Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 63.1 so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam /
Rām, Bā, 1, 67.2 sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ //
Rām, Bā, 2, 7.1 evam ukto bharadvājo vālmīkena mahātmanā /
Rām, Bā, 3, 14.2 vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ //
Rām, Bā, 4, 12.3 mahātmānau mahābhāgau sarvalakṣaṇalakṣitau //
Rām, Bā, 5, 3.1 ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām /
Rām, Bā, 5, 23.2 sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ //
Rām, Bā, 7, 4.1 śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ /
Rām, Bā, 8, 1.1 tasya tv evaṃprabhāvasya dharmajñasya mahātmanaḥ /
Rām, Bā, 8, 2.1 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ /
Rām, Bā, 8, 9.1 dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ /
Rām, Bā, 9, 28.1 tatra cānīyamāne tu vipre tasmin mahātmani /
Rām, Bā, 13, 2.2 aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ //
Rām, Bā, 16, 1.1 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ /
Rām, Bā, 16, 8.1 ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ /
Rām, Bā, 16, 17.2 śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām /
Rām, Bā, 17, 1.1 nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ /
Rām, Bā, 17, 10.1 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak /
Rām, Bā, 17, 11.2 jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam //
Rām, Bā, 17, 23.1 tasya cintayamānasya mantrimadhye mahātmanaḥ /
Rām, Bā, 18, 12.2 rāmasya rājaśārdūla na paryāptau mahātmanaḥ //
Rām, Bā, 18, 14.1 ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Bā, 21, 5.2 śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani //
Rām, Bā, 21, 7.2 viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau /
Rām, Bā, 22, 7.2 ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ //
Rām, Bā, 22, 11.3 dharṣayāmāsa durmedhā huṃkṛtaś ca mahātmanā //
Rām, Bā, 22, 13.1 tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā /
Rām, Bā, 23, 2.1 te ca sarve mahātmāno munayaḥ saṃśitavratāḥ /
Rām, Bā, 24, 19.1 etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ /
Rām, Bā, 25, 3.1 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā /
Rām, Bā, 28, 2.1 eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ /
Rām, Bā, 30, 11.1 tad dhanur naraśārdūla maithilasya mahātmanaḥ /
Rām, Bā, 30, 17.2 anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim //
Rām, Bā, 31, 6.1 eṣā vasumatī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 31, 8.1 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 34, 9.2 viśvāmitraṃ mahātmānaṃ parivārya samantataḥ //
Rām, Bā, 38, 3.2 śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ //
Rām, Bā, 38, 8.1 hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ /
Rām, Bā, 38, 23.2 te prasādya mahātmānaṃ viṣaṇṇavadanās tadā //
Rām, Bā, 38, 25.1 bahavaś ca mahātmāno vadhyante jalacāriṇaḥ /
Rām, Bā, 39, 5.1 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām /
Rām, Bā, 39, 11.1 pitur vacanam āsthāya sagarasya mahātmanaḥ /
Rām, Bā, 39, 17.1 mahāpadmaṃ mahātmānaṃ sumahāparvatopamam /
Rām, Bā, 39, 18.1 tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ /
Rām, Bā, 39, 28.1 tatas tenāprameyena kapilena mahātmanā /
Rām, Bā, 40, 5.1 evam ukto 'ṃśumān samyak sagareṇa mahātmanā /
Rām, Bā, 40, 6.1 sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ /
Rām, Bā, 41, 14.2 bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt //
Rām, Bā, 41, 18.1 gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām /
Rām, Bā, 43, 3.2 ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ //
Rām, Bā, 44, 7.1 tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ /
Rām, Bā, 44, 15.1 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām /
Rām, Bā, 46, 18.2 dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 47, 14.2 yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā //
Rām, Bā, 47, 15.1 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ /
Rām, Bā, 47, 27.1 gautamenaivam uktasya saroṣeṇa mahātmanā /
Rām, Bā, 48, 2.1 kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ /
Rām, Bā, 48, 10.2 gautamasya prabhāvena tapasaś ca mahātmanaḥ //
Rām, Bā, 49, 2.2 sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ //
Rām, Bā, 49, 7.1 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram /
Rām, Bā, 49, 8.1 pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ /
Rām, Bā, 49, 22.1 tasya tadvacanaṃ śrutvā janakasya mahātmanaḥ /
Rām, Bā, 49, 22.2 nyavedayan mahātmānau putrau daśarathasya tau //
Rām, Bā, 49, 25.1 etat sarvaṃ mahātejā janakāya mahātmane /
Rām, Bā, 50, 8.2 ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ //
Rām, Bā, 50, 16.1 śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ /
Rām, Bā, 50, 25.2 tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ //
Rām, Bā, 50, 26.1 satataṃ saṃkulaṃ śrīmadbrahmakalpair mahātmabhiḥ /
Rām, Bā, 51, 2.1 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā /
Rām, Bā, 53, 2.1 nīyamānā tu śabalā rāma rājñā mahātmanā /
Rām, Bā, 53, 3.1 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā /
Rām, Bā, 53, 6.2 jagāmānilavegena pādamūlaṃ mahātmanaḥ //
Rām, Bā, 54, 5.1 dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā /
Rām, Bā, 54, 7.1 te sāśvarathapādātā vasiṣṭhena mahātmanā /
Rām, Bā, 54, 24.1 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ /
Rām, Bā, 55, 16.2 brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ //
Rām, Bā, 55, 17.2 romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ //
Rām, Bā, 56, 1.2 viniḥśvasya viniḥśvasya kṛtavairo mahātmanā //
Rām, Bā, 56, 12.2 aśakyam iti cāpy ukto vasiṣṭhena mahātmanā //
Rām, Bā, 56, 15.1 so 'bhigamya mahātmanaḥ sarvān eva guroḥ sutān /
Rām, Bā, 56, 16.2 pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā //
Rām, Bā, 57, 8.3 evam uktvā mahātmāno viviśus te svam āśramam //
Rām, Bā, 57, 19.2 guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ //
Rām, Bā, 58, 15.1 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam /
Rām, Bā, 59, 23.2 viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ //
Rām, Bā, 59, 33.1 tato devā mahātmāno munayaś ca tapodhanāḥ /
Rām, Bā, 60, 1.1 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn /
Rām, Bā, 60, 3.1 paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ /
Rām, Bā, 60, 16.1 ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām /
Rām, Bā, 64, 10.2 viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan //
Rām, Bā, 64, 19.2 evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā //
Rām, Bā, 64, 24.2 śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā //
Rām, Bā, 65, 1.2 viśvāmitraṃ mahātmānam ājuhāva sarāghavam //
Rām, Bā, 65, 2.2 rāghavau ca mahātmānau tadā vākyam uvāca ha //
Rām, Bā, 65, 4.1 evam uktaḥ sa dharmātmā janakena mahātmanā /
Rām, Bā, 65, 8.2 nyāso 'yaṃ tasya bhagavan haste datto mahātmanā //
Rām, Bā, 65, 12.1 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām //
Rām, Bā, 65, 13.1 tad etad devadevasya dhanūratnaṃ mahātmanaḥ /
Rām, Bā, 66, 4.1 nṛṇāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām /
Rām, Bā, 66, 7.2 viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau //
Rām, Bā, 67, 9.1 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā /
Rām, Bā, 67, 10.1 asmai deyā mayā sītā vīryaśulkā mahātmane /
Rām, Bā, 67, 16.1 dṛṣṭavīryas tu kākutstho janakena mahātmanā /
Rām, Bā, 67, 17.1 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ /
Rām, Bā, 68, 11.2 rāghavaiḥ saha sambandhād vīryaśreṣṭhair mahātmabhiḥ //
Rām, Bā, 69, 7.1 sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam /
Rām, Bā, 70, 12.1 tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ /
Rām, Bā, 71, 6.2 varayema sute rājaṃs tayor arthe mahātmanoḥ //
Rām, Bā, 72, 7.2 tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ //
Rām, Bā, 72, 12.1 ity uktaḥ paramodāro vasiṣṭhena mahātmanā /
Rām, Bā, 72, 23.2 ṛṣīṃś caiva mahātmānaḥ sahabhāryā raghūttamāḥ /
Rām, Bā, 73, 7.2 rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ //
Rām, Bā, 74, 22.2 pitur mama dadau divyaṃ jamadagner mahātmanaḥ //
Rām, Bā, 74, 25.1 pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane /
Rām, Ay, 2, 18.1 te tam ūcur mahātmānaṃ paurajānapadaiḥ saha /
Rām, Ay, 9, 14.2 gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā /
Rām, Ay, 17, 11.1 vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām /
Rām, Ay, 18, 16.1 etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ /
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 28, 12.1 ye ca rājño dadau divye mahātmā varuṇaḥ svayam /
Rām, Ay, 29, 27.2 yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ //
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 30, 23.2 vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham //
Rām, Ay, 36, 4.2 tathā yo vartate 'smāsu mahātmā kva nu gacchati //
Rām, Ay, 36, 17.1 tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā /
Rām, Ay, 37, 14.2 padāni pathi dṛśyante sa mahātmā na dṛśyate //
Rām, Ay, 39, 3.2 sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām //
Rām, Ay, 39, 5.2 dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ //
Rām, Ay, 40, 1.1 anuraktā mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Ay, 42, 14.2 pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ /
Rām, Ay, 44, 27.1 tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ /
Rām, Ay, 45, 23.1 paridevayamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 46, 17.1 yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ /
Rām, Ay, 51, 8.2 anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā //
Rām, Ay, 52, 12.2 śirasā vandanīyasya vandyau pādau mahātmanaḥ //
Rām, Ay, 58, 11.1 kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ /
Rām, Ay, 60, 16.2 purī nārājatāyodhyā hīnā rājñā mahātmanā //
Rām, Ay, 60, 18.2 purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā //
Rām, Ay, 63, 5.1 sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ /
Rām, Ay, 64, 6.2 kaccic cārogatā rāme lakṣmaṇe vā mahātmani //
Rām, Ay, 64, 10.1 evam uktās tu te dūtā bharatena mahātmanā /
Rām, Ay, 64, 24.1 balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ /
Rām, Ay, 65, 27.2 avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma //
Rām, Ay, 66, 29.3 sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ //
Rām, Ay, 67, 15.1 ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām /
Rām, Ay, 68, 17.1 adhastād vrajatas tasyāḥ surarājño mahātmanaḥ /
Rām, Ay, 69, 1.1 tathaiva krośatas tasya bharatasya mahātmanaḥ /
Rām, Ay, 69, 33.1 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 71, 16.2 vihīnā yā tvayā rājñā dharmajñena mahātmanā //
Rām, Ay, 74, 15.1 yo niveśas tv abhipreto bharatasya mahātmanaḥ /
Rām, Ay, 74, 16.2 niveśaṃ sthāpayāmāsur bharatasya mahātmanaḥ //
Rām, Ay, 75, 6.1 tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ /
Rām, Ay, 76, 21.1 evam uktaḥ sumantras tu bharatena mahātmanā /
Rām, Ay, 77, 23.2 uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam //
Rām, Ay, 79, 16.1 rāmacintāmayaḥ śoko bharatasya mahātmanaḥ /
Rām, Ay, 80, 1.1 ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ /
Rām, Ay, 80, 9.1 evam asmābhir uktena lakṣmaṇena mahātmanā /
Rām, Ay, 80, 23.1 paridevayamānasya tasyaivaṃ sumahātmanaḥ /
Rām, Ay, 81, 16.2 iti tena vayaṃ rājann anunītā mahātmanā //
Rām, Ay, 82, 2.1 abravīj jananīḥ sarvā iha tena mahātmanā /
Rām, Ay, 82, 18.2 vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā //
Rām, Ay, 83, 22.1 āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam /
Rām, Ay, 86, 8.1 āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ /
Rām, Ay, 87, 4.1 sāgaraughanibhā senā bharatasya mahātmanaḥ /
Rām, Ay, 92, 15.2 guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā //
Rām, Ay, 93, 31.1 vāsobhir bahusāhasrair yo mahātmā purocitaḥ /
Rām, Ay, 95, 13.1 kiṃ nu tasya mayā kāryaṃ durjātena mahātmanaḥ /
Rām, Ay, 95, 21.2 jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ //
Rām, Ay, 95, 47.1 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ /
Rām, Ay, 96, 8.1 idam ikṣvākunāthasya rāghavasya mahātmanaḥ /
Rām, Ay, 96, 9.1 tasya devasamānasya pārthivasya mahātmanaḥ /
Rām, Ay, 97, 4.1 ity uktaḥ kekayīputraḥ kākutsthena mahātmanā /
Rām, Ay, 97, 23.2 upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā //
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ay, 98, 44.1 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ /
Rām, Ay, 103, 20.1 te tam ūcur mahātmānaṃ paurajānapadā janāḥ /
Rām, Ay, 103, 30.2 sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani //
Rām, Ay, 104, 2.2 tau bhrātarau mahātmānau kākutsthau praśaśaṃsire //
Rām, Ay, 104, 22.2 prāyacchat sumahātejā bharatāya mahātmane //
Rām, Ay, 105, 14.1 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā /
Rām, Ay, 105, 15.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ay, 105, 18.1 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ /
Rām, Ay, 107, 4.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ay, 109, 3.1 skandhāvāraniveśena tena tasya mahātmanaḥ /
Rām, Ay, 110, 38.1 mahāyajñe tadā tasya varuṇena mahātmanā /
Rām, Ār, 1, 16.1 mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ /
Rām, Ār, 4, 6.2 tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ //
Rām, Ār, 4, 33.1 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ /
Rām, Ār, 4, 35.1 sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 5, 9.1 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
Rām, Ār, 6, 14.2 ākhyātaḥ śarabhaṅgena gautamena mahātmanā //
Rām, Ār, 6, 22.2 tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya //
Rām, Ār, 9, 21.1 ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm /
Rām, Ār, 10, 45.1 etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ /
Rām, Ār, 10, 90.1 atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ /
Rām, Ār, 11, 12.1 evam uktas tu muninā dharmajñena mahātmanā /
Rām, Ār, 13, 29.1 manur manuṣyāñ janayat kaśyapasya mahātmanaḥ /
Rām, Ār, 15, 1.1 vasatas tasya tu sukhaṃ rāghavasya mahātmanaḥ /
Rām, Ār, 15, 31.1 jitaḥ svargas tava bhrātrā bharatena mahātmanā /
Rām, Ār, 18, 3.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 19, 13.1 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ /
Rām, Ār, 21, 12.1 agre niryātum icchāmi paulastyānāṃ mahātmanām /
Rām, Ār, 22, 26.1 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ /
Rām, Ār, 27, 14.1 tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ /
Rām, Ār, 30, 6.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 30, 22.2 sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā //
Rām, Ār, 32, 11.1 ekā kathaṃcin muktāhaṃ paribhūya mahātmanā /
Rām, Ār, 34, 21.1 tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ /
Rām, Ār, 43, 16.1 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā /
Rām, Ār, 45, 3.1 duhitā janakasyāhaṃ maithilasya mahātmanaḥ /
Rām, Ār, 48, 26.1 avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ /
Rām, Ār, 51, 20.1 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ /
Rām, Ār, 51, 21.2 kva gato lapsyase śarma bhartur mama mahātmanaḥ //
Rām, Ār, 55, 11.2 savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān //
Rām, Ār, 63, 7.2 tvadvidhā buddhisampannā mahātmāno nararṣabha //
Rām, Ār, 70, 15.1 danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ /
Rām, Ār, 71, 2.1 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām /
Rām, Ār, 71, 24.1 harir ṛkṣarajonāmnaḥ putras tasya mahātmanaḥ /
Rām, Ki, 1, 48.1 nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca /
Rām, Ki, 2, 1.1 tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau /
Rām, Ki, 3, 1.1 vaco vijñāya hanumān sugrīvasya mahātmanaḥ /
Rām, Ki, 3, 19.1 prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā /
Rām, Ki, 3, 24.1 sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ /
Rām, Ki, 4, 2.1 bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ /
Rām, Ki, 4, 5.2 ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam //
Rām, Ki, 5, 4.1 tasyāsya vasato 'raṇye niyatasya mahātmanaḥ /
Rām, Ki, 7, 7.2 mahātmā ca vinītaś ca kiṃ punar dhṛtimān bhavān //
Rām, Ki, 8, 6.1 mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām /
Rām, Ki, 8, 44.1 evam uktas tu sugrīvaḥ kākutsthena mahātmanā /
Rām, Ki, 9, 24.1 mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam /
Rām, Ki, 11, 49.1 tasya tadvacanaṃ śrutvā sugrīvasya mahātmanaḥ /
Rām, Ki, 12, 28.1 tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 12, 35.2 kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ //
Rām, Ki, 13, 3.1 agratas tu yayau tasya rāghavasya mahātmanaḥ /
Rām, Ki, 13, 15.1 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ /
Rām, Ki, 13, 25.2 samuddiśya mahātmānas tān ṛṣīn abhyavādayat //
Rām, Ki, 15, 1.1 atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ /
Rām, Ki, 15, 18.1 tatkṣamaṃ na virodhas te saha tena mahātmanā /
Rām, Ki, 17, 4.1 bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ /
Rām, Ki, 17, 37.2 kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā //
Rām, Ki, 17, 45.1 ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā /
Rām, Ki, 18, 19.1 asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 18, 56.1 sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ /
Rām, Ki, 19, 19.1 pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ /
Rām, Ki, 24, 10.1 svadharmasya ca saṃyogāj jitas tena mahātmanā /
Rām, Ki, 25, 34.2 pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ //
Rām, Ki, 25, 36.2 sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan //
Rām, Ki, 25, 38.1 nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ /
Rām, Ki, 31, 8.1 atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā /
Rām, Ki, 31, 16.2 vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ //
Rām, Ki, 32, 10.2 vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ //
Rām, Ki, 32, 12.1 eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām /
Rām, Ki, 33, 16.2 harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā //
Rām, Ki, 35, 12.1 iti tasya bruvāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 36, 1.1 evam uktas tu sugrīvo lakṣmaṇena mahātmanā /
Rām, Ki, 39, 47.1 triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ /
Rām, Ki, 39, 57.1 kāñcanasya ca śailasya sūryasya ca mahātmanaḥ /
Rām, Ki, 40, 17.1 tatas tenābhyanujñātāḥ prasannena mahātmanā /
Rām, Ki, 41, 39.2 niketaṃ pāśahastasya varuṇasya mahātmanaḥ //
Rām, Ki, 42, 6.1 kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā /
Rām, Ki, 42, 25.1 vasanti hi mahātmānas tatra sūryasamaprabhāḥ /
Rām, Ki, 46, 14.1 udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ /
Rām, Ki, 47, 14.1 tatra cāpi mahātmāno nāpaśyañ janakātmajām /
Rām, Ki, 48, 9.2 bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ //
Rām, Ki, 48, 14.1 yathoddiṣṭāni sarvāṇi sugrīveṇa mahātmanā /
Rām, Ki, 52, 2.2 yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā /
Rām, Ki, 52, 10.1 vānarās tu mahātmāno hastaruddhamukhās tadā /
Rām, Ki, 56, 12.1 tato mama pitṛvyeṇa sugrīveṇa mahātmanā /
Rām, Ki, 57, 32.2 pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ //
Rām, Ki, 65, 9.2 duhitā vānarendrasya kuñjarasya mahātmanaḥ //
Rām, Ki, 66, 7.1 tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ /
Rām, Ki, 66, 38.1 pādābhyāṃ pīḍitastena mahāśailo mahātmanā /
Rām, Su, 1, 106.1 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ /
Rām, Su, 1, 111.2 tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā //
Rām, Su, 1, 155.2 samānaya ca vaidehīṃ rāghaveṇa mahātmanā //
Rām, Su, 2, 28.1 caturṇām eva hi gatir vānarāṇāṃ mahātmanām /
Rām, Su, 3, 25.2 sopānaninadāṃścaiva bhavaneṣu mahātmanām /
Rām, Su, 6, 17.2 apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ //
Rām, Su, 7, 69.2 athāyam asyāṃ kṛtavānmahātmā laṅkeśvaraḥ kaṣṭam anāryakarma //
Rām, Su, 8, 13.1 kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ /
Rām, Su, 8, 28.1 pādamūlagatāścāpi dadarśa sumahātmanaḥ /
Rām, Su, 9, 10.1 sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ /
Rām, Su, 11, 66.2 aśvinau ca mahātmānau marutaḥ sarva eva ca //
Rām, Su, 12, 51.1 evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm /
Rām, Su, 14, 15.1 iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ /
Rām, Su, 21, 4.1 paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ /
Rām, Su, 21, 15.1 tasya sarvasamṛddhasya rāvaṇasya mahātmanaḥ /
Rām, Su, 24, 43.1 śreyo me jīvitānmartuṃ vihīnā yā mahātmanā /
Rām, Su, 24, 47.1 dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ /
Rām, Su, 24, 48.2 tābhyāṃ hi ye viyujyante namasteṣāṃ mahātmanām //
Rām, Su, 31, 12.1 duhitā janakasyāhaṃ vaidehasya mahātmanaḥ /
Rām, Su, 32, 29.3 bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ //
Rām, Su, 33, 30.1 niveditau ca tattvena sugrīvāya mahātmane /
Rām, Su, 33, 40.1 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā /
Rām, Su, 33, 43.2 tāpayanti mahātmānam agnyagāram ivāgnayaḥ //
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Su, 35, 60.1 mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ /
Rām, Su, 35, 65.1 śrutā hi dṛṣṭāśca mayā parākramā mahātmanastasya raṇāvamardinaḥ /
Rām, Su, 36, 5.1 etat te devi sadṛśaṃ patnyāstasya mahātmanaḥ /
Rām, Su, 37, 30.1 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ /
Rām, Su, 38, 1.1 śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ /
Rām, Su, 39, 17.1 sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ /
Rām, Su, 41, 16.1 mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām /
Rām, Su, 41, 18.2 yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā //
Rām, Su, 44, 1.1 hatānmantrisutān buddhvā vānareṇa mahātmanā /
Rām, Su, 45, 9.1 sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ /
Rām, Su, 45, 25.1 tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan /
Rām, Su, 45, 27.1 ayaṃ mahātmā ca mahāṃśca vīryataḥ samāhitaścātisahaśca saṃyuge /
Rām, Su, 46, 1.1 tatastu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre /
Rām, Su, 46, 31.1 hanūmato veda na rākṣaso 'ntaraṃ na mārutistasya mahātmano 'ntaram /
Rām, Su, 46, 32.2 jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā //
Rām, Su, 46, 55.1 atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle /
Rām, Su, 49, 3.1 bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ /
Rām, Su, 49, 7.2 vaidehasya sutā rājño janakasya mahātmanaḥ //
Rām, Su, 50, 1.1 tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ /
Rām, Su, 52, 16.2 visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā //
Rām, Su, 53, 3.2 nirundhanti mahātmāno dīptam agnim ivāmbhasā //
Rām, Su, 53, 24.2 śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām //
Rām, Su, 54, 5.1 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ /
Rām, Su, 55, 14.1 tasya bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ /
Rām, Su, 55, 19.2 hanūmantaṃ mahātmānaṃ parivāryopatasthire //
Rām, Su, 56, 16.1 ahaṃ tu mokṣitastasmāt tava pitrā mahātmanā /
Rām, Su, 56, 18.1 etacchrutvā mayā tasya mainākasya mahātmanaḥ /
Rām, Su, 56, 19.1 tena cāham anujñāto mainākena mahātmanā /
Rām, Su, 56, 32.1 samānaya ca vaidehīṃ rāghaveṇa mahātmanā /
Rām, Su, 56, 62.2 apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā //
Rām, Su, 57, 16.1 yanna hanti daśagrīvaṃ sa mahātmā daśānanaḥ /
Rām, Su, 58, 11.1 panasasyoruvegena nīlasya ca mahātmanaḥ /
Rām, Su, 58, 17.2 samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ //
Rām, Su, 59, 9.2 mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ //
Rām, Su, 60, 30.1 iṣṭaṃ madhuvanaṃ hyetat sugrīvasya mahātmanaḥ /
Rām, Su, 61, 3.1 sa tu viśvāsitastena sugrīveṇa mahātmanā /
Rām, Su, 61, 13.1 evam uktastu sugrīvo lakṣmaṇena mahātmanā /
Rām, Su, 65, 1.1 evam uktastu hanumān rāghaveṇa mahātmanā /
Rām, Su, 66, 15.1 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ /
Rām, Yu, 1, 12.2 mayā kālam imaṃ prāpya dattastasya mahātmanaḥ //
Rām, Yu, 2, 14.1 śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām /
Rām, Yu, 4, 44.2 pitāmahavaro 'smākam ikṣvākūṇāṃ mahātmanām //
Rām, Yu, 4, 45.2 nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām //
Rām, Yu, 4, 88.1 dadṛśuste mahātmāno vātāhatajalāśayam /
Rām, Yu, 6, 1.2 rākṣasendro hanumatā śakreṇeva mahātmanā /
Rām, Yu, 11, 15.1 sarvalokaśaraṇyāya rāghavāya mahātmane /
Rām, Yu, 16, 6.2 niveśaśca yathā teṣāṃ vānarāṇāṃ mahātmanām //
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Rām, Yu, 17, 12.1 sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ /
Rām, Yu, 18, 33.2 yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ //
Rām, Yu, 23, 29.2 rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ /
Rām, Yu, 24, 35.1 samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā /
Rām, Yu, 26, 12.1 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām /
Rām, Yu, 28, 28.1 daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 28, 36.1 tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā /
Rām, Yu, 28, 36.2 prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā //
Rām, Yu, 33, 1.1 yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām /
Rām, Yu, 39, 2.2 parivārya mahātmānau tasthuḥ śokapariplutāḥ //
Rām, Yu, 39, 21.1 astrair astrāṇi yo hanyācchakrasyāpi mahātmanaḥ /
Rām, Yu, 40, 3.2 śaratalpe mahātmānau śayānau rudhirokṣitau //
Rām, Yu, 41, 8.2 dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā //
Rām, Yu, 42, 37.2 ripuvadhajanitaśramo mahātmā mudam agamat kapibhiśca pūjyamānaḥ //
Rām, Yu, 44, 29.1 sa vṛkṣeṇa hatastena sakrodhena mahātmanā /
Rām, Yu, 47, 13.2 śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām //
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 47, 17.2 gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ //
Rām, Yu, 47, 24.2 atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti //
Rām, Yu, 47, 32.1 tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tānyāha mahābalāni /
Rām, Yu, 47, 44.1 tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ sahasā jagāma /
Rām, Yu, 47, 60.1 tatastalenābhihato vānareṇa mahātmanā /
Rām, Yu, 47, 130.2 tenārkavarṇaṃ sahasā kirīṭaṃ cicheda rakṣo'dhipater mahātmā //
Rām, Yu, 48, 2.2 abhibhūto 'bhavad rājā rāghaveṇa mahātmanā //
Rām, Yu, 48, 24.1 tataścakrur mahātmānaḥ kumbhakarṇāgratastadā /
Rām, Yu, 48, 32.1 yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ /
Rām, Yu, 49, 13.1 etena jātamātreṇa kṣudhārtena mahātmanā /
Rām, Yu, 49, 15.2 sa śakravajrābhihato mahātmā cacāla kopācca bhṛśaṃ nanāda //
Rām, Yu, 53, 17.1 vānarā hi mahātmānaḥ śīghrāśca vyavasāyinaḥ /
Rām, Yu, 53, 20.2 hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ //
Rām, Yu, 53, 27.3 anujagmur mahātmānaṃ rathino rathināṃ varam //
Rām, Yu, 53, 50.1 vipulaparighavān sa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā /
Rām, Yu, 55, 23.1 teṣu vānaramukhyeṣu patiteṣu mahātmasu /
Rām, Yu, 55, 48.1 sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā /
Rām, Yu, 55, 61.1 mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ /
Rām, Yu, 55, 65.2 avekṣamāṇaḥ purarājamārgaṃ vicintayāmāsa muhur mahātmā //
Rām, Yu, 55, 71.1 tataḥ sa puryāḥ sahasā mahātmā niṣkramya tad vānarasainyam ugram /
Rām, Yu, 55, 93.1 sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam /
Rām, Yu, 56, 1.1 kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā /
Rām, Yu, 56, 16.2 yad ajñānānmayā tasya na gṛhītaṃ mahātmanaḥ //
Rām, Yu, 57, 17.1 te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam /
Rām, Yu, 57, 32.1 te pratasthur mahātmāno balair apratimair vṛtāḥ /
Rām, Yu, 57, 33.2 anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ //
Rām, Yu, 57, 34.1 te virejur mahātmānaḥ kumārāḥ sūryavarcasaḥ /
Rām, Yu, 57, 37.2 jahṛṣuśca mahātmāno niryānto yuddhadurmadāḥ //
Rām, Yu, 57, 40.1 harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam /
Rām, Yu, 57, 61.2 ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām //
Rām, Yu, 57, 62.1 dadṛśuśca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam /
Rām, Yu, 57, 72.1 ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ /
Rām, Yu, 57, 87.2 nipātayāmāsa tadā mahātmā narāntakasyorasi vāliputraḥ //
Rām, Yu, 59, 10.1 sa taṃ dṛṣṭvā mahātmānaṃ rāghavastu suvismitaḥ /
Rām, Yu, 59, 37.2 abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ //
Rām, Yu, 59, 64.2 guhyakāśca mahātmānastad yuddhaṃ dadṛśustadā //
Rām, Yu, 59, 83.2 sa jajvāla tadā bāṇo dhanuścāsya mahātmanaḥ //
Rām, Yu, 60, 10.1 taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ /
Rām, Yu, 60, 32.1 tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 60, 44.1 svayambhuvā dattavaro mahātmā kham āsthito 'ntarhitabhīmakāyaḥ /
Rām, Yu, 61, 59.1 sa tā mahātmā hanumān apaśyaṃś cukopa kopācca bhṛśaṃ nanāda /
Rām, Yu, 61, 66.1 tato mahātmā nipapāta tasmiñ śailottame vānarasainyamadhye /
Rām, Yu, 62, 26.1 viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau /
Rām, Yu, 62, 33.1 ādiṣṭā vānarendrāste sugrīveṇa mahātmanā /
Rām, Yu, 63, 28.2 vānarendrā mahātmāno velām iva mahodadhiḥ //
Rām, Yu, 64, 7.1 parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ /
Rām, Yu, 65, 10.1 ahaṃ rākṣasarājena rāvaṇena mahātmanā /
Rām, Yu, 67, 42.1 ityevam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ /
Rām, Yu, 67, 42.2 vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate //
Rām, Yu, 68, 1.1 vijñāya tu manastasya rāghavasya mahātmanaḥ /
Rām, Yu, 71, 3.1 so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasam /
Rām, Yu, 71, 4.1 rāghavaṃ ca mahātmānam ikṣvākukulanandanam /
Rām, Yu, 72, 21.1 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ /
Rām, Yu, 73, 34.1 ityevam uktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena /
Rām, Yu, 75, 31.2 yuyudhāte mahātmānau tadā kesariṇāviva //
Rām, Yu, 76, 28.1 tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ /
Rām, Yu, 78, 37.1 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 79, 5.1 rāvaṇestu śiraśchinnaṃ lakṣmaṇena mahātmanā /
Rām, Yu, 79, 13.1 evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ /
Rām, Yu, 79, 18.1 apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā /
Rām, Yu, 80, 47.1 sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ /
Rām, Yu, 81, 23.2 mohitāḥ paramāstreṇa gāndharveṇa mahātmanā //
Rām, Yu, 81, 25.1 bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ /
Rām, Yu, 81, 35.1 nihatya tāṃ rākṣasavāhinīṃ tu rāmastadā śakrasamo mahātmā /
Rām, Yu, 82, 32.1 devatānāṃ hitārthāya mahātmā vai pitāmahaḥ /
Rām, Yu, 83, 38.1 teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām /
Rām, Yu, 88, 6.1 tasmin pratihate 'stre tu rāghaveṇa mahātmanā /
Rām, Yu, 88, 26.1 kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā /
Rām, Yu, 88, 59.1 sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ /
Rām, Yu, 89, 16.3 saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ //
Rām, Yu, 89, 29.1 ityevaṃ vadatastasya rāghavasya mahātmanaḥ /
Rām, Yu, 92, 6.2 nijaghānorasi kruddho rāghavasya mahātmanaḥ //
Rām, Yu, 97, 28.2 sādhu sādhviti vāg agryā devatānāṃ mahātmanām //
Rām, Yu, 98, 1.1 rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā /
Rām, Yu, 98, 13.1 gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām /
Rām, Yu, 99, 38.2 mahātmā balasampanno rāvaṇo lokarāvaṇaḥ //
Rām, Yu, 100, 11.1 evam uktastu saumitrī rāghaveṇa mahātmanā /
Rām, Yu, 102, 15.1 so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam /
Rām, Yu, 107, 16.1 tārito 'haṃ tvayā putra suputreṇa mahātmanā /
Rām, Yu, 107, 30.2 abhigamya mahātmānam arcanti puruṣottamam //
Rām, Yu, 108, 9.1 śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ /
Rām, Yu, 111, 19.3 rāvaṇasya nṛśaṃsasya jaṭāyośca mahātmanaḥ //
Rām, Yu, 114, 15.2 hatāni vasatā tatra rāghaveṇa mahātmanā //
Rām, Yu, 114, 32.1 ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā /
Rām, Yu, 115, 16.2 pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha //
Rām, Yu, 115, 24.1 rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā /
Rām, Yu, 116, 22.2 sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ /
Rām, Yu, 116, 32.2 anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam //
Rām, Yu, 116, 39.1 pitur bhavanam āsādya praviśya ca mahātmanaḥ /
Rām, Yu, 116, 47.1 evam uktā mahātmāno vānarā vāraṇopamāḥ /
Rām, Yu, 116, 79.2 niyujyamāno bhuvi yauvarājye tato 'bhyaṣiñcad bharataṃ mahātmā //
Rām, Utt, 1, 6.1 samprāpyaite mahātmāno rāghavasya niveśanam /
Rām, Utt, 1, 7.2 samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ //
Rām, Utt, 2, 1.1 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ /
Rām, Utt, 2, 11.1 tāstu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ /
Rām, Utt, 3, 9.1 tasyāśramapadasthasya buddhir jajñe mahātmanaḥ /
Rām, Utt, 11, 22.1 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām /
Rām, Utt, 12, 22.1 gandharvarājasya sutāṃ śailūṣasya mahātmanaḥ /
Rām, Utt, 15, 11.1 tasmiṃstu vimukhe yakṣe māṇibhadre mahātmani /
Rām, Utt, 15, 23.1 tatastena daśagrīvo yakṣendreṇa mahātmanā /
Rām, Utt, 17, 8.1 tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ /
Rām, Utt, 19, 24.1 utpatsyate kule hyasminn ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 23, 23.1 etasminn antare kruddhā varuṇasya mahātmanaḥ /
Rām, Utt, 23, 35.1 te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ /
Rām, Utt, 25, 2.2 mahātmā rākṣasendrastat praviveśa sahānugaḥ //
Rām, Utt, 26, 33.1 tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ /
Rām, Utt, 27, 37.1 tatastasya mahābāṇair vasunā sumahātmanā /
Rām, Utt, 30, 23.1 sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ /
Rām, Utt, 36, 19.2 dīrghāyuśca mahātmā ca iti brahmābravīd vacaḥ //
Rām, Utt, 37, 7.1 yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām /
Rām, Utt, 37, 9.1 bhavantaśca samānītā bharatena mahātmanā /
Rām, Utt, 37, 10.1 udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām /
Rām, Utt, 38, 1.1 te prayātā mahātmānaḥ pārthivāḥ sarvato diśam /
Rām, Utt, 38, 10.2 daduḥ sarvāṇi ratnāni rāghavāya mahātmane //
Rām, Utt, 38, 11.2 sarvāṇi tāni pradadau sugrīvāya mahātmane //
Rām, Utt, 39, 7.1 ye cānye sumahātmāno madarthe tyaktajīvitāḥ /
Rām, Utt, 40, 5.1 nirjitastvaṃ narendreṇa rāghaveṇa mahātmanā /
Rām, Utt, 40, 9.1 tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ /
Rām, Utt, 41, 17.2 atyakrāmannarendrasya rāghavasya mahātmanaḥ //
Rām, Utt, 42, 3.2 kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ //
Rām, Utt, 44, 4.1 ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 44, 12.2 kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām //
Rām, Utt, 44, 16.1 gaṅgāyāstu pare pāre vālmīkeḥ sumahātmanaḥ /
Rām, Utt, 45, 8.1 evam uktā tu vaidehī lakṣmaṇena mahātmanā /
Rām, Utt, 46, 17.1 pādacchāyām upāgamya sukham asya mahātmanaḥ /
Rām, Utt, 47, 7.2 kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā //
Rām, Utt, 48, 3.1 adṛṣṭapūrvā bhagavan kasyāpyeṣā mahātmanaḥ /
Rām, Utt, 50, 1.1 tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā /
Rām, Utt, 50, 3.2 purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam //
Rām, Utt, 50, 7.2 uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam //
Rām, Utt, 50, 16.2 abhivādya mahātmānau punar āyāt purottamam //
Rām, Utt, 51, 14.1 evam uktastu kākutstho lakṣmaṇena mahātmanā /
Rām, Utt, 52, 3.2 praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ //
Rām, Utt, 52, 5.2 praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām //
Rām, Utt, 52, 14.1 ūcuśca te mahātmāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 53, 6.2 dadau mahātmā suprīto vākyaṃ caitad uvāca ha //
Rām, Utt, 54, 13.2 śayāno duḥkhaśayyāsu nandigrāme mahātmanā //
Rām, Utt, 55, 3.1 evam ukte tu śūreṇa śatrughnena mahātmanā /
Rām, Utt, 55, 7.1 tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ /
Rām, Utt, 55, 14.1 yacca tasya mahacchūlaṃ tryambakeṇa mahātmanā /
Rām, Utt, 57, 3.1 so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam /
Rām, Utt, 57, 5.2 pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ //
Rām, Utt, 57, 10.1 yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ /
Rām, Utt, 58, 11.1 tathā tasya prahṛṣṭasya śatrughnasya mahātmanaḥ /
Rām, Utt, 59, 3.1 tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ /
Rām, Utt, 59, 7.1 indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām /
Rām, Utt, 60, 1.2 vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ //
Rām, Utt, 60, 9.1 tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ /
Rām, Utt, 61, 1.1 tacchrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ /
Rām, Utt, 61, 27.2 sṛṣṭo mahātmanā tena vadhārthaṃ daityayostayoḥ //
Rām, Utt, 61, 28.2 eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ //
Rām, Utt, 61, 29.1 ito gacchata paśyadhvaṃ vadhyamānaṃ mahātmanā /
Rām, Utt, 61, 33.1 āhūtaśca tatastena śatrughnena mahātmanā /
Rām, Utt, 62, 7.1 te tathoktvā mahātmāno divam āruruhustadā /
Rām, Utt, 63, 5.1 so 'bhivādya mahātmānaṃ jvalantam iva tejasā /
Rām, Utt, 63, 16.1 āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Utt, 63, 17.1 dūraṃ tābhyām anugato lakṣmaṇena mahātmanā /
Rām, Utt, 64, 11.1 saṃpratyanātho viṣaya ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 65, 12.2 mānavā ye mahātmānastasmiṃstretāyuge yuge //
Rām, Utt, 67, 7.1 so 'bhivādya mahātmānaṃ jvalantam iva tejasā /
Rām, Utt, 67, 14.1 tad rāmaḥ pratijagrāha munestasya mahātmanaḥ /
Rām, Utt, 71, 9.1 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ /
Rām, Utt, 73, 2.2 āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ //
Rām, Utt, 73, 7.1 dhanyo 'smyanugṛhīto 'smi darśanena mahātmanaḥ /
Rām, Utt, 74, 10.2 nirīkṣante mahātmāno lokanāthaṃ yathā vayam //
Rām, Utt, 75, 1.1 tathoktavati rāme tu bharate ca mahātmani /
Rām, Utt, 75, 3.1 śrūyate hi purāvṛttaṃ vāsave sumahātmani /
Rām, Utt, 75, 8.1 akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ /
Rām, Utt, 75, 18.1 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām /
Rām, Utt, 76, 4.1 pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ /
Rām, Utt, 76, 10.1 tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ /
Rām, Utt, 77, 9.1 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ /
Rām, Utt, 77, 10.1 tato yajñasamāptau tu brahmahatyā mahātmanaḥ /
Rām, Utt, 77, 12.1 devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām /
Rām, Utt, 78, 5.2 nāgarākṣasagandharvair yakṣaiśca sumahātmabhiḥ //
Rām, Utt, 78, 6.2 abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ //
Rām, Utt, 78, 9.2 hatvaiva tṛptir nābhūcca rājñastasya mahātmanaḥ //
Rām, Utt, 78, 10.1 nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā /
Rām, Utt, 78, 17.1 tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam /
Rām, Utt, 78, 20.1 tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā /
Rām, Utt, 79, 2.1 tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ /
Rām, Utt, 81, 8.2 kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ //
Rām, Utt, 81, 12.2 nāśvamedhāt paro yajñaḥ priyaścaiva mahātmanaḥ //
Rām, Utt, 82, 8.2 preṣayasva mahābāho sugrīvāya mahātmane //
Rām, Utt, 83, 5.1 upakāryānmahārhāṃśca pārthivānāṃ mahātmanām /
Rām, Utt, 83, 6.1 annapānāni vastrāṇi sānugānāṃ mahātmanām /
Rām, Utt, 83, 7.1 vānarāśca mahātmānaḥ sugrīvasahitāstadā /
Rām, Utt, 83, 10.1 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ /
Rām, Utt, 83, 12.1 ye ca tatra mahātmāno munayaścirajīvinaḥ /
Rām, Utt, 85, 13.1 aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ /
Rām, Utt, 85, 14.2 ūcatuśca mahātmānau kim aneneti vismitau //
Rām, Utt, 85, 18.1 kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ /
Rām, Utt, 85, 23.1 rāmo 'pi munibhiḥ sārdhaṃ pārthivaiśca mahātmabhiḥ /
Rām, Utt, 86, 8.1 te praṇamya mahātmānaṃ jvalantam amitaprabham /
Rām, Utt, 86, 12.1 tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ /
Rām, Utt, 86, 14.1 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ /
Rām, Utt, 86, 15.1 rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam /
Rām, Utt, 87, 6.2 samājagmur mahātmānaḥ sarva eva kutūhalāt //
Rām, Utt, 89, 7.1 evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ /
Rām, Utt, 90, 1.2 svaguruṃ preṣayāmāsa rāghavāya mahātmane //
Rām, Utt, 91, 7.2 kṣaṇenābhihatāstisrastatra koṭyo mahātmanā //
Rām, Utt, 91, 8.2 nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām //
Rām, Utt, 91, 15.1 so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam /
Rām, Utt, 92, 6.1 niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ /
Rām, Utt, 95, 3.2 abhivādya mahātmānaṃ vākyam etad uvāca ha //
Rām, Utt, 95, 8.1 tacchrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ /
Rām, Utt, 95, 11.1 so 'bhivādya mahātmānaṃ jvalantam iva tejasā /
Rām, Utt, 97, 18.1 abhiṣiñcanmahātmānāvubhāveva kuśīlavau /
Rām, Utt, 97, 20.2 dūtān saṃpreṣayāmāsa śatrughnāya mahātmane //
Rām, Utt, 98, 6.1 evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane /
Rām, Utt, 98, 12.1 sa dadarśa mahātmānaṃ jvalantam iva pāvakam /
Rām, Utt, 99, 9.1 ṛṣayaśca mahātmānaḥ sarva eva mahīsurāḥ /
Rām, Utt, 99, 12.1 tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ /
Rām, Utt, 100, 2.2 sarvaiḥ parivṛto devair ṛṣibhiśca mahātmabhiḥ //