Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 395.0 hiraṇyasvaro 'sau mahātmā //
Divyāv, 7, 55.1 carataḥ piṇḍapātaṃ hi kāśyapasya mahātmanaḥ /
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 10, 41.1 kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī //
Divyāv, 10, 52.1 sa ca mahātmā pratyekabuddhasteṣāmanukampayā ṛddhyā upari vihāyasā rājakulasyopariṣṭāt samprasthitaḥ //
Divyāv, 10, 57.1 tasyaitadabhavat kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni //
Divyāv, 10, 71.1 rājā kathayati gṛhapate tvayā asau mahātmā piṇḍakena pratipāditaḥ deva mayaiva pratipāditaḥ //
Divyāv, 11, 95.1 teṣāmetadabhavat ete hi pravrajitā mahātmāna īdṛśeṣu sthāneṣvabhiramante //
Divyāv, 11, 97.1 yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti //
Divyāv, 13, 490.1 tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti //
Divyāv, 18, 150.1 atha sa mahātmā upāsakena codito jetavanaṃ gataḥ //
Divyāv, 18, 183.1 sa kathayati yadi te mahātman parityaktaṃ bhavati //
Divyāv, 18, 188.1 tenocyata ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 192.1 tenoktam ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 375.1 sa rājā saṃlakṣayati nūnametau mahātmānau yeṣāmarthāya devatā apyārocayanti //