Occurrences

Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kaṭhopaniṣad
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivapurāṇa
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Chāndogyopaniṣad
ChU, 4, 3, 6.2 mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 2, 2.1 tau hopajagau mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
JUB, 3, 2, 5.1 mahātmanaś caturo deva eka iti /
JUB, 3, 2, 5.3 sa mahātmā devaḥ /
JUB, 3, 2, 6.1 manaś candramāḥ sa mahātmā devaḥ /
JUB, 3, 2, 7.1 cakṣur ādityaḥ sa mahātmā devaḥ /
JUB, 3, 2, 8.1 śrotraṃ diśas tā mahātmāno devāḥ /
JUB, 3, 2, 9.1 tad yan mahātmanaś caturo deva eka ity etaddha tat //
Kaṭhopaniṣad
KaṭhUp, 1, 16.1 tam abravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 12, 2.1 yatra devā mahātmanaḥ sendraḥ samarudgaṇāḥ /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 2.2 kālajñānaṃ pravakṣyāmi lagadhasya mahātmanaḥ //
Arthaśāstra
ArthaŚ, 4, 11, 26.1 ete śāstreṣvanugatāḥ kleśadaṇḍā mahātmanām /
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
Buddhacarita
BCar, 1, 55.1 mahātmani tvayyupapannam etat priyātithau tyāgini dharmakāme /
BCar, 3, 34.2 śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ //
BCar, 3, 59.2 hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ //
BCar, 4, 81.1 evamādyā mahātmāno viṣayān garhitānapi /
BCar, 4, 90.1 yadapyāttha mahātmānaste 'pi kāmātmakā iti /
BCar, 5, 16.1 iti buddhiriyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā /
BCar, 6, 65.2 yenāśramastena yayau mahātmā saṃdhyābhrasaṃvīta ivoḍurājaḥ //
BCar, 8, 5.1 tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā /
BCar, 8, 50.1 iti prayāṇaṃ bahudevam adbhutaṃ niśamya tāstasya mahātmanaḥ striyaḥ /
Carakasaṃhitā
Ca, Cik., 3, 16.1 tapovighnāśanāḥ kartuṃ tapovighnaṃ mahātmanaḥ /
Ca, Cik., 1, 4, 45.2 babhūvaturbhṛśaṃ pūjyāv indrādīnāṃ mahātmanām //
Lalitavistara
LalVis, 3, 34.1 vyavalokayantaḥ khalu jambusāhvayaṃ yaḥ kṣatriyo rājakulo mahātmā /
LalVis, 3, 51.1 evaṃ hi te devasutā mahātmā saṃbodhisattvāśca viśālaprajñā /
LalVis, 12, 103.1 jānanti āśayu mama ṛṣayo mahātmā paracittabuddhikuśalāstatha devasaṃghāḥ /
Mahābhārata
MBh, 1, 1, 9.2 janamejayasya rājarṣeḥ sarpasattre mahātmanaḥ /
MBh, 1, 1, 15.2 itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām /
MBh, 1, 1, 15.5 ṛṣīṇām agratas tatra dharmiṣṭhānāṃ mahātmanām /
MBh, 1, 1, 24.1 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ /
MBh, 1, 1, 44.1 daśa putrasahasrāṇi daśajyoter mahātmanaḥ /
MBh, 1, 1, 70.7 teṣu jāteṣu sarveṣu pāṇḍaveṣu mahātmasu /
MBh, 1, 1, 109.2 bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 115.2 virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 160.3 kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me //
MBh, 1, 1, 173.2 mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ //
MBh, 1, 1, 214.12 śrūyatāṃ siṃhanādo 'yam ṛṣabhasya mahātmanaḥ /
MBh, 1, 2, 52.1 jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ /
MBh, 1, 2, 70.1 etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā /
MBh, 1, 2, 74.2 katheyam abhinirvṛttā bhāratānāṃ mahātmanām /
MBh, 1, 2, 78.1 vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām /
MBh, 1, 2, 96.2 ślokāśca caturāśītir dṛṣṭo grantho mahātmanā //
MBh, 1, 2, 103.1 etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā /
MBh, 1, 2, 105.2 vanavāsaṃ prayāteṣu pāṇḍaveṣu mahātmasu /
MBh, 1, 2, 105.5 annauṣadhīnāṃ ca kṛte pāṇḍavena mahātmanā /
MBh, 1, 2, 110.1 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 111.1 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 126.22 parājito yatra bandī vāde tena mahātmanā /
MBh, 1, 2, 126.24 yavakrītasya cākhyānaṃ raibhyasya ca mahātmanaḥ /
MBh, 1, 2, 126.35 protsāhanaṃ ca pāñcālyā bhīmasyātra mahātmanaḥ /
MBh, 1, 2, 126.51 kāmyakāgamanaṃ caiva punasteṣāṃ mahātmanām /
MBh, 1, 2, 126.56 saṃvādaśca sarasvatyāstārkṣyarṣeḥ sumahātmanaḥ /
MBh, 1, 2, 131.6 na ca pravṛttistair labdhā pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 134.2 atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā //
MBh, 1, 2, 146.4 varānveṣaṇam atraiva mātaleśca mahātmanaḥ /
MBh, 1, 2, 153.1 ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā /
MBh, 1, 2, 163.7 saṃśaptakānāṃ vīrāṇāṃ koṭyo nava mahātmanām /
MBh, 1, 2, 170.3 vadhaḥ pāṇḍyasya ca tathā aśvatthāmnā mahātmanā /
MBh, 1, 2, 189.1 aṣṭādaśāsminn adhyāyāḥ parvaṇyuktā mahātmanā /
MBh, 1, 2, 195.2 saṃkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā /
MBh, 1, 2, 225.1 śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ /
MBh, 1, 2, 230.5 yatrāgninā coditasya pārthastasmai mahātmane /
MBh, 1, 2, 232.4 tām asyāvicalāṃ jñātvā sthitiṃ dharme mahātmanaḥ /
MBh, 1, 2, 232.16 samāgamaśca vīrāṇāṃ svargaloke mahātmanām /
MBh, 1, 4, 8.2 evam astu gurau tasminn upaviṣṭe mahātmani /
MBh, 1, 5, 4.2 yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ /
MBh, 1, 5, 6.12 ūrvasya tu vihavyo 'bhūd brahmasūnur mahātmanaḥ /
MBh, 1, 5, 6.22 brahmasṛṣṭo mato yena yena pūrvaṃ mahātmanā /
MBh, 1, 5, 6.26 jamadagnestu vai pañca āsan putrā mahātmanaḥ /
MBh, 1, 5, 10.2 sūtaputra yathā tasya bhārgavasya mahātmanaḥ /
MBh, 1, 8, 1.3 sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam //
MBh, 1, 9, 8.1 upāyaścātra vihitaḥ pūrvaṃ devair mahātmabhiḥ /
MBh, 1, 13, 32.2 mano niviṣṭam abhavajjaratkāror mahātmanaḥ //
MBh, 1, 13, 37.2 āstīko nāma putraśca tasyāṃ jajñe mahātmanaḥ //
MBh, 1, 13, 38.1 tapasvī ca mahātmā ca vedavedāṅgapāragaḥ /
MBh, 1, 18, 11.13 prādād viṣahaṇīṃ vidyāṃ kāśyapāya mahātmane /
MBh, 1, 20, 14.9 mahātmanaḥ khagavara kaśyapasya ha /
MBh, 1, 20, 14.16 tvaṃ pāhi sarvāṃśca surān mahātmanaḥ //
MBh, 1, 25, 15.5 teṣāṃ madhye tvam apyekaśchadmakṛcca mahātmabhiḥ //
MBh, 1, 28, 24.1 tato navatyā navatīr mukhānāṃ kṛtvā tarasvī garuḍo mahātmā /
MBh, 1, 28, 24.4 mahāyutaistaiḥ sabalair mahātmā /
MBh, 1, 30, 14.2 devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim /
MBh, 1, 30, 21.4 dvijihvāśca kṛtāḥ sarpā garuḍena mahātmanā /
MBh, 1, 30, 23.2 asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ mahātmanaḥ patagapateḥ prakīrtanāt /
MBh, 1, 32, 11.2 varapradānāt sa pituḥ kaśyapasya mahātmanaḥ //
MBh, 1, 33, 31.2 śreyaḥ prasādanaṃ manye kaśyapasya mahātmanaḥ /
MBh, 1, 34, 14.3 kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān //
MBh, 1, 36, 1.3 icchāmyetad ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ //
MBh, 1, 36, 7.2 cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārān manasāpyakāṅkṣat //
MBh, 1, 38, 5.2 vardhate ca prabhavatāṃ kopo 'tīva mahātmanām /
MBh, 1, 39, 4.2 evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā /
MBh, 1, 39, 11.1 taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā /
MBh, 1, 39, 20.1 nivṛtte kāśyape tasmin samayena mahātmani /
MBh, 1, 41, 18.3 niyatātmā mahātmā ca suvrataḥ sumahātapāḥ //
MBh, 1, 42, 18.1 tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane /
MBh, 1, 43, 36.3 kathaṃ tyaktvā mahātmā san gantum icchasyanāgasam //
MBh, 1, 44, 10.1 pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ /
MBh, 1, 45, 5.2 mantriṇo 'thābruvan vākyaṃ pṛṣṭāstena mahātmanā /
MBh, 1, 45, 6.1 śṛṇu pārthiva yad brūṣe pitustava mahātmanaḥ /
MBh, 1, 45, 6.3 dharmātmā ca mahātmā ca prajāpālaḥ pitā tava /
MBh, 1, 45, 6.4 āsīd iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat //
MBh, 1, 46, 19.3 tam uvāca mahātmānaṃ mānayañślakṣṇayā girā //
MBh, 1, 49, 14.3 prādān mām amaraprakhya tava pitre mahātmane /
MBh, 1, 50, 10.1 vibhāvasuścitrabhānur mahātmā hiraṇyaretā viśvabhuk kṛṣṇavartmā /
MBh, 1, 50, 16.3 tulyo 'si tenaiva mahātmanā vā /
MBh, 1, 51, 6.2 yathā sūto lohitākṣo mahātmā paurāṇiko veditavān purastāt /
MBh, 1, 53, 22.13 samprāpya prītiṃ vipulāṃ mahātmā /
MBh, 1, 53, 29.1 tasmin paramaduṣprāpe sarpasatre mahātmanām /
MBh, 1, 55, 21.6 prasthāne cābhavan mantrī kṣattā teṣāṃ mahātmanām /
MBh, 1, 55, 21.9 nyavasanta mahātmāno mātrā saha paraṃtapāḥ /
MBh, 1, 56, 12.4 maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ /
MBh, 1, 56, 26.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
MBh, 1, 56, 32.14 iha naikāśrayaṃ janma rājarṣīṇāṃ mahātmanām /
MBh, 1, 57, 21.16 svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ //
MBh, 1, 57, 25.1 evaṃ mahātmanā tena mahendreṇa narādhipa /
MBh, 1, 57, 31.2 upatasthur mahātmānaṃ gandharvāpsaraso nṛpam /
MBh, 1, 57, 90.4 dhṛṣṭadyumnavināśāya sṛṣṭo dhātrā mahātmanā //
MBh, 1, 57, 100.2 svasrīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ //
MBh, 1, 59, 17.2 nāmnā khyātāstu tasyeme putrāḥ pañca mahātmanaḥ //
MBh, 1, 59, 54.1 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau /
MBh, 1, 60, 10.1 vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ /
MBh, 1, 60, 29.1 manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ /
MBh, 1, 60, 44.3 āsīt tasya sukanyā vai bhāryā cāpi mahātmanaḥ //
MBh, 1, 60, 46.2 jamadagnestu catvāra āsan putrā mahātmanaḥ //
MBh, 1, 61, 2.1 śrotum icchāmi tattvena mānuṣeṣu mahātmanām /
MBh, 1, 61, 11.2 kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ //
MBh, 1, 61, 70.2 ayudhyata mahātejā bhārgaveṇa mahātmanā //
MBh, 1, 61, 88.4 jayasya parirakṣārthaṃ sa hi sṛṣṭo mahātmanā /
MBh, 1, 61, 88.37 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 61, 100.2 mahātmāno yadūnāṃ ca ye jātā vipule kule /
MBh, 1, 62, 2.4 bhagavan vistareṇeha bharatasya mahātmanaḥ /
MBh, 1, 64, 22.3 tasyāstīre bhagavataḥ kāśyapasya mahātmanaḥ /
MBh, 1, 65, 28.1 tejasastapasaścaiva kopasya ca mahātmanaḥ /
MBh, 1, 65, 31.1 babhāra yatrāsya purā kāle durge mahātmanaḥ /
MBh, 1, 67, 23.5 prākṣālayacca sā pādau kāśyapasya mahātmanaḥ /
MBh, 1, 67, 27.1 dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ /
MBh, 1, 67, 28.1 mahātmā janitā loke putrastava mahābalaḥ /
MBh, 1, 67, 29.1 paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ /
MBh, 1, 67, 33.9 adya prabhṛti devi tvaṃ duḥṣantasya mahātmanaḥ /
MBh, 1, 68, 1.3 āśrame nyavasat tatra kāśyapasya mahātmanaḥ /
MBh, 1, 68, 1.4 garbhaśca vavṛdhe tasyāṃ rājaputryāṃ mahātmanaḥ /
MBh, 1, 68, 9.68 dauhitro mama pautrastvam ililasya mahātmanaḥ /
MBh, 1, 68, 11.9 evam uktvā tu tāṃ devīṃ duḥṣantasya mahātmanaḥ /
MBh, 1, 68, 69.5 tato 'ham ṛṣiṇā dṛṣṭā kāśyapena mahātmanā /
MBh, 1, 69, 32.2 śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava //
MBh, 1, 69, 45.1 tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ /
MBh, 1, 70, 42.2 saṃcārayāmāsa jarāṃ tadā putre mahātmani //
MBh, 1, 71, 13.2 devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ //
MBh, 1, 71, 31.13 āhūto vidyayā bhadre bhārgaveṇa mahātmanā /
MBh, 1, 71, 40.6 kaco 'pi rājan sumahānubhāvo vidyābalāllabdhamatir mahātmā /
MBh, 1, 72, 7.1 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ /
MBh, 1, 76, 35.9 jagāma svapuraṃ hṛṣṭo 'nujñāto mahātmanā //
MBh, 1, 79, 30.6 saṃkrāmayāmāsa jarāṃ tadā pūrau mahātmani //
MBh, 1, 81, 8.1 tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ /
MBh, 1, 85, 16.2 ityaṣṭakehopacitiṃ ca viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre //
MBh, 1, 88, 1.3 yadyantarikṣe prathito mahātman kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 12.41 duhitrā caiva dauhitraistārito 'haṃ mahātmabhiḥ /
MBh, 1, 88, 17.2 ahaṃ manye pūrvam eko 'smi gantā sakhā cendraḥ sarvathā me mahātmā /
MBh, 1, 88, 26.2 evaṃ rājā sa mahātmā hyatīva svair dauhitraistārito 'mitrasāhaḥ /
MBh, 1, 91, 11.2 alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā //
MBh, 1, 92, 19.2 mahābhiṣaḥ sa saṃjajñe kṣetre tasya mahātmanaḥ /
MBh, 1, 92, 54.1 tat te śāpād vinirmuktā āpavasya mahātmanaḥ /
MBh, 1, 93, 34.1 athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ /
MBh, 1, 94, 34.3 tava putre mahābāhau sāṅgopāṅgaṃ mahātmani //
MBh, 1, 94, 38.5 guṇavantaṃ mahātmānam //
MBh, 1, 94, 44.2 pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ //
MBh, 1, 98, 1.5 hehayasya mahātmanaḥ /
MBh, 1, 98, 3.1 evam uccāvacair astrair bhārgaveṇa mahātmanā /
MBh, 1, 98, 17.3 dharmātmā ca mahātmā ca vedavedāṅgapāragaḥ /
MBh, 1, 99, 11.4 tasya vīryam ahaṃ dṛṣṭvā tathā yuktaṃ mahātmanaḥ /
MBh, 1, 99, 11.8 tatastadā mahātmā sa kanyāyāṃ mayi bhārata /
MBh, 1, 99, 47.3 garbhaṃ dhāraya kalyāṇi devarasya mahātmanaḥ //
MBh, 1, 100, 28.1 dharmo vidurarūpeṇa śāpāt tasya mahātmanaḥ /
MBh, 1, 101, 14.1 śūlāgre tapyamānena tapastena mahātmanā /
MBh, 1, 101, 27.2 etena tvaparādhena śāpāt tasya mahātmanaḥ /
MBh, 1, 102, 1.2 dhṛtarāṣṭre ca pāṇḍau ca vidure ca mahātmani /
MBh, 1, 102, 13.1 kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām /
MBh, 1, 102, 15.20 avardhanta mahātmāno nandayantaḥ suhṛjjanam //
MBh, 1, 103, 2.1 rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ /
MBh, 1, 103, 3.1 mayā ca satyavatyā ca kṛṣṇena ca mahātmanā /
MBh, 1, 104, 3.2 pradadau kuntibhojāya sakhā sakhye mahātmane //
MBh, 1, 104, 9.48 saṃgatā ca tataḥ subhrūr ādityena mahātmanā //
MBh, 1, 104, 17.2 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 104, 18.3 evam uktastadā karṇo brāhmaṇena mahātmanaḥ /
MBh, 1, 105, 5.3 vivāhaṃ kārayāmāsa bhīṣmaḥ pāṇḍor mahātmanaḥ //
MBh, 1, 107, 5.1 kathaṃ ca śaptasya sataḥ pāṇḍostena mahātmanā /
MBh, 1, 109, 3.1 te hi sarve mahātmāno devarājaparākramāḥ /
MBh, 1, 110, 24.1 brāhmaṇāśca mahātmānaḥ somapāḥ saṃśitavratāḥ /
MBh, 1, 110, 40.3 te gatvā nagaraṃ rājñe yathāvṛttaṃ mahātmane /
MBh, 1, 111, 4.10 samavāyo mahān adya brahmaloke mahātmanām /
MBh, 1, 111, 4.11 devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 1, 111, 17.1 yathaivāhaṃ pituḥ kṣetre sṛṣṭastena mahātmanā /
MBh, 1, 112, 8.1 tasmiṃśca yajamāne vai dharmātmani mahātmani /
MBh, 1, 112, 9.2 vyuṣitāśvasya rājarṣestato yajñe mahātmanaḥ /
MBh, 1, 113, 3.2 purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ //
MBh, 1, 114, 24.1 ityuktaḥ kauravo rājā vāsavena mahātmanā /
MBh, 1, 114, 25.1 nītimantaṃ mahātmānam ādityasamatejasam /
MBh, 1, 114, 26.4 jāteṣu dhṛtarāṣṭrasya kumāreṣu mahātmasu //
MBh, 1, 115, 28.33 aśvamedhaśatair iṣṭvā sa mahātmā mahāmakhaiḥ /
MBh, 1, 115, 28.61 māsaiḥ ṣaḍbhir mahātmānaḥ sarve kṛṣṇaparāyaṇāḥ /
MBh, 1, 116, 22.62 putrān utpādya pitaro yam icchanti mahātmanaḥ /
MBh, 1, 116, 22.68 punar nistāritaṃ kṣatraṃ pāṇḍuputrair mahātmabhiḥ /
MBh, 1, 117, 2.1 hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ /
MBh, 1, 117, 3.3 tasyemān ātmajān dehaṃ bhāryāṃ ca sumahātmanaḥ /
MBh, 1, 117, 22.1 tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ /
MBh, 1, 119, 28.2 nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ //
MBh, 1, 121, 2.6 śāstrataḥ pūjitaścaiva samyak tena mahātmanā /
MBh, 1, 121, 16.1 sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam /
MBh, 1, 121, 16.15 tam abravīn mahātmā sa sarvakṣatriyamardanaḥ /
MBh, 1, 122, 13.10 te taṃ dṛṣṭvā mahātmānam upagamya kumārakāḥ /
MBh, 1, 122, 29.1 ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ /
MBh, 1, 123, 6.18 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 123, 23.3 sa śrutvā vacanaṃ teṣāṃ pāṇḍavānāṃ mahātmanām //
MBh, 1, 123, 73.2 grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ //
MBh, 1, 123, 74.1 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 128, 4.29 siṃhanādaśca saṃjajñe pāñcālānāṃ mahātmanām /
MBh, 1, 128, 4.118 mamṛdustasya nagaraṃ drupadasya mahātmanaḥ /
MBh, 1, 128, 13.2 anāścaryam idaṃ brahman vikrānteṣu mahātmasu /
MBh, 1, 129, 18.42 te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām /
MBh, 1, 130, 16.1 te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām /
MBh, 1, 132, 1.2 evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu /
MBh, 1, 133, 2.1 rājñaśca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ /
MBh, 1, 134, 16.4 asmākaṃ bhāgadheyena vidureṇa mahātmanā //
MBh, 1, 136, 19.9 viditaṃ tan mahābuddher vidurasya mahātmanaḥ /
MBh, 1, 136, 19.33 pāṇḍavāśca mahātmānaḥ pratisaṃdiśya vai kaveḥ /
MBh, 1, 137, 13.3 mama dagdhā mahātmānaḥ kulavaṃśavivardhanāḥ //
MBh, 1, 137, 14.7 udakaṃ kartukāmā vai pāṇḍavānāṃ mahātmanām /
MBh, 1, 138, 17.1 snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ /
MBh, 1, 142, 11.2 balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā //
MBh, 1, 142, 32.1 abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam /
MBh, 1, 143, 27.21 te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā /
MBh, 1, 143, 39.1 sa hi sṛṣṭo maghavatā śaktihetor mahātmanā /
MBh, 1, 143, 39.2 karṇasyāprativīryasya vināśāya mahātmanaḥ //
MBh, 1, 144, 3.2 saha kuntyā mahātmāno bibhratastāpasaṃ vapuḥ //
MBh, 1, 144, 6.1 te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā /
MBh, 1, 145, 7.1 tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām /
MBh, 1, 145, 18.1 antaḥpuraṃ tatastasya brāhmaṇasya mahātmanaḥ /
MBh, 1, 145, 35.1 bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā /
MBh, 1, 149, 11.2 iti pūrve mahātmāna āpaddharmavido viduḥ //
MBh, 1, 150, 26.6 manvādimunibhiḥ proktaṃ vedavidbhir mahātmabhiḥ /
MBh, 1, 151, 25.99 tava putrā mahātmāno darśanīyā viśeṣataḥ /
MBh, 1, 152, 19.9 na vai na sambhavet sarvaṃ brāhmaṇeṣu mahātmasu /
MBh, 1, 153, 9.1 tad adbhutatamaṃ śrutvā loke tasya mahātmanaḥ /
MBh, 1, 156, 11.2 pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ //
MBh, 1, 157, 1.2 vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu /
MBh, 1, 157, 6.1 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 157, 16.17 tatastu yajñasenasya drupadasya mahātmanaḥ /
MBh, 1, 157, 16.30 svādhyāyavantaḥ śucayo mahātmāno dhṛtavratāḥ /
MBh, 1, 157, 16.40 sahāsmābhir mahātmāno mātrā saha nivartsyatha /
MBh, 1, 158, 38.2 nivedayiṣye tām adya prāṇadāyā mahātmane //
MBh, 1, 159, 8.1 divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ /
MBh, 1, 163, 5.2 dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane /
MBh, 1, 164, 9.1 yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ /
MBh, 1, 165, 9.1 tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ /
MBh, 1, 166, 1.5 viśvāmitrasya ca tathā kṣatriyasya mahātmanaḥ /
MBh, 1, 166, 4.1 sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam /
MBh, 1, 166, 5.3 jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ //
MBh, 1, 166, 39.1 sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ /
MBh, 1, 168, 15.2 vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram //
MBh, 1, 168, 16.2 viveśa sahitastena vasiṣṭhena mahātmanā //
MBh, 1, 169, 8.2 āryastveṣa pitā tasya pitustava mahātmanaḥ //
MBh, 1, 169, 10.1 taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ /
MBh, 1, 172, 1.2 evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā /
MBh, 1, 173, 3.1 jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā /
MBh, 1, 173, 3.2 agamyāgamanaṃ kasmād vasiṣṭhena mahātmanā /
MBh, 1, 173, 5.2 śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā //
MBh, 1, 175, 7.1 yajñasenasya duhitā drupadasya mahātmanaḥ /
MBh, 1, 175, 12.2 svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ //
MBh, 1, 175, 17.2 sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha //
MBh, 1, 176, 2.1 tataste taṃ mahātmānaṃ śuddhātmānam akalmaṣam /
MBh, 1, 176, 9.2 śaṃkareṇa varo dattaḥ prītena ca mahātmanā /
MBh, 1, 176, 13.1 ṛṣayaśca mahātmānaḥ svayaṃvaradidṛkṣayā /
MBh, 1, 176, 14.2 te 'bhyarcitā rājagaṇā drupadena mahātmanā /
MBh, 1, 177, 4.3 śatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ //
MBh, 1, 177, 6.2 samavetau mahātmānau tvadarthe samalaṃkṛtau //
MBh, 1, 179, 13.8 sarvabhakṣakṛto vahnir bhṛguṇā ca mahātmanā /
MBh, 1, 180, 1.2 tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane /
MBh, 1, 180, 2.5 avajñāyeta pṛṣataḥ kāryaṃ tena mahātmanā //
MBh, 1, 181, 39.1 viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ /
MBh, 1, 184, 14.2 dhṛṣṭadyumnaṃ paryapṛcchan mahātmā kva sā gatā kena nītā ca kṛṣṇā //
MBh, 1, 185, 14.2 vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit //
MBh, 1, 185, 24.2 seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye //
MBh, 1, 187, 9.1 vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ /
MBh, 1, 188, 1.3 pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan //
MBh, 1, 188, 4.2 papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ //
MBh, 1, 188, 8.1 na cāpyācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ /
MBh, 1, 188, 22.1 tato dvaipāyanastasmai narendrāya mahātmane /
MBh, 1, 188, 22.99 pāñcālarājasya sutā drupadasya mahātmanaḥ /
MBh, 1, 189, 41.2 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 191, 2.1 kuntīm āsādya tā nāryo drupadasya mahātmanaḥ /
MBh, 1, 192, 2.1 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā /
MBh, 1, 192, 4.1 na cāpi saṃbhramaḥ kaścid āsīt tatra mahātmanaḥ /
MBh, 1, 192, 7.21 ekībhāvaṃ gatā rājñā drupadena mahātmanā /
MBh, 1, 192, 7.70 anuraktāḥ prakṛtayo drupadasya mahātmanaḥ /
MBh, 1, 192, 7.128 amarṣitā mahātmānaḥ pāṇḍavā niryayustataḥ /
MBh, 1, 192, 7.224 nyāyataḥ pūjitā rājñā drupadena mahātmanā /
MBh, 1, 194, 17.1 vikrameṇa mahī prāptā bharatena mahātmanā /
MBh, 1, 196, 2.1 mamāpyeṣā matistāta yā bhīṣmasya mahātmanaḥ /
MBh, 1, 197, 9.3 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 14.1 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 198, 9.2 cakre pūjāṃ yathānyāyaṃ vidurasya mahātmanaḥ /
MBh, 1, 198, 25.1 visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu /
MBh, 1, 199, 2.1 gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām /
MBh, 1, 199, 10.2 tataste samanujñātā drupadena mahātmanā /
MBh, 1, 199, 21.1 tataste dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ /
MBh, 1, 199, 22.22 evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 1, 199, 23.1 viśrāntāste mahātmānaḥ kaṃcit kālaṃ mahābalāḥ /
MBh, 1, 200, 1.3 ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ //
MBh, 1, 200, 2.1 sarva eva mahātmānaḥ pūrve mama pitāmahāḥ /
MBh, 1, 200, 9.1 atha teṣūpaviṣṭeṣu sarveṣveva mahātmasu /
MBh, 1, 201, 12.1 atha māyāṃ punar devāstayoścakrur mahātmanoḥ /
MBh, 1, 201, 30.3 iti vācaḥ prahṛṣṭānāṃ tatra tatra mahātmanām //
MBh, 1, 202, 15.1 tapodhanaiśca ye śāpāḥ kruddhair uktā mahātmabhiḥ /
MBh, 1, 203, 28.1 tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām /
MBh, 1, 204, 27.2 evam uktā mahātmāno nāradena maharṣiṇā /
MBh, 1, 205, 4.1 vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu /
MBh, 1, 205, 11.2 āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām /
MBh, 1, 206, 1.3 anujagmur mahātmāno brāhmaṇā vedapāragāḥ //
MBh, 1, 206, 10.2 śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ //
MBh, 1, 207, 16.3 dehi me khalvimāṃ rājan kṣatriyāya mahātmane /
MBh, 1, 212, 1.419 ojastejodyutibalair ācitasya mahātmanaḥ /
MBh, 1, 213, 7.1 bharatasyānvaye jātaṃ śaṃtanośca mahātmanaḥ /
MBh, 1, 213, 20.26 purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ /
MBh, 1, 213, 53.1 te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ /
MBh, 1, 214, 17.13 ālayaṃ pannagendrasya takṣakasya mahātmanaḥ /
MBh, 1, 214, 27.1 tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau /
MBh, 1, 215, 6.2 taṃ na śaknomyahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā //
MBh, 1, 215, 11.24 ṛtvijo nābhyapadyanta samāhartuṃ mahātmanaḥ /
MBh, 1, 215, 11.61 praṇipatya mahātmānaṃ rājarṣiḥ pratyabhāṣata /
MBh, 1, 215, 11.88 etacchrutvā tu vacanaṃ tasya rājño mahātmanaḥ /
MBh, 1, 215, 11.93 tataḥ satraṃ samabhavat tasya rājño mahātmanaḥ /
MBh, 1, 215, 11.95 tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ /
MBh, 1, 217, 1.25 bhaviṣyantau mahātmānau khāṇḍavasya samīpataḥ /
MBh, 1, 217, 15.1 tato jagmur mahātmānaḥ sarva eva divaukasaḥ /
MBh, 1, 219, 20.1 taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ /
MBh, 1, 224, 9.2 pratiśrutaṃ tathā ceti jvalanena mahātmanā //
MBh, 1, 225, 18.1 evaṃ tau samanujñātau pāvakena mahātmanā /
MBh, 2, 1, 17.2 sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām //
MBh, 2, 1, 18.1 abhiprāyeṇa pārthānāṃ kṛṣṇasya ca mahātmanaḥ /
MBh, 2, 3, 10.1 yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā /
MBh, 2, 3, 24.3 śaṃbhor vātha mahātmanaḥ /
MBh, 2, 4, 6.2 upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram //
MBh, 2, 4, 18.1 upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ /
MBh, 2, 4, 19.2 śrīmānmahātmā dharmātmā muñjaketur vivardhanaḥ //
MBh, 2, 4, 22.5 pāṇḍyaśca rājā sumahān andhrakeṇa mahātmanā /
MBh, 2, 4, 26.3 pāntyāndhrarājau sahitādaṃ [... au2 Zeichenjh] na mahātmanām //
MBh, 2, 4, 31.4 upāsate mahātmānam āsīnaṃ saptaviṃśatiḥ //
MBh, 2, 5, 1.2 tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 2, 5, 100.5 dharmarājaṃ mahātmānaṃ punar āha ca tattvataḥ //
MBh, 2, 5, 114.2 etāḥ kurūṇām ṛṣabho mahātmā śrutvā giro brāhmaṇasattamasya /
MBh, 2, 7, 6.1 tasyām upāsate nityaṃ mahātmānaṃ śatakratum /
MBh, 2, 7, 7.2 upāsate mahātmānaṃ devarājam ariṃdamam //
MBh, 2, 7, 22.2 vikramaiśca mahātmānaṃ balavṛtraniṣūdanam //
MBh, 2, 8, 13.2 ārṣṭiṣeṇo dilīpaśca mahātmā cāpyuśīnaraḥ //
MBh, 2, 8, 35.1 gandharvāśca mahātmānaḥ śataśaścāpsarogaṇāḥ /
MBh, 2, 8, 37.2 upāsate mahātmānaṃ rūpayuktā manasvinaḥ //
MBh, 2, 8, 38.1 īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ /
MBh, 2, 9, 11.3 upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ //
MBh, 2, 9, 17.2 upāsate mahātmānaṃ sarve sucaritavratāḥ //
MBh, 2, 9, 22.2 upāsate mahātmānaṃ sarve jalacarāstathā //
MBh, 2, 10, 19.4 upāsate mahātmānaṃ tasyāṃ dhanadam īśvaram //
MBh, 2, 10, 22.10 upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum /
MBh, 2, 10, 22.21 upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum /
MBh, 2, 11, 17.3 mūrtimanto mahātmāno mahāvrataparāyaṇāḥ //
MBh, 2, 11, 48.2 kathitaste sabhānityo devendrasya mahātmanaḥ /
MBh, 2, 12, 2.1 rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām /
MBh, 2, 12, 18.1 sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiśca mahātmabhiḥ /
MBh, 2, 13, 11.1 aparau ca mahāvīryau mahātmānau samāśritau /
MBh, 2, 13, 15.3 te cāpi praṇatāstasya mahātmāno bhayārditāḥ //
MBh, 2, 13, 28.3 agrato hyasya pāñcālāstatrānīke mahātmanaḥ /
MBh, 2, 13, 63.2 mahādevaṃ mahātmānam umāpatim ariṃdama /
MBh, 2, 16, 22.1 atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ /
MBh, 2, 16, 23.4 upaviṣṭaśca tenātha anujñāto mahātmanā /
MBh, 2, 16, 46.2 bālaṃ putram imaṃ hantuṃ dhārmikasya mahātmanaḥ /
MBh, 2, 18, 25.1 īśau hi tau mahātmānau sarvakāryapravartane /
MBh, 2, 19, 5.1 śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ /
MBh, 2, 21, 18.1 tad vṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ /
MBh, 2, 23, 18.2 tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ //
MBh, 2, 28, 50.2 preṣayāmāsa rājendra paulastyāya mahātmane /
MBh, 2, 29, 17.1 karabhāṇāṃ sahasrāṇi kośaṃ tasya mahātmanaḥ /
MBh, 2, 30, 32.2 sahadevo yudhāṃ śreṣṭho dharmarāje mahātmani //
MBh, 2, 30, 49.2 aniśaṃ śrūyate smātra muditānāṃ mahātmanām //
MBh, 2, 30, 52.1 prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ /
MBh, 2, 31, 25.1 tat sadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiśca mahātmabhiḥ /
MBh, 2, 32, 14.2 aśobhata sado rājan kaunteyasya mahātmanaḥ //
MBh, 2, 33, 2.1 nāradapramukhāstasyām antarvedyāṃ mahātmanaḥ /
MBh, 2, 34, 1.2 nāyam arhati vārṣṇeyastiṣṭhatsviha mahātmasu /
MBh, 2, 34, 2.1 nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu /
MBh, 2, 34, 12.1 vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ /
MBh, 2, 35, 28.1 savṛddhabāleṣvatha vā pārthiveṣu mahātmasu /
MBh, 2, 42, 29.2 brāhmaṇāśca mahātmānaḥ pārthivāśca mahābalāḥ //
MBh, 2, 42, 41.2 dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ //
MBh, 2, 43, 15.1 mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām /
MBh, 2, 43, 19.3 jitām astrapratāpena śvetāśvasya mahātmanaḥ //
MBh, 2, 43, 24.2 siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām //
MBh, 2, 44, 17.2 apramādena suhṛdām anyeṣāṃ ca mahātmanām /
MBh, 2, 45, 51.1 so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam /
MBh, 2, 47, 5.2 prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ /
MBh, 2, 47, 31.2 praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ //
MBh, 2, 48, 21.2 anyaiścopāhṛtānyatra ratnānīha mahātmabhiḥ //
MBh, 2, 49, 12.1 abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam /
MBh, 2, 51, 5.2 sthito 'smi śāsane bhrātur vidurasya mahātmanaḥ /
MBh, 2, 52, 4.1 taṃ vai rājā satyadhṛtir mahātmā ajātaśatrur viduraṃ yathāvat /
MBh, 2, 52, 6.2 rājā mahātmā kuśalī saputra āste vṛto jñātibhir indrakalpaiḥ /
MBh, 2, 52, 9.1 durodarā vihitā ye tu tatra mahātmanā dhṛtarāṣṭreṇa rājñā /
MBh, 2, 58, 23.3 tiryakprekṣī saṃhatabhrūr mahātmā siṃhaskandho yaśca sadātyamarṣī //
MBh, 2, 60, 34.1 droṇasya bhīṣmasya ca nāsti sattvaṃ dhruvaṃ tathaivāsya mahātmano 'pi /
MBh, 2, 60, 42.2 na manyate tāṃ nikṛtiṃ mahātmā tasmānna te praśnam imaṃ bravīmi //
MBh, 2, 62, 14.3 loke na śakyate gantum api viprair mahātmabhiḥ //
MBh, 2, 62, 26.1 dharme sthito dharmarājo mahātmā svayaṃ cedaṃ kathayatvindrakalpaḥ /
MBh, 2, 63, 21.2 īśo rājā pūrvam āsīd glahe naḥ kuntīputro dharmarājo mahātmā /
MBh, 2, 68, 3.1 pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ /
MBh, 3, 1, 4.2 kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām //
MBh, 3, 1, 5.1 kathaṃ dvādaśa varṣāṇi vane teṣāṃ mahātmanām /
MBh, 3, 1, 16.1 sānukrośā mahātmāno vijitendriyaśatravaḥ /
MBh, 3, 2, 19.2 ātmavyavasthānakarā gītāḥ ślokā mahātmanā //
MBh, 3, 3, 10.1 rājāno hi mahātmāno yonikarmaviśodhitāḥ /
MBh, 3, 3, 17.1 dhaumyena tu yathā proktaṃ pārthāya sumahātmane /
MBh, 3, 3, 29.1 etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ /
MBh, 3, 3, 29.2 nāmnām aṣṭaśataṃ puṇyaṃ śakreṇoktaṃ mahātmanā //
MBh, 3, 11, 12.2 samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho //
MBh, 3, 11, 23.1 itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām /
MBh, 3, 13, 8.2 kīrtayāmāsa karmāṇi satyakīrter mahātmanaḥ //
MBh, 3, 13, 107.2 pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ //
MBh, 3, 23, 50.2 āsīn mahātmanāṃ teṣāṃ kāmyake bharatarṣabha //
MBh, 3, 24, 6.2 tasthau ca tatrādhipatir mahātmā dṛṣṭvā janaughaṃ kurujāṅgalānām //
MBh, 3, 24, 7.1 piteva putreṣu sa teṣu bhāvaṃ cakre kurūṇām ṛṣabho mahātmā /
MBh, 3, 24, 11.1 svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahad devapuraprakāśam /
MBh, 3, 24, 12.1 cakāra yām apratimāṃ mahātmā sabhāṃ mayo devasabhāprakāśām /
MBh, 3, 25, 24.1 sa puṇyaśīlaḥ pitṛvan mahātmā tapasvibhir dharmaparair upetya /
MBh, 3, 25, 26.2 babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva //
MBh, 3, 26, 5.2 saṃsmṛtya rāmaṃ manasā mahātmā tapasvimadhye 'smayatāmitaujāḥ //
MBh, 3, 26, 9.1 sahasranetrapratimo mahātmā mayasya jetā namuceś ca hantā /
MBh, 3, 27, 1.2 vasatsvatha dvaitavane pāṇḍaveṣu mahātmasu /
MBh, 3, 28, 32.1 drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ /
MBh, 3, 30, 35.2 gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā //
MBh, 3, 37, 13.2 droṇasya ca mahābāho kṛpasya ca mahātmanaḥ //
MBh, 3, 37, 39.2 nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ //
MBh, 3, 39, 24.2 vidyudambhoruhanibhā jaṭās tasya mahātmanaḥ //
MBh, 3, 40, 1.2 gateṣu teṣu sarveṣu tapasviṣu mahātmasu /
MBh, 3, 40, 51.1 nirucchvāso 'bhavaccaiva saṃniruddho mahātmanā /
MBh, 3, 41, 19.1 upatasthe mahātmānaṃ yathā tryakṣam umāpatim /
MBh, 3, 45, 19.1 yanna śakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ /
MBh, 3, 46, 5.1 yasya nityam ṛtā vācaḥ svaireṣvapi mahātmanaḥ /
MBh, 3, 47, 6.1 brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām /
MBh, 3, 48, 39.1 etān sarvāṃllokavīrān ajeyān mahātmanaḥ sānubandhān sasainyān /
MBh, 3, 49, 1.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 49, 2.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 49, 8.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 49, 43.2 vistareṇāham icchāmi nalasya sumahātmanaḥ /
MBh, 3, 51, 11.2 aṭamānau mahātmānāvindralokam ito gatau //
MBh, 3, 51, 12.1 nāradaḥ parvataś caiva mahātmānau mahāvratau /
MBh, 3, 52, 16.1 aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ /
MBh, 3, 53, 6.1 yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām /
MBh, 3, 54, 9.1 tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām /
MBh, 3, 57, 15.2 nūnaṃ manye na śeṣo 'sti naiṣadhasya mahātmanaḥ //
MBh, 3, 60, 17.1 evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ /
MBh, 3, 61, 28.2 abhirūpaṃ mahātmānaṃ paravyūhavināśanam //
MBh, 3, 61, 55.1 vaidarbhītyeva kathitāṃ śubhāṃ rājño mahātmanaḥ /
MBh, 3, 61, 81.2 mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā //
MBh, 3, 66, 12.2 ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ /
MBh, 3, 69, 29.1 pracchannā hi mahātmānaś caranti pṛthivīm imām /
MBh, 3, 71, 13.2 na ca paryuṣitaṃ vākyaṃ svaireṣvapi mahātmanaḥ //
MBh, 3, 78, 17.1 tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane /
MBh, 3, 79, 21.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 80, 2.1 athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam /
MBh, 3, 80, 6.1 uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 80, 51.2 na viyoniṃ vrajantyete snātās tīrthe mahātmanaḥ //
MBh, 3, 81, 21.2 jāmadagnyena rāmeṇa āhṛte vai mahātmanā /
MBh, 3, 81, 33.1 evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ /
MBh, 3, 81, 42.2 tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ /
MBh, 3, 81, 59.2 kedāre caiva rājendra kapiṣṭhalamahātmanaḥ //
MBh, 3, 81, 67.1 sarakasya tu pūrveṇa nāradasya mahātmanaḥ /
MBh, 3, 81, 76.2 tatra tīrthāni rājendra miśritāni mahātmanā //
MBh, 3, 81, 126.1 gītaṃ sanatkumāreṇa vyāsena ca mahātmanā /
MBh, 3, 81, 159.2 ādityasyāśramo yatra tejorāśer mahātmanaḥ //
MBh, 3, 81, 162.1 tato gaccheta dharmajña dadhīcasya mahātmanaḥ /
MBh, 3, 82, 28.1 nāgarājasya rājendra kapilasya mahātmanaḥ /
MBh, 3, 83, 39.1 śarabhaṅgāśramaṃ gatvā śukasya ca mahātmanaḥ /
MBh, 3, 83, 113.3 anujñāpya mahātmānaṃ tatraivāntaradhīyata //
MBh, 3, 85, 16.2 mahendro nāma kauravya bhārgavasya mahātmanaḥ //
MBh, 3, 86, 9.1 vedī śūrpārake tāta jamadagner mahātmanaḥ /
MBh, 3, 86, 22.2 te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam //
MBh, 3, 88, 15.2 imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ //
MBh, 3, 88, 16.1 yajamānasya vai devāñjamadagner mahātmanaḥ /
MBh, 3, 88, 29.2 ṛṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ //
MBh, 3, 89, 8.1 vacanāt puruhūtasya pārthasya ca mahātmanaḥ /
MBh, 3, 91, 2.2 devarṣiṇā ca sahito lomaśena mahātmanā //
MBh, 3, 92, 18.2 tīrthābhigamanāt pūtā darśanācca mahātmanām //
MBh, 3, 93, 6.2 vipāpmāno mahātmāno viprebhyaḥ pradadur vasu //
MBh, 3, 93, 15.2 kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām //
MBh, 3, 93, 27.1 evaṃvidhāḥ subahavas tasya yajñe mahātmanaḥ /
MBh, 3, 94, 3.2 kimarthaṃ codgato manyur agastyasya mahātmanaḥ //
MBh, 3, 94, 25.2 na vavre puruṣaḥ kaścid bhayāt tasya mahātmanaḥ //
MBh, 3, 95, 7.1 duhitur vacanād rājā so 'gastyāya mahātmane /
MBh, 3, 97, 7.1 tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ /
MBh, 3, 101, 12.1 tatrāpaśyan mahātmānaṃ vāruṇiṃ dīptatejasam /
MBh, 3, 101, 13.1 te 'bhigamya mahātmānaṃ maitrāvaruṇim acyutam /
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 102, 20.2 anujagmur mahātmānaṃ draṣṭukāmās tad adbhutam //
MBh, 3, 103, 6.1 sampūjyamānas tridaśair mahātmā gandharvatūryeṣu nadatsu sarvaśaḥ /
MBh, 3, 103, 8.2 na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ divaukasām //
MBh, 3, 104, 5.2 evam uktas tu viprendro dharmarājñā mahātmanā /
MBh, 3, 104, 5.3 kathayāmāsa māhātmyaṃ sagarasya mahātmanaḥ //
MBh, 3, 104, 10.2 āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam //
MBh, 3, 105, 25.1 kapilaṃ ca mahātmānaṃ tejorāśim anuttamam /
MBh, 3, 106, 1.3 anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ /
MBh, 3, 106, 16.1 etat te sarvam ākhyātaṃ yathā putro mahātmanā /
MBh, 3, 106, 20.2 aṃśumān evam uktastu sagareṇa mahātmanā /
MBh, 3, 106, 21.2 apaśyacca mahātmānaṃ kapilaṃ turagaṃ ca tam //
MBh, 3, 106, 28.2 yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ //
MBh, 3, 106, 29.1 aṃśumān evam uktas tu kapilena mahātmanā /
MBh, 3, 106, 29.2 ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmanaḥ //
MBh, 3, 106, 30.1 so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ /
MBh, 3, 107, 2.1 sa śuśrāva mahābāhuḥ kapilena mahātmanā /
MBh, 3, 107, 17.1 ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām /
MBh, 3, 108, 14.2 yatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām /
MBh, 3, 108, 19.1 samudraśca yathā pītaḥ kāraṇārthe mahātmanā /
MBh, 3, 110, 2.1 āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ /
MBh, 3, 110, 17.1 tasyarśyaśṛṅgaṃ śirasi rājann āsīn mahātmanaḥ /
MBh, 3, 114, 15.2 vaikhānasānāṃ japatām eṣa śabdo mahātmanām //
MBh, 3, 114, 18.1 yasmin yajñe hi bhūr dattā kaśyapāya mahātmane /
MBh, 3, 114, 26.2 tataḥ kṛtasvastyayano mahātmā yudhiṣṭhiraḥ sāgaragām agacchat /
MBh, 3, 115, 13.2 deyā me duhitā ceyaṃ tvadvidhāya mahātmane //
MBh, 3, 116, 15.1 tatas tasya mahārāja jamadagner mahātmanaḥ /
MBh, 3, 117, 12.1 vedīṃ cāpyadadaddhaimīṃ kaśyapāya mahātmane /
MBh, 3, 117, 14.1 sa pradāya mahīṃ tasmai kaśyapāya mahātmane /
MBh, 3, 118, 12.2 dhātuḥ pitṝṇāṃ ca tathā mahātmā rudrasya rājan sagaṇasya caiva //
MBh, 3, 119, 2.1 te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ /
MBh, 3, 119, 5.2 yudhiṣṭhiro yatra jaṭī mahātmā vanāśrayaḥ kliśyati cīravāsāḥ //
MBh, 3, 120, 20.2 yudhiṣṭhiraḥ pārayate mahātmā dyūte yathoktaṃ kurusattamena //
MBh, 3, 120, 25.1 yadā tu pāñcālapatir mahātmā sakekayaś cedipatir vayaṃ ca /
MBh, 3, 121, 12.1 alpāvaśeṣā pṛthivī caityair āsīn mahātmanaḥ /
MBh, 3, 122, 15.2 kenāpakṛtam adyeha bhārgavasya mahātmanaḥ /
MBh, 3, 122, 24.2 dadau duhitaraṃ tasmai cyavanāya mahātmane //
MBh, 3, 124, 10.2 māvamaṃsthā mahātmānau rūpadraviṇavattarau /
MBh, 3, 125, 7.1 evam uktasya śakreṇa cyavanasya mahātmanaḥ /
MBh, 3, 126, 2.1 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ /
MBh, 3, 126, 4.2 śṛṇuṣvāvahito rājan rājñas tasya mahātmanaḥ /
MBh, 3, 126, 7.1 anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ /
MBh, 3, 126, 9.1 tām eva rātriṃ rājendra mahātmā bhṛgunandanaḥ /
MBh, 3, 126, 25.1 tato varṣaśate pūrṇe tasya rājño mahātmanaḥ /
MBh, 3, 126, 33.1 tasyāpratihataṃ cakraṃ prāvartata mahātmanaḥ /
MBh, 3, 126, 38.1 tena padmasahasrāṇi gavāṃ daśa mahātmanā /
MBh, 3, 126, 39.1 tena dvādaśavārṣikyām anāvṛṣṭyāṃ mahātmanā /
MBh, 3, 126, 41.1 prajāś caturvidhās tena jitā rājan mahātmanā /
MBh, 3, 130, 19.1 jijñāsamānau varadau mahātmānam uśīnaram /
MBh, 3, 131, 31.2 tat pāṇḍaveya sadanaṃ rājñas tasya mahātmanaḥ /
MBh, 3, 131, 32.2 dṛśyante brāhmaṇai rājan puṇyavadbhir mahātmabhiḥ //
MBh, 3, 134, 31.2 tatas te pūjitā viprā varuṇena mahātmanā /
MBh, 3, 135, 29.2 niścayaṃ tam abhijñāya munes tasya mahātmanaḥ /
MBh, 3, 137, 13.1 tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā /
MBh, 3, 138, 11.1 tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu /
MBh, 3, 140, 17.1 tato mahātmā yamajau sametya mūrdhanyupāghrāya vimṛjya gātre /
MBh, 3, 143, 5.2 viviśuste mahātmānaḥ kiṃnarācaritaṃ girim //
MBh, 3, 144, 1.2 tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu /
MBh, 3, 145, 22.1 tām upetya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ /
MBh, 3, 145, 38.2 tām upetya mahātmānas te 'vasan brāhmaṇaiḥ saha //
MBh, 3, 145, 41.2 vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ //
MBh, 3, 147, 32.1 tena tasyābhavat sakhyaṃ rāghavasya mahātmanaḥ /
MBh, 3, 150, 10.1 bhīmasenas tu tad vākyaṃ śrutvā tasya mahātmanaḥ /
MBh, 3, 151, 7.1 ākrīḍaṃ yakṣarājasya kuberasya mahātmanaḥ /
MBh, 3, 152, 10.2 neyaṃ bhavanam āsādya kuberasya mahātmanaḥ //
MBh, 3, 152, 18.1 teṣāṃ sa mārgān vividhān mahātmā nihatya śastrāṇi ca śātravāṇām /
MBh, 3, 153, 24.1 taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthitam /
MBh, 3, 154, 55.2 tayoś caṭacaṭāśabdo babhūva sumahātmanoḥ //
MBh, 3, 155, 24.1 te 'nujñātā mahātmānaḥ prayayur diśam uttarām /
MBh, 3, 155, 24.2 kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ /
MBh, 3, 155, 38.1 draupadīsahitā vīrās taiś ca viprair mahātmabhiḥ /
MBh, 3, 157, 1.2 pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ /
MBh, 3, 157, 2.1 kāni cābhyavahāryāṇi tatra teṣāṃ mahātmanām /
MBh, 3, 157, 11.1 ārṣṭiṣeṇāśrame teṣāṃ vasatāṃ vai mahātmanām /
MBh, 3, 157, 28.1 mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ /
MBh, 3, 158, 27.1 taṃ prayāntaṃ mahātmānaṃ sarvayakṣadhanādhipam /
MBh, 3, 158, 33.1 pāṇḍavāś ca mahātmānaḥ praṇamya dhanadaṃ prabhum /
MBh, 3, 158, 49.2 kathaṃ śapto 'si bhagavann agastyena mahātmanā /
MBh, 3, 159, 35.1 pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām /
MBh, 3, 160, 22.1 yogasiddhā mahātmānas tamomohavivarjitāḥ /
MBh, 3, 161, 1.2 tasmin nagendre vasatāṃ tu teṣāṃ mahātmanāṃ sadvratam āsthitānām /
MBh, 3, 161, 14.1 yadaiva dhaumyānumate mahātmā kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ /
MBh, 3, 161, 26.2 śakreṇa dattāni dadau mahātmā mahādhanānyuttamarūpavanti /
MBh, 3, 162, 6.1 taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 164, 1.3 prasādād devadevasya tryambakasya mahātmanaḥ //
MBh, 3, 164, 23.2 viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām //
MBh, 3, 165, 21.2 anena vijitā lokāḥ śakreṇāpi mahātmanā //
MBh, 3, 173, 17.1 tatas tad ājñāya mataṃ mahātmā teṣāṃ sa dharmasya suto variṣṭhaḥ /
MBh, 3, 177, 10.2 tasyaivānugrahād rājann agastyasya mahātmanaḥ //
MBh, 3, 179, 11.2 mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām //
MBh, 3, 180, 13.2 babhau yathā bhūtapatir mahātmā sametya sākṣād bhagavān guhena //
MBh, 3, 180, 36.1 tatas tad ājñāya mataṃ mahātmā yathāvad uktaṃ puruṣottamena /
MBh, 3, 180, 45.1 tam apyatha mahātmānaṃ sarve tu puruṣarṣabhāḥ /
MBh, 3, 181, 2.1 bhavān daivatadaityānām ṛṣīṇāṃ ca mahātmanām /
MBh, 3, 181, 15.1 draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām /
MBh, 3, 182, 1.2 mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutās tadā /
MBh, 3, 182, 9.1 te 'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam /
MBh, 3, 182, 10.1 te tam ūcur mahātmānaṃ na vayaṃ satkriyāṃ mune /
MBh, 3, 183, 4.2 vainyaṃ gatvā mahātmānam arthayasva dhanaṃ bahu /
MBh, 3, 183, 6.2 kathito me mahābhāge gautamena mahātmanā /
MBh, 3, 183, 20.1 śrutvaiva tu mahātmāno munayo 'bhyadravan drutam /
MBh, 3, 186, 2.3 varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam //
MBh, 3, 186, 96.2 parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ //
MBh, 3, 186, 101.1 tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ /
MBh, 3, 186, 109.2 tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ /
MBh, 3, 186, 111.2 āsādayāmi naivāntaṃ tasya rājan mahātmanaḥ //
MBh, 3, 186, 113.2 mahātmano mukhāt tasya vivṛtāt puruṣottama //
MBh, 3, 189, 30.2 śrutvā tu vacanaṃ tasya pāṇḍavasya mahātmanaḥ /
MBh, 3, 192, 20.1 evaṃ stuto hṛṣīkeśa uttaṅkena mahātmanā /
MBh, 3, 193, 11.1 tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā /
MBh, 3, 194, 5.2 sa tam ādiśya tanayam uttaṅkāya mahātmane /
MBh, 3, 195, 26.2 taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇam ivāparam /
MBh, 3, 195, 34.3 tebhyaḥ paramparā rājann ikṣvākūṇāṃ mahātmanām //
MBh, 3, 197, 27.2 krodhaḥ suvipulo brahman prasādaś ca mahātmanām //
MBh, 3, 198, 90.3 śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ //
MBh, 3, 203, 14.3 vyādhaḥ sa kathayāmāsa brāhmaṇāya mahātmane //
MBh, 3, 205, 9.1 tapasvī tvaṃ mahātmā ca dharme ca nirataḥ sadā /
MBh, 3, 212, 27.1 evam ete mahātmānaḥ kīrtitās te 'gnayo mayā /
MBh, 3, 213, 39.2 juhuvus te mahātmāno havyaṃ sarvadivaukasām //
MBh, 3, 213, 42.1 niṣkrāmaṃś cāpyapaśyat sa patnīs teṣāṃ mahātmanām /
MBh, 3, 214, 13.1 śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām /
MBh, 3, 214, 34.1 sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā /
MBh, 3, 214, 35.2 utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ //
MBh, 3, 216, 12.3 bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ //
MBh, 3, 218, 5.1 apūjayan mahātmāno brāhmaṇās taṃ mahābalam /
MBh, 3, 220, 10.1 umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā /
MBh, 3, 222, 1.2 upāsīneṣu vipreṣu pāṇḍaveṣu mahātmasu /
MBh, 3, 222, 17.1 vartāmyahaṃ tu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu /
MBh, 3, 222, 44.1 śataṃ dāsīsahasrāṇi kaunteyasya mahātmanaḥ /
MBh, 3, 224, 1.2 mārkaṇḍeyādibhir vipraiḥ pāṇḍavaiś ca mahātmabhiḥ /
MBh, 3, 234, 10.1 te vadhyamānā gandharvā divyair astrair mahātmabhiḥ /
MBh, 3, 234, 15.1 te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā /
MBh, 3, 234, 25.1 sa vadhyamānas tair astrair arjunena mahātmanā /
MBh, 3, 235, 3.2 vidito 'yam abhiprāyas tatrasthena mahātmanā /
MBh, 3, 235, 19.2 babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ //
MBh, 3, 236, 1.2 śatrubhir jitabaddhasya pāṇḍavaiś ca mahātmabhiḥ /
MBh, 3, 238, 3.1 evam uktas tu gandharvaḥ pāṇḍavena mahātmanā /
MBh, 3, 240, 1.3 śūraiḥ parivṛto nityaṃ tathaiva ca mahātmabhiḥ //
MBh, 3, 240, 16.1 te 'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ /
MBh, 3, 241, 1.2 vasamāneṣu pārtheṣu vane tasmin mahātmasu /
MBh, 3, 241, 7.1 dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām /
MBh, 3, 241, 9.1 tasya te 'haṃ kṣamaṃ manye pāṇḍavais tair mahātmabhiḥ /
MBh, 3, 242, 10.1 ahaṃ tu preṣito rājan kauraveṇa mahātmanā /
MBh, 3, 243, 21.1 tasya cintāparītasya buddhir jajñe mahātmanaḥ /
MBh, 3, 245, 1.2 vane nivasatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 3, 245, 9.2 pratyudgamya mahātmānaṃ pratyagṛhṇād yathāvidhi //
MBh, 3, 246, 1.2 vrīhidroṇaḥ parityaktaḥ kathaṃ tena mahātmanā /
MBh, 3, 246, 9.1 vrīhidroṇasya tadaho dadato 'nnaṃ mahātmanaḥ /
MBh, 3, 250, 8.2 priyātithir dharmasuto mahātmā prīto bhaviṣyatyabhivīkṣya yuṣmān //
MBh, 3, 255, 41.1 yamābhyāṃ saha rājendra dhaumyena ca mahātmanā /
MBh, 3, 259, 4.1 tās tadā taṃ mahātmānaṃ saṃtoṣayitum udyatāḥ /
MBh, 3, 259, 6.1 tāsāṃ sa bhagavāṃs tuṣṭo mahātmā pradadau varān /
MBh, 3, 261, 54.2 dayitaṃ sthānam avyagraṃ śūlapāṇermahātmanaḥ //
MBh, 3, 262, 6.2 bāṇavegaṃ hi kastasya śaktaḥ soḍhuṃ mahātmanaḥ //
MBh, 3, 264, 24.1 sarva ete mahātmāno buddhimanto mahābalāḥ /
MBh, 3, 271, 8.1 sa mahātmā mahāvegaḥ kumbhakarṇasya mūrdhani /
MBh, 3, 275, 7.1 uvāca ca mahātmānaṃ kākutsthaṃ dainyam āsthitam /
MBh, 3, 275, 7.2 pratīccha devīṃ sadvṛttāṃ mahātmañjānakīm iti //
MBh, 3, 275, 25.2 puṇyā saṃharṣaṇī teṣāṃ vānarāṇāṃ mahātmanām //
MBh, 3, 276, 8.2 balinā vīryamattena hṛtām ebhir mahātmabhiḥ //
MBh, 3, 276, 12.2 tvadvidhā hi mahātmāno na śocanti paraṃtapa //
MBh, 3, 277, 29.1 tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ /
MBh, 3, 282, 37.1 mṛtyur me bhartur ākhyāto nāradena mahātmanā /
MBh, 3, 283, 11.2 putraṃ cāsya mahātmānaṃ yauvarājye 'bhyaṣecayan //
MBh, 3, 283, 16.2 evaṃ sa pāṇḍavastena anunīto mahātmanā /
MBh, 3, 286, 3.1 iṣṭānāṃ ca mahātmāno bhaktānāṃ ca na saṃśayaḥ /
MBh, 3, 286, 8.2 jāmadagnyād upāttaṃ yat tathā droṇān mahātmanaḥ //
MBh, 3, 290, 2.1 ayaṃ vai kīdṛśastena mama datto mahātmanā /
MBh, 3, 293, 18.2 yoddhum āśaṃsate nityaṃ phalgunena mahātmanā //
MBh, 3, 294, 27.3 tvaṃ tu yaṃ prārthayasyekaṃ rakṣyate sa mahātmanā //
MBh, 3, 299, 2.2 tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā /
MBh, 3, 299, 10.2 tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ //
MBh, 3, 299, 19.1 evam ete mahātmānaḥ pracchannās tatra tatra ha /
MBh, 4, 1, 2.13 tān abruvanmahātmānaḥ śiṣṭāḥ prāñjalayastadā /
MBh, 4, 1, 2.34 tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ /
MBh, 4, 1, 2.55 evam ete mahātmānaḥ pracchannāstatra tatra ha /
MBh, 4, 1, 21.1 sabhāstāro bhaviṣyāmi tasya rājño mahātmanaḥ /
MBh, 4, 5, 4.5 tatra dhaumyaṃ mahātmānaṃ pāṇḍaveyā vyasarjayan /
MBh, 4, 5, 4.7 tatasteṣu prayāteṣu pāṇḍaveṣu mahātmasu /
MBh, 4, 9, 11.1 guṇāḥ suviditā hyāsanmama tasya mahātmanaḥ /
MBh, 4, 18, 14.1 yasminn astrāṇi divyāni samastāni mahātmani /
MBh, 4, 24, 7.2 droṇakarṇakṛpaiḥ sārdhaṃ bhīṣmeṇa ca mahātmanā //
MBh, 4, 24, 17.1 na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām /
MBh, 4, 24, 19.2 sūtena rājño matsyasya kīcakena mahātmanā //
MBh, 4, 26, 4.1 anuvratā mahātmānaṃ bhrātaraṃ bhrātaro nṛpa /
MBh, 4, 26, 5.1 teṣāṃ tathā vidheyānāṃ nibhṛtānāṃ mahātmanām /
MBh, 4, 28, 5.1 tasmāt satraṃ praviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 4, 28, 7.1 nivṛttasamayāḥ pārthā mahātmāno mahābalāḥ /
MBh, 4, 29, 7.2 kauravāṇāṃ ca sarveṣāṃ karṇasya ca mahātmanaḥ //
MBh, 4, 30, 1.3 chadmaliṅgapraviṣṭānāṃ pāṇḍavānāṃ mahātmanām //
MBh, 4, 31, 19.1 tau vyāvaharatāṃ tatra mahātmānau mahābalau /
MBh, 4, 34, 13.1 dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ /
MBh, 4, 39, 1.2 suvarṇavikṛtānīmānyāyudhāni mahātmanām /
MBh, 4, 39, 3.1 sarva eva mahātmānaḥ sarvāmitravināśanāḥ /
MBh, 4, 46, 13.3 saha karṇena bhīṣmeṇa kṛpeṇa ca mahātmanā //
MBh, 4, 47, 6.1 sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ /
MBh, 4, 52, 7.3 arpayitvā mahātmānaṃ nanāda samare kṛpaḥ //
MBh, 4, 53, 40.1 yuddhaṃ samabhavat tatra susaṃrabdhaṃ mahātmanoḥ /
MBh, 4, 53, 66.1 aśvatthāmā tu tat karma hṛdayena mahātmanaḥ /
MBh, 4, 54, 11.2 yudhyamānau mahātmānau yūthapāviva saṃgatau //
MBh, 4, 54, 13.1 akṣayyāviṣudhī divyau pāṇḍavasya mahātmanaḥ /
MBh, 4, 57, 7.1 śaraiḥ saṃtāḍyamānānāṃ kavacānāṃ mahātmanām /
MBh, 4, 59, 21.3 prayuñjānau mahātmānau samare tau viceratuḥ //
MBh, 4, 59, 27.2 na viśeṣastadā rājaṃllakṣyate sma mahātmanoḥ //
MBh, 4, 60, 1.3 ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda //
MBh, 4, 61, 15.1 raśmīn samutsṛjya tato mahātmā rathād avaplutya virāṭaputraḥ /
MBh, 4, 61, 25.2 ābhāṣamāṇo 'nuyayau muhūrtaṃ sampūjayaṃstatra gurūnmahātmā //
MBh, 4, 64, 34.1 tataḥ pārtho 'bhyanujñāto virāṭena mahātmanā /
MBh, 4, 65, 16.1 aṣṭāśītisahasrāṇi snātakānāṃ mahātmanām /
MBh, 4, 66, 21.3 rājyaṃ ca sarvaṃ visasarja tasmai sadaṇḍakośaṃ sapuraṃ mahātmā //
MBh, 4, 67, 24.1 pāribarhaṃ dadau kṛṣṇaḥ pāṇḍavānāṃ mahātmanām /
MBh, 4, 67, 33.2 vivāhaṃ kārayāmāsa saubhadrasya mahātmanaḥ //
MBh, 5, 3, 6.1 samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ /
MBh, 5, 3, 12.1 anunītā hi bhīṣmeṇa droṇena ca mahātmanā /
MBh, 5, 3, 13.2 pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ //
MBh, 5, 6, 18.2 tathānuśiṣṭaḥ prayayau drupadena mahātmanā /
MBh, 5, 8, 36.1 duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira /
MBh, 5, 8, 37.1 indreṇa śrūyate rājan sabhāryeṇa mahātmanā /
MBh, 5, 9, 1.2 katham indreṇa rājendra sabhāryeṇa mahātmanā /
MBh, 5, 9, 19.2 cintayāmāsa tasyaiva vadhopāyaṃ mahātmanaḥ //
MBh, 5, 9, 52.2 jagmuḥ sarve mahātmānaṃ manobhir viṣṇum avyayam /
MBh, 5, 10, 3.1 tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ /
MBh, 5, 10, 4.2 viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā /
MBh, 5, 10, 25.1 indraḥ satāṃ saṃmataśca nivāsaśca mahātmanām /
MBh, 5, 10, 34.1 tataḥ saṃcintya bhagavān varadānaṃ mahātmanaḥ /
MBh, 5, 11, 13.1 evaṃ hi krīḍatastasya nahuṣasya mahātmanaḥ /
MBh, 5, 13, 16.1 tatrāśvamedhaḥ sumahānmahendrasya mahātmanaḥ /
MBh, 5, 18, 11.2 draupadyā saha rājendra bhrātṛbhiśca mahātmabhiḥ //
MBh, 5, 18, 17.2 saṃstūyamānā vardhante mahātmāno yudhiṣṭhira //
MBh, 5, 18, 18.1 kṣatriyāṇām abhāvo 'yaṃ yudhiṣṭhira mahātmanām /
MBh, 5, 19, 13.1 itaścetaśca pāṇḍūnāṃ samājagmur mahātmanām /
MBh, 5, 19, 26.1 itaścetaśca sarveṣāṃ bhūmipānāṃ mahātmanām /
MBh, 5, 20, 8.1 punaśca vardhitaṃ rājyaṃ svabalena mahātmabhiḥ /
MBh, 5, 20, 11.2 prāptaḥ paramasaṃkleśo yathā pāpair mahātmabhiḥ //
MBh, 5, 22, 7.2 teṣāṃ hīme hīnasukhapriyāṇāṃ mahātmanāṃ saṃjanayanti tejaḥ //
MBh, 5, 22, 10.2 tathā viṣṇuḥ keśavo 'pyapradhṛṣyo lokatrayasyādhipatir mahātmā //
MBh, 5, 22, 22.2 samāgataḥ pāṇḍavārthe mahātmā lokapravīro 'prativīryatejāḥ //
MBh, 5, 23, 9.1 kaccid rājā dhṛtarāṣṭraḥ saputro vaicitravīryaḥ kuśalī mahātmā /
MBh, 5, 29, 51.1 sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ /
MBh, 5, 32, 1.3 śāsanaṃ dhṛtarāṣṭrasya sarvaṃ kṛtvā mahātmanaḥ //
MBh, 5, 35, 61.1 ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām /
MBh, 5, 42, 1.3 sanatsujātaṃ rahite mahātmā papraccha buddhiṃ paramāṃ bubhūṣan //
MBh, 5, 45, 15.1 evaṃ devo mahātmā sa pāvakaṃ puruṣo giran /
MBh, 5, 45, 24.1 aṅguṣṭhamātraḥ puruṣo mahātmā na dṛśyate 'sau hṛdaye niviṣṭaḥ /
MBh, 5, 46, 14.2 praviveśa sabhāṃ pūrṇāṃ mahīpālair mahātmabhiḥ //
MBh, 5, 47, 1.3 dhanaṃjayastāta yudhāṃ praṇetā durātmanāṃ jīvitacchinmahātmā //
MBh, 5, 47, 2.3 yudhiṣṭhirasyānumate mahātmā dhanaṃjayaḥ śṛṇvataḥ keśavasya //
MBh, 5, 47, 42.1 yadā dhṛtiṃ kurute yotsyamānaḥ sa dīrghabāhur dṛḍhadhanvā mahātmā /
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 5, 47, 68.2 uvāha bhāryāṃ yaśasā jvalantīṃ yasyāṃ jajñe raukmiṇeyo mahātmā //
MBh, 5, 48, 11.2 ayācata mahātmānau naranārāyaṇau varam //
MBh, 5, 48, 24.1 sanātanau mahātmānau kṛṣṇāvekarathe sthitau /
MBh, 5, 48, 33.2 nāyaṃ kalāpi sampūrṇā pāṇḍavānāṃ mahātmanām //
MBh, 5, 48, 40.1 nanu tatrāpi pārthena bhīmena ca mahātmanā /
MBh, 5, 49, 37.1 ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām /
MBh, 5, 49, 39.1 śiśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhiḥ /
MBh, 5, 54, 9.1 ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ /
MBh, 5, 56, 28.1 vidrutāṃ vāhinīṃ manye kṛtavairair mahātmabhiḥ /
MBh, 5, 56, 44.2 balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām //
MBh, 5, 56, 45.1 yato nārocayam ahaṃ vigrahaṃ tair mahātmabhiḥ /
MBh, 5, 57, 4.2 yat tvaṃ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ //
MBh, 5, 58, 1.2 yad abrūtāṃ mahātmānau vāsudevadhanaṃjayau /
MBh, 5, 58, 7.2 arjunasya ca kṛṣṇāyāṃ satyāyāṃ ca mahātmanaḥ //
MBh, 5, 61, 9.1 yāṃ cāpi śaktiṃ tridaśādhipaste dadau mahātmā bhagavānmahendraḥ /
MBh, 5, 61, 12.2 asaṃśayaṃ vṛṣṇipatir yathoktas tathā ca bhūyaśca tato mahātmā /
MBh, 5, 63, 2.2 pañcānām iva bhūtānāṃ mahatāṃ sumahātmanām //
MBh, 5, 64, 12.1 yathā śrutaṃ te vadato mahātmano madhupravīrasya vacaḥ samāhitam /
MBh, 5, 69, 4.1 draṣṭāro hi kuravastaṃ sametā mahātmānaṃ śatruhaṇaṃ vareṇyam /
MBh, 5, 77, 4.1 tad idaṃ niścitaṃ buddhyā pūrvair api mahātmabhiḥ /
MBh, 5, 80, 22.1 ājamīḍhakulaṃ prāptā snuṣā pāṇḍor mahātmanaḥ /
MBh, 5, 82, 3.2 kathaṃ prayāto dāśārho mahātmā madhusūdanaḥ /
MBh, 5, 82, 4.2 tasya prayāṇe yānyāsann adbhutāni mahātmanaḥ /
MBh, 5, 82, 14.1 taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ /
MBh, 5, 82, 26.1 te 'bhigamya mahātmānaṃ hṛṣīkeśam ariṃdamam /
MBh, 5, 82, 27.2 nyavedayanta veśmāni ratnavanti mahātmane //
MBh, 5, 84, 5.1 tasmai pūjāṃ prayokṣyāmi dāśārhāya mahātmane /
MBh, 5, 84, 17.2 udīkṣate mahātmānaṃ bhānumantam iva prajāḥ //
MBh, 5, 85, 14.1 yat tvasya priyam ātithyaṃ mānārhasya mahātmanaḥ /
MBh, 5, 88, 8.1 atadarhā mahātmānaḥ kathaṃ keśava pāṇḍavāḥ /
MBh, 5, 88, 13.2 gīrbhir maṅgalayuktābhir brāhmaṇānāṃ mahātmanām //
MBh, 5, 88, 27.1 tejorāśiṃ mahātmānaṃ balaugham amitaujasam /
MBh, 5, 88, 36.2 vṛttaṃ kalyāṇavṛttasya pūjayanti mahātmanaḥ //
MBh, 5, 88, 53.1 tasya kṛṣṇa mahābuddher gambhīrasya mahātmanaḥ /
MBh, 5, 88, 62.2 adadāt kuntibhojāya sakhā sakhye mahātmane //
MBh, 5, 89, 34.2 niveśāya yayau veśma vidurasya mahātmanaḥ //
MBh, 5, 89, 39.2 upāharad anekāni keśavāya mahātmane //
MBh, 5, 92, 2.2 śṛṇvato vividhā vāco vidurasya mahātmanaḥ //
MBh, 5, 92, 48.2 ekāsane mahātmānau niṣīdatur amarṣaṇau //
MBh, 5, 93, 18.1 na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ /
MBh, 5, 94, 1.2 tasmin abhihite vākye keśavena mahātmanā /
MBh, 5, 94, 11.1 tapasvino mahātmāno vedavratasamanvitāḥ /
MBh, 5, 94, 15.1 śrūyate tau mahātmānau naranārāyaṇāvubhau /
MBh, 5, 94, 35.1 tato rājā tayoḥ pādāvabhivādya mahātmanoḥ /
MBh, 5, 96, 6.2 dadṛśāte mahātmānau lokapālam apāṃ patim //
MBh, 5, 107, 12.1 atra rākṣasarājena paulastyena mahātmanā /
MBh, 5, 109, 14.2 dhāmā nāma mahātmāno munayaḥ satyavādinaḥ //
MBh, 5, 109, 21.1 jīmūtasyātra viprarṣer upatasthe mahātmanaḥ /
MBh, 5, 123, 3.1 akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ /
MBh, 5, 123, 23.1 duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā /
MBh, 5, 126, 4.1 śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām /
MBh, 5, 126, 16.2 kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu //
MBh, 5, 128, 12.2 ācaṣṭa tam abhiprāyaṃ keśavāya mahātmane //
MBh, 5, 129, 4.2 tasya saṃsmayataḥ śaurer vidyudrūpā mahātmanaḥ /
MBh, 5, 129, 12.1 taṃ dṛṣṭvā ghoram ātmānaṃ keśavasya mahātmanaḥ /
MBh, 5, 135, 11.1 sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍor mahātmanaḥ /
MBh, 5, 145, 36.2 rājā tu pāṇḍur abhavanmahātmā lokaviśrutaḥ //
MBh, 5, 146, 11.2 anvāsyamānaḥ satataṃ vidureṇa mahātmanā //
MBh, 5, 146, 31.2 ayaṃ tu dharmajñatayā mahātmā na rājyakāmo nṛvaro nadījaḥ //
MBh, 5, 146, 33.1 yad vai brūte kurumukhyo mahātmā devavrataḥ satyasaṃdho manīṣī /
MBh, 5, 147, 20.1 bāhlīkasya priyo bhrātā śaṃtanośca mahātmanaḥ /
MBh, 5, 147, 20.2 saubhrātraṃ ca paraṃ teṣāṃ sahitānāṃ mahātmanām //
MBh, 5, 147, 31.1 yudhiṣṭhiro rājaputro mahātmā nyāyāgataṃ rājyam idaṃ ca tasya /
MBh, 5, 149, 30.2 rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ //
MBh, 5, 149, 75.1 vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām /
MBh, 5, 150, 17.2 hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām //
MBh, 5, 154, 1.2 āpageyaṃ mahātmānaṃ bhīṣmaṃ śastrabhṛtāṃ varam /
MBh, 5, 154, 13.1 sarveṣām eva teṣāṃ tu samastānāṃ mahātmanām /
MBh, 5, 155, 1.2 etasmin eva kāle tu bhīṣmakasya mahātmanaḥ /
MBh, 5, 157, 1.2 hiraṇvatyāṃ niviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 5, 158, 4.2 tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām /
MBh, 5, 159, 10.1 yudhiṣṭhiraniyogāt tu phalgunasya mahātmanaḥ /
MBh, 5, 164, 37.2 akarot saṃvidaṃ tena pāṇḍavena mahātmanā //
MBh, 5, 166, 20.1 sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ /
MBh, 5, 168, 11.1 mahārathā mahātmānaḥ sarve pāñcālasattamāḥ /
MBh, 5, 168, 15.2 sarvāstraviduṣaḥ sarve mahātmāno matā mama //
MBh, 5, 169, 9.1 ete prādhānyato rājan pāṇḍavasya mahātmanaḥ /
MBh, 5, 173, 9.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām /
MBh, 5, 173, 13.2 āśramasthair mahābhāgaistaponityair mahātmabhiḥ //
MBh, 5, 175, 10.1 tataḥ kathānte rājarṣir mahātmā hotravāhanaḥ /
MBh, 5, 176, 2.2 niyokṣyati mahātmā taṃ rāmastvaddhitakāmyayā //
MBh, 5, 177, 24.2 tāpasāste mahātmāno bhṛguśreṣṭhapuraskṛtāḥ //
MBh, 5, 178, 23.2 maruttena mahābuddhe gītaḥ śloko mahātmanā //
MBh, 5, 182, 5.1 tataḥ śaktiṃ prāhiṇod ghorarūpām astrai ruddho jāmadagnyo mahātmā /
MBh, 5, 182, 10.1 tato 'parā jāmadagnyo mahātmā śaktīr ghorāḥ prākṣipaddhemadaṇḍāḥ /
MBh, 5, 182, 12.2 prāduścakre divyam astraṃ mahātmā krodhāviṣṭo haihayeśapramāthī //
MBh, 5, 183, 25.2 visaṃjñakalpe dharaṇīṃ gate rāme mahātmani //
MBh, 5, 187, 23.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām //
MBh, 5, 191, 7.1 tatra vai niścitaṃ teṣām abhūd rājñāṃ mahātmanām /
MBh, 5, 193, 22.1 tataḥ saṃpreṣayāmāsa drupado 'pi mahātmane /
MBh, 5, 193, 42.1 tato 'bravīd yakṣapatir mahātmā yasmād adāstvavamanyeha yakṣān /
MBh, 5, 193, 45.1 tato mahātmā yakṣendraḥ pratyuvācānugāminaḥ /
MBh, 5, 195, 9.1 sarva ete mahātmānaḥ kṛtāstrāścitrayodhinaḥ /
MBh, 5, 196, 17.1 teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām /
MBh, 5, 197, 15.2 vīryavantau mahātmānau gadākārmukadhāriṇau /
MBh, 6, 1, 34.1 niviśya ca mahātmānastataste puruṣarṣabhāḥ /
MBh, 6, 7, 19.1 saptarṣayo mahātmānaḥ kaśyapaśca prajāpatiḥ /
MBh, 6, 10, 6.1 pṛthośca rājan vainyasya tathekṣvākor mahātmanaḥ /
MBh, 6, 11, 9.1 mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ /
MBh, 6, 13, 42.3 ekonaṣaṣṭir vaipulyācchītaraśmer mahātmanaḥ //
MBh, 6, 15, 64.1 kathaṃ yuktānyanīkāni kathaṃ yuddhaṃ mahātmabhiḥ /
MBh, 6, 16, 9.2 śastrair asaṅgo yuddheṣu varadānānmahātmanaḥ //
MBh, 6, 17, 28.1 tad aṅgapatinā guptaṃ kṛpeṇa ca mahātmanā /
MBh, 6, 20, 11.1 śoṇair hayai rukmaratho mahātmā droṇo mahābāhur adīnasattvaḥ /
MBh, 6, 20, 13.1 śāradvataś cottaradhūr mahātmā maheṣvāso gautamaścitrayodhī /
MBh, 6, 22, 8.2 kurūttamo brāhmaṇasānmahātmā kurvan yayau śakra ivāmarebhyaḥ //
MBh, 6, BhaGī 7, 19.2 vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ //
MBh, 6, BhaGī 8, 15.2 nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 6, BhaGī 9, 13.1 mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ /
MBh, 6, BhaGī 11, 12.2 yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ //
MBh, 6, BhaGī 11, 20.2 dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ lokatrayaṃ pravyathitaṃ mahātman //
MBh, 6, BhaGī 11, 37.1 kasmācca te na nameranmahātmangarīyase brahmaṇo 'pyādikartre /
MBh, 6, BhaGī 11, 50.3 āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā //
MBh, 6, BhaGī 18, 74.2 ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ /
MBh, 6, 41, 101.1 sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām /
MBh, 6, 43, 19.1 tau tu vīkṣya mahātmānau kṛtinau citrayodhinau /
MBh, 6, 46, 5.1 katham enaṃ mahātmānaṃ śakṣyāmaḥ prativīkṣitum /
MBh, 6, 46, 20.2 nirdahyamānān bhīṣmeṇa droṇena ca mahātmanā //
MBh, 6, 46, 21.1 divyānyastrāṇi bhīṣmasya droṇasya ca mahātmanaḥ /
MBh, 6, 49, 35.2 sāhāyyakārī samare pārṣatasya mahātmanaḥ //
MBh, 6, 49, 40.2 kaliṅgānāṃ ca samare bhīmasya ca mahātmanaḥ /
MBh, 6, 50, 46.1 kecid agrāsinā chinnāḥ pāṇḍavena mahātmanā /
MBh, 6, 50, 76.1 hatārohāśca mātaṅgāḥ pāṇḍavena mahātmanā /
MBh, 6, 51, 2.1 droṇaputreṇa śalyena kṛpeṇa ca mahātmanā /
MBh, 6, 55, 3.3 jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu //
MBh, 6, 55, 33.2 paśyato vāsudevasya pārthasya ca mahātmanaḥ //
MBh, 6, 55, 68.1 dravate ca mahat sainyaṃ pāṇḍavasya mahātmanaḥ /
MBh, 6, 55, 69.2 bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām //
MBh, 6, 55, 81.1 amṛṣyamāṇaḥ sa tato mahātmā yaśasvinaṃ sarvadaśārhabhartā /
MBh, 6, 55, 87.1 saṃkampayan gāṃ caraṇair mahātmā vegena kṛṣṇaḥ prasasāra bhīṣmam /
MBh, 6, 55, 111.1 tenottamāstreṇa tato mahātmā sarvāṇyanīkāni mahādhanuṣmān /
MBh, 6, 56, 1.2 vyuṣṭāṃ niśāṃ bhārata bhāratānām anīkinīnāṃ pramukhe mahātmā /
MBh, 6, 56, 7.2 vyūhaṃ mahāmeghasamaṃ mahātmā dadarśa dūrāt kapirājaketuḥ //
MBh, 6, 56, 8.2 varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām //
MBh, 6, 56, 27.2 bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ śaraughajālair vimalaiśca bhallaiḥ //
MBh, 6, 57, 20.1 damanaṃ cāpi dāyādaṃ pauravasya mahātmanaḥ /
MBh, 6, 57, 24.2 putraḥ sāṃyamaneḥ putraṃ pāñcālyasya mahātmanaḥ //
MBh, 6, 57, 31.2 putraḥ pāñcālarājasya mahātmā bhīmavikramaḥ //
MBh, 6, 58, 41.2 patitān pātyamānāṃśca pārṣatena mahātmanā //
MBh, 6, 59, 17.1 āvidhyato gadāṃ tasya kaunteyasya mahātmanaḥ /
MBh, 6, 60, 33.3 vipradrutā diśo rājan vadhyamānā mahātmanā //
MBh, 6, 60, 77.1 vinadanto mahātmānaḥ kampayantaśca medinīm /
MBh, 6, 61, 5.1 kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ /
MBh, 6, 61, 13.1 niścayo vāpi kasteṣāṃ tadā hyāsīnmahātmanām /
MBh, 6, 61, 21.2 vidureṇātha bhīṣmeṇa droṇena ca mahātmanā //
MBh, 6, 62, 20.1 yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum /
MBh, 6, 62, 22.2 avajānanmahātmānaṃ ghore tamasi majjati //
MBh, 6, 62, 28.2 vāsudevaṃ mahātmānaṃ lokānām īśvareśvaram //
MBh, 6, 63, 3.1 sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ /
MBh, 6, 63, 4.2 apsu vai śayanaṃ cakre mahātmā puruṣottamaḥ /
MBh, 6, 63, 9.2 sraṣṭāraṃ jagataścāpi mahātmā prabhur avyayaḥ //
MBh, 6, 63, 21.2 sarvātmanā mahātmānaṃ keśavaṃ jagadīśvaram /
MBh, 6, 64, 12.2 māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ //
MBh, 6, 64, 18.1 rājāpi śibiraṃ prāyāt praṇipatya mahātmane /
MBh, 6, 65, 10.2 mahātmā drupadaḥ śrīmān saha putreṇa saṃyuge //
MBh, 6, 67, 21.2 droṇena samasajjanta saputreṇa mahātmanā /
MBh, 6, 68, 28.2 hāhākāraśca saṃjajñe pāṇḍavānāṃ mahātmanām //
MBh, 6, 69, 40.1 tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām /
MBh, 6, 72, 19.1 guptaṃ pravīrair lokasya sāravadbhir mahātmabhiḥ /
MBh, 6, 72, 25.1 tasya manye matiḥ pūrvaṃ sarvajñasya mahātmanaḥ /
MBh, 6, 73, 38.1 niḥśalyam enaṃ ca cakāra tūrṇam āropayaccātmarathaṃ mahātmā /
MBh, 6, 75, 39.1 tasya vikṣipataścāpaṃ śrutakīrter mahātmanaḥ /
MBh, 6, 75, 57.2 nāśayāmāsa senāṃ vai bhīṣmasteṣāṃ mahātmanām /
MBh, 6, 76, 7.1 tenaivam uktaḥ prahasanmahātmā duryodhanaṃ jātamanyuṃ viditvā /
MBh, 6, 77, 33.3 vyūḍhāni vyūhaviduṣā gāṅgeyena mahātmanā //
MBh, 6, 78, 1.3 prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā //
MBh, 6, 78, 13.1 sa sarvataḥ parivṛtastrigartaiḥ sumahātmabhiḥ /
MBh, 6, 78, 35.2 āruroha rathaṃ tūrṇaṃ mādhavasya mahātmanaḥ //
MBh, 6, 78, 41.1 tat tathā pīḍitaṃ tena mādhavena mahātmanā /
MBh, 6, 79, 6.1 tathā tat pauruṣaṃ rājaṃstāvakānāṃ mahātmanām /
MBh, 6, 79, 12.1 āvantyau tu maheṣvāsau mahātmānau mahābalau /
MBh, 6, 79, 18.2 śarānmumucatustūrṇam irāvati mahātmani //
MBh, 6, 80, 4.2 asūn iva vicinvanto dehe tasya mahātmanaḥ //
MBh, 6, 80, 5.1 pāṇḍavastu bhṛśaṃ viddhastena rājñā mahātmanā /
MBh, 6, 80, 6.1 athāpareṇa bhallena ketuṃ tasya mahātmanaḥ /
MBh, 6, 80, 16.1 satvaraṃ caraṇe rājaṃstasya vāhānmahātmanaḥ /
MBh, 6, 81, 2.2 vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ //
MBh, 6, 81, 12.1 yudhiṣṭhiraścograbalo mahātmā samāyayau tvarito jātakopaḥ /
MBh, 6, 81, 13.2 na vivyathe śāṃtanavo mahātmā samāgataiḥ pāṇḍusutaiḥ samastaiḥ //
MBh, 6, 81, 15.2 duryodhanaḥ krodhaviṣo mahātmā jaghāna bāṇair analaprakāśaiḥ //
MBh, 6, 81, 17.2 ajātaśatruḥ samare mahātmā śikhaṇḍinaṃ kruddha uvāca vākyam //
MBh, 6, 81, 24.2 pratyādeśaṃ manyamāno mahātmā pratatvare bhīṣmavadhāya rājan //
MBh, 6, 81, 28.1 bhīṣmastu rājan samare mahātmā dhanuḥ sucitraṃ dhvajam eva cāpi /
MBh, 6, 82, 9.1 tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ /
MBh, 6, 82, 12.2 āruroha rathaṃ tūrṇaṃ nakulasya mahātmanaḥ //
MBh, 6, 82, 31.1 tatrākrando mahān āsīt tāvakānāṃ mahātmanām /
MBh, 6, 82, 31.2 vadhyatāṃ samare rājan pārṣatena mahātmanā //
MBh, 6, 82, 34.2 āruroha rathaṃ tūrṇaṃ sātyakeḥ sumahātmanaḥ //
MBh, 6, 85, 3.2 yatra bhīṣmasya droṇasya kṛpasya ca mahātmanaḥ //
MBh, 6, 85, 4.2 aśvatthāmnastathā tāta śūrāṇāṃ sumahātmanām //
MBh, 6, 85, 21.1 tatrākrando mahān āsīt sṛñjayānāṃ mahātmanām /
MBh, 6, 86, 7.1 airāvatena sā dattā anapatyā mahātmanā /
MBh, 6, 86, 11.1 so 'bhigamya mahātmānaṃ pitaraṃ satyavikramam /
MBh, 6, 86, 32.1 irāvān atha nirbhinnaḥ prāsaistīkṣṇair mahātmabhiḥ /
MBh, 6, 86, 65.1 tāṃ dṛṣṭvā tādṛśīṃ māyāṃ rākṣasasya mahātmanaḥ /
MBh, 6, 88, 36.1 caturbhir atha nārācair āvantyasya mahātmanaḥ /
MBh, 6, 89, 18.1 tataḥ pravavṛte yuddhaṃ tatra tatra mahātmanām /
MBh, 6, 91, 44.1 vāritaṃ prekṣya nāgendraṃ daśārṇasya mahātmanaḥ /
MBh, 6, 91, 65.1 taṃ tu śrutvā mahānādaṃ prahṛṣṭānāṃ mahātmanām /
MBh, 6, 92, 39.1 asiṃ cikṣepa samare saubhadrasya mahātmanaḥ /
MBh, 6, 92, 39.2 āruroha rathaṃ caiva hārdikyasya mahātmanaḥ //
MBh, 6, 93, 30.2 parivavrur mahātmānaṃ prajvaladbhiḥ samantataḥ //
MBh, 6, 96, 14.1 tathaiva caratastasya saubhadrasya mahātmanaḥ /
MBh, 6, 96, 45.1 tvaramāṇaśca saṃkruddho hayāṃsteṣāṃ mahātmanām /
MBh, 6, 99, 10.1 so 'tividdho mahārāja bhīṣmaḥ saṃkhye mahātmabhiḥ /
MBh, 6, 99, 45.1 yat purā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ /
MBh, 6, 101, 3.2 tasya kāryaṃ tvayā vīra rakṣaṇaṃ sumahātmanaḥ //
MBh, 6, 102, 8.1 tathaivānye vadhyamānāḥ pāṇḍaveyair mahātmabhiḥ /
MBh, 6, 102, 70.1 mādhavastu vacaḥ śrutvā phalgunasya mahātmanaḥ /
MBh, 6, 103, 13.1 paśya kṛṣṇa mahātmānaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 6, 103, 14.1 na caivainaṃ mahātmānam utsahāmo nirīkṣitum /
MBh, 6, 103, 83.3 abhivādya mahātmānaṃ bhīṣmaṃ kurupitāmaham //
MBh, 6, 103, 86.2 pāṃsurūṣitagātreṇa mahātmā paruṣīkṛtaḥ //
MBh, 6, 103, 87.2 tātetyavocaṃ pitaraṃ pituḥ pāṇḍor mahātmanaḥ //
MBh, 6, 103, 89.1 kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā /
MBh, 6, 105, 25.1 hatvā daśa sahasrāṇi kṣatriyāṇāṃ mahātmanām /
MBh, 6, 106, 42.1 nyamajjaṃste mahārāja tasya kāye mahātmanaḥ /
MBh, 6, 106, 43.1 pīḍitaścaiva putraste pāṇḍavena mahātmanā /
MBh, 6, 109, 15.2 bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmanaḥ //
MBh, 6, 109, 28.1 tatastu saśaraṃ cāpaṃ sātvatasya mahātmanaḥ /
MBh, 6, 109, 42.1 tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau /
MBh, 6, 112, 90.2 duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ //
MBh, 6, 112, 101.2 bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām //
MBh, 6, 112, 105.2 kimu pārthā mahātmānaṃ martyabhūtāstathābalāḥ /
MBh, 6, 113, 6.1 sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ /
MBh, 6, 113, 8.1 atīva tava sainyasya pārthena ca mahātmanā /
MBh, 6, 113, 10.2 ābaddhābharaṇaiḥ kāyair nihatānāṃ mahātmanām //
MBh, 6, 114, 83.1 taṃ patantam abhiprekṣya mahātmānaṃ pitāmaham /
MBh, 6, 114, 88.1 kathaṃ mahātmā gāṅgeyaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 6, 114, 93.1 te taṃ dṛṣṭvā mahātmānaṃ kṛtvā cāpi pradakṣiṇam /
MBh, 6, 114, 94.2 bhīṣma eva mahātmā san saṃsthātā dakṣiṇāyane //
MBh, 6, 114, 99.1 yaśca datto varo mahyaṃ pitrā tena mahātmanā /
MBh, 6, 115, 28.2 upatasthur mahātmānaṃ prajāpatim ivāmarāḥ //
MBh, 6, 115, 42.1 anumānya mahātmānaṃ bharatānām amadhyamam /
MBh, 6, 115, 58.1 upagamya mahātmānaṃ śayānaṃ śayane śubhe /
MBh, 6, 116, 40.1 amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ /
MBh, 6, 117, 3.1 sa dadarśa mahātmānaṃ śaratalpagataṃ tadā /
MBh, 6, 117, 14.2 sadṛśaḥ phalgunenāsi kṛṣṇena ca mahātmanā //
MBh, 7, 1, 9.2 saṃsādhya tu mahātmānaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 7, 1, 11.2 bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām //
MBh, 7, 1, 15.2 svadharmaṃ nindamānāśca praṇipatya mahātmane //
MBh, 7, 1, 21.1 anādṛtya vacaḥ pathyaṃ gāṅgeyasya mahātmanaḥ /
MBh, 7, 2, 13.2 mayā kurūṇāṃ paripālyam āhave balaṃ yathā tena mahātmanā tathā //
MBh, 7, 2, 35.1 sampūjyamānaḥ kurubhir mahātmā ratharṣabhaḥ pāṇḍuravājiyātā /
MBh, 7, 3, 1.2 śaratalpe mahātmānaṃ śayānam amitaujasam /
MBh, 7, 5, 6.2 suyuddhena daśāhāni pālitāḥ smo mahātmanā //
MBh, 7, 5, 10.1 sa bhavān vīkṣya sarveṣu māmakeṣu mahātmasu /
MBh, 7, 5, 12.2 sarva eva mahātmāna ime puruṣasattamāḥ /
MBh, 7, 6, 15.2 pareṣāṃ krauñca evāsīd vyūho rājanmahātmanām /
MBh, 7, 6, 18.1 dīpayāmāsa tat sainyaṃ pāṇḍavasya mahātmanaḥ /
MBh, 7, 6, 21.1 evam etau mahātmānau balasenāgragāv ubhau /
MBh, 7, 7, 29.1 etāni cānyāni ca kauravendra karmāṇi kṛtvā samare mahātmā /
MBh, 7, 8, 6.2 yad droṇo nihataḥ śūraḥ pārṣatena mahātmanā //
MBh, 7, 8, 36.1 ke 'rakṣan dakṣiṇaṃ cakraṃ savyaṃ ke ca mahātmanaḥ /
MBh, 7, 9, 42.1 devavratasya samare hetuṃ mṛtyor mahātmanaḥ /
MBh, 7, 9, 45.1 abhimanyuṃ mahātmānaṃ vyāttānanam ivāntakam /
MBh, 7, 10, 2.1 saṃvardhatā gopakule bālenaiva mahātmanā /
MBh, 7, 10, 30.1 āhūtā vṛṣṇivīreṇa keśavena mahātmanā /
MBh, 7, 10, 41.1 pūrvadevau mahātmānau naranārāyaṇāvubhau /
MBh, 7, 10, 43.2 bhīṣmasya ca vadhastāta droṇasya ca mahātmanaḥ //
MBh, 7, 12, 15.1 siṃhanādaśca saṃjajñe pāṇḍavānāṃ mahātmanām /
MBh, 7, 12, 16.1 taṃ śrutvā śaṅkhanirghoṣaṃ pāṇḍavasya mahātmanaḥ /
MBh, 7, 13, 65.2 dadṛśāte mahātmānau sapakṣāviva parvatau //
MBh, 7, 14, 12.1 tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ /
MBh, 7, 14, 23.2 dadṛśāte mahātmānau puṣpitāviva kiṃśukau //
MBh, 7, 18, 1.3 vāsudevaṃ mahātmānam arjunaḥ samabhāṣata //
MBh, 7, 20, 16.2 ardhacandreṇa cicheda śirastasya mahātmanaḥ //
MBh, 7, 20, 53.1 te dānavā ivendreṇa vadhyamānā mahātmanā /
MBh, 7, 21, 13.1 ardyamānāḥ śarair ete rukmapuṅkhair mahātmanā /
MBh, 7, 21, 14.1 saṃniruddhāśca kauravyair droṇena ca mahātmanā /
MBh, 7, 28, 11.2 bhagadattastataḥ kruddhaḥ pāṇḍavasya mahātmanaḥ //
MBh, 7, 28, 36.1 evam uktastataḥ pārthaḥ keśavena mahātmanā /
MBh, 7, 29, 9.1 syālau tava mahātmānau rājānau vṛṣakācalau /
MBh, 7, 39, 5.2 tat tvām idam anuprāptaṃ tat kopād vai mahātmanām //
MBh, 7, 40, 1.3 tayor mahātmanostūrṇaṃ rathāntaram avāpatat //
MBh, 7, 41, 9.2 tad asya brūhi me vīryaṃ karma cāgryaṃ mahātmanaḥ //
MBh, 7, 45, 1.3 saṃgrāmaṃ tumulaṃ ghoraṃ jayaṃ caiva mahātmanaḥ //
MBh, 7, 46, 23.1 babhañja ca sahasrāṇi daśa rājanmahātmanām /
MBh, 7, 47, 4.2 babhūvatur mahātmānau puṣpitāviva kiṃśukau //
MBh, 7, 50, 26.1 sadṛśo vṛṣṇisiṃhasya keśavasya mahātmanaḥ /
MBh, 7, 53, 24.1 so 'ham icchāmyanujñātuṃ rakṣituṃ vā mahātmanā /
MBh, 7, 55, 1.2 etacchrutvā vacastasya keśavasya mahātmanaḥ /
MBh, 7, 56, 10.1 kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā /
MBh, 7, 57, 34.2 taponityaṃ mahātmānam apaśyad vṛṣabhadhvajam //
MBh, 7, 57, 43.1 kālakopaṃ mahātmānaṃ śakrasūryaguṇodayam /
MBh, 7, 57, 73.2 ājahratur mahātmānau dadatuśca mahātmane //
MBh, 7, 57, 73.2 ājahratur mahātmānau dadatuśca mahātmane //
MBh, 7, 58, 24.1 tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ /
MBh, 7, 58, 25.1 yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ /
MBh, 7, 58, 31.3 nyavedayaddhṛṣīkeśam upayātaṃ mahātmane //
MBh, 7, 59, 5.2 upatasthur mahātmānaṃ viviśuścāsaneṣu te //
MBh, 7, 59, 6.2 kṛṣṇaśca yuyudhānaśca mahātmānau mahādyutī //
MBh, 7, 61, 33.1 śalyasya somadattasya bhīṣmasya ca mahātmanaḥ /
MBh, 7, 61, 34.1 anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām /
MBh, 7, 64, 13.1 evaṃ bruvanmahārāja mahātmā sa mahāmatiḥ /
MBh, 7, 66, 12.2 tasya cintayatastvevaṃ phalgunasya mahātmanaḥ /
MBh, 7, 66, 35.2 anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam //
MBh, 7, 68, 14.1 kṣate kṣāraṃ sa hi dadau pāṇḍavasya mahātmanaḥ /
MBh, 7, 68, 62.1 tato 'paraiḥ śaraiścāpi gadāṃ tasya mahātmanaḥ /
MBh, 7, 69, 72.1 sa saṃnaddho mahābāhur ācāryeṇa mahātmanā /
MBh, 7, 72, 11.2 viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām //
MBh, 7, 73, 29.2 tad yuddhaṃ yuyudhānasya droṇasya ca mahātmanaḥ //
MBh, 7, 74, 5.1 yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ /
MBh, 7, 75, 1.2 salile janite tasmin kaunteyena mahātmanā /
MBh, 7, 76, 2.2 sthirībhūtā mahātmānaḥ pratyagacchan dhanaṃjayam //
MBh, 7, 76, 7.2 adṛśyetāṃ mahātmānau kālasūryāvivoditau //
MBh, 7, 76, 8.2 adṛśyetāṃ mahātmānau śatrusaṃbādhakāriṇau //
MBh, 7, 78, 41.2 prāduścakrur mahātmānaḥ siṃhanādaravān api //
MBh, 7, 80, 2.2 dhvajān bahuvidhākārāñ śṛṇu teṣāṃ mahātmanām /
MBh, 7, 80, 17.1 tena tasya ratho bhāti mayūreṇa mahātmanaḥ /
MBh, 7, 81, 22.2 cicheda sahasā dhanvī dhanustasya mahātmanaḥ //
MBh, 7, 82, 3.1 kṣemadhūrtistu saṃkruddhaḥ kekayasya mahātmanaḥ /
MBh, 7, 82, 38.1 bhajyamānaṃ balaṃ rājan sātvatena mahātmanā /
MBh, 7, 83, 6.1 tataste bhrātaraḥ pañca śarair viddhā mahātmanā /
MBh, 7, 83, 8.1 bhaimasenir dhanuśchittvā saumadatter mahātmanaḥ /
MBh, 7, 83, 12.1 saumadatteḥ śiro dṛṣṭvā nipatat tanmahātmanaḥ /
MBh, 7, 83, 21.2 smaran bhrātṛvadhaṃ caiva pāṇḍavena mahātmanā //
MBh, 7, 83, 38.1 tasmiṃstu nirjite rājan rākṣasendre mahātmanā /
MBh, 7, 85, 56.2 mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ //
MBh, 7, 87, 72.1 nihate saindhave pāpe pāṇḍavena mahātmanā /
MBh, 7, 90, 37.1 bhīṣmasya samare rājanmṛtyor hetuṃ mahātmanaḥ /
MBh, 7, 91, 1.3 drāvyamāṇe bale tasmin hārdikyena mahātmanā //
MBh, 7, 93, 14.2 dhanuścicheda samare mādhavasya mahātmanaḥ //
MBh, 7, 93, 28.2 aśvān vyadrāvayad bāṇair hatasūtānmahātmanaḥ //
MBh, 7, 94, 16.2 mudā sametaḥ parayā mahātmā rarāja rājan surarājakalpaḥ //
MBh, 7, 95, 1.2 tataḥ sa sātyakir dhīmānmahātmā vṛṣṇipuṃgavaḥ /
MBh, 7, 95, 23.1 adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ /
MBh, 7, 95, 29.1 adya snehaṃ ca bhaktiṃ ca pāṇḍaveṣu mahātmasu /
MBh, 7, 97, 6.2 yatrāvadhyanta samare sātvatena mahātmanā //
MBh, 7, 98, 16.2 nākṣipanti mahātmānastāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 45.1 saṃchādyamāno bahudhā pārṣatena mahātmanā /
MBh, 7, 98, 56.3 tataste pradrutā vāhā rājaṃstasya mahātmanaḥ //
MBh, 7, 100, 4.1 kathaṃ ca yudhyamānānām apakrānto mahātmanām /
MBh, 7, 102, 14.2 padavīṃ preṣayiṣyāmi mādhavasya mahātmanaḥ //
MBh, 7, 102, 20.1 yasya bāhubalaṃ sarve samāśritya mahātmanaḥ /
MBh, 7, 103, 11.2 droṇasya ca mahārāja bhīmasya ca mahātmanaḥ //
MBh, 7, 104, 13.1 punar ghoreṇa nādena pāṇḍavasya mahātmanaḥ /
MBh, 7, 108, 11.1 nikṛtyā nikṛtiprajño rājyaṃ hṛtvā mahātmanām /
MBh, 7, 108, 12.2 dharme sthitā mahātmāno nikṛtāḥ pāṇḍunandanāḥ //
MBh, 7, 111, 29.2 vyarocetāṃ mahātmānau vṛtravajradharāviva //
MBh, 7, 114, 15.1 tato bhīmo mahābāhū rādheyasya mahātmanaḥ /
MBh, 7, 114, 38.2 upārohad anādṛtya tasya vīryaṃ mahātmanaḥ //
MBh, 7, 114, 80.2 pramukhe vṛṣṇisiṃhasya pārthasya ca mahātmanaḥ //
MBh, 7, 116, 34.1 api kauravamukhyena kṛtāstreṇa mahātmanā /
MBh, 7, 117, 41.2 yuyudhāte mahātmānau kurusātvatapuṃgavau //
MBh, 7, 118, 6.1 idam indreṇa te sākṣād upadiṣṭaṃ mahātmanā /
MBh, 7, 118, 30.1 mayā tu samanujñātaḥ kṛṣṇena ca mahātmanā /
MBh, 7, 118, 31.3 khaḍgam ādāya cicchitsuḥ śirastasya mahātmanaḥ //
MBh, 7, 118, 34.1 vāryamāṇaḥ sa kṛṣṇena pārthena ca mahātmanā /
MBh, 7, 119, 9.1 etasminn eva kāle tu devakasya mahātmanaḥ /
MBh, 7, 120, 11.1 ayaṃ sa vaikartana yuddhakālo vidarśayasvātmabalaṃ mahātman /
MBh, 7, 120, 19.1 rakṣitaṃ madrarājena kṛpeṇa ca mahātmanā /
MBh, 7, 120, 85.2 gāṇḍīvamuktair iṣubhir mahātmā sarvā diśo vyāvṛṇod aprameyaiḥ //
MBh, 7, 121, 3.1 prasṛtāṃstasya gāṇḍīvāccharavrātānmahātmanaḥ /
MBh, 7, 121, 7.1 bhramanta iva śūrasya śaravrātā mahātmanaḥ /
MBh, 7, 121, 43.2 saindhavaṃ nihataṃ mene phalgunena mahātmanā //
MBh, 7, 122, 25.1 tad idaṃ vacanaṃ sādhor ācāryasya mahātmanaḥ /
MBh, 7, 124, 17.2 taṃ prapadya mahātmānaṃ bhūtim āpnotyanuttamām //
MBh, 7, 124, 19.1 ityuktau tau mahātmānāvubhau keśavapāṇḍavau /
MBh, 7, 126, 12.1 tāstā vilapataścāpi vidurasya mahātmanaḥ /
MBh, 7, 127, 3.1 tava vyāyacchamānasya droṇasya ca mahātmanaḥ /
MBh, 7, 127, 7.1 priyo hi phalguno nityam ācāryasya mahātmanaḥ /
MBh, 7, 128, 17.1 paryadhāvanta pāñcālā vadhyamānā mahātmanā /
MBh, 7, 129, 3.1 ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ /
MBh, 7, 129, 35.1 ye ye pramukhato rājannyavartanta mahātmanaḥ /
MBh, 7, 130, 17.1 tasya droṇo hayān hatvā sārathiṃ ca mahātmanaḥ /
MBh, 7, 130, 39.1 tataḥ sutāstava varuṇātmajopamā ruṣānvitāḥ saha guruṇā mahātmanā /
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 7, 131, 2.1 kṣatradharmaḥ purā dṛṣṭo yastu devair mahātmabhiḥ /
MBh, 7, 132, 12.2 pīḍayan vai mahātmānaṃ vivyādha raṇamūrdhani //
MBh, 7, 132, 38.2 paśyato bhīmasenasya pārthasya ca mahātmanaḥ //
MBh, 7, 135, 46.1 tato drauṇir mahārāja pārṣatasya mahātmanaḥ /
MBh, 7, 136, 11.2 paśyato bhīmasenasya pārthasya ca mahātmanaḥ //
MBh, 7, 138, 34.1 tasminmahāgnipratimo mahātmā saṃtāpayan pāṇḍavān vipramukhyaḥ /
MBh, 7, 140, 39.1 hārdikyaśarasaṃchinnaṃ kavacaṃ tanmahātmanaḥ /
MBh, 7, 141, 7.2 dhanuścicheda samare kauravyasya mahātmanaḥ //
MBh, 7, 141, 52.2 paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ //
MBh, 7, 141, 55.2 āplutaḥ sahasā yānaṃ nandakasya mahātmanaḥ //
MBh, 7, 141, 58.2 bhīmasenasya nādaṃ ca śrutvā rājanmahātmanaḥ //
MBh, 7, 142, 12.1 tasmiṃstu vitathe cakre kṛte tena mahātmanā /
MBh, 7, 142, 19.1 āruroha rathaṃ cāpi pāñcālyasya mahātmanaḥ /
MBh, 7, 142, 44.1 teṣu tūtsādyamāneṣu phalgunena mahātmanā /
MBh, 7, 143, 12.2 āruroha rathaṃ tūrṇaṃ hārdikyasya mahātmanaḥ //
MBh, 7, 144, 39.1 śastrāṇāṃ kavacānāṃ ca maṇīnāṃ ca mahātmanām /
MBh, 7, 145, 32.1 sa sātyakestu balinaḥ karṇasya ca mahātmanaḥ /
MBh, 7, 145, 68.2 dhṛṣṭadyumnena śūreṇa pāñcālaiśca mahātmanaḥ //
MBh, 7, 147, 1.2 vidrutaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ mahātmabhiḥ /
MBh, 7, 147, 18.1 sā tathā pāṇḍavī senā vadhyamānā mahātmabhiḥ /
MBh, 7, 148, 18.2 nāśaknuvann avasthātuṃ kālyamānā mahātmanā //
MBh, 7, 148, 57.3 anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇāṃ mahātmanām //
MBh, 7, 154, 10.2 śatrūn vyapohat samare mahātmā vaikartanaḥ putrahite rataste //
MBh, 7, 155, 21.1 yadā prabhṛti karṇāya śaktir dattā mahātmanā /
MBh, 7, 155, 26.2 tvadīyaiḥ puruṣavyāghra yodhamukhyair mahātmabhiḥ /
MBh, 7, 155, 29.1 jarāsaṃdhaścedirājo mahātmā mahābalaścaikalavyo niṣādaḥ /
MBh, 7, 156, 4.1 te hi vīrā mahātmānaḥ kṛtāstrā dṛḍhayodhinaḥ /
MBh, 7, 157, 26.1 yadi hi sa nihataḥ śayīta bhūmau yadukulapāṇḍavanandano mahātmā /
MBh, 7, 158, 27.1 asmākaṃ hi vanasthānāṃ haiḍimbena mahātmanā /
MBh, 7, 158, 29.2 pāñcālī ca pariśrāntā pṛṣṭhenoḍhā mahātmanā //
MBh, 7, 158, 30.2 madarthaṃ duṣkaraṃ karma kṛtaṃ tena mahātmanā //
MBh, 7, 158, 60.1 bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiśca mahātmabhiḥ /
MBh, 7, 159, 8.1 tathājñaptāstu te sarve pāṇḍavena mahātmanā /
MBh, 7, 159, 29.1 tām asya vācaṃ devāśca ṛṣayaśca mahātmanaḥ /
MBh, 7, 160, 15.2 sāyakair vāritaścāpi varṣamāṇo mahātmanā //
MBh, 7, 161, 40.1 rakṣyamāṇaṃ tathā droṇaṃ samare tair mahātmabhiḥ /
MBh, 7, 163, 33.1 vāryamāṇastu pārthena tathā madhye mahātmanām /
MBh, 7, 163, 36.2 droṇasya stavasaṃyuktāḥ pārthasya ca mahātmanaḥ /
MBh, 7, 163, 45.2 sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā //
MBh, 7, 164, 4.1 duḥśāsanastu rājendra pāñcālyasya mahātmanaḥ /
MBh, 7, 164, 62.1 vadhyamāneṣu saṃgrāme pāñcāleṣu mahātmanā /
MBh, 7, 164, 100.2 śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ //
MBh, 7, 164, 109.1 āgaskṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām /
MBh, 7, 164, 118.2 na cāsyāstrāṇi rājendra prādurāsanmahātmanaḥ //
MBh, 7, 164, 136.2 vadham ācāryamukhyasya prāptakālaṃ mahātmanaḥ //
MBh, 7, 164, 153.2 paśyatastava putrasya karṇasya ca mahātmanaḥ /
MBh, 7, 164, 154.3 apaśyetāṃ mahātmānau viṣvaksenadhanaṃjayau //
MBh, 7, 165, 17.2 aviṣaṇṇaṃ mahātmānaṃ tvaramāṇaḥ samabhyayāt //
MBh, 7, 165, 42.2 yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim //
MBh, 7, 166, 4.1 yena rāmād avāpyeha dhanurvedaṃ mahātmanā /
MBh, 7, 166, 6.1 ācāryāṇāṃ bhavantyeva rahasyāni mahātmanām /
MBh, 7, 166, 14.1 dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭastena mahātmanā /
MBh, 7, 169, 1.2 sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā /
MBh, 7, 169, 15.2 tathānto vihitastena svayam eva mahātmanā //
MBh, 7, 169, 17.2 śikhaṇḍī rakṣitastena sa ca mṛtyur mahātmanaḥ //
MBh, 7, 170, 38.2 eṣa yogo 'tra vihitaḥ pratighāto mahātmanā //
MBh, 7, 172, 40.1 vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ /
MBh, 7, 172, 58.1 durvāraṇaṃ durdṛśaṃ tigmamanyuṃ mahātmānaṃ sarvaharaṃ pracetasam /
MBh, 8, 1, 6.2 atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām //
MBh, 8, 1, 37.1 bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane /
MBh, 8, 1, 41.1 saṃśaptakānāṃ ca bale pāṇḍavena mahātmanā /
MBh, 8, 2, 10.1 paśyadhvaṃ ca mahātmānaṃ karṇaṃ vaikartanaṃ yudhi /
MBh, 8, 2, 15.2 pāṇḍupāñcālasainyeṣu drakṣyathāpi mahātmanoḥ //
MBh, 8, 4, 6.1 hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā /
MBh, 8, 4, 31.2 māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā //
MBh, 8, 4, 104.1 karṇātmajaḥ satyaseno mahātmā vyavasthitaḥ samare yoddhukāmaḥ /
MBh, 8, 5, 38.1 tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ /
MBh, 8, 5, 49.1 śaratalpe śayānena bhīṣmeṇa sumahātmanā /
MBh, 8, 5, 76.2 iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ //
MBh, 8, 5, 78.1 yasya vīryavato vīryaṃ samāśritya mahātmanaḥ /
MBh, 8, 9, 26.1 sātyakiḥ samare viddhaḥ kekayena mahātmanā /
MBh, 8, 10, 13.2 jahāra saśirastrāṇaṃ śiras tasya mahātmanaḥ //
MBh, 8, 15, 25.1 tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ /
MBh, 8, 16, 2.2 sarvabhūteṣv anujñātaḥ śaṃkareṇa mahātmanā //
MBh, 8, 17, 76.2 vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ //
MBh, 8, 17, 83.1 ekacchāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ /
MBh, 8, 17, 84.1 tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ /
MBh, 8, 17, 103.3 chinnābhrāṇīva saṃpetur vadhyamānā mahātmanā //
MBh, 8, 18, 36.1 sa chittvā saguṇaṃ cāpaṃ raṇe tasya mahātmanaḥ /
MBh, 8, 18, 39.2 drāvyamāṇāny adṛśyanta saubalena mahātmanā //
MBh, 8, 18, 51.1 sa vadhyamānaḥ samare gautamena mahātmanā /
MBh, 8, 19, 13.1 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ /
MBh, 8, 19, 20.1 tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ /
MBh, 8, 19, 31.1 nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ /
MBh, 8, 22, 16.3 tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ //
MBh, 8, 23, 8.1 naiva bhāgo 'tra bhīṣmasya droṇasya ca mahātmanaḥ /
MBh, 8, 24, 18.2 kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ /
MBh, 8, 24, 38.2 sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā //
MBh, 8, 24, 41.2 ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani /
MBh, 8, 24, 53.1 pitṛdevarṣisaṃghebhyo vare datte mahātmanā /
MBh, 8, 24, 80.1 atharvāṅgirasāv āstāṃ cakrarakṣau mahātmanaḥ /
MBh, 8, 24, 97.1 etacchrutvā tato devā vākyam uktaṃ mahātmanā /
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 24, 108.2 sārathye kalpito devair īśānasya mahātmanaḥ //
MBh, 8, 24, 117.2 babhūva tumulo harṣo daivatānāṃ mahātmanām //
MBh, 8, 24, 125.2 saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ //
MBh, 8, 24, 136.2 pratyuvāca mahātmānaṃ śirasāvanataḥ prabhum //
MBh, 8, 24, 139.2 prasannaś ca mahādevo bhārgavasya mahātmanaḥ //
MBh, 8, 24, 152.2 varān prādād brahmavide bhārgavāya mahātmane //
MBh, 8, 24, 157.1 bhārgavo 'py adadāt sarvaṃ dhanurvedaṃ mahātmane /
MBh, 8, 26, 46.2 sa ced agān mṛtyuvaśaṃ mahātmā sarvān anyān āturān adya manye //
MBh, 8, 27, 2.1 yo mamādya mahātmānaṃ darśayecchvetavāhanam /
MBh, 8, 31, 48.2 jyātalatreṣuśabdāṃś ca śṛṇu karṇa mahātmanām //
MBh, 8, 31, 51.2 sapatākā rathāś cāpi pāñcālānāṃ mahātmanām //
MBh, 8, 32, 74.1 tatrāstravīryaṃ karṇasya lāghavaṃ ca mahātmanaḥ /
MBh, 8, 33, 15.1 tataḥ kṣurābhyāṃ pāñcālyau cakrarakṣau mahātmanaḥ /
MBh, 8, 33, 27.1 sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām /
MBh, 8, 33, 68.1 teṣām āpatatāṃ vegam aviṣahya mahātmanām /
MBh, 8, 34, 23.1 etacchrutvā tu vacanaṃ rādheyasya mahātmanaḥ /
MBh, 8, 35, 31.1 pratāpyamānaṃ sūryeṇa bhīmena ca mahātmanā /
MBh, 8, 37, 22.2 te baddhāḥ padabandhena pāṇḍavena mahātmanā /
MBh, 8, 39, 37.2 droṇaputraḥ sthito rājan pratyādeśān mahātmanaḥ //
MBh, 8, 40, 20.1 tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ /
MBh, 8, 40, 41.1 sa bhārata mahān āsīd yodhānāṃ sumahātmanām /
MBh, 8, 40, 110.1 tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā /
MBh, 8, 40, 120.1 sa vikramaṃ hṛtaṃ mene ātmanaḥ sumahātmanā /
MBh, 8, 42, 9.1 te varma hemavikṛtaṃ bhittvā tasya mahātmanaḥ /
MBh, 8, 42, 39.1 āsīd ādravato rājan vegas tasya mahātmanaḥ /
MBh, 8, 43, 3.2 yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ //
MBh, 8, 43, 15.2 sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhiḥ //
MBh, 8, 43, 31.1 etān paśya ca pāñcālān drāvyamāṇān mahātmanā /
MBh, 8, 43, 53.2 bhīmasenena kaunteya pāñcālaiś ca mahātmabhiḥ //
MBh, 8, 44, 32.1 tava putrasya te dṛṣṭvā vikramaṃ taṃ mahātmanaḥ /
MBh, 8, 45, 9.1 tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ /
MBh, 8, 45, 23.2 śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ //
MBh, 8, 45, 26.2 nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ //
MBh, 8, 47, 1.2 tad dharmaśīlasya vaco niśamya rājñaḥ kruddhasyādhirathau mahātmā /
MBh, 8, 48, 10.1 tulyo mahātmā tava kunti putro jāto 'diter viṣṇur ivārihantā /
MBh, 8, 49, 84.2 vīraḥ śikhaṇḍī draupado 'sau mahātmā mayābhiguptena hataś ca tena //
MBh, 8, 49, 93.2 ahaṃ hi tenānumato mahātmanā kṣaṇena hanyāṃ sacarācaraṃ jagat //
MBh, 8, 49, 104.2 yogyo rājā bhīmaseno mahātmā klībasya vā mama kiṃ rājyakṛtyam //
MBh, 8, 50, 38.1 evam ukte mahārāja phalgunena mahātmanā /
MBh, 8, 50, 40.1 yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā /
MBh, 8, 50, 42.2 nihataṃ menire karṇaṃ pāṇḍavena mahātmanā //
MBh, 8, 54, 4.1 tataḥ śarān āpatato mahātmā cicheda bāṇais tapanīyapuṅkhaiḥ /
MBh, 8, 54, 9.1 tato balaṃ bhārata bhāratānāṃ pradahyamānaṃ samare mahātman /
MBh, 8, 55, 49.1 varma bhittvā tu sauvarṇaṃ bāṇās tasya mahātmanaḥ /
MBh, 8, 55, 57.2 nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ //
MBh, 8, 55, 59.1 sā nirbhidya bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ /
MBh, 8, 56, 27.1 tatra bhārata karṇasya lāghavena mahātmanaḥ /
MBh, 8, 57, 13.2 madrarājo 'bravīt karṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ //
MBh, 8, 57, 41.2 lebhe cakraṃ yatra kṛṣṇo mahātmā dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī //
MBh, 8, 57, 48.2 mahātmanaḥ śaṅkhacakrāsipāṇer viṣṇor jiṣṇor vasudevātmajasya /
MBh, 8, 57, 69.1 śarāndhakāre tu mahātmabhiḥ kṛte mahāmṛdhe yodhavaraiḥ parasparam /
MBh, 8, 59, 40.2 upālīyanta saṃtrāsāt pāṇḍavasya mahātmanaḥ //
MBh, 8, 60, 9.2 athābhinat sutasomaṃ śareṇa sa saṃśitenādhirathir mahātmā //
MBh, 8, 61, 2.1 tato 'bhinad bahubhiḥ kṣipram eva vareṣubhir bhīmasenaṃ mahātmā /
MBh, 8, 61, 17.2 nanarta caivātibalo mahātmā vṛtraṃ nihatyeva sahasranetraḥ //
MBh, 8, 62, 10.1 duḥśāsanasya rudhire pīyamāne mahātmanā /
MBh, 8, 62, 21.1 tataḥ kruddho nakulas taṃ mahātmā śarair maholkāpratimair avidhyat /
MBh, 8, 62, 59.2 mumoca bāṇān viśikhān mahātmā vadhāya rājan sūtaputrasya saṃkhye //
MBh, 8, 63, 4.2 śuśubhāte mahātmānau candrādityau yathā divi //
MBh, 8, 63, 23.2 parivavrur mahātmānaṃ kṣipram āhavaśobhinam //
MBh, 8, 63, 24.2 parivavrur mahātmānaṃ pārtham apratimaṃ yudhi //
MBh, 8, 63, 50.2 vijayo dhruva evāstu vijayasya mahātmanaḥ //
MBh, 8, 65, 14.1 amṛṣyamāṇaś ca mahāvimarde tatrākrudhyad bhīmaseno mahātmā /
MBh, 8, 65, 22.2 mahātmanaś cāgamane viditvā prayojanaṃ keśavam ity uvāca //
MBh, 8, 66, 7.1 tam abravīn madrarājo mahātmā vaikartanaṃ prekṣya hi saṃhiteṣum /
MBh, 8, 67, 14.2 śriyā jvalantaṃ dhvajam unmamātha mahārathasyādhirather mahātmā //
MBh, 8, 68, 45.1 yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ /
MBh, 9, 1, 16.2 aho bata vivignāḥ sma nidhanena mahātmanaḥ //
MBh, 9, 2, 55.1 pūrvam evāham ukto vai vidureṇa mahātmanā /
MBh, 9, 3, 2.1 nihate sūtaputre tu pāṇḍavena mahātmanā /
MBh, 9, 3, 5.2 patitān rathanīḍāṃśca rathāṃścāpi mahātmanām //
MBh, 9, 3, 33.2 tasya cāstrāṇi divyāni vividhāni mahātmanaḥ /
MBh, 9, 6, 25.1 vīryavāṃśca mahātejā mahātmā ca viśeṣataḥ /
MBh, 9, 8, 26.1 gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ /
MBh, 9, 8, 44.1 tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām /
MBh, 9, 9, 48.1 sa hataḥ prāpatad rājannakulena mahātmanā /
MBh, 9, 10, 8.1 labdhalakṣāḥ pare rājan rakṣitāśca mahātmanā /
MBh, 9, 10, 28.2 so 'bhyavidhyanmahātmānaṃ vegenābhyapatacca gām //
MBh, 9, 11, 7.1 tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ /
MBh, 9, 11, 11.1 tathaiva carato mārgānmaṇḍaleṣu mahātmanaḥ /
MBh, 9, 11, 53.1 cakrarakṣe hate śalyaḥ pāṇḍavena mahātmanā /
MBh, 9, 11, 57.1 pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā /
MBh, 9, 14, 15.1 śalyastu pīḍitastena svasrīyeṇa mahātmanā /
MBh, 9, 14, 19.1 tatastu saśaraṃ cāpaṃ nakulasya mahātmanaḥ /
MBh, 9, 14, 32.1 madrarājastu subhṛśaṃ viddhastena mahātmanā /
MBh, 9, 14, 37.2 abhracchāyeva saṃjajñe śarair muktair mahātmabhiḥ //
MBh, 9, 15, 57.2 dīpyamānau mahātmānau prāṇayor yuddhadurmadau //
MBh, 9, 16, 11.2 taṃ cāpi pārtho navabhiḥ pṛṣatkair vivyādha rājaṃstumule mahātmā //
MBh, 9, 16, 14.2 parasparaṃ bāṇagaṇair mahātmanoḥ pravarṣator madrapapāṇḍuvīrayoḥ //
MBh, 9, 16, 16.1 tatastu madrādhipatir mahātmā yudhiṣṭhiraṃ bhīmabalaṃ prasahya /
MBh, 9, 16, 17.2 jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe ṛṣabhaḥ kurūṇām //
MBh, 9, 16, 19.1 tvaraṃstato dharmasuto mahātmā śalyasya kruddho navabhiḥ pṛṣatkaiḥ /
MBh, 9, 16, 21.1 navaṃ tato 'nyat samare pragṛhya rājā dhanur ghorataraṃ mahātmā /
MBh, 9, 16, 22.2 nikṛtya raukme paṭuvarmaṇī tayor vidārayāmāsa bhujau mahātmā //
MBh, 9, 16, 24.2 vāhāṃśca hatvā vyakaronmahātmā yodhakṣayaṃ dharmasutasya rājñaḥ //
MBh, 9, 16, 25.1 tathā kṛte rājani bhīmaseno madrādhipasyāśu tato mahātmā /
MBh, 9, 16, 29.1 pragṛhya khaḍgaṃ ca rathānmahātmā praskandya kuntīsutam abhyadhāvat /
MBh, 9, 16, 31.1 athāsya carmāpratimaṃ nyakṛntad bhīmo mahātmā daśabhiḥ pṛṣatkaiḥ /
MBh, 9, 16, 37.1 taccāpi śalyasya niśamya karma mahātmano bhāgam athāvaśiṣṭam /
MBh, 9, 16, 40.2 cikṣepa vegāt subhṛśaṃ mahātmā madrādhipāya pravaraḥ kurūṇām //
MBh, 9, 16, 51.2 mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgam ivācalasya //
MBh, 9, 16, 69.1 tau sametau mahātmānau vārṣṇeyāvaparājitau /
MBh, 9, 18, 2.2 apāre pāram icchanto hate śūre mahātmani //
MBh, 9, 18, 19.2 adya jñāsyati bhīmasya balaṃ ghoraṃ mahātmanaḥ //
MBh, 9, 18, 52.2 abhyadhāvanmahātmānaṃ putraṃ duryodhanaṃ tava //
MBh, 9, 19, 11.1 tatastu taṃ vai dviradaṃ mahātmā pratyudyayau tvaramāṇo jayāya /
MBh, 9, 19, 14.1 tato 'parān pañca śitānmahātmā nārācamukhyān visasarja kumbhe /
MBh, 9, 21, 5.2 pratyadṛśyata saṃchannā tathā bāṇair mahātmanaḥ //
MBh, 9, 21, 14.1 samantāt kīryamāṇastu bāṇasaṃghair mahātmabhiḥ /
MBh, 9, 21, 15.1 lāghavaṃ sauṣṭhavaṃ cāpi vīryaṃ caiva mahātmanaḥ /
MBh, 9, 23, 17.1 anantakalpā dhvajinī bhūtvā hyeṣāṃ mahātmanām /
MBh, 9, 23, 37.1 ukto 'haṃ bahuśastāta vidureṇa mahātmanā /
MBh, 9, 23, 40.2 yad uktaṃ vacanaṃ tena vidureṇa mahātmanā //
MBh, 9, 25, 28.1 chinnottamāṅgasya tataḥ kṣurapreṇa mahātmanaḥ /
MBh, 9, 28, 11.1 tat sainyaṃ bharataśreṣṭha muhūrtena mahātmabhiḥ /
MBh, 9, 28, 15.1 teṣu rājasahasreṣu tāvakeṣu mahātmasu /
MBh, 9, 28, 17.2 bāṇaśabdaravāṃścaiva śrutvā teṣāṃ mahātmanām //
MBh, 9, 29, 3.2 samprādravatsu dāreṣu kṣatriyāṇāṃ mahātmanām /
MBh, 9, 30, 8.2 kriyābhyupāyair bahubhir balir baddho mahātmanā //
MBh, 9, 30, 34.1 eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā /
MBh, 9, 31, 18.2 bāhlīkadroṇabhīṣmāṇāṃ karṇasya ca mahātmanaḥ //
MBh, 9, 33, 1.3 upaviṣṭeṣu sarveṣu pāṇḍaveṣu mahātmasu //
MBh, 9, 33, 10.3 evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ //
MBh, 9, 34, 5.2 upaplavye niviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 9, 34, 29.1 tato mahātmā niyame sthitātmā puṇyeṣu tīrtheṣu vasūni rājan /
MBh, 9, 34, 32.1 evaṃ sa vittaṃ pradadau mahātmā sarasvatītīrthavareṣu bhūri /
MBh, 9, 34, 44.2 tato 'sya kupitānyāsannakṣatrāṇi mahātmanaḥ //
MBh, 9, 35, 3.2 kūpe ca vasatā tena somaḥ pīto mahātmanā //
MBh, 9, 35, 11.1 rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ /
MBh, 9, 35, 18.2 prācīṃ diśaṃ mahātmāna ājagmuste maharṣayaḥ //
MBh, 9, 35, 36.1 vartamāne tathā yajñe tritasya sumahātmanaḥ /
MBh, 9, 35, 40.2 dadṛśustaṃ mahātmānaṃ dīkṣitaṃ yajñakarmasu //
MBh, 9, 35, 41.1 dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutam /
MBh, 9, 36, 16.2 sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā /
MBh, 9, 36, 35.2 ṛṣīṇāṃ naimiṣeyāṇām avekṣārthaṃ mahātmanām //
MBh, 9, 36, 44.1 agnihotraistatasteṣāṃ hūyamānair mahātmanām /
MBh, 9, 36, 55.2 babhūva vismayastatra rāmasyātha mahātmanaḥ //
MBh, 9, 37, 17.2 samāgatānāṃ rājendra sahāyārthaṃ mahātmanām /
MBh, 9, 37, 22.1 uttare kosalābhāge puṇye rājanmahātmanaḥ /
MBh, 9, 37, 24.2 kurośca yajamānasya kurukṣetre mahātmanaḥ /
MBh, 9, 37, 25.1 oghavatyapi rājendra vasiṣṭhena mahātmanā /
MBh, 9, 38, 6.1 tatra pūrvaṃ tapastaptaṃ kāvyena sumahātmanā /
MBh, 9, 38, 6.2 yatrāsya nītir akhilā prādurbhūtā mahātmanaḥ /
MBh, 9, 38, 7.2 vidhivaddhi dadau vittaṃ brāhmaṇānāṃ mahātmanām //
MBh, 9, 38, 9.2 purā vai daṇḍakāraṇye rāghaveṇa mahātmanā /
MBh, 9, 39, 25.2 na cāsya niyamād buddhir apayāti mahātmanaḥ //
MBh, 9, 40, 30.2 sarpiḥ payaśca susrāva nāhuṣasya mahātmanaḥ //
MBh, 9, 40, 32.2 prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām //
MBh, 9, 40, 35.1 tatastālaketur mahādharmasetur mahātmā kṛtātmā mahādānanityaḥ /
MBh, 9, 42, 38.1 tatrāpyupaspṛśya balo mahātmā dattvā ca dānāni pṛthagvidhāni /
MBh, 9, 42, 39.2 atrir dhīmān vipramukhyo babhūva hotā yasmin kratumukhye mahātmā //
MBh, 9, 43, 5.2 abhiṣekaṃ kumārasya prabhāvaṃ ca mahātmanaḥ //
MBh, 9, 43, 11.1 śarastambe mahātmānam analātmajam īśvaram /
MBh, 9, 43, 47.1 pūrvam evādideśāsau nikāyeṣu mahātmanām /
MBh, 9, 44, 8.2 bhṛgubhiścāṅgirobhiśca yatibhiśca mahātmabhiḥ /
MBh, 9, 44, 19.2 senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham //
MBh, 9, 44, 35.2 ḍambarāḍambarau caiva dadau dhātā mahātmane //
MBh, 9, 44, 37.1 suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane /
MBh, 9, 44, 37.2 kumārāya mahātmānau tapovidyādharau prabhuḥ //
MBh, 9, 44, 38.2 suprabhaṃ ca mahātmānaṃ śubhakarmāṇam eva ca /
MBh, 9, 44, 42.1 suvarcasaṃ mahātmānaṃ tathaivāpyativarcasam /
MBh, 9, 44, 43.1 kāñcanaṃ ca mahātmānaṃ meghamālinam eva ca /
MBh, 9, 44, 44.2 mahātmane 'gniputrāya mahābalaparākramau //
MBh, 9, 44, 72.1 yogayuktā mahātmānaḥ satataṃ brāhmaṇapriyāḥ /
MBh, 9, 44, 72.2 paitāmahā mahātmāno mahāpāriṣadāśca ha /
MBh, 9, 44, 106.1 āyudhair vividhair ghorair mahātmāno mahājavāḥ /
MBh, 9, 44, 108.2 upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam //
MBh, 9, 44, 110.2 abhiṣiktaṃ mahātmānaṃ parivāryopatasthire //
MBh, 9, 46, 13.2 upatasthur mahātmānaṃ sarvalokapitāmaham //
MBh, 9, 46, 24.2 purā yatra tapastaptaṃ vipulaṃ sumahātmanā //
MBh, 9, 47, 6.2 āsthāya rūpaṃ viprarṣer vasiṣṭhasya mahātmanaḥ //
MBh, 9, 47, 49.2 arundhatyā varastasyā yo datto vai mahātmanā //
MBh, 9, 47, 57.2 bhāradvājasya viprarṣeḥ skannaṃ reto mahātmanaḥ /
MBh, 9, 49, 12.1 kadācit tasya nṛpate devalasya mahātmanaḥ /
MBh, 9, 49, 52.1 tato 'bravīnmahātmānaṃ jaigīṣavyaṃ sa devalaḥ /
MBh, 9, 49, 65.1 tatrāpyupaspṛśya tato mahātmā dattvā ca vittaṃ halabhṛd dvijebhyaḥ /
MBh, 9, 50, 8.1 tasya tarpayato devān sarasvatyāṃ mahātmanaḥ /
MBh, 9, 51, 26.2 samācakhyur mahātmānastasmai sarvaṃ yathātatham //
MBh, 9, 52, 2.2 prakṛṣṭam etat kuruṇā mahātmanā tataḥ kurukṣetram itīha paprathe //
MBh, 9, 52, 3.2 kimarthaṃ kuruṇā kṛṣṭaṃ kṣetram etanmahātmanā /
MBh, 9, 52, 21.2 ataśca sarve 'pi vasuṃdharādhipā hatā gamiṣyanti mahātmanāṃ gatim //
MBh, 9, 53, 4.1 te tu sarve mahātmānam ūcū rājan halāyudham /
MBh, 9, 53, 7.1 babhūva śrīmatī rājañ śāṇḍilyasya mahātmanaḥ /
MBh, 9, 54, 32.1 raśmimantau mahātmānau dīptimantau mahābalau /
MBh, 9, 54, 34.2 dadṛśustau mahātmānau saśṛṅgāviva parvatau //
MBh, 9, 54, 35.2 tau sametau mahātmānau gadāhastau narottamau //
MBh, 9, 55, 7.1 bhīmam āhvayamāne tu kururāje mahātmani /
MBh, 9, 55, 43.1 taṃ mahātmā mahātmānaṃ gadām udyamya pāṇḍavaḥ /
MBh, 9, 55, 43.1 taṃ mahātmā mahātmānaṃ gadām udyamya pāṇḍavaḥ /
MBh, 9, 56, 3.4 dadṛśāte mahātmānau puṣpitāviva kiṃśukau //
MBh, 9, 56, 30.1 gadāmārutavegaṃ hi dṛṣṭvā tasya mahātmanaḥ /
MBh, 9, 56, 57.1 sa mahātmā mahātmānaṃ bhīmaṃ bhīmaparākramaḥ /
MBh, 9, 56, 57.1 sa mahātmā mahātmānaṃ bhīmaṃ bhīmaparākramaḥ /
MBh, 9, 57, 18.1 dhanaṃjayastu śrutvaitat keśavasya mahātmanaḥ /
MBh, 9, 58, 19.1 nūnam etad balavatā dhātrādiṣṭaṃ mahātmanā /
MBh, 9, 59, 8.1 tasyordhvabāhoḥ sadṛśaṃ rūpam āsīnmahātmanaḥ /
MBh, 9, 60, 58.1 te hi sarve mahātmānaścatvāro 'tirathā bhuvi /
MBh, 9, 61, 12.1 athāvatīrṇe bhūtānām īśvare sumahātmani /
MBh, 9, 62, 30.2 nyavedayad rathaṃ sajjaṃ keśavāya mahātmane //
MBh, 9, 62, 47.1 alpo 'pyatikramo nāsti pāṇḍavānāṃ mahātmanām /
MBh, 9, 64, 4.1 tatrāpaśyan mahātmānaṃ dhārtarāṣṭraṃ nipātitam /
MBh, 10, 1, 15.1 kṛtaṃ satyaṃ vacastasya vidurasya mahātmanaḥ /
MBh, 10, 5, 29.1 tam abrūtāṃ mahātmānau bhojaśāradvatāvubhau /
MBh, 10, 7, 13.2 purastāt kāñcanī vediḥ prādurāsīnmahātmanaḥ //
MBh, 10, 7, 47.2 vivardhayiṣavo drauṇer mahimānaṃ mahātmanaḥ //
MBh, 10, 7, 53.2 abhiṣṭutya mahātmānam ityuvāca kṛtāñjaliḥ //
MBh, 10, 8, 5.2 tasmin prayāte śibiraṃ droṇaputre mahātmani /
MBh, 10, 8, 14.1 taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam /
MBh, 10, 9, 6.1 taṃ śayānaṃ mahātmānaṃ bhūmau svarudhirokṣitam /
MBh, 10, 11, 2.1 tatastasya mahāñ śokaḥ prādurāsīnmahātmanaḥ /
MBh, 10, 12, 5.1 tanmahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām /
MBh, 10, 12, 7.1 viditaṃ cāpalaṃ hyāsīd ātmajasya mahātmanaḥ /
MBh, 10, 13, 6.1 aśobhetāṃ mahātmānau dāśārham abhitaḥ sthitau /
MBh, 10, 13, 12.3 yatra sma śrūyate drauṇiḥ putrahantā mahātmanām //
MBh, 10, 13, 13.1 sa dadarśa mahātmānam udakānte yaśasvinam /
MBh, 10, 16, 19.2 pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām /
MBh, 11, 1, 37.1 evam āśvāsitastena saṃjayena mahātmanā /
MBh, 11, 8, 10.1 ityuktvā tu mahātmānaṃ pitaraṃ brahmavittamam /
MBh, 11, 8, 17.1 jānatā ca mahābāho vidureṇa mahātmanā /
MBh, 11, 10, 19.2 gaṅgām anu mahātmānastūrṇam aśvān acodayan //
MBh, 11, 10, 22.2 bhayārtāḥ pāṇḍuputrāṇām āgaskṛtvā mahātmanām //
MBh, 11, 11, 3.1 anvīyamāno vīreṇa dāśārheṇa mahātmanā /
MBh, 11, 13, 19.1 kathaṃ nu dharmaṃ dharmajñaiḥ samuddiṣṭaṃ mahātmabhiḥ /
MBh, 11, 16, 22.1 kāñcanaiḥ kavacair niṣkair maṇibhiśca mahātmanām /
MBh, 11, 16, 39.1 kravyādaiḥ kṛṣyamāṇānām apareṣāṃ mahātmanām /
MBh, 11, 21, 13.1 alpāvaśeṣo hi kṛto mahātmā śarīrabhakṣaiḥ paribhakṣayadbhiḥ /
MBh, 11, 22, 8.1 ekādaśa camūr jitvā rakṣyamāṇaṃ mahātmanā /
MBh, 11, 24, 10.1 diṣṭyā tat kāñcanaṃ chatraṃ yūpaketor mahātmanaḥ /
MBh, 11, 26, 15.2 hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe //
MBh, 11, 26, 39.1 pitṛmedhāśca keṣāṃcid avartanta mahātmanām /
MBh, 12, 1, 2.1 tatra te sumahātmāno nyavasan kurunandanāḥ /
MBh, 12, 1, 3.2 abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ //
MBh, 12, 1, 6.1 abhigamya mahātmānaḥ pūjitāśca yathāvidhi /
MBh, 12, 1, 27.1 pṛthāyā na kṛtaḥ kāmastena cāpi mahātmanā /
MBh, 12, 5, 11.1 brāhmaṇasyābhiśāpena rāmasya ca mahātmanaḥ /
MBh, 12, 5, 13.2 kuberadroṇayoścaiva kṛpasya ca mahātmanaḥ //
MBh, 12, 20, 12.1 mahādevaḥ sarvamedhe mahātmā hutvātmānaṃ devadevo vibhūtaḥ /
MBh, 12, 24, 18.2 chandyamāno 'pi brahmarṣiḥ pārthivena mahātmanā /
MBh, 12, 24, 19.1 tataḥ sa pṛthivīpālo likhitasya mahātmanaḥ /
MBh, 12, 25, 25.2 aśvagrīvaḥ karmaśīlo mahātmā saṃsiddhātmā modate devaloke //
MBh, 12, 25, 28.1 rāṣṭraṃ rakṣan buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 25, 29.2 tasmād rājā dharmaśīlo mahātmā hayagrīvo modate svargaloke //
MBh, 12, 25, 31.1 samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā mahātmā /
MBh, 12, 25, 33.2 svargaṃ jitvā vīralokāṃśca gatvā siddhiṃ prāptaḥ puṇyakīrtir mahātmā //
MBh, 12, 26, 33.1 rakṣan rāṣṭraṃ buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 29, 4.1 evam uktastu govindo vijayena mahātmanā /
MBh, 12, 29, 16.3 devā viśvasṛjo rājño yajñam īyur mahātmanaḥ //
MBh, 12, 29, 19.2 marutaḥ pariveṣṭāraḥ sādhyāścāsanmahātmanaḥ //
MBh, 12, 29, 71.2 ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ //
MBh, 12, 29, 75.1 saṃvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ /
MBh, 12, 29, 78.1 tatastu payaso dhārāṃ puṣṭihetor mahātmanaḥ /
MBh, 12, 29, 80.2 dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi //
MBh, 12, 29, 98.2 yasya bhāryāsahasrāṇāṃ śatam āsīnmahātmanaḥ //
MBh, 12, 29, 115.2 grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam //
MBh, 12, 29, 122.1 sagaraṃ ca mahātmānaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 138.3 rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ kīrtyā yuktāṃ śokanirṇāśanārtham //
MBh, 12, 30, 11.1 tataḥ kadācit tau rājā mahātmānau tathāgatau /
MBh, 12, 30, 16.1 vavṛdhe ca tatastasya hṛdi kāmo mahātmanaḥ /
MBh, 12, 30, 17.1 na ca taṃ bhāgineyāya parvatāya mahātmane /
MBh, 12, 30, 41.1 sānunītā bahuvidhaṃ parvatena mahātmanā /
MBh, 12, 31, 18.2 tacchrutvā sṛñjayo vākyaṃ parvatasya mahātmanaḥ /
MBh, 12, 31, 25.2 bubudhe tacca devendro varadānaṃ mahātmanoḥ //
MBh, 12, 33, 2.1 kṣatriyāśca mahātmānaḥ saṃbandhisuhṛdastathā /
MBh, 12, 34, 35.1 aśocyāste mahātmānaḥ kṣatriyāḥ kṣatriyarṣabha /
MBh, 12, 38, 24.1 priyārtham api caiteṣāṃ brāhmaṇānāṃ mahātmanām /
MBh, 12, 39, 25.1 sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām /
MBh, 12, 39, 32.1 jajñuścaiva mahātmānastatastaṃ jñānacakṣuṣā /
MBh, 12, 39, 48.2 svargatāśca mahātmāno vīrāḥ kṣatriyapuṃgavāḥ //
MBh, 12, 40, 3.2 niṣīdatur mahātmānau ślakṣṇayor maṇipīṭhayoḥ //
MBh, 12, 40, 14.1 upaveśya mahātmānaṃ kṛṣṇāṃ ca drupadātmajām /
MBh, 12, 42, 3.1 yudhiṣṭhirastu karṇasya droṇasya ca mahātmanaḥ /
MBh, 12, 45, 5.1 brāhmaṇānāṃ sahasraṃ ca snātakānāṃ mahātmanām /
MBh, 12, 45, 12.2 vāsudevaṃ mahātmānam abhyagacchat kṛtāñjaliḥ //
MBh, 12, 45, 16.1 so 'bhigamya mahātmānaṃ viṣṇuṃ puruṣavigraham /
MBh, 12, 46, 26.1 mahābhāgyaṃ hi bhīṣmasya prabhāvaśca mahātmanaḥ /
MBh, 12, 46, 26.2 śrutaṃ mayā kathayatāṃ brāhmaṇānāṃ mahātmanām //
MBh, 12, 47, 2.3 bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ //
MBh, 12, 47, 6.1 etaiścānyair munigaṇair mahābhāgair mahātmabhiḥ /
MBh, 12, 47, 52.1 śūline tridaśeśāya tryambakāya mahātmane /
MBh, 12, 47, 69.2 apareṇa mahātmānau yudhiṣṭhiradhanaṃjayau //
MBh, 12, 48, 3.2 dehanyāsaḥ kṛto yatra kṣatriyaistair mahātmabhiḥ //
MBh, 12, 48, 12.1 mahātmanā bhagavatā rāmeṇa yadupuṃgava /
MBh, 12, 49, 42.2 gatvāśramam asaṃbuddhaṃ jamadagner mahātmanaḥ //
MBh, 12, 49, 43.2 samitkuśārthaṃ rāmasya nirgatasya mahātmanaḥ //
MBh, 12, 50, 2.1 aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ /
MBh, 12, 53, 19.1 āgacchatsvatha kṛṣṇo 'pi pāṇḍaveṣu mahātmasu /
MBh, 12, 54, 6.1 te 'bhigamya mahātmāno bharatānāṃ pitāmaham /
MBh, 12, 55, 3.1 yasmin rājarṣabhe jāte dharmātmani mahātmani /
MBh, 12, 56, 23.1 manunā cāpi rājendra gītau ślokau mahātmanā /
MBh, 12, 57, 40.1 ślokaścāyaṃ purā gīto bhārgaveṇa mahātmanā /
MBh, 12, 59, 79.1 ṣāḍguṇyaguṇasāraiṣā sthāsyatyagre mahātmasu /
MBh, 12, 59, 127.1 tena dharmottaraścāyaṃ kṛto loko mahātmanā /
MBh, 12, 64, 12.2 jagrāha śirasā pādau yajñe viṣṇor mahātmanaḥ //
MBh, 12, 64, 14.1 tasya pārthivasaṃghasya tasya caiva mahātmanaḥ /
MBh, 12, 65, 27.1 yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ /
MBh, 12, 80, 15.2 tāni samyak praṇītāni brāhmaṇānāṃ mahātmanām //
MBh, 12, 100, 3.1 janako maithilo rājā mahātmā sarvatattvavit /
MBh, 12, 104, 13.1 sampradhārya sahāmātyair mantravidbhir mahātmabhiḥ /
MBh, 12, 111, 14.2 satye sthitā mahātmāno durgāṇyatitaranti te //
MBh, 12, 112, 20.1 atha sampūjya tad vākyaṃ mṛgendrasya mahātmanaḥ /
MBh, 12, 113, 7.2 evam astviti coktaḥ sa varadena mahātmanā /
MBh, 12, 115, 14.1 parivādaṃ bruvāṇo hi durātmā vai mahātmane /
MBh, 12, 121, 2.1 devatānām ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 12, 122, 17.2 ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ //
MBh, 12, 122, 30.2 mahātmānaṃ mahādevaṃ viśālākṣaṃ sanātanam //
MBh, 12, 124, 11.2 daśa tāni sahasrāṇi snātakānāṃ mahātmanām /
MBh, 12, 124, 19.1 prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmanaḥ /
MBh, 12, 124, 23.2 viśeṣo 'sti mahāṃstāta bhārgavasya mahātmanaḥ /
MBh, 12, 124, 25.1 tenāpi samanujñāto bhārgaveṇa mahātmanā /
MBh, 12, 124, 26.1 bhārgavastvāha dharmajñaḥ prahrādasya mahātmanaḥ /
MBh, 12, 124, 50.2 śarīrānniḥsṛtastasya prahrādasya mahātmanaḥ //
MBh, 12, 124, 52.2 niścakrāma tatastasmāt pṛṣṭaścāha mahātmanā /
MBh, 12, 124, 56.1 tato bhayaṃ prādurāsīt prahrādasya mahātmanaḥ /
MBh, 12, 124, 63.2 sopāyaṃ pūrvam uddiṣṭaṃ prahrādena mahātmanā /
MBh, 12, 126, 50.2 sa tatrokto mahārāja ṛṣabheṇa mahātmanā /
MBh, 12, 127, 2.3 gautamasya ca saṃvādaṃ yamasya ca mahātmanaḥ //
MBh, 12, 142, 39.1 devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 12, 143, 4.2 dattaḥ svamāṃsaṃ dadatā kapotena mahātmanā //
MBh, 12, 144, 10.2 vimānasthaṃ sukṛtibhiḥ pūjyamānaṃ mahātmabhiḥ //
MBh, 12, 145, 16.1 evam etat purā vṛttaṃ lubdhakasya mahātmanaḥ /
MBh, 12, 151, 28.1 na hi vairaṃ mahātmāno vivṛṇvantyapakāriṣu /
MBh, 12, 151, 32.2 balena na samā rājann arjunasya mahātmanaḥ //
MBh, 12, 160, 9.2 śaratalpagato bhīṣmo nakulāya mahātmane //
MBh, 12, 165, 7.1 ayaṃ vai jananād vipraḥ suhṛt tasya mahātmanaḥ /
MBh, 12, 165, 20.1 ityuktavacane tasmin rākṣasendre mahātmani /
MBh, 12, 167, 15.2 brahmā ca taṃ mahātmānam ātithyenābhyapūjayat //
MBh, 12, 167, 24.2 etacchrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā /
MBh, 12, 172, 37.2 ajagaracaritaṃ vrataṃ mahātmā ya iha naro 'nucared vinītarāgaḥ /
MBh, 12, 175, 32.3 nāmadheyānurūpasya mānasasya mahātmanaḥ //
MBh, 12, 176, 6.3 lokasaṃbhavasaṃdehaḥ samutpanno mahātmanām //
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 192, 32.2 svāgataṃ sūryaputrāya kālāya ca mahātmane /
MBh, 12, 193, 13.2 puṣpavarṣāṇi divyāni tatra teṣāṃ mahātmanām /
MBh, 12, 193, 19.1 tāludeśam athoddālya brāhmaṇasya mahātmanaḥ /
MBh, 12, 193, 31.1 te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai /
MBh, 12, 200, 8.1 mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ /
MBh, 12, 200, 9.2 apsveva śayanaṃ cakre mahātmā puruṣottamaḥ //
MBh, 12, 200, 12.1 tatastasminmahābāho prādurbhūte mahātmani /
MBh, 12, 200, 14.1 tasminn api mahābāho prādurbhūte mahātmani /
MBh, 12, 200, 44.1 evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ /
MBh, 12, 201, 3.2 brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṃbhuvaḥ //
MBh, 12, 201, 12.1 evaṃ śatasahasrāṇāṃ śataṃ tasya mahātmanaḥ /
MBh, 12, 201, 30.2 ete nava mahātmānaḥ paścimām āśritā diśam //
MBh, 12, 201, 32.1 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ /
MBh, 12, 201, 33.2 sākṣibhūtā mahātmāno bhuvanānāṃ prabhāvanāḥ //
MBh, 12, 201, 34.1 evam ete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ /
MBh, 12, 202, 32.3 lokān dhārayatānena nādo mukto mahātmanā //
MBh, 12, 204, 13.3 na ca taiḥ spṛśyate bhāvo na te tena mahātmanā //
MBh, 12, 207, 26.2 jyotiṣmad virajo divyam atra siddhaṃ mahātmanām //
MBh, 12, 208, 1.3 ye tvasaktā mahātmānaste yānti paramāṃ gatim //
MBh, 12, 210, 26.1 sarva ete mahātmāno gacchanti paramāṃ gatim /
MBh, 12, 217, 41.1 dvādaśānāṃ hi bhavatām ādityānāṃ mahātmanām /
MBh, 12, 218, 1.2 śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ /
MBh, 12, 220, 60.2 na caiśvaryamadasteṣāṃ bhūtapūrvo mahātmanām //
MBh, 12, 224, 42.1 te sametya mahātmānam anyonyam abhisaṃśritāḥ /
MBh, 12, 226, 17.1 rantidevaśca sāṃkṛtyo vasiṣṭhāya mahātmane /
MBh, 12, 226, 30.1 rājā mitrasahaścāpi vasiṣṭhāya mahātmane /
MBh, 12, 226, 37.2 mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ //
MBh, 12, 231, 24.2 yathā gatir na dṛśyeta tathaiva sumahātmanaḥ //
MBh, 12, 232, 19.1 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ /
MBh, 12, 232, 34.1 idaṃ maharṣer vacanaṃ mahātmano yathāvad uktaṃ manasānudṛśya ca /
MBh, 12, 242, 7.2 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ //
MBh, 12, 249, 15.2 prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ //
MBh, 12, 250, 31.2 punar eva mahātmānaṃ neti deveśam avyayam //
MBh, 12, 254, 20.2 anuvartāmahe vṛttam ahiṃsrāṇāṃ mahātmanām //
MBh, 12, 254, 48.1 ityuktvā te mahātmānaḥ sarve tattvārthadarśinaḥ /
MBh, 12, 258, 59.1 na hi sā tena saṃbhedaṃ patnī nītā mahātmanā /
MBh, 12, 263, 7.1 dṛṣṭvaiva taṃ mahātmānaṃ tasya bhaktir ajāyata /
MBh, 12, 263, 15.2 apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira //
MBh, 12, 264, 14.2 vimānāni vicitrāṇi gandharvāṇāṃ mahātmanām //
MBh, 12, 269, 17.1 mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ /
MBh, 12, 270, 28.1 yuyutsatā mahendreṇa purā sārdhaṃ mahātmanā /
MBh, 12, 271, 57.3 sa vai mahātmā puruṣottamo vai tasmiñ jagat sarvam idaṃ pratiṣṭhitam //
MBh, 12, 271, 63.2 sa cāniruddhaḥ sṛjate mahātmā tatsthaṃ jagat sarvam idaṃ vicitram //
MBh, 12, 272, 13.2 śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ //
MBh, 12, 272, 27.2 evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā /
MBh, 12, 272, 44.1 rathasthasya hi śakrasya yuddhakāle mahātmanaḥ /
MBh, 12, 273, 27.1 tataḥ svayaṃbhuvā dhyātastatra vahnir mahātmanā /
MBh, 12, 273, 40.2 tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā /
MBh, 12, 274, 7.2 tathā devā mahātmāno vasavaśca mahaujasaḥ //
MBh, 12, 274, 8.1 tathaiva ca mahātmānāvaśvinau bhiṣajāṃ varau /
MBh, 12, 274, 20.1 te vimānair mahātmāno jvalitair jvalanaprabhāḥ /
MBh, 12, 274, 52.2 netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmanā //
MBh, 12, 278, 15.1 sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ /
MBh, 12, 278, 16.1 saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram /
MBh, 12, 278, 20.2 vyacaraccāpi tatrāsau mahātmā bhṛgunandanaḥ //
MBh, 12, 278, 38.1 etat te kathitaṃ tāta bhārgavasya mahātmanaḥ /
MBh, 12, 279, 3.3 parāśaraṃ mahātmānaṃ papraccha janako nṛpaḥ //
MBh, 12, 281, 7.1 rantidevena lokeṣṭā siddhiḥ prāptā mahātmanā /
MBh, 12, 285, 12.3 mahātmanāṃ samutpattistapasā bhāvitātmanām //
MBh, 12, 286, 41.2 evad vai sarvam ākhyātaṃ muninā sumahātmanā /
MBh, 12, 287, 1.3 parāśaraṃ mahātmānaṃ dharme paramaniścayam //
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 289, 49.1 dīpayanti mahātmānaḥ sūkṣmam ātmānam ātmanā /
MBh, 12, 289, 58.1 paraṃ hi tad brahma mahanmahātman brahmāṇam īśaṃ varadaṃ ca viṣṇum /
MBh, 12, 289, 61.2 parasparaṃ prāpya mahānmahātmā viśeta yogī nacirād vimuktaḥ //
MBh, 12, 289, 62.2 yogān sa sarvān abhibhūya martyān nārāyaṇātmā kurute mahātmā //
MBh, 12, 290, 75.3 paramā sā gatiḥ pārtha nirdvaṃdvānāṃ mahātmanām //
MBh, 12, 290, 81.1 buddhiśca paramā yatra kāpilānāṃ mahātmanām /
MBh, 12, 290, 90.2 śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho //
MBh, 12, 290, 104.2 jñānaṃ ca loke yad ihāsti kiṃcit sāṃkhyāgataṃ tacca mahanmahātman //
MBh, 12, 290, 109.2 kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā nārāyaṇo dhārayate 'prameyam //
MBh, 12, 291, 3.2 ṛṣibhiśca mahābhāgair yatibhiśca mahātmabhiḥ //
MBh, 12, 293, 29.2 yāthātathyena sāṃkhyeṣu yogeṣu ca mahātmasu //
MBh, 12, 293, 33.2 kathaṃ guṇā bhaviṣyanti nirguṇatvānmahātmanaḥ //
MBh, 12, 294, 21.1 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ /
MBh, 12, 296, 7.1 pañcaviṃśaṃ mahātmānaṃ na cāsāvapi budhyate /
MBh, 12, 296, 44.1 hiraṇyagarbhād ṛṣiṇā vasiṣṭhena mahātmanā /
MBh, 12, 297, 4.1 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ /
MBh, 12, 298, 26.2 mahātmabhir anuproktāṃ kālasaṃkhyāṃ nibodha me //
MBh, 12, 300, 15.2 anugrasatyanantaṃ hi mahātmā viśvam īśvaraḥ //
MBh, 12, 303, 2.2 prāhur evaṃ mahātmāno munayastattvadarśinaḥ //
MBh, 12, 306, 8.2 avijñānād amarṣācca bhāskarasya mahātmanaḥ //
MBh, 12, 306, 17.2 vipriyārthaṃ saśiṣyasya mātulasya mahātmanaḥ //
MBh, 12, 306, 18.2 vyāpto yajño mahārāja pitustava mahātmanaḥ //
MBh, 12, 306, 58.2 gautamasyārṣṭiṣeṇasya gargasya ca mahātmanaḥ //
MBh, 12, 306, 59.2 sanatkumārasya tataḥ śukrasya ca mahātmanaḥ //
MBh, 12, 306, 81.3 tuṣṭaśca tuṣṭyā parayābhinandya pradakṣiṇaṃ mama kṛtvā mahātmā //
MBh, 12, 308, 24.1 pārāśaryasagotrasya vṛddhasya sumahātmanaḥ /
MBh, 12, 308, 40.2 tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā //
MBh, 12, 310, 2.2 na hyasya jananīṃ vidma janma cāgryaṃ mahātmanaḥ //
MBh, 12, 310, 25.2 agnivarṇā jaṭāstāta prakāśante mahātmanaḥ //
MBh, 12, 311, 13.2 papāta bhuvi rājendra śukasyārthe mahātmanaḥ //
MBh, 12, 311, 18.1 taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ /
MBh, 12, 312, 19.2 rakṣitān dharmarājena janakena mahātmanā //
MBh, 12, 314, 7.1 viṣṇunā yatra putrārthe tapastaptaṃ mahātmanā /
MBh, 12, 314, 27.2 yogayuktaṃ mahātmānaṃ yathā bāṇaṃ guṇacyutam //
MBh, 12, 318, 61.1 so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim /
MBh, 12, 318, 62.1 śrutvā ṛṣistad vacanaṃ śukasya prīto mahātmā punar āha cainam /
MBh, 12, 322, 24.1 pañcarātravido mukhyāstasya gehe mahātmanaḥ /
MBh, 12, 323, 5.1 tasya yajño mahān āsīd aśvamedho mahātmanaḥ /
MBh, 12, 323, 32.2 mānaso nāma sa japo japyate tair mahātmabhiḥ /
MBh, 12, 324, 18.1 anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā /
MBh, 12, 324, 21.1 mānanā tu dvijātīnāṃ kartavyā vai mahātmanām /
MBh, 12, 324, 23.3 yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ //
MBh, 12, 324, 37.2 prāptā gatir ayajvārhā dvijaśāpānmahātmanā //
MBh, 12, 325, 3.2 stotraṃ jagau sa viśvāya nirguṇāya mahātmane //
MBh, 12, 326, 32.2 te sametā mahātmānaḥ śarīram iti saṃjñitam //
MBh, 12, 326, 109.1 sūryānugāmibhistāta ṛṣibhistair mahātmabhiḥ /
MBh, 12, 327, 29.2 vasiṣṭhaśca mahātmā vai manuḥ svāyaṃbhuvastathā /
MBh, 12, 327, 107.1 idaṃ maharṣer vacanaṃ viniścitaṃ mahātmanaḥ puruṣavarasya kīrtanam /
MBh, 12, 328, 4.1 nāmabhiḥ kīrtitaistasya keśavasya mahātmanaḥ /
MBh, 12, 328, 44.1 svapatnyām āhito garbha utathyena mahātmanā /
MBh, 12, 328, 51.2 devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām //
MBh, 12, 330, 37.1 rāmādeśitamārgeṇa matprasādānmahātmanā /
MBh, 12, 330, 46.1 tacca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā /
MBh, 12, 330, 55.2 brahmā vṛto devagaṇair ṛṣibhiśca mahātmabhiḥ /
MBh, 12, 331, 17.2 śvetadvīpād upāvṛtte tasmin vā sumahātmani //
MBh, 12, 331, 18.1 kim abrūtāṃ mahātmānau naranārāyaṇāvṛṣī /
MBh, 12, 331, 51.1 na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ /
MBh, 12, 333, 25.3 mahānmahātmā sarvātmā nārāyaṇa iti śrutaḥ //
MBh, 12, 335, 48.2 goloko brahmalokaśca oṣṭhāvāstāṃ mahātmanaḥ /
MBh, 12, 335, 84.2 sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām //
MBh, 12, 335, 89.1 naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati /
MBh, 12, 336, 23.1 yadā bhūyaḥ śravaṇajā sṛṣṭir āsīnmahātmanaḥ /
MBh, 12, 337, 5.2 sasarja putrārtham udāratejā vyāsaṃ mahātmānam ajaḥ purāṇaḥ //
MBh, 12, 337, 42.2 bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi //
MBh, 12, 353, 3.2 kathaiṣā kathitā puṇyā nāradāya mahātmane //
MBh, 13, 2, 28.1 tato mahātmā tān āha dahano brāhmaṇarṣabhān /
MBh, 13, 2, 33.2 dadau duryodhano rājā pāvakāya mahātmane //
MBh, 13, 3, 1.3 kathaṃ prāptaṃ mahārāja kṣatriyeṇa mahātmanā //
MBh, 13, 3, 3.1 tena hyamitavīryeṇa vasiṣṭhasya mahātmanaḥ /
MBh, 13, 3, 13.2 vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ //
MBh, 13, 4, 3.2 duhitṛtvam anuprāptā gaṅgā yasya mahātmanaḥ //
MBh, 13, 4, 9.1 sa tāṃ na pradadau tasmai ṛcīkāya mahātmane /
MBh, 13, 4, 48.1 tasya putrā mahātmāno brahmavaṃśavivardhanāḥ /
MBh, 13, 11, 9.1 vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu /
MBh, 13, 11, 9.2 vṛddhaseviṣu dānteṣu sattvajñeṣu mahātmasu //
MBh, 13, 12, 33.1 striyāśca me putraśataṃ tāpasena mahātmanā /
MBh, 13, 14, 9.2 evam uktvā tu bhagavān guṇāṃstasya mahātmanaḥ /
MBh, 13, 14, 28.1 divyaṃ vaiyāghrapadyasya upamanyor mahātmanaḥ /
MBh, 13, 14, 37.2 mahātmabhir dharmabhṛtāṃ variṣṭhair maharṣibhir bhūṣitam agnikalpaiḥ //
MBh, 13, 14, 41.1 supūjitaṃ devagaṇair mahātmabhiḥ śivādibhir bhārata puṇyakarmabhiḥ /
MBh, 13, 14, 44.1 nānāniyamavikhyātair ṛṣibhiśca mahātmabhiḥ /
MBh, 13, 14, 116.1 nīlakaṇṭhaṃ mahātmānam asaktaṃ tejasāṃ nidhim /
MBh, 13, 14, 122.1 indrāyudhasahasrābhaṃ dhanustasya mahātmanaḥ /
MBh, 13, 14, 146.1 te 'bhivādya mahātmānaṃ parivārya samantataḥ /
MBh, 13, 14, 148.2 aśobhanta mahātmānastrayastraya ivāgnayaḥ //
MBh, 13, 14, 171.1 paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ /
MBh, 13, 16, 75.2 devaprasādād deveśa purā prāha mahātmane //
MBh, 13, 17, 11.1 anādinidhanasyāhaṃ sarvayoner mahātmanaḥ /
MBh, 13, 17, 21.1 tadāprabhṛti caivāyam īśvarasya mahātmanaḥ /
MBh, 13, 18, 45.2 etānyatyadbhutānyeva karmāṇyatha mahātmanaḥ /
MBh, 13, 19, 11.2 ṛṣer atha vadānyasya kanyāṃ vavre mahātmanaḥ //
MBh, 13, 20, 7.2 mandākinīṃ ca nalinīṃ dhanadasya mahātmanaḥ //
MBh, 13, 20, 27.2 tava prasādād bhagavanmaharṣeśca mahātmanaḥ /
MBh, 13, 21, 2.1 anujñātā ca muninā sā strī tena mahātmanā /
MBh, 13, 27, 8.3 samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ //
MBh, 13, 27, 9.1 teṣāṃ mahātmanāṃ pūjām āgatānāṃ yudhiṣṭhiraḥ /
MBh, 13, 27, 22.1 tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ /
MBh, 13, 31, 6.1 manor mahātmanastāta prajādharmeṇa śāsataḥ /
MBh, 13, 31, 16.1 divodāsastu vijñāya vīryaṃ teṣāṃ mahātmanām /
MBh, 13, 31, 44.1 bho bhoḥ ke 'trāśrame santi bhṛgoḥ śiṣyā mahātmanaḥ /
MBh, 13, 34, 14.2 kṛtātmāno mahātmānaste na yānti parābhavam //
MBh, 13, 35, 21.2 brāhmaṇā hi mahātmāno devānām api devatāḥ //
MBh, 13, 36, 12.1 dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām /
MBh, 13, 40, 2.2 yathā rakṣā kṛtā pūrvaṃ vipulena mahātmanā //
MBh, 13, 40, 27.1 tataḥ sa bhagavāṃstasmai vipulāya mahātmane /
MBh, 13, 40, 59.1 yaṃ kālaṃ nāgato rājan gurustasya mahātmanaḥ /
MBh, 13, 41, 27.1 tacchrutvā vacanaṃ śakro vipulasya mahātmanaḥ /
MBh, 13, 43, 21.1 evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ /
MBh, 13, 45, 7.2 naptā videharājasya janakasya mahātmanaḥ //
MBh, 13, 51, 2.2 ātmānam ācacakṣe ca cyavanāya mahātmane //
MBh, 13, 52, 5.1 aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ /
MBh, 13, 52, 14.2 kārayāmāsa sarvāśca kriyāstasya mahātmanaḥ //
MBh, 13, 52, 15.2 pratyagrāhayad avyagro mahātmā niyatavrataḥ //
MBh, 13, 54, 27.1 aho prabhāvo brahmarṣeścyavanasya mahātmanaḥ /
MBh, 13, 56, 15.2 kuśikastu muner vākyaṃ cyavanasya mahātmanaḥ /
MBh, 13, 62, 9.1 kuṭumbaṃ pīḍayitvāpi brāhmaṇāya mahātmane /
MBh, 13, 62, 45.2 bhavanāni prakāśante divi teṣāṃ mahātmanām /
MBh, 13, 62, 51.1 ete lokāḥ puṇyakṛtām annadānāṃ mahātmanām /
MBh, 13, 65, 23.1 tato devā mahātmāna ījire yajñam acyuta /
MBh, 13, 70, 13.1 pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā /
MBh, 13, 71, 2.1 nṛgeṇa ca yathā duḥkham anubhūtaṃ mahātmanā /
MBh, 13, 79, 17.2 param idam iti bhūmipo vicintya pravaram ṛṣer vacanaṃ tato mahātmā /
MBh, 13, 80, 45.1 ityuktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā /
MBh, 13, 82, 24.1 purā devayuge tāta daityendreṣu mahātmasu /
MBh, 13, 83, 34.1 sa tu kratuvareṇeṣṭvā mahātmā dakṣiṇāvatā /
MBh, 13, 83, 40.1 śūlapāṇer bhagavato rudrasya ca mahātmanaḥ /
MBh, 13, 83, 41.2 samāgame bhagavato devyā saha mahātmanaḥ /
MBh, 13, 84, 19.1 etad vākyam upaśrutya tato devā mahātmanaḥ /
MBh, 13, 85, 8.1 yajñaṃ paśupateḥ prītā varuṇasya mahātmanaḥ /
MBh, 13, 85, 53.1 evam etat purā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 13, 86, 9.1 tatastā vardhamānasya kumārasya mahātmanaḥ /
MBh, 13, 91, 29.2 teṣāṃ nāmāni vakṣyāmi bhāgārhāṇāṃ mahātmanām //
MBh, 13, 95, 83.1 evam ete mahātmāno bhogair bahuvidhair api /
MBh, 13, 95, 83.2 kṣudhā paramayā yuktāśchandyamānā mahātmabhiḥ /
MBh, 13, 97, 5.2 jamadagneśca saṃvādaṃ sūryasya ca mahātmanaḥ //
MBh, 13, 101, 7.2 brahmarṣidevadaityānāṃ purāṇānāṃ mahātmanām //
MBh, 13, 102, 6.1 mānuṣyastatra sarvāḥ sma kriyāstasya mahātmanaḥ /
MBh, 13, 102, 8.1 sarvaṃ tasya gṛhe rājñaḥ prāvartata mahātmanaḥ /
MBh, 13, 102, 19.2 mahātmane tadarthaṃ ca nāsmābhir vinipātyate //
MBh, 13, 103, 2.2 evaṃ tayoḥ saṃvadatoḥ kriyāstasya mahātmanaḥ /
MBh, 13, 103, 3.3 sarvāstasya samutpannā devarājño mahātmanaḥ //
MBh, 13, 103, 18.2 varadānaprabhāvajño nahuṣasya mahātmanaḥ //
MBh, 13, 105, 14.3 vaivasvatasya sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 29.3 somasya rājñaḥ sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 34.2 satye sthitānāṃ vedavidāṃ mahātmanāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 35.3 varuṇasya rājñaḥ sadane mahātmanas tatratvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 37.1 svadāriṇāṃ dharmadhure mahātmanāṃ yathocite vartmani susthitānām /
MBh, 13, 105, 47.1 gautamīṃ kauśikīṃ pākāṃ mahātmāno dhṛtavratāḥ /
MBh, 13, 105, 60.2 yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām /
MBh, 13, 105, 60.3 teṣāṃ tvayaikena mahātmanāsmi buddhastasmāt prītimāṃste 'ham adya //
MBh, 13, 106, 4.2 bhagīrathasya saṃvādaṃ brahmaṇaśca mahātmanaḥ //
MBh, 13, 107, 108.1 amaṅgalyāni caitāni tathākrośo mahātmanām /
MBh, 13, 107, 108.2 mahātmanāṃ ca guhyāni na vaktavyāni karhicit //
MBh, 13, 107, 141.2 mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te //
MBh, 13, 110, 1.2 pitāmahena vidhivad yajñāḥ proktā mahātmanā /
MBh, 13, 110, 136.2 niyateṣvapramatteṣu śaucavatsu mahātmasu //
MBh, 13, 116, 22.1 ātmaupamyena gantavyaṃ buddhimadbhir mahātmabhiḥ /
MBh, 13, 116, 56.1 prajānāṃ hitakāmena tvagastyena mahātmanā /
MBh, 13, 116, 65.1 nābhāgenāmbarīṣeṇa gayena ca mahātmanā /
MBh, 13, 116, 72.2 ye caranti mahātmāno nākapṛṣṭhe vasanti te //
MBh, 13, 131, 18.1 śūdrānnaṃ garhitaṃ devi devadevair mahātmabhiḥ /
MBh, 13, 135, 13.1 yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ /
MBh, 13, 136, 13.2 mānārhā mānitā nityaṃ jñānavidbhir mahātmabhiḥ //
MBh, 13, 136, 17.1 apeyaḥ sāgaro yeṣām abhiśāpānmahātmanām /
MBh, 13, 138, 1.2 śṛṇu mūḍha guṇān kāṃścid brāhmaṇānāṃ mahātmanām /
MBh, 13, 139, 7.2 pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ //
MBh, 13, 140, 5.2 idam ūcur mahātmānaṃ vākyaṃ kāle janādhipa //
MBh, 13, 140, 25.2 brahmadattavarāścaiva hatā daityā mahātmanā //
MBh, 13, 141, 1.3 śṛṇu me haihayaśreṣṭha karmātreḥ sumahātmanaḥ //
MBh, 13, 141, 14.1 tasyāpi vistareṇoktaṃ karmātreḥ sumahātmanaḥ /
MBh, 13, 141, 15.2 śṛṇu rājanmahat karma cyavanasya mahātmanaḥ //
MBh, 13, 142, 3.2 śokārtāśca mahātmānaṃ brahmāṇaṃ śaraṇaṃ yayuḥ //
MBh, 13, 143, 23.1 sa ekadā kakṣagato mahātmā tṛpto vibhuḥ khāṇḍave dhūmaketuḥ /
MBh, 13, 143, 37.2 tataḥ pradyumnam aniruddhaṃ caturtham ājñāpayatyātmayonir mahātmā //
MBh, 13, 145, 2.1 mahābhāgyaṃ ca yat tasya nāmāni ca mahātmanaḥ /
MBh, 13, 145, 7.1 na caivotsahate sthātuṃ kaścid agre mahātmanaḥ /
MBh, 13, 145, 26.1 tata ūcur mahātmāno devāḥ sarve samāgatāḥ /
MBh, 13, 146, 1.2 yudhiṣṭhira mahābāho mahābhāgyaṃ mahātmanaḥ /
MBh, 13, 146, 16.1 vigrahaṃ pūjayed yo vai liṅgaṃ vāpi mahātmanaḥ /
MBh, 13, 146, 23.2 vyāsād anantaraṃ yaccāpyupasthānaṃ mahātmanaḥ //
MBh, 13, 153, 14.2 rakṣibhiśca mahātmānaṃ rakṣyamāṇaṃ samantataḥ //
MBh, 13, 154, 2.2 tasyordhvam agaman prāṇāḥ saṃniruddhā mahātmanaḥ //
MBh, 13, 154, 3.1 idam āścaryam āsīcca madhye teṣāṃ mahātmanām /
MBh, 13, 154, 8.2 citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā /
MBh, 13, 154, 12.1 tato 'sya vidhivaccakruḥ pitṛmedhaṃ mahātmanaḥ /
MBh, 13, 154, 17.1 udakaṃ cakrire caiva gāṅgeyasya mahātmanaḥ /
MBh, 13, 154, 25.1 jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā /
MBh, 14, 1, 10.1 aśrutvā hitakāmasya vidurasya mahātmanaḥ /
MBh, 14, 3, 6.2 prayatante mahātmānastasmād yajñāḥ parāyaṇam //
MBh, 14, 3, 7.1 yajñair eva mahātmāno babhūvur adhikāḥ surāḥ /
MBh, 14, 8, 6.2 upāsante mahātmānaṃ bahurūpam umāpatim //
MBh, 14, 8, 11.2 cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmanaḥ //
MBh, 14, 8, 31.2 mahātmane kṣitipate tat suvarṇam avāpsyasi /
MBh, 14, 9, 10.2 tataḥ prāyād dhūmaketur mahātmā vanaspatīn vīrudhaścāvamṛdnan /
MBh, 14, 9, 20.3 taṃ vai dṛṣṭvā prāha śakro mahātmā bṛhaspateḥ saṃnidhau havyavāham //
MBh, 14, 10, 4.1 aindraṃ vākyaṃ śṛṇu me rājasiṃha yat prāha lokādhipatir mahātmā /
MBh, 14, 10, 31.1 tataḥ saṃvartaś cityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ /
MBh, 14, 15, 5.1 indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau /
MBh, 14, 15, 7.2 prīyamāṇau mahātmānau purāṇāv ṛṣisattamau //
MBh, 14, 15, 23.2 tena tacca vacaḥ samyag gṛhītaṃ sumahātmanā //
MBh, 14, 15, 25.1 tad gatvā taṃ mahātmānaṃ yadi te rocate 'rjuna /
MBh, 14, 15, 30.2 upāsyamāno bahubhiḥ siddhaiścāpi mahātmabhiḥ /
MBh, 14, 15, 34.1 itīdam uktaṃ sa tadā mahātmanā janārdanenāmitavikramo 'rjunaḥ /
MBh, 14, 16, 1.2 sabhāyāṃ vasatostasyāṃ nihatyārīnmahātmanoḥ /
MBh, 14, 29, 9.2 āyāsaṃ janayāmāsa rāmasya ca mahātmanaḥ //
MBh, 14, 29, 20.1 tathaiva taṃ mahātmānam ṛcīkapramukhāstadā /
MBh, 14, 30, 2.2 dharmajñaḥ satyasaṃdhaśca mahātmā sumahāvrataḥ //
MBh, 14, 35, 18.1 taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ /
MBh, 14, 38, 12.2 vikurvate mahātmāno devāstridivagā iva //
MBh, 14, 43, 18.3 prāpnuvanti mahātmāna iti vitta dvijarṣabhāḥ //
MBh, 14, 50, 22.2 prāpnuvanti mahātmāno mahāntaṃ lokam uttamam //
MBh, 14, 50, 30.2 ye tu buddhā mahātmāno na praśaṃsanti karma te //
MBh, 14, 50, 40.3 kṛtavanto mahātmānastato lokān avāpnuvan //
MBh, 14, 51, 29.2 bhīmasya ca mahātmānau tathā pādāvagṛhṇatām //
MBh, 14, 52, 4.1 tasya prayāṇe yānyāsannimittāni mahātmanaḥ /
MBh, 14, 54, 5.1 sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam /
MBh, 14, 54, 20.1 sa tathā niścayāt tena pratyākhyāto mahātmanā /
MBh, 14, 54, 29.2 bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane //
MBh, 14, 57, 55.1 evaṃ mahātmanā tena trīṃl lokāñ janamejaya /
MBh, 14, 58, 17.2 abhyagacchanmahātmānaṃ devā iva śatakratum //
MBh, 14, 59, 3.1 yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām /
MBh, 14, 59, 6.2 atyadbhutāni karmāṇi kṣatriyāṇāṃ mahātmanām /
MBh, 14, 59, 10.1 teṣāṃ tad abhavad yuddhaṃ daśāhāni mahātmanām /
MBh, 14, 60, 34.1 kule mahati jātāsi kṣatriyāṇāṃ mahātmanām /
MBh, 14, 61, 2.1 tathaiva vāsudevo 'pi svasrīyasya mahātmanaḥ /
MBh, 14, 62, 1.2 śrutvaitad vacanaṃ brahman vyāsenoktaṃ mahātmanā /
MBh, 14, 62, 4.1 śrutaṃ vo vacanaṃ vīrāḥ sauhṛdād yanmahātmanā /
MBh, 14, 62, 13.1 te vayaṃ praṇipātena girīśasya mahātmanaḥ /
MBh, 14, 62, 19.2 āśāsya ca mahātmānaṃ prayayur muditā bhṛśam //
MBh, 14, 63, 17.1 tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ /
MBh, 14, 64, 1.2 kriyatām upahāro 'dya tryambakasya mahātmanaḥ /
MBh, 14, 70, 14.2 tvadadhīnā vayaṃ sarve kṛṣṇasya ca mahātmanaḥ //
MBh, 14, 72, 18.2 anujagmur mahātmānaṃ kṣatriyāśca viśo 'pi ca //
MBh, 14, 73, 14.2 yuyudhe bhrātur arthāya pāṇḍavena mahātmanā //
MBh, 14, 77, 7.2 jetavyāśceti yat proktaṃ dharmarājñā mahātmanā /
MBh, 14, 81, 13.1 tam utthitaṃ mahātmānaṃ labdhasaṃjñaṃ manasvinam /
MBh, 14, 84, 19.1 tatra gāndhārarājena yuddham āsīnmahātmanaḥ /
MBh, 14, 89, 12.2 upāyād vacanānmartyo vijayasya mahātmanaḥ //
MBh, 14, 89, 19.1 ye vyatītā mahātmāno rājānaḥ sagarādayaḥ /
MBh, 14, 90, 34.2 aśvaratnottaraṃ rājñaḥ kaunteyasya mahātmanaḥ //
MBh, 14, 91, 10.2 bhrātṛbhiḥ sahito dhīmānmadhye rājñāṃ mahātmanām //
MBh, 14, 91, 26.2 tarpitā vasunā tena dharmarājñā mahātmanā //
MBh, 14, 93, 55.2 tatastuṣṭo 'bhavad viprastasya sādhor mahātmanaḥ //
MBh, 14, 94, 6.2 aśvamedhaṃ mahāyajñaṃ rājñastasya mahātmanaḥ //
MBh, 14, 95, 6.1 tatrāgnikalpā hotāra āsan satre mahātmanaḥ /
MBh, 14, 95, 12.1 tataḥ karmāntare rājann agastyasya mahātmanaḥ /
MBh, 14, 96, 8.1 so 'haṃ tvayi sthito hy adya kṣamāvati mahātmani /
MBh, 14, 96, 15.1 evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 15, 1, 1.3 katham āsanmahārāje dhṛtarāṣṭre mahātmani //
MBh, 15, 1, 3.2 sthitā rājye mahātmānastanme vyākhyātum arhasi //
MBh, 15, 1, 4.2 prāpya rājyaṃ mahātmānaḥ pāṇḍavā hataśatravaḥ /
MBh, 15, 3, 2.1 vartamāneṣu sadvṛttiṃ pāṇḍaveṣu mahātmasu /
MBh, 15, 5, 5.1 pade pade bhagavatā vyāsena ca mahātmanā /
MBh, 15, 5, 6.1 yaccāhaṃ pāṇḍuputreṇa guṇavatsu mahātmasu /
MBh, 15, 8, 1.3 dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan //
MBh, 15, 13, 8.2 gāndhāryaham anujñātaḥ svayaṃ pitrā mahātmanā /
MBh, 15, 16, 4.1 bhīṣmadroṇakṛpādyaiśca karṇena ca mahātmanā /
MBh, 15, 16, 19.2 vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ //
MBh, 15, 17, 4.2 śrāddham icchati dātuṃ sa gāṅgeyasya mahātmanaḥ //
MBh, 15, 17, 16.2 bāhlīkasya ca rājarṣer droṇasya ca mahātmanaḥ //
MBh, 15, 26, 4.2 ramayanto mahātmānaṃ dhṛtarāṣṭraṃ janādhipam //
MBh, 15, 26, 16.2 gāndhārīsahito gantā gatiṃ teṣāṃ mahātmanām //
MBh, 15, 26, 20.1 pravekṣyati mahātmānaṃ viduraśca yudhiṣṭhiram /
MBh, 15, 26, 21.1 etacchrutvā kauravendro mahātmā sahaiva patnyā prītimān pratyagṛhṇāt /
MBh, 15, 31, 14.2 upatasthur mahātmāno mātaraṃ ca yathāvidhi //
MBh, 15, 35, 1.2 tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 15, 35, 11.1 viditaṃ cāpi me rājan vidurasya mahātmanaḥ /
MBh, 15, 35, 11.2 gamanaṃ vidhinā yena dharmasya sumahātmanaḥ //
MBh, 15, 35, 12.2 mahābuddhir mahāyogī mahātmā sumahāmanāḥ //
MBh, 15, 35, 22.2 diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvitaḥ //
MBh, 15, 36, 5.2 sāntaḥpurā mahātmāna iti tad brūhi me 'nagha //
MBh, 15, 36, 28.1 rājānaśca mahātmāno nānājanapadeśvarāḥ /
MBh, 15, 37, 13.1 ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ /
MBh, 15, 39, 4.1 na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ /
MBh, 15, 41, 13.1 avagāhya mahātmānaḥ puṇyāṃ tripathagāṃ nadīm /
MBh, 15, 41, 16.2 ājagmuste mahātmānaḥ savāhāḥ sapadānugāḥ //
MBh, 15, 43, 8.1 śamīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṅgiṇam /
MBh, 15, 43, 14.2 ṛṣayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmanaḥ //
MBh, 15, 44, 4.1 pāṇḍavāstu mahātmāno laghubhūyiṣṭhasainikāḥ /
MBh, 15, 44, 4.2 anujagmur mahātmānaṃ sadāraṃ taṃ mahīpatim //
MBh, 15, 44, 45.1 evam uktaḥ sa rājarṣir dharmarājñā mahātmanā /
MBh, 15, 45, 6.3 dhṛtarāṣṭraṃ mahātmānam āsthitaṃ paramaṃ tapaḥ //
MBh, 15, 45, 39.2 etacchrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 15, 46, 1.2 tathā mahātmanastasya tapasyugre ca vartataḥ /
MBh, 15, 47, 12.2 yuyutsum agrataḥ kṛtvā dadus toyaṃ mahātmane //
MBh, 16, 2, 10.2 jarā kṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati //
MBh, 16, 2, 20.2 narāḥ śāsanam ājñāya tasya rājño mahātmanaḥ //
MBh, 16, 3, 13.1 puṇyāhe vācyamāne ca japatsu ca mahātmasu /
MBh, 16, 4, 11.1 taṃ prasthitaṃ mahātmānam abhivādya kṛtāñjalim /
MBh, 16, 4, 13.1 brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām /
MBh, 16, 5, 14.2 miśrī śaṅkhaḥ kumudaḥ puṇḍarīkas tathā nāgo dhṛtarāṣṭro mahātmā //
MBh, 16, 5, 21.2 āśvāsayat taṃ mahātmā tadānīṃ gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā //
MBh, 16, 5, 23.2 yogācāryo rodasī vyāpya lakṣmyā sthānaṃ prāpa svaṃ mahātmāprameyam //
MBh, 16, 6, 14.2 abruvantyo mahātmānaṃ parivāryopatasthire //
MBh, 16, 7, 1.2 taṃ śayānaṃ mahātmānaṃ vīram ānakadundubhim /
MBh, 16, 7, 20.1 so 'haṃ tau ca mahātmānau cintayan bhrātarau tava /
MBh, 16, 8, 23.1 yastu deśaḥ priyastasya jīvato 'bhūnmahātmanaḥ /
MBh, 16, 8, 27.2 sarva evodakaṃ cakruḥ striyaścaiva mahātmanaḥ //
MBh, 16, 8, 33.2 anujagmur mahātmānaṃ pāṇḍuputraṃ dhanaṃjayam //
MBh, 16, 9, 9.1 ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ /
MBh, 16, 9, 26.1 bhavitavyaṃ tathā taddhi diṣṭam etan mahātmanām /
MBh, 17, 1, 27.1 pāṇḍavāśca mahātmāno draupadī ca yaśasvinī /
MBh, 17, 1, 28.1 yogayuktā mahātmānastyāgadharmam upeyuṣaḥ /
MBh, 17, 1, 38.1 cakraratnaṃ tu yat kṛṣṇe sthitam āsīnmahātmani /
MBh, 17, 2, 20.1 anṛtaṃ na smarāmyasya svaireṣvapi mahātmanaḥ /
MBh, 18, 1, 22.1 ye te vīrā mahātmāno bhrātaro me mahāvratāḥ /
MBh, 18, 1, 23.2 karṇaṃ caiva mahātmānaṃ kaunteyaṃ satyasaṃgaram //
MBh, 18, 2, 1.3 bhrātarau ca mahātmānau yudhāmanyūttamaujasau //
MBh, 18, 2, 4.2 sthitaṃ vitta hi māṃ devāḥ sahitaṃ tair mahātmabhiḥ //
MBh, 18, 2, 43.1 kiṃ nu tat kaluṣaṃ karma kṛtam ebhir mahātmabhiḥ /
MBh, 18, 5, 1.2 bhīṣmadroṇau mahātmānau dhṛtarāṣṭraś ca pārthivaḥ /
MBh, 18, 5, 6.2 ity uktaḥ sa tu viprarṣir anujñāto mahātmanā /
MBh, 18, 5, 19.2 ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ /
MBh, 18, 5, 34.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
Manusmṛti
ManuS, 1, 4.1 sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ /
ManuS, 1, 41.1 evam etair idaṃ sarvaṃ madniyogān mahātmabhiḥ /
ManuS, 1, 61.2 sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ //
ManuS, 5, 1.2 idam ūcur mahātmānam analaprabhavaṃ bhṛgum //
Rāmāyaṇa
Rām, Bā, 1, 63.1 so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam /
Rām, Bā, 1, 67.2 sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ //
Rām, Bā, 2, 7.1 evam ukto bharadvājo vālmīkena mahātmanā /
Rām, Bā, 3, 14.2 vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ //
Rām, Bā, 4, 12.3 mahātmānau mahābhāgau sarvalakṣaṇalakṣitau //
Rām, Bā, 5, 3.1 ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām /
Rām, Bā, 5, 23.2 sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ //
Rām, Bā, 7, 4.1 śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ /
Rām, Bā, 8, 1.1 tasya tv evaṃprabhāvasya dharmajñasya mahātmanaḥ /
Rām, Bā, 8, 2.1 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ /
Rām, Bā, 8, 9.1 dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ /
Rām, Bā, 9, 28.1 tatra cānīyamāne tu vipre tasmin mahātmani /
Rām, Bā, 13, 2.2 aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ //
Rām, Bā, 16, 1.1 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ /
Rām, Bā, 16, 8.1 ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ /
Rām, Bā, 16, 17.2 śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām /
Rām, Bā, 17, 1.1 nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ /
Rām, Bā, 17, 10.1 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak /
Rām, Bā, 17, 11.2 jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam //
Rām, Bā, 17, 23.1 tasya cintayamānasya mantrimadhye mahātmanaḥ /
Rām, Bā, 18, 12.2 rāmasya rājaśārdūla na paryāptau mahātmanaḥ //
Rām, Bā, 18, 14.1 ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Bā, 21, 5.2 śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani //
Rām, Bā, 21, 7.2 viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau /
Rām, Bā, 22, 7.2 ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ //
Rām, Bā, 22, 11.3 dharṣayāmāsa durmedhā huṃkṛtaś ca mahātmanā //
Rām, Bā, 22, 13.1 tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā /
Rām, Bā, 23, 2.1 te ca sarve mahātmāno munayaḥ saṃśitavratāḥ /
Rām, Bā, 24, 19.1 etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ /
Rām, Bā, 25, 3.1 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā /
Rām, Bā, 28, 2.1 eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ /
Rām, Bā, 30, 11.1 tad dhanur naraśārdūla maithilasya mahātmanaḥ /
Rām, Bā, 30, 17.2 anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim //
Rām, Bā, 31, 6.1 eṣā vasumatī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 31, 8.1 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 34, 9.2 viśvāmitraṃ mahātmānaṃ parivārya samantataḥ //
Rām, Bā, 38, 3.2 śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ //
Rām, Bā, 38, 8.1 hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ /
Rām, Bā, 38, 23.2 te prasādya mahātmānaṃ viṣaṇṇavadanās tadā //
Rām, Bā, 38, 25.1 bahavaś ca mahātmāno vadhyante jalacāriṇaḥ /
Rām, Bā, 39, 5.1 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām /
Rām, Bā, 39, 11.1 pitur vacanam āsthāya sagarasya mahātmanaḥ /
Rām, Bā, 39, 17.1 mahāpadmaṃ mahātmānaṃ sumahāparvatopamam /
Rām, Bā, 39, 18.1 tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ /
Rām, Bā, 39, 28.1 tatas tenāprameyena kapilena mahātmanā /
Rām, Bā, 40, 5.1 evam ukto 'ṃśumān samyak sagareṇa mahātmanā /
Rām, Bā, 40, 6.1 sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ /
Rām, Bā, 41, 14.2 bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt //
Rām, Bā, 41, 18.1 gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām /
Rām, Bā, 43, 3.2 ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ //
Rām, Bā, 44, 7.1 tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ /
Rām, Bā, 44, 15.1 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām /
Rām, Bā, 46, 18.2 dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 47, 14.2 yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā //
Rām, Bā, 47, 15.1 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ /
Rām, Bā, 47, 27.1 gautamenaivam uktasya saroṣeṇa mahātmanā /
Rām, Bā, 48, 2.1 kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ /
Rām, Bā, 48, 10.2 gautamasya prabhāvena tapasaś ca mahātmanaḥ //
Rām, Bā, 49, 2.2 sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ //
Rām, Bā, 49, 7.1 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram /
Rām, Bā, 49, 8.1 pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ /
Rām, Bā, 49, 22.1 tasya tadvacanaṃ śrutvā janakasya mahātmanaḥ /
Rām, Bā, 49, 22.2 nyavedayan mahātmānau putrau daśarathasya tau //
Rām, Bā, 49, 25.1 etat sarvaṃ mahātejā janakāya mahātmane /
Rām, Bā, 50, 8.2 ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ //
Rām, Bā, 50, 16.1 śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ /
Rām, Bā, 50, 25.2 tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ //
Rām, Bā, 50, 26.1 satataṃ saṃkulaṃ śrīmadbrahmakalpair mahātmabhiḥ /
Rām, Bā, 51, 2.1 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā /
Rām, Bā, 53, 2.1 nīyamānā tu śabalā rāma rājñā mahātmanā /
Rām, Bā, 53, 3.1 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā /
Rām, Bā, 53, 6.2 jagāmānilavegena pādamūlaṃ mahātmanaḥ //
Rām, Bā, 54, 5.1 dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā /
Rām, Bā, 54, 7.1 te sāśvarathapādātā vasiṣṭhena mahātmanā /
Rām, Bā, 54, 24.1 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ /
Rām, Bā, 55, 16.2 brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ //
Rām, Bā, 55, 17.2 romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ //
Rām, Bā, 56, 1.2 viniḥśvasya viniḥśvasya kṛtavairo mahātmanā //
Rām, Bā, 56, 12.2 aśakyam iti cāpy ukto vasiṣṭhena mahātmanā //
Rām, Bā, 56, 15.1 so 'bhigamya mahātmanaḥ sarvān eva guroḥ sutān /
Rām, Bā, 56, 16.2 pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā //
Rām, Bā, 57, 8.3 evam uktvā mahātmāno viviśus te svam āśramam //
Rām, Bā, 57, 19.2 guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ //
Rām, Bā, 58, 15.1 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam /
Rām, Bā, 59, 23.2 viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ //
Rām, Bā, 59, 33.1 tato devā mahātmāno munayaś ca tapodhanāḥ /
Rām, Bā, 60, 1.1 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn /
Rām, Bā, 60, 3.1 paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ /
Rām, Bā, 60, 16.1 ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām /
Rām, Bā, 64, 10.2 viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan //
Rām, Bā, 64, 19.2 evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā //
Rām, Bā, 64, 24.2 śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā //
Rām, Bā, 65, 1.2 viśvāmitraṃ mahātmānam ājuhāva sarāghavam //
Rām, Bā, 65, 2.2 rāghavau ca mahātmānau tadā vākyam uvāca ha //
Rām, Bā, 65, 4.1 evam uktaḥ sa dharmātmā janakena mahātmanā /
Rām, Bā, 65, 8.2 nyāso 'yaṃ tasya bhagavan haste datto mahātmanā //
Rām, Bā, 65, 12.1 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām //
Rām, Bā, 65, 13.1 tad etad devadevasya dhanūratnaṃ mahātmanaḥ /
Rām, Bā, 66, 4.1 nṛṇāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām /
Rām, Bā, 66, 7.2 viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau //
Rām, Bā, 67, 9.1 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā /
Rām, Bā, 67, 10.1 asmai deyā mayā sītā vīryaśulkā mahātmane /
Rām, Bā, 67, 16.1 dṛṣṭavīryas tu kākutstho janakena mahātmanā /
Rām, Bā, 67, 17.1 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ /
Rām, Bā, 68, 11.2 rāghavaiḥ saha sambandhād vīryaśreṣṭhair mahātmabhiḥ //
Rām, Bā, 69, 7.1 sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam /
Rām, Bā, 70, 12.1 tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ /
Rām, Bā, 71, 6.2 varayema sute rājaṃs tayor arthe mahātmanoḥ //
Rām, Bā, 72, 7.2 tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ //
Rām, Bā, 72, 12.1 ity uktaḥ paramodāro vasiṣṭhena mahātmanā /
Rām, Bā, 72, 23.2 ṛṣīṃś caiva mahātmānaḥ sahabhāryā raghūttamāḥ /
Rām, Bā, 73, 7.2 rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ //
Rām, Bā, 74, 22.2 pitur mama dadau divyaṃ jamadagner mahātmanaḥ //
Rām, Bā, 74, 25.1 pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane /
Rām, Ay, 2, 18.1 te tam ūcur mahātmānaṃ paurajānapadaiḥ saha /
Rām, Ay, 9, 14.2 gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā /
Rām, Ay, 17, 11.1 vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām /
Rām, Ay, 18, 16.1 etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ /
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 28, 12.1 ye ca rājño dadau divye mahātmā varuṇaḥ svayam /
Rām, Ay, 29, 27.2 yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ //
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 30, 23.2 vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham //
Rām, Ay, 36, 4.2 tathā yo vartate 'smāsu mahātmā kva nu gacchati //
Rām, Ay, 36, 17.1 tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā /
Rām, Ay, 37, 14.2 padāni pathi dṛśyante sa mahātmā na dṛśyate //
Rām, Ay, 39, 3.2 sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām //
Rām, Ay, 39, 5.2 dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ //
Rām, Ay, 40, 1.1 anuraktā mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Ay, 42, 14.2 pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ /
Rām, Ay, 44, 27.1 tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ /
Rām, Ay, 45, 23.1 paridevayamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 46, 17.1 yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ /
Rām, Ay, 51, 8.2 anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā //
Rām, Ay, 52, 12.2 śirasā vandanīyasya vandyau pādau mahātmanaḥ //
Rām, Ay, 58, 11.1 kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ /
Rām, Ay, 60, 16.2 purī nārājatāyodhyā hīnā rājñā mahātmanā //
Rām, Ay, 60, 18.2 purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā //
Rām, Ay, 63, 5.1 sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ /
Rām, Ay, 64, 6.2 kaccic cārogatā rāme lakṣmaṇe vā mahātmani //
Rām, Ay, 64, 10.1 evam uktās tu te dūtā bharatena mahātmanā /
Rām, Ay, 64, 24.1 balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ /
Rām, Ay, 65, 27.2 avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma //
Rām, Ay, 66, 29.3 sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ //
Rām, Ay, 67, 15.1 ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām /
Rām, Ay, 68, 17.1 adhastād vrajatas tasyāḥ surarājño mahātmanaḥ /
Rām, Ay, 69, 1.1 tathaiva krośatas tasya bharatasya mahātmanaḥ /
Rām, Ay, 69, 33.1 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 71, 16.2 vihīnā yā tvayā rājñā dharmajñena mahātmanā //
Rām, Ay, 74, 15.1 yo niveśas tv abhipreto bharatasya mahātmanaḥ /
Rām, Ay, 74, 16.2 niveśaṃ sthāpayāmāsur bharatasya mahātmanaḥ //
Rām, Ay, 75, 6.1 tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ /
Rām, Ay, 76, 21.1 evam uktaḥ sumantras tu bharatena mahātmanā /
Rām, Ay, 77, 23.2 uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam //
Rām, Ay, 79, 16.1 rāmacintāmayaḥ śoko bharatasya mahātmanaḥ /
Rām, Ay, 80, 1.1 ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ /
Rām, Ay, 80, 9.1 evam asmābhir uktena lakṣmaṇena mahātmanā /
Rām, Ay, 80, 23.1 paridevayamānasya tasyaivaṃ sumahātmanaḥ /
Rām, Ay, 81, 16.2 iti tena vayaṃ rājann anunītā mahātmanā //
Rām, Ay, 82, 2.1 abravīj jananīḥ sarvā iha tena mahātmanā /
Rām, Ay, 82, 18.2 vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā //
Rām, Ay, 83, 22.1 āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam /
Rām, Ay, 86, 8.1 āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ /
Rām, Ay, 87, 4.1 sāgaraughanibhā senā bharatasya mahātmanaḥ /
Rām, Ay, 92, 15.2 guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā //
Rām, Ay, 93, 31.1 vāsobhir bahusāhasrair yo mahātmā purocitaḥ /
Rām, Ay, 95, 13.1 kiṃ nu tasya mayā kāryaṃ durjātena mahātmanaḥ /
Rām, Ay, 95, 21.2 jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ //
Rām, Ay, 95, 47.1 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ /
Rām, Ay, 96, 8.1 idam ikṣvākunāthasya rāghavasya mahātmanaḥ /
Rām, Ay, 96, 9.1 tasya devasamānasya pārthivasya mahātmanaḥ /
Rām, Ay, 97, 4.1 ity uktaḥ kekayīputraḥ kākutsthena mahātmanā /
Rām, Ay, 97, 23.2 upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā //
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ay, 98, 44.1 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ /
Rām, Ay, 103, 20.1 te tam ūcur mahātmānaṃ paurajānapadā janāḥ /
Rām, Ay, 103, 30.2 sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani //
Rām, Ay, 104, 2.2 tau bhrātarau mahātmānau kākutsthau praśaśaṃsire //
Rām, Ay, 104, 22.2 prāyacchat sumahātejā bharatāya mahātmane //
Rām, Ay, 105, 14.1 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā /
Rām, Ay, 105, 15.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ay, 105, 18.1 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ /
Rām, Ay, 107, 4.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ay, 109, 3.1 skandhāvāraniveśena tena tasya mahātmanaḥ /
Rām, Ay, 110, 38.1 mahāyajñe tadā tasya varuṇena mahātmanā /
Rām, Ār, 1, 16.1 mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ /
Rām, Ār, 4, 6.2 tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ //
Rām, Ār, 4, 33.1 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ /
Rām, Ār, 4, 35.1 sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 5, 9.1 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
Rām, Ār, 6, 14.2 ākhyātaḥ śarabhaṅgena gautamena mahātmanā //
Rām, Ār, 6, 22.2 tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya //
Rām, Ār, 9, 21.1 ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm /
Rām, Ār, 10, 45.1 etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ /
Rām, Ār, 10, 90.1 atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ /
Rām, Ār, 11, 12.1 evam uktas tu muninā dharmajñena mahātmanā /
Rām, Ār, 13, 29.1 manur manuṣyāñ janayat kaśyapasya mahātmanaḥ /
Rām, Ār, 15, 1.1 vasatas tasya tu sukhaṃ rāghavasya mahātmanaḥ /
Rām, Ār, 15, 31.1 jitaḥ svargas tava bhrātrā bharatena mahātmanā /
Rām, Ār, 18, 3.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 19, 13.1 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ /
Rām, Ār, 21, 12.1 agre niryātum icchāmi paulastyānāṃ mahātmanām /
Rām, Ār, 22, 26.1 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ /
Rām, Ār, 27, 14.1 tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ /
Rām, Ār, 30, 6.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 30, 22.2 sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā //
Rām, Ār, 32, 11.1 ekā kathaṃcin muktāhaṃ paribhūya mahātmanā /
Rām, Ār, 34, 21.1 tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ /
Rām, Ār, 43, 16.1 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā /
Rām, Ār, 45, 3.1 duhitā janakasyāhaṃ maithilasya mahātmanaḥ /
Rām, Ār, 48, 26.1 avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ /
Rām, Ār, 51, 20.1 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ /
Rām, Ār, 51, 21.2 kva gato lapsyase śarma bhartur mama mahātmanaḥ //
Rām, Ār, 55, 11.2 savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān //
Rām, Ār, 63, 7.2 tvadvidhā buddhisampannā mahātmāno nararṣabha //
Rām, Ār, 70, 15.1 danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ /
Rām, Ār, 71, 2.1 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām /
Rām, Ār, 71, 24.1 harir ṛkṣarajonāmnaḥ putras tasya mahātmanaḥ /
Rām, Ki, 1, 48.1 nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca /
Rām, Ki, 2, 1.1 tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau /
Rām, Ki, 3, 1.1 vaco vijñāya hanumān sugrīvasya mahātmanaḥ /
Rām, Ki, 3, 19.1 prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā /
Rām, Ki, 3, 24.1 sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ /
Rām, Ki, 4, 2.1 bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ /
Rām, Ki, 4, 5.2 ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam //
Rām, Ki, 5, 4.1 tasyāsya vasato 'raṇye niyatasya mahātmanaḥ /
Rām, Ki, 7, 7.2 mahātmā ca vinītaś ca kiṃ punar dhṛtimān bhavān //
Rām, Ki, 8, 6.1 mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām /
Rām, Ki, 8, 44.1 evam uktas tu sugrīvaḥ kākutsthena mahātmanā /
Rām, Ki, 9, 24.1 mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam /
Rām, Ki, 11, 49.1 tasya tadvacanaṃ śrutvā sugrīvasya mahātmanaḥ /
Rām, Ki, 12, 28.1 tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 12, 35.2 kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ //
Rām, Ki, 13, 3.1 agratas tu yayau tasya rāghavasya mahātmanaḥ /
Rām, Ki, 13, 15.1 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ /
Rām, Ki, 13, 25.2 samuddiśya mahātmānas tān ṛṣīn abhyavādayat //
Rām, Ki, 15, 1.1 atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ /
Rām, Ki, 15, 18.1 tatkṣamaṃ na virodhas te saha tena mahātmanā /
Rām, Ki, 17, 4.1 bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ /
Rām, Ki, 17, 37.2 kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā //
Rām, Ki, 17, 45.1 ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā /
Rām, Ki, 18, 19.1 asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 18, 56.1 sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ /
Rām, Ki, 19, 19.1 pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ /
Rām, Ki, 24, 10.1 svadharmasya ca saṃyogāj jitas tena mahātmanā /
Rām, Ki, 25, 34.2 pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ //
Rām, Ki, 25, 36.2 sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan //
Rām, Ki, 25, 38.1 nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ /
Rām, Ki, 31, 8.1 atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā /
Rām, Ki, 31, 16.2 vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ //
Rām, Ki, 32, 10.2 vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ //
Rām, Ki, 32, 12.1 eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām /
Rām, Ki, 33, 16.2 harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā //
Rām, Ki, 35, 12.1 iti tasya bruvāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 36, 1.1 evam uktas tu sugrīvo lakṣmaṇena mahātmanā /
Rām, Ki, 39, 47.1 triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ /
Rām, Ki, 39, 57.1 kāñcanasya ca śailasya sūryasya ca mahātmanaḥ /
Rām, Ki, 40, 17.1 tatas tenābhyanujñātāḥ prasannena mahātmanā /
Rām, Ki, 41, 39.2 niketaṃ pāśahastasya varuṇasya mahātmanaḥ //
Rām, Ki, 42, 6.1 kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā /
Rām, Ki, 42, 25.1 vasanti hi mahātmānas tatra sūryasamaprabhāḥ /
Rām, Ki, 46, 14.1 udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ /
Rām, Ki, 47, 14.1 tatra cāpi mahātmāno nāpaśyañ janakātmajām /
Rām, Ki, 48, 9.2 bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ //
Rām, Ki, 48, 14.1 yathoddiṣṭāni sarvāṇi sugrīveṇa mahātmanā /
Rām, Ki, 52, 2.2 yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā /
Rām, Ki, 52, 10.1 vānarās tu mahātmāno hastaruddhamukhās tadā /
Rām, Ki, 56, 12.1 tato mama pitṛvyeṇa sugrīveṇa mahātmanā /
Rām, Ki, 57, 32.2 pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ //
Rām, Ki, 65, 9.2 duhitā vānarendrasya kuñjarasya mahātmanaḥ //
Rām, Ki, 66, 7.1 tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ /
Rām, Ki, 66, 38.1 pādābhyāṃ pīḍitastena mahāśailo mahātmanā /
Rām, Su, 1, 106.1 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ /
Rām, Su, 1, 111.2 tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā //
Rām, Su, 1, 155.2 samānaya ca vaidehīṃ rāghaveṇa mahātmanā //
Rām, Su, 2, 28.1 caturṇām eva hi gatir vānarāṇāṃ mahātmanām /
Rām, Su, 3, 25.2 sopānaninadāṃścaiva bhavaneṣu mahātmanām /
Rām, Su, 6, 17.2 apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ //
Rām, Su, 7, 69.2 athāyam asyāṃ kṛtavānmahātmā laṅkeśvaraḥ kaṣṭam anāryakarma //
Rām, Su, 8, 13.1 kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ /
Rām, Su, 8, 28.1 pādamūlagatāścāpi dadarśa sumahātmanaḥ /
Rām, Su, 9, 10.1 sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ /
Rām, Su, 11, 66.2 aśvinau ca mahātmānau marutaḥ sarva eva ca //
Rām, Su, 12, 51.1 evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm /
Rām, Su, 14, 15.1 iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ /
Rām, Su, 21, 4.1 paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ /
Rām, Su, 21, 15.1 tasya sarvasamṛddhasya rāvaṇasya mahātmanaḥ /
Rām, Su, 24, 43.1 śreyo me jīvitānmartuṃ vihīnā yā mahātmanā /
Rām, Su, 24, 47.1 dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ /
Rām, Su, 24, 48.2 tābhyāṃ hi ye viyujyante namasteṣāṃ mahātmanām //
Rām, Su, 31, 12.1 duhitā janakasyāhaṃ vaidehasya mahātmanaḥ /
Rām, Su, 32, 29.3 bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ //
Rām, Su, 33, 30.1 niveditau ca tattvena sugrīvāya mahātmane /
Rām, Su, 33, 40.1 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā /
Rām, Su, 33, 43.2 tāpayanti mahātmānam agnyagāram ivāgnayaḥ //
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Su, 35, 60.1 mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ /
Rām, Su, 35, 65.1 śrutā hi dṛṣṭāśca mayā parākramā mahātmanastasya raṇāvamardinaḥ /
Rām, Su, 36, 5.1 etat te devi sadṛśaṃ patnyāstasya mahātmanaḥ /
Rām, Su, 37, 30.1 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ /
Rām, Su, 38, 1.1 śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ /
Rām, Su, 39, 17.1 sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ /
Rām, Su, 41, 16.1 mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām /
Rām, Su, 41, 18.2 yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā //
Rām, Su, 44, 1.1 hatānmantrisutān buddhvā vānareṇa mahātmanā /
Rām, Su, 45, 9.1 sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ /
Rām, Su, 45, 25.1 tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan /
Rām, Su, 45, 27.1 ayaṃ mahātmā ca mahāṃśca vīryataḥ samāhitaścātisahaśca saṃyuge /
Rām, Su, 46, 1.1 tatastu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre /
Rām, Su, 46, 31.1 hanūmato veda na rākṣaso 'ntaraṃ na mārutistasya mahātmano 'ntaram /
Rām, Su, 46, 32.2 jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā //
Rām, Su, 46, 55.1 atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle /
Rām, Su, 49, 3.1 bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ /
Rām, Su, 49, 7.2 vaidehasya sutā rājño janakasya mahātmanaḥ //
Rām, Su, 50, 1.1 tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ /
Rām, Su, 52, 16.2 visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā //
Rām, Su, 53, 3.2 nirundhanti mahātmāno dīptam agnim ivāmbhasā //
Rām, Su, 53, 24.2 śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām //
Rām, Su, 54, 5.1 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ /
Rām, Su, 55, 14.1 tasya bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ /
Rām, Su, 55, 19.2 hanūmantaṃ mahātmānaṃ parivāryopatasthire //
Rām, Su, 56, 16.1 ahaṃ tu mokṣitastasmāt tava pitrā mahātmanā /
Rām, Su, 56, 18.1 etacchrutvā mayā tasya mainākasya mahātmanaḥ /
Rām, Su, 56, 19.1 tena cāham anujñāto mainākena mahātmanā /
Rām, Su, 56, 32.1 samānaya ca vaidehīṃ rāghaveṇa mahātmanā /
Rām, Su, 56, 62.2 apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā //
Rām, Su, 57, 16.1 yanna hanti daśagrīvaṃ sa mahātmā daśānanaḥ /
Rām, Su, 58, 11.1 panasasyoruvegena nīlasya ca mahātmanaḥ /
Rām, Su, 58, 17.2 samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ //
Rām, Su, 59, 9.2 mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ //
Rām, Su, 60, 30.1 iṣṭaṃ madhuvanaṃ hyetat sugrīvasya mahātmanaḥ /
Rām, Su, 61, 3.1 sa tu viśvāsitastena sugrīveṇa mahātmanā /
Rām, Su, 61, 13.1 evam uktastu sugrīvo lakṣmaṇena mahātmanā /
Rām, Su, 65, 1.1 evam uktastu hanumān rāghaveṇa mahātmanā /
Rām, Su, 66, 15.1 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ /
Rām, Yu, 1, 12.2 mayā kālam imaṃ prāpya dattastasya mahātmanaḥ //
Rām, Yu, 2, 14.1 śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām /
Rām, Yu, 4, 44.2 pitāmahavaro 'smākam ikṣvākūṇāṃ mahātmanām //
Rām, Yu, 4, 45.2 nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām //
Rām, Yu, 4, 88.1 dadṛśuste mahātmāno vātāhatajalāśayam /
Rām, Yu, 6, 1.2 rākṣasendro hanumatā śakreṇeva mahātmanā /
Rām, Yu, 11, 15.1 sarvalokaśaraṇyāya rāghavāya mahātmane /
Rām, Yu, 16, 6.2 niveśaśca yathā teṣāṃ vānarāṇāṃ mahātmanām //
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Rām, Yu, 17, 12.1 sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ /
Rām, Yu, 18, 33.2 yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ //
Rām, Yu, 23, 29.2 rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ /
Rām, Yu, 24, 35.1 samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā /
Rām, Yu, 26, 12.1 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām /
Rām, Yu, 28, 28.1 daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 28, 36.1 tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā /
Rām, Yu, 28, 36.2 prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā //
Rām, Yu, 33, 1.1 yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām /
Rām, Yu, 39, 2.2 parivārya mahātmānau tasthuḥ śokapariplutāḥ //
Rām, Yu, 39, 21.1 astrair astrāṇi yo hanyācchakrasyāpi mahātmanaḥ /
Rām, Yu, 40, 3.2 śaratalpe mahātmānau śayānau rudhirokṣitau //
Rām, Yu, 41, 8.2 dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā //
Rām, Yu, 42, 37.2 ripuvadhajanitaśramo mahātmā mudam agamat kapibhiśca pūjyamānaḥ //
Rām, Yu, 44, 29.1 sa vṛkṣeṇa hatastena sakrodhena mahātmanā /
Rām, Yu, 47, 13.2 śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām //
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 47, 17.2 gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ //
Rām, Yu, 47, 24.2 atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti //
Rām, Yu, 47, 32.1 tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tānyāha mahābalāni /
Rām, Yu, 47, 44.1 tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ sahasā jagāma /
Rām, Yu, 47, 60.1 tatastalenābhihato vānareṇa mahātmanā /
Rām, Yu, 47, 130.2 tenārkavarṇaṃ sahasā kirīṭaṃ cicheda rakṣo'dhipater mahātmā //
Rām, Yu, 48, 2.2 abhibhūto 'bhavad rājā rāghaveṇa mahātmanā //
Rām, Yu, 48, 24.1 tataścakrur mahātmānaḥ kumbhakarṇāgratastadā /
Rām, Yu, 48, 32.1 yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ /
Rām, Yu, 49, 13.1 etena jātamātreṇa kṣudhārtena mahātmanā /
Rām, Yu, 49, 15.2 sa śakravajrābhihato mahātmā cacāla kopācca bhṛśaṃ nanāda //
Rām, Yu, 53, 17.1 vānarā hi mahātmānaḥ śīghrāśca vyavasāyinaḥ /
Rām, Yu, 53, 20.2 hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ //
Rām, Yu, 53, 27.3 anujagmur mahātmānaṃ rathino rathināṃ varam //
Rām, Yu, 53, 50.1 vipulaparighavān sa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā /
Rām, Yu, 55, 23.1 teṣu vānaramukhyeṣu patiteṣu mahātmasu /
Rām, Yu, 55, 48.1 sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā /
Rām, Yu, 55, 61.1 mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ /
Rām, Yu, 55, 65.2 avekṣamāṇaḥ purarājamārgaṃ vicintayāmāsa muhur mahātmā //
Rām, Yu, 55, 71.1 tataḥ sa puryāḥ sahasā mahātmā niṣkramya tad vānarasainyam ugram /
Rām, Yu, 55, 93.1 sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam /
Rām, Yu, 56, 1.1 kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā /
Rām, Yu, 56, 16.2 yad ajñānānmayā tasya na gṛhītaṃ mahātmanaḥ //
Rām, Yu, 57, 17.1 te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam /
Rām, Yu, 57, 32.1 te pratasthur mahātmāno balair apratimair vṛtāḥ /
Rām, Yu, 57, 33.2 anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ //
Rām, Yu, 57, 34.1 te virejur mahātmānaḥ kumārāḥ sūryavarcasaḥ /
Rām, Yu, 57, 37.2 jahṛṣuśca mahātmāno niryānto yuddhadurmadāḥ //
Rām, Yu, 57, 40.1 harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam /
Rām, Yu, 57, 61.2 ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām //
Rām, Yu, 57, 62.1 dadṛśuśca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam /
Rām, Yu, 57, 72.1 ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ /
Rām, Yu, 57, 87.2 nipātayāmāsa tadā mahātmā narāntakasyorasi vāliputraḥ //
Rām, Yu, 59, 10.1 sa taṃ dṛṣṭvā mahātmānaṃ rāghavastu suvismitaḥ /
Rām, Yu, 59, 37.2 abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ //
Rām, Yu, 59, 64.2 guhyakāśca mahātmānastad yuddhaṃ dadṛśustadā //
Rām, Yu, 59, 83.2 sa jajvāla tadā bāṇo dhanuścāsya mahātmanaḥ //
Rām, Yu, 60, 10.1 taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ /
Rām, Yu, 60, 32.1 tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 60, 44.1 svayambhuvā dattavaro mahātmā kham āsthito 'ntarhitabhīmakāyaḥ /
Rām, Yu, 61, 59.1 sa tā mahātmā hanumān apaśyaṃś cukopa kopācca bhṛśaṃ nanāda /
Rām, Yu, 61, 66.1 tato mahātmā nipapāta tasmiñ śailottame vānarasainyamadhye /
Rām, Yu, 62, 26.1 viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau /
Rām, Yu, 62, 33.1 ādiṣṭā vānarendrāste sugrīveṇa mahātmanā /
Rām, Yu, 63, 28.2 vānarendrā mahātmāno velām iva mahodadhiḥ //
Rām, Yu, 64, 7.1 parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ /
Rām, Yu, 65, 10.1 ahaṃ rākṣasarājena rāvaṇena mahātmanā /
Rām, Yu, 67, 42.1 ityevam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ /
Rām, Yu, 67, 42.2 vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate //
Rām, Yu, 68, 1.1 vijñāya tu manastasya rāghavasya mahātmanaḥ /
Rām, Yu, 71, 3.1 so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasam /
Rām, Yu, 71, 4.1 rāghavaṃ ca mahātmānam ikṣvākukulanandanam /
Rām, Yu, 72, 21.1 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ /
Rām, Yu, 73, 34.1 ityevam uktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena /
Rām, Yu, 75, 31.2 yuyudhāte mahātmānau tadā kesariṇāviva //
Rām, Yu, 76, 28.1 tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ /
Rām, Yu, 78, 37.1 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 79, 5.1 rāvaṇestu śiraśchinnaṃ lakṣmaṇena mahātmanā /
Rām, Yu, 79, 13.1 evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ /
Rām, Yu, 79, 18.1 apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā /
Rām, Yu, 80, 47.1 sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ /
Rām, Yu, 81, 23.2 mohitāḥ paramāstreṇa gāndharveṇa mahātmanā //
Rām, Yu, 81, 25.1 bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ /
Rām, Yu, 81, 35.1 nihatya tāṃ rākṣasavāhinīṃ tu rāmastadā śakrasamo mahātmā /
Rām, Yu, 82, 32.1 devatānāṃ hitārthāya mahātmā vai pitāmahaḥ /
Rām, Yu, 83, 38.1 teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām /
Rām, Yu, 88, 6.1 tasmin pratihate 'stre tu rāghaveṇa mahātmanā /
Rām, Yu, 88, 26.1 kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā /
Rām, Yu, 88, 59.1 sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ /
Rām, Yu, 89, 16.3 saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ //
Rām, Yu, 89, 29.1 ityevaṃ vadatastasya rāghavasya mahātmanaḥ /
Rām, Yu, 92, 6.2 nijaghānorasi kruddho rāghavasya mahātmanaḥ //
Rām, Yu, 97, 28.2 sādhu sādhviti vāg agryā devatānāṃ mahātmanām //
Rām, Yu, 98, 1.1 rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā /
Rām, Yu, 98, 13.1 gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām /
Rām, Yu, 99, 38.2 mahātmā balasampanno rāvaṇo lokarāvaṇaḥ //
Rām, Yu, 100, 11.1 evam uktastu saumitrī rāghaveṇa mahātmanā /
Rām, Yu, 102, 15.1 so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam /
Rām, Yu, 107, 16.1 tārito 'haṃ tvayā putra suputreṇa mahātmanā /
Rām, Yu, 107, 30.2 abhigamya mahātmānam arcanti puruṣottamam //
Rām, Yu, 108, 9.1 śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ /
Rām, Yu, 111, 19.3 rāvaṇasya nṛśaṃsasya jaṭāyośca mahātmanaḥ //
Rām, Yu, 114, 15.2 hatāni vasatā tatra rāghaveṇa mahātmanā //
Rām, Yu, 114, 32.1 ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā /
Rām, Yu, 115, 16.2 pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha //
Rām, Yu, 115, 24.1 rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā /
Rām, Yu, 116, 22.2 sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ /
Rām, Yu, 116, 32.2 anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam //
Rām, Yu, 116, 39.1 pitur bhavanam āsādya praviśya ca mahātmanaḥ /
Rām, Yu, 116, 47.1 evam uktā mahātmāno vānarā vāraṇopamāḥ /
Rām, Yu, 116, 79.2 niyujyamāno bhuvi yauvarājye tato 'bhyaṣiñcad bharataṃ mahātmā //
Rām, Utt, 1, 6.1 samprāpyaite mahātmāno rāghavasya niveśanam /
Rām, Utt, 1, 7.2 samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ //
Rām, Utt, 2, 1.1 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ /
Rām, Utt, 2, 11.1 tāstu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ /
Rām, Utt, 3, 9.1 tasyāśramapadasthasya buddhir jajñe mahātmanaḥ /
Rām, Utt, 11, 22.1 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām /
Rām, Utt, 12, 22.1 gandharvarājasya sutāṃ śailūṣasya mahātmanaḥ /
Rām, Utt, 15, 11.1 tasmiṃstu vimukhe yakṣe māṇibhadre mahātmani /
Rām, Utt, 15, 23.1 tatastena daśagrīvo yakṣendreṇa mahātmanā /
Rām, Utt, 17, 8.1 tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ /
Rām, Utt, 19, 24.1 utpatsyate kule hyasminn ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 23, 23.1 etasminn antare kruddhā varuṇasya mahātmanaḥ /
Rām, Utt, 23, 35.1 te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ /
Rām, Utt, 25, 2.2 mahātmā rākṣasendrastat praviveśa sahānugaḥ //
Rām, Utt, 26, 33.1 tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ /
Rām, Utt, 27, 37.1 tatastasya mahābāṇair vasunā sumahātmanā /
Rām, Utt, 30, 23.1 sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ /
Rām, Utt, 36, 19.2 dīrghāyuśca mahātmā ca iti brahmābravīd vacaḥ //
Rām, Utt, 37, 7.1 yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām /
Rām, Utt, 37, 9.1 bhavantaśca samānītā bharatena mahātmanā /
Rām, Utt, 37, 10.1 udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām /
Rām, Utt, 38, 1.1 te prayātā mahātmānaḥ pārthivāḥ sarvato diśam /
Rām, Utt, 38, 10.2 daduḥ sarvāṇi ratnāni rāghavāya mahātmane //
Rām, Utt, 38, 11.2 sarvāṇi tāni pradadau sugrīvāya mahātmane //
Rām, Utt, 39, 7.1 ye cānye sumahātmāno madarthe tyaktajīvitāḥ /
Rām, Utt, 40, 5.1 nirjitastvaṃ narendreṇa rāghaveṇa mahātmanā /
Rām, Utt, 40, 9.1 tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ /
Rām, Utt, 41, 17.2 atyakrāmannarendrasya rāghavasya mahātmanaḥ //
Rām, Utt, 42, 3.2 kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ //
Rām, Utt, 44, 4.1 ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 44, 12.2 kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām //
Rām, Utt, 44, 16.1 gaṅgāyāstu pare pāre vālmīkeḥ sumahātmanaḥ /
Rām, Utt, 45, 8.1 evam uktā tu vaidehī lakṣmaṇena mahātmanā /
Rām, Utt, 46, 17.1 pādacchāyām upāgamya sukham asya mahātmanaḥ /
Rām, Utt, 47, 7.2 kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā //
Rām, Utt, 48, 3.1 adṛṣṭapūrvā bhagavan kasyāpyeṣā mahātmanaḥ /
Rām, Utt, 50, 1.1 tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā /
Rām, Utt, 50, 3.2 purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam //
Rām, Utt, 50, 7.2 uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam //
Rām, Utt, 50, 16.2 abhivādya mahātmānau punar āyāt purottamam //
Rām, Utt, 51, 14.1 evam uktastu kākutstho lakṣmaṇena mahātmanā /
Rām, Utt, 52, 3.2 praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ //
Rām, Utt, 52, 5.2 praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām //
Rām, Utt, 52, 14.1 ūcuśca te mahātmāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 53, 6.2 dadau mahātmā suprīto vākyaṃ caitad uvāca ha //
Rām, Utt, 54, 13.2 śayāno duḥkhaśayyāsu nandigrāme mahātmanā //
Rām, Utt, 55, 3.1 evam ukte tu śūreṇa śatrughnena mahātmanā /
Rām, Utt, 55, 7.1 tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ /
Rām, Utt, 55, 14.1 yacca tasya mahacchūlaṃ tryambakeṇa mahātmanā /
Rām, Utt, 57, 3.1 so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam /
Rām, Utt, 57, 5.2 pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ //
Rām, Utt, 57, 10.1 yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ /
Rām, Utt, 58, 11.1 tathā tasya prahṛṣṭasya śatrughnasya mahātmanaḥ /
Rām, Utt, 59, 3.1 tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ /
Rām, Utt, 59, 7.1 indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām /
Rām, Utt, 60, 1.2 vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ //
Rām, Utt, 60, 9.1 tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ /
Rām, Utt, 61, 1.1 tacchrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ /
Rām, Utt, 61, 27.2 sṛṣṭo mahātmanā tena vadhārthaṃ daityayostayoḥ //
Rām, Utt, 61, 28.2 eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ //
Rām, Utt, 61, 29.1 ito gacchata paśyadhvaṃ vadhyamānaṃ mahātmanā /
Rām, Utt, 61, 33.1 āhūtaśca tatastena śatrughnena mahātmanā /
Rām, Utt, 62, 7.1 te tathoktvā mahātmāno divam āruruhustadā /
Rām, Utt, 63, 5.1 so 'bhivādya mahātmānaṃ jvalantam iva tejasā /
Rām, Utt, 63, 16.1 āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Utt, 63, 17.1 dūraṃ tābhyām anugato lakṣmaṇena mahātmanā /
Rām, Utt, 64, 11.1 saṃpratyanātho viṣaya ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 65, 12.2 mānavā ye mahātmānastasmiṃstretāyuge yuge //
Rām, Utt, 67, 7.1 so 'bhivādya mahātmānaṃ jvalantam iva tejasā /
Rām, Utt, 67, 14.1 tad rāmaḥ pratijagrāha munestasya mahātmanaḥ /
Rām, Utt, 71, 9.1 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ /
Rām, Utt, 73, 2.2 āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ //
Rām, Utt, 73, 7.1 dhanyo 'smyanugṛhīto 'smi darśanena mahātmanaḥ /
Rām, Utt, 74, 10.2 nirīkṣante mahātmāno lokanāthaṃ yathā vayam //
Rām, Utt, 75, 1.1 tathoktavati rāme tu bharate ca mahātmani /
Rām, Utt, 75, 3.1 śrūyate hi purāvṛttaṃ vāsave sumahātmani /
Rām, Utt, 75, 8.1 akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ /
Rām, Utt, 75, 18.1 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām /
Rām, Utt, 76, 4.1 pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ /
Rām, Utt, 76, 10.1 tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ /
Rām, Utt, 77, 9.1 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ /
Rām, Utt, 77, 10.1 tato yajñasamāptau tu brahmahatyā mahātmanaḥ /
Rām, Utt, 77, 12.1 devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām /
Rām, Utt, 78, 5.2 nāgarākṣasagandharvair yakṣaiśca sumahātmabhiḥ //
Rām, Utt, 78, 6.2 abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ //
Rām, Utt, 78, 9.2 hatvaiva tṛptir nābhūcca rājñastasya mahātmanaḥ //
Rām, Utt, 78, 10.1 nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā /
Rām, Utt, 78, 17.1 tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam /
Rām, Utt, 78, 20.1 tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā /
Rām, Utt, 79, 2.1 tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ /
Rām, Utt, 81, 8.2 kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ //
Rām, Utt, 81, 12.2 nāśvamedhāt paro yajñaḥ priyaścaiva mahātmanaḥ //
Rām, Utt, 82, 8.2 preṣayasva mahābāho sugrīvāya mahātmane //
Rām, Utt, 83, 5.1 upakāryānmahārhāṃśca pārthivānāṃ mahātmanām /
Rām, Utt, 83, 6.1 annapānāni vastrāṇi sānugānāṃ mahātmanām /
Rām, Utt, 83, 7.1 vānarāśca mahātmānaḥ sugrīvasahitāstadā /
Rām, Utt, 83, 10.1 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ /
Rām, Utt, 83, 12.1 ye ca tatra mahātmāno munayaścirajīvinaḥ /
Rām, Utt, 85, 13.1 aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ /
Rām, Utt, 85, 14.2 ūcatuśca mahātmānau kim aneneti vismitau //
Rām, Utt, 85, 18.1 kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ /
Rām, Utt, 85, 23.1 rāmo 'pi munibhiḥ sārdhaṃ pārthivaiśca mahātmabhiḥ /
Rām, Utt, 86, 8.1 te praṇamya mahātmānaṃ jvalantam amitaprabham /
Rām, Utt, 86, 12.1 tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ /
Rām, Utt, 86, 14.1 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ /
Rām, Utt, 86, 15.1 rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam /
Rām, Utt, 87, 6.2 samājagmur mahātmānaḥ sarva eva kutūhalāt //
Rām, Utt, 89, 7.1 evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ /
Rām, Utt, 90, 1.2 svaguruṃ preṣayāmāsa rāghavāya mahātmane //
Rām, Utt, 91, 7.2 kṣaṇenābhihatāstisrastatra koṭyo mahātmanā //
Rām, Utt, 91, 8.2 nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām //
Rām, Utt, 91, 15.1 so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam /
Rām, Utt, 92, 6.1 niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ /
Rām, Utt, 95, 3.2 abhivādya mahātmānaṃ vākyam etad uvāca ha //
Rām, Utt, 95, 8.1 tacchrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ /
Rām, Utt, 95, 11.1 so 'bhivādya mahātmānaṃ jvalantam iva tejasā /
Rām, Utt, 97, 18.1 abhiṣiñcanmahātmānāvubhāveva kuśīlavau /
Rām, Utt, 97, 20.2 dūtān saṃpreṣayāmāsa śatrughnāya mahātmane //
Rām, Utt, 98, 6.1 evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane /
Rām, Utt, 98, 12.1 sa dadarśa mahātmānaṃ jvalantam iva pāvakam /
Rām, Utt, 99, 9.1 ṛṣayaśca mahātmānaḥ sarva eva mahīsurāḥ /
Rām, Utt, 99, 12.1 tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ /
Rām, Utt, 100, 2.2 sarvaiḥ parivṛto devair ṛṣibhiśca mahātmabhiḥ //
Saundarānanda
SaundĀ, 1, 20.1 arharūpā hyanarhasya mahātmānaścalātmanaḥ /
SaundĀ, 7, 29.2 suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā //
Saṅghabhedavastu
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Śvetāśvataropaniṣad
ŚvetU, 4, 17.1 eṣa devo viśvakarmā mahātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ /
ŚvetU, 5, 3.2 bhūyaḥ sṛṣṭvā patayati tatheśaḥ sarvādhipatyaṃ kurute mahātmā //
ŚvetU, 6, 23.2 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ prakāśante mahātmanaḥ //
ŚvetU, 6, 23.2 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ prakāśante mahātmanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 131.1 tena gāvaś ca pānthāś ca bhrātarau ca mahātmanā /
BKŚS, 16, 11.1 athavā kiṃ na etena mahātmāno hi mādṛśaiḥ /
BKŚS, 18, 182.2 avipannaguṇānāṃ hi kiṃ vipannaṃ mahātmanām //
BKŚS, 18, 536.1 ekadā taṃ mahātmānam abhitaḥ prāptam ambarāt /
BKŚS, 19, 84.2 sadṛśo varadānena śāpo 'pi hi mahātmanām //
BKŚS, 22, 250.1 āsīc cāsya prasannau me pādāv asya mahātmanaḥ /
BKŚS, 27, 106.1 mayāpi kila kartavyaṃ mahat kāryaṃ mahātmanām /
BKŚS, 27, 106.2 tad bhavān māṃ sahasreṇa vikrīṇītāṃ mahātmasu //
BKŚS, 27, 108.1 mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye /
Divyāvadāna
Divyāv, 1, 395.0 hiraṇyasvaro 'sau mahātmā //
Divyāv, 7, 55.1 carataḥ piṇḍapātaṃ hi kāśyapasya mahātmanaḥ /
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 10, 41.1 kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī //
Divyāv, 10, 52.1 sa ca mahātmā pratyekabuddhasteṣāmanukampayā ṛddhyā upari vihāyasā rājakulasyopariṣṭāt samprasthitaḥ //
Divyāv, 10, 57.1 tasyaitadabhavat kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni //
Divyāv, 10, 71.1 rājā kathayati gṛhapate tvayā asau mahātmā piṇḍakena pratipāditaḥ deva mayaiva pratipāditaḥ //
Divyāv, 11, 95.1 teṣāmetadabhavat ete hi pravrajitā mahātmāna īdṛśeṣu sthāneṣvabhiramante //
Divyāv, 11, 97.1 yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti //
Divyāv, 13, 490.1 tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti //
Divyāv, 18, 150.1 atha sa mahātmā upāsakena codito jetavanaṃ gataḥ //
Divyāv, 18, 183.1 sa kathayati yadi te mahātman parityaktaṃ bhavati //
Divyāv, 18, 188.1 tenocyata ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 192.1 tenoktam ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 375.1 sa rājā saṃlakṣayati nūnametau mahātmānau yeṣāmarthāya devatā apyārocayanti //
Harivaṃśa
HV, 1, 14.2 satkṛtya paripṛṣṭas tu sa mahātmā mahātapāḥ /
HV, 2, 16.1 prajāpater ātmajāyāṃ vīraṇasya mahātmanaḥ /
HV, 2, 50.3 saṃbhavaḥ kathitaḥ pūrvaṃ dakṣasya ca mahātmanaḥ //
HV, 3, 41.2 mānuṣāś copajīvanti yasya śilpaṃ mahātmanaḥ //
HV, 3, 85.2 anekaśirasāṃ tāta khecarāṇāṃ mahātmanām //
HV, 4, 12.1 dakṣiṇasyāṃ mahātmānaṃ kardamasya prajāpateḥ /
HV, 4, 13.2 ketumantaṃ mahātmānaṃ rājānaṃ so 'bhyaṣecayat //
HV, 4, 19.3 yathā mahātmanā tena dugdhā ceyaṃ vasuṃdharā //
HV, 5, 15.1 nigṛhya taṃ mahātmāno visphurantaṃ mahābalam /
HV, 5, 20.1 tataḥ punar mahātmānaḥ pāṇiṃ venasya dakṣiṇam /
HV, 5, 24.1 samutpannena kauravya satputreṇa mahātmanā /
HV, 5, 45.2 mahāyogaṃ mahātmānaṃ durdharṣam amarair api //
HV, 6, 34.2 gandharvarājo 'tibalo mahātmā sūryasaṃnibhaḥ //
HV, 7, 13.2 svārociṣasya putrās te manos tāta mahātmanaḥ /
HV, 7, 29.1 ṛṣer aṅgirasaḥ putrā mahātmāno mahaujasaḥ /
HV, 7, 31.1 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ /
HV, 7, 33.2 ikṣvākupramukhāś caiva daśa putrā mahātmanaḥ //
HV, 7, 44.3 ete sapta mahātmāno bhaviṣyā munisattamāḥ //
HV, 7, 56.2 yatrotpanno mahātmā sa harir vṛṣṇikule prabhuḥ //
HV, 8, 2.1 sā vai bhāryā bhagavato mārtaṇḍasya mahātmanaḥ /
HV, 9, 19.1 vasiṣṭhavacanāc cāsīt pratiṣṭhānaṃ mahātmanaḥ /
HV, 9, 33.1 tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ /
HV, 9, 61.1 sa evam ukto rājarṣir uttaṅkena mahātmanā /
HV, 9, 76.1 uttaṅkas tu varaṃ prādāt tasmai rājñe mahātmane /
HV, 10, 10.1 tasminn aparitoṣo yaḥ pitur āsīn mahātmanaḥ /
HV, 10, 13.2 avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ /
HV, 10, 36.1 aurvas tu jātakarmādi tasya kṛtvā mahātmanaḥ /
HV, 10, 39.1 te vadhyamānā vīreṇa sagareṇa mahātmanā /
HV, 10, 43.2 niḥsvādhyāyavaṣaṭkārāḥ kṛtās tena mahātmanā //
HV, 10, 45.2 vasiṣṭhavacanād rājan sagareṇa mahātmanā //
HV, 10, 63.1 teṣāṃ nārāyaṇaṃ tejaḥ praviṣṭānāṃ mahātmanām /
HV, 13, 22.1 asitasyaikaparṇā tu devalasya mahātmanaḥ /
HV, 13, 43.1 ete putrā mahātmānaḥ pulastyasya prajāpateḥ /
HV, 13, 43.2 mahātmāno mahābhāgās tejoyuktās tapasvinaḥ //
HV, 13, 55.3 rājarṣer jananī tāta dilīpasya mahātmanaḥ //
HV, 13, 57.1 agner janma tathā śrutvā śāṇḍilyasya mahātmanaḥ /
HV, 13, 57.3 satyavantaṃ mahātmānaṃ te 'pi svargajito narāḥ //
HV, 13, 58.2 samutpannasya pulahān mahātmāno dvijarṣabhāḥ //
HV, 15, 14.2 brahmadattasya paurāṇaṃ pauravasya mahātmanaḥ //
HV, 15, 27.1 daṇḍasenātmajaḥ śūro mahātmā kulavardhanaḥ /
HV, 18, 14.2 jātāḥ sapta mahātmānaḥ sarve vigatakalmaṣāḥ /
HV, 19, 13.1 caturṇāṃ tu pitā yo 'sau brāhmaṇānāṃ mahātmanām /
HV, 20, 33.1 tena brahmaśiro nāma paramāstraṃ mahātmanā /
HV, 20, 42.2 somasyeti mahātmānaṃ kumāraṃ dasyuhantamam //
HV, 20, 44.3 urvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ //
HV, 21, 10.2 divi jātā mahātmāna āyur dhīmān amāvasuḥ /
HV, 23, 2.3 śṛṇu pūror mahārāja vaṃśam agre mahātmanaḥ /
HV, 23, 13.2 daśa putrān mahātmānas tapasy ugre ratān sadā //
HV, 23, 35.2 yajatā saha śakreṇa somaḥ pīto mahātmanā //
HV, 23, 41.2 satyavratā mahātmānaḥ prajāvanto mahārathāḥ //
HV, 23, 54.1 kapilaṃ ca mahātmānaṃ sutahotuḥ sutadvayam /
HV, 23, 59.1 śaptā hi sā matimatā nikumbhena mahātmanā /
HV, 23, 64.2 bhadraśreṇyasya putreṇa durdamena mahātmanā /
HV, 23, 79.1 tataḥ pītāṃ mahātmāno gaṅgāṃ dṛṣṭvā maharṣayaḥ /
HV, 23, 88.2 teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām //
HV, 23, 100.1 āsīt pañcavanaḥ putraḥ sṛñjayasya mahātmanaḥ /
HV, 23, 117.2 cyavanasya putraḥ kṛtaka iṣṭaś cāsīn mahātmanaḥ //
HV, 23, 126.1 dakṣiṇārthaṃ hi sā dattā saṃvartāya mahātmane /
HV, 23, 156.1 tasya putraśatasyāsan pañca śeṣā mahātmanaḥ /
HV, 23, 159.1 teṣāṃ kule mahārāja hehayānāṃ mahātmanām /
HV, 25, 7.3 agāvahaṃ mahātmānaṃ vṛkadevī vyajāyata //
HV, 26, 24.2 devakṣatro 'bhavat tasya daivakṣatrir mahātmanaḥ //
HV, 26, 28.1 imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ /
HV, 27, 12.2 guṇān devāvṛdhasyātha kīrtayanto mahātmanaḥ //
HV, 29, 27.1 akrūrayajñā iti te khyātās tasya mahātmanaḥ /
HV, 29, 29.2 ānīto dvārakām eva kṛṣṇena ca mahātmanā //
Harṣacarita
Harṣacarita, 1, 198.1 so 'yamaudāryātiśayaḥ so 'pi mahātmanāmitarajanadurlabho yenopakaraṇīkurvanti tribhuvanam iti //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Kirātārjunīya
Kir, 1, 8.2 samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ //
Kir, 2, 34.1 spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 75.2 alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām //
Kātyāyanasmṛti
KātySmṛ, 1, 759.1 dūṣayet siddhatīrthāni sthāpitāni mahātmabhiḥ /
Kāvyālaṃkāra
KāvyAl, 2, 37.1 yaduktaṃ triprakāratvaṃ tasyāḥ kaiścinmahātmabhiḥ /
KāvyAl, 2, 45.1 kiṃcit kāvyāni neyāni lakṣaṇena mahātmanām /
Kūrmapurāṇa
KūPur, 1, 4, 34.1 ete sapta mahātmāno hyanyonyasya samāśrayāt /
KūPur, 1, 4, 44.2 ete lokā mahātmanaḥ sarvatattvābhimāninaḥ //
KūPur, 1, 7, 2.2 avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ //
KūPur, 1, 9, 27.1 tato dvārāṇi sarvāṇi pihitāni mahātmanā /
KūPur, 1, 9, 47.1 mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
KūPur, 1, 12, 2.1 āyatirniyatirmeroḥ kanye caiva mahātmanaḥ /
KūPur, 1, 13, 6.3 prajāpaterātmajāyāṃ vīraṇasya mahātmanaḥ //
KūPur, 1, 15, 98.2 samīpaṃ prāpayāmāsur gautamasya mahātmanaḥ //
KūPur, 1, 16, 1.2 andhake nigṛhīte vai prahlādasya mahātmanaḥ /
KūPur, 1, 16, 10.1 so 'bravīd bhagavān yogī daityendrāya mahātmane /
KūPur, 1, 16, 47.2 brahmarṣayaḥ samājagmuryajñavāṭaṃ mahātmanaḥ //
KūPur, 1, 17, 9.2 anekaśirasāṃ tadvat khecarāṇāṃ mahātmanām //
KūPur, 1, 18, 4.1 cyavanasya sutā patnī naidhruvasya mahātmanaḥ /
KūPur, 1, 19, 31.1 ṛṣayastu samājagmuryajñavāṭaṃ mahātmanaḥ /
KūPur, 1, 21, 21.2 rudrabhaktā mahātmānaḥ pūjayanti sma śaṅkaram //
KūPur, 1, 23, 31.3 mahātmā dānanirato dhanurvedavidāṃ varaḥ //
KūPur, 1, 24, 3.2 āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ //
KūPur, 1, 24, 19.2 yayau sa tūrṇaṃ govindaḥ sthānaṃ tasya mahātmanaḥ //
KūPur, 1, 25, 2.1 apaśyaṃstaṃ mahātmānaṃ kailāsagirivāsinaḥ /
KūPur, 1, 25, 8.2 mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ //
KūPur, 1, 26, 1.3 ajījananmahātmānaṃ sāmbamātmajamuttamam //
KūPur, 1, 27, 11.2 bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ //
KūPur, 1, 28, 29.1 ye cānye śāpanirdagdhā gautamasya mahātmanaḥ /
KūPur, 1, 28, 66.2 pārāśaryaṃ mahātmānaṃ yoginaṃ viṣṇumavyayam //
KūPur, 1, 28, 67.2 praṇemustaṃ mahātmānaṃ vyāsaṃ satyavatīsutam //
KūPur, 1, 29, 23.2 nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ //
KūPur, 1, 33, 23.1 te praṇamya mahātmānaṃ jagmuḥ pailādayo dvijāḥ /
KūPur, 1, 34, 4.1 mārkaṇḍeyena kathitaṃ kaunteyāya mahātmane /
KūPur, 1, 34, 10.2 yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim //
KūPur, 1, 38, 15.1 mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ /
KūPur, 1, 38, 34.1 himāhvayaṃ tu yasyaitannābherāsīnmahātmanaḥ /
KūPur, 1, 42, 10.2 yānti tatra mahātmāno ye prapannā janārdanam //
KūPur, 1, 44, 17.1 tasyāstu paścime bhāge nirṛtestu mahātmanaḥ /
KūPur, 1, 46, 12.1 ratnadhāre girivare saptarṣīṇāṃ mahātmanām /
KūPur, 1, 46, 17.3 praśāntadoṣair akṣudrair brahmavidbhir mahātmabhiḥ //
KūPur, 1, 46, 29.1 śvetodaragireḥ śṛṅge suparṇasya mahātmanaḥ /
KūPur, 1, 49, 34.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
KūPur, 1, 49, 36.1 yasmād viṣṭamidaṃ kṛtsnaṃ vāmanena mahātmanā /
KūPur, 1, 51, 4.2 catvāraste mahātmāno brāhmaṇā vedapāragāḥ //
KūPur, 1, 51, 27.1 śiṣyā ete mahātmānaḥ sarvovarteṣu yoginām /
KūPur, 2, 34, 33.1 anyat kubjāmramatulaṃ sthānaṃ viṣṇormahātmanaḥ /
KūPur, 2, 36, 5.1 anyacca devadevasya sthānaṃ śaṃbhormahātmanaḥ /
KūPur, 2, 37, 33.1 so 'gacchaddhariṇā sārdhaṃ munīndrasya mahātmanaḥ /
KūPur, 2, 37, 80.1 taṃ māṃ vitta mahātmānaṃ brahmāṇaṃ viśvatomukham /
KūPur, 2, 37, 135.2 paśyanti māṃ mahātmāno yatayo viśvamīśvaram //
KūPur, 2, 37, 151.1 sametya te mahātmāno munayo brahmavādinaḥ /
KūPur, 2, 39, 29.2 upāsate mahātmānaṃ skandaṃ śaktidharaṃ prabhum //
KūPur, 2, 43, 53.1 māṃ paśyanti mahātmānaḥ suptaṃ kālaṃ maharṣayaḥ /
KūPur, 2, 44, 80.1 saṃvādo viṣṇunā sārdhaṃ śaṅkarasya mahātmanaḥ /
KūPur, 2, 44, 92.1 dakṣasya ca prajāsargaḥ kaśyapasya mahātmanaḥ /
KūPur, 2, 44, 104.2 anuvaśāsitaṃ ca kṛṣṇena varadānaṃ mahātmanaḥ //
KūPur, 2, 44, 111.1 śayanaṃ keśavasyātha māhātmyaṃ ca mahātmanaḥ /
KūPur, 2, 44, 140.2 pārāśaryasya viprarṣervyāsasya ca mahātmanaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 1.2 īśānakalpavṛttāntamadhikṛtya mahātmanā /
LiPur, 1, 2, 26.2 vasiṣṭhatanayotpattirvāsiṣṭhānāṃ mahātmanām //
LiPur, 1, 2, 53.1 hareḥ pitāmahasyātha śakrasya ca mahātmanaḥ /
LiPur, 1, 5, 1.2 yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ /
LiPur, 1, 5, 5.1 prathamaṃ tasya vai jajñe tiryaksroto mahātmanaḥ /
LiPur, 1, 6, 20.2 sthāṇutvaṃ tasya vai viprāḥ śaṃkarasya mahātmanaḥ //
LiPur, 1, 9, 61.1 utpadyante muniśreṣṭhā munestasya mahātmanaḥ /
LiPur, 1, 10, 42.1 cirakālasthitiṃ prekṣya girau devyā mahātmanaḥ /
LiPur, 1, 11, 1.3 vāmadevaṃ mahātmānaṃ purāṇapuruṣottamam //
LiPur, 1, 11, 4.2 hṛdi kṛtvā mahātmānaṃ brahmarūpiṇamīśvaram //
LiPur, 1, 11, 7.2 śiṣyāste vai mahātmāno yaistadbrahma sadāvṛtam //
LiPur, 1, 12, 3.2 sa taṃ dṛṣṭvā mahātmānaṃ kumāraṃ raktavāsasam //
LiPur, 1, 12, 8.2 tatastasya mahātmānaścatvāraste kumārakāḥ //
LiPur, 1, 12, 9.1 saṃbabhūvurmahātmāno viśuddhā brahmavarcasaḥ /
LiPur, 1, 12, 12.1 gṛṇantaś ca mahātmāno brahma tadvāmadaivikam /
LiPur, 1, 14, 6.1 sa taṃ dṛṣṭvā mahātmānamaghoraṃ ghoravikramam /
LiPur, 1, 14, 10.1 catvārastu mahātmānaḥ saṃbabhūvuḥ kumārakāḥ /
LiPur, 1, 16, 14.2 vāmadevāya vāmāya namastubhyaṃ mahātmane //
LiPur, 1, 16, 15.2 kālahantre namastubhyaṃ namastubhyaṃ mahātmane //
LiPur, 1, 18, 19.1 sanatkumārasāraṅgamāraṇāya mahātmane /
LiPur, 1, 18, 28.1 mahātmane namastubhyaṃ prajñārūpāya vai namaḥ /
LiPur, 1, 20, 18.1 māyayā mohitaṃ devamavijñātaṃ mahātmanaḥ /
LiPur, 1, 20, 69.1 mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
LiPur, 1, 21, 88.2 kīrtitaṃ tava māhātmyam apārasya mahātmanaḥ //
LiPur, 1, 22, 4.1 kau bhavantau mahātmānau parasparahitaiṣiṇau /
LiPur, 1, 22, 5.1 tāvūcaturmahātmānau saṃnirīkṣya parasparam /
LiPur, 1, 23, 51.1 tasmādvidvān hi viśvatvamasyāścāsya mahātmanaḥ /
LiPur, 1, 24, 15.1 catvārastu mahātmāno brāhmaṇā vedapāragāḥ /
LiPur, 1, 24, 34.1 yogātmāno mahātmānaḥ sarve vai dagdhakilbiṣāḥ /
LiPur, 1, 24, 39.1 gamiṣyanti mahātmāno rudralokaṃ nirāmayam /
LiPur, 1, 24, 45.2 bhaviṣyanti mahātmāno brāhmaṇā vedapāragāḥ //
LiPur, 1, 24, 51.1 yogātmāno mahātmānastapoyogasamanvitāḥ /
LiPur, 1, 24, 66.1 yogātmāno mahātmānaḥ sarve yogasamanvitāḥ /
LiPur, 1, 24, 71.1 yogātmāno mahātmānaḥ sarve te hyūrdhvaretasaḥ /
LiPur, 1, 24, 79.1 bhaviṣyanti mahātmāno nirmamā nirahaṃkṛtāḥ /
LiPur, 1, 24, 82.1 ye cānye 'pi mahātmānaḥ kalau tasmin yugāntike /
LiPur, 1, 24, 89.2 yogātmāno mahātmānaḥ sarve te vedapāragāḥ //
LiPur, 1, 24, 98.1 yogātmāno mahātmāno dhyāyino niyatavratāḥ /
LiPur, 1, 24, 102.2 yogātmāno mahātmāno niyatā ūrdhvaretasaḥ //
LiPur, 1, 24, 123.2 yogātmāno mahātmāno vimalāḥ śuddhabuddhayaḥ //
LiPur, 1, 24, 132.1 yogātmāno mahātmāno brāhmaṇā vedapāragāḥ /
LiPur, 1, 29, 25.1 śrūyate ṛṣiśāpena brahmaṇastu mahātmanaḥ /
LiPur, 1, 29, 33.1 dharmaścaiva tathā śapto māṇḍavyena mahātmanā /
LiPur, 1, 29, 33.2 vṛṣṇayaścaiva kṛṣṇena durvāsādyairmahātmabhiḥ //
LiPur, 1, 29, 34.1 rāghavaḥ sānujaś cāpi durvāsena mahātmanā /
LiPur, 1, 29, 37.2 pitāmahaṃ mahātmānamāsīnaṃ paramāsane //
LiPur, 1, 29, 83.1 śvetenaivaṃ jito mṛtyur bhavabhaktyā mahātmanā /
LiPur, 1, 30, 13.1 atīva bhavabhaktānāṃ madvidhānāṃ mahātmanām /
LiPur, 1, 31, 36.2 stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram //
LiPur, 1, 35, 30.1 nābhūnnāśāya tadvajraṃ dadhīcasya mahātmanaḥ /
LiPur, 1, 36, 26.2 jñātvā so'pi dadhīcasya hyavadhyatvaṃ mahātmanaḥ /
LiPur, 1, 36, 74.1 prajāpater makhe puṇye dakṣasya sumahātmanaḥ /
LiPur, 1, 37, 31.2 sarvātmānaṃ mahātmānaṃ paramātmānamīśvaram //
LiPur, 1, 37, 34.2 viveśa cāṇḍajaṃ taṃ tu grastastena mahātmanā //
LiPur, 1, 38, 3.1 ahaṃ vāmāṅgajo brahman śaṅkarasya mahātmanaḥ /
LiPur, 1, 39, 4.2 tasya tadvacanaṃ śrutvā śilādasya mahātmanaḥ /
LiPur, 1, 41, 62.2 mayā ca viṣṇunā caiva brahmaṇā ca mahātmanā //
LiPur, 1, 43, 9.1 ūcatuś ca mahātmānau māṃ nirīkṣya muhurmuhuḥ /
LiPur, 1, 44, 2.1 trinetrāś ca mahātmānastridaśairapi vanditāḥ /
LiPur, 1, 44, 3.3 asaṃkhyātā mahātmānastatrājagmurmudā yutāḥ //
LiPur, 1, 44, 26.2 dattaṃ mahātmanā tena brahmaṇā parameṣṭhinā //
LiPur, 1, 45, 5.1 sarvātmānaṃ mahātmānaṃ mahādevaṃ maheśvaram /
LiPur, 1, 46, 23.2 mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ //
LiPur, 1, 49, 31.2 vipulasyāpi śailasya paścime ca mahātmanaḥ //
LiPur, 1, 49, 61.1 uduṃbare kardamasya tathānyeṣāṃ mahātmanām /
LiPur, 1, 49, 63.2 kaumude tu vane viṣṇupramukhānāṃ mahātmanām //
LiPur, 1, 50, 2.2 suvarṇakoṭare puṇye rākṣasānāṃ mahātmanām //
LiPur, 1, 50, 6.1 ratnadhāre girivare saptarṣīṇāṃ mahātmanām /
LiPur, 1, 50, 11.1 śvetodare muniśreṣṭhāḥ suparṇasya mahātmanaḥ /
LiPur, 1, 50, 16.1 brahmendraviṣṇurudrāṇāṃ guhasya ca mahātmanaḥ /
LiPur, 1, 50, 16.2 kuberasya ca somasya tathānyeṣāṃ mahātmanām //
LiPur, 1, 51, 8.1 mahādevasya devasya śaṅkarasya mahātmanaḥ /
LiPur, 1, 51, 18.2 siddharṣidevagandharvair brahmaṇā ca mahātmanā //
LiPur, 1, 51, 20.1 kailāso yakṣarājasya kuberasya mahātmanaḥ /
LiPur, 1, 51, 20.2 nivāsaḥ koṭiyakṣāṇāṃ tathānyeṣāṃ mahātmanām //
LiPur, 1, 54, 13.1 mauhūrtikī gatirhyeṣā bhāskarasya mahātmanaḥ /
LiPur, 1, 62, 24.1 tamabhyayurmahātmānaṃ buddhimohāya bhīṣaṇāḥ /
LiPur, 1, 62, 34.1 na vidustvāṃ mahātmānaṃ sanakādyā maharṣayaḥ /
LiPur, 1, 63, 42.2 evaṃ prajāsu sṛṣṭāsu kaśyapena mahātmanā //
LiPur, 1, 63, 50.1 tasyaivaṃ dhyāyamānasya kaśyapasya mahātmanaḥ /
LiPur, 1, 63, 78.1 ātreyāṇāṃ ca catvāraḥ smṛtāḥ pakṣā mahātmanām /
LiPur, 1, 63, 88.2 parāśarāṇāmaṣṭau te pakṣāḥ proktā mahātmanām //
LiPur, 1, 63, 92.2 ete pakṣā vasiṣṭhānāṃ smṛtā daśa mahātmanām //
LiPur, 1, 64, 90.1 punarbhavānyāḥ pādau ca nandinaś ca mahātmanaḥ /
LiPur, 1, 64, 99.3 rakṣito'haṃ tvayā tāta garbhasthena mahātmanā //
LiPur, 1, 65, 15.1 likhito bhāskaraḥ paścātsaṃjñāpitrā mahātmanā /
LiPur, 1, 65, 30.1 pratiṣṭhā dharmarājasya sudyumnasya mahātmanaḥ /
LiPur, 1, 65, 117.2 āgamaś ca vilopaś ca mahātmā sarvapūjitaḥ //
LiPur, 1, 66, 45.1 divaṃ gatā mahātmānaḥ kecinmuktātmayoginaḥ /
LiPur, 1, 68, 16.1 teṣāṃ pañca gaṇā hyete haihayānāṃ mahātmanām //
LiPur, 1, 68, 19.2 śūrasenā iti khyātā deśāsteṣāṃ mahātmanām //
LiPur, 1, 69, 6.1 guṇāndevāvṛdhasyātha kīrtayanto mahātmanaḥ /
LiPur, 1, 69, 77.2 sāmbaṃ jāṃbavatīputraṃ kṛṣṇāya ca mahātmane //
LiPur, 1, 69, 81.2 brāhmaṇasyordhvacakrasya varadānānmahātmanaḥ //
LiPur, 1, 69, 93.1 prabhāvo vilayaścaiva svecchayaiva mahātmanaḥ /
LiPur, 1, 70, 21.1 sākṣātsarvaṃ vijānāti mahātmā tena ceśvaraḥ /
LiPur, 1, 70, 51.2 ete sapta mahātmāno hyanyonyasya samāśrayāt //
LiPur, 1, 70, 124.1 tato mahātmā bhagavān divyarūpam acintayat /
LiPur, 1, 70, 141.1 avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ /
LiPur, 1, 70, 216.2 ityetāstanavastena hyapaviddhā mahātmanā //
LiPur, 1, 71, 9.2 tapastepurmahātmāno mahābalaparākramāḥ //
LiPur, 1, 71, 19.2 āyasaṃ cābhavad bhūmau puraṃ teṣāṃ mahātmanām //
LiPur, 1, 71, 50.2 munayaś ca mahātmānaḥ prasādena vinā prabhoḥ //
LiPur, 1, 72, 103.2 babhūva tumulo harṣo devatānāṃ mahātmanām //
LiPur, 1, 72, 176.1 dattvā tasmai brahmaṇe viṣṇave ca dagdhvā daityāndevadevo mahātmā /
LiPur, 1, 73, 19.2 liṅge purā mayā dṛṣṭe viṣṇunā ca mahātmanā //
LiPur, 1, 74, 5.2 daityā hyayomayaṃ liṅgaṃ rākṣasāś ca mahātmanaḥ //
LiPur, 1, 75, 7.2 somasūryāgnayo netre diśaḥ śrotraṃ mahātmanaḥ //
LiPur, 1, 75, 10.1 indropendrau bhujābhyāṃ tu kṣatriyāś ca mahātmanaḥ /
LiPur, 1, 80, 11.2 jagāma kailāsagiriṃ mahātmā meruprabhāge puramādidevaḥ //
LiPur, 1, 82, 1.3 nandinaś ca mukhācchrutvā kumāreṇa mahātmanā //
LiPur, 1, 82, 17.2 aṃbāyā vītaśokasya nandinaś ca mahātmanaḥ //
LiPur, 1, 82, 28.2 uragairṛṣibhiścaiva brahmaṇā ca mahātmanā //
LiPur, 1, 82, 61.2 ete 'surā mahātmāno mahādevaparāyaṇāḥ //
LiPur, 1, 85, 17.1 jñātvā prayogaṃ vidhinā ca siddhiṃ labdhvā tathā pañcamukho mahātmā /
LiPur, 1, 86, 2.2 vistārātsarvayatnena viraktānāṃ mahātmanām //
LiPur, 1, 86, 3.2 rudreṇa kathitaṃ prāha guhāṃ prāpya mahātmanām //
LiPur, 1, 86, 42.2 evaṃ yatirdhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
LiPur, 1, 88, 45.1 bhūtātmānaṃ mahātmānaṃ paramātmānamavyayam /
LiPur, 1, 89, 15.2 śraddadhāneṣu dānteṣu śrotriyeṣu mahātmasu //
LiPur, 1, 89, 29.2 samāpnuyādyogamimaṃ mahātmā maharṣayaścaivam aninditāmalāḥ //
LiPur, 1, 92, 4.1 vistareṇa mayā vaktuṃ brahmaṇā ca mahātmanā /
LiPur, 1, 92, 61.2 upāsate mahātmānaḥ sarve māmiha suvrate //
LiPur, 1, 92, 62.1 anye'pi yogino divyāśchannarūpā mahātmanaḥ /
LiPur, 1, 92, 110.2 māheśvarā mahātmānas tathā vai niyatavratāḥ //
LiPur, 1, 92, 116.1 taṃ śaśāka punardraṣṭuṃ harasya ca mahātmanaḥ /
LiPur, 1, 92, 186.2 avimukte ca tapasā mandarasya mahātmanaḥ //
LiPur, 1, 93, 25.1 śrutvā bhavo'pi vacanamandhakasya mahātmanaḥ /
LiPur, 1, 99, 4.1 saṃbhavaṃ ca mahādevyāḥ prāha teṣāṃ mahātmanām /
LiPur, 1, 100, 11.1 tataḥ kṣaṇāt praviśyaiva yajñavāṭaṃ mahātmanaḥ /
LiPur, 1, 100, 44.2 indrasya ca śirastasya viṣṇoścaiva mahātmanaḥ //
LiPur, 1, 102, 12.2 kuladharmāśrayaṃ rakṣan bhūdharasya mahātmanaḥ //
LiPur, 1, 107, 39.2 prasaṃgāddevadevasya nirguṇatvaṃ mahātmanaḥ //
LiPur, 2, 1, 22.1 sādhayanto hi kāryāṇi kauśikasya mahātmanaḥ /
LiPur, 2, 1, 66.2 padmākṣo 'sau dadau bhojyaṃ kauśikasya mahātmanaḥ //
LiPur, 2, 3, 89.1 taṃ praṇamya mahātmānaṃ sarvalokapitāmaham /
LiPur, 2, 5, 3.1 hantīti śrūyate loke dhārmikasya mahātmanaḥ /
LiPur, 2, 5, 7.2 nārāyaṇaṃ mahātmānaṃ brahmāṇḍakamalodbhavam //
LiPur, 2, 5, 87.1 athāparo brahmavarātmajo hi traividyavidyo bhagavānmahātmā /
LiPur, 2, 5, 89.2 samāsīnau mahātmānau kanyārthaṃ munisattamau //
LiPur, 2, 5, 93.1 yatrāsīnau mahātmānau tatrāgamya sthitā tadā /
LiPur, 2, 5, 130.1 māyāvino mahātmāno bahavaḥ santi sattamāḥ /
LiPur, 2, 6, 9.2 yasmin ghoṣo hareścaiva harasya ca mahātmanaḥ //
LiPur, 2, 6, 14.1 tatrāyāntaṃ mahātmānaṃ mārkaṇḍeyamapaśyata /
LiPur, 2, 6, 14.2 praṇipatya mahātmānaṃ duḥsaho munimabravīt //
LiPur, 2, 6, 18.1 rudrabhaktā mahātmāno bhasmoddhūlitavigrahāḥ /
LiPur, 2, 7, 3.2 purā pitāmahenoktaṃ vasiṣṭhāya mahātmane /
LiPur, 2, 7, 33.1 divyaṃ sthānaṃ mahātmānaḥ prāpnuvantīti suvratāḥ //
LiPur, 2, 12, 1.2 mūrtayo 'ṣṭau mamācakṣva śaṅkarasya mahātmanaḥ /
LiPur, 2, 12, 5.1 agnihotre'rpite tena sūryātmani mahātmani /
LiPur, 2, 14, 28.2 kathayanti mahātmānaṃ vedavākyārthavedinaḥ //
LiPur, 2, 20, 5.2 praṇemuśca mahātmāno rudradhyānena vihvalāḥ //
LiPur, 2, 22, 10.1 mūlamantramidaṃ proktaṃ bhāskarasya mahātmanaḥ /
LiPur, 2, 22, 48.1 mudrā ca padmamudrākhyā bhāskarasya mahātmanaḥ /
LiPur, 2, 23, 22.1 mūlamantramiti proktaṃ bhāskarasya mahātmanaḥ /
LiPur, 2, 27, 100.2 mahātmā ca tathā hyātmā hyantarātmā maheśvaraḥ //
LiPur, 2, 27, 110.1 caṇḍayakṣo gaṇapatirmahātmā bhṛgujo 'ṣṭamaḥ /
LiPur, 2, 28, 15.1 dharmakāmārthamuktyarthaṃ karmaṇaiva mahātmanā /
LiPur, 2, 28, 66.1 pañcaprakāravidhinā khakholkāya mahātmane /
LiPur, 2, 45, 87.2 kanyakā yadi saṃjātā paścāttasya mahātmanaḥ //
LiPur, 2, 46, 3.1 viṣṇoḥ śakrasya devasya brahmaṇaśca mahātmanaḥ /
LiPur, 2, 49, 16.1 evaṃ saṃkṣepataḥ proktamaghorasya mahātmanaḥ /
LiPur, 2, 54, 11.1 skandasya saṃbhavaṃ śrutvā sthitāya ca mahātmane /
LiPur, 2, 54, 21.2 vāti dūrāt tathā tasya gandhaḥ śaṃbhormahātmanaḥ //
LiPur, 2, 55, 42.2 mayi nārāyaṇe deve śraddhā cāstu mahātmanaḥ //
LiPur, 2, 55, 43.2 ityājñā brahmaṇastasmāttasya sarvaṃ mahātmanaḥ //
Matsyapurāṇa
MPur, 7, 32.1 varayāmi mahātmānaṃ sarvāmaraniṣūdanam /
MPur, 12, 3.2 ayaṃ candraprabho nāma vājī tasya mahātmanaḥ //
MPur, 15, 5.1 mahātmāno mahābhāgā bhaktānāmabhayapradāḥ /
MPur, 15, 11.1 mahātmāno mahābhāgā gamiṣyanti paraṃ padam /
MPur, 24, 67.1 saṃsthāpayāmāsa jarāṃ tadā putre mahātmani /
MPur, 25, 18.1 devayānī ca dayitā sutā tasya mahātmanaḥ /
MPur, 26, 7.1 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ /
MPur, 30, 37.3 jagāma svapuraṃ hṛṣṭaḥ so 'nujñāto mahātmanā //
MPur, 34, 1.3 saṃkrāmayāmāsa jarāṃ tadā putre mahātmani //
MPur, 35, 9.1 tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ /
MPur, 39, 16.2 ityaṣṭakehopacitaṃ hi viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre //
MPur, 42, 1.3 yadyantarikṣe prathito mahātmankṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 18.2 ahaṃ manye pūrvameko'bhigantā sakhā cendraḥ sarvathā me mahātmā /
MPur, 42, 28.2 evaṃ rājansa mahātmā yayātiḥ svadauhitraistārito mitravaryaiḥ /
MPur, 43, 48.1 teṣāṃ pañca kulāḥ khyātā haihayānāṃ mahātmanām /
MPur, 44, 1.2 kimarthaṃ tadvanaṃ dagdhamāpavasya mahātmanaḥ /
MPur, 44, 46.2 imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ /
MPur, 44, 57.2 guṇāndevāvṛdhasyāpi kīrtayanto mahātmanaḥ //
MPur, 46, 17.2 ete sarve mahātmāno hy upadevyāṃ prajajñire //
MPur, 46, 18.1 avagāho mahātmā ca vṛkadevyāmajāyata /
MPur, 47, 25.1 tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanām /
MPur, 47, 28.1 kulānāṃ śatamekaṃ ca yādavānāṃ mahātmanām /
MPur, 47, 32.1 bhaviṣyāḥ kati caivānye prādurbhāvā mahātmanaḥ /
MPur, 47, 224.2 hṛṣṭāstena yayuḥ sārdhaṃ prahlādena mahātmanā //
MPur, 48, 24.1 mahāyogī tu sa balirbaddho bandhairmahātmanā /
MPur, 48, 30.2 kathaṃ baleḥ sutā jātāḥ pañca tasya mahātmanaḥ /
MPur, 48, 32.3 patnī vai mamatā nāma babhūvāsya mahātmanaḥ //
MPur, 48, 37.2 kāmātmā sa mahātmāpi na manaḥ so 'bhyavārayat //
MPur, 48, 93.2 somaḥ śukreṇa vai rājñā saha pīto mahātmanā //
MPur, 49, 75.2 hiraṇyanābhinaḥ śiṣyaḥ kauśalyasya mahātmanaḥ //
MPur, 50, 16.2 putrāṇāmajamīḍhasya somakasya mahātmanaḥ //
MPur, 50, 62.1 kṣatrasya yājinaḥ kecicchāpāttasya mahātmanaḥ /
MPur, 50, 89.2 dhīmataḥ pāṇḍuputrasya cārjunasya mahātmanaḥ //
MPur, 69, 1.2 purā rathaṃtare kalpe paripṛṣṭo mahātmanā /
MPur, 72, 24.2 atha tadvacanaṃ śrutvā bhārgavasya mahātmanaḥ /
MPur, 103, 12.1 ye ca tatra mahātmānaḥ sametāḥ pāṇḍavāḥ smṛtāḥ /
MPur, 103, 18.3 yudhiṣṭhiro mahātmā vai pūjayāmāsa taṃ munim //
MPur, 108, 29.1 uttareṇa pravakṣyāmi ādityasya mahātmanaḥ /
MPur, 112, 3.1 kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ /
MPur, 118, 61.2 nirmitāstatra cātyarthamatriṇā sumahātmanā //
MPur, 124, 94.2 catvāraste mahātmānas tiṣṭhantyābhūtasaṃplavam //
MPur, 132, 18.2 paśyanti comayā sārdhaṃ nandinā ca mahātmanā //
MPur, 138, 57.1 sampūjyamāno ditijairmahātmabhiḥ sahasraraśmipratimaujasair vibhuḥ /
MPur, 143, 40.1 rājarṣayo mahātmāno yeṣāṃ kīrtiḥ pratiṣṭhitā /
MPur, 145, 73.1 sa mahātmā śarīrasthastatraiveha pravartate /
MPur, 145, 76.1 mahātmanaḥ śarīrasya caitanyātsiddhirucyate /
MPur, 145, 87.2 avyaktātmā mahātmā vāhaṃkārātmā tathaiva ca //
MPur, 148, 61.1 sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ /
MPur, 148, 70.1 bhavāditi vyavasyanti krūrāḥ sāma mahātmanām /
MPur, 154, 391.1 ityukto dhūrjaṭistena vīrakeṇa mahātmanā /
MPur, 159, 20.2 sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ //
MPur, 161, 84.1 upāsanti mahātmānaṃ sarve divyaparicchadāḥ /
MPur, 161, 87.2 aiśvaryaṃ daityasiṃhasya yathā tasya mahātmanaḥ //
MPur, 162, 1.2 tato dṛṣṭvā mahātmānaṃ kālacakramivāgatam /
MPur, 162, 12.1 prajāpatiścātra manurmahātmā grahāśca yogāśca mahīruhāśca /
MPur, 163, 10.1 tāni sarvāṇi cakrāṇi mṛgendreṇa mahātmanā /
MPur, 163, 54.1 medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā /
MPur, 164, 16.2 brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām //
MPur, 167, 49.2 tarkaye tvāṃ mahātmānaṃ ko hyanyaḥ sthātumarhati //
MPur, 168, 2.1 tato mahātmātibalo matiṃ lokasya sarjane /
MPur, 168, 16.2 virājate kamalamudāravarcasaṃ mahātmanastanuruhacārudarśanam //
MPur, 169, 7.1 ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām /
MPur, 171, 4.2 ubhāvapi mahātmānau stuvantau kṣetratatparau //
MPur, 171, 18.2 evaṃ putrāstrayo'pyeta uktāḥ śaṃbhormahātmanaḥ //
MPur, 171, 64.1 tadā vai pauṣkaro rājanprādurbhāvo mahātmanaḥ /
MPur, 171, 71.2 eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ /
MPur, 172, 8.2 tebhyo'bhavanmahātmabhyo bahudhā brahma śāśvatam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.2 trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ //
NarasiṃPur, 1, 17.2 ṛṣīṇām agrataḥ sūta prātar hy eṣāṃ mahātmanām //
Nāradasmṛti
NāSmṛ, 2, 18, 39.1 arthānāṃ bhūribhāvāc ca deyatvācca mahātmanām /
NāSmṛ, 2, 20, 7.1 saṃdigdheṣv abhiyuktānāṃ viśuddhyarthaṃ mahātmanā /
Nāṭyaśāstra
NāṭŚ, 1, 3.2 papracchuste mahātmāno niyatendriyabuddhayaḥ //
NāṭŚ, 1, 18.1 vedopavedaiḥ sambaddho nāṭyavedo mahātmanā /
NāṭŚ, 4, 5.2 nāṭyaṃ saṃdarśayāmo 'dya trinetrāya mahātmane //
NāṭŚ, 4, 18.2 tato ye taṇḍunā proktāstvaṅgahārā mahātmanā //
NāṭŚ, 6, 16.1 ete hyaṣṭau rasāḥ proktā druhiṇena mahātmanā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 7.3 evaṃ yatir dhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
PABh zu PāśupSūtra, 1, 9, 208.2 śamayanti mahātmāno dīptamagnimivāmbhasā //
Suśrutasaṃhitā
Su, Sū., 46, 532.2 sa bhūmipālāya vidhātumauṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 21.1 evaṃ tātena tenāham anunīto mahātmanā /
ViPur, 1, 2, 56.2 garbhodakaṃ samudrāś ca tasyāsan sumahātmanaḥ //
ViPur, 1, 3, 26.2 śataṃ hi tasya varṣāṇāṃ paramāyur mahātmanaḥ //
ViPur, 1, 4, 33.1 vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te /
ViPur, 1, 5, 5.2 avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ //
ViPur, 1, 7, 8.2 teṣv evaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ /
ViPur, 1, 10, 3.1 āyatir niyatiś caiva meroḥ kanye mahātmanaḥ /
ViPur, 1, 10, 6.2 virajāḥ parvataś caiva tasya putrau mahātmanaḥ //
ViPur, 1, 11, 50.1 yathā cārādhanaṃ tasya mayā kāryaṃ mahātmanaḥ /
ViPur, 1, 13, 3.2 prajāpater ātmajāyāṃ vīraṇasya mahātmanaḥ //
ViPur, 1, 13, 42.2 punnāmno narakāt trātaḥ sa tena sumahātmanā //
ViPur, 1, 14, 8.2 yadarthaṃ te mahātmānas tapas tepur mahāmune /
ViPur, 1, 15, 16.2 bubhuje viṣayāṃstanvī tena sārdhaṃ mahātmanā //
ViPur, 1, 15, 68.1 putraṃ ca sumahātmānam ativīryaparākramam /
ViPur, 1, 15, 120.3 manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ //
ViPur, 1, 16, 10.1 hālāhalaṃ viṣaṃ ghoraṃ daityasūdair mahātmanaḥ /
ViPur, 1, 16, 11.1 etat sarvaṃ mahābhāga prahlādasya mahātmanaḥ /
ViPur, 1, 16, 15.1 praharanti mahātmāno vipakṣe cāpi nedṛśe /
ViPur, 1, 17, 1.3 prahlādasya sadodāracaritasya mahātmanaḥ //
ViPur, 1, 17, 7.1 pānāsaktaṃ mahātmānaṃ hiraṇyakaśipuṃ tadā /
ViPur, 1, 17, 48.3 purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ //
ViPur, 1, 18, 4.2 te tathaiva tataś cakruḥ prahlādāya mahātmane /
ViPur, 1, 18, 4.3 viṣadānaṃ yathājñaptaṃ pitrā tasya mahātmanaḥ //
ViPur, 1, 19, 23.2 hṛdayena mahātmānaṃ dadhāra dharaṇīdharam //
ViPur, 1, 19, 79.1 namas tasmai namas tasmai namas tasmai mahātmane /
ViPur, 1, 19, 80.2 apaśyantaḥ paraṃ rūpaṃ namas tasmai mahātmane //
ViPur, 1, 20, 36.1 yastvetaccaritaṃ tasya prahlādasya mahātmanaḥ /
ViPur, 1, 21, 19.2 anekaśirasāṃ brahman khecarāṇāṃ mahātmanām //
ViPur, 1, 22, 11.2 ketumantaṃ mahātmānaṃ rājānam abhiṣiktavān //
ViPur, 1, 22, 14.1 ete sarve pravṛttasya sthitau viṣṇor mahātmanaḥ /
ViPur, 1, 22, 28.1 vināśaṃ kurvatas tasya caturdhaivaṃ mahātmanaḥ /
ViPur, 1, 22, 83.2 śabdamūrtidharasyaitad vapur viṣṇor mahātmanaḥ //
ViPur, 2, 1, 11.2 vibhajya sapta dvīpāni maitreya sumahātmanām //
ViPur, 2, 1, 26.2 himāhvayaṃ tu vai varṣaṃ nābher āsīnmahātmanaḥ /
ViPur, 2, 4, 47.1 krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ /
ViPur, 2, 4, 59.1 śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ /
ViPur, 2, 8, 86.1 tatrāsate mahātmāna ṛṣayo ye 'gnihotriṇaḥ /
ViPur, 2, 8, 103.1 divīva cakṣurātataṃ vitataṃ yanmahātmanām /
ViPur, 2, 13, 6.1 vipratve ca kṛtaṃ tena yadbhūyaḥ sumahātmanā /
ViPur, 2, 14, 32.2 abhedavyāpino vāyostathā tasya mahātmanaḥ //
ViPur, 3, 1, 43.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
ViPur, 3, 1, 45.1 yasmādviṣṭamidaṃ sarvaṃ tasya śaktyā mahātmanaḥ /
ViPur, 3, 2, 61.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtānmahātmanaḥ /
ViPur, 3, 3, 2.1 etattu śrotumicchāmi vyastā vedā mahātmanā /
ViPur, 3, 4, 6.1 tena vyastā yathā vedā matputreṇa mahātmanā /
ViPur, 3, 4, 19.2 māṇḍukeyaṃ mahātmānaṃ maitreyādhyāpayattadā //
ViPur, 3, 7, 8.2 ayameva mune praśno nakulena mahātmanā /
ViPur, 3, 8, 3.2 yatpṛcchati bhavānetatsagareṇa mahātmanā /
ViPur, 3, 14, 11.1 gītaṃ sanatkumāreṇa yadailāya mahātmane /
ViPur, 3, 17, 1.2 ityāha bhagavānaurvaḥ sagarāya mahātmane /
ViPur, 3, 17, 7.1 idaṃ ca śrūyatāmanyadbhīṣmāya sumahātmane /
ViPur, 3, 17, 8.1 mayāpi tasya gadataḥ śrutametanmahātmanaḥ /
ViPur, 3, 17, 12.1 yato bhūtānyaśeṣāṇi prasūtāni mahātmanaḥ /
ViPur, 3, 18, 58.1 cāpācāryasya tasyāsau sakhā rājño mahātmanaḥ /
ViPur, 3, 18, 87.2 jajñe ca janakasyaiva putro 'sau sumahātmanaḥ //
ViPur, 4, 1, 40.3 dīrghāyuṣo mahātmāno vīryavanto 'tidhārmikāḥ //
ViPur, 4, 15, 46.1 saṃkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām /
ViPur, 4, 24, 115.2 yuge yuge mahātmānaḥ samatītāḥ sahasraśaḥ //
ViPur, 5, 1, 18.1 etattasyāprameyasya rūpaṃ viṣṇormahātmanaḥ //
ViPur, 5, 1, 19.2 gandharvāpsarasaścaiva rūpaṃ viṣṇormahātmanaḥ //
ViPur, 5, 1, 66.1 adṛśyāya tataste 'pi praṇipatya mahātmane /
ViPur, 5, 3, 2.2 devakīpūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā //
ViPur, 5, 9, 4.2 śuśubhāte mahātmānau bālaśṛṅgāvivarṣabhau //
ViPur, 5, 9, 22.3 mahātmā rauhiṇeyasya balavīryapramāṇavit //
ViPur, 5, 9, 27.1 sahasravaktro hi bhavānmahātmā sahasrahastāṅghriśarīrabhedaḥ /
ViPur, 5, 9, 34.2 iti saṃsmārito vipra kṛṣṇena sumahātmanā /
ViPur, 5, 13, 33.2 yenāgrākrāntimātrāṇi padānyatra mahātmanaḥ //
ViPur, 5, 19, 7.1 jagadetanmahāścaryaṃ rūpaṃ yasya mahātmanaḥ /
ViPur, 5, 20, 35.1 ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā /
ViPur, 5, 25, 1.2 vane vicaratastasya saha gopairmahātmanaḥ /
ViPur, 5, 25, 15.1 tataḥ snātasya vai kāntirājagāma mahātmanaḥ /
ViPur, 5, 27, 13.1 māyāvatī dadau cāsmai māyāḥ sarvā mahātmane /
ViPur, 5, 28, 10.1 vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ /
ViPur, 5, 28, 21.3 baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ //
ViPur, 5, 33, 7.1 vyādiṣṭaṃ kiṃkarāṇāṃ tu sainyaṃ tena mahātmanā /
ViPur, 5, 33, 13.1 purīpraveśe pramathairyuddhamāsīnmahātmanaḥ /
ViPur, 5, 34, 6.1 dūtaṃ ca preṣayāmāsa kṛṣṇāya sumahātmane /
ViPur, 5, 35, 21.1 tato vidāritā pṛthvī pārṣṇighātānmahātmanaḥ /
ViPur, 5, 38, 31.1 aho 'tibalavaddaivaṃ vinā tena mahātmanā /
ViPur, 5, 38, 73.2 tuṣṭuvustaṃ mahātmānaṃ praśaśaṃsuśca pāṇḍava //
ViPur, 6, 6, 5.2 yathā keśidhvajaḥ prāha khāṇḍikyāya mahātmane /
ViPur, 6, 6, 34.1 viditārthaḥ sa tenaiva anujñāto mahātmanā /
Viṣṇusmṛti
ViSmṛ, 1, 60.1 vāsudevaṃ mahātmānaṃ puṇḍarīkākṣaṃ acyutam /
ViSmṛ, 71, 83.1 devabrāhmaṇaśāstramahātmanāṃ parivādaṃ pariharet //
Yājñavalkyasmṛti
YāSmṛ, 3, 329.2 idam ūcur mahātmānaṃ yogīndram amitaujasam //
Śatakatraya
ŚTr, 1, 63.2 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 12.1 niḥspṛhaṃ mānasaṃ yasya nairāśye 'pi mahātmanaḥ /
Aṣṭāvakragīta, 4, 4.1 ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā /
Aṣṭāvakragīta, 18, 14.2 sarvasaṅkalpasīmāyāṃ viśrāntasya mahātmanaḥ //
Aṣṭāvakragīta, 18, 86.1 patatūdetu vā deho nāsya cintā mahātmanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 28.2 saṃkīrtyamānaṃ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamo'pahā //
BhāgPur, 1, 12, 2.1 tasya janma mahābuddheḥ karmāṇi ca mahātmanaḥ /
BhāgPur, 1, 12, 19.2 apyeṣa vaṃśyān rājarṣīn puṇyaślokān mahātmanaḥ /
BhāgPur, 1, 15, 44.2 udīcīṃ praviveśāśāṃ gatapūrvāṃ mahātmabhiḥ /
BhāgPur, 1, 16, 15.1 tatra tatropaśṛṇvānaḥ svapūrveṣāṃ mahātmanām /
BhāgPur, 2, 1, 37.1 brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ /
BhāgPur, 2, 5, 38.2 hṛdā svarloka urasā maharloko mahātmanaḥ //
BhāgPur, 2, 6, 22.1 yadāsya nābhyān nalinādaham āsaṃ mahātmanaḥ /
BhāgPur, 2, 7, 22.1 kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā brahmadhrug ujjhitapathaṃ narakārtilipsu /
BhāgPur, 2, 9, 12.1 bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām /
BhāgPur, 2, 10, 2.2 varṇayanti mahātmānaḥ śrutenārthena cāñjasā //
BhāgPur, 3, 12, 53.2 strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ //
BhāgPur, 3, 14, 40.2 strīṇāṃ nigṛhyamāṇānāṃ kopiteṣu mahātmasu //
BhāgPur, 3, 14, 48.1 sa vai mahābhāgavato mahātmā mahānubhāvo mahatāṃ mahiṣṭhaḥ /
BhāgPur, 3, 18, 20.1 daityasya yajñāvayavasya māyāgṛhītavārāhatanor mahātmanaḥ /
BhāgPur, 4, 5, 12.1 bahv evam udvignadṛśocyamāne janena dakṣasya muhur mahātmanaḥ /
BhāgPur, 4, 12, 14.1 evaṃ bahusavaṃ kālaṃ mahātmāvicalendriyaḥ /
BhāgPur, 4, 13, 21.2 tasya śīlanidheḥ sādhorbrahmaṇyasya mahātmanaḥ /
BhāgPur, 4, 15, 20.1 sindhavaḥ parvatā nadyo rathavīthīrmahātmanaḥ /
BhāgPur, 11, 2, 14.2 ārṣabhāṇāṃ ca saṃvādaṃ videhasya mahātmanaḥ //
Bhāratamañjarī
BhāMañj, 1, 469.2 vedavyāsaṃ mahātmānaṃ taṃ smarāmi kulasya naḥ /
BhāMañj, 1, 1141.2 vinayāvadhayaḥ kopāḥ sthāyino na mahātmanām //
BhāMañj, 1, 1384.2 āpannatrāṇavimukhaṃ caritaṃ na mahātmanām //
Bījanighaṇṭu
BījaN, 1, 57.2 krodhīśena tu yat proktaṃ bhairavāya mahātmane //
Garuḍapurāṇa
GarPur, 1, 1, 3.2 viṣṇubhaktaṃ mahātmānaṃ naimiṣāraṇyam āgatam //
GarPur, 1, 5, 9.2 āyatirniyatiścaiva manoḥ kanye mahātmanaḥ //
GarPur, 1, 5, 11.2 virajāḥ sarvagaścaiva tasya putrau mahātmanaḥ //
GarPur, 1, 15, 32.1 mahātmā maṅgalo meyo mandaro mandareśvaraḥ /
GarPur, 1, 15, 36.1 mahāvaktro mahātmā ca mahākāyo mahodaraḥ /
GarPur, 1, 30, 19.1 iti rudra samākhyātā pūjā viṣṇormahātmanaḥ /
GarPur, 1, 31, 23.2 pūjayitvā mahātmānaṃ viṣṇuṃ brahmasvarūpiṇam //
GarPur, 1, 31, 27.1 jiṣṇave sarvadevānāṃ sarvagāya mahātmane /
GarPur, 1, 34, 13.1 bhāvayitvā mahātmānaṃ sarvadevaiḥ samanvitam /
GarPur, 1, 56, 12.1 krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ /
GarPur, 1, 63, 5.1 romaikaikaṃ kūpake syādbhūpānāṃ tu mahātmanām /
GarPur, 1, 83, 10.1 maunādityaṃ mahātmānaṃ kanakārkaṃ viśeṣataḥ /
GarPur, 1, 87, 4.2 sa hato viṣṇunā daityaścakreṇa sumahātmanā //
GarPur, 1, 89, 4.1 iti cintayatas tasya matirjātā mahātmanaḥ /
GarPur, 1, 89, 68.2 bhaviṣyanti mahātmānaḥ pṛthivīparipālakāḥ //
GarPur, 1, 139, 15.1 vaiṣṇavāḥ syurmahātmāna ityete kāśayo nṛpāḥ /
GarPur, 1, 139, 26.2 kroṣṭorvijajñivānputtra āhis tasya mahātmanaḥ //
GarPur, 1, 144, 7.1 ṣoḍaśa strīsahasrāṇi hyanyānyāsa mahātmanaḥ /
GarPur, 1, 145, 12.2 viviśuste mahātmāno nihatya bakarākṣasam //
GarPur, 1, 145, 30.1 tataḥ karṇā yayau yoddhumarjunena mahātmanā /
GarPur, 1, 145, 43.1 viśvāmitrasutāyaiva suśrutāya mahātmane /
Hitopadeśa
Hitop, 1, 9.2 uttaras tu caturvargo mahātmany eva tiṣṭhati //
Hitop, 1, 32.5 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Hitop, 1, 102.2 manasy ekaṃ vacasy ekaṃ karmaṇy ekaṃ mahātmanām //
Hitop, 1, 107.7 dharme svīyam anuṣṭhānaṃ kasyacit tu mahātmanaḥ //
Hitop, 1, 181.4 parityāgāś ca niḥsaṅgā na bhavanti mahātmanām //
Kathāsaritsāgara
KSS, 1, 7, 19.1 akleśalabhyā hi bhavantyuttamārthā mahātmanām /
KSS, 4, 2, 118.1 uttiṣṭhotpatsyate ko'pi mahātmā tanayastava /
KSS, 4, 2, 227.1 hā dhiṅ madarthaṃ tenātmā datto nūnaṃ mahātmanā /
KSS, 4, 2, 240.1 ślāghyastveṣa mahātmaikaḥ parārthaprāṇadāyinā /
KSS, 4, 3, 10.1 ityādiśya gate tasminn antardhānaṃ mahātmani /
KSS, 5, 3, 103.1 tāta dṛṣṭāmunā satyaṃ nagarī sā mahātmanā /
KSS, 5, 3, 135.1 yaḥ sa bandhur mahātmā me viṣṇudatto 'tra tiṣṭhati /
KSS, 6, 2, 34.1 mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
Rasendracintāmaṇi
RCint, 8, 216.2 proktaḥ prayogarājo'yaṃ nāradena mahātmanā //
Skandapurāṇa
SkPur, 1, 18.2 munibhiryogasaṃsiddhaistapoyuktairmahātmabhiḥ //
SkPur, 1, 20.1 dṛṣṭvā taṃ sumahātmānaṃ vyāso munimathāsthitam /
SkPur, 3, 11.1 mahatā yogatapasā yuktasya sumahātmanaḥ /
SkPur, 7, 15.1 tatsthāpitamatho dṛṣṭvā gaṇāḥ sarve mahātmanaḥ /
SkPur, 13, 19.2 sārdhaṃ sa nāgairaparairmahātmā vimānamāruhya samabhyagācca //
SkPur, 21, 29.1 mṛtyave kāladaṇḍāya yamāya ca mahātmane /
SkPur, 21, 31.2 brahmaṇaśca śirohartre yajñasya ca mahātmanaḥ //
SkPur, 21, 49.1 sūkṣmebhyaścāpi sūkṣmāya sarvagāya mahātmane /
SkPur, 22, 29.2 vyākhyātaṃ phalametāsāṃ jaṭodāyāṃ mahātmanā //
SkPur, 23, 58.2 evaṃ stutvā tato devastasmai vyāsa mahātmane /
Tantrāloka
TĀ, 8, 207.2 taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ //
TĀ, 8, 229.2 svāṃśenaiva mahātmāno na tyajanti svaketanam //
TĀ, 11, 23.2 na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ //
Ānandakanda
ĀK, 1, 3, 82.2 nirvāṇadīkṣitasyāsya śiṣyasyāpi mahātmanaḥ //
ĀK, 2, 1, 206.1 niṣpatya tena dehasya capalena mahātmanā /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.3 jāto mahātmā balavān pradhāne kaścāndhakaḥ kasya sutaḥ kathaṃ vā //
ŚivaPur, Dharmasaṃhitā, 4, 25.2 harastu gauryā sahito mahātmā bhūtādhināthastripurārirugraḥ //
ŚivaPur, Dharmasaṃhitā, 4, 26.2 stotrair anekairabhipūjya rudraṃ hṛṣṭaḥ svarājyaṃ gatavān mahātmā //
ŚivaPur, Dharmasaṃhitā, 4, 32.2 bhūmiṃ ca pātālatalānmahātmā pupoṣa bhāgaṃ tvatha pūrvakaṃ tu //
ŚivaPur, Dharmasaṃhitā, 4, 42.1 astaṃ ravau so'pi hi gacchamāne gato'surāṇāṃ nagarīṃ mahātmā /
Śyainikaśāstra
Śyainikaśāstra, 7, 22.2 nābhāgenāmbarīṣeṇa rāmeṇa ca mahātmanā //
Śyainikaśāstra, 7, 26.2 prajānāṃ hitakāmena hyagastyena mahātmanā //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 51.2 sanakādyā mahātmāna upariṣṭād upāsate //
GokPurS, 6, 4.2 kāle gurukulaṃ nītaḥ pitrā tena mahātmanā //
Haribhaktivilāsa
HBhVil, 1, 134.2 praṇamanti mahātmānam aṣṭākṣaravidaṃ naram //
HBhVil, 4, 251.2 dhṛtordhvapuṇḍraḥ kutacakradhārī viṣṇuṃ paraṃ dhyāyati yo mahātmā /
HBhVil, 4, 346.3 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ //
HBhVil, 5, 79.2 caturbhujaṃ mahātmānaṃ kumbhakena tu cintayet //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 63.2 samādhimārgāḥ kathitāḥ pūrvācāryair mahātmabhiḥ //
Rasārṇavakalpa
RAK, 1, 208.3 nāmabhistu samākhyātā nāradena mahātmanā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 3.2 na kṣayaṃ samanuprāpto varadānānmahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 8.2 ṛṣayaśca mahātmāno divyatejaḥsamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 2.2 mahādevaṃ mahātmānamīśānamajam avyayam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 20.1 etatsaṃkṣepataḥ sarvaṃ saṃkṣiptaṃ tairmahātmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 29.2 sarvābhyaśca saridbhyaś ca varadānānmahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 6.1 tatra suptaṃ mahātmānaṃ brahmalokanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 1.3 vibhaktā ṛṣibhiḥ sarvaistapoyuktairmahātmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 8.1 sanakādyā mahātmāno ye ca vaimānikā gaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 39.2 jahāra sarvaṃ tridivaṃ mahātmā saṃkṣobhayanvai jagadīśa ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 3.1 sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra /
SkPur (Rkh), Revākhaṇḍa, 16, 3.2 saṃvartakākhyaḥ sahabhānubhāvaḥ śambhurmahātmā jagato variṣṭhaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 16.3 sarvātmane sarva namonamaste mahātmane bhūtapate namaste //
SkPur (Rkh), Revākhaṇḍa, 19, 36.1 saśaṅkhacakrāsidharaḥ kirīṭī savedavedāṅgamayo mahātmā /
SkPur (Rkh), Revākhaṇḍa, 19, 38.1 teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām /
SkPur (Rkh), Revākhaṇḍa, 21, 58.2 yena tatra tapastaptaṃ kapilena mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 22, 24.1 tato dhiṣṇiḥ pāvakendro devenokto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 29, 24.1 te dhanyāste mahātmānasteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 34, 1.2 tatraiva tu bhavedanyad ādityasya mahātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 12.1 jñātvā paitāmahaṃ vṛttaṃ mayenāpi mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 35, 15.1 tenaiva jātamātreṇa rāvo mukto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 36, 11.2 mahādevaṃ mahātmānaṃ varadaṃ śūlapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 38, 28.2 kṛtvā haste kapālaṃ tu brahmaṇaśca mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 43.2 ekībhūtvā mahātmāno vyājahruśca ruṣā giram //
SkPur (Rkh), Revākhaṇḍa, 43, 28.2 sarvadevādhidevena īśvareṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 63, 3.2 ugratejā mahātmāsau saṃjātastīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 69, 7.1 maṅgalo 'pi mahātmā vai sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 76, 1.3 parāśaro mahātmā vai narmadāyāstaṭe śubhe //
SkPur (Rkh), Revākhaṇḍa, 76, 8.3 parāśaro mahātmā vai sthāpayāmāsa pārvatīm //
SkPur (Rkh), Revākhaṇḍa, 76, 10.1 parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa //
SkPur (Rkh), Revākhaṇḍa, 84, 48.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 85, 87.1 ye vrajanti mahātmānaḥ saṅgame suradurlabhe /
SkPur (Rkh), Revākhaṇḍa, 109, 8.2 vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 34.2 surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā //
SkPur (Rkh), Revākhaṇḍa, 121, 20.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 125, 21.1 te dhanyāste mahātmānasteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 129, 15.2 ye paśyanti mahātmāno hyamṛtatvaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 132, 12.1 dhyāyamānā mahātmāno rūpaṃ nārāyaṇaṃ hareḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 47.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 134, 2.2 mahādevaṃ mahātmānaṃ mucyante sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 57.1 nimantritāstu rājendra keśavena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 143, 2.2 jayaṃ prāptau mahātmānau naranārāyaṇāvubhau //
SkPur (Rkh), Revākhaṇḍa, 154, 8.2 martyaloke mahātmāsau jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 155, 27.3 purā yena pratijñātaṃ dhīgarbheṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 155, 118.2 prāptaḥ sa taṃ rājasuto mahātmā nikṣipya dehaṃ śubhaśuklatīrthe //
SkPur (Rkh), Revākhaṇḍa, 158, 16.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 164, 11.2 nirīkṣitaṃ viśeṣeṇa sāṃvaureṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 164, 12.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 171, 5.1 sarve te tatra sāṃnidhyān māṇḍavyasya mahātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 18.1 evamuktastu bhagavānpiṅgalena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 190, 27.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 191, 9.2 siddheśvare mahārāja kāśyapeyairmahātmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 13.1 yogayuktau mahātmānāvāsthitāvurutāpasau /
SkPur (Rkh), Revākhaṇḍa, 193, 12.3 devāṅganābhirdevasya dehe dṛṣṭaṃ mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 5.3 saṃśrutaṃ devadevasya mārtaṇḍasya mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 11.2 jagāma cāśramaṃ puṇyamṛṣestasya mahātmanaḥ //
Sātvatatantra
SātT, 1, 30.1 mahadādīni tattvāni puruṣasya mahātmanaḥ /
SātT, 3, 1.2 kathitā bhagavān viṣṇor avatārā mahātmanaḥ /
SātT, 3, 32.2 jñānāṃśayuktāḥ śrīviṣṇor avatārā mahātmanaḥ //
SātT, 3, 55.1 mayā te kathitā vipra avatārā mahātmanaḥ /
SātT, 5, 30.1 suvinītāḥ sukhāvṛttā mahāśālā mahātmanaḥ /
SātT, 8, 19.2 tato 'dhiko 'sti ko devaḥ kṛpāsindhor mahātmanaḥ //