Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 11, 26.1 ete śāstreṣvanugatāḥ kleśadaṇḍā mahātmanām /
Carakasaṃhitā
Ca, Cik., 1, 4, 45.2 babhūvaturbhṛśaṃ pūjyāv indrādīnāṃ mahātmanām //
Mahābhārata
MBh, 1, 1, 15.2 itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām /
MBh, 1, 1, 15.5 ṛṣīṇām agratas tatra dharmiṣṭhānāṃ mahātmanām /
MBh, 1, 1, 109.2 bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 160.3 kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me //
MBh, 1, 2, 74.2 katheyam abhinirvṛttā bhāratānāṃ mahātmanām /
MBh, 1, 2, 78.1 vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām /
MBh, 1, 2, 110.1 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 111.1 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 126.51 kāmyakāgamanaṃ caiva punasteṣāṃ mahātmanām /
MBh, 1, 2, 131.6 na ca pravṛttistair labdhā pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 163.7 saṃśaptakānāṃ vīrāṇāṃ koṭyo nava mahātmanām /
MBh, 1, 2, 232.16 samāgamaśca vīrāṇāṃ svargaloke mahātmanām /
MBh, 1, 38, 5.2 vardhate ca prabhavatāṃ kopo 'tīva mahātmanām /
MBh, 1, 53, 29.1 tasmin paramaduṣprāpe sarpasatre mahātmanām /
MBh, 1, 55, 21.6 prasthāne cābhavan mantrī kṣattā teṣāṃ mahātmanām /
MBh, 1, 56, 26.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
MBh, 1, 56, 32.14 iha naikāśrayaṃ janma rājarṣīṇāṃ mahātmanām /
MBh, 1, 59, 54.1 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau /
MBh, 1, 102, 13.1 kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām /
MBh, 1, 111, 4.10 samavāyo mahān adya brahmaloke mahātmanām /
MBh, 1, 111, 4.11 devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 1, 123, 23.3 sa śrutvā vacanaṃ teṣāṃ pāṇḍavānāṃ mahātmanām //
MBh, 1, 128, 4.29 siṃhanādaśca saṃjajñe pāñcālānāṃ mahātmanām /
MBh, 1, 129, 18.42 te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām /
MBh, 1, 130, 16.1 te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām /
MBh, 1, 137, 14.7 udakaṃ kartukāmā vai pāṇḍavānāṃ mahātmanām /
MBh, 1, 145, 7.1 tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām /
MBh, 1, 199, 2.1 gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām /
MBh, 1, 199, 22.22 evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 1, 201, 30.3 iti vācaḥ prahṛṣṭānāṃ tatra tatra mahātmanām //
MBh, 1, 203, 28.1 tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām /
MBh, 1, 205, 11.2 āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām /
MBh, 2, 1, 17.2 sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām //
MBh, 2, 4, 26.3 pāntyāndhrarājau sahitādaṃ [... au2 Zeichenjh] na mahātmanām //
MBh, 2, 12, 2.1 rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām /
MBh, 2, 30, 49.2 aniśaṃ śrūyate smātra muditānāṃ mahātmanām //
MBh, 2, 43, 15.1 mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām /
MBh, 2, 43, 24.2 siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām //
MBh, 2, 44, 17.2 apramādena suhṛdām anyeṣāṃ ca mahātmanām /
MBh, 3, 1, 4.2 kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām //
MBh, 3, 1, 5.1 kathaṃ dvādaśa varṣāṇi vane teṣāṃ mahātmanām /
MBh, 3, 11, 23.1 itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām /
MBh, 3, 23, 50.2 āsīn mahātmanāṃ teṣāṃ kāmyake bharatarṣabha //
MBh, 3, 47, 6.1 brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām /
MBh, 3, 53, 6.1 yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām /
MBh, 3, 54, 9.1 tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām /
MBh, 3, 92, 18.2 tīrthābhigamanāt pūtā darśanācca mahātmanām //
MBh, 3, 93, 15.2 kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām //
MBh, 3, 103, 8.2 na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ divaukasām //
MBh, 3, 107, 17.1 ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām /
MBh, 3, 108, 14.2 yatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām /
MBh, 3, 114, 15.2 vaikhānasānāṃ japatām eṣa śabdo mahātmanām //
MBh, 3, 157, 2.1 kāni cābhyavahāryāṇi tatra teṣāṃ mahātmanām /
MBh, 3, 157, 11.1 ārṣṭiṣeṇāśrame teṣāṃ vasatāṃ vai mahātmanām /
MBh, 3, 161, 1.2 tasmin nagendre vasatāṃ tu teṣāṃ mahātmanāṃ sadvratam āsthitānām /
MBh, 3, 164, 23.2 viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām //
MBh, 3, 179, 11.2 mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām //
MBh, 3, 181, 2.1 bhavān daivatadaityānām ṛṣīṇāṃ ca mahātmanām /
MBh, 3, 181, 15.1 draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām /
MBh, 3, 195, 34.3 tebhyaḥ paramparā rājann ikṣvākūṇāṃ mahātmanām //
MBh, 3, 197, 27.2 krodhaḥ suvipulo brahman prasādaś ca mahātmanām //
MBh, 3, 213, 42.1 niṣkrāmaṃś cāpyapaśyat sa patnīs teṣāṃ mahātmanām /
MBh, 3, 214, 13.1 śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām /
MBh, 3, 241, 7.1 dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām /
MBh, 3, 245, 1.2 vane nivasatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 3, 275, 25.2 puṇyā saṃharṣaṇī teṣāṃ vānarāṇāṃ mahātmanām //
MBh, 4, 24, 17.1 na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām /
MBh, 4, 26, 5.1 teṣāṃ tathā vidheyānāṃ nibhṛtānāṃ mahātmanām /
MBh, 4, 30, 1.3 chadmaliṅgapraviṣṭānāṃ pāṇḍavānāṃ mahātmanām //
MBh, 4, 39, 1.2 suvarṇavikṛtānīmānyāyudhāni mahātmanām /
MBh, 4, 57, 7.1 śaraiḥ saṃtāḍyamānānāṃ kavacānāṃ mahātmanām /
MBh, 4, 65, 16.1 aṣṭāśītisahasrāṇi snātakānāṃ mahātmanām /
MBh, 4, 67, 24.1 pāribarhaṃ dadau kṛṣṇaḥ pāṇḍavānāṃ mahātmanām /
MBh, 5, 10, 25.1 indraḥ satāṃ saṃmataśca nivāsaśca mahātmanām /
MBh, 5, 18, 18.1 kṣatriyāṇām abhāvo 'yaṃ yudhiṣṭhira mahātmanām /
MBh, 5, 19, 13.1 itaścetaśca pāṇḍūnāṃ samājagmur mahātmanām /
MBh, 5, 19, 26.1 itaścetaśca sarveṣāṃ bhūmipānāṃ mahātmanām /
MBh, 5, 22, 7.2 teṣāṃ hīme hīnasukhapriyāṇāṃ mahātmanāṃ saṃjanayanti tejaḥ //
MBh, 5, 35, 61.1 ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām /
MBh, 5, 48, 33.2 nāyaṃ kalāpi sampūrṇā pāṇḍavānāṃ mahātmanām //
MBh, 5, 49, 37.1 ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām /
MBh, 5, 56, 44.2 balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām //
MBh, 5, 88, 13.2 gīrbhir maṅgalayuktābhir brāhmaṇānāṃ mahātmanām //
MBh, 5, 126, 4.1 śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām /
MBh, 5, 147, 20.2 saubhrātraṃ ca paraṃ teṣāṃ sahitānāṃ mahātmanām //
MBh, 5, 149, 75.1 vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām /
MBh, 5, 154, 13.1 sarveṣām eva teṣāṃ tu samastānāṃ mahātmanām /
MBh, 5, 158, 4.2 tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām /
MBh, 5, 173, 9.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām /
MBh, 5, 187, 23.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām //
MBh, 5, 191, 7.1 tatra vai niścitaṃ teṣām abhūd rājñāṃ mahātmanām /
MBh, 5, 196, 17.1 teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām /
MBh, 6, 41, 101.1 sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām /
MBh, 6, 55, 69.2 bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām //
MBh, 6, 61, 13.1 niścayo vāpi kasteṣāṃ tadā hyāsīnmahātmanām /
MBh, 6, 68, 28.2 hāhākāraśca saṃjajñe pāṇḍavānāṃ mahātmanām //
MBh, 6, 69, 40.1 tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām /
MBh, 6, 75, 57.2 nāśayāmāsa senāṃ vai bhīṣmasteṣāṃ mahātmanām /
MBh, 6, 79, 6.1 tathā tat pauruṣaṃ rājaṃstāvakānāṃ mahātmanām /
MBh, 6, 82, 31.1 tatrākrando mahān āsīt tāvakānāṃ mahātmanām /
MBh, 6, 85, 4.2 aśvatthāmnastathā tāta śūrāṇāṃ sumahātmanām //
MBh, 6, 85, 21.1 tatrākrando mahān āsīt sṛñjayānāṃ mahātmanām /
MBh, 6, 89, 18.1 tataḥ pravavṛte yuddhaṃ tatra tatra mahātmanām /
MBh, 6, 91, 65.1 taṃ tu śrutvā mahānādaṃ prahṛṣṭānāṃ mahātmanām /
MBh, 6, 96, 45.1 tvaramāṇaśca saṃkruddho hayāṃsteṣāṃ mahātmanām /
MBh, 6, 105, 25.1 hatvā daśa sahasrāṇi kṣatriyāṇāṃ mahātmanām /
MBh, 6, 112, 101.2 bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām //
MBh, 6, 113, 10.2 ābaddhābharaṇaiḥ kāyair nihatānāṃ mahātmanām //
MBh, 7, 1, 11.2 bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām //
MBh, 7, 6, 15.2 pareṣāṃ krauñca evāsīd vyūho rājanmahātmanām /
MBh, 7, 12, 15.1 siṃhanādaśca saṃjajñe pāṇḍavānāṃ mahātmanām /
MBh, 7, 39, 5.2 tat tvām idam anuprāptaṃ tat kopād vai mahātmanām //
MBh, 7, 46, 23.1 babhañja ca sahasrāṇi daśa rājanmahātmanām /
MBh, 7, 61, 34.1 anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām /
MBh, 7, 72, 11.2 viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām //
MBh, 7, 80, 2.2 dhvajān bahuvidhākārāñ śṛṇu teṣāṃ mahātmanām /
MBh, 7, 100, 4.1 kathaṃ ca yudhyamānānām apakrānto mahātmanām /
MBh, 7, 108, 11.1 nikṛtyā nikṛtiprajño rājyaṃ hṛtvā mahātmanām /
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 7, 144, 39.1 śastrāṇāṃ kavacānāṃ ca maṇīnāṃ ca mahātmanām /
MBh, 7, 148, 57.3 anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇāṃ mahātmanām //
MBh, 7, 163, 33.1 vāryamāṇastu pārthena tathā madhye mahātmanām /
MBh, 7, 164, 109.1 āgaskṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām /
MBh, 7, 166, 6.1 ācāryāṇāṃ bhavantyeva rahasyāni mahātmanām /
MBh, 8, 1, 6.2 atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām //
MBh, 8, 31, 48.2 jyātalatreṣuśabdāṃś ca śṛṇu karṇa mahātmanām //
MBh, 8, 31, 51.2 sapatākā rathāś cāpi pāñcālānāṃ mahātmanām //
MBh, 8, 33, 27.1 sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām /
MBh, 8, 33, 68.1 teṣām āpatatāṃ vegam aviṣahya mahātmanām /
MBh, 8, 40, 41.1 sa bhārata mahān āsīd yodhānāṃ sumahātmanām /
MBh, 9, 3, 5.2 patitān rathanīḍāṃśca rathāṃścāpi mahātmanām //
MBh, 9, 8, 44.1 tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām /
MBh, 9, 23, 17.1 anantakalpā dhvajinī bhūtvā hyeṣāṃ mahātmanām /
MBh, 9, 28, 17.2 bāṇaśabdaravāṃścaiva śrutvā teṣāṃ mahātmanām //
MBh, 9, 29, 3.2 samprādravatsu dāreṣu kṣatriyāṇāṃ mahātmanām /
MBh, 9, 36, 35.2 ṛṣīṇāṃ naimiṣeyāṇām avekṣārthaṃ mahātmanām //
MBh, 9, 36, 44.1 agnihotraistatasteṣāṃ hūyamānair mahātmanām /
MBh, 9, 37, 17.2 samāgatānāṃ rājendra sahāyārthaṃ mahātmanām /
MBh, 9, 38, 7.2 vidhivaddhi dadau vittaṃ brāhmaṇānāṃ mahātmanām //
MBh, 9, 40, 32.2 prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām //
MBh, 9, 43, 47.1 pūrvam evādideśāsau nikāyeṣu mahātmanām /
MBh, 9, 52, 21.2 ataśca sarve 'pi vasuṃdharādhipā hatā gamiṣyanti mahātmanāṃ gatim //
MBh, 9, 62, 47.1 alpo 'pyatikramo nāsti pāṇḍavānāṃ mahātmanām /
MBh, 10, 13, 12.3 yatra sma śrūyate drauṇiḥ putrahantā mahātmanām //
MBh, 10, 16, 19.2 pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām /
MBh, 11, 10, 22.2 bhayārtāḥ pāṇḍuputrāṇām āgaskṛtvā mahātmanām //
MBh, 11, 16, 22.1 kāñcanaiḥ kavacair niṣkair maṇibhiśca mahātmanām /
MBh, 11, 16, 39.1 kravyādaiḥ kṛṣyamāṇānām apareṣāṃ mahātmanām /
MBh, 11, 26, 39.1 pitṛmedhāśca keṣāṃcid avartanta mahātmanām /
MBh, 12, 29, 138.3 rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ kīrtyā yuktāṃ śokanirṇāśanārtham //
MBh, 12, 38, 24.1 priyārtham api caiteṣāṃ brāhmaṇānāṃ mahātmanām /
MBh, 12, 39, 25.1 sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām /
MBh, 12, 45, 5.1 brāhmaṇānāṃ sahasraṃ ca snātakānāṃ mahātmanām /
MBh, 12, 46, 26.2 śrutaṃ mayā kathayatāṃ brāhmaṇānāṃ mahātmanām //
MBh, 12, 80, 15.2 tāni samyak praṇītāni brāhmaṇānāṃ mahātmanām //
MBh, 12, 121, 2.1 devatānām ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 12, 124, 11.2 daśa tāni sahasrāṇi snātakānāṃ mahātmanām /
MBh, 12, 142, 39.1 devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 12, 176, 6.3 lokasaṃbhavasaṃdehaḥ samutpanno mahātmanām //
MBh, 12, 193, 13.2 puṣpavarṣāṇi divyāni tatra teṣāṃ mahātmanām /
MBh, 12, 207, 26.2 jyotiṣmad virajo divyam atra siddhaṃ mahātmanām //
MBh, 12, 217, 41.1 dvādaśānāṃ hi bhavatām ādityānāṃ mahātmanām /
MBh, 12, 220, 60.2 na caiśvaryamadasteṣāṃ bhūtapūrvo mahātmanām //
MBh, 12, 254, 20.2 anuvartāmahe vṛttam ahiṃsrāṇāṃ mahātmanām //
MBh, 12, 264, 14.2 vimānāni vicitrāṇi gandharvāṇāṃ mahātmanām //
MBh, 12, 285, 12.3 mahātmanāṃ samutpattistapasā bhāvitātmanām //
MBh, 12, 290, 75.3 paramā sā gatiḥ pārtha nirdvaṃdvānāṃ mahātmanām //
MBh, 12, 290, 81.1 buddhiśca paramā yatra kāpilānāṃ mahātmanām /
MBh, 12, 324, 21.1 mānanā tu dvijātīnāṃ kartavyā vai mahātmanām /
MBh, 12, 328, 51.2 devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām //
MBh, 12, 335, 84.2 sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām //
MBh, 13, 27, 9.1 teṣāṃ mahātmanāṃ pūjām āgatānāṃ yudhiṣṭhiraḥ /
MBh, 13, 31, 16.1 divodāsastu vijñāya vīryaṃ teṣāṃ mahātmanām /
MBh, 13, 36, 12.1 dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām /
MBh, 13, 62, 45.2 bhavanāni prakāśante divi teṣāṃ mahātmanām /
MBh, 13, 62, 51.1 ete lokāḥ puṇyakṛtām annadānāṃ mahātmanām /
MBh, 13, 91, 29.2 teṣāṃ nāmāni vakṣyāmi bhāgārhāṇāṃ mahātmanām //
MBh, 13, 105, 34.2 satye sthitānāṃ vedavidāṃ mahātmanāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 37.1 svadāriṇāṃ dharmadhure mahātmanāṃ yathocite vartmani susthitānām /
MBh, 13, 105, 60.2 yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām /
MBh, 13, 107, 108.1 amaṅgalyāni caitāni tathākrośo mahātmanām /
MBh, 13, 107, 108.2 mahātmanāṃ ca guhyāni na vaktavyāni karhicit //
MBh, 13, 107, 141.2 mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te //
MBh, 13, 136, 17.1 apeyaḥ sāgaro yeṣām abhiśāpānmahātmanām /
MBh, 13, 138, 1.2 śṛṇu mūḍha guṇān kāṃścid brāhmaṇānāṃ mahātmanām /
MBh, 13, 154, 3.1 idam āścaryam āsīcca madhye teṣāṃ mahātmanām /
MBh, 14, 59, 3.1 yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām /
MBh, 14, 59, 6.2 atyadbhutāni karmāṇi kṣatriyāṇāṃ mahātmanām /
MBh, 14, 59, 10.1 teṣāṃ tad abhavad yuddhaṃ daśāhāni mahātmanām /
MBh, 14, 60, 34.1 kule mahati jātāsi kṣatriyāṇāṃ mahātmanām /
MBh, 14, 63, 17.1 tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ /
MBh, 14, 91, 10.2 bhrātṛbhiḥ sahito dhīmānmadhye rājñāṃ mahātmanām //
MBh, 15, 26, 16.2 gāndhārīsahito gantā gatiṃ teṣāṃ mahātmanām //
MBh, 15, 45, 39.2 etacchrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 16, 4, 13.1 brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām /
MBh, 16, 9, 26.1 bhavitavyaṃ tathā taddhi diṣṭam etan mahātmanām /
MBh, 18, 5, 34.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
Rāmāyaṇa
Rām, Bā, 5, 3.1 ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām /
Rām, Bā, 16, 17.2 śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām /
Rām, Bā, 39, 5.1 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām /
Rām, Bā, 41, 18.1 gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām /
Rām, Bā, 44, 15.1 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām /
Rām, Bā, 60, 16.1 ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām /
Rām, Bā, 65, 12.1 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām //
Rām, Bā, 66, 4.1 nṛṇāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām /
Rām, Ay, 17, 11.1 vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām /
Rām, Ay, 95, 47.1 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ /
Rām, Ār, 4, 35.1 sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 18, 3.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 21, 12.1 agre niryātum icchāmi paulastyānāṃ mahātmanām /
Rām, Ār, 30, 6.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 71, 2.1 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām /
Rām, Ki, 8, 6.1 mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām /
Rām, Ki, 32, 12.1 eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām /
Rām, Su, 2, 28.1 caturṇām eva hi gatir vānarāṇāṃ mahātmanām /
Rām, Su, 3, 25.2 sopānaninadāṃścaiva bhavaneṣu mahātmanām /
Rām, Su, 24, 48.2 tābhyāṃ hi ye viyujyante namasteṣāṃ mahātmanām //
Rām, Su, 41, 16.1 mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām /
Rām, Su, 53, 24.2 śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām //
Rām, Yu, 2, 14.1 śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām /
Rām, Yu, 4, 44.2 pitāmahavaro 'smākam ikṣvākūṇāṃ mahātmanām //
Rām, Yu, 4, 45.2 nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām //
Rām, Yu, 16, 6.2 niveśaśca yathā teṣāṃ vānarāṇāṃ mahātmanām //
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Rām, Yu, 26, 12.1 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām /
Rām, Yu, 28, 28.1 daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 33, 1.1 yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām /
Rām, Yu, 47, 13.2 śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām //
Rām, Yu, 78, 37.1 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 83, 38.1 teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām /
Rām, Yu, 98, 13.1 gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām /
Rām, Utt, 11, 22.1 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām /
Rām, Utt, 19, 24.1 utpatsyate kule hyasminn ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 37, 7.1 yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām /
Rām, Utt, 37, 10.1 udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām /
Rām, Utt, 44, 4.1 ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 44, 12.2 kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām //
Rām, Utt, 52, 5.2 praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām //
Rām, Utt, 59, 7.1 indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām /
Rām, Utt, 64, 11.1 saṃpratyanātho viṣaya ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 75, 18.1 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām /
Rām, Utt, 77, 12.1 devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām /
Rām, Utt, 83, 5.1 upakāryānmahārhāṃśca pārthivānāṃ mahātmanām /
Rām, Utt, 83, 6.1 annapānāni vastrāṇi sānugānāṃ mahātmanām /
Rām, Utt, 91, 8.2 nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 182.2 avipannaguṇānāṃ hi kiṃ vipannaṃ mahātmanām //
BKŚS, 19, 84.2 sadṛśo varadānena śāpo 'pi hi mahātmanām //
BKŚS, 27, 106.1 mayāpi kila kartavyaṃ mahat kāryaṃ mahātmanām /
Divyāvadāna
Divyāv, 10, 41.1 kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī //
Harivaṃśa
HV, 3, 85.2 anekaśirasāṃ tāta khecarāṇāṃ mahātmanām //
HV, 10, 63.1 teṣāṃ nārāyaṇaṃ tejaḥ praviṣṭānāṃ mahātmanām /
HV, 19, 13.1 caturṇāṃ tu pitā yo 'sau brāhmaṇānāṃ mahātmanām /
HV, 23, 88.2 teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām //
HV, 23, 159.1 teṣāṃ kule mahārāja hehayānāṃ mahātmanām /
Harṣacarita
Harṣacarita, 1, 198.1 so 'yamaudāryātiśayaḥ so 'pi mahātmanāmitarajanadurlabho yenopakaraṇīkurvanti tribhuvanam iti //
Kumārasaṃbhava
KumSaṃ, 5, 75.2 alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām //
Kāvyālaṃkāra
KāvyAl, 2, 45.1 kiṃcit kāvyāni neyāni lakṣaṇena mahātmanām /
Kūrmapurāṇa
KūPur, 1, 17, 9.2 anekaśirasāṃ tadvat khecarāṇāṃ mahātmanām //
KūPur, 1, 46, 12.1 ratnadhāre girivare saptarṣīṇāṃ mahātmanām /
Liṅgapurāṇa
LiPur, 1, 2, 26.2 vasiṣṭhatanayotpattirvāsiṣṭhānāṃ mahātmanām //
LiPur, 1, 30, 13.1 atīva bhavabhaktānāṃ madvidhānāṃ mahātmanām /
LiPur, 1, 49, 61.1 uduṃbare kardamasya tathānyeṣāṃ mahātmanām /
LiPur, 1, 49, 63.2 kaumude tu vane viṣṇupramukhānāṃ mahātmanām //
LiPur, 1, 50, 2.2 suvarṇakoṭare puṇye rākṣasānāṃ mahātmanām //
LiPur, 1, 50, 6.1 ratnadhāre girivare saptarṣīṇāṃ mahātmanām /
LiPur, 1, 50, 16.2 kuberasya ca somasya tathānyeṣāṃ mahātmanām //
LiPur, 1, 51, 20.2 nivāsaḥ koṭiyakṣāṇāṃ tathānyeṣāṃ mahātmanām //
LiPur, 1, 63, 78.1 ātreyāṇāṃ ca catvāraḥ smṛtāḥ pakṣā mahātmanām /
LiPur, 1, 63, 88.2 parāśarāṇāmaṣṭau te pakṣāḥ proktā mahātmanām //
LiPur, 1, 63, 92.2 ete pakṣā vasiṣṭhānāṃ smṛtā daśa mahātmanām //
LiPur, 1, 68, 16.1 teṣāṃ pañca gaṇā hyete haihayānāṃ mahātmanām //
LiPur, 1, 68, 19.2 śūrasenā iti khyātā deśāsteṣāṃ mahātmanām //
LiPur, 1, 71, 19.2 āyasaṃ cābhavad bhūmau puraṃ teṣāṃ mahātmanām //
LiPur, 1, 86, 2.2 vistārātsarvayatnena viraktānāṃ mahātmanām //
LiPur, 1, 86, 3.2 rudreṇa kathitaṃ prāha guhāṃ prāpya mahātmanām //
LiPur, 1, 99, 4.1 saṃbhavaṃ ca mahādevyāḥ prāha teṣāṃ mahātmanām /
Matsyapurāṇa
MPur, 43, 48.1 teṣāṃ pañca kulāḥ khyātā haihayānāṃ mahātmanām /
MPur, 47, 25.1 tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanām /
MPur, 47, 28.1 kulānāṃ śatamekaṃ ca yādavānāṃ mahātmanām /
MPur, 148, 70.1 bhavāditi vyavasyanti krūrāḥ sāma mahātmanām /
MPur, 164, 16.2 brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām //
MPur, 169, 7.1 ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām /
Narasiṃhapurāṇa
NarasiṃPur, 1, 17.2 ṛṣīṇām agrataḥ sūta prātar hy eṣāṃ mahātmanām //
Nāradasmṛti
NāSmṛ, 2, 18, 39.1 arthānāṃ bhūribhāvāc ca deyatvācca mahātmanām /
Suśrutasaṃhitā
Su, Sū., 46, 532.2 sa bhūmipālāya vidhātumauṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ //
Viṣṇupurāṇa
ViPur, 1, 21, 19.2 anekaśirasāṃ brahman khecarāṇāṃ mahātmanām //
ViPur, 2, 1, 11.2 vibhajya sapta dvīpāni maitreya sumahātmanām //
ViPur, 2, 8, 103.1 divīva cakṣurātataṃ vitataṃ yanmahātmanām /
ViPur, 4, 15, 46.1 saṃkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām /
Viṣṇusmṛti
ViSmṛ, 71, 83.1 devabrāhmaṇaśāstramahātmanāṃ parivādaṃ pariharet //
Śatakatraya
ŚTr, 1, 63.2 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 15.1 tatra tatropaśṛṇvānaḥ svapūrveṣāṃ mahātmanām /
BhāgPur, 2, 9, 12.1 bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām /
Bhāratamañjarī
BhāMañj, 1, 1141.2 vinayāvadhayaḥ kopāḥ sthāyino na mahātmanām //
BhāMañj, 1, 1384.2 āpannatrāṇavimukhaṃ caritaṃ na mahātmanām //
Garuḍapurāṇa
GarPur, 1, 63, 5.1 romaikaikaṃ kūpake syādbhūpānāṃ tu mahātmanām /
Hitopadeśa
Hitop, 1, 32.5 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Hitop, 1, 102.2 manasy ekaṃ vacasy ekaṃ karmaṇy ekaṃ mahātmanām //
Hitop, 1, 181.4 parityāgāś ca niḥsaṅgā na bhavanti mahātmanām //
Kathāsaritsāgara
KSS, 1, 7, 19.1 akleśalabhyā hi bhavantyuttamārthā mahātmanām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 38.1 teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām /