Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 177, 6.2 samavetau mahātmānau tvadarthe samalaṃkṛtau //
MBh, 1, 197, 9.3 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 14.1 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 214, 27.1 tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau /
MBh, 1, 217, 1.25 bhaviṣyantau mahātmānau khāṇḍavasya samīpataḥ /
MBh, 2, 13, 11.1 aparau ca mahāvīryau mahātmānau samāśritau /
MBh, 2, 18, 25.1 īśau hi tau mahātmānau sarvakāryapravartane /
MBh, 3, 51, 11.2 aṭamānau mahātmānāvindralokam ito gatau //
MBh, 3, 51, 12.1 nāradaḥ parvataś caiva mahātmānau mahāvratau /
MBh, 4, 31, 19.1 tau vyāvaharatāṃ tatra mahātmānau mahābalau /
MBh, 4, 59, 21.3 prayuñjānau mahātmānau samare tau viceratuḥ //
MBh, 5, 58, 1.2 yad abrūtāṃ mahātmānau vāsudevadhanaṃjayau /
MBh, 5, 92, 48.2 ekāsane mahātmānau niṣīdatur amarṣaṇau //
MBh, 5, 94, 15.1 śrūyate tau mahātmānau naranārāyaṇāvubhau /
MBh, 5, 96, 6.2 dadṛśāte mahātmānau lokapālam apāṃ patim //
MBh, 6, 79, 12.1 āvantyau tu maheṣvāsau mahātmānau mahābalau /
MBh, 7, 6, 21.1 evam etau mahātmānau balasenāgragāv ubhau /
MBh, 7, 10, 41.1 pūrvadevau mahātmānau naranārāyaṇāvubhau /
MBh, 7, 13, 65.2 dadṛśāte mahātmānau sapakṣāviva parvatau //
MBh, 7, 14, 23.2 dadṛśāte mahātmānau puṣpitāviva kiṃśukau //
MBh, 7, 29, 9.1 syālau tava mahātmānau rājānau vṛṣakācalau /
MBh, 7, 47, 4.2 babhūvatur mahātmānau puṣpitāviva kiṃśukau //
MBh, 7, 57, 73.2 ājahratur mahātmānau dadatuśca mahātmane //
MBh, 7, 59, 6.2 kṛṣṇaśca yuyudhānaśca mahātmānau mahādyutī //
MBh, 7, 66, 35.2 anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam //
MBh, 7, 76, 7.2 adṛśyetāṃ mahātmānau kālasūryāvivoditau //
MBh, 7, 76, 8.2 adṛśyetāṃ mahātmānau śatrusaṃbādhakāriṇau //
MBh, 7, 111, 29.2 vyarocetāṃ mahātmānau vṛtravajradharāviva //
MBh, 7, 117, 41.2 yuyudhāte mahātmānau kurusātvatapuṃgavau //
MBh, 7, 124, 19.1 ityuktau tau mahātmānāvubhau keśavapāṇḍavau /
MBh, 7, 164, 154.3 apaśyetāṃ mahātmānau viṣvaksenadhanaṃjayau //
MBh, 8, 17, 76.2 vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ //
MBh, 8, 63, 4.2 śuśubhāte mahātmānau candrādityau yathā divi //
MBh, 9, 15, 57.2 dīpyamānau mahātmānau prāṇayor yuddhadurmadau //
MBh, 9, 16, 69.1 tau sametau mahātmānau vārṣṇeyāvaparājitau /
MBh, 9, 54, 32.1 raśmimantau mahātmānau dīptimantau mahābalau /
MBh, 9, 54, 34.2 dadṛśustau mahātmānau saśṛṅgāviva parvatau //
MBh, 9, 54, 35.2 tau sametau mahātmānau gadāhastau narottamau //
MBh, 9, 56, 3.4 dadṛśāte mahātmānau puṣpitāviva kiṃśukau //
MBh, 10, 5, 29.1 tam abrūtāṃ mahātmānau bhojaśāradvatāvubhau /
MBh, 10, 13, 6.1 aśobhetāṃ mahātmānau dāśārham abhitaḥ sthitau /
MBh, 12, 40, 3.2 niṣīdatur mahātmānau ślakṣṇayor maṇipīṭhayoḥ //
MBh, 12, 47, 69.2 apareṇa mahātmānau yudhiṣṭhiradhanaṃjayau //
MBh, 12, 274, 8.1 tathaiva ca mahātmānāvaśvinau bhiṣajāṃ varau /
MBh, 12, 331, 18.1 kim abrūtāṃ mahātmānau naranārāyaṇāvṛṣī /
MBh, 13, 27, 22.1 tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ /
MBh, 14, 15, 5.1 indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau /
MBh, 14, 15, 7.2 prīyamāṇau mahātmānau purāṇāv ṛṣisattamau //
MBh, 14, 51, 29.2 bhīmasya ca mahātmānau tathā pādāvagṛhṇatām //
MBh, 18, 5, 1.2 bhīṣmadroṇau mahātmānau dhṛtarāṣṭraś ca pārthivaḥ /
Rāmāyaṇa
Rām, Bā, 4, 12.3 mahātmānau mahābhāgau sarvalakṣaṇalakṣitau //
Rām, Su, 11, 66.2 aśvinau ca mahātmānau marutaḥ sarva eva ca //
Rām, Yu, 40, 3.2 śaratalpe mahātmānau śayānau rudhirokṣitau //
Rām, Yu, 62, 26.1 viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau /
Rām, Yu, 75, 31.2 yuyudhāte mahātmānau tadā kesariṇāviva //
Rām, Utt, 85, 14.2 ūcatuśca mahātmānau kim aneneti vismitau //
Divyāvadāna
Divyāv, 18, 375.1 sa rājā saṃlakṣayati nūnametau mahātmānau yeṣāmarthāya devatā apyārocayanti //
Liṅgapurāṇa
LiPur, 1, 22, 4.1 kau bhavantau mahātmānau parasparahitaiṣiṇau /
LiPur, 1, 22, 5.1 tāvūcaturmahātmānau saṃnirīkṣya parasparam /
LiPur, 1, 43, 9.1 ūcatuś ca mahātmānau māṃ nirīkṣya muhurmuhuḥ /
LiPur, 2, 5, 89.2 samāsīnau mahātmānau kanyārthaṃ munisattamau //
LiPur, 2, 5, 93.1 yatrāsīnau mahātmānau tatrāgamya sthitā tadā /
Matsyapurāṇa
MPur, 171, 4.2 ubhāvapi mahātmānau stuvantau kṣetratatparau //
Viṣṇupurāṇa
ViPur, 5, 9, 4.2 śuśubhāte mahātmānau bālaśṛṅgāvivarṣabhau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 143, 2.2 jayaṃ prāptau mahātmānau naranārāyaṇāvubhau //
SkPur (Rkh), Revākhaṇḍa, 192, 13.1 yogayuktau mahātmānāvāsthitāvurutāpasau /