Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 2, 8.1 śrotraṃ diśas tā mahātmāno devāḥ /
Buddhacarita
BCar, 4, 81.1 evamādyā mahātmāno viṣayān garhitānapi /
BCar, 4, 90.1 yadapyāttha mahātmānaste 'pi kāmātmakā iti /
Mahābhārata
MBh, 1, 1, 173.2 mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ //
MBh, 1, 55, 21.9 nyavasanta mahātmāno mātrā saha paraṃtapāḥ /
MBh, 1, 61, 11.2 kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ //
MBh, 1, 61, 100.2 mahātmāno yadūnāṃ ca ye jātā vipule kule /
MBh, 1, 102, 15.20 avardhanta mahātmāno nandayantaḥ suhṛjjanam //
MBh, 1, 109, 3.1 te hi sarve mahātmāno devarājaparākramāḥ /
MBh, 1, 110, 24.1 brāhmaṇāśca mahātmānaḥ somapāḥ saṃśitavratāḥ /
MBh, 1, 115, 28.61 māsaiḥ ṣaḍbhir mahātmānaḥ sarve kṛṣṇaparāyaṇāḥ /
MBh, 1, 136, 19.33 pāṇḍavāśca mahātmānaḥ pratisaṃdiśya vai kaveḥ /
MBh, 1, 137, 13.3 mama dagdhā mahātmānaḥ kulavaṃśavivardhanāḥ //
MBh, 1, 144, 3.2 saha kuntyā mahātmāno bibhratastāpasaṃ vapuḥ //
MBh, 1, 149, 11.2 iti pūrve mahātmāna āpaddharmavido viduḥ //
MBh, 1, 151, 25.99 tava putrā mahātmāno darśanīyā viśeṣataḥ /
MBh, 1, 157, 16.30 svādhyāyavantaḥ śucayo mahātmāno dhṛtavratāḥ /
MBh, 1, 157, 16.40 sahāsmābhir mahātmāno mātrā saha nivartsyatha /
MBh, 1, 159, 8.1 divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ /
MBh, 1, 175, 12.2 svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ //
MBh, 1, 175, 17.2 sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha //
MBh, 1, 176, 13.1 ṛṣayaśca mahātmānaḥ svayaṃvaradidṛkṣayā /
MBh, 1, 177, 4.3 śatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ //
MBh, 1, 192, 7.128 amarṣitā mahātmānaḥ pāṇḍavā niryayustataḥ /
MBh, 1, 199, 23.1 viśrāntāste mahātmānaḥ kaṃcit kālaṃ mahābalāḥ /
MBh, 1, 200, 1.3 ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ //
MBh, 1, 200, 2.1 sarva eva mahātmānaḥ pūrve mama pitāmahāḥ /
MBh, 1, 204, 27.2 evam uktā mahātmāno nāradena maharṣiṇā /
MBh, 1, 206, 1.3 anujagmur mahātmāno brāhmaṇā vedapāragāḥ //
MBh, 1, 213, 53.1 te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ /
MBh, 1, 217, 15.1 tato jagmur mahātmānaḥ sarva eva divaukasaḥ /
MBh, 2, 8, 35.1 gandharvāśca mahātmānaḥ śataśaścāpsarogaṇāḥ /
MBh, 2, 11, 17.3 mūrtimanto mahātmāno mahāvrataparāyaṇāḥ //
MBh, 2, 13, 15.3 te cāpi praṇatāstasya mahātmāno bhayārditāḥ //
MBh, 2, 42, 29.2 brāhmaṇāśca mahātmānaḥ pārthivāśca mahābalāḥ //
MBh, 3, 1, 16.1 sānukrośā mahātmāno vijitendriyaśatravaḥ /
MBh, 3, 3, 10.1 rājāno hi mahātmāno yonikarmaviśodhitāḥ /
MBh, 3, 37, 39.2 nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ //
MBh, 3, 69, 29.1 pracchannā hi mahātmānaś caranti pṛthivīm imām /
MBh, 3, 93, 6.2 vipāpmāno mahātmāno viprebhyaḥ pradadur vasu //
MBh, 3, 119, 2.1 te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ /
MBh, 3, 143, 5.2 viviśuste mahātmānaḥ kiṃnarācaritaṃ girim //
MBh, 3, 145, 22.1 tām upetya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ /
MBh, 3, 145, 38.2 tām upetya mahātmānas te 'vasan brāhmaṇaiḥ saha //
MBh, 3, 145, 41.2 vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ //
MBh, 3, 155, 24.1 te 'nujñātā mahātmānaḥ prayayur diśam uttarām /
MBh, 3, 157, 1.2 pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ /
MBh, 3, 158, 33.1 pāṇḍavāś ca mahātmānaḥ praṇamya dhanadaṃ prabhum /
MBh, 3, 159, 35.1 pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām /
MBh, 3, 160, 22.1 yogasiddhā mahātmānas tamomohavivarjitāḥ /
MBh, 3, 183, 20.1 śrutvaiva tu mahātmāno munayo 'bhyadravan drutam /
MBh, 3, 198, 90.3 śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ //
MBh, 3, 212, 27.1 evam ete mahātmānaḥ kīrtitās te 'gnayo mayā /
MBh, 3, 213, 39.2 juhuvus te mahātmāno havyaṃ sarvadivaukasām //
MBh, 3, 218, 5.1 apūjayan mahātmāno brāhmaṇās taṃ mahābalam /
MBh, 3, 235, 19.2 babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ //
MBh, 3, 240, 16.1 te 'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ /
MBh, 3, 264, 24.1 sarva ete mahātmāno buddhimanto mahābalāḥ /
MBh, 3, 276, 12.2 tvadvidhā hi mahātmāno na śocanti paraṃtapa //
MBh, 3, 286, 3.1 iṣṭānāṃ ca mahātmāno bhaktānāṃ ca na saṃśayaḥ /
MBh, 3, 299, 2.2 tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā /
MBh, 3, 299, 19.1 evam ete mahātmānaḥ pracchannās tatra tatra ha /
MBh, 4, 1, 2.13 tān abruvanmahātmānaḥ śiṣṭāḥ prāñjalayastadā /
MBh, 4, 1, 2.55 evam ete mahātmānaḥ pracchannāstatra tatra ha /
MBh, 4, 28, 7.1 nivṛttasamayāḥ pārthā mahātmāno mahābalāḥ /
MBh, 4, 39, 3.1 sarva eva mahātmānaḥ sarvāmitravināśanāḥ /
MBh, 4, 47, 6.1 sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ /
MBh, 5, 8, 36.1 duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira /
MBh, 5, 18, 17.2 saṃstūyamānā vardhante mahātmāno yudhiṣṭhira //
MBh, 5, 29, 51.1 sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ /
MBh, 5, 88, 8.1 atadarhā mahātmānaḥ kathaṃ keśava pāṇḍavāḥ /
MBh, 5, 94, 11.1 tapasvino mahātmāno vedavratasamanvitāḥ /
MBh, 5, 109, 14.2 dhāmā nāma mahātmāno munayaḥ satyavādinaḥ //
MBh, 5, 150, 17.2 hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām //
MBh, 5, 166, 20.1 sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ /
MBh, 5, 168, 11.1 mahārathā mahātmānaḥ sarve pāñcālasattamāḥ /
MBh, 5, 168, 15.2 sarvāstraviduṣaḥ sarve mahātmāno matā mama //
MBh, 5, 177, 24.2 tāpasāste mahātmāno bhṛguśreṣṭhapuraskṛtāḥ //
MBh, 5, 195, 9.1 sarva ete mahātmānaḥ kṛtāstrāścitrayodhinaḥ /
MBh, 6, 1, 34.1 niviśya ca mahātmānastataste puruṣarṣabhāḥ /
MBh, 6, 7, 19.1 saptarṣayo mahātmānaḥ kaśyapaśca prajāpatiḥ /
MBh, 6, 11, 9.1 mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ /
MBh, 6, BhaGī 8, 15.2 nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 6, BhaGī 9, 13.1 mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ /
MBh, 6, 60, 77.1 vinadanto mahātmānaḥ kampayantaśca medinīm /
MBh, 6, 61, 5.1 kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ /
MBh, 7, 5, 12.2 sarva eva mahātmāna ime puruṣasattamāḥ /
MBh, 7, 76, 2.2 sthirībhūtā mahātmānaḥ pratyagacchan dhanaṃjayam //
MBh, 7, 78, 41.2 prāduścakrur mahātmānaḥ siṃhanādaravān api //
MBh, 7, 98, 16.2 nākṣipanti mahātmānastāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 108, 12.2 dharme sthitā mahātmāno nikṛtāḥ pāṇḍunandanāḥ //
MBh, 7, 156, 4.1 te hi vīrā mahātmānaḥ kṛtāstrā dṛḍhayodhinaḥ /
MBh, 9, 35, 18.2 prācīṃ diśaṃ mahātmāna ājagmuste maharṣayaḥ //
MBh, 9, 44, 72.1 yogayuktā mahātmānaḥ satataṃ brāhmaṇapriyāḥ /
MBh, 9, 44, 72.2 paitāmahā mahātmāno mahāpāriṣadāśca ha /
MBh, 9, 44, 106.1 āyudhair vividhair ghorair mahātmāno mahājavāḥ /
MBh, 9, 51, 26.2 samācakhyur mahātmānastasmai sarvaṃ yathātatham //
MBh, 9, 60, 58.1 te hi sarve mahātmānaścatvāro 'tirathā bhuvi /
MBh, 11, 10, 19.2 gaṅgām anu mahātmānastūrṇam aśvān acodayan //
MBh, 11, 26, 15.2 hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe //
MBh, 12, 1, 2.1 tatra te sumahātmāno nyavasan kurunandanāḥ /
MBh, 12, 1, 3.2 abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ //
MBh, 12, 1, 6.1 abhigamya mahātmānaḥ pūjitāśca yathāvidhi /
MBh, 12, 33, 2.1 kṣatriyāśca mahātmānaḥ saṃbandhisuhṛdastathā /
MBh, 12, 34, 35.1 aśocyāste mahātmānaḥ kṣatriyāḥ kṣatriyarṣabha /
MBh, 12, 39, 32.1 jajñuścaiva mahātmānastatastaṃ jñānacakṣuṣā /
MBh, 12, 39, 48.2 svargatāśca mahātmāno vīrāḥ kṣatriyapuṃgavāḥ //
MBh, 12, 54, 6.1 te 'bhigamya mahātmāno bharatānāṃ pitāmaham /
MBh, 12, 111, 14.2 satye sthitā mahātmāno durgāṇyatitaranti te //
MBh, 12, 151, 28.1 na hi vairaṃ mahātmāno vivṛṇvantyapakāriṣu /
MBh, 12, 193, 31.1 te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai /
MBh, 12, 201, 3.2 brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṃbhuvaḥ //
MBh, 12, 201, 30.2 ete nava mahātmānaḥ paścimām āśritā diśam //
MBh, 12, 201, 33.2 sākṣibhūtā mahātmāno bhuvanānāṃ prabhāvanāḥ //
MBh, 12, 201, 34.1 evam ete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ /
MBh, 12, 208, 1.3 ye tvasaktā mahātmānaste yānti paramāṃ gatim //
MBh, 12, 210, 26.1 sarva ete mahātmāno gacchanti paramāṃ gatim /
MBh, 12, 226, 37.2 mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ //
MBh, 12, 232, 19.1 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ /
MBh, 12, 242, 7.2 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ //
MBh, 12, 254, 48.1 ityuktvā te mahātmānaḥ sarve tattvārthadarśinaḥ /
MBh, 12, 274, 7.2 tathā devā mahātmāno vasavaśca mahaujasaḥ //
MBh, 12, 274, 20.1 te vimānair mahātmāno jvalitair jvalanaprabhāḥ /
MBh, 12, 289, 49.1 dīpayanti mahātmānaḥ sūkṣmam ātmānam ātmanā /
MBh, 12, 294, 21.1 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ /
MBh, 12, 303, 2.2 prāhur evaṃ mahātmāno munayastattvadarśinaḥ //
MBh, 12, 326, 32.2 te sametā mahātmānaḥ śarīram iti saṃjñitam //
MBh, 12, 337, 42.2 bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi //
MBh, 13, 4, 48.1 tasya putrā mahātmāno brahmavaṃśavivardhanāḥ /
MBh, 13, 14, 148.2 aśobhanta mahātmānastrayastraya ivāgnayaḥ //
MBh, 13, 27, 8.3 samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ //
MBh, 13, 34, 14.2 kṛtātmāno mahātmānaste na yānti parābhavam //
MBh, 13, 35, 21.2 brāhmaṇā hi mahātmāno devānām api devatāḥ //
MBh, 13, 65, 23.1 tato devā mahātmāna ījire yajñam acyuta /
MBh, 13, 95, 83.1 evam ete mahātmāno bhogair bahuvidhair api /
MBh, 13, 105, 47.1 gautamīṃ kauśikīṃ pākāṃ mahātmāno dhṛtavratāḥ /
MBh, 13, 116, 72.2 ye caranti mahātmāno nākapṛṣṭhe vasanti te //
MBh, 13, 145, 26.1 tata ūcur mahātmāno devāḥ sarve samāgatāḥ /
MBh, 13, 154, 8.2 citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā /
MBh, 14, 3, 6.2 prayatante mahātmānastasmād yajñāḥ parāyaṇam //
MBh, 14, 3, 7.1 yajñair eva mahātmāno babhūvur adhikāḥ surāḥ /
MBh, 14, 38, 12.2 vikurvate mahātmāno devāstridivagā iva //
MBh, 14, 43, 18.3 prāpnuvanti mahātmāna iti vitta dvijarṣabhāḥ //
MBh, 14, 50, 22.2 prāpnuvanti mahātmāno mahāntaṃ lokam uttamam //
MBh, 14, 50, 30.2 ye tu buddhā mahātmāno na praśaṃsanti karma te //
MBh, 14, 50, 40.3 kṛtavanto mahātmānastato lokān avāpnuvan //
MBh, 14, 89, 19.1 ye vyatītā mahātmāno rājānaḥ sagarādayaḥ /
MBh, 15, 1, 3.2 sthitā rājye mahātmānastanme vyākhyātum arhasi //
MBh, 15, 1, 4.2 prāpya rājyaṃ mahātmānaḥ pāṇḍavā hataśatravaḥ /
MBh, 15, 16, 19.2 vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ //
MBh, 15, 31, 14.2 upatasthur mahātmāno mātaraṃ ca yathāvidhi //
MBh, 15, 36, 5.2 sāntaḥpurā mahātmāna iti tad brūhi me 'nagha //
MBh, 15, 36, 28.1 rājānaśca mahātmāno nānājanapadeśvarāḥ /
MBh, 15, 37, 13.1 ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ /
MBh, 15, 39, 4.1 na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ /
MBh, 15, 41, 13.1 avagāhya mahātmānaḥ puṇyāṃ tripathagāṃ nadīm /
MBh, 15, 41, 16.2 ājagmuste mahātmānaḥ savāhāḥ sapadānugāḥ //
MBh, 15, 44, 4.1 pāṇḍavāstu mahātmāno laghubhūyiṣṭhasainikāḥ /
MBh, 16, 9, 9.1 ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ /
MBh, 17, 1, 27.1 pāṇḍavāśca mahātmāno draupadī ca yaśasvinī /
MBh, 17, 1, 28.1 yogayuktā mahātmānastyāgadharmam upeyuṣaḥ /
MBh, 18, 1, 22.1 ye te vīrā mahātmāno bhrātaro me mahāvratāḥ /
MBh, 18, 5, 19.2 ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ /
Manusmṛti
ManuS, 1, 61.2 sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ //
Rāmāyaṇa
Rām, Bā, 7, 4.1 śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ /
Rām, Bā, 16, 8.1 ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ /
Rām, Bā, 17, 10.1 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak /
Rām, Bā, 23, 2.1 te ca sarve mahātmāno munayaḥ saṃśitavratāḥ /
Rām, Bā, 38, 25.1 bahavaś ca mahātmāno vadhyante jalacāriṇaḥ /
Rām, Bā, 46, 18.2 dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 49, 7.1 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram /
Rām, Bā, 57, 8.3 evam uktvā mahātmāno viviśus te svam āśramam //
Rām, Bā, 57, 19.2 guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ //
Rām, Bā, 58, 15.1 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam /
Rām, Bā, 59, 33.1 tato devā mahātmāno munayaś ca tapodhanāḥ /
Rām, Bā, 72, 23.2 ṛṣīṃś caiva mahātmānaḥ sahabhāryā raghūttamāḥ /
Rām, Ār, 10, 90.1 atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ /
Rām, Ār, 22, 26.1 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ /
Rām, Ār, 63, 7.2 tvadvidhā buddhisampannā mahātmāno nararṣabha //
Rām, Ki, 13, 25.2 samuddiśya mahātmānas tān ṛṣīn abhyavādayat //
Rām, Ki, 25, 34.2 pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ //
Rām, Ki, 25, 36.2 sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan //
Rām, Ki, 42, 25.1 vasanti hi mahātmānas tatra sūryasamaprabhāḥ /
Rām, Ki, 47, 14.1 tatra cāpi mahātmāno nāpaśyañ janakātmajām /
Rām, Ki, 52, 10.1 vānarās tu mahātmāno hastaruddhamukhās tadā /
Rām, Su, 24, 47.1 dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ /
Rām, Su, 53, 3.2 nirundhanti mahātmāno dīptam agnim ivāmbhasā //
Rām, Yu, 4, 88.1 dadṛśuste mahātmāno vātāhatajalāśayam /
Rām, Yu, 18, 33.2 yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ //
Rām, Yu, 48, 24.1 tataścakrur mahātmānaḥ kumbhakarṇāgratastadā /
Rām, Yu, 53, 17.1 vānarā hi mahātmānaḥ śīghrāśca vyavasāyinaḥ /
Rām, Yu, 57, 32.1 te pratasthur mahātmāno balair apratimair vṛtāḥ /
Rām, Yu, 57, 33.2 anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ //
Rām, Yu, 57, 34.1 te virejur mahātmānaḥ kumārāḥ sūryavarcasaḥ /
Rām, Yu, 57, 37.2 jahṛṣuśca mahātmāno niryānto yuddhadurmadāḥ //
Rām, Yu, 57, 40.1 harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam /
Rām, Yu, 57, 72.1 ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ /
Rām, Yu, 59, 37.2 abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ //
Rām, Yu, 59, 64.2 guhyakāśca mahātmānastad yuddhaṃ dadṛśustadā //
Rām, Yu, 63, 28.2 vānarendrā mahātmāno velām iva mahodadhiḥ //
Rām, Yu, 116, 47.1 evam uktā mahātmāno vānarā vāraṇopamāḥ /
Rām, Utt, 1, 6.1 samprāpyaite mahātmāno rāghavasya niveśanam /
Rām, Utt, 38, 1.1 te prayātā mahātmānaḥ pārthivāḥ sarvato diśam /
Rām, Utt, 39, 7.1 ye cānye sumahātmāno madarthe tyaktajīvitāḥ /
Rām, Utt, 52, 3.2 praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ //
Rām, Utt, 52, 14.1 ūcuśca te mahātmāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 62, 7.1 te tathoktvā mahātmāno divam āruruhustadā /
Rām, Utt, 65, 12.2 mānavā ye mahātmānastasmiṃstretāyuge yuge //
Rām, Utt, 74, 10.2 nirīkṣante mahātmāno lokanāthaṃ yathā vayam //
Rām, Utt, 76, 10.1 tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ /
Rām, Utt, 83, 7.1 vānarāśca mahātmānaḥ sugrīvasahitāstadā /
Rām, Utt, 83, 12.1 ye ca tatra mahātmāno munayaścirajīvinaḥ /
Rām, Utt, 86, 15.1 rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam /
Rām, Utt, 87, 6.2 samājagmur mahātmānaḥ sarva eva kutūhalāt //
Rām, Utt, 99, 9.1 ṛṣayaśca mahātmānaḥ sarva eva mahīsurāḥ /
Rām, Utt, 99, 12.1 tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ /
Saundarānanda
SaundĀ, 1, 20.1 arharūpā hyanarhasya mahātmānaścalātmanaḥ /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 11.1 athavā kiṃ na etena mahātmāno hi mādṛśaiḥ /
BKŚS, 27, 108.1 mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye /
Divyāvadāna
Divyāv, 11, 95.1 teṣāmetadabhavat ete hi pravrajitā mahātmāna īdṛśeṣu sthāneṣvabhiramante //
Divyāv, 11, 97.1 yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti //
Harivaṃśa
HV, 5, 15.1 nigṛhya taṃ mahātmāno visphurantaṃ mahābalam /
HV, 5, 20.1 tataḥ punar mahātmānaḥ pāṇiṃ venasya dakṣiṇam /
HV, 7, 29.1 ṛṣer aṅgirasaḥ putrā mahātmāno mahaujasaḥ /
HV, 7, 44.3 ete sapta mahātmāno bhaviṣyā munisattamāḥ //
HV, 13, 43.1 ete putrā mahātmānaḥ pulastyasya prajāpateḥ /
HV, 13, 43.2 mahātmāno mahābhāgās tejoyuktās tapasvinaḥ //
HV, 13, 58.2 samutpannasya pulahān mahātmāno dvijarṣabhāḥ //
HV, 18, 14.2 jātāḥ sapta mahātmānaḥ sarve vigatakalmaṣāḥ /
HV, 21, 10.2 divi jātā mahātmāna āyur dhīmān amāvasuḥ /
HV, 23, 41.2 satyavratā mahātmānaḥ prajāvanto mahārathāḥ //
HV, 23, 79.1 tataḥ pītāṃ mahātmāno gaṅgāṃ dṛṣṭvā maharṣayaḥ /
Kūrmapurāṇa
KūPur, 1, 4, 34.1 ete sapta mahātmāno hyanyonyasya samāśrayāt /
KūPur, 1, 21, 21.2 rudrabhaktā mahātmānaḥ pūjayanti sma śaṅkaram //
KūPur, 1, 27, 11.2 bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ //
KūPur, 1, 29, 23.2 nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ //
KūPur, 1, 42, 10.2 yānti tatra mahātmāno ye prapannā janārdanam //
KūPur, 1, 51, 4.2 catvāraste mahātmāno brāhmaṇā vedapāragāḥ //
KūPur, 1, 51, 27.1 śiṣyā ete mahātmānaḥ sarvovarteṣu yoginām /
KūPur, 2, 37, 135.2 paśyanti māṃ mahātmāno yatayo viśvamīśvaram //
KūPur, 2, 37, 151.1 sametya te mahātmāno munayo brahmavādinaḥ /
KūPur, 2, 43, 53.1 māṃ paśyanti mahātmānaḥ suptaṃ kālaṃ maharṣayaḥ /
Liṅgapurāṇa
LiPur, 1, 11, 7.2 śiṣyāste vai mahātmāno yaistadbrahma sadāvṛtam //
LiPur, 1, 12, 8.2 tatastasya mahātmānaścatvāraste kumārakāḥ //
LiPur, 1, 12, 9.1 saṃbabhūvurmahātmāno viśuddhā brahmavarcasaḥ /
LiPur, 1, 12, 12.1 gṛṇantaś ca mahātmāno brahma tadvāmadaivikam /
LiPur, 1, 14, 10.1 catvārastu mahātmānaḥ saṃbabhūvuḥ kumārakāḥ /
LiPur, 1, 24, 15.1 catvārastu mahātmāno brāhmaṇā vedapāragāḥ /
LiPur, 1, 24, 34.1 yogātmāno mahātmānaḥ sarve vai dagdhakilbiṣāḥ /
LiPur, 1, 24, 39.1 gamiṣyanti mahātmāno rudralokaṃ nirāmayam /
LiPur, 1, 24, 45.2 bhaviṣyanti mahātmāno brāhmaṇā vedapāragāḥ //
LiPur, 1, 24, 51.1 yogātmāno mahātmānastapoyogasamanvitāḥ /
LiPur, 1, 24, 66.1 yogātmāno mahātmānaḥ sarve yogasamanvitāḥ /
LiPur, 1, 24, 71.1 yogātmāno mahātmānaḥ sarve te hyūrdhvaretasaḥ /
LiPur, 1, 24, 79.1 bhaviṣyanti mahātmāno nirmamā nirahaṃkṛtāḥ /
LiPur, 1, 24, 82.1 ye cānye 'pi mahātmānaḥ kalau tasmin yugāntike /
LiPur, 1, 24, 89.2 yogātmāno mahātmānaḥ sarve te vedapāragāḥ //
LiPur, 1, 24, 98.1 yogātmāno mahātmāno dhyāyino niyatavratāḥ /
LiPur, 1, 24, 102.2 yogātmāno mahātmāno niyatā ūrdhvaretasaḥ //
LiPur, 1, 24, 123.2 yogātmāno mahātmāno vimalāḥ śuddhabuddhayaḥ //
LiPur, 1, 24, 132.1 yogātmāno mahātmāno brāhmaṇā vedapāragāḥ /
LiPur, 1, 31, 36.2 stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram //
LiPur, 1, 44, 2.1 trinetrāś ca mahātmānastridaśairapi vanditāḥ /
LiPur, 1, 44, 3.3 asaṃkhyātā mahātmānastatrājagmurmudā yutāḥ //
LiPur, 1, 66, 45.1 divaṃ gatā mahātmānaḥ kecinmuktātmayoginaḥ /
LiPur, 1, 70, 51.2 ete sapta mahātmāno hyanyonyasya samāśrayāt //
LiPur, 1, 71, 9.2 tapastepurmahātmāno mahābalaparākramāḥ //
LiPur, 1, 71, 50.2 munayaś ca mahātmānaḥ prasādena vinā prabhoḥ //
LiPur, 1, 82, 61.2 ete 'surā mahātmāno mahādevaparāyaṇāḥ //
LiPur, 1, 92, 61.2 upāsate mahātmānaḥ sarve māmiha suvrate //
LiPur, 1, 92, 110.2 māheśvarā mahātmānas tathā vai niyatavratāḥ //
LiPur, 2, 5, 130.1 māyāvino mahātmāno bahavaḥ santi sattamāḥ /
LiPur, 2, 6, 18.1 rudrabhaktā mahātmāno bhasmoddhūlitavigrahāḥ /
LiPur, 2, 7, 33.1 divyaṃ sthānaṃ mahātmānaḥ prāpnuvantīti suvratāḥ //
LiPur, 2, 20, 5.2 praṇemuśca mahātmāno rudradhyānena vihvalāḥ //
Matsyapurāṇa
MPur, 15, 5.1 mahātmāno mahābhāgā bhaktānāmabhayapradāḥ /
MPur, 15, 11.1 mahātmāno mahābhāgā gamiṣyanti paraṃ padam /
MPur, 46, 17.2 ete sarve mahātmāno hy upadevyāṃ prajajñire //
MPur, 103, 12.1 ye ca tatra mahātmānaḥ sametāḥ pāṇḍavāḥ smṛtāḥ /
MPur, 124, 94.2 catvāraste mahātmānas tiṣṭhantyābhūtasaṃplavam //
MPur, 143, 40.1 rājarṣayo mahātmāno yeṣāṃ kīrtiḥ pratiṣṭhitā /
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.2 trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 3.2 papracchuste mahātmāno niyatendriyabuddhayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 208.2 śamayanti mahātmāno dīptamagnimivāmbhasā //
Viṣṇupurāṇa
ViPur, 1, 14, 8.2 yadarthaṃ te mahātmānas tapas tepur mahāmune /
ViPur, 1, 16, 15.1 praharanti mahātmāno vipakṣe cāpi nedṛśe /
ViPur, 1, 17, 48.3 purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ //
ViPur, 2, 8, 86.1 tatrāsate mahātmāna ṛṣayo ye 'gnihotriṇaḥ /
ViPur, 4, 1, 40.3 dīrghāyuṣo mahātmāno vīryavanto 'tidhārmikāḥ //
ViPur, 4, 24, 115.2 yuge yuge mahātmānaḥ samatītāḥ sahasraśaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 2.2 varṇayanti mahātmānaḥ śrutenārthena cāñjasā //
Garuḍapurāṇa
GarPur, 1, 89, 68.2 bhaviṣyanti mahātmānaḥ pṛthivīparipālakāḥ //
GarPur, 1, 139, 15.1 vaiṣṇavāḥ syurmahātmāna ityete kāśayo nṛpāḥ /
GarPur, 1, 145, 12.2 viviśuste mahātmāno nihatya bakarākṣasam //
Tantrāloka
TĀ, 8, 207.2 taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ //
TĀ, 8, 229.2 svāṃśenaiva mahātmāno na tyajanti svaketanam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 51.2 sanakādyā mahātmāna upariṣṭād upāsate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 8.2 ṛṣayaśca mahātmāno divyatejaḥsamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 8.1 sanakādyā mahātmāno ye ca vaimānikā gaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 24.1 te dhanyāste mahātmānasteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 38, 43.2 ekībhūtvā mahātmāno vyājahruśca ruṣā giram //
SkPur (Rkh), Revākhaṇḍa, 84, 48.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 85, 87.1 ye vrajanti mahātmānaḥ saṅgame suradurlabhe /
SkPur (Rkh), Revākhaṇḍa, 121, 20.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 125, 21.1 te dhanyāste mahātmānasteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 129, 15.2 ye paśyanti mahātmāno hyamṛtatvaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 132, 12.1 dhyāyamānā mahātmāno rūpaṃ nārāyaṇaṃ hareḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 47.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 158, 16.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 164, 12.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 190, 27.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /