Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 10.2 tattadaucityayogena khalveṣvanyeṣu yojayet //
RKDh, 1, 1, 10.2 tattadaucityayogena khalveṣvanyeṣu yojayet //
RKDh, 1, 1, 12.1 lohair nivartito yastu taptakhalvaḥ sa ucyate /
RKDh, 1, 1, 13.1 tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate /
RKDh, 1, 1, 13.1 tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate /
RKDh, 1, 1, 19.2 tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet /
RKDh, 1, 1, 19.2 tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet /
RKDh, 1, 1, 19.3 tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ //
RKDh, 1, 1, 20.2 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 21.2 tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ //
RKDh, 1, 1, 23.1 taṃ svedayedatalagaṃ dolāyantram iti smṛtam /
RKDh, 1, 1, 24.1 tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
RKDh, 1, 1, 24.1 tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
RKDh, 1, 1, 26.1 tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
RKDh, 1, 1, 26.1 tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
RKDh, 1, 1, 28.2 adhastājjvālayed agniṃ tattaduktakrameṇa hi //
RKDh, 1, 1, 28.2 adhastājjvālayed agniṃ tattaduktakrameṇa hi //
RKDh, 1, 1, 30.1 pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ /
RKDh, 1, 1, 35.2 yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ //
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
RKDh, 1, 1, 37.3 tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //
RKDh, 1, 1, 37.3 tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //
RKDh, 1, 1, 38.1 ādadīta tatas tasminnauṣadhāni nidhāpayet /
RKDh, 1, 1, 44.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 1, 45.2 bhūgarte tat samādhāya cordhvamākīrya vahninā //
RKDh, 1, 1, 48.2 adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //
RKDh, 1, 1, 55.1 adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /
RKDh, 1, 1, 58.3 yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //
RKDh, 1, 1, 60.3 tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //
RKDh, 1, 1, 61.1 patanti yena tadyantraṃ siddhasārākhyam īritam /
RKDh, 1, 1, 63.4 dravapāto yataḥ proktaṃ paramānandamūrti tat //
RKDh, 1, 1, 67.1 tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /
RKDh, 1, 1, 67.1 tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /
RKDh, 1, 1, 69.1 saṃdahya sadyas tatpātropari pātraṃ ca tadvidham /
RKDh, 1, 1, 69.2 tathā pidadhyāttatpātradhānaṃ majjeddravāntare //
RKDh, 1, 1, 70.1 tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /
RKDh, 1, 1, 71.6 sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram //
RKDh, 1, 1, 72.2 tataḥ kṣāradravo 'nyasyāṃ pated vāruṇikaṃ ca tat //
RKDh, 1, 1, 74.2 tālādisattvaṃ nipatetsādhyayantraṃ taducyate //
RKDh, 1, 1, 75.3 ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam //
RKDh, 1, 1, 76.4 bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //
RKDh, 1, 1, 77.2 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
RKDh, 1, 1, 78.2 haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ //
RKDh, 1, 1, 82.1 etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam /
RKDh, 1, 1, 84.2 tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet //
RKDh, 1, 1, 86.1 etaddhi vālukayantraṃ tadyantraṃ lavaṇāśrayam /
RKDh, 1, 1, 88.1 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavat pacet /
RKDh, 1, 1, 92.1 vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu /
RKDh, 1, 1, 97.2 iṣṭikāyantrametaddhi gandhakaṃ tena jārayet //
RKDh, 1, 1, 99.2 sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //
RKDh, 1, 1, 103.4 kharparaṃ pṛthulaṃ samyagvistāre tasya madhyame /
RKDh, 1, 1, 103.5 ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset //
RKDh, 1, 1, 104.3 tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham //
RKDh, 1, 1, 105.1 viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam /
RKDh, 1, 1, 109.2 jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ //
RKDh, 1, 1, 111.3 taduktaṃ devendragiriṇā /
RKDh, 1, 1, 112.2 tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām //
RKDh, 1, 1, 113.2 pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ //
RKDh, 1, 1, 115.1 pītā vā tadguṇairyuktā sikatādivivarjitā /
RKDh, 1, 1, 117.1 tatsamaṃ ṭaṃkaṇaṃ kṣiptvā amlavargeṇa bhāvayet /
RKDh, 1, 1, 118.2 sarvaṃ tadamlavargeṇa mardayed divasatrayam //
RKDh, 1, 1, 120.2 tanūni svarṇapatrāṇi tāsāmupari vinyaset //
RKDh, 1, 1, 121.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
RKDh, 1, 1, 122.2 tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ //
RKDh, 1, 1, 126.2 tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //
RKDh, 1, 1, 127.1 adhastājjvālayed agniṃ yantraṃ tat kandukābhidham /
RKDh, 1, 1, 128.3 adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //
RKDh, 1, 1, 130.1 adho'gniṃ jvālayettatra tat syāt kandukayantrakam /
RKDh, 1, 1, 131.2 tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ //
RKDh, 1, 1, 134.2 tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //
RKDh, 1, 1, 148.1 adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /
RKDh, 1, 1, 148.6 vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam /
RKDh, 1, 1, 161.1 kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam /
RKDh, 1, 1, 161.2 adhaḥpātanayantraṃ hi tadetat parikīrtitam //
RKDh, 1, 1, 172.2 tayā mūṣā prakartavyā trividhā sādhakena tu //
RKDh, 1, 1, 177.2 yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //
RKDh, 1, 1, 178.1 śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /
RKDh, 1, 1, 179.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām //
RKDh, 1, 1, 180.1 tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam /
RKDh, 1, 1, 183.1 tena koṣṭhīṃ vakranālīṃ vajramūṣāṃ ca kārayet /
RKDh, 1, 1, 183.3 saptadhā lepitā śuṣkā saiva karpaṭamṛtsnayā //
RKDh, 1, 1, 184.2 śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayetsamam //
RKDh, 1, 1, 186.2 pakvamūṣeti proktā sā sarvatra vipācane //
RKDh, 1, 1, 186.2 pakvamūṣeti sā proktā sarvatra vipācane //
RKDh, 1, 1, 187.3 dravyanirvāhaṇe ca vaidyake saṃpraśasyate //
RKDh, 1, 1, 189.2 saiva chidrānvitā mandagambhīrā sāraṇocitā //
RKDh, 1, 1, 194.2 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
RKDh, 1, 1, 195.2 golamūṣeti proktā satvaraṃ dravarūpiṇī //
RKDh, 1, 1, 202.2 peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam //
RKDh, 1, 1, 203.1 mardayettena badhnīyādvakranālaṃ ca koṣṭhikām /
RKDh, 1, 1, 204.1 pītā vā tadguṇair yuktā sikatādivivarjitā /
RKDh, 1, 1, 204.3 lauhena daṇḍena ca kuṭṭitā sādhāraṇā syāt khalu mūṣikārtham /
RKDh, 1, 1, 213.0 lepitaṃ puṭitaṃ tābhirdivyaṃ bhavati kāñcanam //
RKDh, 1, 1, 219.1 tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /
RKDh, 1, 1, 228.2 jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru //
RKDh, 1, 1, 229.1 tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham /
RKDh, 1, 1, 232.1 tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /
RKDh, 1, 1, 233.2 vimardya nimbunīreṇa lepayedvā tadarthakṛt //
RKDh, 1, 1, 235.1 āṭarūṣajalaiḥ piṣṭvā saṃpuṭaṃ tena kārayet /
RKDh, 1, 1, 255.1 sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā /
RKDh, 1, 1, 259.2 tatsikthaṃ jalayantrādau lepe pravaramīritam //
RKDh, 1, 1, 261.2 magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet //
RKDh, 1, 1, 264.1 ātape tāṃ viśoṣyātha mṛdā tadvadvilepayet /
RKDh, 1, 2, 8.2 vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca //
RKDh, 1, 2, 9.2 bakagalasamānaṃ syādvakranālaṃ taducyate //
RKDh, 1, 2, 18.1 prativāpaḥ purā yojyo niṣekastadanantaram /
RKDh, 1, 2, 19.1 abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /
RKDh, 1, 2, 21.1 lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /
RKDh, 1, 2, 21.2 dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //
RKDh, 1, 2, 23.2 te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /
RKDh, 1, 2, 23.3 bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /
RKDh, 1, 2, 29.2 yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //
RKDh, 1, 2, 30.2 tāvacca talavistīrṇaṃ tatsyāt kukkuṭakaṃ puṭam //
RKDh, 1, 2, 32.2 tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
RKDh, 1, 2, 39.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 2, 40.2 upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //
RKDh, 1, 2, 41.4 vahninā vihite pāke tad bhāṇḍapuṭam ucyate //
RKDh, 1, 2, 43.9 tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ //
RKDh, 1, 2, 48.2 tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //
RKDh, 1, 2, 49.2 tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //
RKDh, 1, 2, 51.2 ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ //
RKDh, 1, 2, 53.1 pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam /
RKDh, 1, 2, 53.1 pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam /
RKDh, 1, 2, 56.1 kajjalābhāḥ śirojāste rasāyanavidhau matāḥ /
RKDh, 1, 2, 56.11 teṣāmeva rasāyanārthe grahaṇamityarthaḥ /
RKDh, 1, 2, 60.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase /
RKDh, 1, 2, 60.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase /
RKDh, 1, 2, 60.5 evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena /
RKDh, 1, 2, 60.5 evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena /
RKDh, 1, 2, 60.6 sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ /
RKDh, 1, 2, 60.6 sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ /
RKDh, 1, 2, 60.10 viḍasaṃjñāṃ tu labhate taditi pratibodhitam //
RKDh, 1, 2, 62.1 ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /
RKDh, 1, 2, 68.2 chinniśca dhātuvicchede syādaṣṭāṃgulā śubhā //
RKDh, 1, 5, 3.1 śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt /
RKDh, 1, 5, 7.6 kvāthayitvābhrakaṃ taṃ tu snuhīkṣīreṇa marditam //
RKDh, 1, 5, 12.2 nidhāya tāmrapātre tu gharṣayettaṃ ca suvrate //
RKDh, 1, 5, 16.4 kalkena lepayetsūtaṃ gaganaṃ ca tadūrdhvagam /
RKDh, 1, 5, 16.8 tilaparṇīrasenaiva gaganaṃ tena bhāvayet /
RKDh, 1, 5, 19.1 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet /
RKDh, 1, 5, 20.1 kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet /
RKDh, 1, 5, 20.2 mṛdu śubhraṃ bhavettacca hitaṃ sūtasya jāraṇe //
RKDh, 1, 5, 22.1 karṣapramāṇāṃ tu tato'sya vartiṃ prajvālayettadgalitaṃ ghṛtaṃ syāt /
RKDh, 1, 5, 26.2 ekaviṃśativārāṃśca pratyekaṃ śoṣitaṃ ca tat //
RKDh, 1, 5, 27.3 tadyantragadraveṇaiva piṣṭiḥ syādrasajāraṇe //
RKDh, 1, 5, 42.2 daradanihatāyasā vā nirvyūḍhaṃ hema tadbījam //
RKDh, 1, 5, 47.1 tad bījaṃ cārayetsūte samabhāgaṃ ca kārayet /
RKDh, 1, 5, 48.4 bhūyo gandhamṛtaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre madhunā puṭena dhamanenārkacchavīmīhate //
RKDh, 1, 5, 53.2 tadetat piṣṭikāstambhe jāraṇāyāṃ sureśvari //
RKDh, 1, 5, 54.2 tadeva śataśo raktagaṇasnehaniṣecitam //
RKDh, 1, 5, 55.1 adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt /
RKDh, 1, 5, 56.2 sasnehakṣārakaṭvamlai rasaistaistālakādibhiḥ //
RKDh, 1, 5, 57.2 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
RKDh, 1, 5, 64.2 vyūḍhaṃ śataguṇaṃ hemni tadbījaṃ jārayetsamam //
RKDh, 1, 5, 67.1 mākṣikeṇa hataṃ tacca bīje nirvāhayetpriye /
RKDh, 1, 5, 69.2 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām //
RKDh, 1, 5, 99.11 nāgastithyaṃśakaḥ sarve dhamettadardhaśeṣataḥ //
RKDh, 1, 5, 103.2 tacchulvaṃ hemanirvyūḍhaṃ bījaṃ bhavati śobhanam //
RKDh, 1, 5, 106.1 taddvātriṃśadguṇaṃ jāryaṃ mahābījamidaṃ rase /
RKDh, 1, 5, 107.3 tat tāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //
RKDh, 1, 5, 108.2 tannāgaṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //
RKDh, 1, 5, 109.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /