Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 3.0 tadicchayā mayaivoktam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 12.1 tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 13.0 tasmāddharāt śrīkaṇṭhanāthāt indrādikrameṇāyātam iti avatīrṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 21.0 yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti gamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 22.0 tena yathā parameśvaraṃ guruṃ ca nutvāham upadeṣṭuṃ pravṛttas tathā yūyam api pravartadhvam iti vyavasthitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 26.0 tadvyāpādanataś ca brahmahatyājanitam agham āśaṅkamānas tatpraśāntaye bhagavantam acyutaṃ nāmnāṃ sahasreṇa ṛgyajuḥsāmabhiś cāstauṣīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 26.0 tadvyāpādanataś ca brahmahatyājanitam agham āśaṅkamānas tatpraśāntaye bhagavantam acyutaṃ nāmnāṃ sahasreṇa ṛgyajuḥsāmabhiś cāstauṣīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.3 jñānam ekaṃ vibhajyāśu teṣāṃ tatsaṃkhyayāvadata //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.3 jñānam ekaṃ vibhajyāśu teṣāṃ tatsaṃkhyayāvadata //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 37.0 tebhya umāpatiḥ prāpa tasmāc ca śakraḥ tato 'pi bharadvājaḥ tatsakāśāt tu hārītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 37.0 tebhya umāpatiḥ prāpa tasmāc ca śakraḥ tato 'pi bharadvājaḥ tatsakāśāt tu hārītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 37.0 tebhya umāpatiḥ prāpa tasmāc ca śakraḥ tato 'pi bharadvājaḥ tatsakāśāt tu hārītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 38.0 sa punaḥ svaśiṣyebhyaḥ prāheti purastāt sarvaṃ spaṣṭīkariṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.1 tatprayojanam api bhuktimuktī /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 43.3 rasopaniṣadāṭopād āptaḥ sa parigṛhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 47.0 tad evam īdṛgrūpo bhagavān āgamasya kartā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 48.0 āgamas tu taṃ jñāpayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 51.0 tadvākyaśravaṇāc ca tadanye manyante hanta devadatto 'yam āyāta iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 51.0 tadvākyaśravaṇāc ca tadanye manyante hanta devadatto 'yam āyāta iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 52.0 na cātra devadattasya tadvākyasya cetaretarāśrayatvaṃ yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 54.0 tad evaṃ hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 3.2, 1.0 anantaraṃ ca tān bhāvitān tatraśraddhālūn jñātvā kasmiṃścit kāle munirūpadhārī śakraḥ tadīyam āśramaṃ siṣeve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 2.0 kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.3 sarvās niṣphalāḥ pretya tamobhūtā hi tāḥ smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.3 sarvās tā niṣphalāḥ pretya tamobhūtā hi tāḥ smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 1.0 te bharadvājādayaḥ indraṃ tāpasarūpatvān muniśabdenāmantrya nanv iti prativacanam avocan //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 5.0 tac ca mukhyatayā śrautaṃ dharmarūpaṃ tanmūlatvāc ca smārtam api //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 5.0 tac ca mukhyatayā śrautaṃ dharmarūpaṃ tanmūlatvāc ca smārtam api //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 6.0 tathā coktaṃ tasmāc chrutismṛtī eva pramāṇaṃ dharmagocare //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 8.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 10.3 ihaloke sukhaṃ prāpya te yānti paramāṃ gatim //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 12.2 tasminn abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 18.0 tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃ tatra hi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.1 ityādikā ṛgvidhānāmnātās tattadviśiṣṭavidhānaphalā vidyanta eva /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.1 ityādikā ṛgvidhānāmnātās tattadviśiṣṭavidhānaphalā vidyanta eva /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 5.2 evam ātharvaṇe 'pi rudrārādhanavidhayaḥ tanmantrasaṃhitāś ca sambhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 7.2 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 7.2 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 8.0 na caitāvat yāvatkālpika iti kalpo vedāṅgaṃ tadukto vidhiḥ bhagavataḥ sāṃnidhyakalpanāya śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 1.0 evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 1.0 evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.2 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 14.0 tat saṃsthitam etac chabdātmikā devateti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 5.1 atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 8.2 anekāntaś ca hetus te taccharīrādinā bhavet /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 9.0 tasyāpi tadicchākāryatvena asmābhir iṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 9.0 tasyāpi tadicchākāryatvena asmābhir iṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 10.0 siddhe ca jagataḥ kāryatve 'pi yad yat kāryaṃ tat tad viśiṣṭajñānakriyopapannakartṛkāvinābhāvi ghaṭapaṭādivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 10.0 siddhe ca jagataḥ kāryatve 'pi yad yat kāryaṃ tat tad viśiṣṭajñānakriyopapannakartṛkāvinābhāvi ghaṭapaṭādivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 12.0 tasmād idam api niratiśayajñatvakartṛtvasampannaṃ nirmātāraṃ gamayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 13.0 yaś cātra nirmātā sa kaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 18.0 yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ sāvayavatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 19.0 tadanyad eva tattatsaṃniveśasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 19.0 tadanyad eva tattatsaṃniveśasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 19.0 tadanyad eva tattatsaṃniveśasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 21.3 saṃniveśādi tad yuktaṃ tasmād yad anumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 21.3 saṃniveśādi tad yuktaṃ tasmād yad anumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 27.0 na ca dṛṣṭaṃ kāraṇam apahāya kāraṇāntaraṃ tadīśvarākhyaṃ kalpayitum upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 29.3 taddhetutvena sarvatra hetūnām anavasthitiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 31.0 kiṃ ca na tāvad aśarīrajagannirmātṛdevatāviśeṣābhyupagamo yuktaḥ tasya jagallakṣaṇakāryasampādanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 32.3 kāryatvāt tena jagataḥ kartā dehī prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 36.0 tac cāsya śarīraṃ svanirmitaṃ kartrantaranirmitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 39.0 śarīravāṃś cet śarīraṃ sṛjati tarhi tad apy asya śarīraṃ kiṃ kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 42.1 tad āhuḥ akṣaliṅgātigo hy arthaḥ puṃsaḥ śāstreṇa darśyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.2 sa śivas tāta tejasvī prasādād yāti te 'grataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.3 sendrādiṣu ca deveṣu tasyaivaiśvaryam ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.1 taṃ gaccha śaraṇaṃ devadevādiṃ bhuvaneśvaram /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.3 yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo 'stu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 6.0 tad etad anyathāsiddham atra hi paurvāparyaparyālocanānirākṛto yathāśrutaśrutisamutpādito vākyārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 2.0 tataś cendraṃ prati te punar idam abhyadadhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.2 kim īhaḥ kiṃkāyaḥ sa khalu kim upāyas tribhuvanaṃ kim ādhāro dhātā sṛjati kimupādāna iti ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 11.0 sa tu tathā tathā pratipādyamāno 'pi na tannirākaraṇapravaṇānāṃ prayojanahetur bhaviṣyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 11.0 sa tu tathā tathā pratipādyamāno 'pi na tannirākaraṇapravaṇānāṃ prayojanahetur bhaviṣyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 3.0 tataś ca na śabdamātraṃ devatā kiṃ tarhi tadvācyaiveti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 4.0 idānīṃ vākyaṃ tadanyathāsiddham iti paramatam anusaṃdhāya dūṣayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 7.0 yad apy uktaṃ lokavādāḥ kva sādhavaḥ iti tad ayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 8.0 yadi cirakālapravṛttatvena bahujanoddhoṣsthayamāṇatvaṃ tad yuktam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 12.0 tad evaṃ samūlena lokapravādeneśvarākhyaviśiṣṭadevatāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 4.1 tasmāt sarvān pradāsyāmi varān ye manasi sthitāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.1 yasya kila sakalamunijanapratyakṣaparidṛśyamānaḥ kṣīrābdhiḥ svādhīnaḥ tasya vacasaḥ kiṃ nāma mithyātvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.1 te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.1 te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.2 sa ca sarvajagatpravaro varo bhavadbhir abhyarthyatām iti tān āha /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.2 sa ca sarvajagatpravaro varo bhavadbhir abhyarthyatām iti tān āha /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.3 te tadaivam uktāḥ pārameśvaraṃ jñānaṃ śāstraṃ vṛtavantaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 1.0 yad etad bhagavatā asmabhyam upadeṣṭum ārabdham itarebhyo jñānebhyaḥ sātiśayaphalatvāc chreṣṭhatamaṃ jñānaṃ tat kathaṃ maheśvarāt praśāntasvarūpān niṣkalāc chivāt prasṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 3.0 tad avabodharūpaṃ śabdarūpārūḍhaṃ sarveṣu pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 7.0 tasya ca bhagavata etat karaṇe kiṃ kāraṇam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 5.0 tad evaṃ mantramaheśvarān mantrāṃś coktvā mantreśvarān vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 1.0 māyāyām adhikāriṇo māyādhikāriṇas teṣām uparitanaśuddhādhvavartividyeśvarasamānadhāmnām aṣṭādaśādhikaṃ śataṃ vidhatta iti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.1 teṣv anantādiṣu mantramaheśvareṣu maṇḍalyādiṣu ca mantreśvareṣv abhivyakto deva idam ity anantaropakrāntaṃ jñānaṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.4 paśuśāstrapraṇetṝn adhiṣṭhāya tattacchāstraprakāśanam api pāramparyeṇa kuruta iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.4 paśuśāstrapraṇetṝn adhiṣṭhāya tattacchāstraprakāśanam api pāramparyeṇa kuruta iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 2.0 tebhya āgamayya kasmai kiyatā granthena ko dattavān ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 5.0 tadgarbhīkāreṇedaṃ mūlasūtram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 11.0 tathā ca muktātmanām apravṛttatvāt vidyeśvarāṇāṃ ca parameśvarapāratantryāt svatantraḥ sa bhagavān //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 14.0 yasya ca yathā cāpohati tat sarvaṃ yathāvasaram agre vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 16.0 ayam arthaḥ maleneśvaranirodhaśaktyā karmabhiś ca sadbhir aṇor aśivatvaṃ tataś ca bandhāntarayogaḥ tadapohane tu śivatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 17.0 evaṃ ca śivavaisādṛśye ta evānādayo hetavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 18.0 śivas tv apratibaddhaniratiśayasarvārthadṛkkriyāśaktiḥ teṣāṃ yogyatām apekṣya anugrahe pravṛttaḥ pāśavrātam apohati nirasyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 20.0 tad evam akhilatantrārthasūcanād etan mūlasūtram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 8.1 yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 8.1 yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 8.1 yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 8.1 yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 9.1 ataś ca sarvakartrā sarvajñena tena ca svabhāvasiddhena jagataḥ kartrā bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 1.0 jñānakriyātmakaṃ yac caitanyaṃ tad ātmany asti na tu śarīrasamavetam iti cārvākanirākaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 2.0 tac ca sarvadaivāsti na tu muktāv eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 6.0 na ca teṣāṃ tadānīm eva tad utpadyate iti vācyaṃ sadutpatteḥ satkāryavādaprakaraṇe 'bhidhāsyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 6.0 na ca teṣāṃ tadānīm eva tad utpadyate iti vācyaṃ sadutpatteḥ satkāryavādaprakaraṇe 'bhidhāsyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 11.0 tac ca sarvatomukhatvaṃ sad api yasmān na prathate tataḥ kenāpi pratibaddham ity avasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 12.0 asmāc ca hetor anāvṛtanijasāmarthyasya mukteḥ purā sa ātmā vaśya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 4.1 kriyate tattatphalārthibhir iti karma tasya cānāditvam ādyakoṭer anupalabhyamānatvāt yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 4.1 kriyate tattatphalārthibhir iti karma tasya cānāditvam ādyakoṭer anupalabhyamānatvāt yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 4.1 kriyate tattatphalārthibhir iti karma tasya cānāditvam ādyakoṭer anupalabhyamānatvāt yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 5.1 śarīravataḥ karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca karmajam iti so 'yaṃ tṛtīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 5.1 śarīravataḥ karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca karmajam iti so 'yaṃ tṛtīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 5.1 śarīravataḥ karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca karmajam iti so 'yaṃ tṛtīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 5.1 śarīravataḥ karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca karmajam iti so 'yaṃ tṛtīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 7.2 śaktirūpeṇa kāryāṇi tallīnāni mahākṣaye vikṛtau vyaktim āyānti iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 10.0 yeṣāṃ ca ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ vakṣyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 1.0 tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 5.0 tena bhuktimuktī parāparavibhāgena bahudhā bhidyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 1.1 praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 1.1 praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 2.1 tad uktaṃ svabhāvapuruṣāvyaktakarmakālātmavādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 5.1 athobhāv api sarvajñau mitibhedas tayoḥ katham iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 6.1 tair yataḥ praṇītāni śāstrāṇi ata evaiteṣu vastusaṃgraho 'py asphuṭaḥ puṃspratibaddhāpavargajñānam aspaṣṭam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 10.1 tad śuddhiṃ vrajati uktaṃ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 17.1 na yajñasahasreṇa prāpyate munipuṃgaveti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 20.0 te 'tra rudrāṇavaḥ proktā guṇatrayavivarjitāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 21.0 atha kiṃ tadanyadarśanānām asphuṭatvam ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 3.0 tadabhāvān niścayaḥ kiṃnibandhanaḥ kimāśrayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 4.0 pramāṇanibandhano hi niścayas tattatprameyavyavasthāpanasamartho bhavati nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 4.0 pramāṇanibandhano hi niścayas tattatprameyavyavasthāpanasamartho bhavati nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 2.1 atha satyam eva pramāṇam evaṃ tarhi sa paramātmā prameyatvena sthitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 7.1 pramitir api kriyārūpo vyāpāras tebhyaḥ pṛthag evānvayavyatirekābhyām upalabhyata iti catuṣṭayam avaśyaṃbhāvi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 9.1 tataś ca mokṣābhāvāt tadupāyānām ātmā vā are jñātavyaḥ śrotavyo mantavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 12.2 tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 12.2 tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 12.2 tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 12.2 tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 15.0 itaretaranāśāt tau kuruto lopam ātmanaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 5.0 guṇā eva prakṛtir iti hi te pratijānate guṇebhyo 'nanyatve cāvaśyam anekatvam asyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 8.0 pradhānaṃ ca na svato dṛśyam apratyakṣatvena tasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 9.0 na ca mahadahaṃkārādirūpeṇa pariṇateḥ draṣṭā tad draṣṭuṃ śaknoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 10.0 tataś ca katham anayor ādyaḥ saṃyogaḥ tadabhāvāc ca kathaṃ tatpūrvako viyogaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 10.0 tataś ca katham anayor ādyaḥ saṃyogaḥ tadabhāvāc ca kathaṃ tatpūrvako viyogaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś ca bhoktā sa katham akartā akartari kāraṇādisambandhasya nirarthakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 idānīm anekāntavādinirākaraṇāya saṃkhyātas tanmataṃ pūrvapakṣayitum ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 1.0 tatra tāvat jīvapadārthas tattantrarītyā jīvāstikāyasaṃjñayā paribhāṣitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 3.0 atrānādisiddho 'rhan jīvāstikāyākhyaḥ vyapetamohādibandho muktaḥ tadāvṛtas tu baddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 8.0 alokākāśāstikāyo bahis teṣāṃ sa kīrtitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 8.0 alokākāśāstikāyo bahis teṣāṃ sa kīrtitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 10.0 adharmāstikāyo 'pi tatpratibandhakṛd ity ayam asāv ajīvapadārthaś catuṣprakāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 23.0 nityabodhasukhādyaiś ca dharmair yuktaḥ sa tiṣṭhati iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 25.0 tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 27.0 atra hi yadyat paryanuyojyaṃ tattat sadasat tathā samādheyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 27.0 atra hi yadyat paryanuyojyaṃ tattat sadasat tathā samādheyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 29.0 saptabhaṅgyamoghabrahmāstravatām ajeyam iha kiṃ tat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 32.0 tad etal leśato dūṣayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 1.0 syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 9.0 tad etad abhimatam evātadātmakatvena tatrāvidyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 9.0 tad etad abhimatam evātadātmakatvena tatrāvidyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 3.0 bhede hi tadbuddhyabhidhānānuvṛttir na syāt ghaṭaś cāghaṭaś ceti sāmānādhikaraṇyaṃ ca na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 4.0 asti caitat tasmād ubhayātmako 'sau krameṇa tacchabdābhidheyatām udvahan syāt ghaṭaś cāghaṭaś cety avirodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 9.0 tathā ca sati sarpādivat tadabhāvād api bhayaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 12.0 tac ca ghaṭatvād bhinnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 1.0 yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 1.0 yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 1.0 yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 2.0 na hi yad evāśreṣṭhaṃ tad eva śreṣṭham iti vaktuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 4.0 atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 4.0 atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 7.0 evaṃ bhinnaṃ labdhaṃ yad api dvayaṃ tadāpekṣikatvād asatyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 9.0 tasyāḥ kila vastunaḥ sati sadbhāve kiṃ prayojanaṃ siddhasattākatvenānapekṣatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 11.0 na cālabdhasattāke vastuny apekṣāyāḥ kim api karaṇīyam asti tasyāsattvād eva tadapekṣānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 11.0 na cālabdhasattāke vastuny apekṣāyāḥ kim api karaṇīyam asti tasyāsattvād eva tadapekṣānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 12.0 tad idam uktam apekṣā na satāṃ siddher asiddher api nāsatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 13.0 tad evaṃ na kathaṃcid api sadasator abhedopapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 2.0 te yathā vyarthaśramās tathā te viphalakleśā bhavantīty arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 2.0 te yathā vyarthaśramās tathā te viphalakleśā bhavantīty arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 9.0 yad yat saṃniveśaviśeṣavad vinaśvaraṃ tat tat kāryaṃ yathā ghaṭādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 9.0 yad yat saṃniveśaviśeṣavad vinaśvaraṃ tat tat kāryaṃ yathā ghaṭādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 10.0 tathā caite dehādayaḥ padārthāḥ tasmād ete'pi kāryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 12.0 yad yat kāryaṃ tat tad buddhimatkartṛpūrvakaṃ dṛṣṭaṃ yathā rathādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 12.0 yad yat kāryaṃ tat tad buddhimatkartṛpūrvakaṃ dṛṣṭaṃ yathā rathādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 13.0 yat tu naivaṃvidhaṃ na tat kāryaṃ yathātmādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 17.0 sa tu saṃniveśas tathā anyathāsya parisarpataḥ svabhāvata evopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 18.0 nanu tadbhāve bhāvāt tadabhāve cābhāvāt ghuṇakartṛkam evākṣaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 18.0 nanu tadbhāve bhāvāt tadabhāve cābhāvāt ghuṇakartṛkam evākṣaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 19.0 yadyevaṃ tat tathācāritve bhāvāt atathācāritve cākṣarasyānabhivyakter avyavadhānena ghuṇākṣarasya buddhimatkartṛpūrvakatvam astīti kutaḥ kāryatvahetor anaikāntikatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 31.0 nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 35.0 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 42.0 sa viruddha ucyate yaḥ sapakṣanivṛtto'pi vipakṣameva vyāpnoti yathā nityaḥ śabdaḥ kṛtakatvāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 50.0 tad apyayuktaṃ rathādīnāṃ kāryāṇām anekatakṣaviracitānāmapi ekasthapatīcchānuvartanaṃ vinā niṣpattyadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 51.0 tadevaṃ kāryatvahetunā jagato buddhimatkartṛpūrvakatvasiddhau yo 'sau tattadvaicitryasampādikecchājñānakriyāśaktiyuktaḥ kartā sa ity asmadādikāryavilakṣaṇakṣityādikāryaviśeṣajanakakāraṇaviśeṣāvagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 51.0 tadevaṃ kāryatvahetunā jagato buddhimatkartṛpūrvakatvasiddhau yo 'sau tattadvaicitryasampādikecchājñānakriyāśaktiyuktaḥ kartā sa ity asmadādikāryavilakṣaṇakṣityādikāryaviśeṣajanakakāraṇaviśeṣāvagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 1.0 yasyābhūtvā bhavanaṃ bhūtvā cābhavanaṃ tasya kālenāvacchedād anityatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 2.0 yattu pūrvāparakoṭidvayavirahāt kālānavacchinnaṃ tan nityam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 1.0 yasmādakaraṇikā kriyā na sambhavati atastasya bhagavataḥ kimapyavaśyaṃ karaṇamasti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 2.0 tac ca kṛtyasya sargāder anāditvenāvasthānād anāgāmi anāgantukam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 3.0 atha kiṃ tatkaraṇamityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 1.0 śaktirevāsya viśveśituḥ karaṇaṃ tayaitatkriyāniṣpādanāt sā cec chādirūpeti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 1.0 śaktirevāsya viśveśituḥ karaṇaṃ tayaitatkriyāniṣpādanāt cec chādirūpeti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 3.1 icchaiva karaṇaṃ tasya yathā sadyogino matā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 1.0 yasya jñeyānāṃ karaṇīyānāṃ cānantyaṃ tasya karaṇair apyanantair bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.2 tad ekaṃ viṣayānantyād bhedānantyaṃ prapadyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.3 kartṛtvaṃ tadabhinnatvāt tadvad evopacārataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 2.3 karmabhiḥ sarvajīvānāṃ tatsiddheḥ siddhasādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 5.2 yad yathā pariṇāmaikasvabhāvaṃ tatra tat tataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 6.2 triguṇātma pradhānaṃ ca tena sāṃkhyam anīśvaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 10.0 tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 11.0 prakṛterapyautsukyanivṛttyarthaṃ kāryeṣu pravṛttir nitarāmayuktā tasyā ācaitanyād autsukyasya ca cetanadharmatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 1.0 saiṣā bādhā sarvasyāpy anumānavādinaḥ prasaktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 5.0 atha dhūmamātrasyaiva vahnimātrāvinābhāvalakṣaṇaḥ sambandho gṛhītaḥ tad ihāpi kāryamātrāt kartṛmātrānumānamaduṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 7.3 pravṛttiranumānasya tadabhāvas tadanyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 7.3 pravṛttiranumānasya tadabhāvas tadanyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.1 tadidam uktaṃ tatrabhavadbṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.2 bhavabhoktṛbhogasādhanatadupādānādi yo vijānāti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.3 tamṛte bhaven nahīdaṃ puṃskarmāśayavipākajñam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 11.0 iti astu tarhi īśvaraḥ kartā sa tu na tāvadaśarīraḥ pratyetavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 2.0 varaiḥpuṣṇāti dhyāyinaḥ iti vapuḥśabdasyānvarthatā bhaktānugrahaṇāya tattadākāragrahaṇasyāgameṣūpadiṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 2.0 varaiḥpuṣṇāti dhyāyinaḥ iti vapuḥśabdasyānvarthatā bhaktānugrahaṇāya tattadākāragrahaṇasyāgameṣūpadiṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 3.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 2.0 śivo bodho yasmād bhagavatas tasmādaghorahṛdayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 3.0 nanu ghoram aśreyorūpaṃ yaducyate tadghorarūpatā kathaṃ devasyetyāha parigrahasya ghoratvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.3 rudrāṇūn yāḥ samāliṅgya ghorataryo 'parāstu tāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 5.0 tena vāmam adhastane'dhvani vamanaśīlaṃ yattejas tadguhyam aprakaṭamasyeti vāmadevaguhyaḥ parameśvaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 5.0 tena vāmam adhastane'dhvani vamanaśīlaṃ yattejas tadguhyam aprakaṭamasyeti vāmadevaguhyaḥ parameśvaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 1.0 patyuricchayā hi karmaprakṣayāya kṣipram evātmanāṃ tāstā mūrtayo jātā iti sadyojātamūrtir devaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 1.0 patyuricchayā hi karmaprakṣayāya kṣipram evātmanāṃ tāstā mūrtayo jātā iti sadyojātamūrtir devaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 2.0 tasyāścaikasyā api kṛtyabhedād vāmādibhedabhinnatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 3.0 yathā vahniśakter dāhyaprakāśyārthaviṣaye dāhaprakāśaprakaraṇād gauṇam anekatvaṃ vastuta ekatvāt tasyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 1.0 ittham ityanenoktaprakāreṇa mantrātmako vigraho yasya sa bhagavān itthaṃvigrahaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0  ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.1, 1.0 rājāno lokeśā indrādayaḥ teṣāṃ rājānaḥ śatarudrāḥ tadīśvarāṇāṃ maṇḍaliprabhṛtīnāmapyeta īśvarāḥ prabhavaḥ vidyāmaheśvarā iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.1, 1.0 rājāno lokeśā indrādayaḥ teṣāṃ rājānaḥ śatarudrāḥ tadīśvarāṇāṃ maṇḍaliprabhṛtīnāmapyeta īśvarāḥ prabhavaḥ vidyāmaheśvarā iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 2.2 yo hi yasmādguṇotkṛṣṭaḥ sa tasmād ūrdhvam iṣyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 2.2 yo hi yasmādguṇotkṛṣṭaḥ sa tasmād ūrdhvam iṣyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 3.0 na kevalameta eva viśiṣyante yāvat tadadhovartino mantrā apyevameva parasparaviśeṣabhājaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 4.0 tāneva mantrān viśinaṣṭi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 6.2, 1.0 te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu yogyatānapekṣam atiprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.1 taduktaṃ tatrabhavadbhiḥ sadyojyotiḥpādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 1.0 tac ca sātmakamākramya viśramāyāvatiṣṭhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 6.0 sa tu kalādiyogino bhogabhujastān sākṣādanugṛhṇātīti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 6.0 sa tu kalādiyogino bhogabhujastān sākṣādanugṛhṇātīti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 7.0 te 'pyanyeṣāṃ viniyoktāra ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 1.0 tānapi maṇḍaliprabhṛtīn aṣṭāv adhiṣṭhāya sa parameśvaro'nyānapi brahmaprabhṛtīn samalān bhuvaneśān uttejitadṛkkriyāśaktīn karotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 1.0 tānapi maṇḍaliprabhṛtīn aṣṭāv adhiṣṭhāya sa parameśvaro'nyānapi brahmaprabhṛtīn samalān bhuvaneśān uttejitadṛkkriyāśaktīn karotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 2.0 bhūtaiḥ prāṇibhiravidyāvaśādaviditataddṛkkriyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 3.0 tadiyatā sṛṣṭisthitī uktvā saṃhāraṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 2.0 tatsvāpe'pi kriyādiśaktayas tattatkāryaniṣpādanodyuktā bhavantītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 2.0 tatsvāpe'pi kriyādiśaktayas tattatkāryaniṣpādanodyuktā bhavantītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 2.0 tatsvāpe'pi kriyādiśaktayas tattatkāryaniṣpādanodyuktā bhavantītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 3.0 tadiyatā jagatsṛṣṭisthitidhvaṃsalakṣaṇaṃ kṛtyatrayamihoktamiti prakaraṇopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.2 kṣīṇe tasminyathā sā syātparaṃ niḥśreyasaṃ prati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.2 kṣīṇe tasminyathā syātparaṃ niḥśreyasaṃ prati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 2.0 iti tasyāṃ tatparicyutau satyāṃ jagaduddharaṇapravaṇaḥ parameśvaro dṛkkriyānantyamaṇorātmanaḥ prakaṭīkaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 2.0 iti tasyāṃ tatparicyutau satyāṃ jagaduddharaṇapravaṇaḥ parameśvaro dṛkkriyānantyamaṇorātmanaḥ prakaṭīkaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau vā yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 6.0 athaivaṃ sargasaṃhārasvāpakāleṣu anugṛhītānāṃ muktiviśeṣamuktvā sthitikālānugṛhītānāṃ tadviśeṣamāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 2.0 nanu śaktipātaviśeṣāt tattatpadabhāktvaṃ cet tarhi tadviśeṣaḥ kathaṃ jñeyaḥ ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 2.0 nanu śaktipātaviśeṣāt tattatpadabhāktvaṃ cet tarhi tadviśeṣaḥ kathaṃ jñeyaḥ ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 2.0 nanu śaktipātaviśeṣāt tattatpadabhāktvaṃ cet tarhi tadviśeṣaḥ kathaṃ jñeyaḥ ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 4.3 yaḥ samaḥ sarvabhūteṣu jīvanmuktaḥ sa iṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.1 ityādinā vakṣyamāṇād vaiśiṣṭyād ādarasya ca tattatpadaprāptiprītiśraddhātmanovailakṣaṇyāt yathoktaṃ śrīmatsūkṣmasvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.1 ityādinā vakṣyamāṇād vaiśiṣṭyād ādarasya ca tattatpadaprāptiprītiśraddhātmanovailakṣaṇyāt yathoktaṃ śrīmatsūkṣmasvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.2 yo yatrābhilaṣed bhogānsa tatraiva niyojitaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 3.0 na ca tadānīmadhikāropayogaḥ tasmān nāpekṣate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 1.0 sa ityanantaroktaḥ sargādau tṛtīye ca bhūtasaṃhāre svāpe ca yo 'nugrāhyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 2.0 yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so 'ṇuśabdavācyo jñeyaḥ aṇuḥ sann apavṛjyata iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 3.0 tadevaṃ bodhayanbodhayogyān iti yatprāguktaṃ taddṛkkriyānantyavyaktyā pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 3.0 tadevaṃ bodhayanbodhayogyān iti yatprāguktaṃ taddṛkkriyānantyavyaktyā pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 2.0 tābhiḥ śarīrendriyajātyāyurbhogakāraṇaṃ karma dehabhājāṃ tatsvāpe pācayati phaladānonmukhamāpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 2.0 tābhiḥ śarīrendriyajātyāyurbhogakāraṇaṃ karma dehabhājāṃ tatsvāpe pācayati phaladānonmukhamāpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 3.0 evaṃ sadapi karmāpakvaṃ tatphaladānāśaktam ataḥ pākāpekṣaṃ pākaścāsya na svataḥ sambhavatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 1.0 pākayogyamapi tat svayamātmānamātmanā na pācayitum īśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 3.0 anena māyāśaktīrvyaktiyogyāḥ prakurvan ityetadapi prakāśitaṃ tasyāpi pariṇāmitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 6.0 tadiyatā tāvatsarvakartṛtvaṃ parameśvarasya pratipāditam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 14.2, 1.0 śivasya tat sarvajñatvam anādyāvaraṇaśūnyatvān na vyañjakāpekṣam nāpi saṃsāriṇa iva saṃśayaviparyayānadhyavasāyayuktam ata eva hetoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 1.0 akṣasavyapekṣaṃ hi jñānaṃ pratyakṣamakṣavyāpāraṇāt tadabhāve'bhāvāt tadbhāve bhāvānuvidhāyitvāc ca vyāhatamapi syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 1.0 akṣasavyapekṣaṃ hi jñānaṃ pratyakṣamakṣavyāpāraṇāt tadabhāve'bhāvāt tadbhāve bhāvānuvidhāyitvāc ca vyāhatamapi syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 3.0 na ca kiṃcidbhagavataḥ parokṣamataḥ sarvaviṣayaṃ tasya jñānaṃ prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 4.3 ityādinā śrūyata evāgameṣvīśvarasya śarīrendriyayogaḥ tatsadbhāve'pi kasmān na tatsavyapekṣe īśvarasya jñānakriye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 4.3 ityādinā śrūyata evāgameṣvīśvarasya śarīrendriyayogaḥ tatsadbhāve'pi kasmān na tatsavyapekṣe īśvarasya jñānakriye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.3 sarvataḥ pāṇipādaṃ tatsarvato 'kṣiśiromukham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 2.0 teṣāṃ ca parāparatvād gauṇamevānantyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 3.0 viśvasya jagato nimittaṃ pravartanaheturātmā tadbhogasādhanāya tanukaraṇabhuvanādīnāmutpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 4.0 tasyātmano lakṣaṇamīśvaroktyanantaram avasaraprāptaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 5.2 tena svabhāvasiddhena bhavitavyaṃ jagatkṛtā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 7.1 caitanyaṃ dṛkkriyārūpaṃ tadastyātmani sarvadā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 8.0 ityādinoktaprāyaṃ kathitakalpaṃ tathāpyuddeśaḥ sopapattikatatsvarūpasaṃkṣepa ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 2.0 tasya ca kartā prāguktābhiryuktibhirīśaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 5.0 na ca tat kṣityādi kāryaṃ kṣityādyarthameva kriyate teṣāmācaitanyāt karaṇīyasyābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 5.0 na ca tat kṣityādi kāryaṃ kṣityādyarthameva kriyate teṣāmācaitanyāt karaṇīyasyābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 9.0 tatkāryakaraṇe ca na prayojanaṃ prāk pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 1.0 nanūpalabhyamānaprayojanānāṃ kṣityādīnāṃ parārthatvamastu sa tv atra paraḥ kāya eva yasyārambhakāś copayoginaśca pṛthivyaptejovāyavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 2.0 tasmān na kṣityādīnāṃ parārthatvenātmanāmanumānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 1.0 deho'pi parārtha eva ācaitanyāt pṛthivyādivaditi tasyāpy ānyārthyaṃ pārārthyaṃ sutarāmupapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 9.2 ātmā yadi bhavenmeyastasya mātā bhavetparaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 9.3 para ātmā tadānīṃ syātsa paro yastu mīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 11.2 prakāśate saṃvidekā tadanyattu prakāśyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 11.3 prakāśyaṃ ca bhavetkarma tac ca kartrā vinā katham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 13.0 tasmān nānumānena dehavyatirikta ātmā upalabhyate apitu caitanyaviśiṣṭaḥ kāya eva vastusann ityāśaṅkayāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 1.0 so 'pyevaṃ dehaścetanaḥ kadācin na bhavati bhogyatvādvikāritvāc ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 2.0 ye ye kecana vikāriṇaḥ pariṇāmino bhogyāśca te te hy acetanā dṛṣṭāḥ yathā paṭādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 2.0 ye ye kecana vikāriṇaḥ pariṇāmino bhogyāśca te te hy acetanā dṛṣṭāḥ yathā paṭādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 3.0 sa deho'pyevaṃvidhaḥ tasmān na cetanaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 3.0 sa deho'pyevaṃvidhaḥ tasmān na cetanaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 8.2 kva tadvaktraṃ kva tadadharamadhu kvāyatākṣyāḥ kaṭākṣaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 8.2 kva tadvaktraṃ kva tadadharamadhu kvāyatākṣyāḥ kaṭākṣaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 10.0 tasmāt sthitametat vikāritvādbhogyatvāc ca dehasyācaitanyam ācaitanyāc ca pārārthyamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yasminsati yasya bhāvo yadabhāve cābhāvastat tatkāryaṃ śītamiva himasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yasminsati yasya bhāvo yadabhāve cābhāvastat tatkāryaṃ śītamiva himasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 sati ca śukraśauṇitātmakadehārambhakabhūtaviśeṣapariṇāme sattvādasati ca pradhvaste tasminnasattvāc caitanyaṃ bhūtaviśeṣapariṇāmakṛtamiti vā yady aveṣi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 3.0 tadetadanupapannaṃ yasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 4.0 tan na sati sattvaṃ dehārambhakacaitanyasādhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 8.0 teṣāṃ ca jīvadavasthāvad dehārambhakabhūtasadbhāve'pi na caitanyasambhavaḥ garbhāvasthāyāṃ ca sakalasāmagrīsadbhāve'pi kadācic caitanyāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 9.0 tasmātsati sattvamanaikāntikameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 10.0 nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 5.0 evaṃ mā bhūt smṛtiḥ kiṃ naśchinnamiti cet tadapyayuktamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 10.0 tatpratyāyanārthaṃ ceha pariśeṣānumānaṃ prakaraṇārambhe darśitaṃ na tu svasaṃvedanasiddhatvenāparokṣasyātmanaḥ sādhanāya tatra pramāṇāntarasyānupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 11.3 svatas tayaiva yā jñaptiḥ kiṃ tatrānyaiḥ pramāntaraiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 16.0 evaṃ paśupadārthaṃ prasādhya tadviśeṣān vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 1.0 sa cātmā nāvyāpakaḥ nāpi kṣaṇikaḥ deśakālābhyām anavacchinnatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 2.3 tan nityaṃ vibhu cecchantītyātmano vibhunityate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 13.0 ityādinā pratyuta tadvilakṣaṇatvasyopapāditatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.2 atha manyase nāsya tatpāratantryaṃ pāśakṛtam api tu svābhāvikam iti tarhi muktāṇuṣu muktaśabdasya nivṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 1.0 iyadeva tadbaddhasya baddhatvaṃ yat pāśitatve satyapāśitavaśyatā svatantraparameśvarāyattatvam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 2.0 muktasya caitāvadeva tanmuktatvaṃ yad baddhatvāpagamāt tadvaśitvaṃ svātantryābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 2.0 muktasya caitāvadeva tanmuktatvaṃ yad baddhatvāpagamāt tadvaśitvaṃ svātantryābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 3.0 na ca tad ātmano 'nādikālīnatayājñānakriyāśaktivan nityam eṣṭavyam aniṣṭaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 2.0 tasmāt sthitam etatpāśakṛtaṃ pāratantryaṃ pāśāś cāñjanādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 1.0 asyātmanas tadāvaraṇam añjanaṃ pañcasrotasi śaive śāstre vakṣyamāṇair nāmabhir abhihitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 2.0 tattu paśubhiḥ paśuśāstrapraṇetṛbhiḥ kadācidapi na buddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 3.0 atha kair nāmabhis tacchāstreṣūktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 7.2, 1.0 na ca tadekaikasminnātmani bhinnam api tv ekam anekacidāvārakaśaktiyuktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 1.0 tadāvaraṇaṃ caturdaśavidhasyāpi bhūtasargasyaikam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 3.0 anekatve hi tasyācetanatvāt kāraṇāntarapūrvakatvenānāditvānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.2 yathānādir malas tasya karmāpyevam anādikam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 5.0 tasmādanādikaṃ karma māyāpyevaṃ bhavettathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 6.0 iti tadvirahiṇaḥ śivasyeva punarbandhāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 7.0 tatsadbhāve vā na malarahitatvamiti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 11.2 malaśaktayo vibhinnāḥ pratyātmaṃ caiva tadguṇāvarikāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 1.0 tatteṣām ātmanām anādau kāle sthitamanādisthaṃ na tv ādimattvena sthitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 1.0 tatteṣām ātmanām anādau kāle sthitamanādisthaṃ na tv ādimattvena sthitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 6.0 tasmān nāgantukamātmanāṃ malaṃ kiṃ tarhi anādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 1.0 tadañjanam ekam anekatve pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 4.2 iti yaduktaṃ tad upapādayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 2.0 anyathaikatve sati ekasmāt puruṣādapasṛte tasmin sarveṣāṃ tulyakālaṃ muktiḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 3.0 yatastu na muktir yaugapadyenopalabhyate tasmāt kāraṇāt tacchaktibahutvābhyupagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 3.0 yatastu na muktir yaugapadyenopalabhyate tasmāt kāraṇāt tacchaktibahutvābhyupagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti vā kiṃ tarhi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti vā kiṃ tarhi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 5.0  hi sakalajagadanugrahasvabhāvatvena tacchreyaḥprasādhikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 5.0 sā hi sakalajagadanugrahasvabhāvatvena tacchreyaḥprasādhikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 5.0 sa eva sakalajagadanugrahe nityodyuktatvād arkeṇopamitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 1.0 citaḥ sakalātmānaḥ ādigrahaṇād acito malakarmamāyātatkāryāṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 2.0 tadetatsarvaṃ sarveśitvādeva kila parameśvarasyānugrāhyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 3.0 tac cānugrāhyatvam eṣāṃ cidacitāṃ pāśyapāśānāṃ tulyakālaṃ na ghaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 4.0 tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 5.0 tatkathaṃ sarvānugrāhikā śaktiruktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 2.0 na cāsyās tulyakālamapi tadanugraho 'nupapannaḥ parasparavirodhābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 4.0 tathā hi yat kiṃcidupāyena kartumucitaṃ tan nānupāyena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 4.0 tasmāc cidanugrahasya tadarthāñjanādipariṇāmasya ca parasparam avirodha iti prathamacodyanirāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 4.0 tasmāc cidanugrahasya tadarthāñjanādipariṇāmasya ca parasparam avirodha iti prathamacodyanirāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 3.0 udāsta ityudāsas tasya bhāva audāsyam akartṛtvam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 4.0 tadevaṃ yugapat sarvānugrāhitvaṃ śakteḥ prasādhya tadeva ghaṭayann anugrahaśabdārtham āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 4.0 tadevaṃ yugapat sarvānugrāhitvaṃ śakteḥ prasādhya tadeva ghaṭayann anugrahaśabdārtham āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 1.0 dharmiṇo 'nugrāhyasya dharmāṇāṃ yad anuvartanaṃ so 'nugrāhakasyānugrahaḥ kramavikasvarasvarūpāṇāṃ padmānāmiva vivasvataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 2.0 anyasya tu malādeḥ pāśajālasya yat karmaṇaḥ pariṇāmitādes tādarthyaṃ tatprayojakatvaṃ tasmād anugraho bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 2.0 anyasya tu malādeḥ pāśajālasya yat karmaṇaḥ pariṇāmitādes tādarthyaṃ tatprayojakatvaṃ tasmād anugraho bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 3.0 baddhātmavimuktyai yat pariṇāmitāprayojakatvaṃ sa eva pāśānām anugraha ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 2.0 itthaṃ sāmānyena kāraṇamātraṃ prasādhya tadviśeṣaṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.1 tasyendriyaśarīrārthaiś citāṃ yogasya yat suranaratiryagādiniyatasthānavartitvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 1.0 janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 1.0 janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 2.0 dhārakatvaṃ ca tasyaiva pratiniyatakālasya mātṛtvena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 3.0 bhogyaṃ ca tatphaladvāreṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 4.0 kiṃcādhyātmādi trayaṃ sādhanaṃ yasya tat tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 5.0 tatrādhyātmaśabdenāntaḥkaraṇatayā saṃnikarṣeṇātmānam adhikṛtya yadvartate tanmana ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.2 na cābhuktaṃ tad vinaśyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 2.0 taccaitad yadyapi vyāpārajanyaṃ tathāpi pravāhanityatvād ādimattvaṃ nāsyopapadyata iti carcitaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 7.1 sarvajñaḥ sa śivo yadvat /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 7.0 yuktyāpi leśata iti nāgamamātreṇa kevalena api tu stokād anumānopapannam api tallakṣaṇam ucyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 2.0 vyāpi ca tat sarvagataṃ svakāryavyāpakatvena anaśvaraṃ nityatvāt mahāpralaye 'pi ātmavad īśvaravacca tasyāvasthānāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 2.0 vyāpi ca tat sarvagataṃ svakāryavyāpakatvena anaśvaraṃ nityatvāt mahāpralaye 'pi ātmavad īśvaravacca tasyāvasthānāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.1 tad uktaṃ tattvatrayanirṇaye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 5.0 yuktyāpi leśata ityuktam atas tāṃ yuktiṃ darśayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 2.0 tenaivotpattidharmakatvenopādānam apyanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 1.0 jagatsaṃhāre yadyupādānakāraṇasya māyākhyasyāpi nāśaḥ syāt tatpunaḥ sargādau kasmād upādānājjagad utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 1.0 yad yad anekam acetanaṃ tat tat ghaṭapaṭādivad utpattimad dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 1.0 yad yad anekam acetanaṃ tat tat ghaṭapaṭādivad utpattimad dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 3.0 paramātmana eva sakāśāccidacidāvirbhāvatirobhāvāv iti yeṣāṃ pakṣas tān pratikṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 3.0 atatsvabhāvāt tatsvabhāvasyotpattau sarvaṃ sarvasmād utpadyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 4.0 paramāṇukāraṇaṃ jagad iti yeṣām abhyupagamas tān pratyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 2.0 tādṛgvidhasūkṣmadarśinyā buddhyā paramāṇukāraṇatām abhidadhānā na te vācyatām arhanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 4.0 kiṃca ācaitanye sati anekatvāt ghaṭapaṭādivat teṣām api kāraṇapūrvakatvena bhāvyam iti ca kutaḥ paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 5.0 tataśca na tatprakṛtikatvaṃ jagataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 3.0 tad ayuktaṃ śrutismṛtītihāsapurāṇādisadāgamagīyamānasya saṃhārasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 4.0 tadapahnave ca prathamasṛṣṭir api neṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 4.0 evaṃ tarhi yasmādeva kāraṇād yad utpadyate tasmād eva tat nānyasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 4.0 evaṃ tarhi yasmādeva kāraṇād yad utpadyate tasmād eva tat nānyasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 7.0 tad etat siddhaṃ sādhyata ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 4.0 tasmiṃśca vyapete sarvaceṣṭāvyāghātaḥ pratyuta yuṣmatpakṣe jagadvyāhataṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 2.0 tad etacchabdamātreṇa bhinnaṃ nārthena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 1.0 tasmātsthitam etad yaduta janyaśaktiḥ kārakavastuno niyāmikā idam asmād evotpadyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 2.0  ca janyaśaktir anvayavyatirekābhyāṃ prasiddhyā vāvagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 10.0 evaṃ cet tadatrāpi sattve pramāṇam asadakaraṇād upādānagrahaṇāt ityādi sambhavet ityabhivyaktivāda evam uktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 6.0 tadevaṃ prakṛte kiṃ siddham ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 3.0 yasmāt kalākhyaṃ tattvaṃ paraṃ pravṛttyaṅgam ātmanaḥ kartṛsvarūpasamarthanaṃ tenaiva vyāpṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 3.0 tayośca kalāniyatyoranvarthakalāśabdābhidheyatāṃ vaktumāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 2.0 tair hi bhoktṛtayā kartṛtvenātmoktaḥ tasya kartṛśakter upodbalakatvāt kārakaṃ hetuḥ kartrī kalā prayoktryādi mahīprāntam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 2.0 tair hi bhoktṛtayā kartṛtvenātmoktaḥ tasya kartṛśakter upodbalakatvāt kārakaṃ hetuḥ kartrī kalā prayoktryādi mahīprāntam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 3.0 ityādinā tasyā eva prayoktṛśabdena vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 5.2 jantor vibhātyatiśleṣāt dvitīyeva cetanā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 3.0 tadartham ananteśaḥ kalāṃ tattvāvirbhāvanasahāṃ prakṣobhya janyajananābhimukhīṃ kṛtvā ātmanaḥ paraṃ prakṛṣṭaṃ karaṇaṃ vidyākhyaṃ sṛṣṭavān //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 4.0 paratvaṃ cāsya sākṣāt sādhyasyaivopakārakatvāt taduttejitajñānaśakter antaḥkaraṇabahiṣkaraṇair yoga iti teṣām aparatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 4.0 paratvaṃ cāsya sākṣāt sādhyasyaivopakārakatvāt taduttejitajñānaśakter antaḥkaraṇabahiṣkaraṇair yoga iti teṣām aparatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 1.0 tena vidyākhyena tattvenābhivyaktajñānaśaktitvād dṛṣṭārtho 'pyaṇur apipāsito 'saṃjātābhilāṣaḥ sannaiti na bhogyāharaṇāya gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 2.0 atas tasyābhilāṣasya janakaṃ rāgaṃ tata eva kalātattvāt prabhavanaśīlo 'nanteśanāthaḥ sasarja //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 1.0 tena rāgeṇa rañjito janitābhiṣvaṅgaḥ so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharati na caivam upabhuñjāno virajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 1.0 tena rāgeṇa rañjito janitābhiṣvaṅgaḥ so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharati na caivam upabhuñjāno virajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 1.0 truṭilavanimeṣamuhūrtādeḥ pratyayasya jñānasyārtho nimittaṃ yaḥ sa kālaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 3.3 sa kālaḥ kalayaṃstāvatkālākhyāṃ labhate tataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 6.0 na cāyaṃ kālasya vyāpārastasya kalanamātra eva caritārthatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 2.0 tanniyāmakatvaṃ ca tasyaiva bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 2.0 tanniyāmakatvaṃ ca tasyaiva bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 3.0 tataś ca yad anyanniyatyākhyaṃ tattvaṃ kalpyate tadatiricyate niṣprayojanatvāt tad adhikībhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 3.0 tataś ca yad anyanniyatyākhyaṃ tattvaṃ kalpyate tadatiricyate niṣprayojanatvāt tad adhikībhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.3 tasmācca tena ca tathā ca tadā ca tacca tāvacca tatra ca vidhātṛvaśādupaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.3 tasmācca tena ca tathā ca tadā ca tacca tāvacca tatra ca vidhātṛvaśādupaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.3 tasmācca tena ca tathā ca tadā ca tacca tāvacca tatra ca vidhātṛvaśādupaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 1.0 saṃhārasamaye yadananteśanāthena viśrāmitaṃ tataḥ tasmād eva māyātattvāt puṃstattvam āvirabhūd ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 3.0 tacca puṃstattvaṃ pradhānādes tattvavrātasyāpūrakaṃ puruṣārthatvena kāryasahitasya pradhānasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 5.0 bhauvane cādhvani tat puṃstattvaṃ rudrasaṃśrayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 1.0 tata iti tasmāt prādhānikāt tattvād vakṣyamāṇabhāvapratyayasahitāyā buddher udbhavahetur gauṇaṃ tattvaṃ sattvarajastamorūpamajījanaditi pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 4.0 adhikavṛtti sattvaṃ yasya sa sāttvikaḥ padārthaḥ evaṃ rājasatāmasau vijñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.2 bhāvayanti yato liṅgaṃ tena bhāvā iti smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 1.0 te dharmādaya upādānam utpattihetur yeṣāṃ te saṃsāryaṇoḥ pratyāyanātpratyayā iṣṭāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 1.0 te dharmādaya upādānam utpattihetur yeṣāṃ te saṃsāryaṇoḥ pratyāyanātpratyayā iṣṭāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 26.2, 2.0 atha teṣāṃ sāṃsiddhikādīnāṃ svarūpam abhidhatte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.2, 1.0 yo manovāktanuceṣṭayā śuddhavyāpāreṇārjitaḥ sa vainayiko boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 2.0 ke ta ityāha svarga ityādi dharmātsvargaḥ jñānānmuktiḥ vairāgyāt prakṛtilayaḥ aiśvaryādavighātaḥ yatheṣṭasiddhir ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 1.0 puṃsyātmani prakṛtāv avyakte ādigrahaṇād vyakte ca yā buddhir vijñānaṃ siddhir ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 2.0 yā tv akṛtārthasya nuḥ puṃsaḥ kṛtārtho 'smīti buddhiḥ tuṣṭiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 1.0 saiṣā siddhirvyaktyādiprakāśakatvāt sāttvikī sattvasya prakāśasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 7.2, 2.0 sa ca viparyayaḥ sādhāraṇyamātraprathanāt prakāśarūpaḥ sattvātmako'pi niścitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 2.0 yadi ca sāmānyavyāpāratve 'pi tadabhyupagamaḥ tadānavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 2.2  vidyā tatparaṃ karaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 6.0 so 'pyayaṃ pakṣo manaḥṣaṣṭhair buddhīndriyair anaikāntikaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 12.0 evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 3.0 atha kiṃ tadbhinnaviṣayatvaṃ vidyābuddhyorityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 3.0 tadiyatā vidyāvaidharmyaṃ nirākṛtya atha dvitīyacodyasya nirāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 2.0 kuta ityāha tadvidharmataḥ tasmādāgamoktādrāgāt gauṇasya vaidharmyaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 2.0 kuta ityāha tadvidharmataḥ tasmādāgamoktādrāgāt gauṇasya vaidharmyaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 2.0 tasmādabhilāṣahetunā rāgeṇa janyate asau buddhigataspṛhātmakaḥ kriyārūpo bhogyatvasaṃpādaka ityalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 2.0 taddhetorapi karmaiṣṭavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 3.0 tadeva tattadvastuvaicitryāt sarāgavītarāgatākāraṇatvenāstviti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 3.0 tadeva tattadvastuvaicitryāt sarāgavītarāgatākāraṇatvenāstviti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 3.0 tadeva tattadvastuvaicitryāt sarāgavītarāgatākāraṇatvenāstviti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 2.2 bhogo'rthaḥ sarvatattvānāṃ so'pi karmanibandhanaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 3.1 atha dehādisāpekṣaṃ tatpumarthaprasādhakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 8.0 nanvitaretaropamardena rāgadveṣayoryato'vasthitistasmādekasminpuṃsi sahānavasthānadoṣaḥ prāpnotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 3.0 atha yasminneva bhoktari rāgastatra dveṣa ityetannopapannaṃ tadapyayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 8.0 bhojanādipravṛttyanantaraṃ ca tatraiva dveṣaḥ tatpūrvakālatastu rāgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 9.0 punaśca dveṣānte kasmiṃścitkāle tadabhilāṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 10.0 yasmādyadeva vīryavadbalīyastadeva yogasyābhiṣvaṅgajanitasya saṃśleṣasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 11.0 yata evaṃ tasmādrāgasya dveṣād balīyastvāt sahānavasthānadoṣo na doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 1.0 prāṇāpānādayo ye pañca vāyavaste vṛttervyāpārabhedādbhinnāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 1.2 koṣṭhasthasya vāyorbāhyadvādaśāntaṃ yāvad yatprāpaṇaṃ saiṣā prāṇasya vṛttirvyāpāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 4.0 phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 4.0 phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 6.0 prāṇarathādhirūḍhā hi saṃvid vimṛśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 7.0 prāṇo vā balaṃ tadyogātprāṇa ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.1 vaktumicchā vivakṣā yatnaḥ saṃrambhaḥ tau pūrvau yasya tena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.1 vaktumicchā vivakṣā yatnaḥ saṃrambhaḥ tau pūrvau yasya tena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 1.0 taijasavaikārikabhūtādikasaṃjñakebhyas tebhyo'haṅkāraskandhebhyo devā buddhīndriyakarmendriyākhyāḥ samātrakās tanmātrasahitāḥ tanmātrebhyaśca bhūtapañcakamabhivyaktamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 3.0 tatprakṛtirahaṅkāraskandhastaijaso nāma jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 2.0 teṣāṃ karmānvayāt karmendriyatvāt rajobahulo vaikārikākhyo'haṅkāraskandhaḥ prakṛtibhūtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 2.0 tāvatyaśca mātrāstanmātrā iti strīliṅgo'yamiha tanmātrāśabdaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.1, 1.0 prakāśakṛt sāttviko buddhīndriyamanolakṣaṇo yo vargaḥ yaśca karmakṛt rājasattvādvyāpārapravṛttaḥ karmendriyavargaḥ tābhyāṃ vargābhyāṃ vailakṣaṇyaṃ vaisādṛśyaṃ yasmādetāsāṃ tanmātrāṇāmatastamobhavā etāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 2.2 bhūtādestānmātraḥ sa tāmasaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 1.0 devanāt dyotanādvā devā indriyāṇi teṣāṃ pravartakamudyojakam āśusaṃcaraṇaśīlaṃ saṃkalpaguṇaṃ ca mano boddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 3.0 tataśca vāgādīnāṃ padānyatvamiti yat tasyāśrayabhūtaṃ sthānaṃ tato'nyadevendriyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 4.0 nahi karṇaśaṣkulyādereva śravaṇāditvam apitu tatsthānasthāyā indriyaśakteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 5.0 kuta ityāha pade satyapyatadguṇāḥ tacchaktivirahiṇo janā dṛśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 5.0 kuta ityāha pade satyapyatadguṇāḥ tacchaktivirahiṇo janā dṛśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 6.0 na caiṣāṃ tāni sthānāni na santi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 1.0 tattvāntarāṇāṃ kalārāgavidyādīnāmuktā yā vṛttayo vyāpārāḥ tābhyastāvadvailakṣaṇyaṃ saṃkalpanākhyasya karmaṇo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 3.0 pāriśeṣyācca manastadvijñeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 1.0 tasya manaso'kṣairyogāt jñānam utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 3.0 gandhādivyañjakatvācca hetosteṣāṃ gandhādīnāmādhārā āśrayāḥ pṛthivyādayas tadādhārāḥ tadātmakāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 3.0 gandhādivyañjakatvācca hetosteṣāṃ gandhādīnāmādhārā āśrayāḥ pṛthivyādayas tadādhārāḥ tadātmakāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 3.0 gandhādivyañjakatvācca hetosteṣāṃ gandhādīnāmādhārā āśrayāḥ pṛthivyādayas tadādhārāḥ tadātmakāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 5.0 tasmātpārthivaṃ ghrāṇam āpyaṃ rasanaṃ taijasaṃ cakṣuriti evam anyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 6.0 tatkiṃ yuktaṃ navetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 3.1 yāvatā dravyāntarāṇi tadguṇāṃśca gṛhṇāti tasmānna niyatārthatayā prakṛtigamakatvam akṣāṇām upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 3.1 yāvatā dravyāntarāṇi tadguṇāṃśca gṛhṇāti tasmānna niyatārthatayā prakṛtigamakatvam akṣāṇām upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 4.0 atha kiṃ tadanaiyatyamityāha tvagindriyam ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 6.0 tatkathaṃ viṣayaniyamasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 8.0 ataśca dṛk tridravyajā bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 2.0 tathāca sati bhūteṣu tadguṇeṣveva cendriyebhyaḥ pratītayaḥ syuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 3.0 karmasāmānyasamavāyādi tat dravyebhyo guṇebhyaśca padārthāntaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 4.0 na ca tadātmakānyakṣāṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 5.0 tasmātkarmāder akṣairgrahaṇaṃ na prāptam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 8.0 seyaṃ prakṛtiniyamagamake viṣayaniyame 'ṅgīkriyamāṇe niṣphalā kleśaparamparā prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 2.0 kena tadgrahaṇaṃ nivāryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 4.0 mātrebhyo bhūtapañcakam iti yadupakrāntaṃ tadviśeṣayitumāha //