Occurrences

Śārṅgadharasaṃhitā

Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 1.2 tacceṣṭayā sukhaṃ duḥkhaṃ jñeyaṃ kāyasya paṇḍitaiḥ //
ŚdhSaṃh, 1, 3, 5.1 sthitvā sthitvā calati yā smṛtā prāṇanāśinī /
ŚdhSaṃh, 2, 11, 1.2 dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //
ŚdhSaṃh, 2, 11, 4.1 nāgavaṅgau prataptau ca gālitau tau niṣiñcayet /
ŚdhSaṃh, 2, 11, 5.2 tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //
ŚdhSaṃh, 2, 11, 11.2 dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //
ŚdhSaṃh, 2, 11, 17.2 hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //
ŚdhSaṃh, 2, 11, 21.2 tena bhāgatrayaṃ tārapatrāṇi parilepayet //
ŚdhSaṃh, 2, 11, 23.2 snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //
ŚdhSaṃh, 2, 11, 25.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
ŚdhSaṃh, 2, 11, 30.1 gandhakenāmlaghṛṣṭena tasya kuryācca golakam /
ŚdhSaṃh, 2, 11, 31.1 tatkalkena bahirgolaṃ lepayedaṅgulonmitam /
ŚdhSaṃh, 2, 11, 31.2 dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //
ŚdhSaṃh, 2, 11, 38.2 yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām //
ŚdhSaṃh, 2, 11, 60.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //
ŚdhSaṃh, 2, 11, 61.1 bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /
ŚdhSaṃh, 2, 11, 61.2 kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //
ŚdhSaṃh, 2, 11, 65.1 mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet /
ŚdhSaṃh, 2, 11, 66.1 anupānaiśca saṃyuktaṃ tattadrogaharaṃ param /
ŚdhSaṃh, 2, 11, 66.1 anupānaiśca saṃyuktaṃ tattadrogaharaṃ param /
ŚdhSaṃh, 2, 11, 67.2 tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet //
ŚdhSaṃh, 2, 11, 69.3 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //
ŚdhSaṃh, 2, 11, 79.2 vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //
ŚdhSaṃh, 2, 11, 80.1 taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /
ŚdhSaṃh, 2, 11, 81.2 tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //
ŚdhSaṃh, 2, 11, 81.2 tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //
ŚdhSaṃh, 2, 11, 82.1 siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /
ŚdhSaṃh, 2, 11, 85.1 sa bhīto mūtrayettatra tanmūtre vajramāvapet /
ŚdhSaṃh, 2, 11, 85.1 sa bhīto mūtrayettatra tanmūtre vajramāvapet /
ŚdhSaṃh, 2, 11, 86.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //
ŚdhSaṃh, 2, 11, 93.2 ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //
ŚdhSaṃh, 2, 11, 96.1 uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /
ŚdhSaṃh, 2, 11, 96.2 dhārayedātape tasmād uparisthaṃ ghanaṃ nayet //
ŚdhSaṃh, 2, 11, 98.2 adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //
ŚdhSaṃh, 2, 11, 99.1 vimardya dhārayed gharme pūrvavaccaiva tannayet /
ŚdhSaṃh, 2, 11, 99.2 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //
ŚdhSaṃh, 2, 11, 102.1 nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe /
ŚdhSaṃh, 2, 11, 103.1 tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati /
ŚdhSaṃh, 2, 12, 2.2 budhaistasyeti nāmāni jñeyāni rasakarmasu //
ŚdhSaṃh, 2, 12, 4.1 sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt /
ŚdhSaṃh, 2, 12, 7.2 tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ //
ŚdhSaṃh, 2, 12, 12.1 tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /
ŚdhSaṃh, 2, 12, 14.1 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ /
ŚdhSaṃh, 2, 12, 17.2 tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //
ŚdhSaṃh, 2, 12, 21.1 mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt /
ŚdhSaṃh, 2, 12, 24.2 lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā //
ŚdhSaṃh, 2, 12, 25.2 mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //
ŚdhSaṃh, 2, 12, 28.1 tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ /
ŚdhSaṃh, 2, 12, 30.2 kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā //
ŚdhSaṃh, 2, 12, 32.2 niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //
ŚdhSaṃh, 2, 12, 34.1 sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet /
ŚdhSaṃh, 2, 12, 35.2 tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam //
ŚdhSaṃh, 2, 12, 37.1 taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /
ŚdhSaṃh, 2, 12, 39.1 taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet /
ŚdhSaṃh, 2, 12, 39.2 kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet //
ŚdhSaṃh, 2, 12, 40.1 dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike /
ŚdhSaṃh, 2, 12, 46.1 mardayellepayettena tāmrapātrodaraṃ bhiṣak /
ŚdhSaṃh, 2, 12, 46.2 aṅgulyardhapramāṇena tato ruddhvā ca tanmukham //
ŚdhSaṃh, 2, 12, 47.0 pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe //
ŚdhSaṃh, 2, 12, 47.0 pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe //
ŚdhSaṃh, 2, 12, 59.2 tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //
ŚdhSaṃh, 2, 12, 62.2 svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ //
ŚdhSaṃh, 2, 12, 65.2 tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //
ŚdhSaṃh, 2, 12, 84.2 tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam //
ŚdhSaṃh, 2, 12, 85.1 taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ /
ŚdhSaṃh, 2, 12, 87.1 tulyāni tāni sūtena khalve kṣiptvā vimardayet /
ŚdhSaṃh, 2, 12, 89.2 teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet //
ŚdhSaṃh, 2, 12, 90.1 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet /
ŚdhSaṃh, 2, 12, 91.2 lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam //
ŚdhSaṃh, 2, 12, 97.2 tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ //
ŚdhSaṃh, 2, 12, 99.1 tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /
ŚdhSaṃh, 2, 12, 99.1 tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /
ŚdhSaṃh, 2, 12, 100.1 sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ /
ŚdhSaṃh, 2, 12, 101.2 mudrayettena kalkena varāṭānāṃ mukhāni ca //
ŚdhSaṃh, 2, 12, 104.1 yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /
ŚdhSaṃh, 2, 12, 107.2 tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ //
ŚdhSaṃh, 2, 12, 108.1 kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /
ŚdhSaṃh, 2, 12, 109.2 kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset //
ŚdhSaṃh, 2, 12, 121.2 taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ //
ŚdhSaṃh, 2, 12, 123.2 saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //
ŚdhSaṃh, 2, 12, 127.1 yadā tāpo bhavettasya madhuraṃ tatra dīyate /
ŚdhSaṃh, 2, 12, 130.2 jalayogaśca kartavyastena vīryaṃ bhavedrase //
ŚdhSaṃh, 2, 12, 135.2 mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet //
ŚdhSaṃh, 2, 12, 141.2 hemāhvā palamātrā syāddantībījaṃ ca tatsamam //
ŚdhSaṃh, 2, 12, 143.1 dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /
ŚdhSaṃh, 2, 12, 150.1 varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam /
ŚdhSaṃh, 2, 12, 150.2 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //
ŚdhSaṃh, 2, 12, 150.2 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //
ŚdhSaṃh, 2, 12, 154.1 tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 12, 172.2 tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam //
ŚdhSaṃh, 2, 12, 173.1 nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /
ŚdhSaṃh, 2, 12, 178.1 jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /
ŚdhSaṃh, 2, 12, 184.2 tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet //
ŚdhSaṃh, 2, 12, 186.2 caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 187.2 viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet //
ŚdhSaṃh, 2, 12, 190.1 triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /
ŚdhSaṃh, 2, 12, 197.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
ŚdhSaṃh, 2, 12, 202.2 taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam //
ŚdhSaṃh, 2, 12, 211.2 virecanaṃ bhavettena takrabhaktaṃ sasaindhavam //
ŚdhSaṃh, 2, 12, 218.2 dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //
ŚdhSaṃh, 2, 12, 226.2 ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //
ŚdhSaṃh, 2, 12, 239.1 raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /
ŚdhSaṃh, 2, 12, 242.2 tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //
ŚdhSaṃh, 2, 12, 274.2 tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //
ŚdhSaṃh, 2, 12, 277.2 tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //
ŚdhSaṃh, 2, 12, 279.1 uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca /
ŚdhSaṃh, 2, 12, 293.1 śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /