Occurrences

Nyāyabhāṣya

Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 5.1 ta etāvanto vidyamānārthāḥ yeṣām aviparītajñānārtham ihopadeśaḥ //
NyāBh zu NyāSū, 1, 1, 1, 6.1 so 'yam anavayavena tantrārtha uddiṣṭo veditavyaḥ //
NyāBh zu NyāSū, 1, 1, 1, 7.2 tac caitad uttarasūtreṇānūdyata iti //
NyāBh zu NyāSū, 1, 1, 1, 8.1 heyam tasya nirvartakaṃ hānam ātyantikam tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati //
NyāBh zu NyāSū, 1, 1, 1, 8.1 heyam tasya nirvartakaṃ hānam ātyantikam tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati //
NyāBh zu NyāSū, 1, 1, 1, 10.1 tasyāḥ pṛthakprasthānāḥ saṃśayādayaḥ padārthāḥ //
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 41, 4.1 abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate sa ca smṛtihetuḥ samāna iti //
NyāBh zu NyāSū, 3, 2, 41, 10.1 āśrayād grāmaṇyā tadadhīnaṃ saṃsmarati //
NyāBh zu NyāSū, 3, 2, 41, 11.1 āśritāt tadadhīnena grāmaṇyam iti //
NyāBh zu NyāSū, 3, 2, 41, 14.1 viyogād yena viyujyate tadviyogapratisaṃvedī bhṛśaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 18.1 prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ vā bhavati tam abhīkṣṇaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 20.1 sukhaduḥkhābhyāṃ taddhetuḥ smaryate //
NyāBh zu NyāSū, 3, 2, 41, 21.1 icchādveṣābhyāṃ yam icchati yaṃ ca dveṣṭi taṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 25.1 rāgād yasyāṃ striyāṃ rakto bhavati tām abhīkṣṇaṃ smarati //
NyāBh zu NyāSū, 3, 2, 72, 3.1 akṛtaṃ pramāṇato 'nupapannam tasyābhyāgamo 'bhyupapattir vyavasāya etacchraddadhānena pramāṇato 'nupapannaṃ mantavyam //
NyāBh zu NyāSū, 3, 2, 72, 5.1 tad idaṃ dṛṣṭāntasya sādhyasamatvam abhidhīyata iti //
NyāBh zu NyāSū, 3, 2, 72, 14.1 so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ //
NyāBh zu NyāSū, 3, 2, 72, 16.1 yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 16.1 yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 17.1 yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 17.1 yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
NyāBh zu NyāSū, 3, 2, 72, 19.1 tad etad akarmanimitte sukhaduḥkhayoge virudhyata iti //
NyāBh zu NyāSū, 3, 2, 72, 20.1 tacca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam //
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //
NyāBh zu NyāSū, 3, 2, 72, 24.1 seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti //
NyāBh zu NyāSū, 4, 1, 11, 2.1 vyaktaṃ ca khalvindriyagrāhyaṃ tatsāmānyāt kāraṇam api vyaktam //