Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 2.1 mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn /
YāSmṛ, 1, 2.2 yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata //
YāSmṛ, 1, 6.2 pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam //
YāSmṛ, 1, 9.2  brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ //
YāSmṛ, 1, 9.2 sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ //
YāSmṛ, 1, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
YāSmṛ, 1, 27.2 hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 1, 34.1 sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati /
YāSmṛ, 1, 34.2 upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ //
YāSmṛ, 1, 41.1 madhunā payasā caiva sa devāṃs tarpayed dvijaḥ /
YāSmṛ, 1, 42.1 yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ /
YāSmṛ, 1, 43.1 sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet /
YāSmṛ, 1, 46.1 māṃsakṣīraudanamadhutarpaṇaṃ sa divaukasām /
YāSmṛ, 1, 47.1 te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ /
YāSmṛ, 1, 47.2 yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam //
YāSmṛ, 1, 47.2 yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam //
YāSmṛ, 1, 49.2 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā //
YāSmṛ, 1, 51.1 gurave tu varaṃ dattvā snāyād vā tadanujñayā /
YāSmṛ, 1, 58.2 tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim //
YāSmṛ, 1, 60.2 sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā //
YāSmṛ, 1, 60.2 sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā //
YāSmṛ, 1, 65.1 sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk /
YāSmṛ, 1, 75.2 seha kīrtim avāpnoti modate comayā saha //
YāSmṛ, 1, 79.1 ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet /
YāSmṛ, 1, 85.2 abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ //
YāSmṛ, 1, 87.2 seha kīrtim avāpnoti pretya cānuttamāṃ gatim //
YāSmṛ, 1, 114.1 upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca /
YāSmṛ, 1, 117.2 panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ //
YāSmṛ, 1, 120.1 śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet /
YāSmṛ, 1, 124.1 traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ /
YāSmṛ, 1, 180.1 vaset sa narake ghore dināni paśuromabhiḥ /
YāSmṛ, 1, 199.2 tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ //
YāSmṛ, 1, 199.2 tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ //
YāSmṛ, 1, 200.2 yatra vṛttam ime cobhe taddhi pātraṃ prakīrtitam //
YāSmṛ, 1, 212.2 tad dadat samavāpnoti brahmalokam avicyutam //
YāSmṛ, 1, 213.2 ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān //
YāSmṛ, 1, 213.2 ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān //
YāSmṛ, 1, 225.2 taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 1, 226.1 aparāhṇe samabhyarcya svāgatenāgatāṃs tu tān /
YāSmṛ, 1, 233.2 āvāhya tadanujñāto japed āyantu nas tataḥ //
YāSmṛ, 1, 235.1 dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ /
YāSmṛ, 1, 239.2 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ //
YāSmṛ, 1, 241.2 tad annaṃ vikired bhūmau dadyāc cāpaḥ sakṛt sakṛt //
YāSmṛ, 1, 248.2 pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet //
YāSmṛ, 1, 249.2 brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha //
YāSmṛ, 1, 252.2 abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha //
YāSmṛ, 1, 255.2 tasyāpy annaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvije //
YāSmṛ, 1, 264.2 śastreṇa tu hatā ye vai tebhyas tatra pradīyate //
YāSmṛ, 1, 268.1 kṛttikādibharaṇyantaṃ sa kāmān āpnuyād imān /
YāSmṛ, 1, 272.1 tenopasṛṣṭo yas tasya lakṣaṇāni nibodhata /
YāSmṛ, 1, 272.1 tenopasṛṣṭo yas tasya lakṣaṇāni nibodhata /
YāSmṛ, 1, 275.1 tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ /
YāSmṛ, 1, 277.1 snapanaṃ tasya kartavyaṃ puṇye 'hni vidhipūrvakam /
YāSmṛ, 1, 281.2 tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te //
YāSmṛ, 1, 283.2 lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā //
YāSmṛ, 1, 307.1 yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet /
YāSmṛ, 1, 307.1 yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet /
YāSmṛ, 1, 309.2 ārogyabalasampanno jīvet sa śaradaḥ śatam //
YāSmṛ, 1, 313.1 sa mantriṇaḥ prakurvīta prājñān maulān sthirān śucīn /
YāSmṛ, 1, 313.2 taiḥ sārdhaṃ cintayed rājyaṃ vipreṇātha tataḥ svayam //
YāSmṛ, 1, 325.2 akūṭair āyudhair yānti te svargaṃ yogino yathā //
YāSmṛ, 1, 339.1 ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam /
YāSmṛ, 1, 341.2 so 'cirād vigataśrīko nāśam eti sabāndhavaḥ //
YāSmṛ, 1, 343.2 tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan //
YāSmṛ, 1, 346.1 arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
YāSmṛ, 1, 353.2 ato yateta tatprāptyai rakṣet satyaṃ samāhitaḥ //
YāSmṛ, 1, 355.1 tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet /
YāSmṛ, 1, 356.1 sa netuṃ nyāyato 'śakyo lubdhenākṛtabuddhinā /
YāSmṛ, 1, 357.2 jagad ānandayet sarvam anyathā tat prakopayet //
YāSmṛ, 1, 360.2 iṣṭaṃ syāt kratubhis tena samāptavaradakṣiṇaiḥ //
YāSmṛ, 1, 363.2 te 'ṣṭau likṣā tu tās tisro rājasarṣapa ucyate //
YāSmṛ, 1, 363.2 te 'ṣṭau likṣā tu tās tisro rājasarṣapa ucyate //
YāSmṛ, 1, 364.1 gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ /
YāSmṛ, 1, 364.1 gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ /
YāSmṛ, 1, 364.1 gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ /
YāSmṛ, 1, 364.2 kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa //
YāSmṛ, 1, 364.2 kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa //
YāSmṛ, 1, 365.2 dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te //
YāSmṛ, 1, 367.2 tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ //
YāSmṛ, 1, 367.2 tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ //
YāSmṛ, 2, 5.2 āvedayati ced rājñe vyavahārapadaṃ hi tat //
YāSmṛ, 2, 6.2 samāmāsatadardhāharnāmajātyādicihnitam //
YāSmṛ, 2, 8.1 tatsiddhau siddhim āpnoti viparītam ato 'nyathā /
YāSmṛ, 2, 11.1 nihnave bhāvito dadyād dhanaṃ rājñe ca tatsamam /
YāSmṛ, 2, 15.2 abhiyoge 'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ //
YāSmṛ, 2, 16.2 na cāhūto vadet kiṃciddhīno daṇḍyaś ca sa smṛtaḥ //
YāSmṛ, 2, 26.2 daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā //
YāSmṛ, 2, 28.1 āgamas tu kṛto yena so 'bhiyuktas tam uddharet /
YāSmṛ, 2, 28.1 āgamas tu kṛto yena so 'bhiyuktas tam uddharet /
YāSmṛ, 2, 28.2 na tatsutas tatsuto vā bhuktis tatra garīyasī //
YāSmṛ, 2, 28.2 na tatsutas tatsuto vā bhuktis tatra garīyasī //
YāSmṛ, 2, 29.1 yo 'bhiyuktaḥ paretaḥ syāt tasya rikthī tam uddharet /
YāSmṛ, 2, 29.1 yo 'bhiyuktaḥ paretaḥ syāt tasya rikthī tam uddharet /
YāSmṛ, 2, 33.2 vibhāvayen na celliṅgais tatsamaṃ daṇḍam arhati //
YāSmṛ, 2, 34.2 vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ //
YāSmṛ, 2, 35.2 aniveditavijñāto dāpyas taṃ daṇḍam eva ca //
YāSmṛ, 2, 36.2 adadaddhi samāpnoti kilbiṣaṃ yasya tasya tat //
YāSmṛ, 2, 36.2 adadaddhi samāpnoti kilbiṣaṃ yasya tasya tat //
YāSmṛ, 2, 40.2 sādhyamāno nṛpaṃ gacchan daṇḍyo dāpyaś ca taddhanam //
YāSmṛ, 2, 41.2 dattvā tu brāhmaṇāyaiva nṛpates tadanantaram //
YāSmṛ, 2, 45.2 dadyus tad rikthinaḥ prete proṣite vā kuṭumbini //
YāSmṛ, 2, 48.2 ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tadāśrayā //
YāSmṛ, 2, 48.2 ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tadāśrayā //
YāSmṛ, 2, 54.2 na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ //
YāSmṛ, 2, 56.2 dviguṇaṃ pratidātavyam ṛṇikais tasya tad bhavet //
YāSmṛ, 2, 56.2 dviguṇaṃ pratidātavyam ṛṇikais tasya tad bhavet //
YāSmṛ, 2, 61.1 caritrabandhakakṛtaṃ sa vṛddhyā dāpayed dhanam /
YāSmṛ, 2, 63.1 tatkālakṛtamūlyo vā tatra tiṣṭhed avṛddhikaḥ /
YāSmṛ, 2, 64.2 mocya ādhis tadutpanne praviṣṭe dviguṇe dhane //
YāSmṛ, 2, 65.2 dravyaṃ tad aupanidhikaṃ pratideyaṃ tathaiva tat //
YāSmṛ, 2, 65.2 dravyaṃ tad aupanidhikaṃ pratideyaṃ tathaiva tat //
YāSmṛ, 2, 66.1 na dāpyo 'pahṛtaṃ taṃ tu rājadaivikataskaraiḥ /
YāSmṛ, 2, 66.2 bhreṣaś cen mārgite 'datte dāpyo daṇḍaṃ ca tatsamam //
YāSmṛ, 2, 67.1 ājīvan svecchayā daṇḍyo dāpyas taṃ cāpi sodayam /
YāSmṛ, 2, 74.2 sa tān sarvān avāpnoti yaḥ sākṣyam anṛtaṃ vadet //
YāSmṛ, 2, 74.2 sa tān sarvān avāpnoti yaḥ sākṣyam anṛtaṃ vadet //
YāSmṛ, 2, 75.2 tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā //
YāSmṛ, 2, 75.2 tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā //
YāSmṛ, 2, 77.2 sa kūṭasākṣiṇāṃ pāpais tulyo daṇḍena caiva hi //
YāSmṛ, 2, 79.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
YāSmṛ, 2, 79.2 anyathā vādino yasya dhruvas tasya parājayaḥ //
YāSmṛ, 2, 82.1 yaḥ sākṣyaṃ śrāvito 'nyebhyo nihnute tat tamovṛtaḥ /
YāSmṛ, 2, 82.2 sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet //
YāSmṛ, 2, 83.2 tatpāvanāya nirvāpyaś caruḥ sārasvato dvijaiḥ //
YāSmṛ, 2, 84.2 lekhyaṃ tu sākṣimat kāryaṃ tasmin dhanikapūrvakam //
YāSmṛ, 2, 85.1 samāmāsatadardhāharnāmajātisvagotrakaiḥ /
YāSmṛ, 2, 87.2 atrāham amukaḥ sākṣī likheyur iti te samāḥ //
YāSmṛ, 2, 89.2 tat pramāṇaṃ smṛtaṃ lekhyaṃ balopadhikṛtād ṛte //
YāSmṛ, 2, 90.2 ādhis tu bhujyate tāvad yāvat tan na pradīyate //
YāSmṛ, 2, 94.2 sākṣimac ca bhaved yad vā tad dātavyaṃ sasākṣikam //
YāSmṛ, 2, 101.2 tat satyaṃ vada kalyāṇi saṃśayān māṃ vimocaya //
YāSmṛ, 2, 105.1 tasyety uktavato lauhaṃ pañcāśatpalikaṃ samam /
YāSmṛ, 2, 106.1 sa tam ādāya saptaiva maṇḍalāni śanair vrajet /
YāSmṛ, 2, 106.1 sa tam ādāya saptaiva maṇḍalāni śanair vrajet /
YāSmṛ, 2, 109.2 gate tasmin nimagnāṅgaṃ paśyeccecchuddhim āpnuyāt //
YāSmṛ, 2, 111.2 yasya vegair vinā jīryecchuddhiṃ tasya vinirdiśet //
YāSmṛ, 2, 112.1 devān ugrān samabhyarcya tatsnānodakam āharet /
YāSmṛ, 2, 112.2 saṃsrāvya pāyayet tasmājjalaṃ tu prasṛtitrayam //
YāSmṛ, 2, 113.2 vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syān na saṃśayaḥ //
YāSmṛ, 2, 117.2 mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ //
YāSmṛ, 2, 118.2 maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet //
YāSmṛ, 2, 119.2 dāyādebhyo na tad dadyād vidyayā labdham eva ca //
YāSmṛ, 2, 122.2 dṛśyād vā tadvibhāgaḥ syād āyavyayaviśodhitāt //
YāSmṛ, 2, 123.1 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
YāSmṛ, 2, 123.1 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
YāSmṛ, 2, 123.1 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
YāSmṛ, 2, 126.2 tat punas te samair aṃśair vibhajerann iti sthitiḥ //
YāSmṛ, 2, 126.2 tat punas te samair aṃśair vibhajerann iti sthitiḥ //
YāSmṛ, 2, 128.1 auraso dharmapatnījas tatsamaḥ putrikāsutaḥ /
YāSmṛ, 2, 130.2 dadyān mātā pitā vā yaṃ sa putro dattako bhavet //
YāSmṛ, 2, 131.1 krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃkṛtaḥ /
YāSmṛ, 2, 132.1 utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ /
YāSmṛ, 2, 134.1 mṛte pitari kuryus taṃ bhrātaras tv ardhabhāgikam /
YāSmṛ, 2, 135.2 tatsutā gotrajā bandhuśiṣyasabrahmacāriṇaḥ //
YāSmṛ, 2, 140.1 klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ /
YāSmṛ, 2, 144.2 atītāyām aprajasi bāndhavās tad avāpnuyuḥ //
YāSmṛ, 2, 145.2 duhitṝṇāṃ prasūtā ceccheṣeṣu pitṛgāmi tat //
YāSmṛ, 2, 157.2 utpanne svāmino bhogas tadabhāve mahīpateḥ //
YāSmṛ, 2, 158.2 sa pradāpyaḥ kṛṣṭaphalaṃ kṣetram anyena kārayet //
YāSmṛ, 2, 159.2 daṇḍanīyā tadardhaṃ tu gaus tadardham ajāvikam //
YāSmṛ, 2, 159.2 daṇḍanīyā tadardhaṃ tu gaus tadardham ajāvikam //
YāSmṛ, 2, 163.2 pālo yeṣāṃ na te mocyā daivarājapariplutāḥ //
YāSmṛ, 2, 170.2 kretā mūlyam avāpnoti tasmād yas tasya vikrayī //
YāSmṛ, 2, 170.2 kretā mūlyam avāpnoti tasmād yas tasya vikrayī //
YāSmṛ, 2, 171.2 pañcabandho damas tasya rājñe tenāvibhāvite //
YāSmṛ, 2, 171.2 pañcabandho damas tasya rājñe tenāvibhāvite //
YāSmṛ, 2, 172.2 anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān //
YāSmṛ, 2, 181.2 dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam //
YāSmṛ, 2, 182.2 svāmiprāṇaprado bhaktatyāgāt tanniṣkrayād api //
YāSmṛ, 2, 184.2 antevāsī guruprāptabhojanas tatphalapradaḥ //
YāSmṛ, 2, 186.2 so 'pi yatnena saṃrakṣyo dharmo rājakṛtaś ca yaḥ //
YāSmṛ, 2, 187.2 sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrād vipravāsayet //
YāSmṛ, 2, 188.2 yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam //
YāSmṛ, 2, 189.2 sa dānamānasatkāraiḥ pūjayitvā mahīpatiḥ //
YāSmṛ, 2, 190.1 samūhakāryaprahito yallabheta tad arpayet /
YāSmṛ, 2, 191.2 kartavyaṃ vacanaṃ teṣāṃ samūhahitavādinām //
YāSmṛ, 2, 194.2 aniścitya bhṛtiṃ yas tu kārayet sa mahīkṣitā //
YāSmṛ, 2, 196.1 yo yāvat kurute karma tāvat tasya tu vetanam /
YāSmṛ, 2, 200.1 sa samyakpālito dadyād rājñe bhāgaṃ yathākṛtam /
YāSmṛ, 2, 202.1 draṣṭāro vyavahārāṇāṃ sākṣiṇaśca ta eva hi /
YāSmṛ, 2, 207.2 varṇānām ānulomyena tasmād ardhārdhahānitaḥ //
YāSmṛ, 2, 208.2 satyas tadardhikaḥ pādanāsākarṇakarādiṣu //
YāSmṛ, 2, 209.2 tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu //
YāSmṛ, 2, 215.2 udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tadardhikaḥ //
YāSmṛ, 2, 222.1 duḥkham utpādayed yas tu sa samutthānajaṃ vyayam /
YāSmṛ, 2, 223.2 paṇān dāpyaḥ pañca daśa viṃśatiṃ tadvyayaṃ tathā //
YāSmṛ, 2, 230.2 tanmūlyād dviguṇo daṇḍo nihnave tu caturguṇaḥ //
YāSmṛ, 2, 231.1 yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam /
YāSmṛ, 2, 231.2 yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam //
YāSmṛ, 2, 239.2 antare ca tayor yaḥ syāt tasyāpy aṣṭaguṇo damaḥ //
YāSmṛ, 2, 239.2 antare ca tayor yaḥ syāt tasyāpy aṣṭaguṇo damaḥ //
YāSmṛ, 2, 240.2 ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam //
YāSmṛ, 2, 241.2 sa nāṇakaparīkṣī tu dāpya uttamasāhasam //
YāSmṛ, 2, 243.2 aprāptavyavahāraṃ ca sa dāpyo damam uttamam //
YāSmṛ, 2, 244.2 daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam //
YāSmṛ, 2, 251.1 rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ /
YāSmṛ, 2, 254.2 sodayaṃ tasya dāpyo 'sau diglābhaṃ vā digāgate //
YāSmṛ, 2, 255.2 hāniś cet kretṛdoṣeṇa kretur eva hi bhavet //
YāSmṛ, 2, 260.2 sa tad dadyād viplavācca rakṣitād daśamāṃśabhāk //
YāSmṛ, 2, 260.2 sa tad dadyād viplavācca rakṣitād daśamāṃśabhāk //
YāSmṛ, 2, 261.2 vyāsiddhaṃ rājayogyaṃ ca vikrītaṃ rājagāmi tat //
YāSmṛ, 2, 264.2 jñātayo vā hareyus tadāgatās tair vinā nṛpaḥ //
YāSmṛ, 2, 264.2 jñātayo vā hareyus tadāgatās tair vinā nṛpaḥ //
YāSmṛ, 2, 285.2 pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā //
YāSmṛ, 2, 301.2 upajīvya dhanaṃ muñcaṃs tad evāṣṭaguṇīkṛtam //
YāSmṛ, 2, 302.1 rājño 'niṣṭapravaktāraṃ tasyaivākrośakāriṇam /
YāSmṛ, 2, 302.2 tanmantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet //
YāSmṛ, 2, 306.2 tam āyāntaṃ punar jitvā dāpayed dviguṇaṃ damam //
YāSmṛ, 2, 307.1 rājñānyāyena yo daṇḍo gṛhīto varuṇāya tam /
YāSmṛ, 3, 2.2 sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat //
YāSmṛ, 3, 7.2 snātān apavadeyus tān itihāsaiḥ purātanaiḥ //
YāSmṛ, 3, 8.2 karoti yaḥ sa saṃmūḍho jalabudbudasaṃnibhe //
YāSmṛ, 3, 14.2 icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān //
YāSmṛ, 3, 15.2 saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset //
YāSmṛ, 3, 16.1 krītalabdhāśanā bhūmau svapeyus te pṛthak kṣitau /
YāSmṛ, 3, 19.1 pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam /
YāSmṛ, 3, 19.2 tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt //
YāSmṛ, 3, 22.2 triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ //
YāSmṛ, 3, 25.2 nivāsarājani prete tad ahaḥ śuddhikāraṇam //
YāSmṛ, 3, 30.1 udakyāśucibhiḥ snāyāt saṃspṛṣṭas tair upaspṛśet /
YāSmṛ, 3, 35.2 nistīrya tām athātmānaṃ pāvayitvā nyaset pathi //
YāSmṛ, 3, 39.2 dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ //
YāSmṛ, 3, 41.2 na lipyetainasā vipro jvalanārkasamo hi saḥ //
YāSmṛ, 3, 43.2 pratigṛhya tad ākhyeyam abhiyuktena dharmataḥ //
YāSmṛ, 3, 44.1 tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ /
YāSmṛ, 3, 45.1 sutavinyastapatnīkas tayā vānugato vanam /
YāSmṛ, 3, 53.2 akruddho 'parituṣṭaś ca samastasya ca tasya ca //
YāSmṛ, 3, 56.2 prājāpatyāṃ tadante tān agnīn āropya cātmani //
YāSmṛ, 3, 56.2 prājāpatyāṃ tadante tān agnīn āropya cātmani //
YāSmṛ, 3, 65.1 nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ /
YāSmṛ, 3, 65.2 ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret //
YāSmṛ, 3, 69.2 ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate //
YāSmṛ, 3, 70.1 sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm /
YāSmṛ, 3, 71.2 tad annaṃ rasarūpeṇa śukratvam adhigacchati //
YāSmṛ, 3, 74.2 tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ //
YāSmṛ, 3, 82.1 punar dhātrīṃ punar gharmam ojas tasya pradhāvati /
YāSmṛ, 3, 84.1 tasya ṣoḍhā śarīrāṇi ṣaṭ tvaco dhārayanti ca /
YāSmṛ, 3, 85.2 pāṇipādaśalākāś ca teṣāṃ sthānacatuṣṭayam //
YāSmṛ, 3, 89.1 tanmūle dve lalāṭākṣigaṇḍe nāsā ghanāsthikā /
YāSmṛ, 3, 99.2 nava chidrāṇi tāny eva prāṇasyāyatanāni tu //
YāSmṛ, 3, 108.2 hitāhitā nāma nāḍyas tāsāṃ madhye śaśiprabham //
YāSmṛ, 3, 109.1 maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ /
YāSmṛ, 3, 109.2 sa jñeyas taṃ viditveha punar ājāyate na tu //
YāSmṛ, 3, 109.2 sa jñeyas taṃ viditveha punar ājāyate na tu //
YāSmṛ, 3, 112.2 sāvadhānas tad abhyāsāt paraṃ brahmādhigacchati //
YāSmṛ, 3, 114.2 geyam etat tadabhyāsakaraṇān mokṣasaṃjñitam //
YāSmṛ, 3, 116.2 rudrasyānucaro bhūtvā tenaiva saha modate //
YāSmṛ, 3, 117.1 anādir ātmā kathitas tasyādis tu śarīrakam /
YāSmṛ, 3, 118.2 jagadudbhūtam ātmā ca kathaṃ tasmin vadasva naḥ //
YāSmṛ, 3, 120.1 sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ /
YāSmṛ, 3, 120.2 virājaḥ so 'nnarūpeṇa yajñatvam upagacchati //
YāSmṛ, 3, 121.2 devān saṃtarpya sa raso yajamānaṃ phalena ca //
YāSmṛ, 3, 124.1 tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ /
YāSmṛ, 3, 126.2 mukhabāhūrupajjāḥ syus tasya varṇā yathākramam //
YāSmṛ, 3, 127.1 pṛthivī pādatas tasya śiraso dyaur ajāyata /
YāSmṛ, 3, 129.1 yady evaṃ sa kathaṃ brahman pāpayoniṣu jāyate /
YāSmṛ, 3, 129.2 īśvaraḥ sa kathaṃ bhāvair aniṣṭaiḥ samprayujyate //
YāSmṛ, 3, 138.2 sa rājaso manuṣyeṣu mṛto janmādhigacchati //
YāSmṛ, 3, 145.2 ime lokā eṣa cātmā tasmācca sacarācaram //
YāSmṛ, 3, 148.1 kāraṇāny evam ādāya tāsu tāsv iha yoniṣu /
YāSmṛ, 3, 148.1 kāraṇāny evam ādāya tāsu tāsv iha yoniṣu /
YāSmṛ, 3, 152.1 sa saṃdigdhamatiḥ karmaphalam asti na veti vā /
YāSmṛ, 3, 156.2 tatkarmaṇām anuṣṭhānaṃ saṅgaḥ sadbhir giraḥ śubhāḥ //
YāSmṛ, 3, 161.2 aviplutamatiḥ samyak sa jātisaṃsmaratām iyāt //
YāSmṛ, 3, 166.1 anantā raśmayas tasya dīpavad yaḥ sthito hṛdi /
YāSmṛ, 3, 167.1 ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūryamaṇḍalam /
YāSmṛ, 3, 167.2 brahmalokam atikramya tena yāti parāṃ gatim //
YāSmṛ, 3, 168.2 tena devaśarīrāṇi sadhāmāni prapadyate //
YāSmṛ, 3, 169.2 iha karmopabhogāya taiḥ saṃsarati so 'vaśaḥ //
YāSmṛ, 3, 169.2 iha karmopabhogāya taiḥ saṃsarati so 'vaśaḥ //
YāSmṛ, 3, 180.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ /
YāSmṛ, 3, 180.2 yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate //
YāSmṛ, 3, 180.2 yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate //
YāSmṛ, 3, 182.1 sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ /
YāSmṛ, 3, 183.1 anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ /
YāSmṛ, 3, 184.2 tenāgnihotriṇo yānti svargakāmā divaṃ prati //
YāSmṛ, 3, 185.2 te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ //
YāSmṛ, 3, 185.2 te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ //
YāSmṛ, 3, 191.1 sa hy āśramair vijijñāsyaḥ samastair evam eva tu /
YāSmṛ, 3, 193.1 kramāt te sambhavanty arcir ahaḥ śuklaṃ tathottaram /
YāSmṛ, 3, 194.1 tatas tān puruṣo 'bhyetya mānaso brahmalaukikān /
YāSmṛ, 3, 194.2 karoti punarāvṛttis teṣām iha na vidyate //
YāSmṛ, 3, 196.2 kramāt te sambhavantīha punar eva vrajanti ca //
YāSmṛ, 3, 210.1 yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate /
YāSmṛ, 3, 210.1 yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate /
YāSmṛ, 3, 220.1 tasmāt teneha kartavyaṃ prāyaścittaṃ viśuddhaye /
YāSmṛ, 3, 227.2 ete mahāpātakino yaś ca taiḥ saha saṃvaset //
YāSmṛ, 3, 233.2 liṅgaṃ chittvā vadhas tasya sakāmāyāḥ striyā api //
YāSmṛ, 3, 238.2 kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam //
YāSmṛ, 3, 246.2 tannimittaṃ kṣataḥ śastrair jīvann api viśudhyati //
YāSmṛ, 3, 256.1 patilokaṃ na yāti brāhmaṇī yā surāṃ pibet /
YāSmṛ, 3, 256.2 ihaiva śunī gṛdhrī sūkarī copajāyate //
YāSmṛ, 3, 257.2 svakarma vyākhyāyaṃs tena hato mukto 'pi vāśuciḥ //
YāSmṛ, 3, 261.1 ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ /
YāSmṛ, 3, 261.1 ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ /
YāSmṛ, 3, 280.2 gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati //
YāSmṛ, 3, 286.2 abbhakṣo māsam āsīta sa jāpī niyatendriyaḥ //
YāSmṛ, 3, 295.2 patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam //
YāSmṛ, 3, 300.2 sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā //
YāSmṛ, 3, 308.2 traikālyasaṃdhyākaraṇāt tat sarvaṃ vipraṇaśyati //
YāSmṛ, 3, 330.2 iha loke yaśaḥ prāpya te yāsyanti triviṣṭapam //
YāSmṛ, 3, 332.2 pitṝṇāṃ tasya tṛptiḥ syād akṣayyā nātra saṃśayaḥ //
YāSmṛ, 3, 334.2 aśvamedhaphalaṃ tasya tad bhavān anumanyatām //
YāSmṛ, 3, 334.2 aśvamedhaphalaṃ tasya tad bhavān anumanyatām //