Occurrences

Haṃsasaṃdeśa

Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 1.2 pratyāyāte pavanatanaye niścitārthaḥ sa kāmī kalpākārāṃ kathamapi niśām ā vibhātaṃ viṣehe //
Haṃsasaṃdeśa, 1, 3.1 tasmin sītāgatim anugate taddukūlāṅkamūrtau tanmañjīrapratimaninade nyastaniṣpandadṛṣṭiḥ /
Haṃsasaṃdeśa, 1, 3.1 tasmin sītāgatim anugate taddukūlāṅkamūrtau tanmañjīrapratimaninade nyastaniṣpandadṛṣṭiḥ /
Haṃsasaṃdeśa, 1, 3.1 tasmin sītāgatim anugate taddukūlāṅkamūrtau tanmañjīrapratimaninade nyastaniṣpandadṛṣṭiḥ /
Haṃsasaṃdeśa, 1, 3.2 vīraś cetovilayam agamat tanmayātmā muhūrtaṃ śaṅke tīvraṃ bhavati samaye śāsanaṃ mīnaketoḥ //
Haṃsasaṃdeśa, 1, 4.2 cakre tasmai sarasijadalaiḥ sopacārāṃ saparyāṃ kāntāśleṣād adhikasubhagaḥ kāmināṃ dūtalābhaḥ //
Haṃsasaṃdeśa, 1, 5.1 kṛtvā tasmin bahumatim asau bhūyasīm āñjaneyād gāḍhonmādaḥ praṇayapadavīṃ prāpa vārtānabhijñe /
Haṃsasaṃdeśa, 1, 6.2 labdhaṃ yena praguṇagatinā tatpriyāyāḥ sakāśāt tatsāvarṇyaṃ śravaṇarasanāsvādayogyā sudhā ca //
Haṃsasaṃdeśa, 1, 6.2 labdhaṃ yena praguṇagatinā tatpriyāyāḥ sakāśāt tatsāvarṇyaṃ śravaṇarasanāsvādayogyā sudhā ca //
Haṃsasaṃdeśa, 1, 7.2 sthāne dūtyaṃ tad api bhavataḥ saṃśritatrāṇahetoḥ sarvasraṣṭā vidhir api yataḥ sārathitvena tasthau //
Haṃsasaṃdeśa, 1, 15.2  te tantrīsvanasubhagayā syād itīhābhyanujñāṃ manye kuryān madhukaragirā maithilīsauhṛdena //
Haṃsasaṃdeśa, 1, 18.1 mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ /
Haṃsasaṃdeśa, 1, 20.1 ikṣucchāye kisalayamayaṃ talpam ātasthuṣīṇāṃ saṃlāpais tair muditamanasāṃ śālisaṃrakṣikāṇām /