Occurrences

Tarkasaṃgraha

Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.2  dvividhā nityānityā ca /
Tarkasaṃgraha, 1, 11.2  dvividhāḥ nityā anityāś ca /
Tarkasaṃgraha, 1, 12.2 tad dvividhaṃ nityam anityaṃ ca /
Tarkasaṃgraha, 1, 13.2 sa dvividho nityo 'nityaś ca /
Tarkasaṃgraha, 1, 13.10 sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate //
Tarkasaṃgraha, 1, 14.2 tac caikaṃ vibhu nityaṃ ca //
Tarkasaṃgraha, 1, 15.2 sa caiko vibhur nityaś ca //
Tarkasaṃgraha, 1, 16.2  caikā vibhvī nityā ca //
Tarkasaṃgraha, 1, 17.2 sa dvividhaḥ paramātmā jīvātmā ca /
Tarkasaṃgraha, 1, 18.2 tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca //
Tarkasaṃgraha, 1, 19.2 tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti /
Tarkasaṃgraha, 1, 20.2 sa ca madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ /
Tarkasaṃgraha, 1, 21.2 sa ca dvividhaḥ surabhirasurabhiś ca /
Tarkasaṃgraha, 1, 21.5 sa ca trividhaḥ śītoṣṇānuṣṇāśītabhedāt /
Tarkasaṃgraha, 1, 24.3 tac caturvidham /
Tarkasaṃgraha, 1, 28.3 te dvividhe dikkṛte kālakṛte ca /
Tarkasaṃgraha, 1, 30.2 tad dvividhaṃ sāṃsiddhikaṃ naimittikaṃ ca /
Tarkasaṃgraha, 1, 32.3 sa dvividho dvanyātmako varṇātmakaś ceti /
Tarkasaṃgraha, 1, 33.2  dvividhā smṛtiranubhavaś ca /
Tarkasaṃgraha, 1, 33.4 tadbhinnaṃ jñānam anubhavaḥ //
Tarkasaṃgraha, 1, 34.1 sa dvividho yathārtho 'yathārthaś ca /
Tarkasaṃgraha, 1, 34.2 tadvati tatprakārako 'nubhavo yathārthaḥ /
Tarkasaṃgraha, 1, 34.4 sa eva pramety ucyate /
Tarkasaṃgraha, 1, 34.5 tadabhāvavati tatprakārako 'nubhavo 'yathārthaḥ /
Tarkasaṃgraha, 1, 34.5 tadabhāvavati tatprakārako 'nubhavo 'yathārthaḥ /
Tarkasaṃgraha, 1, 35.2 tatkaraṇam api caturvidhaṃ pratyakṣānumānopamānaśabdabhedāt //
Tarkasaṃgraha, 1, 36.5 yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam /
Tarkasaṃgraha, 1, 36.7 kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam /
Tarkasaṃgraha, 1, 36.9 tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam /
Tarkasaṃgraha, 1, 36.11 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //
Tarkasaṃgraha, 1, 36.11 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //
Tarkasaṃgraha, 1, 37.3 tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ceti /
Tarkasaṃgraha, 1, 38.10 tatkaraṇam indriyam /
Tarkasaṃgraha, 1, 39.5 taj janyaṃ parvato vahnimān iti jñānam anumitiḥ /
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 40.4 tadantaraṃ vahnivyāpyadhūmavān ayaṃ parvata iti jñānam utpadyate /
Tarkasaṃgraha, 1, 40.7 tad etat svārthānumānam /
Tarkasaṃgraha, 1, 40.8 yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam /
Tarkasaṃgraha, 1, 40.10 yo yo dhūmavān sa vahnimān yathā mahānasaḥ /
Tarkasaṃgraha, 1, 41.4 yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam /
Tarkasaṃgraha, 1, 41.4 yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam /
Tarkasaṃgraha, 1, 43.10 yad itarebhyo na bhidyate na tad gandhavat /
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 48.2 sa trividhaḥ /
Tarkasaṃgraha, 1, 50.1 yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ /
Tarkasaṃgraha, 1, 51.5 sa ca nāsty eva /
Tarkasaṃgraha, 1, 52.1 yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ /
Tarkasaṃgraha, 1, 52.3 atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam //
Tarkasaṃgraha, 1, 53.3 tatkaraṇaṃ sādṛśyajñānam /
Tarkasaṃgraha, 1, 53.6 tadanantaram asau gavayaśabdavācya ity upamitir utpadyate //
Tarkasaṃgraha, 1, 58.2 tatkaraṇaṃ śabdaḥ //
Tarkasaṃgraha, 1, 70.5 anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ //
Tarkasaṃgraha, 1, 72.3 tad dvividhaṃ parāparabhedāt /
Tarkasaṃgraha, 1, 74.3 yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭhate tāv ayutasiddhau /