Occurrences

Aṣṭādhyāyī

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 66.0 tasmin iti nirdiṣṭe pūrvasya //
Aṣṭādhyāyī, 1, 1, 67.0 tasmād ityuttarasya //
Aṣṭādhyāyī, 1, 1, 70.0 taparas tatkālasya //
Aṣṭādhyāyī, 1, 1, 72.0 yena vidhis tadantasya //
Aṣṭādhyāyī, 1, 1, 73.0 vṛddhir yasyācām ādis tadvṛddham //
Aṣṭādhyāyī, 1, 2, 32.0 tasyādita udāttam ardhahrasvam //
Aṣṭādhyāyī, 1, 2, 53.0 tad aśiṣyaṃ sañjñāpramāṇatvāt //
Aṣṭādhyāyī, 1, 2, 55.0 yogapramāṇe ca tadabhāve 'darśanam syāt //
Aṣṭādhyāyī, 1, 2, 65.0 vṛddho yūnā tallakṣaṇaś cedeva viśeṣaḥ //
Aṣṭādhyāyī, 1, 3, 9.0 tasya lopaḥ //
Aṣṭādhyāyī, 1, 3, 55.0 dāṇaś ca cec caturthyarthe //
Aṣṭādhyāyī, 1, 3, 67.0 ṇer aṇau yat karma ṇau cet sa kartānādhyāne //
Aṣṭādhyāyī, 1, 4, 13.0 yasmāt pratyayavidhis tadādi pratyaye 'ṅgam //
Aṣṭādhyāyī, 1, 4, 32.0 karmaṇā yam abhipraiti sa sampradānam //
Aṣṭādhyāyī, 1, 4, 52.0 gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi kartā sa ṇau //
Aṣṭādhyāyī, 1, 4, 55.0 tatprayojako hetuś ca //
Aṣṭādhyāyī, 1, 4, 80.0 te prāg dhātoḥ //
Aṣṭādhyāyī, 1, 4, 102.0 tāny ekavacanadvivacanabahuvacanāny ekaśaḥ //
Aṣṭādhyāyī, 2, 1, 30.0 tṛtīyā tatkṛtārthena guṇavacanena //
Aṣṭādhyāyī, 2, 1, 36.0 caturthī tadarthārthabalihitasukharakṣitaiḥ //
Aṣṭādhyāyī, 2, 2, 27.0 tatra tenedam iti sarūpe //
Aṣṭādhyāyī, 2, 2, 28.0 tena saheti tulyayoge //
Aṣṭādhyāyī, 2, 3, 58.0 divas tadarthasya //
Aṣṭādhyāyī, 2, 4, 17.0 sa napuṃsakam //
Aṣṭādhyāyī, 2, 4, 21.0 upajñopakramam tadādyācikhyāsāyām //
Aṣṭādhyāyī, 2, 4, 62.0 tadrājasya bahuṣu tenaiva astriyām //
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 3, 2, 134.0 ā kveḥ tacchīlataddharmatatsādhukāriṣu //
Aṣṭādhyāyī, 3, 2, 134.0 ā kveḥ tacchīlataddharmatatsādhukāriṣu //
Aṣṭādhyāyī, 3, 2, 134.0 ā kveḥ tacchīlataddharmatatsādhukāriṣu //
Aṣṭādhyāyī, 3, 4, 70.0 tayor eva kṛtyaktakhalarthāḥ //
Aṣṭādhyāyī, 3, 4, 75.0 tābhyām anyatroṇādayaḥ //
Aṣṭādhyāyī, 4, 1, 92.0 tasya apatyam //
Aṣṭādhyāyī, 4, 1, 113.0 avṛddhābhyo nadīmānuṣībhyas tannāmikābhyaḥ //
Aṣṭādhyāyī, 4, 1, 174.0 te tadrājāḥ //
Aṣṭādhyāyī, 4, 2, 1.0 tena raktaṃ rāgāt //
Aṣṭādhyāyī, 4, 2, 21.0  'smin paurṇamāsī iti sañjñāyām //
Aṣṭādhyāyī, 4, 2, 24.0  'sya devatā //
Aṣṭādhyāyī, 4, 2, 37.0 tasya samūhaḥ //
Aṣṭādhyāyī, 4, 2, 55.0 so 'syādir iti chandasaḥ pragātheṣu //
Aṣṭādhyāyī, 4, 2, 57.0 tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ //
Aṣṭādhyāyī, 4, 2, 58.0 ghañaḥ sāsyāṃ kriyeti ñaḥ //
Aṣṭādhyāyī, 4, 2, 59.0 tad adhīte tad veda //
Aṣṭādhyāyī, 4, 2, 59.0 tad adhīte tad veda //
Aṣṭādhyāyī, 4, 2, 66.0 chandobrāhmaṇāni ca tadviṣayāṇi //
Aṣṭādhyāyī, 4, 2, 67.0 tad asminn asti iti deśe tannāmni //
Aṣṭādhyāyī, 4, 2, 67.0 tad asminn asti iti deśe tannāmni //
Aṣṭādhyāyī, 4, 2, 68.0 tena nirvṛttam //
Aṣṭādhyāyī, 4, 2, 69.0 tasya nivāsaḥ //
Aṣṭādhyāyī, 4, 2, 124.0 janapadatadavadhyoś ca //
Aṣṭādhyāyī, 4, 2, 134.0 manuṣyatatsthayor vuñ //
Aṣṭādhyāyī, 4, 3, 2.0 tasminn aṇi ca yuṣmākāsmākau //
Aṣṭādhyāyī, 4, 3, 52.0 tad asya soḍham //
Aṣṭādhyāyī, 4, 3, 66.0 tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ //
Aṣṭādhyāyī, 4, 3, 85.0 tad gacchati pathidūtayoḥ //
Aṣṭādhyāyī, 4, 3, 89.0 so 'sya nivāsaḥ //
Aṣṭādhyāyī, 4, 3, 134.0 tasya vikāraḥ //
Aṣṭādhyāyī, 4, 3, 155.0 ñitaś ca tatpratyayāt //
Aṣṭādhyāyī, 4, 4, 2.0 tena dīvyati khanati jayati jitam //
Aṣṭādhyāyī, 4, 4, 28.0 tat pratyanupūrvam īpalomakūlam //
Aṣṭādhyāyī, 4, 4, 47.0 tasya dharmyam //
Aṣṭādhyāyī, 4, 4, 51.0 tad asya paṇyam //
Aṣṭādhyāyī, 4, 4, 66.0 tad asmai dīyate niyuktam //
Aṣṭādhyāyī, 4, 4, 76.0 tadvahati rathayugaprāsaṅgam //
Aṣṭādhyāyī, 5, 1, 5.0 tasmai hitam //
Aṣṭādhyāyī, 5, 1, 12.0 tadarthaṃ vikṛteḥ prakṛtau //
Aṣṭādhyāyī, 5, 1, 16.0 tad asya tad asmin syād iti //
Aṣṭādhyāyī, 5, 1, 16.0 tad asya tad asmin syād iti //
Aṣṭādhyāyī, 5, 1, 38.0 tasya nimittaṃ saṃyogotpātau //
Aṣṭādhyāyī, 5, 1, 42.0 tasyeśvaraḥ //
Aṣṭādhyāyī, 5, 1, 45.0 tasya vāpaḥ //
Aṣṭādhyāyī, 5, 1, 47.0 tad asmin vṛddhyāyalābhaśulkopadā dīyate //
Aṣṭādhyāyī, 5, 1, 50.0 taddharati vahaty āvahati bhārād vaṃśādibhyaḥ //
Aṣṭādhyāyī, 5, 1, 56.0 so 'sya aṃśavasnabhṛtayaḥ //
Aṣṭādhyāyī, 5, 1, 57.0 tad asya parimāṇam //
Aṣṭādhyāyī, 5, 1, 79.0 tena nirvṛttam //
Aṣṭādhyāyī, 5, 1, 80.0 tam adhīṣṭo bhṛto bhūto bhāvī //
Aṣṭādhyāyī, 5, 1, 93.0 tena parijayyalabhyakāryasukaram //
Aṣṭādhyāyī, 5, 1, 94.0 tad asya brahmacaryam //
Aṣṭādhyāyī, 5, 1, 95.0 tasya ca dakṣiṇā yajñākhyebhyaḥ //
Aṣṭādhyāyī, 5, 1, 98.0 tena yathākathācahastābhyāṃ ṇayatau //
Aṣṭādhyāyī, 5, 1, 101.0 tasmai prabhavati saṃtāpādibhyaḥ //
Aṣṭādhyāyī, 5, 1, 104.0 samayas tad asya prāptam //
Aṣṭādhyāyī, 5, 1, 115.0 tena tulyaṃ kriyā ced vatiḥ //
Aṣṭādhyāyī, 5, 1, 116.0 tatra tasyeva //
Aṣṭādhyāyī, 5, 1, 119.0 tasya bhāvas tvatalau //
Aṣṭādhyāyī, 5, 1, 134.0 gotracaraṇācchlāghātyākāratadaveteṣu //
Aṣṭādhyāyī, 5, 2, 7.0 tat sarvādeḥ pathyaṅgakarmapatrapātraṃ vyāpnoti //
Aṣṭādhyāyī, 5, 2, 24.0 tasya pākamūle pīlvādikarṇādibhyaḥ kuṇabjāhacau //
Aṣṭādhyāyī, 5, 2, 26.0 tena vittaś cuñcupcaṇapau //
Aṣṭādhyāyī, 5, 2, 36.0 tad asya saṃjātaṃ tārakādibhya itac //
Aṣṭādhyāyī, 5, 2, 45.0 tad asminn adhikam iti daśāntāḍ ḍaḥ //
Aṣṭādhyāyī, 5, 2, 48.0 tasya pūraṇe ḍaṭ //
Aṣṭādhyāyī, 5, 2, 78.0 sa eṣāṃ grāmaṇīḥ //
Aṣṭādhyāyī, 5, 2, 82.0 tad asminn annaṃ prāye sañjñāyām //
Aṣṭādhyāyī, 5, 2, 94.0 tad asya asty asminn iti matup //
Aṣṭādhyāyī, 5, 3, 20.0 tayor dārhilau ca chandasi //
Aṣṭādhyāyī, 5, 3, 77.0 nītau ca tadyuktāt //
Aṣṭādhyāyī, 5, 3, 106.0 samāsāc ca tadviṣayāt //
Aṣṭādhyāyī, 5, 4, 21.0 tat prakṛtavacane mayaṭ //
Aṣṭādhyāyī, 5, 4, 36.0 tadyuktāt karmaṇo 'ṇ //
Aṣṭādhyāyī, 5, 4, 54.0 tadadhīnavacane //
Aṣṭādhyāyī, 6, 1, 80.0 dhātos tannimittasyaiva //
Aṣṭādhyāyī, 6, 1, 82.0 krayyas tadarthe //
Aṣṭādhyāyī, 6, 1, 103.0 tasmācchaso naḥ puṃsi //
Aṣṭādhyāyī, 6, 2, 43.0 caturthī tadarthe //
Aṣṭādhyāyī, 6, 2, 71.0 bhaktākhyās tadartheṣu //
Aṣṭādhyāyī, 6, 2, 156.0 yayatoś ca atadarthe //
Aṣṭādhyāyī, 6, 3, 53.0 pad yaty atadarthe //
Aṣṭādhyāyī, 6, 3, 74.0 tasmān nuḍ aci //
Aṣṭādhyāyī, 7, 3, 3.0 na yvābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic //
Aṣṭādhyāyī, 7, 3, 29.0 tatpratyayasya ca //
Aṣṭādhyāyī, 7, 4, 71.0 tasmān nuḍ dvihalaḥ //
Aṣṭādhyāyī, 8, 1, 2.0 tasya param āmreḍitam //
Aṣṭādhyāyī, 8, 2, 108.0 tayor yvāv aci saṃhitāyām //
Aṣṭādhyāyī, 8, 3, 103.0 yuṣmattattatakṣuḥṣv antaḥpādam //