Occurrences

Abhidhānacintāmaṇi

Abhidhānacintāmaṇi
AbhCint, 1, 2.2 yogo 'nvayaḥ sa tu guṇakriyāsaṃbandhasaṃbhavaḥ //
AbhCint, 1, 57.1 teṣāṃ ca deho 'dbhutarūpagandho nirāmayaḥ svedamalojjhitaśca /
AbhCint, 1, 73.2 rogo dveṣaśca no doṣāsteṣāmaṣṭādaśāpyamī //
AbhCint, 1, 78.2 anūcānaḥ pravacane sāṅge 'dhītī gaṇiśca saḥ //
AbhCint, 1, 84.2 dhyānaṃ tu viṣaye tasmin ekapratyayasaṃtatiḥ //
AbhCint, 1, 85.1 samādhistu tadevārthamātrābhāsanarūpakam /
AbhCint, 2, 1.2 gaustridivamūrdhvalokaḥ surālayas tatsadastvamarāḥ //
AbhCint, 2, 3.2 teṣāṃ yānaṃ vimāno 'ndhaḥ pīyūṣamamṛtaṃ sudhā //
AbhCint, 2, 6.2 vaimānikāḥ punaḥ kalpabhavā dvādaśa te tvamī //
AbhCint, 2, 26.1  tūttarāryamadevā hastaḥ savitṛdaivataḥ /
AbhCint, 2, 29.1 pūrvottarā bhādrapadā dṛśyaḥ proṣṭhapadāśca tāḥ /
AbhCint, 2, 30.1 rāśīnāmudayo lagnaṃ meṣaprabhṛtayastu te /
AbhCint, 2, 37.2 lopāmudrā tu tadbhāryā kauṣītakī varapradā //
AbhCint, 2, 41.2 sāgarakoṭikoṭīnāṃ viṃśatyā sa samāpyate //
AbhCint, 2, 42.1 avasarpiṇyāṃ ṣaḍarā utsarpiṇyāṃ ta eva viparītāḥ /
AbhCint, 2, 44.1 suṣamaduḥṣamā te dve duḥṣamasuṣamā punaḥ /
AbhCint, 2, 44.2 saikā sahasrairvarṣāṇāṃ dvicatvāriṃśatonitā //
AbhCint, 2, 50.2 kalā taiḥ pañcadaśabhirleśastaddvitayena ca //
AbhCint, 2, 50.2 kalā taiḥ pañcadaśabhirleśastaddvitayena ca //
AbhCint, 2, 51.1 kṣaṇastaiḥ pañcadaśabhiḥ kṣaṇaiḥ ṣaḍbhistu nāḍikā /
AbhCint, 2, 51.2  dhārikā ca ghaṭikā muhūrtastaddvayena ca //
AbhCint, 2, 51.2 sā dhārikā ca ghaṭikā muhūrtastaddvayena ca //
AbhCint, 2, 52.1 triṃśatā tairahorātrastatrāhardivaso dinam /
AbhCint, 2, 53.2 kālyaṃ madhyāhnastu divāmadhyaṃ madhyaṃdinaṃ ca saḥ //
AbhCint, 2, 60.2 tulyanaktaṃdine kāle viṣuvadviṣuvaṃ ca tat //
AbhCint, 2, 61.1 pañcadaśāhorātraḥ syātpakṣaḥ sa bahulo 'sitaḥ /
AbhCint, 2, 62.2 tatparvamūlaṃ bhūteṣṭāpañcadaśyoryadantaram //
AbhCint, 2, 63.1 sa parva saṃdhiḥ pratipatpañcadaśyoryadantaram /
AbhCint, 2, 63.2 pūrṇimā paurṇamāsī rākā pūrṇe niśākare //
AbhCint, 2, 65.1 amāvāsyāmāvāsī ca naṣṭenduḥ kuhuḥ kuhūḥ /
AbhCint, 2, 73.1 sa saṃparyanūdbhyo varṣaṃ hāyano 'bdaṃ samāḥ śarat /
AbhCint, 2, 74.1 daive yugasahasre dve brāhmaṃ kalpau tu tau nṛṇām /
AbhCint, 2, 76.1 tatkālastu tadātvaṃ syāttajjaṃ sāṃdṛṣṭikaṃ phalam /
AbhCint, 2, 76.1 tatkālastu tadātvaṃ syāttajjaṃ sāṃdṛṣṭikaṃ phalam /
AbhCint, 2, 76.2 āyatistūttaraḥ kāla udarkastadbhavaṃ phalam //
AbhCint, 2, 80.1 vṛṣṭyā varṣaṇavarṣe tadvighne grāhagrahāvavāt /
AbhCint, 2, 89.2 tanayastu jayantaḥ syājjayadatto jayaśca saḥ //
AbhCint, 2, 93.2 saṃtānaśca dhanurdevāyudhaṃ tadṛju rohitam //
AbhCint, 2, 99.2 kālindīsodaraścāpi dhūmorṇā tasya vallabhā //
AbhCint, 2, 115.1 pinākaṃ syādājagavamajakāvaṃ ca taddhanuḥ /
AbhCint, 2, 119.2 tasyāḥ siṃho manastātnaḥ sakhyau tu vijayā jayā //
AbhCint, 2, 144.1 suto 'niruddho jhaṣāṅka uṣeśo brahmasūśca saḥ /
AbhCint, 2, 149.2 mahāmaitro munīndraśca buddhāḥ syuḥ sapta te tvamī //
AbhCint, 2, 151.2 māyāśuddhodanasuto devadattāprajaśca saḥ //
AbhCint, 2, 154.2 vairoṭyāchuptā mānasī mahāmānasiketi tāḥ //
AbhCint, 2, 161.2 asterjñānātsatyāttadātmanaḥ karmaṇaśca param //
AbhCint, 2, 163.2 ṛgyajuḥsāmavedāḥ syuratharvā tu taduddhṛtiḥ //
AbhCint, 2, 182.1 pṛṣṭhamāṃsādanaṃ tadyatparokṣe doṣakīrtanam /
AbhCint, 2, 184.1 ślāghā praśaṃsārthavādaḥ tu mithyā vikatthanam /
AbhCint, 2, 186.1 ākrośābhīṣaṅgākṣepāḥ śāpaḥ sa kṣāraṇā rate /
AbhCint, 2, 193.1 gītanṛttavādyatrayaṃ nāṭyaṃ tauryatrikaṃ ca tat /
AbhCint, 2, 195.1 maṇḍalena tu yannṛtyaṃ strīṇāṃ hallīsakaṃ tu tat /
AbhCint, 2, 197.1 sa caturvidha āhāryo racito bhūṣaṇādinā /
AbhCint, 2, 202.1 vallakī sātha tantrībhiḥ saptabhiḥ parivādinī /
AbhCint, 2, 204.1 cāṇḍālānāṃ tu kaṇḍolavīṇā cāṇḍālikā ca /
AbhCint, 2, 204.2 kāyaḥ kolambakastasyā upanāho nibandhanam /
AbhCint, 2, 212.4 adhyavasāya ūrjo 'tha vīryaṃ so 'tiśayānvitaḥ //
AbhCint, 2, 213.2 bhiyā ca taccāhibhayaṃ bhūpatīnāṃ svapakṣajam //
AbhCint, 2, 221.2 saṃvittiḥ śemuṣī dṛṣṭiḥ medhā dhāraṇakṣamā //
AbhCint, 2, 223.2 vrīḍā lajjā mandākṣaṃ hrīstrapā sāpatrapānyataḥ //
AbhCint, 2, 229.2  mitho 'hamahamikā yā tu saṃbhāvanātmani //
AbhCint, 2, 230.1 darpātsāhopuruṣikā syādahaṃpūrvikā punaḥ /
AbhCint, 2, 236.2 diṣṭānto 'staṃ kāladharmo 'vasānaṃ tu sarvagā //
AbhCint, 2, 238.1 ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ /
AbhCint, 2, 239.1 vyaktaḥ sa tairvibhāvādyaiḥ sthāyī bhāvo bhavedrasaḥ /
AbhCint, 2, 239.1 vyaktaḥ sa tairvibhāvādyaiḥ sthāyī bhāvo bhavedrasaḥ /
AbhCint, 2, 239.2 pātrāṇi nāṭye 'dhikṛtāstattadveṣastu bhūmikā //
AbhCint, 2, 239.2 pātrāṇi nāṭye 'dhikṛtāstattadveṣastu bhūmikā //