Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 2.0 sa trayāṇāṃ varṇānām //
ŚāṅkhŚS, 1, 1, 8.0 ācamanaprabhṛti yenādhikaraṇena saṃyujyeta na tena vyāvarteta //
ŚāṅkhŚS, 1, 1, 21.0 taṃ praṇava ity ācakṣate //
ŚāṅkhŚS, 1, 1, 23.0 tenārdharcam uttarasyāḥ saṃdhāyāvasyati pādaṃ vā tat saṃtatam ity ācakṣate //
ŚāṅkhŚS, 1, 1, 23.0 tenārdharcam uttarasyāḥ saṃdhāyāvasyati pādaṃ vā tat saṃtatam ity ācakṣate //
ŚāṅkhŚS, 1, 1, 24.0 sa sarveṣām ṛggaṇānāṃ dharmo ye karmasaṃyogena codyante //
ŚāṅkhŚS, 1, 1, 44.0 tad upāṃśuyāje nāsti //
ŚāṅkhŚS, 1, 3, 5.0 yāṃ paryastamayaṃ pūrṇa udiyād yāṃ ca astamite te paurṇamāsyau //
ŚāṅkhŚS, 1, 3, 6.0 śvo na draṣṭeti yad ahaś ca na dṛśyeta te 'māvāsye //
ŚāṅkhŚS, 1, 3, 9.0 tatsaṃyuktāś ca śabdāḥ //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 12.0 tad anyatra sāyanābhyāṃ darśapūrṇamāsābhyām //
ŚāṅkhŚS, 1, 6, 2.2 agniṣṭat punar ābharāj jātavedā vicarṣaṇir iti /
ŚāṅkhŚS, 1, 6, 6.0 nirastaḥ parāvasur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tena saheti hotṛṣadanāt śuṣkaṃ tṛṇam ubhayataḥ praticchidya dakṣiṇāparam avāntaradeśaṃ nirasya //
ŚāṅkhŚS, 1, 6, 13.0 viśve devāḥ śāstana tad adya vāco namo mahadbhya iti japitvā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 11, 7.3 upahūtā he sāsi juṣasva meḍa iti japitvā iḍām upahvayate //
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 12, 7.1 iḍāsi syonāsi syonakṛt naḥ suprajāstve rāyaspoṣe dhāḥ /
ŚāṅkhŚS, 1, 12, 14.1 eṣā te 'gne samit tayā vardhasva cā ca pyāyasva /
ŚāṅkhŚS, 1, 13, 4.0 tāṃ sasanuṣīṃ hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛccāgne hotā bhūr vasuvane vasudheyasya namovāke vīhīty anuyājayājyāḥ //
ŚāṅkhŚS, 1, 14, 5.0 vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 14, 21.0 śaṃyor brūhīty uktas tacchaṃyor iti śaṃyorvākam uktvopaspṛśya //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 1, 15, 12.1 kāmāya tvā vedo 'si yena tvaṃ veda devebhyo vedo 'bhavas tenāsmabhyaṃ veda edhi /
ŚāṅkhŚS, 1, 15, 14.0 sa tṛṇāni pragṛhyāntareṇorū nyasyate //
ŚāṅkhŚS, 1, 16, 3.0 antareṇājyabhāgau sviṣṭakṛtaṃ ca yad ijyate tam āvāpa ity ācakṣate tat pradhānam //
ŚāṅkhŚS, 1, 16, 3.0 antareṇājyabhāgau sviṣṭakṛtaṃ ca yad ijyate tam āvāpa ity ācakṣate tat pradhānam //
ŚāṅkhŚS, 1, 16, 4.0 tadaṅgānītarāṇi //
ŚāṅkhŚS, 1, 16, 5.0 teṣām abhinnakāle 'rthe vibhavaḥ //
ŚāṅkhŚS, 1, 16, 6.0 tantralakṣaṇaṃ tat //
ŚāṅkhŚS, 1, 16, 8.0 tatra devatāvikāre taddevate yājyāpuronuvākye //
ŚāṅkhŚS, 1, 16, 9.0 nigamasthāneṣu ca devatopalakṣyate //
ŚāṅkhŚS, 1, 17, 5.0 upasṛṣṭāsu devatāsv anadhigacchaṃs talliṅge daivatena tuṣyet //
ŚāṅkhŚS, 1, 17, 7.0 abhīkṣṇaṃ caikaikasyai devatāyai haviś codyate tatra ye prathamopadiṣṭe yājyāpuronuvākye te sarvatra pratīyāt //
ŚāṅkhŚS, 1, 17, 9.0 tatrānādiṣṭayājyāpuronuvākyāsu gāyatrītriṣṭubhau taddevate parīcchet //
ŚāṅkhŚS, 1, 17, 18.0 anadhigacchaṃs taddevate namrābhyāṃ yajet //
ŚāṅkhŚS, 2, 2, 6.0 taṃ hi śaśvanta īḍate te syāma ye 'gnaya iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 6.0 taṃ hi śaśvanta īḍate te syāma ye 'gnaya iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 9.0 agne pāvaka sa saḥ pāvaka //
ŚāṅkhŚS, 2, 2, 9.0 agne pāvaka sa saḥ pāvaka //
ŚāṅkhŚS, 2, 4, 3.1 agnāviṣṇū mahi tad vāṃ mahitvaṃ pātaṃ ghṛtasya guhyāni nāma /
ŚāṅkhŚS, 2, 4, 5.0 janīyantaḥ sa vāvṛdhe //
ŚāṅkhŚS, 2, 5, 18.0 agne tam adyeti prathamātṛtīye haviṣo dvitīyācaturthyau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 5, 21.0 tāścopāṃśu //
ŚāṅkhŚS, 2, 5, 31.0 sa tvaṃ no 'gne 'vamas tvaṃ no 'gne varuṇasya vidvān iti //
ŚāṅkhŚS, 2, 6, 6.2 ahnā yad enaś cakṛmeha kiṃcit sarvasmān mā uddhṛtaḥ pāhi tasmāt //
ŚāṅkhŚS, 2, 6, 7.2 tayānantam lokam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyeti //
ŚāṅkhŚS, 2, 7, 6.0 tasyāparādhe prāyaścittam //
ŚāṅkhŚS, 2, 9, 9.0 yā yajñasya samṛddhasyāśīḥ me samṛdhyatām iti //
ŚāṅkhŚS, 2, 10, 2.1 tat savitur vareṇyaṃ bhūr vāg bahu bahu me bhūyāt svāhā /
ŚāṅkhŚS, 2, 10, 5.0 yāḥ srucy āpas traidhaṃ tāḥ karoty agnihotrasthālyāṃ gārhapatyasya paścād añjalau ca patnyāḥ //
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 12, 7.0 tat savitur vareṇyam kadā cana starīr asi pari te dūlabha iti trir etām //
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 5.3 narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam //
ŚāṅkhŚS, 2, 15, 5.3 narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 4, 2.3 parāpuro nipuro ye bharanty agniṣṭāṃllokāt praṇudāty asmāt /
ŚāṅkhŚS, 4, 4, 9.0 tebhyo vā pitā tebhyaḥ putraḥ //
ŚāṅkhŚS, 4, 4, 9.0 tebhyo vā pitā tebhyaḥ putraḥ //
ŚāṅkhŚS, 4, 5, 1.6 ye 'tra pitaraḥ pitaraḥ stha yūyaṃ teṣāṃ śreṣṭhā bhūyāstha /
ŚāṅkhŚS, 4, 5, 1.7 ya iha pitaro manuṣyā vayaṃ teṣāṃ śreṣṭhā bhūyāsma /
ŚāṅkhŚS, 4, 5, 1.8 yātra pitaraḥ svadhā yuṣmākaṃ /
ŚāṅkhŚS, 4, 5, 1.9 ya iha pitara edhatur asmākaṃ sa /
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 8, 3.1 dhruvā asadannṛtasya yonau sukṛtasya loke viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatim ity āsannāni havīṃṣyabhimṛśya /
ŚāṅkhŚS, 4, 8, 4.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
ŚāṅkhŚS, 4, 8, 4.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
ŚāṅkhŚS, 4, 9, 2.1 bradhna pinvasva prāṇaṃ me pāhi prajāṃ me pāhi paśūn me pāhi brahma me dhukṣva kṣatraṃ me dhukṣva viśo me dhukṣva diśām kᄆptir asi diśo me kalpantāṃ kalpantāṃ me diśas tāsu kᄆptāsu rādhyāsam /
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 10, 1.2 idaṃ vāṃ tena prīṇāmi tasya tṛmpatam ahāhāhuhū svāhā /
ŚāṅkhŚS, 4, 10, 1.2 idaṃ vāṃ tena prīṇāmi tasya tṛmpatam ahāhāhuhū svāhā /
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //
ŚāṅkhŚS, 4, 12, 13.1 yajño babhūva sa ābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
ŚāṅkhŚS, 4, 12, 13.1 yajño babhūva sa ābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
ŚāṅkhŚS, 4, 12, 13.1 yajño babhūva sa ābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
ŚāṅkhŚS, 4, 12, 13.2 sa devānām adhipatir babhūva so 'smān adhipatīn kṛṇotu /
ŚāṅkhŚS, 4, 12, 13.2 sa devānām adhipatir babhūva so 'smān adhipatīn kṛṇotu /
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /
ŚāṅkhŚS, 4, 13, 1.2 idhmasyeva prakhyāyato mā tasyoccheṣi kiṃcana /
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 14, 2.0 visamāpte ced abhipreyān maraṇāntam ekāheṣu nāsti tasya samāpanam //
ŚāṅkhŚS, 4, 14, 35.0 tāni ghṛtena pṛṣadājyena ca pūrayitvā //
ŚāṅkhŚS, 4, 15, 4.4 tac cakṣur ity ādityam upasthāya /
ŚāṅkhŚS, 4, 15, 10.0 teṣām āvāpasthānam //
ŚāṅkhŚS, 4, 17, 6.0 tasyā uttarataḥ paśum upasthāpya //
ŚāṅkhŚS, 4, 17, 11.0 taṃ saṃjñapayanti prākśirasam udakpādaṃ pratyakśirasaṃ vodakpādam aravamāṇam //
ŚāṅkhŚS, 4, 17, 12.2 agnir mā tasmād enaso jātavedāḥ pra muñcatu /
ŚāṅkhŚS, 4, 18, 1.2 tāṃ ghṛtasya dhārayā yuje samardhamīm aham /
ŚāṅkhŚS, 4, 18, 2.1 yasyedaṃ sarvaṃ tam imaṃ havāmahe /
ŚāṅkhŚS, 4, 18, 2.2 sa me kāmān kāmapatiḥ prayacchatu /
ŚāṅkhŚS, 4, 18, 5.4 tebhyas tvā deva vande tebhyo no deva mṛḍa /
ŚāṅkhŚS, 4, 18, 5.4 tebhyas tvā deva vande tebhyo no deva mṛḍa /
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 19, 3.0 tāny eva saṃninīya //
ŚāṅkhŚS, 4, 19, 7.2 teṣu lohitamiśram ūvadhyam avadhāya /
ŚāṅkhŚS, 4, 19, 8.0 āghoṣiṇyaḥ pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāheti //
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 4, 21, 2.2 idaṃ tam adhitiṣṭhāmi yo 'smān abhidāsati /
ŚāṅkhŚS, 5, 2, 3.0 anubruvan yatra hotāhavanīyam ādityam apaś ca paśyet tad brahmavarcasakāmasya //
ŚāṅkhŚS, 5, 4, 7.0 aparimitā dīkṣās tāsām apavarge prāyaṇīyeṣṭiḥ //
ŚāṅkhŚS, 5, 5, 2.4 tat savitur vareṇyaṃ ya imā viśvā jātāni /
ŚāṅkhŚS, 5, 7, 3.0 viṣṇor nu kaṃ pra tad viṣṇuḥ //
ŚāṅkhŚS, 5, 8, 4.2 tena no rājā varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ /
ŚāṅkhŚS, 5, 9, 5.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
ŚāṅkhŚS, 5, 9, 6.2 tasmā etaṃ surucaṃ hvāramahyaṃ gharmaṃ śrīṇanti prathamasya dhāseḥ //
ŚāṅkhŚS, 5, 10, 8.4 tad u prayakṣatamam iti duhyamānāyām //
ŚāṅkhŚS, 5, 10, 23.2 tam īṃ viśve 'mṛtāso juṣāṇā gandharvasya pratyāsnā rihanti /
ŚāṅkhŚS, 5, 10, 26.0 taṃ ghem ittheti prāgāthikām āvartsyati //
ŚāṅkhŚS, 5, 11, 7.3 yaḥ pūrvyāya tam u stotāraḥ //
ŚāṅkhŚS, 5, 13, 5.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavad yame iveti dakṣiṇasyottaraṃ vartmopaniśrito 'nusaṃyan //
ŚāṅkhŚS, 5, 13, 11.0 yatra tiṣṭhan prathamām anvavocat tat sthitvotsṛjyate //
ŚāṅkhŚS, 5, 14, 2.0 tatprabhṛtyānubandhyāyāḥ saṃsthānād antareṇa cātvālotkarau tīrtham //
ŚāṅkhŚS, 5, 14, 3.0 tena prapadya //
ŚāṅkhŚS, 5, 14, 17.0 tam asya rājeti prapādyamāne //
ŚāṅkhŚS, 5, 15, 9.0 tenaiva mantreṇa yathārthaṃ pratigṛhya dakṣiṇena hotāraṃ dakṣiṇāvṛt pūrvaḥ pratipadyate //
ŚāṅkhŚS, 5, 16, 7.0 svā tu nārāśaṃsī tatprayājasya //
ŚāṅkhŚS, 5, 17, 6.0 ṣaḍviṃśatir asya vaṅkrayas anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnam kṛṇutāt //
ŚāṅkhŚS, 5, 18, 7.0 darśapaurṇamāsikā nigamās teṣu nigacchataḥ //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 6, 4, 3.1 te te 'gna ity ekā /
ŚāṅkhŚS, 6, 4, 12.1 agniṃ taṃ manye //
ŚāṅkhŚS, 9, 1, 2.0 tasya vikāraṃ vyākhyāsyāmaḥ //
ŚāṅkhŚS, 15, 1, 6.0 tayor ubhayor āptyai //
ŚāṅkhŚS, 15, 1, 11.0 tenānnādyakāmo yajeta //
ŚāṅkhŚS, 15, 1, 15.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 1, 18.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 1, 20.0 teṣāṃ samānaṃ caraṇam //
ŚāṅkhŚS, 15, 1, 37.0 annena tadrasaṃ dadhāti //
ŚāṅkhŚS, 15, 2, 4.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 8.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 11.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 14.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 15.1 so 'ntareṇa niṣkevalyamarutvatīye /
ŚāṅkhŚS, 15, 2, 17.0 tasya pradānaṃ sviṣṭakṛdiḍaṃ ca //
ŚāṅkhŚS, 15, 2, 18.0 tad id āsa bhuvaneṣu jyeṣṭham iti niṣkevalyam //
ŚāṅkhŚS, 15, 2, 21.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 25.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 29.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 3, 3.0 te yadi citravatīṣv agniṣṭomasāma kuryus tvaṃ naś citra ūtyāgne vivasvad iti stotriyānurūpau pragāthau //
ŚāṅkhŚS, 15, 3, 5.0 pra tatte 'dya śipiviṣṭa pra tad viṣṇur iti stotriyānurūpau //
ŚāṅkhŚS, 15, 3, 5.0 pra tatte 'dya śipiviṣṭa pra tad viṣṇur iti stotriyānurūpau //
ŚāṅkhŚS, 15, 3, 8.0 venas tat paśyad iti pañca //
ŚāṅkhŚS, 15, 3, 10.0 taṃ pratnatheti trayodaśānām uttamāṃ pariśiṣyāhūya dūrohaṇaṃ yathā viṣuvati //
ŚāṅkhŚS, 15, 3, 15.0 tāni sapta saptadaśāni bhavanti //
ŚāṅkhŚS, 15, 3, 16.0 sa āpto vājapeyaḥ //
ŚāṅkhŚS, 15, 4, 4.0 tat tejasi brahmavarcase pratitiṣṭhati //
ŚāṅkhŚS, 15, 5, 1.1 prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān /
ŚāṅkhŚS, 15, 5, 1.3 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.5 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.7 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.9 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.11 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.13 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.15 sa enān anvabhavat //
ŚāṅkhŚS, 15, 5, 2.0 tasya trayastriṃśat stotrāṇi //
ŚāṅkhŚS, 15, 5, 6.0 tad enān stotraiḥ śastrair ukthyāhutibhir iti pratyekaṃ sarvān prīṇāti //
ŚāṅkhŚS, 15, 5, 7.0 tasya nava stomāḥ //
ŚāṅkhŚS, 15, 5, 10.0 parigraheṇa tāni caturviṃśatiḥ //
ŚāṅkhŚS, 15, 6, 5.0 ya ājyānāṃ stomās te 'tiriktokthānām //
ŚāṅkhŚS, 15, 8, 10.0 tad vo gāya stotram indrāya gāyateti vā //
ŚāṅkhŚS, 15, 9, 2.2 tam āharat /
ŚāṅkhŚS, 15, 9, 2.3 tenāyajata /
ŚāṅkhŚS, 15, 9, 2.4 teneṣṭvā svargam āpnot /
ŚāṅkhŚS, 15, 9, 2.5 tena svargakāmo yajeta //
ŚāṅkhŚS, 15, 9, 4.0 yāvatyas bhavanti tāvatyas taddevatās tacchandasa upajāyante //
ŚāṅkhŚS, 15, 9, 4.0 yāvatyas tā bhavanti tāvatyas taddevatās tacchandasa upajāyante //
ŚāṅkhŚS, 15, 9, 4.0 yāvatyas tā bhavanti tāvatyas taddevatās tacchandasa upajāyante //
ŚāṅkhŚS, 15, 11, 1.3  etaṃ yajñakratum apaśyad vācaḥ stomam /
ŚāṅkhŚS, 15, 11, 1.4 tam āharat /
ŚāṅkhŚS, 15, 11, 1.5 tenāyajata /
ŚāṅkhŚS, 15, 11, 1.6 teneṣṭvā sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 15, 12, 1.3 sa etaṃ yajñakratum apaśyad rājasūyam /
ŚāṅkhŚS, 15, 12, 1.4 tam āharat /
ŚāṅkhŚS, 15, 12, 1.5 tenāyajata /
ŚāṅkhŚS, 15, 12, 1.6 teneṣṭvā sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 15, 12, 4.0 sa eva ayaṃ catuṣṭomo rathantarapṛṣṭho 'gniṣṭomaḥ //
ŚāṅkhŚS, 15, 13, 8.0 tasyāḥ pradānaṃ sviṣṭakṛdiḍaṃ ca //
ŚāṅkhŚS, 15, 13, 10.0 tad ukthyaṃ saṃtiṣṭhate //
ŚāṅkhŚS, 15, 14, 2.0 tat saṃsṛpām iṣṭibhir yajate //
ŚāṅkhŚS, 15, 14, 8.0 yeṣām ubhayataḥ śrotriyā daśapuruṣaṃ te yājayeyuḥ //
ŚāṅkhŚS, 15, 15, 11.0 tad u tathā na kuryād āsuraṃ tat //
ŚāṅkhŚS, 15, 15, 11.0 tad u tathā na kuryād āsuraṃ tat //
ŚāṅkhŚS, 15, 15, 13.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi /
ŚāṅkhŚS, 15, 16, 10.0 teno ha triṣṭomena vṛddhadyumna ābhipratāriṇa īje //
ŚāṅkhŚS, 15, 16, 11.1 tam u ha brāhmaṇo 'nuvyājahāra /
ŚāṅkhŚS, 15, 16, 12.0 tad u kila tathaivāsa yathaiva enaṃ provāca //
ŚāṅkhŚS, 15, 16, 17.0 na ha vā etasmād rāṣṭrān na tasyai viśo yuvate yo 'yutaṃ dadāti //
ŚāṅkhŚS, 15, 16, 18.0 tad ayutasya ayutatvam //
ŚāṅkhŚS, 15, 17, 1.2 tasya ha śataṃ jāyā babhūvuḥ /
ŚāṅkhŚS, 15, 17, 1.3 tāsu ha putraṃ na lebhe /
ŚāṅkhŚS, 15, 17, 1.4 tasya ha parvatanāradau gṛha ūṣatuḥ /
ŚāṅkhŚS, 15, 17, 1.5 sa ha nāradaṃ papraccha //
ŚāṅkhŚS, 15, 17, 2.2 kiṃ svit putreṇa vindate tan naḥ prabrūhi nārada /
ŚāṅkhŚS, 15, 17, 2.4 sa ekayā pṛṣṭo daśabhiḥ pratyuvāca //
ŚāṅkhŚS, 15, 17, 5.2 ātmā hi jajña ātmanaḥ sa irāvaty atitāriṇī //
ŚāṅkhŚS, 15, 17, 6.2 putraṃ brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
ŚāṅkhŚS, 15, 17, 8.2 tasyāṃ punarṇavo bhūtvā daśame māsi jāyate //
ŚāṅkhŚS, 15, 17, 9.1 tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ /
ŚāṅkhŚS, 15, 17, 11.2 taṃ paśyanti paśavo vayāṃsi tasmāt te mātrāpi mithunaṃ caranti //
ŚāṅkhŚS, 15, 17, 11.2 taṃ paśyanti paśavo vayāṃsi tasmāt te mātrāpi mithunaṃ caranti //
ŚāṅkhŚS, 15, 17, 12.1 nāputrasya loko 'stīti tat sarve paśavo viduḥ /
ŚāṅkhŚS, 16, 1, 1.3 sa etaṃ trirātraṃ yajñakratum apaśyad aśvamedham /
ŚāṅkhŚS, 16, 1, 1.4 tam āharat /
ŚāṅkhŚS, 16, 1, 1.5 tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīr vyāśnuta /
ŚāṅkhŚS, 16, 1, 1.5 tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīr vyāśnuta /
ŚāṅkhŚS, 16, 1, 10.0 taṃ prātarāhutau hutāyāṃ dadāti //
ŚāṅkhŚS, 16, 1, 12.0 agnir vai devānāṃ mukhaṃ mukhata eva tad devān prīṇāti //
ŚāṅkhŚS, 16, 1, 14.2 svastyayanam eva tad aśvāya karoti //
ŚāṅkhŚS, 16, 1, 18.0 savitā vai prasavitā sa ma imaṃ yajñaṃ prasuvā iti //
ŚāṅkhŚS, 16, 1, 19.0 savitā vā āsavitā sa ma imaṃ yajñam āsuvā iti //
ŚāṅkhŚS, 16, 1, 20.0 savitā vai satyaprasavaḥ sa ma imaṃ yajñaṃ satyena prasavena prasuvā iti //
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //
ŚāṅkhŚS, 16, 2, 2.0 tasya manuṣyā viśas ta ima āsata iti gṛhamedhina upadiśati //
ŚāṅkhŚS, 16, 2, 2.0 tasya manuṣyā viśas ta ima āsata iti gṛhamedhina upadiśati //
ŚāṅkhŚS, 16, 2, 3.0 ṛco vedo vedaḥ so 'yam iti sūktaṃ nigadet //
ŚāṅkhŚS, 16, 2, 5.0 tasya pitaro viśas ta ima āsata iti sthavirān upadiśati //
ŚāṅkhŚS, 16, 2, 5.0 tasya pitaro viśas ta ima āsata iti sthavirān upadiśati //
ŚāṅkhŚS, 16, 2, 6.0 yajurvedo vedaḥ so 'yam iti yājuṣam anuvākaṃ nigadet //
ŚāṅkhŚS, 16, 2, 8.0 tasya gandharvā viśas ta ima āsata iti yūnaḥ śobhanān upadiśati //
ŚāṅkhŚS, 16, 2, 8.0 tasya gandharvā viśas ta ima āsata iti yūnaḥ śobhanān upadiśati //
ŚāṅkhŚS, 16, 2, 9.0 atharvavedo vedaḥ so 'yam iti bheṣajaṃ nigadet //
ŚāṅkhŚS, 16, 2, 11.0 tasyāpsaraso viśas tā imā āsata iti yuvatīḥ śobhanā upadiśati //
ŚāṅkhŚS, 16, 2, 11.0 tasyāpsaraso viśas imā āsata iti yuvatīḥ śobhanā upadiśati //
ŚāṅkhŚS, 16, 2, 12.0 āṅgiraso vedo vedaḥ so 'yam iti ghoraṃ nigadet //
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //
ŚāṅkhŚS, 16, 2, 15.0 sarpavidyā vedaḥ so 'yam iti sarpavidyāṃ nigadet //
ŚāṅkhŚS, 16, 2, 17.0 tasya rakṣāṃsi viśas tānīmānyāsata iti selagān pāpakṛto vopadiśati //
ŚāṅkhŚS, 16, 2, 17.0 tasya rakṣāṃsi viśas tānīmānyāsata iti selagān pāpakṛto vopadiśati //
ŚāṅkhŚS, 16, 2, 18.0 rakṣovidyā vedaḥ so 'yam iti rakṣovidyāṃ nigadet //
ŚāṅkhŚS, 16, 2, 20.0 tasyāsurā viśas ta ima āsata iti kusīdina upadiśati //
ŚāṅkhŚS, 16, 2, 20.0 tasyāsurā viśas ta ima āsata iti kusīdina upadiśati //
ŚāṅkhŚS, 16, 2, 21.0 asuravidyā vedaḥ so 'yam iti māyām kāṃcit kuryāt //
ŚāṅkhŚS, 16, 2, 23.0 tasyodakacarā viśas ta ima āsata iti matsyān matsyavido vopadiśati //
ŚāṅkhŚS, 16, 2, 23.0 tasyodakacarā viśas ta ima āsata iti matsyān matsyavido vopadiśati //
ŚāṅkhŚS, 16, 2, 24.0 itihāsavedo vedaḥ so 'yam itītihāsam ācakṣīta //
ŚāṅkhŚS, 16, 2, 26.0 tasya vayāṃsi viśas tānīmāny āsata iti vayāṃsi brahmacāriṇo vopadiśati //
ŚāṅkhŚS, 16, 2, 26.0 tasya vayāṃsi viśas tānīmāny āsata iti vayāṃsi brahmacāriṇo vopadiśati //
ŚāṅkhŚS, 16, 2, 27.0 purāṇavedo vedaḥ so 'yam iti purāṇam ācakṣīta //
ŚāṅkhŚS, 16, 2, 29.0 tasya devā viśas ta ima āsata iti yūno 'pratigrāhakān śrotriyān upadiśati //
ŚāṅkhŚS, 16, 2, 29.0 tasya devā viśas ta ima āsata iti yūno 'pratigrāhakān śrotriyān upadiśati //
ŚāṅkhŚS, 16, 2, 30.0 sāmavedo vedaḥ so 'yam iti sāma gāyāt //
ŚāṅkhŚS, 16, 2, 33.0 tad yat punaḥ punaḥ pariplavate tasmāt pāriplavam //
ŚāṅkhŚS, 16, 3, 6.0 teṣāṃ samānaṃ caraṇam //
ŚāṅkhŚS, 16, 3, 8.0 tenemaṃ lokam āpnoti //
ŚāṅkhŚS, 16, 3, 10.2 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 16, 3, 12.1 tad etad ṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 13.0 aśvo gomṛgo 'jas tūparas te prājāpatyāḥ //
ŚāṅkhŚS, 16, 3, 26.1 tad etadṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 30.1 tad etadṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 32.0 tad etad ṛcābhyuditam indrāpūṣṇoḥ priyam apyeti pātha iti //
ŚāṅkhŚS, 16, 3, 34.0 tāv adhīvāsena saṃprorṇuvate //
ŚāṅkhŚS, 16, 3, 35.0 tau yajamāno 'bhimethati //
ŚāṅkhŚS, 16, 3, 37.0 taṃ na kaścana pratyabhimethati //
ŚāṅkhŚS, 16, 4, 5.0 aśvapālānāṃ samānajātīyāḥ śataṃ śatam anucaryas tāḥ pratyabhimethanti //
ŚāṅkhŚS, 16, 6, 2.1 api teṣu triṣu padeṣv asmi yeṣu viśvaṃ bhuvanam āviveśa /
ŚāṅkhŚS, 16, 6, 4.1 pañcasv antaḥ puruṣa āviveśa tāny antaḥ puruṣe 'rpitāni /
ŚāṅkhŚS, 16, 7, 4.1 prājāpatyasya vapayā caritvā tad anv anyā vapā juhuyur iti haika āhuḥ /
ŚāṅkhŚS, 16, 7, 4.2 prajāpatiṃ vā anvanyā devatās tad enā yathāyathaṃ prīṇātīti //
ŚāṅkhŚS, 16, 7, 11.0 tad enā yathāyathaṃ prīṇātīti //
ŚāṅkhŚS, 16, 7, 14.0 ya aikāhike ca pāṅkte cājye kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 7, 16.0 ya aikāhike ca bārhate ca prauge kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 8, 2.0 sarvaṃ vai tad yan mahānāmnyaḥ //
ŚāṅkhŚS, 16, 8, 5.0 yāni pāñcamāhnikāni niṣkevalyamarutvatīyayoḥ sūktāni tāni pūrvāṇi śastvā aikāhikayor nividau dadhāti //
ŚāṅkhŚS, 16, 8, 10.0 te dve aśītiśate //
ŚāṅkhŚS, 16, 8, 12.0 tat sahasram //
ŚāṅkhŚS, 16, 8, 13.0 sarvaṃ vai tad yat sahasram //
ŚāṅkhŚS, 16, 8, 16.0 yāni pāñcamāhnikāni vaiśvadevāgnimārutayoḥ sūktāni tāni pūrvāṇi śastvaikāhikeṣu nivido dadhāti //
ŚāṅkhŚS, 16, 8, 20.0 tenāntarikṣalokam āpnoti //
ŚāṅkhŚS, 16, 8, 25.0 tenāmum lokam āpnoti //
ŚāṅkhŚS, 16, 8, 28.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 2.2 jyotiratirātras tenograsenam //
ŚāṅkhŚS, 16, 9, 3.0 gaus tena bhīmasenam //
ŚāṅkhŚS, 16, 9, 4.0 āyus tena śrutasenam //
ŚāṅkhŚS, 16, 9, 6.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 8.0 abhijit tena harṣabho yājñatura īje //
ŚāṅkhŚS, 16, 9, 9.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 11.0 viśvajit tena ha para āhṇāra īje vaidehaḥ //
ŚāṅkhŚS, 16, 9, 12.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 14.0 mahāvratam atirātras tena ha marutta āvikṣita īje //
ŚāṅkhŚS, 16, 9, 15.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 17.0 tato hāsya taddevatāḥ sabhāsado babhūvuḥ //
ŚāṅkhŚS, 16, 10, 1.2 tasya yad anāptam aśvamedhenāsīt tat sarvaṃ puruṣamedhenāpnot /
ŚāṅkhŚS, 16, 10, 1.2 tasya yad anāptam aśvamedhenāsīt tat sarvaṃ puruṣamedhenāpnot /
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 10, 7.0 agnir vai dātā sa evāsmai yajñaṃ dadāti //
ŚāṅkhŚS, 16, 10, 8.0 agnir vai pathikṛt sa evainaṃ punar yajñapatham apipāthayati //
ŚāṅkhŚS, 16, 10, 15.0 vāg vai pathyā svastiḥ svastyayanam eva tad yajñe yajamānāya karoti //
ŚāṅkhŚS, 16, 10, 16.0 iyaṃ vā aditiḥ pratiṣṭhā vā aditir asyām evainaṃ tad adīnāyām antataḥ pratiṣṭhāpayanti //
ŚāṅkhŚS, 16, 11, 24.0 ā sa etu ya īvad iti ca sūktam //
ŚāṅkhŚS, 16, 11, 33.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 16, 12, 7.0 teṣāṃ samānaṃ caraṇam //
ŚāṅkhŚS, 16, 12, 11.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 16, 12, 12.0 puruṣo gomṛgo 'jas tūparas te prājāpatyāḥ //
ŚāṅkhŚS, 16, 13, 8.0 tāvadhīvāsena saṃprorṇuvate //
ŚāṅkhŚS, 16, 13, 9.0 tau tathaiva yajamāno 'bhimethati //
ŚāṅkhŚS, 16, 13, 10.0 parivṛktā aprapāṇā yo 'nāktākṣo na seśe yasya romaśam ity abhimethinyaḥ //
ŚāṅkhŚS, 16, 14, 3.0 ya aikāhike ca māhāvratike cājye kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 14, 5.0 ya aikāhike ca māhāvratike ca prauge kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 14, 8.2 tad enaṃ svena sāmnā samardhayati //
ŚāṅkhŚS, 16, 14, 12.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 16, 14, 14.2 tad enaṃ svena sāmnā samardhayati //
ŚāṅkhŚS, 16, 14, 16.2 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 16, 15, 1.2 tat tapas taptvaikṣata /
ŚāṅkhŚS, 16, 15, 1.4 tat sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃcakāra /
ŚāṅkhŚS, 16, 15, 1.5 tato vai tat sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 16, 15, 1.7 tato vai sa sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 16, 16, 3.1 taṃ ha bhūmir uvāca /
ŚāṅkhŚS, 16, 16, 4.0 tām kaśyapa ujjahāra //
ŚāṅkhŚS, 16, 17, 4.0 tasminn upaviśyāviddhe rathacakre 'sampreṣitas triḥ sāma gāyati //
ŚāṅkhŚS, 16, 17, 7.0 tenaiva mantreṇa pratyavarohati //
ŚāṅkhŚS, 16, 18, 9.0 tau manasā pratigṛhṇāti //
ŚāṅkhŚS, 16, 18, 14.0 tān upariṣṭāt sanivyādhaiḥ prākāraiḥ parighnanti //
ŚāṅkhŚS, 16, 18, 17.2 te juhvaty odayāt //
ŚāṅkhŚS, 16, 18, 18.0 atrātreyaṃ sahasreṇāvakrīya yaḥ śukraḥ piṅgākṣo valinas tilakāvalo viklidhaḥ khaṇḍo baṇḍaḥ khalatistam ādāya nadīṃ yanti //
ŚāṅkhŚS, 16, 18, 20.0 atha taṃ niḥsedhanti //
ŚāṅkhŚS, 16, 19, 2.0 yad ekavidhaṃ tad ekarātreṇāpnoti //
ŚāṅkhŚS, 16, 20, 1.0 atha yaddvividhaṃ taddvirātreṇa //
ŚāṅkhŚS, 16, 20, 2.2 tad yat kiṃ ca dvividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 20, 2.2 tad yat kiṃ ca dvividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 20, 18.0 yaddvividhaṃ taddvirātreṇāpnoti //
ŚāṅkhŚS, 16, 21, 1.0 atha yat trividhaṃ tat trirātreṇa //
ŚāṅkhŚS, 16, 21, 2.2 tad yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 21, 2.2 tad yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 21, 20.0 yaddvitīyasyāhno marutvatīyaṃ tat tṛtīye 'hani karoti //
ŚāṅkhŚS, 16, 21, 21.0 tad imāṃllokān sambhoginaḥ karoti tasmāddhīme lokā anyonyam abhibhuñjantīti //
ŚāṅkhŚS, 16, 21, 23.0 kas tam indreti sāmapragātho niṣkevalyasya //
ŚāṅkhŚS, 16, 22, 12.0 yā hy ekā jagatī te dve gāyatryau //
ŚāṅkhŚS, 16, 22, 13.0 ayaṃ loko gāyatras tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām //
ŚāṅkhŚS, 16, 22, 18.0 tatkalā sahasratamyā goḥ pariśiṣyate //
ŚāṅkhŚS, 16, 22, 19.0 tām anyayā gavā niṣkrīyāmākurvīta //
ŚāṅkhŚS, 16, 22, 21.0 yāyantīnāṃ prathamoparamet syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 22.0 tad apracyutyai rūpam //
ŚāṅkhŚS, 16, 22, 23.0 yā saṃtiṣṭhantīnāṃ prathamopaviśet syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 24.0 tat pratiṣṭhāyai rūpam //
ŚāṅkhŚS, 16, 22, 25.0 yādyaśvīnā syād ityāhuḥ //
ŚāṅkhŚS, 16, 22, 26.0 tat prajātyai rūpam //
ŚāṅkhŚS, 16, 22, 27.0 yā sattamā syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 30.0 yat trividhaṃ tat trirātreṇāpnoti //
ŚāṅkhŚS, 16, 23, 1.0 atha yaccaturvidhaṃ taccatūrātreṇa //
ŚāṅkhŚS, 16, 23, 4.0 tad yat kiṃ ca caturvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 23, 4.0 tad yat kiṃ ca caturvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 23, 13.0 te vā ekaikaṃ stomam utsṛjanto yantyekaikaṃ prajanayantaḥ //
ŚāṅkhŚS, 16, 23, 15.0 tasya śastram //
ŚāṅkhŚS, 16, 23, 22.0 taṃ vaiśvānara ity ācakṣate //
ŚāṅkhŚS, 16, 23, 26.0 yaccaturvidhaṃ taccatūrātreṇa āpnoti //
ŚāṅkhŚS, 16, 24, 1.0 atha yat pañcavidhaṃ tat pañcarātreṇa //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 4.0 tad vā idam āsām eva rūpeṇa //
ŚāṅkhŚS, 16, 24, 10.0 tad yad ekaviṃśastomānāṃ varṣiṣṭhas tasmād iyam āsāṃ varṣiṣṭhā //
ŚāṅkhŚS, 16, 24, 12.0 tasya śastram //
ŚāṅkhŚS, 16, 24, 21.0 yat pañcavidhaṃ tat pañcarātreṇāpnoti //
ŚāṅkhŚS, 16, 25, 1.0 atha yat ṣaḍvidhaṃ tat ṣaḍrātreṇa //
ŚāṅkhŚS, 16, 25, 2.0 ṣaḍ vā ṛtavaḥ ṣaṭ stomās tad yat kiṃ ca ṣaḍvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 25, 2.0 ṣaḍ vā ṛtavaḥ ṣaṭ stomās tad yat kiṃ ca ṣaḍvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 25, 7.0 yat ṣaḍvidhaṃ tat ṣaḍrātreṇāpnoti //
ŚāṅkhŚS, 16, 26, 1.0 atha yat saptavidhaṃ tat saptarātreṇa //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 26, 11.0 yat saptavidhaṃ tat saptarātreṇāpnoti //
ŚāṅkhŚS, 16, 27, 1.0 atha yad aṣṭavidhaṃ tad aṣṭarātreṇa //
ŚāṅkhŚS, 16, 27, 2.0 aṣṭau vasavo 'ṣṭākṣarā gāyatrī tad yat kiṃ cāṣṭavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 27, 2.0 aṣṭau vasavo 'ṣṭākṣarā gāyatrī tad yat kiṃ cāṣṭavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 27, 7.0 yad aṣṭavidhaṃ tad aṣṭarātreṇāpnoti //
ŚāṅkhŚS, 16, 28, 1.0 atha yannavavidhaṃ tannavarātreṇa //
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //
ŚāṅkhŚS, 16, 28, 5.0 yan navavidhaṃ tan navarātreṇāpnoti //
ŚāṅkhŚS, 16, 29, 1.0 atha yaddaśavidhaṃ taddaśarātreṇa //
ŚāṅkhŚS, 16, 29, 2.0 daśākṣarā virāḍ annaṃ virāṭ tad yat kiṃ ca daśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 29, 2.0 daśākṣarā virāḍ annaṃ virāṭ tad yat kiṃ ca daśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 29, 8.1 taṃ ha uvāca /
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //
ŚāṅkhŚS, 16, 29, 9.0 tad u kila tathaivāsa yathaivainaṃ provāca //
ŚāṅkhŚS, 16, 29, 10.0 sa eṣa purodhākāmasya yajñaḥ //
ŚāṅkhŚS, 16, 29, 18.0 yaddaśavidhaṃ taddaśarātreṇāpnoti //
ŚāṅkhŚS, 16, 30, 1.0 atha yad ekādaśavidhaṃ tad ekādaśarātreṇa //
ŚāṅkhŚS, 16, 30, 2.0 ekādaśākṣarā triṣṭup traiṣṭubhāḥ paśavas tad yat kiṃ caikādaśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 30, 2.0 ekādaśākṣarā triṣṭup traiṣṭubhāḥ paśavas tad yat kiṃ caikādaśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 30, 5.0 taṃ pauṇḍarīka ity ācakṣate //
ŚāṅkhŚS, 16, 30, 9.0 ta ete purastād agniṣṭomā upariṣṭād atirātrā uttarottariṇa ekottarā ahīnāḥ //
ŚāṅkhŚS, 16, 30, 10.0 uttarottariṇīm eva tacchriyaṃ virājam annādyamāpnoti ya evaṃ veda ya evaṃ veda //