Occurrences

Kaṭhāraṇyaka

Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 32.0 sa bṛhaspatir abravīt //
KaṭhĀ, 2, 1, 40.0 prajāpater vai prajās sisṛkṣamāṇasya tasya tejo yajñiyam apākrāmat //
KaṭhĀ, 2, 1, 41.0 tad imām prāviśat //
KaṭhĀ, 2, 1, 42.0 tad varāho bhūtvānvavindat //
KaṭhĀ, 2, 1, 47.0  vā etad vidur yatrāsyā jīvaṃ yajñiyaṃ //
KaṭhĀ, 2, 1, 48.2 indro vai yad vṛtram ahaṃs tasyaujo vīryam apākrāmat //
KaṭhĀ, 2, 1, 49.0 tad oṣadhīḥ prāviśat //
KaṭhĀ, 2, 1, 50.0 te pūtīkā abhavan //
KaṭhĀ, 2, 1, 120.0 ātmānam eva tat tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayati //
KaṭhĀ, 2, 2, 5.0 tam adhvaryur adhvare yunakti //
KaṭhĀ, 2, 2, 6.0 tad adhvaryor adhvaryutvam //
KaṭhĀ, 2, 2, 19.0  vā etarhi yajñaṃ vahanti //
KaṭhĀ, 2, 2, 22.0 tenainaṃ saha pracaratīndravantaḥ pracarateti sendratvāya //
KaṭhĀ, 2, 2, 37.0 teja eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 40.0 oja eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 43.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 46.0 vācam eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 49.0 yajñaṃ tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 52.0 chandāṃsy eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 55.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 56.0 tāni naḥ pārayantu tāni no 'vantv iti //
KaṭhĀ, 2, 2, 56.0 tāni naḥ pārayantu tāni no 'vantv iti //
KaṭhĀ, 2, 2, 58.0 tāni sa ṛśchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KaṭhĀ, 2, 2, 58.0 tāni sa ṛśchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KaṭhĀ, 2, 2, 59.0 yam eva dveṣṭi taṃ śucārpayati //
KaṭhĀ, 2, 2, 63.0 devatā eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 77.0 sarvata evainam medhyaṃ yajñiyaṃ tena karoti //
KaṭhĀ, 2, 3, 4.0 sa prajāpatiḥ pṛthivīm abravīd rajataṃ bhūtvā mahāvīraṃ dhārayasveti //
KaṭhĀ, 2, 3, 9.0 añjanti yam iti tasmin mukhyaṃ mahāvīram prayunakti //
KaṭhĀ, 2, 4, 4.0 tāḥ prajāpatim upādhāvan //
KaṭhĀ, 2, 4, 5.0 sa prajāpatir abravīt prādeśaṃ prādeśaṃ vaḥ pradahati //
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 39.0 teṣām eṣo 'dhipatir yo rudraḥ //
KaṭhĀ, 2, 4, 40.0 [... au3 letterausjhjh] ekāvyo manasā vikṣv īḍya [... au3 letterausjhjh] taṃ tvā yāmi brahmaṇā deva daivyam iti yad vā enam brahmaṇopacareyur hiṃsyād enam //
KaṭhĀ, 2, 5-7, 2.0 te 'bruvan ko 'sīti //
KaṭhĀ, 2, 5-7, 4.0 te 'bruvan nirbhajāmainam iti //
KaṭhĀ, 2, 5-7, 5.0 tān ruvann abhyavadat //
KaṭhĀ, 2, 5-7, 6.0 tān prādhrajat //
KaṭhĀ, 2, 5-7, 7.0 te 'bruvan bhavān sarvam iti //
KaṭhĀ, 2, 5-7, 8.0 yad ruvann abhyavadat tad rudrasya rudratvam //
KaṭhĀ, 2, 5-7, 9.0 yad bhavān iti tad bhavasya bhavatvam //
KaṭhĀ, 2, 5-7, 10.0 yat sarvam iti taccharvasya śarvatvam //
KaṭhĀ, 2, 5-7, 11.0 sa śivo 'bhavat //
KaṭhĀ, 2, 5-7, 12.0 tacchivasya śivatvam //
KaṭhĀ, 2, 5-7, 13.0 tebhyo 'mṛḍata //
KaṭhĀ, 2, 5-7, 14.0 tan mṛḍasya mṛḍatvam //
KaṭhĀ, 2, 5-7, 15.0 taṃ devā abruvan bhavasya bhūtasya bhavyasyādhipatyam iti //
KaṭhĀ, 2, 5-7, 18.0 tābhir vā eṣa pravargye saṃgacchate //
KaṭhĀ, 2, 5-7, 19.0 tābhir eva pravargyaṃ saṃgamayati //
KaṭhĀ, 2, 5-7, 21.0 teṣu vā evainam pravargye saṃgamayati //
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
KaṭhĀ, 2, 5-7, 26.0 sa sadhrīcīs sa viṣūcīr vasāna iti catasro vā etasya diśas sadhrīcīś catasro viṣūcīḥ //
KaṭhĀ, 2, 5-7, 26.0 sa sadhrīcīs sa viṣūcīr vasāna iti catasro vā etasya diśas sadhrīcīś catasro viṣūcīḥ //
KaṭhĀ, 2, 5-7, 27.0  vā eṣa vasāna imāṃllokāṃs tejasāvṛṇoti //
KaṭhĀ, 2, 5-7, 47.0  etarhy aśvinā agharmapau bhiṣajau devānām āstām //
KaṭhĀ, 2, 5-7, 48.0 tau devā abruvan bhiṣajau vai sthaḥ idaṃ yajñasya śiraḥ pratidhattam iti //
KaṭhĀ, 2, 5-7, 49.0  abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 50.0 tau devā abruvan sarvaṃ vai paryagṛhṇāthām astu no 'trāpīti //
KaṭhĀ, 2, 5-7, 51.0  abrūtām āvayor agre duhyatām āvayor agre hūyatām iti //
KaṭhĀ, 2, 5-7, 54.0 tau yajñasya śiraḥ pratyadhattām //
KaṭhĀ, 2, 5-7, 57.0 yo rasas te muñjāḥ //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 2, 5-7, 74.0 gharma eva tad duhati //
KaṭhĀ, 2, 5-7, 75.0 ūrjaṃ vaiṣa tat parāsiñcan yad ajāṃ duhanti //
KaṭhĀ, 2, 5-7, 79.0 yā vā ita āhutir udayate sāmuto vṛṣṭiṃ cyāvayati //
KaṭhĀ, 2, 5-7, 97.0  enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 2, 5-7, 100.0 tān evobhayān prīṇāti //
KaṭhĀ, 2, 5-7, 104.0 ya eva devā gharmapās tān evaṃ tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 104.0 ya eva devā gharmapās tān evaṃ tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 106.0 ya eva devā gharmapās tān eva tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 106.0 ya eva devā gharmapās tān eva tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 108.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 2, 5-7, 109.0 te 'surā upāṃśu pravargyeṇācaran //
KaṭhĀ, 2, 5-7, 110.0 sa enān niradahat //
KaṭhĀ, 2, 5-7, 112.0 te devā abhavan //
KaṭhĀ, 2, 5-7, 113.0 te 'surāḥ parābhavan //
KaṭhĀ, 2, 5-7, 114.0 [... au1 letterausjhjh] dvitīyāṃ tad evāsyātmane hutaṃ vaṣaṭkṛtam bhavati //
KaṭhĀ, 2, 5-7, 115.0 gharmam apātam aśvineti yajamānas tṛptim eva tat pṛcchati //
KaṭhĀ, 2, 5-7, 118.0 tad evāsyātmane hutam bhavati //
KaṭhĀ, 3, 1, 3.0  annādyasyeśāte //
KaṭhĀ, 3, 1, 4.0  asmā annādyam prayacchataḥ //
KaṭhĀ, 3, 1, 9.0 tau puṣṭer īśāte //
KaṭhĀ, 3, 1, 10.0  asmai puṣṭim prayacchataḥ //
KaṭhĀ, 3, 1, 15.0 tau cakṣuṣa īśāte //
KaṭhĀ, 3, 1, 16.0  asmai cakṣuḥ prayacchataḥ //
KaṭhĀ, 3, 1, 21.0 tau śrotrasyeśāte //
KaṭhĀ, 3, 1, 22.0  asmai śrotraṃ prayacchataḥ //
KaṭhĀ, 3, 1, 27.0  āyuṣa īśāte //
KaṭhĀ, 3, 1, 28.0  asmā āyuḥ prayacchataḥ //
KaṭhĀ, 3, 1, 33.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 1, 34.0 tad āhāyur vai madhu //
KaṭhĀ, 3, 1, 39.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āha cakṣur mayi dhehīti //
KaṭhĀ, 3, 1, 43.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āhorjam mayi dhehīti //
KaṭhĀ, 3, 1, 49.0 tebhya eva procyāvāntaradīkṣām upaiti //
KaṭhĀ, 3, 2, 10.0 tasmai nama iti varṣam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 11.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 14.0 tasmai nama iti vātam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 15.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 17.0 [... au1 letterausjhjh] tasmai nama iti annam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 18.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //
KaṭhĀ, 3, 2, 29.0 devatā evainam abhidhyāyantīs enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 3.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 25.0 keśān evainān tat karoty abhitaḥ kapālāni //
KaṭhĀ, 3, 4, 26.0 kapālāny eva tat karoty abhito rukmau nidadhāti //
KaṭhĀ, 3, 4, 27.0 cakṣuṣī eva tat karoti //
KaṭhĀ, 3, 4, 29.0 āsyam eva tat karoti //
KaṭhĀ, 3, 4, 31.0 grīvām eva tat karoti //
KaṭhĀ, 3, 4, 33.0 aṃsā eva tat karoti //
KaṭhĀ, 3, 4, 36.0 pārśve eva tat karoti //
KaṭhĀ, 3, 4, 38.0 udaram eva tat karoti //
KaṭhĀ, 3, 4, 40.0 upastham eva tat karoti //
KaṭhĀ, 3, 4, 42.0 jaṅghe ūrū eva tat karoti //
KaṭhĀ, 3, 4, 44.0 pādā eva tat karoti //
KaṭhĀ, 3, 4, 46.0 nābhim eva tat karoti //
KaṭhĀ, 3, 4, 48.0 ura eva tat karoti //
KaṭhĀ, 3, 4, 70.0 durmitrās tasmai santv iti yasyām asya diśi dveṣyas syāt tāṃ diśam parāsiñcet //
KaṭhĀ, 3, 4, 70.0 durmitrās tasmai santv iti yasyām asya diśi dveṣyas syāt tāṃ diśam parāsiñcet //
KaṭhĀ, 3, 4, 74.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 75.0 tena tvaṃ vardhasvety annādyenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 91.0 tasya vā eṣā dīkṣā yad avāntaradīkṣā //
KaṭhĀ, 3, 4, 106.0 tasmā eva procya vrataṃ carati //
KaṭhĀ, 3, 4, 110.0 tasmā eva procya vrataṃ carati //
KaṭhĀ, 3, 4, 114.0 tasmā eva procya vrataṃ carati //
KaṭhĀ, 3, 4, 149.0 sa dhanur avaṣṭabhyātiṣṭhat //
KaṭhĀ, 3, 4, 150.0 tasyendro vamrirūpeṇa dhanurjyām achinat //
KaṭhĀ, 3, 4, 151.0 sa ghṛṅṅ akarot //
KaṭhĀ, 3, 4, 152.0 tasyārtiś śira utpipeṣa //
KaṭhĀ, 3, 4, 153.0 sa pravargyo 'bhavat //
KaṭhĀ, 3, 4, 160.0 tacchukriyāṇāṃ śukriyatvam //
KaṭhĀ, 3, 4, 161.0 tebhir devāḥ purastād yajñasya prāvṛñjata //
KaṭhĀ, 3, 4, 165.0 tad yathā vā idam agner jātād agnayo 'nye vihriyanta evam asmād anye yajñakratavaḥ prajāyante //
KaṭhĀ, 3, 4, 176.0 yā vāg uditā yā cānuditā tasyai vāce nama iti //
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
KaṭhĀ, 3, 4, 195.0 tad vai tredhā vihito yad vedaḥ //
KaṭhĀ, 3, 4, 209.0 na tad ahaḥ pūrvāhṇe keśaśmaśrū lomanakhāni vāpayen nāvalikhen nāñjyān nābhyañjyān na snāyāt tejaso 'navabhraṃśāya //
KaṭhĀ, 3, 4, 215.0 tasmin mukhyaṃ mahāvīraṃ prayunakty anvaham itarau //
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //
KaṭhĀ, 3, 4, 224.0 nāsmād u [... au1 letterausjhjh] āhus te bhaga cakṣuṣī tābhyāṃ vipaśya mām abhīti //
KaṭhĀ, 3, 4, 225.0 [... au1 letterausjhjh] tasya sūryacandramāsāv eva cakṣuṣī //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 229.0 tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha //
KaṭhĀ, 3, 4, 236.0 yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan //
KaṭhĀ, 3, 4, 237.0 sa devān āyatayābhiparyāvartata //
KaṭhĀ, 3, 4, 238.0 te devā etena nāmadheyena priyeṇa dhāmnopahvayan yat pravargyaḥ //
KaṭhĀ, 3, 4, 240.0 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim //
KaṭhĀ, 3, 4, 242.0 agnir īśe vāsavyasyāgnir mahas saubhagasya tāny asmabhyaṃ rāsata iti //
KaṭhĀ, 3, 4, 244.0 sa vāsavyas saubhaga [... au1 letterausjhjh] devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 3, 4, 245.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 3, 4, 246.0 te devā etān avakāśān apaśyan //
KaṭhĀ, 3, 4, 247.0 tair etasmin yajñe gharme rucite 'vaikṣata //
KaṭhĀ, 3, 4, 248.0 te devā abhavan parāsurā abhavan //
KaṭhĀ, 3, 4, 251.0 ko ha tad veda yāvanta ime lokāḥ //
KaṭhĀ, 3, 4, 255.0 sa naḥ prajāṃ paśūn pāhy ahṛṇīyamāna iti prajāyāḥ paśūnāṃ gopīthāya //
KaṭhĀ, 3, 4, 258.0 te prajāpatim upādhāvan //
KaṭhĀ, 3, 4, 259.0 sa prajāpatir abravīd anyenainam upatiṣṭhata śivo bhaviṣyatīti //
KaṭhĀ, 3, 4, 267.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 269.0 tābhir evainaṃ samardhayati //
KaṭhĀ, 3, 4, 271.0 tābhir evainam abhiṣṭuvanti //
KaṭhĀ, 3, 4, 273.0 tābhir evainam abhivyāharanti //
KaṭhĀ, 3, 4, 275.0 tam eva pratyakṣam ṛdhnuvanti //
KaṭhĀ, 3, 4, 279.0 ta etam punas saṃsthāpya pracaranti //
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
KaṭhĀ, 3, 4, 289.0 tāny ā sutyāyās tiṣṭheyur ayātayāmatvāya //
KaṭhĀ, 3, 4, 304.0 tad ahargaṇe pravṛñjyāt //
KaṭhĀ, 3, 4, 313.0 tad āhur anavaruddham vā asomayajino brahmavarcasam //
KaṭhĀ, 3, 4, 320.0 tad ajyamāne gāyati //
KaṭhĀ, 3, 4, 324.0 te jātarūpayor gāyati //
KaṭhĀ, 3, 4, 326.0 tābhyām evainaṃ samardhayati //
KaṭhĀ, 3, 4, 328.0 te abhīdhyamāne gāyati //
KaṭhĀ, 3, 4, 331.0 te adhihriyamāṇe gāyati //
KaṭhĀ, 3, 4, 335.0 te hute gāyati //
KaṭhĀ, 3, 4, 340.0 te puroḍāśayor gāyati //
KaṭhĀ, 3, 4, 345.0 tat parigharmya āropyamāṇe gāyati //
KaṭhĀ, 3, 4, 347.0 ta etena sāmnordhvās svargaṃ lokam āyan //
KaṭhĀ, 3, 4, 348.0 yad āṅgirasam bhavaty ārūḍhavat sa svargo lokas svargasya lokasya samaṣṭyai //
KaṭhĀ, 3, 4, 349.0 tad āhur ṛṅmayo yajurmayas sāmamayo gharma iti yasyaiṣa pravṛjyamānaḥ pravargyaḥ //
KaṭhĀ, 3, 4, 351.0 sa ṛddhiṃ yajamāna ārcchati //
KaṭhĀ, 3, 4, 358.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 360.0  śug yajamānam ṛcchati //
KaṭhĀ, 3, 4, 365.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 367.0 sa pramāyuko yajamāno bhavati //
KaṭhĀ, 3, 4, 372.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 374.0 sa ārtiṃ yajamāna ārcchati //
KaṭhĀ, 3, 4, 379.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 380.0 [... au1 letterausjhjh] saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 386.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 412.0 [... au1 letterausjhjh] tad bahiṣṭāt [... au1 letterausjhjh] dvārāṇy apidhāya pravargyeṇa pracarati //