Occurrences

Haṭhayogapradīpikā

Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 1.1 śryādināthāya namo 'stu tasmai yenopadiṣṭā haṭhayogavidyā /
HYP, Prathama upadeśaḥ, 4.2 svātmārāmo 'thavā yogī jānīte tatprasādataḥ //
HYP, Prathama upadeśaḥ, 9.2 khaṇḍayitvā kāladaṇḍaṃ brahmāṇḍe vicaranti te //
HYP, Prathama upadeśaḥ, 20.1 kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅgalāghavam /
HYP, Prathama upadeśaḥ, 22.1 ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate /
HYP, Prathama upadeśaḥ, 32.2 dharām avaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ //
HYP, Prathama upadeśaḥ, 34.2 uttānaṃ śavavad bhūmau śayanaṃ tac chavāsanam //
HYP, Prathama upadeśaḥ, 36.1 tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham /
HYP, Prathama upadeśaḥ, 51.2 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi //
HYP, Prathama upadeśaḥ, 53.1 mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ /
HYP, Prathama upadeśaḥ, 62.2 bhujyate śivasamprītyai mitāhāraḥ sa ucyate //
HYP, Prathama upadeśaḥ, 71.1 na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā /
HYP, Dvitīya upadeśaḥ, 3.2 maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet //
HYP, Dvitīya upadeśaḥ, 9.1 yena tyajet tena pītvā dhārayed anirodhataḥ /
HYP, Dvitīya upadeśaḥ, 21.2 anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ //
HYP, Dvitīya upadeśaḥ, 25.1 punaḥ pratyāharec caitad uditaṃ dhautikarma tat /
HYP, Dvitīya upadeśaḥ, 27.1 ādhārākuñcanaṃ kuryāt kṣālanaṃ vastikarma tat /
HYP, Dvitīya upadeśaḥ, 43.1 yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī /
HYP, Dvitīya upadeśaḥ, 43.2 tatsiddhaye vidhānajñāś citrān kurvanti kumbhakān //
HYP, Dvitīya upadeśaḥ, 73.1 prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ /
HYP, Dvitīya upadeśaḥ, 74.1 na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate /
HYP, Tṛtīya upadeshaḥ, 5.1 tasmāt sarvaprayatnena prabodhayitum īśvarīm /
HYP, Tṛtīya upadeshaḥ, 12.2 tadā maraṇāvasthā jāyate dvipuṭāśrayā //
HYP, Tṛtīya upadeshaḥ, 13.2 mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ //
HYP, Tṛtīya upadeshaḥ, 14.3 mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ //
HYP, Tṛtīya upadeshaḥ, 17.2 tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset //
HYP, Tṛtīya upadeshaḥ, 33.2  yāvad bhrūmadhyaṃ spṛśati tadā khecarīsiddhiḥ //
HYP, Tṛtīya upadeshaḥ, 34.2 samādāya tatas tena romamātraṃ samucchinet //
HYP, Tṛtīya upadeshaḥ, 37.2  bhavet khecarī mudrā vyomacakraṃ tad ucyate //
HYP, Tṛtīya upadeshaḥ, 37.2 sā bhavet khecarī mudrā vyomacakraṃ tad ucyate //
HYP, Tṛtīya upadeshaḥ, 39.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 40.1 pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
HYP, Tṛtīya upadeshaḥ, 40.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 41.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
HYP, Tṛtīya upadeshaḥ, 42.2 na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca //
HYP, Tṛtīya upadeshaḥ, 45.2 takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati //
HYP, Tṛtīya upadeshaḥ, 47.2 kulīnaṃ tam ahaṃ manye cetare kulaghātakāḥ //
HYP, Tṛtīya upadeshaḥ, 48.1 gośabdenoditā jihvā tat praveśo hi tāluni /
HYP, Tṛtīya upadeshaḥ, 48.2 gomāṃsabhakṣaṇaṃ tat tu mahāpātakanāśanam //
HYP, Tṛtīya upadeshaḥ, 49.2 candrāt sravati yaḥ sāraḥ syād amaravāruṇī //
HYP, Tṛtīya upadeshaḥ, 50.2 vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam //
HYP, Tṛtīya upadeshaḥ, 51.2 utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati //
HYP, Tṛtīya upadeshaḥ, 52.1 yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām /
HYP, Tṛtīya upadeshaḥ, 52.1 yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām /
HYP, Tṛtīya upadeshaḥ, 52.2 candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ //
HYP, Tṛtīya upadeshaḥ, 52.2 candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ //
HYP, Tṛtīya upadeshaḥ, 53.2 tiṣṭhate khecarī mudrā tasmin śūnye nirañjane //
HYP, Tṛtīya upadeshaḥ, 55.2 tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ //
HYP, Tṛtīya upadeshaḥ, 56.2 uḍḍīyānaṃ tad eva syāt tatra bandho'bhidhīyate //
HYP, Tṛtīya upadeshaḥ, 62.2 ākuñcanena taṃ prāhur mūlabandhaṃ hi yoginaḥ //
HYP, Tṛtīya upadeshaḥ, 67.2 tenātyantapradīptas tu jvalano dehajas tathā //
HYP, Tṛtīya upadeshaḥ, 68.1 tena kuṇḍalinī suptā saṃtaptā samprabudhyate /
HYP, Tṛtīya upadeshaḥ, 77.2 tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ //
HYP, Tṛtīya upadeshaḥ, 77.2 tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ //
HYP, Tṛtīya upadeshaḥ, 80.2 āhāro bahulas tasya saṃpādyaḥ sādhakasya ca //
HYP, Tṛtīya upadeshaḥ, 81.1 alpāhāro yadi bhaved agnir dahati tatkṣaṇāt /
HYP, Tṛtīya upadeshaḥ, 82.3 yāmamātraṃ tu yo nityam abhyaset sa tu kālajit //
HYP, Tṛtīya upadeshaḥ, 83.2 vajrolīṃ yo vijānāti sa yogī siddhibhājanam //
HYP, Tṛtīya upadeshaḥ, 90.2 tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ //
HYP, Tṛtīya upadeshaḥ, 97.2 vajrolīm abhyaset samyak sāmarolīti kathyate //
HYP, Tṛtīya upadeshaḥ, 99.2 yadi nārī rajo rakṣed vajrolyā sāpi yoginī //
HYP, Tṛtīya upadeshaḥ, 100.1 tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ /
HYP, Tṛtīya upadeshaḥ, 100.2 tasyāḥ śarīre nādaś ca bindutām eva gacchati //
HYP, Tṛtīya upadeshaḥ, 101.1 sa bindus tad rajaś caiva ekībhūya svadehagau /
HYP, Tṛtīya upadeshaḥ, 101.1 sa bindus tad rajaś caiva ekībhūya svadehagau /
HYP, Tṛtīya upadeshaḥ, 102.1 rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ hi yoginī /
HYP, Tṛtīya upadeshaḥ, 106.2 mukhenācchādya tad vāraṃ prasuptā parameśvarī //
HYP, Tṛtīya upadeshaḥ, 107.2 bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit //
HYP, Tṛtīya upadeshaḥ, 107.2 bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit //
HYP, Tṛtīya upadeshaḥ, 108.2  śaktiś cālitā yena sa mukto nātra saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 108.2 sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 109.2 balātkāreṇa gṛhṇīyāt tad viṣṇoḥ paramaṃ padam //
HYP, Tṛtīya upadeshaḥ, 111.1 pucche pragṛhya bhujaṃgīṃ suptām udbodhayec ca tām /
HYP, Tṛtīya upadeshaḥ, 111.2 nidrāṃ vihāya śaktir ūrdhvam uttiṣṭhate haṭhāt //
HYP, Tṛtīya upadeshaḥ, 112.1 avasthitā caiva phaṇāvatī prātaś ca sāyaṃ praharārdhamātram /
HYP, Tṛtīya upadeshaḥ, 116.2 mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ //
HYP, Tṛtīya upadeshaḥ, 118.1 tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam /
HYP, Tṛtīya upadeshaḥ, 118.1 tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam /
HYP, Tṛtīya upadeshaḥ, 118.2 jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ //
HYP, Tṛtīya upadeshaḥ, 119.1 tasmāt saṃcālayen nityaṃ sukhasuptām arundhatīm /
HYP, Tṛtīya upadeshaḥ, 119.2 tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate //
HYP, Tṛtīya upadeshaḥ, 120.1 yena saṃcālitā śaktiḥ sa yogī siddhibhājanam /
HYP, Tṛtīya upadeshaḥ, 128.2 ekaikā tāsu yamināṃ mahāsiddhipradāyinī //
HYP, Tṛtīya upadeshaḥ, 129.2 sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ //
HYP, Tṛtīya upadeshaḥ, 129.2 sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ //
HYP, Tṛtīya upadeshaḥ, 130.1 tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ /
HYP, Caturthopadeśaḥ, 7.1 tatsamaṃ ca dvayor aikyaṃ jīvātmaparamātmanoḥ /
HYP, Caturthopadeśaḥ, 7.2 praṇaṣṭasarvasaṃkalpaḥ samādhiḥ so 'bhidhīyate //
HYP, Caturthopadeśaḥ, 13.1 amarāya namas tubhyaṃ so 'pi kālas tvayā jitaḥ /
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
HYP, Caturthopadeśaḥ, 21.1 pavano badhyate yena manas tenaiva badhyate /
HYP, Caturthopadeśaḥ, 21.2 manaś ca badhyate yena pavanas tena badhyate //
HYP, Caturthopadeśaḥ, 22.2 tayor vinaṣṭa ekasmin tau dvāv api vinaśyataḥ //
HYP, Caturthopadeśaḥ, 22.2 tayor vinaṣṭa ekasmin tau dvāv api vinaśyataḥ //
HYP, Caturthopadeśaḥ, 24.1 dugdhāmbuvat saṃmilitāv ubhau tau tulyakriyau mānasamārutau hi /
HYP, Caturthopadeśaḥ, 29.2 mārutasya layo nāthaḥ sa layo nādam āśritaḥ //
HYP, Caturthopadeśaḥ, 30.1 so 'yam evāstu mokṣākhyo māstu vāpi matāntare /
HYP, Caturthopadeśaḥ, 33.2  śaktir jīvabhūtānāṃ dve alakṣye layaṃ gate //
HYP, Caturthopadeśaḥ, 36.2 eṣā śāmbhavī mudrā vedaśāstreṣu gopitā //
HYP, Caturthopadeśaḥ, 37.2 mudreyaṃ khalu śāmbhavī bhavati labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam //
HYP, Caturthopadeśaḥ, 37.2 mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam //
HYP, Caturthopadeśaḥ, 41.2 jyotīrūpam aśeṣabījam akhilaṃ dedīpyamānaṃ paraṃ tattvaṃ tatpadam eti vastu paramaṃ vācyaṃ kim atrādhikam //
HYP, Caturthopadeśaḥ, 43.2 tiṣṭhate khecarī mudrā tasmin sthāne na saṃśayaḥ //
HYP, Caturthopadeśaḥ, 45.2 saṃsthitā vyomacakre yā mudrā nāma khecarī //
HYP, Caturthopadeśaḥ, 46.1 somād yatroditā dhārā sākṣāt śivavallabhā /
HYP, Caturthopadeśaḥ, 48.2 jñātavyaṃ tatpadaṃ turyaṃ tatra kālo na vidyate //
HYP, Caturthopadeśaḥ, 52.1 evam abhyasyatas tasya vāyumārge divāniśam /
HYP, Caturthopadeśaḥ, 81.2 ānandam ekaṃ vacasām agamyaṃ jānāti taṃ śrīgurunātha ekaḥ //
HYP, Caturthopadeśaḥ, 89.2 tatraiva susthirībhūya tena sārdhaṃ vilīyate //
HYP, Caturthopadeśaḥ, 100.3 manas tatra layaṃ yāti tad viṣṇoḥ paramaṃ padam //
HYP, Caturthopadeśaḥ, 101.2 niḥśabdaṃ tatparaṃ brahma paramātmeti gīyate //
HYP, Caturthopadeśaḥ, 102.1 yat kiṃcin nādarūpeṇa śrūyate śaktir eva /
HYP, Caturthopadeśaḥ, 102.2 yas tattvānto nirākāraḥ sa eva parameśvaraḥ //
HYP, Caturthopadeśaḥ, 107.2 mṛtavat tiṣṭhate yogī sa mukto nātra saṃśayaḥ //
HYP, Caturthopadeśaḥ, 108.2 sādhyate na sa kenāpi yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 110.2 na cāstam eti nodeti yasyāsau mukta eva saḥ //
HYP, Caturthopadeśaḥ, 112.2 niḥśvāsocchvāsahīnaś ca niścitaṃ mukta eva saḥ //
HYP, Caturthopadeśaḥ, 114.2 yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ //