Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 4.1 sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ /
ManuS, 1, 4.1 sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ /
ManuS, 1, 4.2 pratyuvācārcya tān sarvān maharṣīn śrūyatām iti //
ManuS, 1, 7.2 sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau //
ManuS, 1, 8.1 so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ /
ManuS, 1, 8.2 apa eva sasarjādau tāsu vīryam avāsṛjat //
ManuS, 1, 9.1 tad aṇḍam abhavaddhaimaṃ sahasrāṃśusamaprabham /
ManuS, 1, 9.2 tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ //
ManuS, 1, 10.2  yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //
ManuS, 1, 11.1 yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakam /
ManuS, 1, 11.2 tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate //
ManuS, 1, 11.2 tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate //
ManuS, 1, 12.1 tasminn aṇḍe sa bhagavān uṣitvā parivatsaram /
ManuS, 1, 12.1 tasminn aṇḍe sa bhagavān uṣitvā parivatsaram /
ManuS, 1, 12.2 svayam evātmano dhyānāt tad aṇḍam akarod dvidhā //
ManuS, 1, 13.1 tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame /
ManuS, 1, 13.1 tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame /
ManuS, 1, 16.1 teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amitaujasām /
ManuS, 1, 17.1 yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ /
ManuS, 1, 17.2 tasmāt śarīram ity āhus tasya mūrtiṃ manīṣiṇaḥ //
ManuS, 1, 18.1 tad āviśanti bhūtāni mahānti saha karmabhiḥ /
ManuS, 1, 19.1 teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām /
ManuS, 1, 20.2 yo yo yāvatithaś caiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ //
ManuS, 1, 20.2 yo yo yāvatithaś caiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ //
ManuS, 1, 21.1 sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak /
ManuS, 1, 22.1 karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ /
ManuS, 1, 27.2 tābhiḥ sārdham idaṃ sarvaṃ sambhavaty anupūrvaśaḥ //
ManuS, 1, 28.1 yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ /
ManuS, 1, 28.2 sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ //
ManuS, 1, 28.2 sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ //
ManuS, 1, 29.2 yad yasya so 'dadhāt sarge tat tasya svayam āviśat //
ManuS, 1, 29.2 yad yasya so 'dadhāt sarge tat tasya svayam āviśat //
ManuS, 1, 29.2 yad yasya so 'dadhāt sarge tat tasya svayam āviśat //
ManuS, 1, 32.2 ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ //
ManuS, 1, 32.2 ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ //
ManuS, 1, 33.1 tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ /
ManuS, 1, 33.2 taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ //
ManuS, 1, 42.2 tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani //
ManuS, 1, 47.1 apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ /
ManuS, 1, 51.1 evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ /
ManuS, 1, 52.1 yadā sa devo jāgarti tad evaṃ ceṣṭate jagat /
ManuS, 1, 52.1 yadā sa devo jāgarti tad evaṃ ceṣṭate jagat /
ManuS, 1, 53.1 tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ /
ManuS, 1, 54.1 yugapat tu pralīyante yadā tasmin mahātmani /
ManuS, 1, 57.1 evaṃ sa jāgratsvapnābhyām idaṃ sarvaṃ carācaram /
ManuS, 1, 60.1 tatas tathā sa tenokto maharṣimanunā bhṛguḥ /
ManuS, 1, 60.1 tatas tathā sa tenokto maharṣimanunā bhṛguḥ /
ManuS, 1, 60.2 tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti //
ManuS, 1, 64.1 nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā /
ManuS, 1, 67.1 daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ /
ManuS, 1, 68.2 ekaikaśo yugānāṃ tu kramaśas tan nibodhata //
ManuS, 1, 69.1 catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
ManuS, 1, 69.2 tasya tāvacchatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ //
ManuS, 1, 73.1 tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ /
ManuS, 1, 73.2 rātriṃ ca tāvatīm eva te 'horātravido janāḥ //
ManuS, 1, 74.1 tasya so 'harniśasyānte prasuptaḥ pratibudhyate /
ManuS, 1, 74.1 tasya so 'harniśasyānte prasuptaḥ pratibudhyate /
ManuS, 1, 75.2 ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ //
ManuS, 1, 75.2 ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ //
ManuS, 1, 76.2 balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ //
ManuS, 1, 77.2 jyotir utpadyate bhāsvat tad rūpaguṇam ucyate //
ManuS, 1, 79.2 tad ekasaptatiguṇaṃ manvantaram ihocyate //
ManuS, 1, 87.1 sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ /
ManuS, 1, 94.1 taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat /
ManuS, 1, 98.2 sa hi dharmārtham utpanno brahmabhūyāya kalpate //
ManuS, 1, 102.1 tasya karmavivekārthaṃ śeṣāṇām anupūrvaśaḥ /
ManuS, 1, 105.2 pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati //
ManuS, 2, 1.2 hṛdayenābhyanujñāto yo dharmas taṃ nibodhata //
ManuS, 2, 4.2 yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam //
ManuS, 2, 4.2 yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam //
ManuS, 2, 5.1 teṣu samyag vartamāno gacchaty amaralokatām /
ManuS, 2, 6.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
ManuS, 2, 7.2 sa sarvo 'bhihito vede sarvajñānamayo hi saḥ //
ManuS, 2, 7.2 sa sarvo 'bhihito vede sarvajñānamayo hi saḥ //
ManuS, 2, 10.2 te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau //
ManuS, 2, 10.2 te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau //
ManuS, 2, 11.1 yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ /
ManuS, 2, 11.2 sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ //
ManuS, 2, 14.2 ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ //
ManuS, 2, 16.2 tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasyacit //
ManuS, 2, 17.2 taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate //
ManuS, 2, 18.1 tasmin deśe ya ācāraḥ pāramparyakramāgataḥ /
ManuS, 2, 18.2 varṇānāṃ sāntarālānāṃ sa sadācāra ucyate //
ManuS, 2, 22.2 tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ //
ManuS, 2, 23.2 sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ //
ManuS, 2, 47.1 ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ /
ManuS, 2, 51.1 samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā /
ManuS, 2, 55.2 apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam //
ManuS, 2, 57.2 apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet //
ManuS, 2, 59.2 kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ //
ManuS, 2, 71.2 saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ //
ManuS, 2, 77.2 tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ //
ManuS, 2, 82.2 sa brahma param abhyeti vāyubhūtaḥ khamūrtimān //
ManuS, 2, 86.2 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm //
ManuS, 2, 89.2 tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ //
ManuS, 2, 93.2 saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati //
ManuS, 2, 98.2 na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ //
ManuS, 2, 103.2 sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ //
ManuS, 2, 106.1 naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam /
ManuS, 2, 107.2 tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu //
ManuS, 2, 111.2 tayor anyataraḥ praiti vidveṣaṃ vādhigacchati //
ManuS, 2, 115.2 tasmai māṃ brūhi viprāya nidhipāyāpramādine //
ManuS, 2, 116.2 sa brahmasteyasaṃyukto narakaṃ pratipadyate //
ManuS, 2, 117.2 ādadīta yato jñānaṃ taṃ pūrvam abhivādayet //
ManuS, 2, 120.2 pratyutthānābhivādābhyāṃ punas tān pratipadyate //
ManuS, 2, 121.2 catvāri tasya vardhante āyur dharmo yaśo balam //
ManuS, 2, 123.2 tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca //
ManuS, 2, 126.2 nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ //
ManuS, 2, 126.2 nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ //
ManuS, 2, 129.2 tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca //
ManuS, 2, 131.2 saṃpūjyā gurupatnīvat samās gurubhāryayā //
ManuS, 2, 133.2 mātṛvad vṛttim ātiṣṭhen mātā tābhyo garīyasī //
ManuS, 2, 135.2 pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā //
ManuS, 2, 137.2 yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ //
ManuS, 2, 139.1 teṣāṃ tu samavetānāṃ mānyau snātakapārthivau /
ManuS, 2, 140.2 sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate //
ManuS, 2, 141.2 yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate //
ManuS, 2, 142.2 saṃbhāvayati cānnena sa vipro gurur ucyate //
ManuS, 2, 143.2 yaḥ karoti vṛto yasya sa tasyartvig ihocyate //
ManuS, 2, 143.2 yaḥ karoti vṛto yasya sa tasyartvig ihocyate //
ManuS, 2, 144.2 sa mātā sa pitā jñeyas taṃ na druhyet kadācana //
ManuS, 2, 144.2 sa mātā sa pitā jñeyas taṃ na druhyet kadācana //
ManuS, 2, 144.2 sa mātā sa pitā jñeyas taṃ na druhyet kadācana //
ManuS, 2, 147.2 sambhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate //
ManuS, 2, 147.2 sambhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate //
ManuS, 2, 148.2 utpādayati sāvitryā satyā sājarāmarā //
ManuS, 2, 148.2 utpādayati sāvitryā sā satyā sājarāmarā //
ManuS, 2, 149.2 tam apīha guruṃ vidyāt śrutopakriyayā tayā //
ManuS, 2, 149.2 tam apīha guruṃ vidyāt śrutopakriyayā tayā //
ManuS, 2, 151.2 putrakā iti hovāca jñānena parigṛhya tān //
ManuS, 2, 152.1 te tam artham apṛcchanta devān āgatamanyavaḥ /
ManuS, 2, 152.1 te tam artham apṛcchanta devān āgatamanyavaḥ /
ManuS, 2, 154.2 ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
ManuS, 2, 156.2 yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ //
ManuS, 2, 157.2 yaś ca vipro 'nadhīyānas trayas te nāma bibhrati //
ManuS, 2, 160.2 sa vai sarvam avāpnoti vedāntopagataṃ phalam //
ManuS, 2, 161.2 yayāsyodvijate vācā nālokyāṃ tām udīrayet //
ManuS, 2, 167.1 ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ /
ManuS, 2, 168.2 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
ManuS, 2, 174.2 yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api //
ManuS, 2, 174.2 yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api //
ManuS, 2, 186.2 sāyaṃprātaś ca juhuyāt tābhir agnim atandritaḥ //
ManuS, 2, 220.1 taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmacārataḥ /
ManuS, 2, 223.2 tat sarvam ācared yukto yatra cāsya ramen manaḥ //
ManuS, 2, 227.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api //
ManuS, 2, 228.1 tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā /
ManuS, 2, 228.2 teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate //
ManuS, 2, 229.1 teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate /
ManuS, 2, 229.2 na tair anabhyanujñāto dharmam anyaṃ samācaret //
ManuS, 2, 230.1 ta eva hi trayo lokās ta eva traya āśramāḥ /
ManuS, 2, 230.1 ta eva hi trayo lokās ta eva traya āśramāḥ /
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 231.2 gurur āhavanīyas tu sāgnitretā garīyasī //
ManuS, 2, 234.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ManuS, 2, 234.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ManuS, 2, 235.1 yāvat trayas te jīveyus tāvat nānyaṃ samācaret /
ManuS, 2, 235.2 teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ //
ManuS, 2, 236.1 teṣām anuparodhena pāratryaṃ yad yad ācaret /
ManuS, 2, 236.2 tat tan nivedayet tebhyo manovacanakarmabhiḥ //
ManuS, 2, 236.2 tat tan nivedayet tebhyo manovacanakarmabhiḥ //
ManuS, 2, 236.2 tat tan nivedayet tebhyo manovacanakarmabhiḥ //
ManuS, 2, 244.2 sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam //
ManuS, 2, 249.2 sa gacchaty uttamasthānaṃ na ceha jāyate punaḥ //
ManuS, 3, 1.2 tadardhikaṃ pādikaṃ vā grahaṇāntikam eva vā //
ManuS, 3, 3.1 taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ /
ManuS, 3, 5.2  praśastā dvijātīnāṃ dārakarmaṇi maithune //
ManuS, 3, 11.2 nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā //
ManuS, 3, 13.1 śūdraiva bhāryā śūdrasya ca svā ca viśaḥ smṛte /
ManuS, 3, 13.2 te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ //
ManuS, 3, 13.2 te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ //
ManuS, 3, 16.2 śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ //
ManuS, 3, 17.2 janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate //
ManuS, 3, 18.1 daivapitryātitheyāni tatpradhānāni yasya tu /
ManuS, 3, 18.2 nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati //
ManuS, 3, 18.2 nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati //
ManuS, 3, 19.2 tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate //
ManuS, 3, 22.2 tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
ManuS, 3, 23.2 viṭśūdrayos tu tān eva vidyād dharmyān arākṣasān //
ManuS, 3, 26.2 gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau //
ManuS, 3, 29.2 kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate //
ManuS, 3, 32.2 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
ManuS, 3, 34.2 sa pāpiṣṭho vivāhānāṃ paiśācaś cāṣṭamo 'dhamaḥ //
ManuS, 3, 36.2 sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃ kīrtayato mama //
ManuS, 3, 45.2 parvavarjaṃ vrajec caināṃ tadvrato ratikāmyayā //
ManuS, 3, 47.1 tāsām ādyāś catasras tu ninditaikādaśī ca yā /
ManuS, 3, 52.2 nārī yānāni vastraṃ vā te pāpā yānty adhogatim //
ManuS, 3, 53.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
ManuS, 3, 53.2 alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ //
ManuS, 3, 54.1 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
ManuS, 3, 54.2 arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam //
ManuS, 3, 57.1 śocanti jāmayo yatra vinaśyaty āśu tat kulam /
ManuS, 3, 57.2 na śocanti tu yatraitā vardhate taddhi sarvadā //
ManuS, 3, 58.2 tāni kṛtyāhatānīva vinaśyanti samantataḥ //
ManuS, 3, 62.1 striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam /
ManuS, 3, 62.2 tasyāṃ tv arocamānāyāṃ sarvam eva na rocate //
ManuS, 3, 69.1 tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ /
ManuS, 3, 71.2 sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate //
ManuS, 3, 72.2 na nirvapati pañcānām ucchvasan na sa jīvati //
ManuS, 3, 79.1 sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā /
ManuS, 3, 80.2 āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā //
ManuS, 3, 85.1 agneḥ somasya caivādau tayoś caiva samastayoḥ /
ManuS, 3, 93.2 sa gacchati paraṃ sthānaṃ tejomūrtiḥ patharjunā //
ManuS, 3, 95.2 tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī //
ManuS, 3, 104.2 tena te pretya paśutāṃ vrajanty annādidāyinaḥ //
ManuS, 3, 106.1 na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet /
ManuS, 3, 108.2 tasyāpyannaṃ yathāśakti pradadyān na baliṃ haret //
ManuS, 3, 109.2 bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ //
ManuS, 3, 111.2 bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet //
ManuS, 3, 112.2 bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan //
ManuS, 3, 115.2 sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ //
ManuS, 3, 118.1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
ManuS, 3, 123.2 taccāmiṣeṇa kartavyaṃ praśastena prayatnataḥ //
ManuS, 3, 124.2 yāvantaś caiva yaiś cānnais tān pravakṣyāmyaśeṣataḥ //
ManuS, 3, 127.2 tasmin yuktasyeti nityaṃ pretakṛtyaiva laukikī //
ManuS, 3, 128.2 arhattamāya viprāya tasmai dattaṃ mahāphalam //
ManuS, 3, 130.2 tīrthaṃ taddhavyakavyānāṃ pradāne so 'tithiḥ smṛtaḥ //
ManuS, 3, 130.2 tīrthaṃ taddhavyakavyānāṃ pradāne so 'tithiḥ smṛtaḥ //
ManuS, 3, 131.2 ekas tān mantravit prītaḥ sarvān arhati dharmataḥ //
ManuS, 3, 138.2 nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam //
ManuS, 3, 139.2 tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca //
ManuS, 3, 140.2 sa svargāccyavate lokāt śrāddhamitro dvijādhamaḥ //
ManuS, 3, 141.1 sambhojanī sābhihitā paiśācī dakṣiṇā dvijaiḥ /
ManuS, 3, 141.2 ihaivāste tu loke gaur andhevaikaveśmani //
ManuS, 3, 146.2 pitṝṇāṃ tasya tṛptiḥ syācchāśvatī sāptapauruṣī //
ManuS, 3, 150.2 tān havyakavyayor viprān anarhān manur abravīt //
ManuS, 3, 151.2 yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet //
ManuS, 3, 163.1 srotasāṃ bhedako yaś ca teṣāṃ cāvaraṇe rataḥ /
ManuS, 3, 168.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
ManuS, 3, 169.2 daive haviṣi pitrye vā taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 3, 170.2 apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate //
ManuS, 3, 171.2 parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ //
ManuS, 3, 172.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
ManuS, 3, 173.2 dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ //
ManuS, 3, 175.1 tau tu jātau parakṣetre prāṇinau pretya ceha ca /
ManuS, 3, 181.1 yat tu vāṇijake dattaṃ neha nāmutra tad bhavet /
ManuS, 3, 183.2 tān nibodhata kārtsnyena dvijāgryān paṅktipāvanān //
ManuS, 3, 188.2 na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet //
ManuS, 3, 189.1 nimantritān hi pitara upatiṣṭhanti tān dvijān /
ManuS, 3, 191.2 dātur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 3, 193.2 ye ca yair upacaryāḥ syur niyamais tān nibodhata //
ManuS, 3, 194.2 teṣām ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ //
ManuS, 3, 200.2 teṣām apīha vijñeyaṃ putrapautram anantakam //
ManuS, 3, 204.1 teṣām ā rakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet /
ManuS, 3, 205.1 daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
ManuS, 3, 205.1 daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
ManuS, 3, 208.2 upaspṛṣṭodakān samyag viprāṃs tān upaveśayet //
ManuS, 3, 209.1 upaveśya tu tān viprān āsaneṣv ajugupsitān /
ManuS, 3, 210.1 teṣām udakam ānīya sapavitrāṃs tilān api /
ManuS, 3, 212.2 yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate //
ManuS, 3, 215.1 trīṃs tu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ /
ManuS, 3, 216.1 nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam /
ManuS, 3, 216.2 teṣu darbheṣu taṃ hastaṃ nirmṛjyāllepabhāginām //
ManuS, 3, 216.2 teṣu darbheṣu taṃ hastaṃ nirmṛjyāllepabhāginām //
ManuS, 3, 218.2 avajighrec ca tān piṇḍān yathānyuptān samāhitaḥ //
ManuS, 3, 219.2 tān eva viprān āsīnān vidhivat pūrvam āśayet //
ManuS, 3, 220.2 vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet //
ManuS, 3, 221.2 pituḥ sa nāma saṃkīrtya kīrtayet prapitāmaham //
ManuS, 3, 222.1 pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ /
ManuS, 3, 223.1 teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam /
ManuS, 3, 223.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan //
ManuS, 3, 225.2 tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ //
ManuS, 3, 228.1 upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ /
ManuS, 3, 231.1 yad yad roceta viprebhyas tat tad dadyād amatsaraḥ /
ManuS, 3, 231.1 yad yad roceta viprebhyas tat tad dadyād amatsaraḥ /
ManuS, 3, 236.1 atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ /
ManuS, 3, 238.2 sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate //
ManuS, 3, 240.2 daive haviṣi pitrye vā tad gacchaty ayathātatham //
ManuS, 3, 242.2 hīnātiriktagātro vā tam apy apanayet punaḥ //
ManuS, 3, 246.2 dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate //
ManuS, 3, 249.2 sa mūḍho narakaṃ yāti kālasūtram avākśirāḥ //
ManuS, 3, 250.1 śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati /
ManuS, 3, 250.2 tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate //
ManuS, 3, 250.2 tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate //
ManuS, 3, 250.2 tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate //
ManuS, 3, 252.1 svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
ManuS, 3, 252.1 svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
ManuS, 3, 253.1 tato bhuktavatāṃ teṣām annaśeṣaṃ nivedayet /
ManuS, 3, 258.1 visṛjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥ /
ManuS, 3, 260.1 evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram /
ManuS, 3, 260.1 evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram /
ManuS, 3, 265.1 uccheṣaṇaṃ tu tat tiṣṭhed yāvad viprā visarjitāḥ /
ManuS, 3, 266.2 pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ //
ManuS, 3, 273.2 tad apy akṣayam eva syād varṣāsu ca maghāsu ca //
ManuS, 3, 274.1 api naḥ sa kule bhūyād yo no dadyāt trayodaśīm /
ManuS, 3, 275.2 tat tat pitṝṇāṃ bhavati paratrānantam akṣayam //
ManuS, 3, 275.2 tat tat pitṝṇāṃ bhavati paratrānantam akṣayam //
ManuS, 3, 280.1 rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi /
ManuS, 4, 2.2 yā vṛttis tāṃ samāsthāya vipro jīved anāpadi //
ManuS, 4, 6.1 satyānṛtaṃ tu vāṇijyaṃ tena caivāpi jīvyate /
ManuS, 4, 6.2 sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet //
ManuS, 4, 6.2 sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet //
ManuS, 4, 14.2 taddhi kurvan yathāśakti prāpnoti paramāṃ gatim //
ManuS, 4, 17.2 yathā tathādhyāpayaṃs tu hy asya kṛtakṛtyatā //
ManuS, 4, 40.2 samānaśayane caiva na śayīta tayā saha //
ManuS, 4, 42.1 tāṃ vivarjayatas tasya rajasā samabhiplutām /
ManuS, 4, 42.1 tāṃ vivarjayatas tasya rajasā samabhiplutām /
ManuS, 4, 71.2 sa vināśaṃ vrajaty āśu sūcakāśucir eva ca //
ManuS, 4, 81.2 so 'saṃvṛtaṃ nāma tamaḥ saha tenaiva majjati //
ManuS, 4, 81.2 so 'saṃvṛtaṃ nāma tamaḥ saha tenaiva majjati //
ManuS, 4, 86.2 tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ //
ManuS, 4, 86.2 tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ //
ManuS, 4, 87.2 sa paryāyeṇa yātīmān narakān ekaviṃśatim //
ManuS, 4, 92.2 kāyakleśāṃś ca tanmūlān vedatattvārtham eva ca //
ManuS, 4, 97.2 viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam //
ManuS, 4, 114.2 brahmāṣṭakāpaurṇamāsyau tasmāt tāḥ parivarjayet //
ManuS, 4, 117.2 tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ //
ManuS, 4, 124.2 sāmavedaḥ smṛtaḥ pitryas tasmāt tasyāśucir dhvaniḥ //
ManuS, 4, 147.2 taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate //
ManuS, 4, 159.1 yad yat paravaśaṃ karma tat tad yatnena varjayet /
ManuS, 4, 159.1 yad yat paravaśaṃ karma tat tad yatnena varjayet /
ManuS, 4, 159.2 yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ //
ManuS, 4, 159.2 yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ //
ManuS, 4, 161.2 tat prayatnena kurvīta viparītaṃ tu varjayet //
ManuS, 4, 164.2 anyatra putrācchiṣyād vā śiṣṭyarthaṃ tāḍayet tu tau //
ManuS, 4, 178.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
ManuS, 4, 178.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
ManuS, 4, 190.2 ambhasy aśmaplavenaiva saha tenaiva majjati //
ManuS, 4, 191.1 tasmād avidvān bibhiyād yasmāt tasmāt pratigrahāt /
ManuS, 4, 197.2 te patanty andhatāmisre tena pāpena karmaṇā //
ManuS, 4, 197.2 te patanty andhatāmisre tena pāpena karmaṇā //
ManuS, 4, 200.2 sa liṅgināṃ haraty enas tiryagyonau ca jāyate //
ManuS, 4, 206.2 pratīpam etad devānāṃ tasmāt tat parivarjayet //
ManuS, 4, 221.2 teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ //
ManuS, 4, 225.1 tān prajāpatir āhetya mā kṛdhvaṃ viṣamaṃ samam /
ManuS, 4, 226.2 śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ //
ManuS, 4, 228.2 utpatsyate hi tat pātraṃ yat tārayati sarvataḥ //
ManuS, 4, 234.2 tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ //
ManuS, 4, 234.2 tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ //
ManuS, 4, 234.2 tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ //
ManuS, 4, 235.2 tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //
ManuS, 4, 241.2 vimukhā bāndhavā yānti dharmas tam anugacchati //
ManuS, 4, 249.1 nāśnanti pitaras tasya daśavarṣāṇi pañca ca /
ManuS, 4, 249.2 na ca havyaṃ vahaty agnir yas tām abhyavamanyate //
ManuS, 4, 252.1 guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan /
ManuS, 4, 255.2 sa pāpakṛttamo loke stena ātmāpahārakaḥ //
ManuS, 4, 256.2 tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt naraḥ //
ManuS, 4, 256.2 tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt naraḥ //
ManuS, 5, 3.1 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
ManuS, 5, 3.1 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
ManuS, 5, 15.1 yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate /
ManuS, 5, 15.1 yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate /
ManuS, 5, 24.2 tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet //
ManuS, 5, 33.2 jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ //
ManuS, 5, 35.2 sa pretya paśutāṃ yāti sambhavān ekaviṃśatim //
ManuS, 5, 44.2 ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //
ManuS, 5, 45.2 sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate //
ManuS, 5, 46.2 sa sarvasya hitaprepsuḥ sukham atyantam aśnute //
ManuS, 5, 47.2 tad avāpnoty ayatnena yo hinasti na kiṃcana //
ManuS, 5, 53.2 māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam //
ManuS, 5, 54.2 na tat phalam avāpnoti yan māṃsaparivarjanāt //
ManuS, 5, 55.1 māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham /
ManuS, 5, 73.1 akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham /
ManuS, 5, 79.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ManuS, 5, 80.2 tasya putre ca patnyāṃ ca divārātram iti sthitiḥ //
ManuS, 5, 84.2 na ca tatkarma kurvāṇaḥ sanābhyo 'py aśucir bhavet //
ManuS, 5, 85.2 śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati //
ManuS, 5, 93.2 aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā //
ManuS, 5, 102.1 yady annam atti teṣāṃ tu daśāhenaiva śudhyati /
ManuS, 5, 102.2 anadann annam ahnaiva na cet tasmin gṛhe vaset //
ManuS, 5, 104.2 asvargyā hy āhutiḥ syāc chūdrasaṃsparśadūṣitā //
ManuS, 5, 106.2 yo 'rthe śucir hi sa śucir na mṛtvāriśuciḥ śuciḥ //
ManuS, 5, 113.2 tasmāt tayoḥ svayonyaiva nirṇeko guṇavattaraḥ //
ManuS, 5, 126.1 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
ManuS, 5, 131.1 śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt /
ManuS, 5, 132.1 ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ /
ManuS, 5, 132.2 yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ //
ManuS, 5, 142.2 bhaumikais te samā jñeyā na tair āprayato bhavet //
ManuS, 5, 142.2 bhaumikais te samā jñeyā na tair āprayato bhavet //
ManuS, 5, 143.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ManuS, 5, 151.2 taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet //
ManuS, 5, 158.2 yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam //
ManuS, 5, 160.2 svargaṃ gacchaty aputrāpi yathā te brahmacāriṇaḥ //
ManuS, 5, 161.2 seha nindām avāpnoti paralokācca hīyate //
ManuS, 5, 163.2 nindyaiva bhavel loke parapūrveti cocyate //
ManuS, 5, 165.2  bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 6, 12.1 devatābhyas tu taddhutvā vanyaṃ medhyataraṃ haviḥ /
ManuS, 6, 39.2 tasya tejomayā lokā bhavanti brahmavādinaḥ //
ManuS, 6, 40.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
ManuS, 6, 53.1 ataijasāni pātrāṇi tasya syur nirvraṇāni ca /
ManuS, 6, 53.2 teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām ivādhvare //
ManuS, 6, 67.2 na nāmagrahaṇād eva tasya vāri prasīdati //
ManuS, 6, 69.2 teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret //
ManuS, 6, 75.2 tapasaś caraṇaiś cograiḥ sādhayantīha tatpadam //
ManuS, 6, 85.2 sa vidhūyeha pāpmānaṃ paraṃ brahmādhigacchati //
ManuS, 6, 89.2 gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi //
ManuS, 6, 93.2 adhītya cānuvartante te yānti paramāṃ gatim //
ManuS, 7, 1.2 sambhavaś ca yathā tasya siddhiś ca paramā yathā //
ManuS, 7, 7.1 so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ /
ManuS, 7, 7.1 so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ /
ManuS, 7, 7.1 so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ /
ManuS, 7, 7.2 sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ //
ManuS, 7, 7.2 sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ //
ManuS, 7, 7.2 sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ //
ManuS, 7, 10.1 kāryaṃ so 'vekṣya śaktiṃ ca deśakālau ca tattvataḥ /
ManuS, 7, 11.2 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
ManuS, 7, 12.1 taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam /
ManuS, 7, 12.1 taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam /
ManuS, 7, 12.2 tasya hy āśu vināśāya rājā prakurute manaḥ //
ManuS, 7, 13.1 tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ /
ManuS, 7, 13.2 aniṣṭaṃ cāpy aniṣṭeṣu taṃ dharmaṃ na vicālayet //
ManuS, 7, 14.1 tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam /
ManuS, 7, 15.1 tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
ManuS, 7, 16.1 taṃ deśakālau śaktiṃ ca vidyāṃ cāvekṣya tattvataḥ /
ManuS, 7, 17.1 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ /
ManuS, 7, 17.1 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ /
ManuS, 7, 17.1 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ /
ManuS, 7, 19.1 samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ /
ManuS, 7, 23.2 te 'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ //
ManuS, 7, 26.1 tasyāhuḥ sampraṇetāraṃ rājānaṃ satyavādinam /
ManuS, 7, 27.1 taṃ rājā praṇayan samyak trivargeṇābhivardhate /
ManuS, 7, 30.1 so 'sahāyena mūḍhena lubdhenākṛtabuddhinā /
ManuS, 7, 36.1 tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ /
ManuS, 7, 36.2 tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ //
ManuS, 7, 36.2 tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ //
ManuS, 7, 37.2 traividyavṛddhān viduṣas tiṣṭhet teṣāṃ ca śāsane //
ManuS, 7, 39.1 tebhyo 'dhigacched vinayaṃ vinītātmāpi nityaśaḥ /
ManuS, 7, 49.2 taṃ yatnena jayel lobhaṃ tajjāvetāvubhau gaṇau //
ManuS, 7, 49.2 taṃ yatnena jayel lobhaṃ tajjāvetāvubhau gaṇau //
ManuS, 7, 55.1 api yat sukaraṃ karma tad apy ekena duṣkaram /
ManuS, 7, 56.1 taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham /
ManuS, 7, 57.1 teṣāṃ svaṃ svam abhiprāyam upalabhya pṛthak pṛthak /
ManuS, 7, 59.1 nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet /
ManuS, 7, 59.2 tena sārdhaṃ viniścitya tataḥ karma samārabhet //
ManuS, 7, 62.1 teṣām arthe niyuñjīta śūrān dakṣān kulodgatān /
ManuS, 7, 66.2 dūtas tat kurute karma bhidyante yena mānavaḥ //
ManuS, 7, 67.1 sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ /
ManuS, 7, 75.1 tat syād āyudhasampannaṃ dhanadhānyena vāhanaiḥ /
ManuS, 7, 76.1 tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ /
ManuS, 7, 77.1 tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām /
ManuS, 7, 78.2 te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca //
ManuS, 7, 81.2 te 'sya sarvāṇy avekṣeran nṝṇāṃ kāryāṇi kurvatām //
ManuS, 7, 83.1 na taṃ stenā na cāmitrā haranti na ca naśyati /
ManuS, 7, 94.2 bhartur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 7, 95.2 bhartā tat sarvam ādatte parāvṛttahatasya tu //
ManuS, 7, 96.2 sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat //
ManuS, 7, 96.2 sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat //
ManuS, 7, 107.2 tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ //
ManuS, 7, 108.1 yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ /
ManuS, 7, 111.2 so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ //
ManuS, 7, 117.1 viṃśatīśas tu tat sarvaṃ śateśāya nivedayet /
ManuS, 7, 118.2 annapānendhanādīni grāmikas tāny avāpnuyāt //
ManuS, 7, 120.1 teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi /
ManuS, 7, 120.2 rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ //
ManuS, 7, 122.1 sa tān anuparikrāmet sarvān eva sadā svayam /
ManuS, 7, 122.1 sa tān anuparikrāmet sarvān eva sadā svayam /
ManuS, 7, 122.2 teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ //
ManuS, 7, 122.2 teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ //
ManuS, 7, 123.2 bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ //
ManuS, 7, 124.2 teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam //
ManuS, 7, 134.2 tasyāpi tat kṣudhā rāṣṭram acirenaiva sīdati //
ManuS, 7, 134.2 tasyāpi tat kṣudhā rāṣṭram acirenaiva sīdati //
ManuS, 7, 136.2 tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca //
ManuS, 7, 139.2 ucchindan hy ātmano mūlam ātmānaṃ tāṃś ca pīḍayet //
ManuS, 7, 141.2 sthāpayed āsane tasmin khinnaḥ kāryekṣaṇe nṝṇām //
ManuS, 7, 143.2 saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati //
ManuS, 7, 145.2 hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām //
ManuS, 7, 148.2 sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ //
ManuS, 7, 151.2 cintayed dharmakāmārthān sārdhaṃ tair eka eva vā //
ManuS, 7, 152.1 parasparaviruddhānāṃ teṣāṃ ca samupārjanam /
ManuS, 7, 156.2 aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ //
ManuS, 7, 158.2 arer anantaraṃ mitram udāsīnaṃ tayoḥ param //
ManuS, 7, 159.1 tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ /
ManuS, 7, 175.2 upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā //
ManuS, 7, 186.2 gatapratyāgate caiva sa hi kaṣṭataro ripuḥ //
ManuS, 7, 187.1 daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā /
ManuS, 7, 189.2 yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam //
ManuS, 7, 194.1 praharṣayed balaṃ vyūhya tāṃś ca samyak parīkṣayet /
ManuS, 7, 197.1 upajapyān upajaped budhyetaiva ca tatkṛtam /
ManuS, 7, 202.2 sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām //
ManuS, 7, 203.1 pramāṇāni ca kurvīta teṣāṃ dharmān yathoditān /
ManuS, 7, 205.2 tayor daivam acintyaṃ tu mānuṣe vidyate kriyā //
ManuS, 7, 224.1 gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam /
ManuS, 7, 225.2 saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ //
ManuS, 8, 4.1 teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ /
ManuS, 8, 10.1 so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ /
ManuS, 8, 11.2 rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ //
ManuS, 8, 16.1 vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam /
ManuS, 8, 16.2 vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet //
ManuS, 8, 21.2 tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ //
ManuS, 8, 21.2 tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ //
ManuS, 8, 22.2 vinaśyaty āśu tat kṛtsnaṃ durbhikṣavyādhipīḍitam //
ManuS, 8, 27.2 yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ //
ManuS, 8, 29.1 jīvantīnāṃ tu tāsāṃ ye taddhareyuḥ svabāndhavāḥ /
ManuS, 8, 29.1 jīvantīnāṃ tu tāsāṃ ye taddhareyuḥ svabāndhavāḥ /
ManuS, 8, 29.2 tān śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ //
ManuS, 8, 31.1 mamedam iti yo brūyāt so 'nuyojyo yathāvidhi /
ManuS, 8, 31.2 saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati //
ManuS, 8, 34.2 yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet //
ManuS, 8, 35.2 tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā //
ManuS, 8, 36.2 tasyaiva vā nidhānasya saṃkhyayālpīyasīṃ kalām //
ManuS, 8, 37.2 aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ //
ManuS, 8, 38.2 tasmād dvijebhyo dattvārdham ardhaṃ kośe praveśayet //
ManuS, 8, 39.2 ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ //
ManuS, 8, 40.2 rājā tad upayuñjānaś caurasyāpnoti kilbiṣam //
ManuS, 8, 46.2 tad deśakulajātīnām aviruddhaṃ prakalpayet //
ManuS, 8, 48.2 tais tair upāyaiḥ saṃgṛhya dāpayed adhamarṇikam //
ManuS, 8, 48.2 tais tair upāyaiḥ saṃgṛhya dāpayed adhamarṇikam //
ManuS, 8, 50.2 na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam //
ManuS, 8, 56.2 na ca pūrvāparaṃ vidyāt tasmād arthāt sa hīyate //
ManuS, 8, 56.2 na ca pūrvāparaṃ vidyāt tasmād arthāt sa hīyate //
ManuS, 8, 57.2 dharmasthaḥ kāraṇair etair hīnaṃ tam api nirdiśet //
ManuS, 8, 59.2 tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam //
ManuS, 8, 59.2 tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam //
ManuS, 8, 61.2 tādṛśān sampravakṣyāmi yathā vācyam ṛtaṃ ca taiḥ //
ManuS, 8, 76.2 pṛṣṭas tatrāpi tad brūyād yathādṛṣṭaṃ yathāśrutam //
ManuS, 8, 78.1 svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
ManuS, 8, 78.2 ato yad anyad vibrūyur dharmārthaṃ tad apārthakam //
ManuS, 8, 80.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
ManuS, 8, 83.2 tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ //
ManuS, 8, 85.2 tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ //
ManuS, 8, 89.2 mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā //
ManuS, 8, 89.2 mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā //
ManuS, 8, 90.2 tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā //
ManuS, 8, 92.2 tena ced avivādas te mā gaṅgāṃ mā kurūn gamaḥ //
ManuS, 8, 95.1 andho matsyān ivāśnāti sa naraḥ kaṇṭakaiḥ saha /
ManuS, 8, 96.2 tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ //
ManuS, 8, 97.2 tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ //
ManuS, 8, 103.1 tad vadan dharmato 'rtheṣu jānann apy anyathā naraḥ /
ManuS, 8, 103.2 na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām //
ManuS, 8, 104.2 tatra vaktavyam anṛtaṃ taddhi satyād viśiṣyate //
ManuS, 8, 105.1 vāgdaivatyaiś ca carubhir yajeraṃs te sarasvatīm /
ManuS, 8, 105.2 anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām //
ManuS, 8, 107.2 tadṛṇaṃ prāpnuyāt sarvaṃ daśabandhaṃ ca sarvataḥ //
ManuS, 8, 108.2 rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //
ManuS, 8, 115.2 na cārtim ṛcchati kṣipraṃ sa jñeyaḥ śapathe śuciḥ //
ManuS, 8, 117.2 tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet //
ManuS, 8, 117.2 tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet //
ManuS, 8, 119.2 tasya daṇḍaviśeṣāṃs tu pravakṣyāmy anupūrvaśaḥ //
ManuS, 8, 127.2 asvargyaṃ ca paratrāpi tasmāt tat parivarjayet //
ManuS, 8, 127.2 asvargyaṃ ca paratrāpi tasmāt tat parivarjayet //
ManuS, 8, 129.1 vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram /
ManuS, 8, 131.2 tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmy aśeṣataḥ //
ManuS, 8, 132.2 prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate //
ManuS, 8, 133.2  rājasarṣapas tisras te trayo gaurasarṣapaḥ //
ManuS, 8, 133.2 tā rājasarṣapas tisras te trayo gaurasarṣapaḥ //
ManuS, 8, 134.2 pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa //
ManuS, 8, 136.1 te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ /
ManuS, 8, 139.2 apahnave taddviguṇaṃ tan manor anuśāsanam //
ManuS, 8, 139.2 apahnave taddviguṇaṃ tan manor anuśāsanam //
ManuS, 8, 145.2 avahāryau bhavetāṃ tau dīrghakālam avasthitau //
ManuS, 8, 147.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
ManuS, 8, 147.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
ManuS, 8, 148.2 bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati //
ManuS, 8, 148.2 bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati //
ManuS, 8, 150.2 tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ //
ManuS, 8, 150.2 tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ //
ManuS, 8, 152.2 kusīdapatham āhus taṃ pañcakaṃ śatam arhati //
ManuS, 8, 154.2 sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet //
ManuS, 8, 156.2 atikrāman deśakālau na tatphalam avāpnuyāt //
ManuS, 8, 157.2 sthāpayanti tu yāṃ vṛddhiṃ tatrādhigamaṃ prati //
ManuS, 8, 158.2 adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam //
ManuS, 8, 158.2 adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam //
ManuS, 8, 158.2 adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam //
ManuS, 8, 162.2 svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ //
ManuS, 8, 165.2 yatra vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet //
ManuS, 8, 166.2 dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ //
ManuS, 8, 167.2 svadeśe vā videśe vā taṃ jyāyān na vicālayet //
ManuS, 8, 171.2 daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati //
ManuS, 8, 172.2 balaṃ saṃjāyate rājñaḥ sa pretyeha ca vardhate //
ManuS, 8, 173.1 tasmād yama iva svāmī svayaṃ hitvā priyāpriye /
ManuS, 8, 174.2 acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ //
ManuS, 8, 175.2 prajās tam anuvartante samudram iva sindhavaḥ //
ManuS, 8, 176.2 sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 176.2 sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 176.2 sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 176.2 sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 177.2 samo 'vakṛṣṭajātis tu dadyāt śreyāṃs tu tat śanaiḥ //
ManuS, 8, 180.2 sa tathaiva grahītavyo yathā dāyas tathā grahaḥ //
ManuS, 8, 181.2 sa yācyaḥ prāḍvivākena tat nikṣeptur asaṃnidhau //
ManuS, 8, 181.2 sa yācyaḥ prāḍvivākena tat nikṣeptur asaṃnidhau //
ManuS, 8, 182.2 apadeśaiś ca saṃnyasya hiraṇyaṃ tasya tattvataḥ //
ManuS, 8, 183.1 sa yadi pratipadyeta yathānyastaṃ yathākṛtam /
ManuS, 8, 184.1 teṣāṃ na dadyād yadi tu taddhiraṇyaṃ yathāvidhi /
ManuS, 8, 184.1 teṣāṃ na dadyād yadi tu taddhiraṇyaṃ yathāvidhi /
ManuS, 8, 185.2 naśyato vinipāte tāv anipāte tv anāśinau //
ManuS, 8, 186.2 na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ //
ManuS, 8, 187.1 achalenaiva cānvicchet tam arthaṃ prītipūrvakam /
ManuS, 8, 187.2 vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet //
ManuS, 8, 188.2 samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet //
ManuS, 8, 189.2 na dadyād yadi tasmāt sa na saṃharati kiṃcana //
ManuS, 8, 189.2 na dadyād yadi tasmāt sa na saṃharati kiṃcana //
ManuS, 8, 191.2 tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam //
ManuS, 8, 191.2 tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam //
ManuS, 8, 192.1 nikṣepasyāpahartāraṃ tatsamaṃ dāpayed damam /
ManuS, 8, 193.2 sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //
ManuS, 8, 194.2 tāvān eva sa vijñeyo vibruvan daṇḍam arhati //
ManuS, 8, 197.2 na taṃ nayeta sākṣyaṃ tu stenam astenamāninam //
ManuS, 8, 199.2 akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ //
ManuS, 8, 201.2 krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam //
ManuS, 8, 204.2 ubhe ta ekaśulkena vahed ity abravīn manuḥ //
ManuS, 8, 206.2 tasya karmānurūpeṇa deyo 'ṃśaḥ sahakartṛbhiḥ //
ManuS, 8, 208.2 sa eva tā ādadīta bhajeran sarva eva vā //
ManuS, 8, 208.2 sa eva ādadīta bhajeran sarva eva vā //
ManuS, 8, 210.1 sarveṣām ardhino mukhyās tadardhenārdhino 'pare /
ManuS, 8, 212.2 paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet //
ManuS, 8, 212.2 paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet //
ManuS, 8, 212.2 paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet //
ManuS, 8, 213.1 yadi saṃsādhayet tat tu darpāl lobhena vā punaḥ /
ManuS, 8, 213.2 rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ //
ManuS, 8, 215.2 sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam //
ManuS, 8, 216.2 sa dīrghasyāpi kālasya tal labhetaiva vetanam //
ManuS, 8, 216.2 sa dīrghasyāpi kālasya tal labhetaiva vetanam //
ManuS, 8, 217.1 yathoktam ārtaḥ sustho vā yas tat karma na kārayet /
ManuS, 8, 217.2 na tasya vetanaṃ deyam alponasyāpi karmaṇaḥ //
ManuS, 8, 219.2 visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet //
ManuS, 8, 222.2 so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā //
ManuS, 8, 222.2 so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā //
ManuS, 8, 224.2 tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān //
ManuS, 8, 225.2 sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan //
ManuS, 8, 225.2 sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan //
ManuS, 8, 226.2 nākanyāsu kvacin nṛṇāṃ luptadharmakriyā hi tāḥ //
ManuS, 8, 227.2 teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade //
ManuS, 8, 228.2 tam anena vidhānena dharmye pathi niveśayet //
ManuS, 8, 230.1 divā vaktavyatā pāle rātrau svāmini tadgṛhe /
ManuS, 8, 231.1 gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām /
ManuS, 8, 231.2 gosvāmyanumate bhṛtyaḥ syāt pāle 'bhṛte bhṛtiḥ //
ManuS, 8, 235.2 yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet //
ManuS, 8, 236.1 tāsāṃ ced avaruddhānāṃ carantīnāṃ mitho vane /
ManuS, 8, 251.2 tāni saṃdhiṣu sīmāyām aprakāśāni kārayet //
ManuS, 8, 254.2 praṣṭavyāḥ sīmaliṅgāni tayoś caiva vivādinoḥ //
ManuS, 8, 255.1 te pṛṣṭās tu yathā brūyuḥ samastāḥ sīmni niścayam /
ManuS, 8, 255.2 nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś caiva nāmataḥ //
ManuS, 8, 256.1 śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ /
ManuS, 8, 256.2 sukṛtaiḥ śāpithāḥ svaiḥ svair nayeyus te samañjasam //
ManuS, 8, 257.1 yathoktena nayantas te pūyante satyasākṣiṇaḥ /
ManuS, 8, 261.1 te pṛṣṭās tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam /
ManuS, 8, 261.2 tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ //
ManuS, 8, 269.2 vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet //
ManuS, 8, 270.2 jihvāyāḥ prāpnuyāc chedaṃ jaghanyaprabhavo hi saḥ //
ManuS, 8, 279.2 chettavyaṃ tat tad evāsya tan manor anuśāsanam //
ManuS, 8, 279.2 chettavyaṃ tat tad evāsya tan manor anuśāsanam //
ManuS, 8, 279.2 chettavyaṃ tat tad evāsya tan manor anuśāsanam //
ManuS, 8, 288.2 sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam //
ManuS, 8, 288.2 sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam //
ManuS, 8, 288.2 sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam //
ManuS, 8, 295.1 sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā /
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 8, 303.2 sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam //
ManuS, 8, 305.2 tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt //
ManuS, 8, 307.2 pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet //
ManuS, 8, 308.2 tam āhuḥ sarvalokasya samagramalahārakam //
ManuS, 8, 313.1 yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate /
ManuS, 8, 313.2 yas tv aiśvaryān na kṣamate narakaṃ tena gacchati //
ManuS, 8, 314.2 ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām //
ManuS, 8, 316.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
ManuS, 8, 319.2 sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet //
ManuS, 8, 319.2 sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet //
ManuS, 8, 319.2 sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet //
ManuS, 8, 320.2 śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 320.2 śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 329.2 pakvānnānāṃ ca sarveṣāṃ tanmūlyād dviguṇo damaḥ //
ManuS, 8, 333.2 tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt //
ManuS, 8, 334.2 tat tad eva haret tasya pratyādeśāya pārthivaḥ //
ManuS, 8, 334.2 tat tad eva haret tasya pratyādeśāya pārthivaḥ //
ManuS, 8, 334.2 tat tad eva haret tasya pratyādeśāya pārthivaḥ //
ManuS, 8, 338.2 dviguṇā vā catuḥṣaṣṭis taddoṣaguṇaviddhi saḥ //
ManuS, 8, 338.2 dviguṇā vā catuḥṣaṣṭis taddoṣaguṇaviddhi saḥ //
ManuS, 8, 340.2 yājanādhyāpanenāpi yathā stenas tathaiva saḥ //
ManuS, 8, 346.2 sa vināśaṃ vrajaty āśu vidveṣaṃ cādhigacchati //
ManuS, 8, 351.2 prakāśaṃ vāprakāśaṃ vā manyus taṃ manyum ṛcchati //
ManuS, 8, 353.1 tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ /
ManuS, 8, 355.2 na doṣaṃ prāpnuyāt kiṃcin na hi tasya vyatikramaḥ //
ManuS, 8, 356.2 nadīnāṃ vāpi sambhede sa saṃgrahaṇam āpnuyāt //
ManuS, 8, 358.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marṣayet tayā /
ManuS, 8, 362.2 sajjayanti hi te nārīr nigūḍhāś cārayanti ca //
ManuS, 8, 363.1 kiṃcid eva tu dāpyaḥ syāt sambhāṣāṃ tābhir ācaran /
ManuS, 8, 364.1 yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati /
ManuS, 8, 367.2 tasyāśu kartye aṅgulyau daṇḍaṃ cārhati ṣaṭśatam //
ManuS, 8, 369.1 kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ /
ManuS, 8, 370.1 yā tu kanyāṃ prakuryāt strī sadyo mauṇḍyam arhati /
ManuS, 8, 371.2 tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite //
ManuS, 8, 377.1 ubhāv api tu tāv eva brāhmaṇyā guptayā saha /
ManuS, 8, 381.2 tasmād asya vadhaṃ rājā manasāpi na cintayet //
ManuS, 8, 382.2 yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ //
ManuS, 8, 383.1 sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan /
ManuS, 8, 386.2 na sāhasikadaṇḍaghnaḥ sa rājā śakralokabhāk //
ManuS, 8, 388.2 śaktaṃ karmaṇy aduṣṭaṃ ca tayor daṇḍaḥ śataṃ śatam //
ManuS, 8, 393.2 tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam //
ManuS, 8, 399.2 tāni nirharato lobhāt sarvahāraṃ haren nṛpaḥ //
ManuS, 8, 406.2 nadītīreṣu tad vidyāt samudre nāsti lakṣaṇam //
ManuS, 8, 408.2 tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ //
ManuS, 8, 414.2 nisargajaṃ hi tat tasya kas tasmāt tad apohati //
ManuS, 8, 414.2 nisargajaṃ hi tat tasya kas tasmāt tad apohati //
ManuS, 8, 414.2 nisargajaṃ hi tat tasya kas tasmāt tad apohati //
ManuS, 8, 414.2 nisargajaṃ hi tat tasya kas tasmāt tad apohati //
ManuS, 8, 416.2 yat te samadhigacchanti yasya te tasya tad dhanam //
ManuS, 8, 416.2 yat te samadhigacchanti yasya te tasya tad dhanam //
ManuS, 8, 416.2 yat te samadhigacchanti yasya te tasya tad dhanam //
ManuS, 8, 416.2 yat te samadhigacchanti yasya te tasya tad dhanam //
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 8, 418.2 tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat //
ManuS, 9, 8.2 jāyāyās taddhi jāyātvaṃ yad asyāṃ jāyate punaḥ //
ManuS, 9, 9.2 tasmāt prajāviśuddhyarthaṃ striyaṃ rakṣet prayatnataḥ //
ManuS, 9, 10.2 etair upāyayogais tu śakyās tāḥ parirakṣitum //
ManuS, 9, 12.2 ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ //
ManuS, 9, 19.2 svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ //
ManuS, 9, 20.2 tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam //
ManuS, 9, 21.2 tasyaiṣa vyabhicārasya nihnavaḥ samyag ucyate //
ManuS, 9, 22.2 tādṛgguṇā bhavati samudreṇaiva nimnagā //
ManuS, 9, 29.2  bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 9, 34.2 ubhayaṃ tu samaṃ yatra prasūtiḥ praśasyate //
ManuS, 9, 35.4 tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ //
ManuS, 9, 35.4 tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ //
ManuS, 9, 39.2 upyate yaddhi yad bījaṃ tat tad eva prarohati //
ManuS, 9, 39.2 upyate yaddhi yad bījaṃ tat tad eva prarohati //
ManuS, 9, 40.1 tat prājñena vinītena jñānavijñānavedinā /
ManuS, 9, 44.2 viprāḥ prāhus tathā caitad yo bhartā smṛtāṅganā //
ManuS, 9, 48.2 te vai sasyasya jātasya na labhante phalaṃ kvacit //
ManuS, 9, 49.2 gominām eva te vatsā moghaṃ skanditam ārṣabham //
ManuS, 9, 52.2 tasyeha bhāginau dṛṣṭau bījī kṣetrika eva ca //
ManuS, 9, 53.2 kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam //
ManuS, 9, 56.1 bhrātur jyeṣṭhasya bhāryā yā gurupatny anujasya /
ManuS, 9, 56.2 yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya smṛtā //
ManuS, 9, 60.1 dvitīyam eke prajanaṃ manyante strīṣu tadvidaḥ /
ManuS, 9, 60.2 anirvṛtaṃ niyogārthaṃ paśyanto dharmatas tayoḥ //
ManuS, 9, 62.2 tāv ubhau patitau syātāṃ snuṣāgagurutalpagau //
ManuS, 9, 66.1 sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā /
ManuS, 9, 67.2 niyojayaty apatyārthaṃ taṃ vigarhanti sādhavaḥ //
ManuS, 9, 68.2 tām anena vidhānena nijo vindeta devaraḥ //
ManuS, 9, 72.2 tasya tad vitathaṃ kuryāt kanyādātur durātmanaḥ //
ManuS, 9, 72.2 tasya tad vitathaṃ kuryāt kanyādātur durātmanaḥ //
ManuS, 9, 77.2  trīn māsān parityājyā vibhūṣaṇaparicchadā //
ManuS, 9, 81.2 sānujñāpyādhivettavyā nāvamānyā ca karhicit //
ManuS, 9, 82.2  sadyaḥ saṃniroddhavyā tyājyā vā kulasaṃnidhau //
ManuS, 9, 83.2 prekṣāsamājaṃ gacched vā daṇḍyā kṛṣṇalāni ṣaṭ //
ManuS, 9, 84.2 tāsāṃ varṇakrameṇa syāj jyaiṣṭhyaṃ pūjā ca veśma ca //
ManuS, 9, 86.1 yas tu tat kārayen mohāt sajātyā sthitayānyayā /
ManuS, 9, 86.2 yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ //
ManuS, 9, 87.2 aprāptām api tāṃ tasmai kanyāṃ dadyād yathāvidhi //
ManuS, 9, 87.2 aprāptām api tāṃ tasmai kanyāṃ dadyād yathāvidhi //
ManuS, 9, 90.2 nainaḥ kiṃcid avāpnoti na ca yaṃ sādhigacchati //
ManuS, 9, 91.2 mātṛkaṃ bhrātṛdattaṃ vā stenā syād yadi taṃ haret //
ManuS, 9, 92.2 sa ca svāmyād atikrāmed ṛtūnāṃ pratirodhanāt //
ManuS, 9, 94.2 tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran //
ManuS, 9, 95.2 tasmāt sādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ //
ManuS, 9, 101.2 yathā nābhicaretāṃ tau viyuktāv itaretaram //
ManuS, 9, 103.2 bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ //
ManuS, 9, 104.2 śeṣās tam upajīveyur yathaiva pitaraṃ tathā //
ManuS, 9, 105.2 pitṝṇām anṛṇaś caiva sa tasmāt sarvam arhati //
ManuS, 9, 105.2 pitṝṇām anṛṇaś caiva sa tasmāt sarvam arhati //
ManuS, 9, 106.2 sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ //
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 109.2 ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat //
ManuS, 9, 110.2 pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā //
ManuS, 9, 112.2 ye 'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam //
ManuS, 9, 118.1 ajāvikaṃ saikaśaphaṃ na jātu viṣamaṃ bhajet /
ManuS, 9, 120.2 pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet //
ManuS, 9, 120.2 pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet //
ManuS, 9, 122.1 ekaṃ vṛṣabham uddhāraṃ saṃhareta sa pūrvajaḥ /
ManuS, 9, 122.2 tato 'pare jyeṣṭhavṛṣās tadūnānāṃ svamātṛtaḥ //
ManuS, 9, 126.2 yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram //
ManuS, 9, 128.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
ManuS, 9, 129.2 tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret //
ManuS, 9, 130.1 mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ /
ManuS, 9, 131.2 sa eva dadyād dvau piṇḍau pitre mātāmahāya ca //
ManuS, 9, 132.2 tayor hi mātāpitarau sambhūtau tasya dehataḥ //
ManuS, 9, 132.2 tayor hi mātāpitarau sambhūtau tasya dehataḥ //
ManuS, 9, 134.2 dhanaṃ tat putrikābhartā haretaivāvicārayan //
ManuS, 9, 135.2 pautrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam //
ManuS, 9, 137.2 tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā //
ManuS, 9, 139.2 dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ //
ManuS, 9, 139.2 dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ //
ManuS, 9, 140.2 sa haretaiva tadrikthaṃ samprāpto 'py anyagotrataḥ //
ManuS, 9, 140.2 sa haretaiva tadrikthaṃ samprāpto 'py anyagotrataḥ //
ManuS, 9, 142.2 ubhau tau nārhato bhāgaṃ jārajātakakāmajau //
ManuS, 9, 143.2 naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ //
ManuS, 9, 144.2 kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ //
ManuS, 9, 144.2 kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ //
ManuS, 9, 145.2 so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam //
ManuS, 9, 145.2 so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam //
ManuS, 9, 145.2 so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam //
ManuS, 9, 146.2 taṃ kāmajam arikthīyaṃ vṛthotpannaṃ pracakṣate //
ManuS, 9, 148.2 tāsāṃ putreṣu jāteṣu vibhāge 'yaṃ vidhiḥ smṛtaḥ //
ManuS, 9, 151.1 sarvaṃ vā rikthajātaṃ tad daśadhā parikalpya ca /
ManuS, 9, 153.2 yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet //
ManuS, 9, 155.2 tasyāṃ jātāḥ samāṃśāḥ syur yadi putraśataṃ bhavet //
ManuS, 9, 156.2 teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ //
ManuS, 9, 160.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ManuS, 9, 160.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ManuS, 9, 164.2 tam aurasaṃ vijānīyāt putraṃ prāthamakalpikam //
ManuS, 9, 165.2 svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ //
ManuS, 9, 166.2 sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ //
ManuS, 9, 167.2 putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ //
ManuS, 9, 168.1 utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ /
ManuS, 9, 168.2 sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ //
ManuS, 9, 168.2 sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ //
ManuS, 9, 169.1 mātāpitṛbhyām utsṛṣṭaṃ tayor anyatareṇa vā /
ManuS, 9, 169.2 yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate //
ManuS, 9, 170.2 taṃ kānīnaṃ vaden nāmnā voḍhuḥ kanyāsamudbhavam //
ManuS, 9, 171.2 voḍhuḥ sa garbho bhavati sahoḍha iti cocyate //
ManuS, 9, 172.2 sa krītakaḥ sutas tasya sadṛśo 'sadṛśo 'pi vā //
ManuS, 9, 172.2 sa krītakaḥ sutas tasya sadṛśo 'sadṛśo 'pi vā //
ManuS, 9, 173.2 utpādayet punar bhūtvā sa paunarbhava ucyate //
ManuS, 9, 174.1  ced akṣatayoniḥ syād gatapratyāgatāpi vā /
ManuS, 9, 174.2 paunarbhavena bhartrā punaḥ saṃskāram arhati //
ManuS, 9, 175.2 ātmānam arpayed yasmai svayaṃdattas tu sa smṛtaḥ //
ManuS, 9, 176.2 sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ //
ManuS, 9, 176.2 sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ //
ManuS, 9, 177.2 so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ //
ManuS, 9, 179.2 yasya te bījato jātās tasya te netarasya tu //
ManuS, 9, 179.2 yasya te bījato jātās tasya te netarasya tu //
ManuS, 9, 179.2 yasya te bījato jātās tasya te netarasya tu //
ManuS, 9, 180.2 sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt //
ManuS, 9, 180.2 sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt //
ManuS, 9, 181.2 sarvās tās tena putreṇa prāha putravatīr manuḥ //
ManuS, 9, 181.2 sarvās tās tena putreṇa prāha putravatīr manuḥ //
ManuS, 9, 183.4 anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet /
ManuS, 9, 183.4 anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet /
ManuS, 9, 187.1 tatra yad rikthajātaṃ syāt tat tasmin pratipādayet /
ManuS, 9, 187.1 tatra yad rikthajātaṃ syāt tat tasmin pratipādayet /
ManuS, 9, 187.3 tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ //
ManuS, 9, 187.3 tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ //
ManuS, 9, 187.3 tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ //
ManuS, 9, 189.1 yās tāsāṃ syur duhitaras tāsām api yathārhataḥ /
ManuS, 9, 189.1 yās tāsāṃ syur duhitaras tāsām api yathārhataḥ /
ManuS, 9, 191.2 patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet //
ManuS, 9, 192.2 aprajāyām atītāyāṃ bhartur eva tad iṣyate //
ManuS, 9, 193.2 aprajāyām atītāyāṃ mātāpitros tad iṣyate //
ManuS, 9, 194.2 brāhmaṇī taddharet kanyā tadapatyasya vā bhavet //
ManuS, 9, 194.2 brāhmaṇī taddharet kanyā tadapatyasya vā bhavet //
ManuS, 9, 196.2 na taṃ bhajeran dāyādā bhajamānāḥ patanti te //
ManuS, 9, 196.2 na taṃ bhajeran dāyādā bhajamānāḥ patanti te //
ManuS, 9, 199.2 teṣām utpannatantūnām apatyaṃ dāyam arhati //
ManuS, 9, 202.1 vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet /
ManuS, 9, 202.1 vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet /
ManuS, 9, 203.2 sa nirbhājyaḥ svakād aṃśāt kiṃcid dattvopajīvanam //
ManuS, 9, 204.2 svayam īhitalabdhaṃ tan nākāmo dātum arhati //
ManuS, 9, 205.2 na tat putrair bhajet sārdham akāmaḥ svayam arjitam //
ManuS, 9, 207.2 mriyetānyataro vāpi tasya bhāgo na lupyate //
ManuS, 9, 208.1 sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam /
ManuS, 9, 209.2 so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ //
ManuS, 9, 212.2 saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha //
ManuS, 9, 212.2 saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha //
ManuS, 9, 212.2 saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha //
ManuS, 9, 214.2 paścād dṛśyeta yat kiṃcit tat sarvaṃ samatāṃ nayet //
ManuS, 9, 218.2 tayor nityaṃ pratīghāte nṛpatir yatnavān bhavet //
ManuS, 9, 219.1 aprāṇibhir yat kriyate tal loke dyūtam ucyate /
ManuS, 9, 219.2 prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ //
ManuS, 9, 220.2 tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ //
ManuS, 9, 223.2 tasmād dyūtaṃ na seveta hāsyārtham api buddhimān //
ManuS, 9, 224.1 pracchannaṃ vā prakāśaṃ vā tan niṣeveta yo naraḥ /
ManuS, 9, 224.2 tasya daṇḍavikalpaḥ syād yatheṣṭaṃ nṛpates tathā //
ManuS, 9, 227.2 dhanoṣmaṇā pacyamānās tān niḥsvān kārayen nṛpaḥ //
ManuS, 9, 229.2 kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet //
ManuS, 9, 229.2 kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet //
ManuS, 9, 230.2 tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet //
ManuS, 9, 230.2 tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet //
ManuS, 9, 235.2 nirdayā nirnamaskārās tan manor anuśāsanam //
ManuS, 9, 239.2 ādadānas tu tallobhāt tena doṣeṇa lipyate //
ManuS, 9, 240.1 apsu praveśya taṃ daṇḍaṃ varuṇāyopapādayet /
ManuS, 9, 241.1 īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ /
ManuS, 9, 250.2 tasya prakṣubhyate rāṣṭraṃ svargāc ca parihīyate //
ManuS, 9, 251.2 tasya tad vardhate nityaṃ sicyamāna iva drumaḥ //
ManuS, 9, 251.2 tasya tad vardhate nityaṃ sicyamāna iva drumaḥ //
ManuS, 9, 253.1 prakāśavañcakās teṣāṃ nānāpaṇyopajīvinaḥ /
ManuS, 9, 257.1 tān viditvā sucaritair gūḍhais tatkarmakāribhiḥ /
ManuS, 9, 257.1 tān viditvā sucaritair gūḍhais tatkarmakāribhiḥ /
ManuS, 9, 258.1 teṣāṃ doṣān abhikhyāpya sve sve karmaṇi tattvataḥ /
ManuS, 9, 263.1 tatsahāyair anugatair nānākarmapravedibhiḥ /
ManuS, 9, 264.2 śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam //
ManuS, 9, 266.1 tān prasahya nṛpo hanyāt samitrajñātibāndhavān //
ManuS, 9, 268.2 bhāṇḍāvakāśadāś caiva sarvāṃs tān api ghātayet //
ManuS, 9, 270.2 daṇḍenaiva tam apy oṣet svakād dharmāddhi vicyutam //
ManuS, 9, 273.2 teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet //
ManuS, 9, 278.2 āgamaṃ vāpy apāṃ bhindyāt sa dāpyaḥ pūrvasāhasam //
ManuS, 9, 279.2 sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet //
ManuS, 9, 280.2 paribhāṣaṇam arhanti tac ca śodhyam iti sthitiḥ //
ManuS, 9, 282.2 pratikuryāc ca tat sarvaṃ pañca dadyācchatāni ca //
ManuS, 9, 294.1 teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate /
ManuS, 9, 294.1 teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate /
ManuS, 9, 294.1 teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate /
ManuS, 9, 294.1 teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate /
ManuS, 9, 294.2 yena yat sādhyate kāryaṃ tat tasminśreṣṭham ucyate //
ManuS, 9, 294.2 yena yat sādhyate kāryaṃ tat tasminśreṣṭham ucyate //
ManuS, 9, 299.1 kaliḥ prasupto bhavati sa jāgrad dvāparaṃ yugam /
ManuS, 9, 302.2 tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat //
ManuS, 9, 304.2 tathā rājñā niyantavyāḥ prajās taddhi yamavratam //
ManuS, 9, 306.2 tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ //
ManuS, 9, 307.2 duṣṭasāmantahiṃsraś ca tad āgneyaṃ vrataṃ smṛtam //
ManuS, 9, 310.2 te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam //
ManuS, 9, 311.2 kṣayī cāpyāyitaḥ somaḥ ko na naśyet prakopya tān //
ManuS, 9, 312.2 devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt //
ManuS, 9, 313.2 brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ //
ManuS, 9, 316.2 sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivatam hi tat //
ManuS, 9, 318.2 teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati //
ManuS, 9, 332.2 āpady api hi yas teṣāṃ kramaśas tan nibodhata //
ManuS, 9, 332.2 āpady api hi yas teṣāṃ kramaśas tan nibodhata //
ManuS, 10, 5.2 ānulomyena sambhūtā jātyā jñeyās ta eva te //
ManuS, 10, 5.2 ānulomyena sambhūtā jātyā jñeyās ta eva te //
ManuS, 10, 6.2 sadṛśān eva tān āhur mātṛdoṣavigarhitān //
ManuS, 10, 14.2 tān anantaranāmnas tu mātṛdoṣāt pracakṣate //
ManuS, 10, 18.2 śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ //
ManuS, 10, 20.2 tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet //
ManuS, 10, 25.2 anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ //
ManuS, 10, 29.1 te cāpi bāhyān subahūṃs tato 'py adhikadūṣitān /
ManuS, 10, 42.1 tapobījaprabhāvais tu te gacchanti yuge yuge /
ManuS, 10, 45.2 mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ //
ManuS, 10, 46.2 te ninditair vartayeyur dvijānām eva karmabhiḥ //
ManuS, 10, 53.1 na taiḥ samayam anvicchet puruṣo dharmam ācaran /
ManuS, 10, 53.2 vyavahāro mithas teṣāṃ vivāhaḥ sadṛśaiḥ saha //
ManuS, 10, 54.2 rātrau na vicareyus te grāmeṣu nagareṣu ca //
ManuS, 10, 60.2 saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu //
ManuS, 10, 61.2 rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣipram eva vinaśyati //
ManuS, 10, 68.1 tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ /
ManuS, 10, 74.2 te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam //
ManuS, 10, 78.2 na tau prati hi tān dharmān manur āha prajāpatiḥ //
ManuS, 10, 78.2 na tau prati hi tān dharmān manur āha prajāpatiḥ //
ManuS, 10, 81.2 jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ //
ManuS, 10, 84.1 kṛṣiṃ sādhviti manyante vṛttiḥ sadvigarhitā /
ManuS, 10, 96.2 taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet //
ManuS, 10, 100.2 tāni kārukakarmāṇi śilpāni vividhāni ca //
ManuS, 10, 103.2 doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te //
ManuS, 10, 104.2 ākāśam iva paṅkena na sa pāpena lipyate //
ManuS, 10, 119.1 svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ /
ManuS, 10, 122.1 svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ /
ManuS, 10, 122.2 jātabrāhmaṇaśabdasya hy asya kṛtakṛtyatā //
ManuS, 10, 123.2 yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam //
ManuS, 10, 124.1 prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ /
ManuS, 10, 124.1 prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ /
ManuS, 11, 2.1 na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān /
ManuS, 11, 5.2 ratimātraṃ phalaṃ tasya dravyadātus tu saṃtatiḥ //
ManuS, 11, 7.2 adhikaṃ vāpi vidyeta sa somaṃ pātum arhati //
ManuS, 11, 8.2 sa pītasomapūrvo 'pi na tasyāpnoti tatphalam //
ManuS, 11, 8.2 sa pītasomapūrvo 'pi na tasyāpnoti tatphalam //
ManuS, 11, 8.2 sa pītasomapūrvo 'pi na tasyāpnoti tatphalam //
ManuS, 11, 9.2 madhvāpāto viṣāsvādaḥ sa dharmapratirūpakaḥ //
ManuS, 11, 10.2 tad bhavaty asukhodarkaṃ jīvataś ca mṛtasya ca //
ManuS, 11, 12.2 kuṭumbāt tasya tad dravyam āhared yajñasiddhaye //
ManuS, 11, 12.2 kuṭumbāt tasya tad dravyam āhared yajñasiddhaye //
ManuS, 11, 14.2 tayor api kuṭumbābhyām āhared avicārayan //
ManuS, 11, 17.2 ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati //
ManuS, 11, 17.2 ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati //
ManuS, 11, 19.2 sa kṛtvā plavam ātmānaṃ saṃtārayati tāv ubhau //
ManuS, 11, 19.2 sa kṛtvā plavam ātmānaṃ saṃtārayati tāv ubhau //
ManuS, 11, 20.1 yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ /
ManuS, 11, 20.2 ayajvanāṃ tu yad vittam āsurasvaṃ tad ucyate //
ManuS, 11, 21.1 na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
ManuS, 11, 22.1 tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ /
ManuS, 11, 23.2 rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt //
ManuS, 11, 25.2 sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ //
ManuS, 11, 26.2 sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati //
ManuS, 11, 28.2 sa nāpnoti phalaṃ tasya paratraiti vicāritam //
ManuS, 11, 28.2 sa nāpnoti phalaṃ tasya paratraiti vicāritam //
ManuS, 11, 30.2 na sāmparāyikaṃ tasya durmater vidyate phalam //
ManuS, 11, 31.2 svavīryeṇaiva tānśiṣyān mānavān apakāriṇaḥ //
ManuS, 11, 32.2 tasmāt svenaiva vīryeṇa nigṛhṇīyād arīn dvijaḥ //
ManuS, 11, 33.2 vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ //
ManuS, 11, 35.2 tasmai nākuśalaṃ brūyān na śuṣkāṃ giram īrayet //
ManuS, 11, 37.1 narake hi patanty ete juhvantaḥ sa ca yasya tat /
ManuS, 11, 37.1 narake hi patanty ete juhvantaḥ sa ca yasya tat /
ManuS, 11, 37.2 tasmād vaitānakuśalo hotā syād vedapāragaḥ //
ManuS, 11, 40.2 hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet //
ManuS, 11, 41.2 cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat //
ManuS, 11, 42.2 ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ //
ManuS, 11, 43.1 teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām /
ManuS, 11, 54.2 mahānti pātakāny āhuḥ saṃsargaś cāpi taiḥ saha //
ManuS, 11, 60.2 tayor dānaṃ ca kanyāyās tayor eva ca yājanam //
ManuS, 11, 60.2 tayor dānaṃ ca kanyāyās tayor eva ca yājanam //
ManuS, 11, 71.2 yair yair vratair apohyante tāni samyaṅ nibodhata //
ManuS, 11, 80.2 viprasya tannimitte vā prāṇālābhe vimucyate //
ManuS, 11, 83.2 tasmāt samāgame teṣām eno vikhyāpya śudhyati //
ManuS, 11, 83.2 tasmāt samāgame teṣām eno vikhyāpya śudhyati //
ManuS, 11, 85.1 teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim /
ManuS, 11, 85.2  teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk //
ManuS, 11, 85.2 sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk //
ManuS, 11, 90.2 tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ //
ManuS, 11, 90.2 tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ //
ManuS, 11, 95.2 tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ //
ManuS, 11, 97.2 tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati //
ManuS, 11, 97.2 tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati //
ManuS, 11, 100.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tu taṃ svayam //
ManuS, 11, 104.2 sūrmīṃ jvalantīṃ sv āśliṣyen mṛtyunā sa viśudhyati //
ManuS, 11, 109.2 kṛtavāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ //
ManuS, 11, 111.1 divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
ManuS, 11, 116.2 sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati //
ManuS, 11, 124.1 tebhyo labdhena bhaikṣeṇa vartayann ekakālikam /
ManuS, 11, 124.2 upaspṛśaṃs triṣavaṇaṃ tv abdena sa viśudhyati //
ManuS, 11, 154.2 tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ //
ManuS, 11, 158.2 sa trīṇy ahāny upavased ekāhaṃ codake vaset //
ManuS, 11, 159.2 sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet //
ManuS, 11, 165.2 caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye //
ManuS, 11, 173.2 jñātitvenānupeyās tāḥ patati hy upayann adhaḥ //
ManuS, 11, 177.2 yat puṃsaḥ paradāreṣu tac caināṃ cārayed vratam //
ManuS, 11, 178.1  cet punaḥ praduṣyet tu sadṛśenopamantritā /
ManuS, 11, 178.2 kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam //
ManuS, 11, 179.2 tad bhaikṣabhujjapan nityaṃ tribhir varṣair vyapohati //
ManuS, 11, 182.2 sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye //
ManuS, 11, 182.2 sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye //
ManuS, 11, 182.2 sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye //
ManuS, 11, 185.1 nivarteraṃś ca tasmāt tu sambhāṣaṇasahāsane /
ManuS, 11, 187.2 tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye //
ManuS, 11, 188.1 sa tv apsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam /
ManuS, 11, 188.1 sa tv apsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam /
ManuS, 11, 192.2 tāṃś cārayitvā trīn kṛcchrān yathāvidhyupanāyayet //
ManuS, 11, 193.2 brahmaṇā ca parityaktās teṣām apy etad ādiśet //
ManuS, 11, 194.2 tasyotsargeṇa śudhyanti japyena tapasaiva ca //
ManuS, 11, 196.1 upavāsakṛśaṃ taṃ tu govrajāt punar āgatam /
ManuS, 11, 197.2 gobhiḥ pravartite tīrthe kuryus tasya parigraham //
ManuS, 11, 199.2 saṃvatsaraṃ yavāhāras tat pāpam apasedhati //
ManuS, 11, 208.2 tāvanty abdasahasrāṇi tatkartā narake vaset //
ManuS, 11, 211.2 tān vo 'bhyupāyān vakṣyāmi devaṛṣipitṛsevitān //
ManuS, 11, 229.2 tathā tathā tvacevāhis tenādharmeṇa mucyate //
ManuS, 11, 230.1 yathā yathā manas tasya duṣkṛtaṃ karma garhati /
ManuS, 11, 230.2 tathā tathā śarīraṃ tat tenādharmeṇa mucyate //
ManuS, 11, 230.2 tathā tathā śarīraṃ tat tenādharmeṇa mucyate //
ManuS, 11, 231.1 kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate /
ManuS, 11, 231.2 naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ //
ManuS, 11, 233.2 tasmād vimuktim anvicchan dvitīyaṃ na samācaret //
ManuS, 11, 234.2 tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet //
ManuS, 11, 238.2 tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam //
ManuS, 11, 242.2 tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ //
ManuS, 11, 265.2 eṣa jñeyas trivṛdvedo yo vedainaṃ sa vedavit //
ManuS, 11, 266.2 sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit //
ManuS, 11, 266.2 sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit //
ManuS, 11, 266.2 sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit //
ManuS, 12, 2.1 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
ManuS, 12, 2.1 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
ManuS, 12, 4.1 tasyeha trividhasyāpi tryadhiṣṭhānasya dehinaḥ /
ManuS, 12, 10.2 yasyaite nihitā buddhau tridaṇḍīti sa ucyate //
ManuS, 12, 12.1 yo 'syātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate /
ManuS, 12, 12.2 yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ //
ManuS, 12, 14.1 tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca /
ManuS, 12, 14.2 uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ //
ManuS, 12, 15.1 asaṃkhyā mūrtayas tasya niṣpatanti śarīrataḥ /
ManuS, 12, 17.1 tenānubhūya tā yāmīḥ śarīreṇeha yātanāḥ /
ManuS, 12, 17.1 tenānubhūya yāmīḥ śarīreṇeha yātanāḥ /
ManuS, 12, 17.2 tāsv eva bhūtamātrāsu pralīyante vibhāgaśaḥ //
ManuS, 12, 18.1 so 'nubhūyāsukhodarkān doṣān viṣayasaṅgajān /
ManuS, 12, 18.2 vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau //
ManuS, 12, 19.1 tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha /
ManuS, 12, 19.1 tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha /
ManuS, 12, 20.1 yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ /
ManuS, 12, 20.2 tair eva cāvṛto bhūtaiḥ svarge sukham upāśnute //
ManuS, 12, 21.2 tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ //
ManuS, 12, 21.2 tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ //
ManuS, 12, 22.1 yāmīs yātanāḥ prāpya sa jīvo vītakalmaṣaḥ /
ManuS, 12, 22.1 yāmīs tā yātanāḥ prāpya sa jīvo vītakalmaṣaḥ /
ManuS, 12, 22.2 tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ //
ManuS, 12, 25.2 sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam //
ManuS, 12, 25.2 sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam //
ManuS, 12, 25.2 sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam //
ManuS, 12, 27.2 praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet //
ManuS, 12, 28.2 tad rajaḥ pratīpaṃ vidyāt satataṃ hāri dehinām //
ManuS, 12, 29.2 apratarkyam avijñeyaṃ tamas tad upadhārayet //
ManuS, 12, 30.2 agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 12, 35.2 taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam //
ManuS, 12, 36.2 na ca śocaty asaṃpattau tad vijñeyaṃ tu rājasam //
ManuS, 12, 37.2 yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam //
ManuS, 12, 39.2 tān samāsena vakṣyāmi sarvasyāsya yathākramam //
ManuS, 12, 53.2 kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata //
ManuS, 12, 53.2 kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata //
ManuS, 12, 54.1 bahūn varṣagaṇān ghorān narakān prāpya tatkṣayāt /
ManuS, 12, 68.1 yad vā tad vā paradravyam apahṛtya balāt naraḥ /
ManuS, 12, 69.2 eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ //
ManuS, 12, 73.2 tathā tathā kuśalatā teṣāṃ teṣūpajāyate //
ManuS, 12, 73.2 tathā tathā kuśalatā teṣāṃ teṣūpajāyate //
ManuS, 12, 74.1 te 'bhyāsāt karmaṇāṃ teṣāṃ pāpānām alpabuddhayaḥ /
ManuS, 12, 74.1 te 'bhyāsāt karmaṇāṃ teṣāṃ pāpānām alpabuddhayaḥ /
ManuS, 12, 74.2 samprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu //
ManuS, 12, 74.2 samprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu //
ManuS, 12, 80.2 kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca durjayam //
ManuS, 12, 80.2 kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca durjayam //
ManuS, 12, 81.2 tādṛśena śarīreṇa tat tat phalam upāśnute //
ManuS, 12, 81.2 tādṛśena śarīreṇa tat tat phalam upāśnute //
ManuS, 12, 85.2 taddhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ //
ManuS, 12, 87.2 antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau //
ManuS, 12, 87.2 antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau //
ManuS, 12, 95.2 sarvās niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
ManuS, 12, 95.2 sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
ManuS, 12, 96.2 tāny arvākkālikatayā niṣphalāny anṛtāni ca //
ManuS, 12, 99.2 tasmād etat paraṃ manye yaj jantor asya sādhanam //
ManuS, 12, 102.2 ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate //
ManuS, 12, 106.2 yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //
ManuS, 12, 108.2 yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ //
ManuS, 12, 109.2 te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ //
ManuS, 12, 110.2 tryavarā vāpi vṛttasthā taṃ dharmaṃ na vicālayet //
ManuS, 12, 113.2 sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ //
ManuS, 12, 115.1 yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ /
ManuS, 12, 115.2 tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati //
ManuS, 12, 115.2 tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati //
ManuS, 12, 117.1 evaṃ sa bhagavān devo lokānāṃ hitakāmyayā /
ManuS, 12, 122.2 rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param //
ManuS, 12, 125.2 sa sarvasamatām etya brahmābhyeti paraṃ padam //