Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa

Kāṭhakasaṃhitā
KS, 12, 7, 29.0 tābhyām etaṃ bhāgam akurvan //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 3, 54.0 ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 4, 6, 6, 8.5 tad ye eva maitrāvaruṇasya devate tābhyām evaitat prāha /
Mahābhārata
MBh, 1, 14, 6.2 prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ /
MBh, 14, 90, 3.1 dadau kuntī tatastābhyāṃ ratnāni vividhāni ca /
Rāmāyaṇa
Rām, Bā, 23, 10.1 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau /
Divyāvadāna
Divyāv, 2, 139.0 tābhyāmanusaṃjñaptirdattā //
Harivaṃśa
HV, 10, 55.3 aurvas tābhyāṃ varaṃ prādāt tan nibodha narādhipa //