Occurrences

Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 75.0 tābhyām anyatroṇādayaḥ //
Aṣṭādhyāyī, 7, 3, 3.0 na yvābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic //
Mahābhārata
MBh, 1, 213, 31.1 tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat /
MBh, 2, 60, 39.1 sabhyāstu ye tatra babhūvur anye tābhyām ṛte dhārtarāṣṭreṇa caiva /
MBh, 3, 177, 19.2 tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye //
MBh, 3, 177, 22.2 tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api //
MBh, 3, 177, 23.1 evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate /
MBh, 8, 6, 20.2 senāpatir bhavān astu tābhyāṃ draviṇavattaraḥ //
MBh, 8, 6, 26.1 nihatābhyāṃ pradhānābhyāṃ tābhyām amitavikrama /
MBh, 12, 17, 16.2 tābhyāṃ vimuktaḥ pāśābhyāṃ padam āpnoti tatparam //
MBh, 12, 18, 23.2 tayostvam antaraṃ viddhi śreyāṃstābhyāṃ ka ucyate //
MBh, 12, 107, 12.2 tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam /
MBh, 12, 173, 29.2 tābhyāṃ cābhyadhiko bhakṣyo na kaścid vidyate kvacit //
Rāmāyaṇa
Rām, Utt, 58, 6.1 yaścāparo bhavet tābhyāṃ lavena susamāhitaḥ /
Rām, Utt, 63, 17.1 dūraṃ tābhyām anugato lakṣmaṇena mahātmanā /
Kūrmapurāṇa
KūPur, 2, 6, 9.1 tābhyāṃ saṃjāyate viśvaṃ saṃyuktābhyāṃ parasparam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.7 tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt /
Viṣṇupurāṇa
ViPur, 1, 7, 28.2 kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 58.1 hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ /
BhāgPur, 3, 26, 58.2 pādau ca nirabhidyetāṃ gatis tābhyāṃ tato hariḥ //
BhāgPur, 4, 1, 44.2 tābhyāṃ tayor abhavatāṃ mṛkaṇḍaḥ prāṇa eva ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
Skandapurāṇa
SkPur, 13, 93.1 tābhyāmṛtubhyāṃ prāptābhyāṃ himavānsa nagottamaḥ /
Śukasaptati
Śusa, 1, 12.5 tābhyāmapi adhikataro vācābandhaḥ supuruṣasya //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 80.1 saṃvartakāya rājendra sarvaṃ tābhyāṃ śrutaṃ hy abhūt /