Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 2, 18.2 asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā /
MBhT, 3, 8.2 anena manunā devi pratigrāsaṃ samāharet //
MBhT, 3, 14.1 tadā cānena manunā tatkṣaṇāt khāditaṃ mayā //
MBhT, 3, 23.2 homakuṇḍam idaṃ devi sarvatantre pariṣkṛtam //
MBhT, 3, 40.1 devānām amṛtaṃ brahma tad iyaṃ laukikī surā /
MBhT, 3, 45.1 muktimārgam idaṃ devi goptavyaṃ paśusaṃkaṭe /
MBhT, 6, 56.1 dhyānam asyāḥ pravakṣyāmi yathā dhyātvā paṭhen naraḥ //
MBhT, 7, 23.1 idaṃ stotraṃ maheśāni yaḥ paṭhed bhaktisaṃyutaḥ /
MBhT, 7, 24.2 sa eva dhanyo loke 'smin devīputra iva kṣitau //
MBhT, 7, 26.1 strīguroḥ kavacasyāsya sadāśiva ṛṣiḥ smṛtaḥ /
MBhT, 7, 44.1 idaṃ kavacam ajñātvā daśavidyāṃ ca yo japet /
MBhT, 7, 46.2 anena vāyuyogena kuṇḍalīcakraṃ saṃcaret //
MBhT, 8, 20.2 asmiṃs tantre haviṣyānnaṃ tāmbūlaṃ mīnam uttamam //
MBhT, 8, 24.1 imaṃ mantraṃ maheśāni prajaped auṣadhopari /
MBhT, 10, 23.2 asya tantrasya deveśi kalāṃ nārhanti ṣoḍaśīm //
MBhT, 10, 24.1 brahmarūpam idaṃ tantraṃ sārāt sāraṃ parāt param //
MBhT, 11, 20.2 anena manunā devi vedisaṃskāram ācaret //
MBhT, 11, 28.1 anenaiva vidhānena kūpādyutsargam ācaret /
MBhT, 11, 28.2 vāpīkūpataḍāgādi hy anenotsargam ācaret //
MBhT, 11, 29.1 dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam /
MBhT, 11, 35.1 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 11, 36.2 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 12, 8.3 suradrumasvarūpo 'yaṃ ghaṭo hi parameśvari //
MBhT, 13, 25.1 anenaiva vidhānena vighnajālair na lipyate //