Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 6.2 jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi //
RArṇ, 1, 27.2 tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //
RArṇ, 1, 36.1 sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /
RArṇ, 1, 36.2 mama deharaso yasmāt rasastenāyamucyate //
RArṇ, 1, 50.1 śvāno'yaṃ jāyate devi yāvat janmasahasrakam /
RArṇ, 1, 57.1 siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /
RArṇ, 1, 57.2 rasārṇavaṃ mahātantramidaṃ paramadurlabham //
RArṇ, 2, 34.1 mameyaṃ caṇḍikā mātā janma ca tripurāntakāt /
RArṇ, 2, 39.1 tatredaṃ kārayet karma rasabandhaṃ rasāyanam /
RArṇ, 2, 88.2 sahasraṃ vā śataṃ vāpi trisaṃdhyaṃ saṃjapedimām //
RArṇ, 2, 89.1 asyā ājñāprasādena jāyate khecaro rasaḥ /
RArṇ, 2, 129.1 anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ /
RArṇ, 3, 12.1 anena kramayogena mārjanīṃ paripūjayet /
RArṇ, 3, 12.2 anena mārjayet kṣetraṃ rasendro yatra tiṣṭhati //
RArṇ, 4, 14.2 anena kramayogena kuryādgandhakajāraṇam //
RArṇ, 4, 15.2 mūṣāyantramidaṃ devi jārayedgaganādikam //
RArṇ, 4, 21.1 auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate /
RArṇ, 4, 23.1 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
RArṇ, 5, 1.3 yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //
RArṇ, 5, 7.3 dolāsvedaḥ prakartavyo mūlenānena suvrate //
RArṇ, 5, 28.3 pañcaratnamidaṃ devi rasaśodhanajāraṇe //
RArṇ, 6, 36.1 kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /
RArṇ, 6, 54.2 anena kramayogena drāvakaṃ bhavati priye //
RArṇ, 6, 80.1 meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /
RArṇ, 6, 88.1 anena siddhakalkena mūṣālepaṃ tu kārayet /
RArṇ, 6, 94.2 kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //
RArṇ, 6, 100.1 anena siddhakalkena veṣṭitaṃ bṛhatīphale /
RArṇ, 6, 107.2 anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 6, 113.2 kvāthayet kodravakvāthe krameṇānena tu tryaham /
RArṇ, 6, 131.2 chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam //
RArṇ, 6, 138.2 anena svedavidhinā dravanti salilaṃ yathā //
RArṇ, 7, 13.3 abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //
RArṇ, 7, 50.2 maṇirāgajamasyaiva nāma carmāragandhikam //
RArṇ, 7, 64.0 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RArṇ, 7, 65.1 rasasya bandhanārthāya jāraṇāya bhavatvayam /
RArṇ, 7, 66.2 tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //
RArṇ, 7, 84.1 anena kramayogena gairikaṃ vimalaṃ dhamet /
RArṇ, 7, 90.2 ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /
RArṇ, 7, 94.1 anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā /
RArṇ, 7, 109.2 eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //
RArṇ, 7, 133.2 kadalī potakī dālī kṣārameṣāṃ tu sādhayet //
RArṇ, 8, 3.2 vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //
RArṇ, 8, 26.0 anenaiva vidhānena tārābhramapi melayet //
RArṇ, 8, 79.2 idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /
RArṇ, 9, 2.4 śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //
RArṇ, 9, 6.2 viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye //
RArṇ, 9, 8.2 kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ //
RArṇ, 9, 14.2 eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ /
RArṇ, 9, 16.3 bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ //
RArṇ, 9, 17.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //
RArṇ, 9, 18.2 haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe //
RArṇ, 10, 40.2 ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam //
RArṇ, 10, 43.0 tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //
RArṇ, 11, 18.3 marditaṃ carate devi seyaṃ samukhajāraṇā //
RArṇ, 11, 22.1 anena sakalaṃ devi cāraṇāvastu bhāvayet /
RArṇ, 11, 26.2 tumburustiktaśākaṃ vāpyeṣām ekarasena tu /
RArṇ, 11, 57.3 abhrakoparasān kṣipraṃ mukhenaiva caratyayam //
RArṇ, 11, 62.1 krameṇānena deveśi jāryate divasais tribhiḥ /
RArṇ, 11, 69.1 krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /
RArṇ, 11, 81.2 anena kramayogena sarvasattvāni jārayet //
RArṇ, 11, 133.1 anena kramayogena hy ekādaśaguṇaṃ bhavet /
RArṇ, 11, 139.1 saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye /
RArṇ, 11, 141.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
RArṇ, 11, 147.2 anena kramayogena koṭivedhī bhavedrasaḥ //
RArṇ, 11, 156.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
RArṇ, 11, 163.1 ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /
RArṇ, 11, 180.2 tārāriṣṭam idaṃ liptvā tena sūtena vedhayet //
RArṇ, 11, 184.1 kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /
RArṇ, 11, 192.2 kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //
RArṇ, 12, 9.2 gandhake samajīrṇe 'smin śatavedhī raso bhavet //
RArṇ, 12, 19.2 ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //
RArṇ, 12, 34.2 anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //
RArṇ, 12, 85.1 kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /
RArṇ, 12, 105.0 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //
RArṇ, 12, 121.1 anenaiva prakāreṇa niśārdhaṃ hema śodhayet /
RArṇ, 12, 162.2 yuktaṃ lohamanenaiva jambīrarasasaṃyutam /
RArṇ, 12, 164.2 sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //
RArṇ, 12, 180.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
RArṇ, 12, 186.2 anena manunā proktā siddhirbhavati nānyathā /
RArṇ, 12, 198.0 ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //
RArṇ, 12, 214.2 keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //
RArṇ, 12, 218.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
RArṇ, 12, 227.2 niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //
RArṇ, 12, 229.2 asyāyutaṃ japet /
RArṇ, 12, 243.2 tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /
RArṇ, 12, 245.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
RArṇ, 12, 269.2 tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //
RArṇ, 12, 272.2 krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //
RArṇ, 12, 280.2 eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //
RArṇ, 12, 332.2 dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //
RArṇ, 12, 343.2 naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //
RArṇ, 13, 2.2 yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā /
RArṇ, 13, 5.2 vasudehakaro devi sāmānyo hi bhavedayam //
RArṇ, 13, 22.1 śatavedhī bhavet so'yamāratāre ca śulvake /
RArṇ, 13, 31.2 anena drutiyogena dehalohakaro rasaḥ //
RArṇ, 14, 14.0 evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam //
RArṇ, 14, 23.0 śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //
RArṇ, 14, 46.1 anena kramayogena yāvacchakyaṃ tu mārayet /
RArṇ, 14, 53.0 anenaiva pradānena bandhameti mahārasaḥ //
RArṇ, 14, 73.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RArṇ, 14, 73.2 anena kramayogena vahennāgaṃ ca ṣaḍguṇam //
RArṇ, 14, 90.2 anena kramayogeṇa vaṅgabhasma prajāyate //
RArṇ, 14, 105.1 anena kramayogeṇa saptasaṃkalikākramāt /
RArṇ, 14, 120.1 anena kramayogeṇa mārayecca pṛthak pṛthak /
RArṇ, 14, 131.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 14, 135.2 anena kramayogeṇa saptasaṃkalikāṃ kuru //
RArṇ, 14, 142.2 catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //
RArṇ, 14, 157.2 anena kramayogeṇa saptavārāṃśca dāpayet /
RArṇ, 14, 169.1 kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /
RArṇ, 15, 23.1 asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /
RArṇ, 15, 40.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
RArṇ, 15, 41.1 caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /
RArṇ, 15, 53.1 tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 70.1 śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /
RArṇ, 15, 79.1 anena kramayogeṇa sapta saṃkalikā yadi /
RArṇ, 15, 88.2 anena kramayogeṇa jāyate gandhapiṣṭikā //
RArṇ, 15, 120.2 anena kramayogeṇa koṭivedhī bhavedrasaḥ //
RArṇ, 15, 137.1 ebhir marditasūtasya punarjanma na vidyate /
RArṇ, 15, 138.3 ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //
RArṇ, 15, 161.1 ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /
RArṇ, 15, 166.1 piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /
RArṇ, 15, 169.0 ukto nigalabandho 'yaṃ putrasyāpi na kathyate //
RArṇ, 15, 179.1 ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ /
RArṇ, 15, 185.1 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /
RArṇ, 15, 201.1 dhmāto mūṣāgataścaiva raso'yaṃ suravandite /
RArṇ, 16, 4.1 kalkenānena saṃchannamāroṭarasasaṃyutam /
RArṇ, 16, 5.2 anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //
RArṇ, 16, 41.1 eṣāmanyatamaṃ devi pūrvakalpasamanvitam /
RArṇ, 16, 44.2 pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //
RArṇ, 16, 57.1 anena kramayogeṇa caturvāraṃ tu rañjayet /
RArṇ, 16, 57.2 pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //
RArṇ, 16, 66.0 anena kurute tāraṃ kanakena tu kāñcanam //
RArṇ, 16, 70.2 mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //
RArṇ, 16, 72.1 anena kramayogeṇa śataṃ dadyāt puṭāni ca /
RArṇ, 16, 72.2 nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //
RArṇ, 16, 76.1 anena kramayogeṇa trīṇi vārāṇi kārayet /
RArṇ, 16, 106.2 anenaiva prakāreṇa saptavāraṃ tu kārayet //
RArṇ, 17, 5.2 anena vidhinā devi bhaveddvedhā tu vedhakaḥ //
RArṇ, 17, 20.1 anena kramayogeṇa tāre tāmraṃ tu vāhayet /
RArṇ, 17, 21.1 asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /
RArṇ, 17, 49.2 anena siddhakalkena tārāriṣṭaṃ tu yojayet //
RArṇ, 17, 53.2 taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //
RArṇ, 17, 87.1 vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /
RArṇ, 17, 88.1 prativāpaniṣiktaśca krameṇānena rañjitaḥ /
RArṇ, 17, 135.2 aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //
RArṇ, 17, 153.2 anena kramayogeṇa sahasrāṃśena vedhakaḥ //
RArṇ, 18, 36.2 baddhaśca rasarājo'yaṃ dehasiddhiṃ pradāpayet //
RArṇ, 18, 47.1 eko hi doṣaḥ sūkṣmo'yaṃ bhakṣite bhasmasūtake /
RArṇ, 18, 81.2 anayā kramavṛddhyā tu bhakṣayet saptasaptakam //
RArṇ, 18, 97.1 vajrabaddhastu yo devi raso'yaṃ vajratāṃ nayet /
RArṇ, 18, 113.2 stanyena hemaghṛṣṭena na khādyo'yaṃ sureśvari //
RArṇ, 18, 137.1 rasarāje tvajīrṇe tu pratyayo'yaṃ bhavet priye /
RArṇ, 18, 171.0 idaṃ rahasyaṃ paramaṃ mayā proktaṃ sureśvari //
RArṇ, 18, 198.2 vaktre sthitamidaṃ golaṃ cāmaratāpradāyakam //
RArṇ, 18, 211.1 baddhasyāsya prabhāvena samāvarto yadā bhavet /
RArṇ, 18, 229.0 bhūtakālāntako nāma caṇḍo'yamupavarṇitaḥ //
RArṇ, 18, 230.1 tattvato'yaṃ mahādevi yadā kartuṃ na śakyate /
RArṇ, 18, 230.2 anenaiva śarīreṇa tadā siddhirbhaviṣyati //