Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.2 asyā āryāyā upodghātaḥ kriyate /
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 1.2, 3.1 tad idam āhuḥ /
SKBh zu SāṃKār, 1.2, 3.8 ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti vā daivam /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 4.2, 1.3 śabdasparśarūparasagandhā eṣāṃ pañcānām pañcaiva viṣayā yathāsaṃkhyam /
SKBh zu SāṃKār, 5.2, 1.4 pūrvam asyāstīti pūrvavad yathā /
SKBh zu SāṃKār, 5.2, 1.9 yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti /
SKBh zu SāṃKār, 5.2, 1.15 yathā dṛṣṭvā yatim asyedam tridaṇḍam iti /
SKBh zu SāṃKār, 5.2, 1.15 yathā dṛṣṭvā yatim asyedam tridaṇḍam iti /
SKBh zu SāṃKār, 6.2, 1.3 yasyedaṃ triguṇaṃ kāryaṃ tat pradhānam iti /
SKBh zu SāṃKār, 8.2, 1.8 asti pradhānaṃ kāraṇam yasyedaṃ kāryam /
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 10.2, 1.2 hetur asyāstīti hetumat /
SKBh zu SāṃKār, 11.2, 1.4 na viveko 'syāstīti /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.16 evam ebhir avyaktaṃ sarūpaṃ yathā vyaktaṃ tathā pradhānam iti /
SKBh zu SāṃKār, 11.2, 1.64 tat svarūpapratipādanāyedam āha //
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 15.2, 1.9 yadi pradhānaṃ na syāt tadā niṣparimāṇam idaṃ vyaktam api syāt /
SKBh zu SāṃKār, 15.2, 1.12 iha loke prasiddhir dṛṣṭā yathā vratadhāriṇaṃ baṭuṃ dṛṣṭvā samanvayati nūnam asya pitarau brāhmaṇāviti /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 17.2, 6.0 yo 'yaṃ mahadādisaṃghātaḥ sa puruṣārthaḥ //
SKBh zu SāṃKār, 17.2, 11.0 tat parārtham idaṃ śarīraṃ pañcānāṃ mahābhūtānāṃ saṃghāto vartate //
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 17.2, 25.0 evam ebhir hetubhir astyātmā śarīrād vyatiriktaḥ //
SKBh zu SāṃKār, 19.2, 1.4 yo 'yam adhikṛto bahutvaṃ prati /
SKBh zu SāṃKār, 19.2, 1.12 yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyeṣu guṇeṣu vartamāneṣu na pravartate /
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate /
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 23.2, 1.31 yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti /
SKBh zu SāṃKār, 23.2, 1.34 kiṃ cānyat tāmasam asmād viparyastam /
SKBh zu SāṃKār, 23.2, 1.35 asmād dharmāder viparītaṃ tāmasaṃ buddhirūpam /
SKBh zu SāṃKār, 25.2, 1.15 yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvaikādaśendriyāṇyutpādayati sa taijasam ahaṃkāraṃ sahāyaṃ gṛhṇāti /
SKBh zu SāṃKār, 26.2, 1.2 spṛśyate 'neneti sparśanam /
SKBh zu SāṃKār, 26.2, 1.4 tadvācī siddhaḥ sparśanaśabdo 'sti tenedaṃ paṭhyate sparśanakānīti /
SKBh zu SāṃKār, 27.2, 1.18 imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām /
SKBh zu SāṃKār, 28.2, 1.5 evam eṣāṃ buddhīndriyāṇāṃ vṛttiḥ kathitā /
SKBh zu SāṃKār, 30.2, 1.4 buddhyahaṃkāramanaścakṣūṃṣi yugapad ekakālaṃ rūpaṃ paśyanti sthāṇurayam iti /
SKBh zu SāṃKār, 30.2, 1.10 yathā kaścit pathi gacchan dūrād eva dṛṣṭvā sthāṇur ayaṃ puruṣo veti saṃśaye sati /
SKBh zu SāṃKār, 30.2, 1.12 tatas tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 36.2, 1.12 idaṃ cānyat //
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 42.2, 1.5 tasmād uktaṃ puruṣārthahetukam idaṃ sūkṣmaśarīraṃ pravartata iti /
SKBh zu SāṃKār, 43.2, 1.12 sāttvikam etad rūpaṃ tāmasam asmād viparyastam ityatra vyākhyātāḥ /
SKBh zu SāṃKār, 44.2, 1.13 yad idam uktam /
SKBh zu SāṃKār, 45.2, 3.0 tathā yo 'yaṃ rājaso rāgaḥ //
SKBh zu SāṃKār, 46.2, 1.5 yathā kasyacit sthāṇudarśane sthāṇur ayaṃ puruṣo veti saṃśayaḥ /
SKBh zu SāṃKār, 46.2, 1.10 kim anenāsmākam ityeṣā tuṣṭiḥ /
SKBh zu SāṃKār, 46.2, 1.13 tasya siddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 46.2, 1.14 evam asya caturvidhasya pratyayasargasya guṇavaiṣamyavimardena tasya bhedāstu pañcāśat /
SKBh zu SāṃKār, 46.2, 1.15 yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimardas tena tasya pratyayasargasya pañcāśadbhedā bhavanti /
SKBh zu SāṃKār, 50.2, 1.27 āsāṃ tuṣṭīnāṃ viparītā aśaktibhedād buddhivadhā bhavanti /
SKBh zu SāṃKār, 51.2, 1.20 āsām aṣṭānāṃ siddhīnāṃ śāstrāntare saṃjñāḥ kṛtāstāraṃ sutāraṃ tāratāraṃ pramodaṃ pramuditaṃ pramodamānaṃ ramyakaṃ sadāpramuditam iti /
SKBh zu SāṃKār, 51.2, 1.21 āsāṃ viparyayād buddher vadhā ye viparītāste 'śaktau nikṣiptāḥ /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 59.2, 1.2 kathaṃ ko vāsyā nivartako hetuḥ /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 1.7 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
SKBh zu SāṃKār, 61.2, 2.10 anena puruṣo vyākhyātaḥ /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
SKBh zu SāṃKār, 69.2, 1.2 tadartham idaṃ guhyaṃ rahasyaṃ paramarṣiṇā śrīkapilarṣiṇā samākhyātaṃ samyag uktam /
SKBh zu SāṃKār, 72.2, 1.1 samāptā imāḥ sagauḍapādabhāṣyāḥ sāṃkhyakārikāḥ //