Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 12.1 vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ /
KSS, 1, 1, 19.2 śūlaṃ trijagato 'pyasya hṛdayāccitramuddhṛtam //
KSS, 1, 1, 38.1 pāpo 'yam asmājjātena kiṃ dehena mamāmunā /
KSS, 1, 1, 38.1 pāpo 'yam asmājjātena kiṃ dehena mamāmunā /
KSS, 1, 1, 45.1 tacchrutvā pratipede 'sya vihitānunayo haraḥ /
KSS, 1, 1, 49.2 nyaṣedhi ca praveśo 'sya nandinā dvāri tiṣṭhatā //
KSS, 1, 1, 55.2 yogī bhūtvā praviśyedaṃ puṣpadantastadāśṛṇot //
KSS, 1, 1, 60.1 taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām /
KSS, 1, 2, 5.1 dadarśa ca samīpe 'sya piśācānāṃ śatairvṛtam /
KSS, 1, 2, 9.2 iti pṛṣṭastato devyā bhagavānidamabravīt //
KSS, 1, 2, 18.1 piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ /
KSS, 1, 2, 18.2 yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti //
KSS, 1, 2, 20.1 bhrātrāsya dīrghajaṅghena patitvā pādayostataḥ /
KSS, 1, 2, 22.2 itīha dhanadenāsya śāpānto vihitastadā //
KSS, 1, 2, 24.1 itthaṃ me śāpadoṣo 'yaṃ puṣpadantāgamāvadhiḥ /
KSS, 1, 2, 27.1 deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
KSS, 1, 2, 29.2 sarvamājanmavṛttāntaṃ vistarādidamabravīt //
KSS, 1, 2, 37.2 sakṛcchrutamayaṃ bālaḥ sarvaṃ vai dhārayeddhṛdi //
KSS, 1, 2, 38.1 jijñāsārthamathābhyāṃ me prātiśākhyam apaṭhyata /
KSS, 1, 2, 40.1 ekaśrutadharatvena māṃ niścitya kathāmimām /
KSS, 1, 2, 42.1 tayorekasya putro 'yamindradatto 'parasya ca /
KSS, 1, 2, 54.2 madbhartā copavarṣaśca tasya putrāvimāvubhau //
KSS, 1, 2, 55.1 ayaṃ mūrkho daridraśca viparīto 'sya cānujaḥ /
KSS, 1, 2, 55.1 ayaṃ mūrkho daridraśca viparīto 'sya cānujaḥ /
KSS, 1, 2, 55.2 tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe //
KSS, 1, 2, 58.2 taddevaragṛhiṇyā me dattamasmai sadakṣiṇam //
KSS, 1, 2, 59.1 tadgṛhītvāyamāyāto mayā nirbhartsito bhṛśam /
KSS, 1, 2, 60.2 tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ //
KSS, 1, 2, 61.2 ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ //
KSS, 1, 2, 64.2 dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt //
KSS, 1, 2, 66.1 ekaśrutadharaḥ prāpto bālo 'yaṃ tanayastava /
KSS, 1, 2, 68.1 tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā /
KSS, 1, 2, 70.1 nāmnā vararuciś cāyaṃ tat tad asmai hi rocate /
KSS, 1, 2, 70.1 nāmnā vararuciś cāyaṃ tat tad asmai hi rocate /
KSS, 1, 2, 71.1 ata eva vivṛddhe 'smin bālake cintayāmy aham /
KSS, 1, 2, 79.1 tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ /
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 3, 1.2 kāṇabhūtau vane tatra punarevedamabravīt //
KSS, 1, 3, 3.1 idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam /
KSS, 1, 3, 4.1 tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām /
KSS, 1, 3, 15.2 anyonyātiśayāttasminsnehaścāsāmavardhata //
KSS, 1, 3, 17.1 deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
KSS, 1, 3, 18.1 tattathā kuru yenāyametā bālo 'pi jīvayet /
KSS, 1, 3, 19.2 ārādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi //
KSS, 1, 3, 20.2 mahendravarmaṇaḥ putrī bhāryāsyaiva bhaviṣyati //
KSS, 1, 3, 21.2 nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ //
KSS, 1, 3, 22.1 asya suptaprabuddhasya śīrṣānte ca dine dine /
KSS, 1, 3, 22.2 suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati //
KSS, 1, 3, 29.1 punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ /
KSS, 1, 3, 47.2 idaṃ bhājanameṣā ca yaṣṭirete ca pāduke //
KSS, 1, 3, 51.1 tacchrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ /
KSS, 1, 3, 62.2 jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ //
KSS, 1, 3, 69.1 itthaṃ pratiniśaṃ tatra kurvāṇe 'smin gatāgatam /
KSS, 1, 3, 78.1 tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
KSS, 1, 3, 79.1 iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām /
KSS, 1, 4, 4.1 indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti /
KSS, 1, 4, 4.2 upavarṣasutā seyamupakośeti so 'bravīt //
KSS, 1, 4, 33.1 abhipretamidaṃ bhadra yathā tava yathā mama /
KSS, 1, 4, 50.1 alakṣitaṃ praviṣṭaṃ tamupakośedamabravīt /
KSS, 1, 4, 54.1 atiṣṭhanmardayantyastatpratyaṅgaṃ yāvadasya tāḥ /
KSS, 1, 4, 73.2 maddhaste kiṃcid apy asyā deva nāstīty abhāṣata //
KSS, 1, 4, 75.1 svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam /
KSS, 1, 4, 77.2 yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham //
KSS, 1, 4, 79.1 satyaṃ samakṣam asmākam anenāṅgīkṛtaṃ dhanam /
KSS, 1, 4, 99.2 gatāsorasya bhūpasya śarīraṃ praviśāmyaham //
KSS, 1, 4, 100.1 arthī vararucirme 'stu dāsyāmyasmai ca kāñcanam /
KSS, 1, 4, 110.1 utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ /
KSS, 1, 4, 116.1 mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
KSS, 1, 5, 6.1 durjayo yoganando 'yaṃ sthite vararucāvataḥ /
KSS, 1, 5, 12.1 tato 'sya rājannaṅgulyāvete dve darśite mayā /
KSS, 1, 5, 19.1 asya tālataroḥ pṛṣṭhe tiṣṭha rātrāvalakṣitaḥ /
KSS, 1, 5, 34.1 kenāyaṃ racito 'treti so 'pṛcchacca mahattarān /
KSS, 1, 5, 35.1 devyā guptapradeśasthamimaṃ nānyo mayā vinā /
KSS, 1, 5, 36.2 dṛṣṭavānata evāyaṃ strīrūpāṃstatra tānnarān //
KSS, 1, 5, 42.2 pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt //
KSS, 1, 5, 59.2 śivavarmābhidhāno 'sya mantrī cābhūnmahāmatiḥ //
KSS, 1, 5, 72.1 atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate /
KSS, 1, 5, 76.2 śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet //
KSS, 1, 5, 89.1 abravīcca sa kāle 'smiñ jīved vararucir yadi /
KSS, 1, 5, 89.2 idaṃ jñāyeta tatsarvaṃ dhiṅ me tadvadhapāṭavam //
KSS, 1, 5, 90.2 hanta kātyāyanasyāyaṃ labdhaḥ kālaḥ prakāśane //
KSS, 1, 5, 94.1 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
KSS, 1, 5, 95.2 tvayā kathamidaṃ jñātamityapṛcchatsa bhūpatiḥ //
KSS, 1, 5, 97.1 tadyathā tilako jñātastathā sarvamidaṃ mayā /
KSS, 1, 5, 103.1 ā saṃsāraṃ jagatyasminn ekā nityā hyanityatā /
KSS, 1, 5, 107.2 pratyabhijñāya māṃ so 'tha saśokamidamabravīt //
KSS, 1, 5, 118.2 nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām //
KSS, 1, 5, 119.1 avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā /
KSS, 1, 5, 127.1 khedāccāham imāṃ draṣṭum āgato vindhyavāsinīm /
KSS, 1, 5, 134.1 tato 'sya rudhiraṃ niryattena śākarasīkṛtam /
KSS, 1, 6, 15.1 viprajāterayaṃ tasmānmama garbha iti svasuḥ /
KSS, 1, 6, 17.1 bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ /
KSS, 1, 6, 18.2 tato 'syāḥ śāpanirmuktiryuvayośca bhaviṣyati //
KSS, 1, 6, 20.1 gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ /
KSS, 1, 6, 27.2 kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam //
KSS, 1, 6, 33.2 viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ //
KSS, 1, 6, 36.1 mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale /
KSS, 1, 6, 38.2 gṛhīto 'yaṃ mayā tvatto bhāṇḍamūlyāya mūṣakaḥ //
KSS, 1, 6, 39.2 likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik //
KSS, 1, 6, 49.1 ata eva ca loke 'smin prasiddho mūṣakākhyayā /
KSS, 1, 6, 49.2 evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā //
KSS, 1, 6, 59.1 te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā /
KSS, 1, 6, 59.2 tacchīghram ardhacandro 'sya gale 'smin dīyatām iti //
KSS, 1, 6, 59.2 tacchīghram ardhacandro 'sya gale 'smin dīyatām iti //
KSS, 1, 6, 63.2 dvipadasya paśorasya tatsuvarṇatṛṇaṃ tyaja //
KSS, 1, 6, 69.1 ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ /
KSS, 1, 6, 69.2 guṇāḍhya iti nāmāsya yathārthamata eva hi //
KSS, 1, 6, 75.1 sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt /
KSS, 1, 6, 79.2 lokaḥ paśūpahāreṇa prīṇāti varadāmimām //
KSS, 1, 6, 80.1 ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum /
KSS, 1, 6, 85.2 iti nirmitam udyānam idaṃ devyā purā prabho //
KSS, 1, 6, 87.2 sātavāhana ityasya kasmānnāmābhavat prabho //
KSS, 1, 6, 101.2 garbhiṇyabhūt tato jāte dārake 'sminvyapadyata //
KSS, 1, 6, 102.1 ayaṃ ca vardhito 'nyāsāṃ siṃhīnāṃ payasā mayā /
KSS, 1, 6, 103.2 ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā //
KSS, 1, 6, 124.1 asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
KSS, 1, 6, 125.1 śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam /
KSS, 1, 6, 128.2 ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate //
KSS, 1, 6, 129.1 nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
KSS, 1, 6, 130.2 evaṃ vicintite dhīmāñ śarvavarmedam abravīt //
KSS, 1, 6, 131.1 ahaṃ jānāmi rājño 'sya manyurmaurkhyānutāpataḥ /
KSS, 1, 6, 131.2 mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati //
KSS, 1, 6, 136.2 śarvavarmā tataścedamadbhutaṃ vākyamabravīt //
KSS, 1, 6, 148.2 bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu sambhavet //
KSS, 1, 6, 152.1 sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho /
KSS, 1, 6, 156.2 chettuṃ prārabdhavān asmi gatvāsmānnagarādbahiḥ //
KSS, 1, 7, 12.2 abhaviṣyadidaṃ śāstraṃ pāṇinīyopamardakam //
KSS, 1, 7, 18.1 itthamṛṣyavatāro 'yaṃ nṛpatiḥ sātavāhanaḥ /
KSS, 1, 7, 25.2 vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām //
KSS, 1, 7, 27.2 mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam //
KSS, 1, 7, 35.1 divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā /
KSS, 1, 7, 72.2 gṛhītānena cotthāya sā kaṇṭhe sahasā tataḥ //
KSS, 1, 7, 79.2 tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām //
KSS, 1, 7, 86.2 tacchāpabhayasaṃbhrānto mantribhya idamabravīt //
KSS, 1, 7, 87.1 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
KSS, 1, 7, 87.1 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
KSS, 1, 7, 91.1 rājan bhakṣyam idaṃ muñca kapotaṃ kṣudhitasya me /
KSS, 1, 7, 97.1 dattvā cāsmai varānanyāṃstāvantardhānamīyatuḥ /
KSS, 1, 7, 112.2 iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam //
KSS, 1, 8, 7.2 ayamartho 'pi me devyā śāpāntoktāvudīritaḥ //
KSS, 1, 8, 15.2 śoṇitenākṣaranyāso dhikpiśācakathāmimām //
KSS, 1, 8, 23.2 doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam //
KSS, 1, 8, 26.2 nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā //
KSS, 1, 8, 26.2 nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā //
KSS, 1, 8, 33.1 lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām /
KSS, 2, 1, 3.2 yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam //
KSS, 2, 1, 9.1 ekadā mṛgayāsaṅgādbhrāmyataścāsya bhūpateḥ /
KSS, 2, 1, 10.1 so 'sya putrārthino rājñaḥ kauśāmbīmetya sādhitam /
KSS, 2, 1, 21.2 rājannalaṃ viṣādena vāñcheyaṃ tava setsyati //
KSS, 2, 1, 22.2 imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham //
KSS, 2, 1, 26.2 abhiprāyaṃ viditvāsya tāvahaṃ śaptavān krudhā //
KSS, 2, 1, 39.2 imam arthaṃ ca me svapne jāne ko 'py avadad dvijaḥ //
KSS, 2, 1, 44.2 yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ //
KSS, 2, 1, 51.1 kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
KSS, 2, 1, 69.2 bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ //
KSS, 2, 1, 76.1 tataḥ sa śabaro 'vādījjīvikeyaṃ mama prabho /
KSS, 2, 1, 77.1 vipanne pannage pūrvaṃ mantrauṣadhibalādayam /
KSS, 2, 1, 78.1 śrutvetyudayanastyāgī dattvāsmai śabarāya tam /
KSS, 2, 1, 80.2 imāṃ vīṇāṃ gṛhāṇa tvaṃ mattaḥ saṃrakṣitāttvayā //
KSS, 2, 1, 85.1 kutastvayedaṃ kaṭakaṃ samprāptamiti tatra saḥ /
KSS, 2, 1, 90.1 athotkaṇṭhādīrghe kathamapi dine 'sminn avasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
KSS, 2, 2, 13.2 mahādhano 'bhūt kiṃcāsya dinaiḥ putro 'pyajāyata //
KSS, 2, 2, 18.1 rājaputreṇa tenāsya sahavāso 'bhimāninā /
KSS, 2, 2, 48.1 dattvā cāsmai sa khaḍgaṃ svaṃ tuṣṭaḥ śāpāntakāriṇe /
KSS, 2, 2, 50.1 aṅgulīyaṃ viṣaghnaṃ ca sāsmai daityasutā dadau /
KSS, 2, 2, 58.2 mārge satvaramabhyetya pumāneko 'bravīdidam //
KSS, 2, 2, 75.2 ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ //
KSS, 2, 2, 79.2 ityahaṃ rākṣasībhāvamimaṃ kaṣṭamupāgamam //
KSS, 2, 2, 82.1 evamastviti sā cāsmai varaṃ dattvā tirodadhe /
KSS, 2, 2, 89.2 viveśa dattamārgeva dṛṣṭyāsya savikāsayā //
KSS, 2, 2, 95.1 viṣaghnamaṅgulīyaṃ ca vidyā ca suhṛdo 'sya me /
KSS, 2, 2, 105.1 harāmo nibhṛtaṃ yuktyā rājaputrīmimāṃ vayam /
KSS, 2, 2, 112.1 dadau mitradvayaṃ cāsyāḥ paścādbhāvanikāṃ tathā /
KSS, 2, 2, 119.1 dūraṃ na yāvan nītā ca tāvadgacchānayā diśā /
KSS, 2, 2, 122.2 apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt //
KSS, 2, 2, 128.1 tatkālaṃ cāsya tatraiva sā mṛgāṅkavatī priyā /
KSS, 2, 2, 129.2 jalamanviṣyataścāsya savitāstamupāyayau //
KSS, 2, 2, 135.2 ahaṃ tatraiva caiṣyāmi dāsyāmyasimimaṃ ca te //
KSS, 2, 2, 144.2 astyasya sundarī nāma śabarādhipateḥ sutā //
KSS, 2, 2, 152.2 yatrāsyāśvo mṛtaḥ so 'tha yatra sā hāritā vadhūḥ //
KSS, 2, 2, 170.2 tenāpyāvedito rājñe rājāpyasyādiśadvadham //
KSS, 2, 2, 172.1 so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
KSS, 2, 2, 174.1 kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā /
KSS, 2, 2, 175.2 pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ //
KSS, 2, 2, 183.2 putra rājñaḥ sutāstyasya śūrasenasya kanyakā //
KSS, 2, 2, 214.1 ebhirmantrivaraireṣa kṛtsnāṃ prāpsyati medinīm /
KSS, 2, 3, 8.1 tulyo madduhiturbhartā jagatyasminna vidyate /
KSS, 2, 3, 11.2 tataś cāsyāṃ svayaṃ tasya cakṣuḥ snihyed asaṃśayam //
KSS, 2, 3, 13.2 caṇḍīmabhyarcya tuṣṭāva cakre 'syā upayācitam //
KSS, 2, 3, 17.2 gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ //
KSS, 2, 3, 20.2 yaugandharāyaṇasyedamekānte mantriṇo 'bravīt //
KSS, 2, 3, 23.2 idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam //
KSS, 2, 3, 30.2 tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te //
KSS, 2, 3, 33.2 jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ //
KSS, 2, 3, 38.1 prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama /
KSS, 2, 3, 45.1 sa varāhaḥ śarairasya tīkṣṇairapy akṛtavraṇaḥ /
KSS, 2, 3, 54.1 vajrasāramayaś cāsau rājaputrīr imāḥ śatam /
KSS, 2, 3, 55.2 tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam //
KSS, 2, 3, 58.2 yadi mayyasti te snehastadidaṃ madvacaḥ kuru //
KSS, 2, 3, 59.1 prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ /
KSS, 2, 3, 77.1 tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
KSS, 2, 3, 78.1 kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ /
KSS, 2, 4, 8.1 asmin iyati bhūloke naiva yo 'nyatra dṛśyate /
KSS, 2, 4, 25.1 tato 'sya guṇarāgeṇa vadhamāśaṅkya tatra te /
KSS, 2, 4, 33.1 sā ca vāsavadattāsya paricaryāparābhavat /
KSS, 2, 4, 37.1 tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ /
KSS, 2, 4, 39.2 rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ //
KSS, 2, 4, 61.2 yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam //
KSS, 2, 4, 64.2 vaśīkaraṇayogāṃśca rājñe 'smai sa samārpayat //
KSS, 2, 4, 66.1 yadā vāsavadatteyaṃ tvayi visrambhameṣyati /
KSS, 2, 4, 68.2 sarasvatyarcane so 'smindakṣiṇārthe praveśyatām //
KSS, 2, 4, 77.2 hāsyavaicitrasarasām imām akathayat kathām //
KSS, 2, 4, 81.2 yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ //
KSS, 2, 4, 87.2 kuto 'yamiti kuṭṭanyā dṛṣṭo makaradaṃṣṭrayā //
KSS, 2, 4, 92.1 kimayaṃ nirdhanaḥ putri sevyate puruṣastvayā /
KSS, 2, 4, 125.2 brahman katham imāṃ bhūmim anuprāpto bhavān iti //
KSS, 2, 4, 131.2 satyaṃ divyaprabhāvo 'yamiti mene vibhīṣaṇaḥ //
KSS, 2, 4, 134.1 taṃ cāsmai lohajaṅghāya mathurāyāṃ gamiṣyate /
KSS, 2, 4, 137.2 yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te //
KSS, 2, 4, 146.2 haste 'syābjagadāśaṅkhacakrān hemamayān dadau //
KSS, 2, 4, 164.1 vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham /
KSS, 2, 4, 168.2 tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakᄆptaṃ śiraḥ kuru //
KSS, 2, 4, 169.2 anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ //
KSS, 2, 4, 183.1 tacchrutvā patitā seyaṃ mārītyāśaṅkya cākulāḥ /
KSS, 2, 4, 190.1 yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
KSS, 2, 5, 4.1 sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati /
KSS, 2, 5, 4.2 tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam //
KSS, 2, 5, 5.1 evaṃ hyasya pratīkāro dṛptasya vihito bhavet /
KSS, 2, 5, 6.1 asti caitena dattāsyās tanayāyāḥ kareṇukā /
KSS, 2, 5, 37.2 devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti //
KSS, 2, 5, 41.1 tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ /
KSS, 2, 5, 44.1 prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam /
KSS, 2, 5, 47.2 yaugandharāyaṇasuhṛtsa cāgatyābravīdidam //
KSS, 2, 5, 53.2 vasantakastadā dhīmānimāmakathayatkathām //
KSS, 2, 5, 63.1 te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam /
KSS, 2, 5, 67.2 pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ //
KSS, 2, 5, 75.1 taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā /
KSS, 2, 5, 78.2 tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau //
KSS, 2, 5, 97.2 ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt //
KSS, 2, 5, 106.2 eko 'sya vaṇijo bhṛtyastarumārohati sma tam //
KSS, 2, 5, 107.2 tatsundara tavaivedaṃ dhanamehi bhajasva mām //
KSS, 2, 5, 108.1 ityuktvāliṅgya cumbantī sāsya siddhikarī mukham /
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 2, 5, 137.1 iyacciraṃ mayā dharmo na jñāto bhagavatyayam /
KSS, 2, 5, 141.2 vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī //
KSS, 2, 5, 157.1 asyā api bhavatvevamiti te ca khalīkṛtam /
KSS, 2, 5, 167.2 sthāpyate so 'sya yakṣasya garbhāgāre tayā samam //
KSS, 2, 5, 171.1 tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā /
KSS, 2, 5, 180.2 kaṭāhadvīpamagamadyatra so 'syāḥ patiḥ sthitaḥ //
KSS, 2, 5, 182.2 priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat //
KSS, 2, 5, 186.1 atha tām avadad rājā sarve paurā ime sthitāḥ /
KSS, 2, 5, 189.2 lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā //
KSS, 2, 5, 194.2 pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ //
KSS, 2, 6, 2.1 sa cāgatya praṇamyainaṃ rājānamidamabravīt /
KSS, 2, 6, 2.2 rājā caṇḍamahāsenastava saṃdiṣṭavānidam //
KSS, 2, 6, 5.1 tad idānīm avidhinā mamāsya duhitur yathā /
KSS, 2, 6, 6.2 sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati //
KSS, 2, 6, 7.1 itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ /
KSS, 2, 6, 36.2 tathā ca śṛṇvimāṃ bālavinaṣṭakakathāṃ sakhe //
KSS, 2, 6, 40.1 mātṛhīnastvayāyaṃ me kathaṃ śiśurupekṣitaḥ /
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 2, 6, 42.1 nūnamevaṃsvabhāvo 'yamiti mene ca sa dvijaḥ /
KSS, 2, 6, 43.1 bāla eva vinaṣṭo 'yamiti bālavinaṣṭakaḥ /
KSS, 2, 6, 55.2 so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ //
KSS, 2, 6, 57.2 tadayaṃ rañjanīyo naḥ samyakparikaro 'khilaḥ //
KSS, 2, 6, 70.1 tacca vāsavadattāsya dadarśa nibhṛtasthitā /
KSS, 2, 6, 80.1 tato viṣaṇṇahṛdayaḥ śuśrāvemāṃ giraṃ divi /
KSS, 2, 6, 86.1 bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me /
KSS, 3, 1, 4.1 yaugandharāyaṇaścāsya mahāmantrī divāniśam /
KSS, 3, 1, 6.1 pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
KSS, 3, 1, 6.1 pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
KSS, 3, 1, 7.2 ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale //
KSS, 3, 1, 8.2 asmāsu rājyacintā ca sarvānena samarpitā //
KSS, 3, 1, 14.1 tenaiva cāsya gulmo 'ntaḥ śokena hyudapadyata /
KSS, 3, 1, 18.2 vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm //
KSS, 3, 1, 20.2 tad asya vatsarājasya kṛte yācāmahe vayam //
KSS, 3, 1, 36.1 durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet /
KSS, 3, 1, 36.1 durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet /
KSS, 3, 1, 48.2 adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām //
KSS, 3, 1, 62.2 kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu //
KSS, 3, 1, 66.1 tanayeyam anāvedya rājñe deyā kvacinna me /
KSS, 3, 1, 70.1 rājāsyāṃ pariṇītāyāmetadekamanāstyajet /
KSS, 3, 1, 94.2 ato 'sya rājño devyāśca rakṣyānyonyaviyogitā //
KSS, 3, 1, 103.1 īdṛṃśi rājakāryāṇi bhavanti tadidaṃ vayam /
KSS, 3, 1, 110.1 tatra cāsmai tadutsāhaṃ śaśaṃsa svacikīrṣitam /
KSS, 3, 1, 117.1 api cottamasattvo 'yaṃ śīghraṃ ca pariṇīyate /
KSS, 3, 1, 121.2 channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī //
KSS, 3, 1, 142.2 madvākyādayametasyāḥ samayaścāstu vaḥ sadā //
KSS, 3, 1, 143.1 jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā /
KSS, 3, 1, 145.2 tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te //
KSS, 3, 2, 21.1 iyamāvantikā nāma rājaputrī sutā mama /
KSS, 3, 2, 21.2 asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ //
KSS, 3, 2, 21.2 asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ //
KSS, 3, 2, 22.2 yāvattamānayāmyasyā gatvānviṣyācirātpatim //
KSS, 3, 2, 23.1 bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā /
KSS, 3, 2, 23.1 bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā /
KSS, 3, 2, 31.1 atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ /
KSS, 3, 2, 32.2 papraccha mālātilakau kenemau nirmitāviti //
KSS, 3, 2, 33.2 kācidāvantikā nāma tayā kṛtamidaṃ mama //
KSS, 3, 2, 43.2 tadvadeva sthitā kāpi tattvamārādhayerimām //
KSS, 3, 2, 54.1 yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā /
KSS, 3, 2, 55.1 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
KSS, 3, 2, 64.2 iti cāsmai mahāmantrī saṃdideśa sa bhūbhṛte //
KSS, 3, 2, 69.2 vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim //
KSS, 3, 2, 78.2 etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ //
KSS, 3, 2, 80.1 priyavāsavadatto 'yamidaṃ śaknoti nekṣitum /
KSS, 3, 2, 80.1 priyavāsavadatto 'yamidaṃ śaknoti nekṣitum /
KSS, 3, 2, 80.2 itīva vedīdhūmo 'sya bāṣpeṇa pidadhe dṛśau //
KSS, 3, 2, 97.1 so 'syāḥ protsāhaviśleṣaduḥkhaṃ yāvadvyapohati /
KSS, 3, 2, 101.2 papraccha mālātilakau kenemau te kṛtāviti //
KSS, 3, 2, 102.2 āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat //
KSS, 3, 2, 113.1 iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
KSS, 3, 2, 113.1 iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
KSS, 3, 2, 114.1 ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane /
KSS, 3, 2, 115.1 ahamevāparādhyāmi yatkṛte sumahānayam /
KSS, 3, 2, 119.1 ityuktvā virate tasmindivyā vāgudabhūdiyam /
KSS, 3, 3, 21.1 jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
KSS, 3, 3, 33.1 na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā /
KSS, 3, 3, 36.2 vaidyā nivārayāmāsustayā devyāsya saṃgamam //
KSS, 3, 3, 38.2 sphuṭed ayam iti smāhur bhiṣajo mantriṇaṃ rahaḥ //
KSS, 3, 3, 40.1 tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham /
KSS, 3, 3, 44.2 na punarmatimānasyai cukrodhācchāditātmane //
KSS, 3, 3, 47.2 pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ //
KSS, 3, 3, 75.1 tato 'sya guhasenākhyaḥ pitā snehena yācitum /
KSS, 3, 3, 79.1 iti niścitya gatvā ca dattvāsmai ratnamuttamam /
KSS, 3, 3, 80.1 nṛpo 'pi prītimānasya sāhāyye nagarādhipam /
KSS, 3, 3, 87.1 sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm /
KSS, 3, 3, 95.2 kā te bhavati bāleyaṃ tvayā me kathyatāmiti //
KSS, 3, 3, 96.1 nirbandhapṛṣṭaḥ so 'pyasmai guhacandro dvijanmane /
KSS, 3, 3, 112.2 kiṃ svapno 'yam uta bhrāntir dhig etad athavā dvayam //
KSS, 3, 3, 129.1 huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ /
KSS, 3, 3, 136.2 kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam //
KSS, 3, 3, 161.2 magadheśena nirdiṣṭamidaṃ devasya sāṃpratam //
KSS, 3, 3, 162.2 tadyadartho 'yamārambhastatkuru praṇatā vayam //
KSS, 3, 3, 166.2 tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam //
KSS, 3, 4, 18.1 yadyasyāmācaretpāpamagnirlāvāṇake tataḥ /
KSS, 3, 4, 37.1 dhāvitvā ca tato 'smābhiśchinno 'sya caraṇaḥ prabho /
KSS, 3, 4, 42.1 so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
KSS, 3, 4, 51.1 utsavena ca nīte 'smindine yaugandharāyaṇaḥ /
KSS, 3, 4, 54.1 jitvaivemāṃ samudrāntāṃ pṛthvīṃ pṛthuvibhūṣaṇām /
KSS, 3, 4, 68.2 vicitrāṃ saṃnidhau devyorimāmakathayatkathām //
KSS, 3, 4, 69.1 asti bhūtalavikhyātā yeyamujjayinī purī /
KSS, 3, 4, 111.2 pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ //
KSS, 3, 4, 134.1 prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ /
KSS, 3, 4, 135.1 vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ /
KSS, 3, 4, 142.1 tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam /
KSS, 3, 4, 166.2 kathaṃ rājasutānena hanyate mayi jīvati //
KSS, 3, 4, 173.2 yadasyāmākṛtau śastraṃ vyāpārayitumicchasi //
KSS, 3, 4, 176.1 kathamantaḥpuraṃ rājño rājaputrīmimāmitaḥ /
KSS, 3, 4, 177.1 bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ /
KSS, 3, 4, 178.1 tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca /
KSS, 3, 4, 178.2 udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ //
KSS, 3, 4, 179.2 imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ //
KSS, 3, 4, 183.2 āgantavyaṃ mahāvīra vismartavyamidaṃ na te //
KSS, 3, 4, 189.2 yad astu me na gacchāmi muñcet prāṇān bhayādiyam //
KSS, 3, 4, 198.2 ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt //
KSS, 3, 4, 204.2 gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ //
KSS, 3, 4, 209.2 ityuktvāliṅganaṃ cāsyai sa dadau pāritoṣakam //
KSS, 3, 4, 218.2 sā te rājasutaivāsmin kārye smṛtim ajījanat //
KSS, 3, 4, 219.1 tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam /
KSS, 3, 4, 228.2 dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam //
KSS, 3, 4, 232.1 upetya sā rahasyenāmidaṃ bhadrāmathābravīt /
KSS, 3, 4, 235.2 priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ //
KSS, 3, 4, 245.2 so 'yaṃ vidūṣakaḥ prāpta iti kolāhalaṃ vyadhuḥ //
KSS, 3, 4, 251.1 aśakyapratikāro 'yaṃ tat kimarthaṃ kadarthyate /
KSS, 3, 4, 252.1 svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
KSS, 3, 4, 257.1 tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham /
KSS, 3, 4, 260.1 mayā duḥkhena labdheyam iti tāṃ duḥkhalabdhikām /
KSS, 3, 4, 267.1 uttariṣyati yaścātra so 'syā bhartā bhaviṣyati /
KSS, 3, 4, 295.2 tadā sa vaṇigārtaḥ sanskandadāso 'bravīdidam //
KSS, 3, 4, 296.1 yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama /
KSS, 3, 4, 308.1 kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
KSS, 3, 4, 313.2 anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu //
KSS, 3, 4, 313.2 anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu //
KSS, 3, 4, 314.1 prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca /
KSS, 3, 4, 321.2 vidūṣakaḥ sapaṭahaṃ ghoṣyamāṇam idaṃ vacaḥ //
KSS, 3, 4, 331.1 dṛṣṭvā vyacintayac cāsau hanta so 'yaṃ niśācaraḥ /
KSS, 3, 4, 335.1 kiṃnāmā tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ /
KSS, 3, 4, 336.1 yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime /
KSS, 3, 4, 336.2 iyam ekā tathānyā ca pauṇḍravardhanavartinī //
KSS, 3, 4, 337.2 śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ //
KSS, 3, 4, 338.2 tvayā cādya jito 'smīha tat samāptam idaṃ mama //
KSS, 3, 4, 351.1 ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava /
KSS, 3, 4, 354.2 ayaṃ priyāgame mārgastaveti bruvatīmiva //
KSS, 3, 4, 355.1 alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam /
KSS, 3, 4, 355.2 sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ //
KSS, 3, 4, 357.2 kasyedaṃ nīyate toyamiti praṇayapeśalam //
KSS, 3, 4, 358.2 idaṃ snānodakaṃ tasyā iti tāśca tamabruvan //
KSS, 3, 4, 365.2 tenotkṣipto ghaṭaścāyamiti pratyabruvaṃśca tāḥ //
KSS, 3, 4, 369.2 dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam //
KSS, 3, 4, 372.1 āgato 'si kathaṃ bhūmimimāmiti ca bhadrayā /
KSS, 3, 4, 372.2 paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ //
KSS, 3, 4, 376.2 muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye //
KSS, 3, 4, 385.2 yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ //
KSS, 3, 4, 387.1 dhanāpahāramevāsya vadhaṃ mene ca pāpmanaḥ /
KSS, 3, 4, 396.2 ādityaseno niragācchvaśuro 'sya tadā puraḥ //
KSS, 3, 4, 401.2 iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat //
KSS, 3, 4, 407.2 pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ //
KSS, 3, 5, 28.2 nisarganiyataṃ vāsāṃ vidyutām iva cāpalam //
KSS, 3, 5, 29.1 tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām /
KSS, 3, 5, 29.2 gatiḥ seyaṃ svatantrāyāḥ striyāḥ pitṛgṛhasthiteḥ //
KSS, 3, 5, 32.1 śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī /
KSS, 3, 5, 35.2 ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ //
KSS, 3, 5, 68.1 virejur vāraṇāś cāsya sitaśravaṇacāmarāḥ /
KSS, 3, 5, 76.1 ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam /
KSS, 3, 5, 80.1 athāsya brahmadattasya mantrī yogakaraṇḍakaḥ /
KSS, 3, 5, 112.1 nadantīṣvasya senāsu bhayastimitavidviṣaḥ /
KSS, 3, 5, 116.1 magadheśaś ca devībhyāṃ sahite 'sminn upasthite /
KSS, 3, 6, 17.1 tato bhūyo balaṃ preṣyāvaṣṭabdhasyāsya bhūpatiḥ /
KSS, 3, 6, 19.1 rakṣanti bhāvikalyāṇaṃ bhāgyānyeva yato 'sya te /
KSS, 3, 6, 20.2 bhrātrāsya kṛtavijñaptir vadhād enam amocayat //
KSS, 3, 6, 34.2 vadeḥ paṭhitvā saṃdhyāgnihotramantrān idaṃ vacaḥ //
KSS, 3, 6, 47.1 kramād rājagṛhe cāsmin rāṣṭreṣvantaḥpureṣu ca /
KSS, 3, 6, 59.2 ityuktvā ca vayasyā me kathām akathayann imām //
KSS, 3, 6, 68.1 evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ /
KSS, 3, 6, 73.1 yadā nābhūd ratānto 'sya gateṣvabdaśateṣvapi /
KSS, 3, 6, 78.2 prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau //
KSS, 3, 6, 80.2 śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat //
KSS, 3, 6, 83.1 vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam /
KSS, 3, 6, 95.2 saināpatyābhiṣeko 'sya kumārasyopacakrame //
KSS, 3, 6, 103.2 mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam //
KSS, 3, 6, 104.1 imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ /
KSS, 3, 6, 115.1 asmin kathāntare caitāṃ mahārāja kathāṃ śṛṇu /
KSS, 3, 6, 144.1 kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite /
KSS, 3, 6, 152.2 maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi //
KSS, 3, 6, 156.1 paśya sundarakeṇedaṃ dhāvitvā pāṭitaṃ mama /
KSS, 3, 6, 171.1 tathetyāropito rājñā saprāsādo 'sya paśyataḥ /
KSS, 3, 6, 185.1 tataḥ svarāṣṭre vāso 'syās tatra rājñā nyaṣidhyata /
KSS, 3, 6, 193.2 gṛhītasamayaṃ santaṃ rājānam idam abravīt //
KSS, 3, 6, 203.2 etya candraprabho nāma rājñaḥ putro 'bravīd idam //
KSS, 3, 6, 204.1 anena śīghraṃ hemnā me kārayādyaiva kuṇḍale /
KSS, 3, 6, 218.1 iti vatseśvarasyāgre kathayitvā kathām imām /
KSS, 4, 1, 14.1 reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
KSS, 4, 1, 28.2 kṣapitā hyanayānye 'pi nṛpās te te mṛgā iva //
KSS, 4, 1, 32.2 tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt //
KSS, 4, 1, 34.2 jātā vāsavadatteyaṃ sampannā mahiṣī ca te //
KSS, 4, 1, 45.2 iyaṃ vāsavadattāyai devyai nītvārpyatām iti //
KSS, 4, 1, 49.2 nādyāpyeko 'pi me jāto jātau tv asyāṃ yamāvimau //
KSS, 4, 1, 49.2 nādyāpyeko 'pi me jāto jātau tv asyāṃ yamāvimau //
KSS, 4, 1, 57.2 rājye 'sya bahudāyāde yena nāpad bhaviṣyati //
KSS, 4, 1, 59.2 dūradeśāntare 'pyasmai rājaputrāya tāṃ sutām //
KSS, 4, 1, 60.2 agalad bahumāno 'sya yathā svapitṛvaibhave //
KSS, 4, 1, 77.2 kopasyāyaṃ na kālo me sādhyam anyaddhi vartate //
KSS, 4, 1, 78.2 śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama //
KSS, 4, 1, 78.2 śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama //
KSS, 4, 1, 92.1 idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare /
KSS, 4, 1, 93.2 mayā tu sa na vijñātas tenedaṃ prāpi bhūṣaṇam //
KSS, 4, 1, 100.2 ayam evātra vṛttānto mamātra ca nidarśanam //
KSS, 4, 1, 101.1 yanmayā vidhure 'pyasmiṃścāritraṃ devi rakṣitam /
KSS, 4, 1, 103.1 brāhmaṇī kulavatyeṣā dhruvam asyā hyudāratām /
KSS, 4, 1, 104.1 rājasaṃsatpraveśe 'syāḥ prāvīṇyam ata eva ca /
KSS, 4, 1, 112.1 vṛttānte kathite cāsminn etya tatsahayāyibhiḥ /
KSS, 4, 1, 117.2 sthitāsu cāsu tisṛṣu brāhmaṇīṣu sakhīṣvapi //
KSS, 4, 1, 118.1 śoko videśo dāridryaṃ dviguṇaḥ prasavo 'pyayam /
KSS, 4, 1, 127.2 iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat //
KSS, 4, 1, 132.1 andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ /
KSS, 4, 1, 137.2 prajeyaṃ pāpabhūyiṣṭhā daridreṣveva bhūyasī //
KSS, 4, 2, 15.2 tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām //
KSS, 4, 2, 26.1 jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ /
KSS, 4, 2, 32.2 tad ekam idam adya tvaṃ mama pūraya vāñchitam //
KSS, 4, 2, 40.1 yathā śarīram evedaṃ jalabudbudasaṃnibham /
KSS, 4, 2, 55.2 sukṛtī kathayāmāsa pūrvajanmakathām imām //
KSS, 4, 2, 68.2 janmāntare 'pi me sakhyam anena vaṇijāstviti //
KSS, 4, 2, 81.2 keyaṃ syād yadi martyastrī tat kathaṃ siṃhavāhanā //
KSS, 4, 2, 82.1 atha divyā kathaṃ dṛśyā mādṛśaistad iyaṃ dhruvam /
KSS, 4, 2, 83.1 anayā yadi mittraṃ taṃ yojayeyam ahaṃ tataḥ /
KSS, 4, 2, 88.2 āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam //
KSS, 4, 2, 90.2 advitīyo 'sya viśvasya nayanāmṛtanirjharaḥ //
KSS, 4, 2, 98.1 utsavena ca yāte 'smin dine rātrau sa me rahaḥ /
KSS, 4, 2, 114.1 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ /
KSS, 4, 2, 114.1 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ /
KSS, 4, 2, 120.1 ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛnmayā /
KSS, 4, 2, 123.1 tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
KSS, 4, 2, 136.1 ahaṃ citrāṅgado nāma vidyādhara iyaṃ ca me /
KSS, 4, 2, 141.2 tadā taddarśanād eva śāpād asmād vimokṣyase //
KSS, 4, 2, 143.1 anantaraṃ yathā yatnācchabarādhipater idam /
KSS, 4, 2, 164.1 bhāryāmittre ime eva bhūyāstāṃ smarato mama /
KSS, 4, 2, 194.2 idam ānītam amṛtaṃ muktvāmbāṃ mama gṛhyatām //
KSS, 4, 2, 196.2 sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ //
KSS, 4, 2, 199.2 kadācid amṛtaścyotalepo 'pyasmin bhaved iti //
KSS, 4, 2, 209.1 ato 'haṃ garuḍāhārahetor vadhyaśilām imām /
KSS, 4, 2, 212.2 klībenābhyarthitā keyaṃ svakulakṣayasākṣitā //
KSS, 4, 2, 227.2 tat kutra nītastārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati //
KSS, 4, 2, 230.1 kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā /
KSS, 4, 2, 236.2 tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ //
KSS, 4, 2, 242.2 tad idānīṃ na bhūyaste bhakṣyā hīme bhujaṃgamāḥ //
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
KSS, 4, 3, 1.2 vijane sacivair yuktam anyedyur idam abravīt //
KSS, 4, 3, 2.1 yataḥ prabhṛti garbho 'yam āryaputra dhṛto mayā /
KSS, 4, 3, 18.1 ayaṃ niraparādhāyā mama bhartā bhavann api /
KSS, 4, 3, 20.1 ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ /
KSS, 4, 3, 31.1 tathā ca śrūyatām atra katheyaṃ varṇyate mayā /
KSS, 4, 3, 65.2 yāvaddhṛdayam apyasyā mātur niḥśokatāmasam //
KSS, 4, 3, 71.2 sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau //
KSS, 4, 3, 73.1 kāmadevāvatāro 'yaṃ rājañ jātastavātmajaḥ /
KSS, 4, 3, 74.1 anena bhavitavyaṃ ca divyaṃ kalpam atandriṇā /
KSS, 5, 1, 18.2 devyā vāsavadattāyāḥ kathām ākhyātavān imām //
KSS, 5, 1, 27.2 ko 'syāḥ samaḥ syād iti me devi cintā garīyasī //
KSS, 5, 1, 40.2 vṛṣalī sā varaścāsyā vṛṣalīpatirucyate //
KSS, 5, 1, 44.2 diṣṭyodvāhasya tat tāvat prasaṅgo 'ṅgīkṛto 'nayā //
KSS, 5, 1, 45.1 nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe /
KSS, 5, 1, 55.1 keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate /
KSS, 5, 1, 55.1 keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate /
KSS, 5, 1, 77.1 nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā /
KSS, 5, 1, 81.2 ityuktvā rājakanyā sā vyājahāra kathām imām //
KSS, 5, 1, 84.2 idaṃ nagaram āvābhyāṃ kṛtsnaṃ tāvad viluṇṭhitam //
KSS, 5, 1, 105.1 aho tapasvī śānto 'yam iti khyātiśca sarvataḥ /
KSS, 5, 1, 105.2 udapadyata tatrāsya bhaktinamre 'khile jane //
KSS, 5, 1, 106.1 tāvacca sa dvitīyo 'sya sakhā cāramukhena tam /
KSS, 5, 1, 108.2 taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ //
KSS, 5, 1, 129.2 ādareṇānujagrāha vṛttiṃ cāsya pradiṣṭavān //
KSS, 5, 1, 137.1 mama tāvaccharīre 'smin vartate viṣamā daśā /
KSS, 5, 1, 139.2 evaṃ karomīty āha sma so 'pataccāsya pādayoḥ //
KSS, 5, 1, 141.1 tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam /
KSS, 5, 1, 141.2 na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate //
KSS, 5, 1, 142.2 sthitaḥ saṃprati bhātyasya na vetyetan nirūpyatām //
KSS, 5, 1, 157.2 brahman grahastavāyaṃ cet tat karomi vacastava //
KSS, 5, 1, 166.1 aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā /
KSS, 5, 1, 179.2 rītibaddhā ime naite maṇayo na ca kāñcanam //
KSS, 5, 1, 181.1 te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat /
KSS, 5, 1, 187.2 anenaiva tad abhyarthya grāhito 'haṃ pratigraham //
KSS, 5, 1, 188.1 tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā /
KSS, 5, 1, 189.2 pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam //
KSS, 5, 1, 190.1 tato 'nena gṛhītaṃ tat svecchaṃ mūlyena me prabho /
KSS, 5, 1, 209.1 api jānītha jāto 'yaṃ kīdṛk kapaṭatāpasaḥ /
KSS, 5, 1, 209.2 anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ //
KSS, 5, 1, 216.2 nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ //
KSS, 5, 1, 221.1 ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam /
KSS, 5, 1, 224.2 jīvanti bālāḥ sarveṣāṃ tat kasyānena bhakṣitāḥ //
KSS, 5, 1, 229.1 tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
KSS, 5, 1, 231.2 tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā //
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
KSS, 5, 2, 54.2 brahmaṃstvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ //
KSS, 5, 2, 59.2 satyavrato 'ham evaitad dvīpaṃ taccedam eva te //
KSS, 5, 2, 73.2 vinodapūrvakaṃ kurvan kathāṃ kathitavān imām //
KSS, 5, 2, 77.1 ayaṃ durbhikṣadoṣeṇa deśastāvad vināśitaḥ /
KSS, 5, 2, 84.1 tato 'syāśokadattasya dvitīyasya prabhāvataḥ /
KSS, 5, 2, 94.1 nanvayaṃ nikaṭe tāta dṛśyate 'gnir jvalann itaḥ /
KSS, 5, 2, 119.1 tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ /
KSS, 5, 2, 132.2 aśokadattam asyāmbhaḥ prahiṇotu bhavān iti //
KSS, 5, 2, 142.1 asyāhaṃ śūlaviddhasya bhāryā vigatalakṣaṇā /
KSS, 5, 2, 143.1 kaṃcit kālaṃ pratīkṣe ca prāṇānām asya niṣkramam /
KSS, 5, 2, 144.2 kiṃtvahaṃ nonnate śūle prāpnomyasya mukhaṃ sakhe //
KSS, 5, 2, 145.2 idaṃ tvasya nṛpeṇāpi haste me preṣitaṃ jalam //
KSS, 5, 2, 145.2 idaṃ tvasya nṛpeṇāpi haste me preṣitaṃ jalam //
KSS, 5, 2, 161.2 satyeneva ca rūpeṇa mahatām apyayaṃ mahān //
KSS, 5, 2, 164.2 yuktam etad asau hyasyā yuvā bhartānurūpakaḥ //
KSS, 5, 2, 165.2 śūnyāśayā dineṣveṣu na śṛṇoti na paśyati //
KSS, 5, 2, 167.1 vatse madanalekheyaṃ deyānyasmai na kanyakā /
KSS, 5, 2, 173.1 āryaputrāyam ekākī nūpuro na virājate /
KSS, 5, 2, 174.2 nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti //
KSS, 5, 2, 178.1 aham evānayāmyasya dvitīyaṃ nūpurasya te /
KSS, 5, 2, 190.1 yo dadātyasya sadṛśaṃ dvitīyaṃ nūpurasya me /
KSS, 5, 2, 193.2 taddvitīyaṃ dadāmyasya tulyaṃ tubhyaṃ svanūpuram //
KSS, 5, 2, 201.1 ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ /
KSS, 5, 2, 219.2 tāvat sa buddhvā śvaśurastatraivāsyāyayau nṛpaḥ //
KSS, 5, 2, 223.1 arpayāmāsa taccāsmai kāntaṃ kanakapaṅkajam /
KSS, 5, 2, 231.1 aho vibhāti padmena tuṅgo 'yaṃ kalaśo 'munā /
KSS, 5, 2, 236.1 tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
KSS, 5, 2, 252.1 kathaṃ bhrātā mamāśokadattaḥ so 'yam ihāgataḥ /
KSS, 5, 2, 260.2 tad gṛhṇīta nijā vidyā bandhusādhāraṇīrimāḥ //
KSS, 5, 2, 288.2 rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā //
KSS, 5, 2, 295.1 evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñjantavo jīvaloke /
KSS, 5, 3, 10.2 asyāhuḥ sumahāvartam adhastād vaḍavāmukham //
KSS, 5, 3, 13.2 brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ //
KSS, 5, 3, 17.2 tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam //
KSS, 5, 3, 19.1 iti satyavratasyāsya dhīrasattvasya jalpataḥ /
KSS, 5, 3, 32.1 ityakāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ /
KSS, 5, 3, 33.1 diṣṭyā sāstyeva nagarī tatprāptyai cāyam eva me /
KSS, 5, 3, 39.2 so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti //
KSS, 5, 3, 40.1 iyaṃ kanakapuryākhyā purī vidyādharāspadam /
KSS, 5, 3, 41.2 puṣpoccayastadartho 'yam iti te ca tam ūcatuḥ //
KSS, 5, 3, 49.2 kathaṃ ca mānuṣāgamyām imāṃ prāpto bhavān bhuvam //
KSS, 5, 3, 53.1 śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
KSS, 5, 3, 53.2 astyasyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi //
KSS, 5, 3, 71.1 sarvaḥ parijanaścāyaṃ mayaiva saha yāsyati /
KSS, 5, 3, 80.1 dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam /
KSS, 5, 3, 80.2 kim aprabodhasupteyaṃ kiṃ vā bhrāntirabādhakā //
KSS, 5, 3, 81.1 yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati /
KSS, 5, 3, 82.1 amlānakāntirasyāśca tad vidhātrā mama dhruvam /
KSS, 5, 3, 82.2 kenāpi kāraṇenedam indrajālaṃ vitanyate //
KSS, 5, 3, 89.1 vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī /
KSS, 5, 3, 93.2 ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ //
KSS, 5, 3, 104.1 tatra madbhaginīścānyāstisro 'yaṃ pariṇeṣyati /
KSS, 5, 3, 117.1 so 'yaṃ samudradattaḥ syāt kathaṃ ca patito 'mbudhau /
KSS, 5, 3, 117.2 uttīrṇo 'yaṃ na vā citram aham eva nidarśanam //
KSS, 5, 3, 129.2 paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam //
KSS, 5, 3, 130.2 viṭaṅkapuram ānītastenaivedam ahaṃ tataḥ //
KSS, 5, 3, 140.2 badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā //
KSS, 5, 3, 150.1 astyeṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā /
KSS, 5, 3, 159.2 tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham //
KSS, 5, 3, 165.1 asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
KSS, 5, 3, 168.2 athedaṃ śṛṇu yā cāhaṃ dāśajanma yathā ca me //
KSS, 5, 3, 189.2 so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamastava //
KSS, 5, 3, 195.1 tathā hi śṛṇu nāthātra devadattakathām imām /
KSS, 5, 3, 200.2 śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām //
KSS, 5, 3, 207.2 vidyutprabhe gṛhāṇemāṃ pūjām ityabhidhāyinā //
KSS, 5, 3, 213.1 rūpiṇī siddhirasmākam iyaṃ syād iti sa kṣaṇāt /
KSS, 5, 3, 220.1 bhadra sādhu kṛtaṃ kiṃtu gatvāsyā yakṣayoṣitaḥ /
KSS, 5, 3, 226.2 bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam //
KSS, 5, 3, 227.2 ayam īdṛk ca śāpānto mama jātismarā hyaham //
KSS, 5, 3, 233.1 kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
KSS, 5, 3, 235.1 kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā /
KSS, 5, 3, 240.2 sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ //
KSS, 5, 3, 250.1 sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā /
KSS, 5, 3, 257.1 itīdṛṃśi bhavantyeva kāryāṇi tad idaṃ mama /
KSS, 5, 3, 259.1 bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā /
KSS, 5, 3, 270.1 iti nijaparamārtham uktavatyā samam anayā punareva bindumatyā /
KSS, 5, 3, 275.2 dṛṣṭā bhavatā seyaṃ bhaginī me candrarekhākhyā //
KSS, 5, 3, 276.2 pariṇītābhūd bhavatā śaśirekhā matsvasā seyam //
KSS, 5, 3, 277.2 bhāryā ca te tad ābhūcchaśiprabhā seyam anujā me //
KSS, 5, 3, 279.2 api catasṛbhirābhiḥ sākam etatpitustannikaṭam anuvanāntaṃ śaktidevo jagāma //
KSS, 5, 3, 281.1 tadanu kanakapuryām ṛddham asyāṃ svarājyaṃ sapadi sa vitatāra svāśca vidyāḥ samastāḥ /
KSS, 5, 3, 287.1 taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhyupāgatam imaṃ khalu vatsarāja /
KSS, 6, 1, 4.2 pṛṣṭaḥ prasaṅge kutrāpi tad idaṃ śṛṇutādhunā //
KSS, 6, 1, 9.1 pitā vatseśvaraścāsya vivāhādimanorathaiḥ /
KSS, 6, 1, 25.1 tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini /
KSS, 6, 1, 29.1 śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī /
KSS, 6, 1, 41.1 ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
KSS, 6, 1, 44.1 idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām /
KSS, 6, 1, 44.1 idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām /
KSS, 6, 1, 64.1 athavāsya varākasya doṣo vidyādharasya kaḥ /
KSS, 6, 1, 64.2 ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā //
KSS, 6, 1, 64.2 ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā //
KSS, 6, 1, 68.1 ato vidyādharayuvā naivāyam aparādhyati /
KSS, 6, 1, 69.1 iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī /
KSS, 6, 1, 69.2 praveśitaḥ surān hitvā yayāyam iha nandane //
KSS, 6, 1, 70.2 ahalyākāmukaḥ so 'syai śāpam apsarase dadau //
KSS, 6, 1, 71.2 divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti //
KSS, 6, 1, 77.2 jantavastrijagatyasmiñ śubhāśubhaphalāptaye //
KSS, 6, 1, 79.1 tathā cedam upodghātaṃ śrutaṃ vacmyatra te śṛṇu /
KSS, 6, 1, 97.2 arthinyasyādaro nāsmāsviti manyuvaśād iva //
KSS, 6, 1, 115.2 araṇye 'smin vipannaiva gurvartho 'lpo 'pi kastataḥ //
KSS, 6, 1, 116.1 tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api /
KSS, 6, 1, 122.2 phalatyaniṣṭam atredaṃ vacmyanyad api tacchṛṇu //
KSS, 6, 1, 127.1 tat kim evaṃ sthitasyeha dṛṣṭaireṣāṃ mukhair mama /
KSS, 6, 1, 135.1 tathā ca kathayāmyatra śṛṇu citrām imāṃ kathām /
KSS, 6, 1, 156.1 tiryañcastiryag evāsya petur vakraplutā mṛgāḥ /
KSS, 6, 1, 159.2 nūnaṃ cārāvimau dīrgharahasyālāpasevinau //
KSS, 6, 1, 163.2 abhūt karabhako nāma vipro 'syām eva vaḥ puri //
KSS, 6, 1, 171.2 hā kathaṃ kātarairebhistyaktaikeyaṃ tapasvinī //
KSS, 6, 1, 171.2 hā kathaṃ kātarairebhistyaktaikeyaṃ tapasvinī //
KSS, 6, 1, 172.1 tad ahaṃ vāraṇād asmād rakṣyāmyaśaraṇām imām /
KSS, 6, 1, 172.1 tad ahaṃ vāraṇād asmād rakṣyāmyaśaraṇām imām /
KSS, 6, 1, 183.1 surūpāpyarpitātmāpi parastrīyaṃ kim etayā /
KSS, 6, 1, 183.2 iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ //
KSS, 6, 1, 191.1 tato rahasyam ātmīyaṃ sarvam asmai mayoditam /
KSS, 6, 1, 191.2 tad buddhvaiva tadā svairaṃ mām evam ayam abravīt //
KSS, 6, 1, 194.1 ityuktvā mām ayaṃ vipro gatvā tasyāstadā rahaḥ /
KSS, 6, 1, 198.2 vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām //
KSS, 6, 1, 199.2 mattasuptajanād gehād anena saha nirgatā //
KSS, 6, 1, 200.1 tataścāyaṃ gṛhītvā tāṃ vipracchannaiḥ prayāṇakaiḥ /
KSS, 6, 1, 205.1 devaḥ prabhavatīdānīm ityanenodite tadā /
KSS, 6, 2, 8.2 janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ //
KSS, 6, 2, 15.1 asāraṃ viśvam evaitat tatrāpīdaṃ śarīrakam /
KSS, 6, 2, 17.2 kravyādgaṇopayogāya kāntenāpi hyanena kim //
KSS, 6, 2, 20.2 katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam //
KSS, 6, 2, 21.1 sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate /
KSS, 6, 2, 22.1 ūce ca haste kṛtvā tanmātaḥ paśyedamīdṛśam /
KSS, 6, 2, 27.1 tapasyataśca ko 'pyasya rājā tatraiva daivataḥ /
KSS, 6, 2, 37.1 kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ /
KSS, 6, 2, 42.1 tad imā vayam etasminnisargasukhasadmani /
KSS, 6, 2, 57.2 candraḥ kim eṣa naitad vā śrīrasya hyanapāyinī //
KSS, 6, 2, 58.1 nūnaṃ puṣpeṣurudyānaṃ puṣpecchuḥ so 'yam āgataḥ /
KSS, 6, 2, 60.2 acintayad aho keyam asaṃbhāvyavapur bhavet //
KSS, 6, 2, 61.1 na tāvanmānuṣī yena pādau nāsya rajaḥspṛśau /
KSS, 6, 2, 62.1 praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit /
KSS, 6, 2, 65.2 sāsya bhūmir narendrasya dyaur meruśikharairiva //
KSS, 6, 2, 66.1 kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ /
KSS, 6, 2, 67.2 rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā //
KSS, 6, 2, 69.1 samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām /