Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 1.0 āṣāḍhām ayaṃ te yonir iti samārohyodavasāya nirmathya varuṇapraghāsāḥ //
KātyŚS, 5, 3, 28.0 yo 'syām iti nivapati pūrvārdhe śaṅkusahitam //
KātyŚS, 5, 4, 12.0 dakṣiṇāṃsasahitaṃ bahirvedi śeṣaṃ niṣiñcatīdam ahaṃ taptaṃ vār iti //
KātyŚS, 5, 8, 22.0 dakṣiṇāgniṃ madhye 'syāḥ karoti //
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
KātyŚS, 6, 1, 18.0 ayaṃ hi tveti śodhanam //
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 3, 17.0 yūpaśakalam asyām avagūhaty uttareṇāgniṣṭhāṃ divaḥ sūnur asīti //
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
KātyŚS, 6, 6, 11.0 idam aham ity abhitiṣṭhati yajamānaḥ //
KātyŚS, 6, 6, 28.0 cātvāle mārjayante sapatnīkā idam āpaḥ pravahateti //
KātyŚS, 6, 10, 13.0 yathotsāhaṃ dadyād asyām //
KātyŚS, 6, 10, 31.0 agnihotre tad asya pākayajñasyeveti śruteḥ //
KātyŚS, 10, 2, 8.0 ayaṃ na ity aparām aśvaṃ ced yuktaṃ dadyād ayuktaṃ vā //
KātyŚS, 10, 2, 20.0 upaviśya hiraṇyam asmai dadāty asmadrātā iti //
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
KātyŚS, 10, 3, 21.0 vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti //
KātyŚS, 10, 5, 4.0 śrad asmai nara ity enam avekṣate patnī //
KātyŚS, 15, 4, 15.0 nāmāsya gṛhṇāti mantre yathāsthānam //
KātyŚS, 15, 5, 18.0 mitrasya varuṇasyety asya bāhū vimārṣṭi //
KātyŚS, 15, 5, 19.0 dhanuḥ prayacchati tvayāyam iti //
KātyŚS, 15, 5, 33.0 imam amuṣyeti ca prathamo devasūvat //
KātyŚS, 15, 6, 10.0 pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti //
KātyŚS, 15, 6, 10.0 pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti //
KātyŚS, 15, 6, 21.0 jinānīmāḥ kurva imā iti cāha //
KātyŚS, 15, 6, 21.0 jinānīmāḥ kurva imā iti cāha //
KātyŚS, 15, 7, 2.0 adhīvāsam asyām āstṛṇāti kṣatrasya yonir iti //
KātyŚS, 15, 7, 3.0 sunvantam asyām upaveśayati syonām āsīdeti //
KātyŚS, 15, 7, 4.0 niṣasādety uro 'syālabhate //
KātyŚS, 15, 7, 5.0 abhibhūr ity asmai pañcākṣān pāṇāv ādhāya paścād enaṃ yajñiyavṛkṣadaṇḍaiḥ śanais tūṣṇīṃ ghnanti //
KātyŚS, 15, 7, 11.0 sphyam asmai prayacchati purohito 'dhvaryur vendrasya vajra iti //
KātyŚS, 15, 7, 20.0 gām asyānīya ghnanti //
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
KātyŚS, 20, 2, 22.0 hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti //
KātyŚS, 20, 5, 11.0 itarāṃś ca yuñjanty asyeti //
KātyŚS, 20, 7, 7.0 medo 'syoddharanti vapārthe //
KātyŚS, 20, 7, 8.0 lohitaṃ cāsya śrapayanti //
KātyŚS, 20, 7, 13.0 uttarau ca katy asyeti //
KātyŚS, 20, 7, 15.0 iyaṃ vedir ity adhvaryuḥ //
KātyŚS, 20, 8, 11.0 imā nu kam iti ca dvipadāḥ //
KātyŚS, 21, 2, 4.0 agniṣṭut traya ukthyā indrastut sūryastud vaiśvadevastut vājapeyo 'ptoryāmaḥ sarvam asminn ālabhate //
KātyŚS, 21, 3, 12.0 annam asmā upaharanty eke //
KātyŚS, 21, 4, 25.0 grāmaśmaśānāntare maryādāloṣṭaṃ nidadhātīmaṃ jīvebhya iti //
KātyŚS, 21, 4, 27.0 athaiṣāṃ paridāṃ vadati parīme gām aneṣateti //
KātyŚS, 21, 4, 27.0 athaiṣāṃ paridāṃ vadati parīme gām aneṣateti //
KātyŚS, 21, 4, 29.0 ihaivāyam iti japati //