Occurrences

Taittirīyāraṇyaka

Taittirīyāraṇyaka
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
TĀ, 2, 4, 6.2 tena yo 'smat samṛcchātai tam asmai prasuvāmasi /
TĀ, 2, 4, 6.4 tenānyo 'smat samṛcchātai tam asmai prasuvāmasi //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
TĀ, 2, 15, 4.1 anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma /
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 2, 18, 4.2 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karota meti //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 3, 2, 2.4 ā suvas kar asmai /
TĀ, 5, 1, 4.6 atha va imaṃ randhayāma /
TĀ, 5, 1, 5.1 vārevṛtaṃ hy āsām /
TĀ, 5, 1, 6.1 yad asyāḥ samabharan /
TĀ, 5, 1, 7.2 idaṃ yajñasya śiraḥ pratidhattam iti /
TĀ, 5, 2, 2.4 tāny asya prītāni devebhyo havyaṃ vahanti /
TĀ, 5, 2, 7.5 ābhyām evānumato yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 8.2 traya ime lokāḥ /
TĀ, 5, 2, 8.3 ebhya eva lokebhyo yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 8.9 asyām evāchambaṭkāraṃ yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 12.4 ato hy asya medhyam /
TĀ, 5, 2, 12.8 apacitim evāsmin dadhati /
TĀ, 5, 2, 13.1 teja evāsmin dadhāti /
TĀ, 5, 2, 13.3 brahmaṇaivāsmin tejo dadhāti /
TĀ, 5, 3, 3.8 traya ime lokāḥ /
TĀ, 5, 3, 3.9 eṣāṃ lokānām āptyai /
TĀ, 5, 3, 6.3 teja evāsmin dadhāti /
TĀ, 5, 3, 7.8 iyaṃ vā ṛjuḥ /
TĀ, 5, 3, 8.2 imān evāsmai lokān kalpayati /
TĀ, 5, 3, 8.2 imān evāsmai lokān kalpayati /
TĀ, 5, 3, 8.4 idam aham amum āmuṣyāyaṇaṃ viśā paśubhir brahmavarcasena paryūhāmīty āha /
TĀ, 5, 4, 1.10 teja evāsmin dadhāti //
TĀ, 5, 4, 2.2 abhipūrvam evāsmin tejo dadhāti /
TĀ, 5, 4, 4.9 prāṇān evāsmin dadhāti /
TĀ, 5, 4, 5.3 asyā anatidāhāya /
TĀ, 5, 4, 6.2 teja evāsmin brahmavarcasaṃ dadhāti /
TĀ, 5, 4, 7.8 prāṇān evāsmai samīco dadhāti /
TĀ, 5, 4, 8.1 manor aśvāsi bhūriputretīmām abhimṛśati /
TĀ, 5, 4, 8.2 iyaṃ vai manor aśvā bhūriputrā /
TĀ, 5, 4, 8.3 asyām eva pratitiṣṭhaty anunmādāya /
TĀ, 5, 4, 8.6 apacitim evāsmin dadhāti /
TĀ, 5, 4, 10.9 atho ābhyām evainam ubhayataḥ parigṛhṇāti /
TĀ, 5, 4, 12.8 eṣa ha vā asya priyāṃ tanuvam ākrāmati /
TĀ, 5, 4, 12.10 etāṃ ha vā asyogradevo rājanir ācakrāma //
TĀ, 5, 4, 13.12 tasmād ayaṃ sarvataḥ pavate //
TĀ, 5, 6, 1.7 traya ime lokāḥ /
TĀ, 5, 6, 1.8 ebhya eva lokebhyo yajñasya śiro 'varunddhe /
TĀ, 5, 6, 3.9 prajāṃ paśūn asya nirdahet /
TĀ, 5, 6, 4.2 pṛṣṭhair evāsmā acyutaṃ cyāvayitvāvarunddhe /
TĀ, 5, 6, 4.8 sa hīmāḥ prajā gopāyati /
TĀ, 5, 6, 5.9 vāsantikāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.1 graiṣmāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.8 vārṣikāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.10 śāradāv evāsmā ṛtū kalpayati //
TĀ, 5, 6, 7.2 hotrābhir evemān lokānt saṃdadhāti /
TĀ, 5, 6, 7.4 haimantikāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 12.6 prajāṃ tv asyai nirdahet /
TĀ, 5, 6, 12.9 nāsyai prajāṃ nirdahet /
TĀ, 5, 6, 12.12 nāsyai prajāṃ nirdahati /
TĀ, 5, 7, 1.9 etāni vā asyai manuṣyanāmāni //
TĀ, 5, 7, 3.4 tābhyām evāsmai bheṣajaṃ karoti /
TĀ, 5, 7, 6.4 yātayāmāsya vaṣaṭkāraḥ syāt /
TĀ, 5, 7, 6.9 nāsya yātayāmā vaṣaṭkāro bhavati /
TĀ, 5, 7, 7.2 yo vā asya puṇyo raśmiḥ /
TĀ, 5, 7, 8.9 teja evāsmin dadhāti /
TĀ, 5, 8, 3.6 divi dhā imaṃ yajñaṃ yajñam imaṃ divi dhā ity āha /
TĀ, 5, 8, 3.6 divi dhā imaṃ yajñaṃ yajñam imaṃ divi dhā ity āha /
TĀ, 5, 8, 3.9 eṣv evainaṃ lokeṣu pratiṣṭhāpayati /
TĀ, 5, 8, 10.1 cakṣur asya pramāyukaṃ syāt /
TĀ, 5, 8, 10.4 āyur evāsmin varco dadhāti /
TĀ, 5, 8, 10.6 āyur evāsmin varco dadhāti /
TĀ, 5, 8, 13.4 nāsya rāma ucchiṣṭaṃ pibet /
TĀ, 5, 8, 13.15 svāhā tvā nakṣatrebhya iti sāyam /
TĀ, 5, 9, 1.2 chandobhir evāsyaibhyo lokebhyaḥ śucam avayajate /
TĀ, 5, 9, 1.2 chandobhir evāsyaibhyo lokebhyaḥ śucam avayajate /
TĀ, 5, 9, 1.5 traya ime lokāḥ /
TĀ, 5, 9, 1.6 ebhya eva lokebhyaḥ śucam avayajate /
TĀ, 5, 9, 1.9 diva evemāṃllokān dādhāra /
TĀ, 5, 9, 2.1 eṣv eva lokeṣu prajā dādhāra /
TĀ, 5, 9, 4.6 traya ime lokāḥ /
TĀ, 5, 9, 4.7 ebhya eva lokebhyo rakṣāṃsy apahanti /
TĀ, 5, 9, 6.9 ṛtubhir evāsya śucaṃ śamayati /
TĀ, 5, 9, 7.1 iyaṃ vā ṛtam /
TĀ, 5, 9, 7.6 sado hīyam /
TĀ, 5, 9, 8.4 rūpam evāsyaitan mahimānaṃ rantiṃ bandhutāṃ vyācaṣṭe /
TĀ, 5, 9, 8.8 abhicāra evāsyaiṣaḥ /
TĀ, 5, 9, 9.8 yad evāsya kriyamāṇasyāntaryanti /
TĀ, 5, 9, 9.9 tad evāsyaitenāpyāyayati /
TĀ, 5, 9, 10.4 ṛtūn evāsmai kalpayati /
TĀ, 5, 9, 10.5 prāsāṃ gandharvo amṛtāni vocad ity āha /
TĀ, 5, 9, 10.7 prāṇān evāsmai kalpayati /
TĀ, 5, 9, 10.10 idam ahaṃ manuṣyo manuṣyān ity āha //
TĀ, 5, 9, 11.10 abhicāra evāsyaiṣaḥ /
TĀ, 5, 9, 11.11 pra vā eṣo 'smāllokāccyavate /
TĀ, 5, 9, 11.14 ayaṃ vai loko gārhapatyaḥ /
TĀ, 5, 9, 11.15 asminn eva loke pratitiṣṭhati /
TĀ, 5, 10, 1.2 tad ebhyo na vyabhavat /
TĀ, 5, 10, 6.1 idam aham amuṣyāmuṣyāyaṇasya śucā prāṇam apidahāmīty āha /
TĀ, 5, 10, 6.2 śucaivāsya prāṇam apidahati /
TĀ, 5, 10, 6.9 asāv evāsmā ādityo vṛṣṭiṃ niyacchati /
TĀ, 5, 11, 2.3 puṇyārtiṃ asmai kāmayante /
TĀ, 5, 11, 2.9 ete asya priye nāmanī /
TĀ, 5, 11, 3.2 kīrtir asya pūrvā gacchati janatām āyataḥ /
TĀ, 5, 11, 3.9 pūrvāsya janaṃ yataḥ kīrtir gacchati /
TĀ, 5, 12, 2.8 mitro bhūtvā trivṛta imāṃllokān eti /
TĀ, 5, 12, 3.8 tasmād amuto 'rvāṅ imāṃllokāṃstapann eti /