Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 4, 5.0 na cāsmai śrutivipratiṣiddham ucchiṣṭaṃ dadyāt //
ĀpDhS, 1, 4, 29.0 sa ya evaṃ praṇihitātmā brahmacāry atraivāsya sarvāṇi karmāṇi phalavanty avāptāni bhavanti yāny api gṛhamedhe //
ĀpDhS, 1, 6, 5.0 na cāsya sakāśe saṃviṣṭo bhāṣet //
ĀpDhS, 1, 6, 13.0 devam ivācāryam upāsītāvikathayann avimanā vācaṃ śuśrūṣamāṇo 'sya //
ĀpDhS, 1, 6, 29.0 na cāsya sakāśe 'nvaksthāninam upasaṃgṛhṇīyāt //
ĀpDhS, 1, 6, 36.0 bhuktvā cāsya sakāśe nānūtthāyocchiṣṭaṃ prayacchet //
ĀpDhS, 1, 7, 12.0 yāṃ vidyāṃ kurute gurau te 'py asyācāryā ye tasyāṃ guror vaṃśyāḥ //
ĀpDhS, 1, 7, 13.0 yān anyān paśyato 'syopasaṃgṛhṇīyāt tadā tv eta upasaṃgrāhyāḥ //
ĀpDhS, 1, 8, 3.0 udācāreṣu cāsyaitāni na kuryāt kārayed vā //
ĀpDhS, 1, 8, 21.0 lupyate pūjā cāsya sakāśe //
ĀpDhS, 1, 12, 5.2 teno haivāsyaitad ahaḥ svādhyāya upātto bhavati //
ĀpDhS, 1, 14, 4.0 na cāsmin doṣaṃ paśyet //
ĀpDhS, 1, 20, 1.0 nemaṃ laukikam arthaṃ puraskṛtya dharmāṃś caret //
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 22, 5.1 yad idam id ihed iha loke viṣayam ucyate /
ĀpDhS, 1, 22, 8.1 taṃ yo 'nutiṣṭhet sarvatra prādhvaṃ cāsya sadācaret /
ĀpDhS, 1, 23, 2.3 sa indriyair jagato 'sya jñānād anyonyasya jñeyāt parameṣṭhī vibhājaḥ /
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 28, 7.0 na cāsmād bhogān upayuñjīta //
ĀpDhS, 1, 28, 18.2 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 28, 18.2 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 1.4 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 1.4 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 2, 4, 19.2 athāsmai dadyāt //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 6, 17.0 uddhṛtāny annāny avekṣetedaṃ bhūyā3 idā3m iti //
ĀpDhS, 2, 6, 17.0 uddhṛtāny annāny avekṣetedaṃ bhūyā3 idā3m iti //
ĀpDhS, 2, 7, 12.0 rājānaṃ ced atithir abhyāgacchecchreyasīm asmai pūjām ātmanaḥ kārayet //
ĀpDhS, 2, 7, 17.2 evam asya samṛddhaṃ bhavati //
ĀpDhS, 2, 9, 14.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
ĀpDhS, 2, 16, 1.1 saha devamanuṣyā asmiṃlloke purā babhūvuḥ /
ĀpDhS, 2, 21, 13.0 satyānṛte sukhaduḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet //
ĀpDhS, 2, 24, 1.1 athāpy asya prajātim amṛtam āmnāya āha /
ĀpDhS, 2, 24, 2.0 athāpi sa evāyaṃ virūḍhaḥ pṛthak pratyakṣeṇopalabhyate dṛśyate cāpi sārūpyaṃ dehatvam evānyat //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 24, 12.0 prajāpater ṛṣīṇām iti sargo 'yam //
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ vā kaścit //
ĀpDhS, 2, 27, 10.0 dāraṃ cāsya karśayet //
ĀpDhS, 2, 28, 4.0 avarodhanaṃ cāsya paśūnām //