Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 1, 45.2 somo 'sya rājā bhavatīti ha //
VasDhS, 2, 3.3 atrāsya mātā sāvitrī pitā tv ācārya ucyate //
VasDhS, 2, 5.3 atha yad avācīnaṃ nābhes tenehāsyaurasī prajā jāyate /
VasDhS, 2, 6.2 na hy asmin vidyate karma kiṃcid ā mauñjibandhanāt /
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 3, 20.2 āśramasthās trayo mukhyāḥ parṣad eṣāṃ daśāvarā //
VasDhS, 4, 2.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
VasDhS, 4, 2.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 5, 5.1 māsi māsi rajo hy āsāṃ duṣkṛtāny apakarṣati //
VasDhS, 5, 8.4 sa striya upādhāvad asyai me bhrūṇahatyāyai tṛtīyaṃ bhāgaṃ pratigṛhṇīteti /
VasDhS, 5, 9.2 añjanābhyañjanam evāsyā na pratigrāhyaṃ taddhi striyā annam iti /
VasDhS, 5, 9.3 tasmāt tasyai ca tatra ca bībhatsante meyam upāgād iti //
VasDhS, 6, 21.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
VasDhS, 8, 5.1 nāsyānaśnan gṛhe vaset //
VasDhS, 8, 8.2 kāle prāpte akāle vā nāsyānaśnan gṛhe vaset //
VasDhS, 11, 12.1 sarvopayogena punarpāko yadi nirupte vaiśvadeve 'tithir āgacched viśeṣeṇāsmā annaṃ kārayet //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 13, 44.1 yo vidyād abhivaditum aham ayaṃ bho iti brūyāt //
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 15, 13.1 ninetāraṃ cāsya prakīrṇakeśā jñātayo 'nvālabheran //
VasDhS, 17, 1.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
VasDhS, 17, 17.3 asyāṃ yo jāyate putraḥ sa me putro bhaved iti //
VasDhS, 17, 35.3 mamaivāyaṃ putro 'stv iti tān ha na saṃpede /
VasDhS, 17, 51.1 yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret //
VasDhS, 18, 14.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
VasDhS, 18, 14.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
VasDhS, 18, 15.1 yaś cāsyopadiśed dharmaṃ yaś cāsya vratam ādiśet /
VasDhS, 18, 15.1 yaś cāsyopadiśed dharmaṃ yaś cāsya vratam ādiśet /
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
VasDhS, 27, 3.1 hatvāpi sa imāṃllokān bhuñjāno 'pi yatas tataḥ /
VasDhS, 27, 6.2 bibhety alpaśrutād vedo mām ayaṃ prahariṣyati //
VasDhS, 28, 3.1 na tyājyā dūṣitā nārī nāsyās tyāgo vidhīyate /
VasDhS, 28, 4.2 māsi māsi rajo hy āsāṃ duṣkṛtāny apakarṣati //
VasDhS, 29, 20.2 yo 'nasūyur imaṃ vidvān ācāram anuvartate //