Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhramarāṣṭaka
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 1, 2.0 kāvyaśabdo'yaṃ guṇālaṃkārasaṃskṛtayoḥ śabdārthayor vartate //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 3.0 kaṃ punaralaṃkāravatā kāvyena phalaṃ yenaitadartho'yaṃ yatna ityata āha //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 6, 1.0 rītirnāmeyamātmā kāvyasya śarīrasyeveti vākyaśeṣaḥ //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 1.0 sā ceyaṃ rītistridhā bhidyate vaidarbhī gauḍīyā pāñcālī ceti //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 2.0 kiṃ punardeśavaśāddravyavadguṇotpattiḥ kāvyānāṃ yenāyaṃ deśavyapadeśaḥ //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.2 viśrabdhaiḥ kriyatāṃ varāhapatibhirmustākṣatiḥ palvale viśrāmaṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 12, 1.0 ojaśca kāntiśca yasyāṃ staḥ seyamojaḥkāntimatī gauḍīyā nāma rītiḥ //
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 1.0 sarvagarbhārtho'yaṃ saṃskāraḥ ādhārasaṃskāradvāreṇa sakṛdeva kriyate //
Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 1.0 vāyav ā yāhi darśateme somā araṃkṛtā ity etad vā ahar araṃ yajamānāya ca devebhyaś ca //
AĀ, 1, 1, 4, 2.0 araṃ hāsmā etad ahar bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 3.0 indravāyū ime sutā ā yātam upa niṣkṛtam iti yad vai niṣkṛtaṃ tat saṃskṛtam //
AĀ, 1, 1, 4, 4.0 ā hāsyendravāyū saṃskṛtaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 6.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 10.0 ā hāsyendro yajñaṃ gacchati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 15.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 17.0 tāḥ parāgvacanenaikaviṃśatir bhavanty ekaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 17.0 tāḥ parāgvacanenaikaviṃśatir bhavanty ekaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 2, 1, 1.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau //
AĀ, 1, 2, 2, 12.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AĀ, 1, 2, 2, 12.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AĀ, 1, 2, 2, 16.0 viśvaṃ hāsmai mitraṃ bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 2, 3, 2.0 ekaṃ phalakaṃ syād ity āhur ekadhā hy evāyaṃ vāyuḥ pavate 'sya rūpeṇeti //
AĀ, 1, 2, 3, 2.0 ekaṃ phalakaṃ syād ity āhur ekadhā hy evāyaṃ vāyuḥ pavate 'sya rūpeṇeti //
AĀ, 1, 2, 3, 4.0 trīṇi phalakāni syur ity āhus trayo vā ime trivṛto lokā eṣāṃ rūpeṇeti //
AĀ, 1, 2, 3, 4.0 trīṇi phalakāni syur ity āhus trayo vā ime trivṛto lokā eṣāṃ rūpeṇeti //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 2, 5.0 sarve hāsmin kāmāḥ śrayante ya evaṃ veda //
AĀ, 1, 3, 2, 7.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AĀ, 1, 3, 2, 10.0 bhūr bhuvaḥ svar ity etā vāva vyāhṛtaya ime trayo vedā bhūr ity eva ṛgvedo bhuva iti yajurvedaḥ svar iti sāmavedaḥ //
AĀ, 1, 3, 3, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 4, 15.0 svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha //
AĀ, 1, 3, 4, 15.0 svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 1, 3, 4, 17.0 tasyai yāny aṣṭāv akṣarāṇi sā gāyatrī yāny ekādaśa sā triṣṭub yāni dvādaśa sā jagaty atha yāni daśa sā virāṭ daśiny eṣu triṣu chandaḥsu pratiṣṭhitā //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 6.0 dhenūnām iṣudhyasītī3ṁ āpo vāva dhenavas tā hīdaṃ sarvaṃ dhinvantīṣudhyasīti yad āha patīyasīty eva tad āha //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 6, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 8, 4.0 tad asminn āyuś ca vācaṃ ca dadhāti //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 8, 9.0 cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ //
AĀ, 1, 3, 8, 9.0 cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ //
AĀ, 1, 3, 8, 15.0 eṣāṃ vā eṣāṃ sūktānāṃ navarcaṃ prathamaṃ nava vai prāṇāḥ prāṇānāṃ kᄆptyai //
AĀ, 1, 3, 8, 15.0 eṣāṃ vā eṣāṃ sūktānāṃ navarcaṃ prathamaṃ nava vai prāṇāḥ prāṇānāṃ kᄆptyai //
AĀ, 1, 3, 8, 19.0 trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 3, 8, 19.0 trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 1, 4, 2, 2.0 so 'yaṃ lokaḥ so 'yam agniḥ sā vāk tad rathantaraṃ sa vasiṣṭhas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 1, 4, 2, 2.0 so 'yaṃ lokaḥ so 'yam agniḥ sā vāk tad rathantaraṃ sa vasiṣṭhas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 1, 4, 2, 14.0 tā ekaviṃśatir dvipadā bhavanty ekaviṃśatir hīmāni pratyañci suparṇasya pattrāṇi bhavanti //
AĀ, 1, 4, 2, 17.0 sa eṣa dvābhyāṃ daśinībhyāṃ virāḍbhyām anayor dvāviṃśyor dvipadayor ayaṃ puruṣaḥ pratiṣṭhitaḥ //
AĀ, 1, 4, 2, 17.0 sa eṣa dvābhyāṃ daśinībhyāṃ virāḍbhyām anayor dvāviṃśyor dvipadayor ayaṃ puruṣaḥ pratiṣṭhitaḥ //
AĀ, 1, 4, 2, 18.0 tasya yat suparṇarūpaṃ tad asya kāmānām abhyāptyai //
AĀ, 1, 4, 2, 19.0 atha yat puruṣarūpaṃ tad asya śriyai yaśase 'nnādyāyāpacityai //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 3.0 prāṇo vai sūdadohāḥ prāṇenemaṃ lokaṃ saṃtanoti //
AĀ, 1, 5, 1, 1.0 vaśaṃ śaṃsati vaśe ma idaṃ sarvam asad iti //
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
AĀ, 1, 5, 2, 10.0 ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti //
AĀ, 1, 5, 2, 16.0 indra tvāyam arka īṭṭe vasūnām ity arkavatyā rūpasamṛddhayā //
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 7.0 asya vāmasya palitasya hotur iti vaiśvadevaṃ bahurūpaṃ bahurūpam vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 14.0 imaṃ stomam arhate jātavedasa iti jātavedasyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam ahno rūpam //
AĀ, 2, 1, 1, 6.0 prajā ha tisro atyāyam īyur iti yā vai tā imāḥ prajās tisro atyāyam āyaṃs tānīmāni vayāṃsi vaṅgāvagadhāś cerapādāḥ //
AĀ, 2, 1, 1, 6.0 prajā ha tisro atyāyam īyur iti yā vai tā imāḥ prajās tisro atyāyam āyaṃs tānīmāni vayāṃsi vaṅgāvagadhāś cerapādāḥ //
AĀ, 2, 1, 1, 7.0 ny anyā arkam abhito viviśra iti tā imāḥ prajā arkam abhito niviṣṭā imam evāgnim //
AĀ, 2, 1, 1, 7.0 ny anyā arkam abhito viviśra iti tā imāḥ prajā arkam abhito niviṣṭā imam evāgnim //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 2.0 tasyāgnir arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 3.0 antarikṣam evoktham antarikṣaṃ vā anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 7.0 puruṣa evoktham ayam eva mahān prajāpatir aham uktham asmīti vidyāt //
AĀ, 2, 1, 2, 9.0 tasya vāg arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 11.0 tasya prāṇo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 14.0 tasya cakṣur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 1, 2, 16.0 tad idam annam annādam iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 16.0 tad idam annam annādam iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 16.0 tad idam annam annādam iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 16.0 tad idam annam annādam iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 1, 4, 1.0 taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ yat prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ tasmāt prapade tasmāt prapade ity ācakṣate śaphāḥ khurā ity anyeṣāṃ paśūnām //
AĀ, 2, 1, 4, 1.0 taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ yat prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ tasmāt prapade tasmāt prapade ity ācakṣate śaphāḥ khurā ity anyeṣāṃ paśūnām //
AĀ, 2, 1, 4, 8.0 śrayante 'smiñchriyo ya evam etac chirasaḥ śirastvaṃ veda //
AĀ, 2, 1, 4, 10.0 tā abruvan hantāsmāccharīrād utkrāmāma tad yasminn utkrānta idaṃ śarīraṃ patsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 10.0 tā abruvan hantāsmāccharīrād utkrāmāma tad yasminn utkrānta idaṃ śarīraṃ patsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 17.0 śīryate ha vā asya dviṣan pāpmā bhrātṛvyaḥ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AĀ, 2, 1, 4, 17.0 śīryate ha vā asya dviṣan pāpmā bhrātṛvyaḥ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AĀ, 2, 1, 4, 19.0 tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma tad yasmin naḥ prapanna idaṃ śarīram utthāsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 19.0 tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma tad yasmin naḥ prapanna idaṃ śarīram utthāsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 5, 4.0 anīśānāni ha vā asmai bhūtāni baliṃ haranti ya evaṃ veda //
AĀ, 2, 1, 5, 6.0 sa yadi ha vā api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
AĀ, 2, 1, 6, 6.0 apaśyaṃ gopām ity eṣa vai gopā eṣa hīdaṃ sarvaṃ gopāyati //
AĀ, 2, 1, 6, 9.0 sa sadhrīcīḥ sa viṣūcīr vasāna iti sadhrīcīś ca hy eṣa viṣūcīś ca vasta imā eva diśaḥ //
AĀ, 2, 1, 6, 11.0 atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 1, 7, 1.0 athāto vibhūtayo 'sya puruṣasya //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 4.0 girati ha vai dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AĀ, 2, 1, 8, 8.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evam veda //
AĀ, 2, 1, 8, 11.0 apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati //
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 1, 8, 13.0 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
AĀ, 2, 2, 1, 1.0 eṣa imaṃ lokam abhyārcat puruṣarūpeṇa ya eṣa tapati prāṇo vāva tad abhyārcat prāṇo hy eṣa ya eṣa tapati //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 8.0 eṣa vā ardharca eṣa hy ebhyaḥ sarvebhyo 'rdhebhyo 'rcata sa yad ebhyaḥ sarvebhyo 'rdhebhyo 'rcata tasmād ardharcas tasmād ardharca ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 8.0 eṣa vā ardharca eṣa hy ebhyaḥ sarvebhyo 'rdhebhyo 'rcata sa yad ebhyaḥ sarvebhyo 'rdhebhyo 'rcata tasmād ardharcas tasmād ardharca ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 4, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya tāni vyañjanāni taccharīraṃ yo ghoṣaḥ sa ātmā ya ūṣmāṇaḥ sa prāṇaḥ //
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 2, 2, 4, 5.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya parastāt prajñāmayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AĀ, 2, 3, 1, 1.0 yo ha vā ātmānaṃ pañcavidham ukthaṃ veda yasmād idaṃ sarvam uttiṣṭhati sa saṃprativit //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 1, 4.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 4.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 1, 7.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 7.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 4, 7.0 tāni trīṇi chandāṃsi bhavanti tredhāvihitaṃ vā idam annam aśanaṃ pānaṃ khādas tad etair āpnoti //
AĀ, 2, 3, 5, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannam //
AĀ, 2, 3, 5, 9.0 so 'yam ātmā sarvataḥ śarīraiḥ parivṛtas tad yathāyam ātmā sarvataḥ śarīraiḥ parivṛta evam eva bṛhatī sarvataś chandobhiḥ parivṛtā //
AĀ, 2, 3, 5, 9.0 so 'yam ātmā sarvataḥ śarīraiḥ parivṛtas tad yathāyam ātmā sarvataḥ śarīraiḥ parivṛta evam eva bṛhatī sarvataś chandobhiḥ parivṛtā //
AĀ, 2, 3, 5, 10.0 madhyaṃ hy eṣām aṅgānām ātmā madhyaṃ chandasāṃ bṛhatī //
AĀ, 2, 3, 6, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasyaikādaśānuṣṭubhāṃ śatāni bhavanti pañcaviṃśatiś cānuṣṭubha āttaṃ vai bhūyasā kanīyaḥ //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 14.0 sa yat sarvaṃ neti brūyāt pāpikāsya kīrtir jāyeta sainaṃ tatraiva hanyāt //
AĀ, 2, 3, 7, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tad yaśaḥ sa indraḥ sa bhūtānām adhipatiḥ //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 2, 3, 7, 3.0 tad āhur yad anena rūpeṇāmuṃ lokam abhisaṃbhavatī3ṃ atha kena rūpeṇemaṃ lokam ābhavatī3ṃ //
AĀ, 2, 3, 7, 3.0 tad āhur yad anena rūpeṇāmuṃ lokam abhisaṃbhavatī3ṃ atha kena rūpeṇemaṃ lokam ābhavatī3ṃ //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 8, 4.2 yac cāsyāḥ krūraṃ yad u colbaṇiṣṇu /
AĀ, 2, 3, 8, 8.1 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti puruṣāyuṣo 'hnāṃ sahasrāṇi bhavanti //
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 3, 1, 1, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti māṇḍūkeya ākāśaḥ saṃhitety asya mākṣavyo vedayāṃcakre //
AĀ, 3, 1, 1, 3.0 sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 5, 1, 1, 6.1 īṅkhayantīr apasyuva iti ca brāhmaṇācchaṃsy āvapeta prātaḥsavane tīvrasyābhivayaso asya pāhīti mādhyandine //
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
AĀ, 5, 1, 1, 13.1 pitaro mā viśvam idaṃ ca bhūtaṃ pṛśnimātaro marutaḥ svarkāḥ /
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 5.0 svar amum iti yo 'sya priyaḥ syān na tu vakṣyantīm iti brūyāt //
AĀ, 5, 1, 6, 10.1 anyāsu cet samāmnātāsu rājanena sāmnā stuvīran yathāsthānaṃ tā ihaivemāḥ //
AĀ, 5, 1, 6, 11.1 asamāmnātāsu cet stuvīran samāmnātasya tāvatīr uddhṛtya tatra tāḥ śaṃsed iho evemāḥ //
AĀ, 5, 1, 6, 15.1 tā asya sūdadohasa ity etadādiḥ sūdadohāḥ sūdadohāḥ //
AĀ, 5, 2, 1, 2.1 yasyedam ārajas tujo yujo vanaṃ sahaḥ /
AĀ, 5, 2, 2, 16.0 imā nu kaṃ bhuvanā sīṣadhāmā yāhi vanasā saheti nava samāmnātāḥ //
AĀ, 5, 2, 2, 27.0 eṣa brahmeti tisra ā dhūrṣv asmā ity ekā //
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
AĀ, 5, 2, 4, 10.0 ayaṃ te astu haryata iti sūkte //
AĀ, 5, 2, 5, 21.0 tā asya sūdadohasa ity etad antaḥ //
AĀ, 5, 3, 2, 6.1 prajāpatir idaṃ brahma vedānāṃ sasṛje rasam /
AĀ, 5, 3, 2, 13.1 iti vācayaty adhvaryum abuddhaṃ ced asya bhavati //
AĀ, 5, 3, 2, 21.1 uttamād ābhiplavikāt tṛtīyasavanam anyad vaiśvadevān nividdhānād asya vāmasya palitasya hotur iti salilasya dairghatamasa ekacatvāriṃśatam ānobhadrīyaṃ ca tasya sthāna aikāhikau vaiśvadevasya pratipadanucarau //
AĀ, 5, 3, 2, 23.1 sampannaṃ mahāvrataṃ saṃtiṣṭhata idam ahar agniṣṭomo yathākālam avabhṛthaṃ preṅkhaṃ hareyuḥ saṃdaheyur bṛsīḥ //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
AĀ, 5, 3, 3, 10.0 yatredam adhīyīta na tatrānyad adhīyīta yatra tv anyad adhīyīta kāmam idaṃ tatrādhīyīta //
AĀ, 5, 3, 3, 10.0 yatredam adhīyīta na tatrānyad adhīyīta yatra tv anyad adhīyīta kāmam idaṃ tatrādhīyīta //
AĀ, 5, 3, 3, 11.0 nedam anadhīyan snātako bhavati yady apy anyad bahv adhīyān naivedam anadhīyant snātako bhavati //
AĀ, 5, 3, 3, 11.0 nedam anadhīyan snātako bhavati yady apy anyad bahv adhīyān naivedam anadhīyant snātako bhavati //
AĀ, 5, 3, 3, 12.0 nāsmād adhītāt pramādyed yady apy anyasmāt pramādyen naivāsmāt pramādyen no evāsmāt pramādyet //
AĀ, 5, 3, 3, 12.0 nāsmād adhītāt pramādyed yady apy anyasmāt pramādyen naivāsmāt pramādyen no evāsmāt pramādyet //
AĀ, 5, 3, 3, 12.0 nāsmād adhītāt pramādyed yady apy anyasmāt pramādyen naivāsmāt pramādyen no evāsmāt pramādyet //
AĀ, 5, 3, 3, 13.0 asmāc cen na pramādyed alam ātmana iti vidyāt //
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
AĀ, 5, 3, 3, 18.0 tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
Aitareyabrāhmaṇa
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 1, 1, 9.0 asyāṃ vāva sa na pratitiṣṭhati yo na pratitiṣṭhati //
AB, 1, 1, 15.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 4, 2.0 tvayā yajñaṃ vi tanvata iti yajñam evāsmā etad vitanoti //
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 6, 5.0 preddho agna imo agna ity ete //
AB, 1, 6, 11.0 tasmād ācakṣāṇam āhur adrāg iti sa yady adarśam ity āhāthāsya śraddadhati yady u vai svayam paśyati na bahūnāṃ canānyeṣāṃ śraddadhāti //
AB, 1, 6, 12.0 tasmād vicakṣaṇavatīm eva vācaṃ vadet satyottarā haivāsya vāg uditā bhavati bhavati //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 12.0 yat savitāraṃ yajati tasmād uttarataḥ paścād ayam bhūyiṣṭham pavamānaḥ pavate savitṛprasūto hy eṣa etat pavate //
AB, 1, 7, 14.0 yad uttamām aditiṃ yajati tasmād asāv imāṃ vṛṣṭyābhyunatty abhijighrati //
AB, 1, 8, 10.0 samyañco vā ime lokāḥ samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 1, 8, 10.0 samyañco vā ime lokāḥ samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 1, 8, 10.0 samyañco vā ime lokāḥ samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 9.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 13, 3.0 ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati //
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 13, 15.0 ājarasaṃ hāsmai vājinaṃ nāpacchidyate ya evaṃ veda //
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 13, 25.0 imāṃ dhiyaṃ śikṣamāṇasya deveti vāruṇyā paridadhāti //
AB, 1, 13, 34.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 16, 19.0 yad vai devānāṃ neti tad eṣām om iti //
AB, 1, 16, 23.0 eṣa ha vā asya svo yonir yad agnir agneḥ //
AB, 1, 16, 26.0 priyaṃ śiśītātithim ity eṣa ha vā asya priyo 'tithir yad agnir agneḥ //
AB, 1, 16, 32.0 sakhā sakhyā samidhyasa ity eṣa ha vā asya svaḥ sakhā yad agnir agneḥ //
AB, 1, 16, 34.0 eṣa ha vā asya svaḥ kṣayo yad agnir agneḥ //
AB, 1, 16, 41.0 gacchaty asyāhutir devān nāsyāhutiḥ pāpmanā saṃsṛjyate ya evaṃ veda //
AB, 1, 16, 41.0 gacchaty asyāhutir devān nāsyāhutiḥ pāpmanā saṃsṛjyate ya evaṃ veda //
AB, 1, 16, 45.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 17, 7.0 idaṃ viṣṇur vi cakrame tad asya priyam abhi pātho aśyām iti vaiṣṇavyau //
AB, 1, 17, 7.0 idaṃ viṣṇur vi cakrame tad asya priyam abhi pātho aśyām iti vaiṣṇavyau //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 14.0 prāṇā vai prayājānuyājās te ya ime śīrṣan prāṇās te prayājā ye 'vāñcas te 'nuyājāḥ sa yo 'trānuyājān yajed yathemān prāṇān ālupya śīrṣan dhitset tādṛk tat //
AB, 1, 17, 14.0 prāṇā vai prayājānuyājās te ya ime śīrṣan prāṇās te prayājā ye 'vāñcas te 'nuyājāḥ sa yo 'trānuyājān yajed yathemān prāṇān ālupya śīrṣan dhitset tādṛk tat //
AB, 1, 17, 15.0 atiriktaṃ tat sam u vā ime prāṇā vidre ye ceme ye ceme //
AB, 1, 17, 15.0 atiriktaṃ tat sam u vā ime prāṇā vidre ye ceme ye ceme //
AB, 1, 17, 15.0 atiriktaṃ tat sam u vā ime prāṇā vidre ye ceme ye ceme //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 2.0 taṃ saṃbhṛtyocur aśvināv imam bhiṣajyatam ity aśvinau vai devānām bhiṣajāv aśvināv adhvaryū tasmād adhvaryū gharmaṃ saṃbharataḥ //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 19, 4.0 abhi tyaṃ devaṃ savitāram oṇyor iti sāvitrī prāṇo vai savitā prāṇam evāsmiṃstad dadhāti //
AB, 1, 19, 11.0 ekaviṃśo 'yam puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
AB, 1, 19, 11.0 ekaviṃśo 'yam puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
AB, 1, 20, 1.0 srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo nava vai prāṇāḥ prāṇān evāsmiṃs tad dadhāti //
AB, 1, 20, 2.0 ayaṃ venaś codayat pṛśnigarbhā iti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 1, 21, 4.0 apaśyaṃ tvā manasā cekitānam iti prajāvān prājāpatyaḥ prajām evāsmiṃs tad dadhāti //
AB, 1, 21, 10.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 21, 12.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 15.0 tad u jāgataṃ jāgatā vai paśavaḥ paśūn evāsmiṃs tad dadhāti //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 21, 17.0 arūrucad uṣasaḥ pṛśnir agriya iti rucitavatī rucam evāsmiṃs tad dadhāti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 24, 3.0 yāṃ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṃ vyajayanta tāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 8.0 tasmād v idam asurā nānvābhavanti //
AB, 1, 25, 6.0 paro varīyāṃso vā ime lokā arvāg aṃhīyaṃsaḥ parastād arvācīr upasada upaity eṣām eva lokānām abhijityā //
AB, 1, 25, 6.0 paro varīyāṃso vā ime lokā arvāg aṃhīyaṃsaḥ parastād arvācīr upasada upaity eṣām eva lokānām abhijityā //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 28, 4.0 imam mahe vidathyāya śūṣam iti triṣṭubhaṃ rājanyasyānubrūyāt //
AB, 1, 28, 9.0 ājarasaṃ hāsminn ajasro dīdāya ya evaṃ veda //
AB, 1, 28, 10.0 ayam iha prathamo dhāyi dhātṛbhir iti jagatīṃ vaiśyasyānubrūyāt //
AB, 1, 28, 13.0 ayam u ṣya pra devayur iti //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 1, 28, 17.0 ayam agnir uruṣyatīti //
AB, 1, 28, 18.0 ayaṃ vā agnir uruṣyati //
AB, 1, 28, 19.0 amṛtād iva janmana ity amṛtatvam evāsmiṃs tad dadhāti //
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 30, 9.0 purastād eti māyayeti māyayā hi sa tam atyanayat tasmād v asyāgnim purastād dharanti //
AB, 1, 30, 17.0 tam asya rājā varuṇas tam aśvineti vaiṣṇavīm anvāha //
AB, 1, 30, 19.0 viṣṇur vai devānāṃ dvārapaḥ sa evāsmā etad dvāraṃ vivṛṇoti //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 3.0 vajro vā eṣa yad yūpaḥ so 'ṣṭāśriḥ kartavyo 'ṣṭāśrir vai vajras taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 1, 13.0 sarveṣāṃ hāsya vanaspatīnāṃ kāma upāpto bhavati ya evaṃ veda //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 2, 15.0 yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha //
AB, 2, 2, 18.0 yadi ha vā api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha //
AB, 2, 2, 30.0 prāṇo vai yuvā suvāsāḥ so 'yaṃ śarīraiḥ parivṛtaḥ //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 4.0 tiṣṭhante 'smai paśavo 'nnādyāyālambhāya ya evaṃ veda yasya caivaṃ viduṣo yūpas tiṣṭhati //
AB, 2, 4, 4.0 prāṇā vai samidhaḥ prāṇā hīdaṃ sarvaṃ samindhate yad idaṃ kiṃca prāṇān eva tat prīṇāti prāṇān yajamāne dadhāti //
AB, 2, 4, 4.0 prāṇā vai samidhaḥ prāṇā hīdaṃ sarvaṃ samindhate yad idaṃ kiṃca prāṇān eva tat prīṇāti prāṇān yajamāne dadhāti //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 6, 7.0 prāsmā agnim bharateti //
AB, 2, 6, 10.0 tasmād v asyāgnim purastāddharanti //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 2, 6, 14.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayadhvād iti paśuṣv eva tat prāṇān dadhāti //
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 2, 6, 16.0 ūvadhyagoham pārthivaṃ khanatād ity āhauṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 2, 7, 6.0 atha yad uccaiḥ kīrtayed īśvaro hāsya vāco rakṣobhāṣo janitoḥ //
AB, 2, 7, 7.0 yo 'yaṃ rākṣasīṃ vācaṃ vadati sa //
AB, 2, 7, 9.0 nātmanā dṛpyati nāsya prajāyāṃ dṛpta ājāyate ya evaṃ veda //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 8, 5.0 te 'jam ālabhanta so 'jād ālabdhād udakrāmat sa imām prāviśat tasmād iyam medhyābhavad athainam utkrāntamedham atyārjanta sa śarabho 'bhavat //
AB, 2, 8, 5.0 te 'jam ālabhanta so 'jād ālabdhād udakrāmat sa imām prāviśat tasmād iyam medhyābhavad athainam utkrāntamedham atyārjanta sa śarabho 'bhavat //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 9, 10.0 havir evāsmā etat svadayatīṣam ūrjam ātman dhatte //
AB, 2, 10, 7.0 sarvābhir hāsya samṛddhibhiḥ samṛddhaṃ havyaṃ devān apyeti ya evaṃ veda //
AB, 2, 10, 9.0 jīvaṃ hāsya havyaṃ devān apyeti yatraivaṃ vidvān vanaspatiṃ yajati //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 9.0 auṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayanti //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 11, 11.0 yad evaitat paśau puroᄆāśam anunirvapanti tenaivāsya tad āpūryate //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 12, 2.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti //
AB, 2, 12, 6.0 imaṃ no yajñam amṛteṣu dhehīti sūktam anvāha //
AB, 2, 12, 7.0 imā havyā jātavedo juṣasveti havyajuṣṭim āśāste //
AB, 2, 12, 18.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokās tasmād iyaṃ stokaśo vṛṣṭir vibhaktopācarati //
AB, 2, 13, 9.0 bhūyasībhir hāsyāhutibhir iṣṭaṃ bhavati kevalena hāsya paśuneṣṭaṃ bhavati ya evaṃ veda //
AB, 2, 13, 9.0 bhūyasībhir hāsyāhutibhir iṣṭaṃ bhavati kevalena hāsya paśuneṣṭaṃ bhavati ya evaṃ veda //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 15, 3.0 āsya devāḥ prātaryāvāṇo havaṃ gacchanti ya evaṃ veda //
AB, 2, 15, 6.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 16, 2.0 sarvā hāsmin devatāḥ prātaranuvākam anubruvati pramodante //
AB, 2, 16, 3.0 sarvābhir hāsya devatābhiḥ prātaranuvākaḥ pratipanno bhavati ya evaṃ veda //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 5.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 17.0 tisro devatā anvāha trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 2, 17, 17.0 tisro devatā anvāha trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 18, 7.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 18, 9.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 18, 11.0 tad āhur yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṃ katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 8.0 saṃjānānā hāsyāpo yajñaṃ vahanti ya evaṃ veda //
AB, 2, 20, 13.0 utemāḥ paśyety eva tad āha //
AB, 2, 20, 26.0 emā agman revatīr jīvadhanyā iti sādyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 2, 20, 27.0 agmann āpa uśatīr barhir edam iti sannāsu sa etayā paridadhāti //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 6.0 evam u hāsyātmā somapīthād anantarito bhavati //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 25, 3.0 tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 3.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 6.0 tasmād yo brāhmaṇo bahvṛco vīryavān syāt so 'syāchāvākīyāṃ kuryāt tenaiva sāhīnā bhavati //
AB, 2, 37, 3.0 nāsya devaratho lubhyati na manuṣyaratho ya evaṃ veda //
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 7.0 evam u hāsyāgneyībhir eva pratipadyamānasya pāvamānyo 'nuśastā bhavanti //
AB, 2, 37, 8.0 tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti //
AB, 2, 37, 11.0 evam u hāsyānuṣṭubbhir eva pratipadyamānasya gāyatryo 'nuśastā bhavanti //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 2, 38, 10.0 etau ha vā asya sarvasya prasavasyeśāte yad idaṃ kiṃca //
AB, 2, 38, 10.0 etau ha vā asya sarvasya prasavasyeśāte yad idaṃ kiṃca //
AB, 2, 38, 12.0 kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda //
AB, 2, 38, 12.0 kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda //
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 2, 41, 10.0 yājyayā yajati vṛṣṭir vai yājyā vidyud eva vidyuddhīdaṃ vṛṣṭim annādyaṃ samprayacchati vidyutam eva tat kalpayati vidyutam apyeti //
AB, 3, 1, 10.0 vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ //
AB, 3, 2, 2.0 anyad anyad asyānnādyaṃ graheṣu dhriyate ya evaṃ veda //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 5.0 aindravāyavaṃ śaṃsati yatra vāva prāṇas tad apāno yad aindravāyavaṃ śaṃsati prāṇāpānāv evāsya tat saṃskaroti //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 4, 1.0 tad āhur yathā vāva stotram evaṃ śastram āgneyīṣu sāmagāḥ stuvate vāyavyayā hotā pratipadyate katham asya āgneyyo 'nuśastā bhavantīti //
AB, 3, 4, 3.0 sa yad agniḥ pravān iva dahati tad asya vāyavyaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 3.0 sa yad agniḥ pravān iva dahati tad asya vāyavyaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 5.0 atha yad uc ca hṛṣyati ni ca hṛṣyati tad asya maitrāvaruṇaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 5.0 atha yad uc ca hṛṣyati ni ca hṛṣyati tad asya maitrāvaruṇaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau vā aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau vā aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 9.0 atha yad enam ekaṃ santaṃ bahudhā viharanti tad asya vaiśvadevaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 9.0 atha yad enam ekaṃ santaṃ bahudhā viharanti tad asya vaiśvadevaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 10.0 atha yat sphūrjayan vācam iva vadan dahati tad asya sārasvataṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 10.0 atha yat sphūrjayan vācam iva vadan dahati tad asya sārasvataṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 6, 2.0 ṣaᄆ iti vaṣaṭkaroti ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn pratiṣṭhāpayaty ṛtūn vai pratitiṣṭhata idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca //
AB, 3, 6, 2.0 ṣaᄆ iti vaṣaṭkaroti ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn pratiṣṭhāpayaty ṛtūn vai pratitiṣṭhata idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
AB, 3, 7, 3.0 taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyaḥ //
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 10.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asya ṛcam uktvā śanaistarāṃ vaṣaṭkuryāt pāpīyāṃsam evainaṃ tat karoti //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 3, 11, 8.0 predam brahma predaṃ kṣatram ity ete eva samasyed brahmakṣatrayoḥ saṃśrityai tasmād brahma ca kṣatraṃ ca saṃśrite //
AB, 3, 11, 8.0 predam brahma predaṃ kṣatram ity ete eva samasyed brahmakṣatrayoḥ saṃśrityai tasmād brahma ca kṣatraṃ ca saṃśrite //
AB, 3, 11, 19.0 prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 17, 7.0 ye eva triṣṭubhau dhāyye yat traiṣṭubhaṃ nividdhānam tābhir evāsya triṣṭubho 'nuśastā bhavanti //
AB, 3, 17, 8.0 evam u hāsyaiṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavati ya evaṃ veda //
AB, 3, 18, 2.0 dhāyyābhir vai prajāpatir imāṃllokān adhayad yaṃ yaṃ kāmam akāmayata //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 18, 5.0 achidreṇa hāsya yajñeneṣṭam bhavati ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 19, 14.0 apa dhvāntam ūrṇuhīti yena tamasā prāvṛto manyeta tan manasā gacched apa haivāsmāt tal lupyate //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 5.0 yatra yatraivaibhir vyajayata yatra yatra vīryam akarot tad evaitat samanuvedyendreṇainān sasomapīthān karoti //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 3.0 ud asmā uddhāraṃ haranti ya evaṃ veda //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 8.0 sa vā asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 3, 24, 7.0 prativādinī hāsya gṛheṣu patnī bhavati yatraivaṃ vidvān nīcaistarāṃ dhāyyāṃ śaṃsati //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 29, 1.0 te devā abruvann ādityān yuṣmābhir idaṃ savanam udyacchāmeti tatheti tasmād ādityārambhaṇaṃ tṛtīyasavanam ādityagrahaḥ purastāt tasya //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 3, 31, 8.0 yasyām asya diśi dveṣyaḥ syān na tāṃ dhyāyed anuhāyaivāsya tad vīryam ādatte //
AB, 3, 31, 8.0 yasyām asya diśi dveṣyaḥ syān na tāṃ dhyāyed anuhāyaivāsya tad vīryam ādatte //
AB, 3, 31, 9.0 aditir dyaur aditir antarikṣam ity uttamayā paridadhātīyaṃ vā aditir iyaṃ dyaur iyaṃ antarikṣam //
AB, 3, 31, 9.0 aditir dyaur aditir antarikṣam ity uttamayā paridadhātīyaṃ vā aditir iyaṃ dyaur iyaṃ antarikṣam //
AB, 3, 31, 9.0 aditir dyaur aditir antarikṣam ity uttamayā paridadhātīyaṃ vā aditir iyaṃ dyaur iyaṃ antarikṣam //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 3, 31, 11.0 viśve devā aditiḥ pañca janā ity asyāṃ vai viśve devā asyām pañcajanāḥ //
AB, 3, 31, 11.0 viśve devā aditiḥ pañca janā ity asyāṃ vai viśve devā asyām pañcajanāḥ //
AB, 3, 31, 12.0 aditir jātam aditir janitvam itīyaṃ vai jātam iyaṃ janitvam //
AB, 3, 31, 12.0 aditir jātam aditir janitvam itīyaṃ vai jātam iyaṃ janitvam //
AB, 3, 31, 15.0 viśve devāḥ śṛṇutemaṃ havam ma iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 2.0 bhavati vai sa yo 'syaitad evaṃ nāma veda //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 4.0 paśumān bhavati yo 'syaitad evaṃ nāma veda //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 3.0 tān vā eṣa devo 'bhyavadata mama vā idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 37, 7.0 pumāṃso 'sya putrā jāyante ya evaṃ veda //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 37, 18.0 idam pitṛbhyo namo astv adyeti namaskāravatīm antataḥ śaṃsati tasmād antataḥ pitṛbhyo namaskriyate //
AB, 3, 38, 1.0 svāduṣ kilāyam madhumāṁ utāyam itīndrasyaindrīr anupānīyāḥ śaṃsaty etābhir vā indras tṛtīyasavanam anvapibat tad anupānīyānām anupānīyatvam //
AB, 3, 38, 1.0 svāduṣ kilāyam madhumāṁ utāyam itīndrasyaindrīr anupānīyāḥ śaṃsaty etābhir vā indras tṛtīyasavanam anvapibat tad anupānīyānām anupānīyatvam //
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 38, 8.0 evā na indro maghavā virapśīty uttamayā paridadhātīyaṃ vā indro maghavā virapśī //
AB, 3, 38, 9.0 karat satyā carṣaṇīdhṛd anarvetīyaṃ vai satyā carṣaṇīdhṛd anarvā //
AB, 3, 38, 10.0 tvaṃ rājā januṣāṃ dhehy asme itīyaṃ vai rājā januṣām //
AB, 3, 38, 11.0 adhi śravo māhinaṃ yaj jaritra itīyaṃ vai māhinaṃ yajñaḥ śravo yajamāno jaritā yajamānāyaivaitām āśiṣam āśāste //
AB, 3, 39, 3.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 43, 6.0 yathā hy evāsya prāyaṇam evam udayanam asad iti //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 7.0 idaṃ vā idaṃ vāmadevyaṃ yajamānaloko 'mṛtalokaḥ svargo lokaḥ //
AB, 3, 46, 7.0 idaṃ vā idaṃ vāmadevyaṃ yajamānaloko 'mṛtalokaḥ svargo lokaḥ //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 3, 47, 7.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavāti ya evaṃ veda //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 47, 12.0 yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 47, 12.0 yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 5.0 tā yā imās tā amūr yā amūs tā imā anyatarābhir vāva taṃ kāmam āpnoti ya etāsūbhayīṣu //
AB, 3, 48, 5.0 tā yā imās tā amūr yā amūs tā imā anyatarābhir vāva taṃ kāmam āpnoti ya etāsūbhayīṣu //
AB, 3, 48, 8.0 yad enā eṣiṣyamāṇasya saṃnirvaped īśvaro hāsya vitte devā arantor yad vā ayam ātmane 'lam amaṃsteti //
AB, 3, 48, 8.0 yad enā eṣiṣyamāṇasya saṃnirvaped īśvaro hāsya vitte devā arantor yad vā ayam ātmane 'lam amaṃsteti //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 6.0 so 'bravīd ime vā asurā uktheṣu śritās tān vo na kaścana paśyatīti //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 4, 1, 2.0 vajro vā eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 4, 6, 7.0 ā dviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha vā idam ano vā ratho vākto vartata evaṃ haivākto vartate //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 10, 3.0 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahīti //
AB, 4, 10, 7.0 īśānam asya jagataḥ svardṛśam ity asau vāva svardṛk tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 14, 3.0 yo vai saṃvatsarasyāvāraṃ ca pāraṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'vāram udayanīyaḥ pāram //
AB, 4, 14, 5.0 yo vai saṃvatsarasyāvarodhanaṃ codrodhanaṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'varodhanam udayanīya udrodhanam //
AB, 4, 14, 7.0 yo vai saṃvatsarasya prāṇodānau veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyaḥ prāṇa udāna udayanīyaḥ //
AB, 4, 15, 1.0 jyotir gaur āyur iti stomebhir yanty ayaṃ vai loko jyotir antarikṣaṃ gaur asau loka āyuḥ //
AB, 4, 15, 4.0 ayaṃ vai loko jyotir asau loko jyotis te ete jyotiṣī ubhayataḥ saṃlokete //
AB, 4, 15, 5.0 tenaitenobhayatojyotiṣā ṣaᄆahena yanti tad yad etenobhayatojyotiṣā ṣaᄆahena yanty anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty asmiṃś ca loke 'muṣmiṃś cobhayoḥ //
AB, 4, 15, 5.0 tenaitenobhayatojyotiṣā ṣaᄆahena yanti tad yad etenobhayatojyotiṣā ṣaᄆahena yanty anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty asmiṃś ca loke 'muṣmiṃś cobhayoḥ //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 7.0 sa vā eṣa uttaro 'smāt sarvasmād bhūtād bhaviṣyataḥ sarvam evedam atirocate yad idaṃ kiṃcottaro bhavati //
AB, 4, 18, 7.0 sa vā eṣa uttaro 'smāt sarvasmād bhūtād bhaviṣyataḥ sarvam evedam atirocate yad idaṃ kiṃcottaro bhavati //
AB, 4, 18, 7.0 sa vā eṣa uttaro 'smāt sarvasmād bhūtād bhaviṣyataḥ sarvam evedam atirocate yad idaṃ kiṃcottaro bhavati //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 20, 18.0 eṣa etāni sarvāṇy eṣā ha vā asya chandassu pratyakṣatamād iva rūpam //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 20, 23.0 sahāvānaṃ tarutāraṃ rathānām ity eṣa vai sahāvāṃs tarutaiṣa hīmāṃllokān sadyas tarati //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 4, 20, 31.0 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ity āśiṣam evaitenāśāsta ātmane ca yajamānebhyaś ca //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 21, 5.0 na tv evāsmiṃlloke jyog iva vaseyuḥ //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 9.0 tiṣṭhante 'smai svā jyaiṣṭhyāya śraiṣṭhyāya sam asmin svāḥ śreṣṭhatāyāṃ jānate ya evaṃ veda //
AB, 4, 25, 9.0 tiṣṭhante 'smai svā jyaiṣṭhyāya śraiṣṭhyāya sam asmin svāḥ śreṣṭhatāyāṃ jānate ya evaṃ veda //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 11.0 samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 4, 25, 11.0 samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 4, 26, 7.0 tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
AB, 4, 27, 7.0 etad vā iyam amuṣyāṃ devayajanam adadhād yad etaccandramasi kṛṣṇam iva //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 16.0 imaṃ nu māyinaṃ huva iti paryāso havavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 13.0 ka īṃ vyaktā naraḥ sanīᄆā iti mārutaṃ nakir hy eṣāṃ janūṃṣi vedeti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 8, 1.0 predam brahma vṛtratūryeṣv āvitheti sūktam pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 2.0 adviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 5, 12, 4.0 ayaṃ jāyata manuṣo dharīmaṇīti ṣaṣṭhasyāhna ājyam bhavati pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 12.0 ayaṃ ha yena vā idam iti paryāsaḥ svar marutvatā jitam ity anto vai jitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 12.0 ayaṃ ha yena vā idam iti paryāsaḥ svar marutvatā jitam ity anto vai jitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 2.0 pra ghā nv asya mahato mahānīti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 12.0 idam itthā raudraṃ gūrtavacā ye yajñena dakṣiṇayā samaktā iti vaiśvadevam //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 15, 2.0 yad eṣām antariyāt tad yajamānasyāntariyāt //
AB, 5, 15, 3.0 yadi nābhānediṣṭhaṃ reto 'syāntariyād yadi vālakhilyāḥ prāṇān asyāntariyād yadi vṛṣākapim ātmānam asyāntariyād yady evayāmarutam pratiṣṭhāyā enaṃ cyāvayed daivyai ca mānuṣyai ca //
AB, 5, 15, 3.0 yadi nābhānediṣṭhaṃ reto 'syāntariyād yadi vālakhilyāḥ prāṇān asyāntariyād yadi vṛṣākapim ātmānam asyāntariyād yady evayāmarutam pratiṣṭhāyā enaṃ cyāvayed daivyai ca mānuṣyai ca //
AB, 5, 15, 3.0 yadi nābhānediṣṭhaṃ reto 'syāntariyād yadi vālakhilyāḥ prāṇān asyāntariyād yadi vṛṣākapim ātmānam asyāntariyād yady evayāmarutam pratiṣṭhāyā enaṃ cyāvayed daivyai ca mānuṣyai ca //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 16, 3.0 yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 15.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AB, 5, 16, 15.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AB, 5, 17, 9.0 ayaṃ devāya janmana ity ārbhavaṃ jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 11.0 aibhir agne duvo gira iti vaiśvadevam eti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 27, 5.0 athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 5, 27, 11.0 sarvaṃ vā asya barhiṣyaṃ sarvam parigṛhītaṃ ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 1.0 asau vā asyādityo yūpaḥ pṛthivī vedir oṣadhayo barhir vanaspataya idhmā āpaḥ prokṣaṇyo diśaḥ paridhayaḥ //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 3.0 ubhayān vā eṣa devamanuṣyān viparyāsaṃ dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca //
AB, 5, 28, 3.0 ubhayān vā eṣa devamanuṣyān viparyāsaṃ dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 8.0 agninā hāsya rātryāśvinaṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 11.0 saṃvatsareṇa hāsyāgninā cityeneṣṭam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo vā idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 7.0 ahorātrayor hāsya tejasi hutaṃ bhavati ya evaṃ vidvān udite juhoti //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 8.0 vindate ha vā anucaram bhavaty asyānucaro ya evaṃ veda //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 3, 2.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 3, 7.0 tad āhuḥ kasmād asmā ṛṣabhaṃ dakṣiṇām abhyājantīti vṛṣā vā ṛṣabho yoṣā subrahmaṇyā tan mithunaṃ tasya mithunasya prajātyā iti //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 6, 4.0 na haiṣāṃ vihave 'nya indraṃ vṛṅkte yatraivaṃ vidvān brāhmaṇācchaṃsy etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 3.0 vy antarikṣam atirad iti brāhmaṇācchaṃsino vivattṛcaṃ svargam evaibhya etayā lokaṃ vivṛṇoti //
AB, 6, 7, 6.0 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ arvāñcaṃ nunude valam iti sanim evaibhya etayāvarunddhe //
AB, 6, 8, 2.0 tata aikāhikābhir eva maitrāvaruṇaḥ paridadhāti tenāsmāllokānna pracyavate //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 11, 11.0 tavāyaṃ somastvam ehy arvāṅ iti neṣṭā yajati //
AB, 6, 11, 13.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhro yajati //
AB, 6, 12, 7.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati yuvo ratho adhvaraṃ devavītaya iti bahūni vāha tad ṛbhūṇām rūpam //
AB, 6, 12, 11.0 indrāviṣṇū pibatam madhvo asyety achāvāko yajaty ā vām andhāṃsi madirāṇy agmann iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 12.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati ratham iva saṃ mahemā manīṣayeti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 13, 1.0 athāha yad ukthinyo 'nyā hotrā anukthā anyāḥ katham asyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavantīti //
AB, 6, 13, 4.0 evam u hāsyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavanti //
AB, 6, 13, 5.0 athāha śaṃsanti prātaḥsavane śaṃsanti mādhyaṃdine hotrakāḥ katham eṣāṃ tṛtīyasavane śastam bhavatīti //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 15, 6.0 iyam indraṃ varuṇam aṣṭa me gīr iti maitrāvaruṇasya bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchaṃsina ubhā jigyathur ity achāvākasya //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 12.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 17.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa viśvaṃ hāsmai mitram bhavati ya evaṃ veda //
AB, 6, 20, 22.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 9.0 triṣṭubho ma imāḥ sūktapratipada ity eva vidyāt //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 23, 9.0 saṃtato haiṣāṃ yajño bhavatīṃ vy ū muñcante //
AB, 6, 23, 13.0 saṃtato hāsyābhyārabdho 'visrasto 'hīno bhavati ya evaṃ vidvān ahīnaṃ tanute //
AB, 6, 26, 9.0 aindryo vālakhilyās tāsāṃ dvādaśākṣarāṇi padāni tatra sa kāma upāpto ya aindre jāgate 'thedam aindrāvaruṇaṃ sūktam aindrāvaruṇī paridhānīyā tasmān na saṃśaṃset //
AB, 6, 27, 3.0 śilpaṃ hāsminn adhigamyate ya evaṃ veda //
AB, 6, 27, 10.0 taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante //
AB, 6, 27, 13.0 madhya eva śaṃsen madhyāyatanā vā iyaṃ vāk //
AB, 6, 27, 14.0 upariṣṭānnedīyasīvopariṣṭān nedīyasīva vā iyaṃ vāk //
AB, 6, 28, 1.0 vālakhilyāḥ śaṃsati prāṇā vai vālakhilyāḥ prāṇān evāsya tat kalpayati //
AB, 6, 28, 2.0 tā vihṛtāḥ śaṃsati vihṛtā vā ime prāṇāḥ prāṇenāpāno 'pānena vyānaḥ //
AB, 6, 29, 2.0 vṛṣākapiṃ śaṃsaty ātmā vai vṛṣākapir ātmānam evāsya tat kalpayati //
AB, 6, 29, 3.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkhas tad asmai jātāyānnādyam pratidadhāti yathā kumārāya stanam //
AB, 6, 29, 4.0 sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti //
AB, 6, 30, 1.0 evayāmarutaṃ śaṃsati pratiṣṭhā vā evayāmarut pratiṣṭhām evāsya tat kalpayati //
AB, 6, 30, 2.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkho 'nnādyam evāsmiṃs tad dadhāti //
AB, 6, 30, 3.0 sa jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā //
AB, 6, 30, 4.0 sa u māruta āpo vai maruta āpo 'nnam abhipūrvam evāsmiṃs tad annādyaṃ dadhāti //
AB, 6, 30, 7.0 sa ha bulila āśvatara āśvir vaiśvajito hotā sann īkṣāṃcakra eṣāṃ vā eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve madhyaṃdinam abhi pratyetor hantāham ittham evayāmarutaṃ śaṃsayānīti taddha tathā śaṃsayāṃcakāra //
AB, 6, 30, 7.0 sa ha bulila āśvatara āśvir vaiśvajito hotā sann īkṣāṃcakra eṣāṃ vā eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve madhyaṃdinam abhi pratyetor hantāham ittham evayāmarutaṃ śaṃsayānīti taddha tathā śaṃsayāṃcakāra //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 30, 13.0 sa hovācāramāchāvākety atha hāsminn anuśāsanam īṣe //
AB, 6, 30, 15.0 taddha tathā śaṃsayāṃcakāra tad idam apy etarhi tathaiva śasyate //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 2.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 32, 11.0 agnir vai parikṣid agnir hīmāḥ prajāḥ parikṣety agniṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 11.0 agnir vai parikṣid agnir hīmāḥ prajāḥ parikṣety agniṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 14.0 saṃvatsaro vai parikṣit saṃvatsaro hīmāḥ prajāḥ parikṣeti saṃvatsaraṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 14.0 saṃvatsaro vai parikṣit saṃvatsaro hīmāḥ prajāḥ parikṣeti saṃvatsaraṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 20.0 tāḥ pañca śaṃsati pañca vā imā diśaś catasras tiraścya ekordhvā //
AB, 6, 32, 21.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imā diśo nyūṅkhayānīti //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 34, 5.0 yadi tv asmād apojjigāṃsed yajñenāsmād apodiyāt yadi yadi tv ayājyaḥ svayam apoditaṃ tasmāt //
AB, 6, 34, 5.0 yadi tv asmād apojjigāṃsed yajñenāsmād apodiyāt yadi yadi tv ayājyaḥ svayam apoditaṃ tasmāt //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 4.0 atha yo 'sau tapatīṁ eṣo 'śvaḥ śveto rūpaṃ kṛtvāśvābhidhānyapihitenātmanā praticakrama imaṃ vo nayāma iti sa eṣa devanītho 'nūcyate //
AB, 6, 35, 6.0 tāṃ ha jaritar na pratyāyann iti na hi ta imām pratyāyan //
AB, 6, 35, 8.0 tāṃ ha jaritar na pratyagṛbhṇann iti na hi ta imām pratyagṛbhṇan //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 16.0 idaṃ rādhaḥ pratigṛbhṇīhy aṅgira iti pratigraham eva tad rādhasa aicchan //
AB, 6, 35, 17.0 idaṃ rādho bṛhat pṛthu //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
AB, 7, 1, 6.0 tāṃ vā etām paśor vibhaktiṃ śrautaṛṣir devabhāgo vidāṃcakāra tām u hāprocyaivāsmāllokād uccakrāmat //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 13, 2.0 yaṃ nv imam putram icchanti ye vijānanti ye ca na kiṃ svit putreṇa vindate tan ma ācakṣva nāradeti //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 7, 13, 14.0 iti hāsmā ākhyāya //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 20, 2.0 daivaṃ kṣatraṃ yāced ity āhur ādityo vai daivaṃ kṣatram āditya eṣām bhūtānām adhipatiḥ //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 27, 3.0 ayam aham asmi vo vīra iti hovāca rāmo mārgaveyaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 30, 2.0 athāsyaiṣa svo bhakṣo nyagrodhasyāvarodhāś ca phalāni caudumbarāṇy āśvatthāni plākṣāṇy abhiṣuṇuyāt tāni bhakṣayet so 'sya svo bhakṣaḥ //
AB, 7, 30, 2.0 athāsyaiṣa svo bhakṣo nyagrodhasyāvarodhāś ca phalāni caudumbarāṇy āśvatthāni plākṣāṇy abhiṣuṇuyāt tāni bhakṣayet so 'sya svo bhakṣaḥ //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 7, 33, 4.0 śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 33, 4.0 śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 4, 2.0 ukthya evāyam pañcadaśaḥ syād ity āhur ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 5, 2.0 sūyate ha vā asya kṣatraṃ yo dīkṣate kṣatriyaḥ san sa yadāvabhṛthād udetyānūbandhyayeṣṭvodavasyaty athainam udavasānīyāyāṃ saṃsthitāyām punar abhiṣiñcanti //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 6, 8.0 kalpate ha vā asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san //
AB, 8, 7, 2.0 imā āpaḥ śivatamā imāḥ sarvasya bheṣajīḥ imā rāṣṭrasya vardhanīr imā rāṣṭrabhṛto 'mṛtāḥ //
AB, 8, 7, 2.0 imā āpaḥ śivatamā imāḥ sarvasya bheṣajīḥ imā rāṣṭrasya vardhanīr imā rāṣṭrabhṛto 'mṛtāḥ //
AB, 8, 7, 2.0 imā āpaḥ śivatamā imāḥ sarvasya bheṣajīḥ imā rāṣṭrasya vardhanīr imā rāṣṭrabhṛto 'mṛtāḥ //
AB, 8, 7, 2.0 imā āpaḥ śivatamā imāḥ sarvasya bheṣajīḥ imā rāṣṭrasya vardhanīr imā rāṣṭrabhṛto 'mṛtāḥ //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 8, 2.0 atha yad dadhi madhu ghṛtam bhavaty apāṃ sa oṣadhīnāṃ raso 'pām evāsmiṃs tad oṣadhīnāṃ rasaṃ dadhāti //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 7.0 etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti tāny evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 8, 8, 7.0 etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti tāny evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 8, 8, 8.0 athāsmai surākaṃsaṃ hasta ādadhāti //
AB, 8, 9, 3.0 pratitiṣṭhāmi dyāvāpṛthivyoḥ pratitiṣṭhāmi prāṇāpānayoḥ pratitiṣṭhāmy ahorātrayoḥ pratitiṣṭhāmy annapānayoḥ prati brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmīti //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 26, 5.0 valgūyati vandate pūrvabhājam ity apacitim evāsmā etad āha //
AB, 8, 26, 7.0 tasmā iᄆā pinvate viśvadānīm ity annaṃ vā iᄆānnam evāsmā etad ūrjasvac chaśvad bhavati //
AB, 8, 27, 5.2 tā mahyam asminn āsane 'chidraṃ śarma yacchata //
AB, 8, 27, 6.2 tā mahyam asminn āsane 'chidraṃ śarma yacchata //
AB, 8, 27, 7.0 asmin rāṣṭre śriyam āveśayāmy ato devīḥ pratipaśyāmy āpaḥ //
AB, 8, 27, 8.1 dakṣiṇam pādam avanenije 'smin rāṣṭra indriyaṃ dadhāmi /
AB, 8, 27, 8.2 savyam pādam avanenije 'smin rāṣṭra indriyaṃ vardhayāmi /
AB, 8, 28, 2.0 ayaṃ vai brahma yo 'yam pavate tam etāḥ pañca devatāḥ parimriyante vidyud vṛṣṭiś candramā ādityo 'gniḥ //
AB, 8, 28, 2.0 ayaṃ vai brahma yo 'yam pavate tam etāḥ pañca devatāḥ parimriyante vidyud vṛṣṭiś candramā ādityo 'gniḥ //
AB, 8, 28, 20.0 api ha yady asyāśmamūrdhā dviṣan bhavati kṣipraṃ haivainaṃ stṛṇute stṛṇute //
Aitareyopaniṣad
AU, 1, 1, 1.1 ātmā vā idam eka evāgra āsīt /
AU, 1, 1, 2.1 sa imāṃl lokān asṛjatāmbho marīcīr maram āpaḥ /
AU, 1, 1, 3.1 sa īkṣateme nu lokāḥ /
AU, 1, 2, 1.1 tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan /
AU, 1, 2, 2.2 tā abruvan na vai no 'yam alam iti /
AU, 1, 2, 2.4 tā abruvan na vai no 'yam alam iti //
AU, 1, 2, 5.1 tam aśanāpipāse abrūtām avābhyām abhiprajānīhīti /
AU, 1, 2, 5.3 tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ //
AU, 1, 3, 1.1 sa īkṣateme nu lokāś ca lokapālāś ca /
AU, 1, 3, 1.2 annam ebhyaḥ sṛjā iti //
AU, 1, 3, 11.1 sa īkṣata kathaṃ nv idaṃ mad ṛte syād iti /
AU, 1, 3, 12.4 tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti //
AU, 1, 3, 12.4 tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti //
AU, 1, 3, 12.4 tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti //
AU, 1, 3, 13.2 sa etam eva puruṣaṃ brahma tatamam apaśyad idam adarśam itī 3 //
AU, 2, 1, 1.1 puruṣe ha vā ayam ādito garbho bhavati yad etad retaḥ /
AU, 2, 1, 1.4 tad asya prathamaṃ janma //
AU, 2, 2, 1.3 sāsyaitam ātmānam atra gataṃ bhāvayati //
AU, 2, 3, 1.4 sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai /
AU, 2, 3, 1.5 evaṃ saṃtatā hīme lokāḥ /
AU, 2, 3, 1.6 tad asya dvitīyaṃ janma //
AU, 2, 4, 1.1 so 'syāyam ātmā puṇyebhyaḥ karmabhyaḥ pratidhīyate /
AU, 2, 4, 1.1 so 'syāyam ātmā puṇyebhyaḥ karmabhyaḥ pratidhīyate /
AU, 2, 4, 1.2 athāsyāyam itara ātmā kṛtakṛtyo vayogataḥ praiti /
AU, 2, 4, 1.2 athāsyāyam itara ātmā kṛtakṛtyo vayogataḥ praiti /
AU, 2, 4, 1.4 tad asya tṛtīyaṃ janma //
AU, 2, 5, 1.1 tad uktam ṛṣiṇā garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
AU, 2, 6, 1.1 sa evaṃ vidvān asmāccharīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AU, 3, 1, 1.1 ko 'yam /
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
AU, 3, 4, 1.1 sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
Atharvaprāyaścittāni
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 2, 22.0 saṃsthitahomeṣu yat kiṃ cedaṃ varuṇa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 3, 17.0 tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ //
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ mā loko 'nusaṃtanutām iti //
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ mā loko 'nusaṃtanutām iti //
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ mā loko 'nusaṃtanutām iti //
AVPr, 1, 5, 8.0 etena ha vā asya saṃtvaramāṇasyāhavanīyagārhapatyau pāpmānam apahataḥ //
AVPr, 2, 2, 13.0 saṃsthitahomeṣv agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayataḥ //
AVPr, 2, 2, 13.0 saṃsthitahomeṣv agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayataḥ //
AVPr, 2, 2, 13.0 saṃsthitahomeṣv agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayataḥ //
AVPr, 2, 3, 24.0 sa ya evam etena tejasājyena yaśasā prīṇāti so 'syaiṣa dṛṣṭaḥ prāṇān yaśasā prīṇāti //
AVPr, 2, 5, 11.1 nirdagdhā no amitrā yathedaṃ barhis tathā /
AVPr, 2, 5, 11.2 amitrāṇāṃ śriyaṃ bhūtiṃ tām eṣāṃ parinirjahi //
AVPr, 2, 5, 16.0 idaṃ barhir amṛteneha siktaṃ hiraṇmayaṃ haritaṃ tat stṛtaṃ naḥ //
AVPr, 2, 6, 1.4 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi //
AVPr, 2, 6, 11.0 ta evāsya taddhutam iṣṭaṃ kurvanti //
AVPr, 2, 8, 2.0 katham asyāgnihotraṃ juhuyuḥ //
AVPr, 2, 9, 31.1 apemaṃ jīvā arudhan gṛhebhyaḥ /
AVPr, 3, 5, 5.0 upacārabhakṣapratiś cety adhvaryur asya yajamānakarmāṇi kuryāt //
AVPr, 3, 5, 6.0 atra yajamānāsane mārjālīye vā camasau nidhāya tatrāsya bhakṣakāle bhakṣāṇy upasthāpayeyur ā samiṣṭayajuṣo homāt //
AVPr, 3, 6, 1.0 atha ha yaṃ jīvan na śrutipathaṃ gacchet kiyantam asya kālam agnihotraṃ juhuyuḥ //
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
AVPr, 3, 6, 5.0 sa cet svayamutthaḥ syāt punar asyāgnīn ādhāyādbhutāni vācako japam //
AVPr, 3, 6, 6.0 iti hutvā mārjayitvā tato 'yam āgataḥ karmāṇi kuryāt //
AVPr, 3, 6, 7.0 sa cet punar anutthaḥ syāt tathā saṃsthitam evāsya tad agnihotraṃ bhavati //
AVPr, 3, 8, 1.0 atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyoga iti patnya bhavatīty āhāśmarathyaḥ //
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
AVPr, 3, 8, 10.0 yadi yugapat sarveṣv asya lokeṣv avaruddhaṃ bhavatīti ha vijñāyate //
AVPr, 3, 9, 8.0 jīved ayam ahorātrāv ity ekāhāny ekadvivāsavane sarvāṇi savanāni samāveśayet //
AVPr, 3, 10, 3.0 ya eṣām āmāvāsyāyām āgneyaḥ puroḍāśas taṃ pāthikṛtaṃ karoti prakṛtyetaraṃ vinā //
AVPr, 3, 10, 8.0 yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad ducchunā kācid anyā //
AVPr, 3, 10, 8.0 yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad ducchunā kācid anyā //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 1, 18.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
AVPr, 4, 1, 28.0 puroḍāśe vikṣāme yato 'syākṣāmaḥ syāt tato yajeta //
AVPr, 4, 1, 36.0 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhiḥ svāhā iti //
AVPr, 4, 2, 7.2 yogakṣemasya śāntyā asmin āsīda barhir iti //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 5, 1, 5.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
AVPr, 5, 1, 12.2 upemāṃ suṣṭutiṃ mama /
AVPr, 5, 2, 13.0 agnihotre ced anabhyuddhṛte haviṣi vā nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād idaṃ viṣṇur iti //
AVPr, 5, 2, 14.1 idaṃ viṣṇur vicakrame tredhā nidadhe padaṃ /
AVPr, 5, 2, 14.2 samūḍham asya pāṃsure //
AVPr, 5, 2, 16.1 ano rathāsya puruṣo vā vyaveyād yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna /
AVPr, 5, 3, 7.0 śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 6, 1, 24.2 ayaṃ devo bṛhaspatiḥ saṃ tat siñcatu rādhasā //
AVPr, 6, 1, 27.0 auttaravedikaś ced anugacchec chālāmukhīyāt praṇīyemo agna iti trayodaśabhir juhuyāt //
AVPr, 6, 1, 28.0 imo agne vītatamāni havyājasro vakṣi devatātim acchā prati na īṃ surabhīṇi vyantu //
AVPr, 6, 2, 3.2 vidvān asya vratā dhruvā vayā ivānurohata ity ādhāya samidhaṃ kṛṣṇāṃ dadyāt //
AVPr, 6, 4, 8.0 tenāsya sa parikrīto bhavati //
AVPr, 6, 5, 11.0 nārāśaṃsād unnetād upadasyerann ayaṃ no agnir adhyakṣa iti dvābhyāṃ //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 11.1 sarveṣu cābhicārikeṣu saṃdīkṣitānāṃ ca vyāvartetāgneran brāhmaṇaḥ procya jīvā nāma sthā tā imaṃ jīveta /
AVPr, 6, 6, 11.2 upajīvā nāma sthā tā imaṃ jīveta /
AVPr, 6, 6, 11.3 jīvikā nāma sthā tā imaṃ jīveta saṃjīveta /
AVPr, 6, 6, 11.4 jīvalā nāma sthā tā imaṃ jīveta saṃjīveta /
AVPr, 6, 6, 11.5 saṃjīvikā nāma sthā tā imaṃ jīveta /
AVPr, 6, 9, 1.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
AVPr, 6, 9, 12.2 ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan /
Atharvaveda (Paippalāda)
AVP, 1, 3, 1.2 vidmo hy asya mātaraṃ pṛthivīṃ viśvadhāyasam //
AVP, 1, 3, 3.2 śaram asmad yāvaya didyum indra śaṃ no bhavantv apa oṣadhīr imāḥ //
AVP, 1, 5, 1.1 vaṣaṭ te pūṣann asyai suvṛktim aryamā hotā kṛṇotu vedhāḥ /
AVP, 1, 7, 3.1 anavadyābhiḥ sam u jagma ābhir apsarābhir api gandharva āsu /
AVP, 1, 7, 3.1 anavadyābhiḥ sam u jagma ābhir apsarābhir api gandharva āsu /
AVP, 1, 7, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVP, 1, 8, 3.1 arusyānam idaṃ mahat pṛthivyā adhy udbhṛtam /
AVP, 1, 9, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVP, 1, 9, 1.2 tatas pari brahmaṇā śāśadāna ugrasya manyor ud imaṃ nayāmi //
AVP, 1, 9, 2.2 śataṃ sahasraṃ pra suvāmy anyān ayaṃ no jīvañ śarado vy āpet //
AVP, 1, 10, 2.1 idaṃ viṣkandhaṃ sahata idaṃ bādhate atriṇaḥ /
AVP, 1, 10, 2.1 idaṃ viṣkandhaṃ sahata idaṃ bādhate atriṇaḥ /
AVP, 1, 10, 2.2 anena viśvā sāsahai yā jātāni piśācyāḥ //
AVP, 1, 11, 1.2 tenemaṃ brahmaṇaspate abhi rāṣṭrāya vartaya //
AVP, 1, 11, 5.2 yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca //
AVP, 1, 12, 1.1 tubhyam eva jariman vardhatām ayaṃ mainam anye mṛtyavo hiṁsiṣus tvat /
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
AVP, 1, 13, 2.1 ūrjam asmā ūrjasvatī dhattaṃ payo 'smai payasvatī dhattam /
AVP, 1, 13, 2.1 ūrjam asmā ūrjasvatī dhattaṃ payo 'smai payasvatī dhattam /
AVP, 1, 13, 2.2 ūrjam asmai dyāvāpṛthivī adhātāṃ viśve devā maruta ūrjam āpaḥ //
AVP, 1, 13, 3.1 śivā asya hṛdayaṃ tarpayantv anamīvo modamānaś careha /
AVP, 1, 14, 1.1 viśve devāso abhi rakṣatemam utādityā jāgṛta yūyam asmin /
AVP, 1, 14, 1.1 viśve devāso abhi rakṣatemam utādityā jāgṛta yūyam asmin /
AVP, 1, 14, 1.2 memaṃ samāna uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVP, 1, 14, 1.2 memaṃ samāna uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVP, 1, 14, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVP, 1, 14, 3.2 te kṛṇuta jarasam āyur asmai śatam anyān pari vṛṇakta mṛtyūn //
AVP, 1, 14, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai sattrasadaḥ kṛṇomi //
AVP, 1, 15, 2.1 iyaṃ te rājan kanyā vadhūr ni dhūyate yama /
AVP, 1, 15, 3.1 iyaṃ te ketapā rājann imāṃ te pari dadmasi /
AVP, 1, 15, 3.1 iyaṃ te ketapā rājann imāṃ te pari dadmasi /
AVP, 1, 16, 1.2 idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat //
AVP, 1, 17, 2.1 aṅge aṅge śociṣā śiśriyāṇo yo agrabhīt parur asya grabhītā /
AVP, 1, 17, 3.1 muñcāmi śīrṣaktyā uta kāsa enaṃ parus parur āviveśa yo asya /
AVP, 1, 18, 3.2 ayam agnir dīdāyad āhnam eva sajātair iddho apratibruvadbhiḥ //
AVP, 1, 18, 4.2 asmai vaḥ kāmāyopa kāminīr viśve vo devā upa saṃ dyān iha //
AVP, 1, 19, 1.1 asmin vasu vasavo dhārayantv indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 19, 1.2 imam ādityā uta viśve ca devā uttame devā jyotiṣi dhārayantu //
AVP, 1, 19, 2.1 asmai devāḥ pradiśā jyotir astu sūryo agnir uta vā hiraṇyam /
AVP, 1, 19, 3.2 tena tvam agna iha vardhayemaṃ rāyaspoṣaṃ śraiṣṭhyam ā dhehy asmai //
AVP, 1, 19, 3.2 tena tvam agna iha vardhayemaṃ rāyaspoṣaṃ śraiṣṭhyam ā dhehy asmai //
AVP, 1, 19, 4.1 aiṣāṃ yajñam uta varco bhare 'haṃ rāyaspoṣam uta vittāny agne /
AVP, 1, 19, 4.2 sapatnā asmad adhare bhavantūttame devā jyotiṣi dhattanemam //
AVP, 1, 21, 5.2 apehy asya grīvābhyo apa padbhyāṃ vijāmataḥ //
AVP, 1, 22, 1.2 idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam //
AVP, 1, 23, 1.1 idaṃ janāso vidathaṃ mahad brahma vadiṣyati /
AVP, 1, 23, 2.1 antarikṣe samahāsāṃ sthānaṃ śrāntasadām iva /
AVP, 1, 23, 2.2 āsthānam asya bhūtasya viduṣ ṭad vedhaso janāḥ //
AVP, 1, 24, 4.1 idaṃ havyā upetanedaṃ saṃsrāvaṇā uta /
AVP, 1, 24, 4.1 idaṃ havyā upetanedaṃ saṃsrāvaṇā uta /
AVP, 1, 24, 4.2 ihaitu sarvo yaḥ paśur asya vardhayatā rayim //
AVP, 1, 26, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVP, 1, 26, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVP, 1, 26, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVP, 1, 26, 5.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVP, 1, 27, 3.2 māyaṃ grāmo duritam ena ārad anyatra rājñām abhi yātu manyuḥ //
AVP, 1, 27, 4.1 asmai grāmāya pradiśaś catasra ūrjaṃ subhūtaṃ savitā dadhātu /
AVP, 1, 29, 4.2 ārād yakṣmaṃ ni dhattāsmān no adhi pūruṣāt //
AVP, 1, 30, 3.2 āsmā aśṛṇvann āśāḥ kāmenājanayan svaḥ //
AVP, 1, 30, 5.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
AVP, 1, 30, 6.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVP, 1, 31, 1.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kṛdhi /
AVP, 1, 33, 2.2 vidyur me asya devā indro vidyāt saharṣibhiḥ //
AVP, 1, 33, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVP, 1, 34, 1.0 agnir janavin mahyaṃ jāyām imām adāt //
AVP, 1, 34, 2.0 somo vasuvin mahyaṃ jāyām imām adāt //
AVP, 1, 34, 3.0 pūṣā jñātivin mahyaṃ jāyām imām adāt //
AVP, 1, 34, 4.0 indraḥ sahīyān mahyaṃ jāyām imām adāt //
AVP, 1, 36, 1.2 aśmānam ṛchantīr yantu yo 'yaṃ svādāv anādyaḥ //
AVP, 1, 36, 4.2 aśmānam ṛchantīr yantu yo 'yaṃ svādāv anādyaḥ //
AVP, 1, 37, 3.3 bahv idam anyad viṣṭitaṃ tasya kāmaṃ vi vidhyata //
AVP, 1, 37, 5.3 bahv idam anyad viṣṭitaṃ tasya kāmaṃ vi vidhyata //
AVP, 1, 38, 1.1 imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā /
AVP, 1, 40, 3.2 mamemāḥ sarvā oṣadhīr āpaḥ sarvā vaśe mama //
AVP, 1, 40, 4.2 mamedaṃ sarvam ātmanvad ejat prāṇad vaśe mama //
AVP, 1, 45, 1.1 sārasvataṃ vṛṣaṇaṃ babhruvakṣaṃ śītarūre tanvāv asya bhīme /
AVP, 1, 46, 1.1 asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ /
AVP, 1, 46, 2.1 asya soma pra tira dīrgham āyur ahānīva sūryo vāsarāṇi /
AVP, 1, 46, 2.2 māsyā susron nāśayā vyadhmano viṣaṃ bahiḥ śalyaś caratu rogo asmāt //
AVP, 1, 46, 2.2 māsyā susron nāśayā vyadhmano viṣaṃ bahiḥ śalyaś caratu rogo asmāt //
AVP, 1, 46, 4.2 bahir viṣaṃ tanvo astv asya sraṃsatāṃ śalyo adhy āre asmāt //
AVP, 1, 46, 4.2 bahir viṣaṃ tanvo astv asya sraṃsatāṃ śalyo adhy āre asmāt //
AVP, 1, 46, 6.1 yadā dadāti pradadāti yadā brahmā pratigṛhṇāti rādho asya /
AVP, 1, 48, 2.2 kim idaṃ pāpayāmuyā pucche bibharṣy arbhakam //
AVP, 1, 49, 3.2 kalir enaṃ yathā hanad āsya vedo bharāmahai //
AVP, 1, 50, 3.2 śālā mānasya patnīhaivāsya manas karat //
AVP, 1, 51, 4.1 imām agne śaraṇiṃ mīmṛṣo na imam adhvānaṃ yam agāma dūram /
AVP, 1, 51, 4.1 imām agne śaraṇiṃ mīmṛṣo na imam adhvānaṃ yam agāma dūram /
AVP, 1, 53, 1.1 agne yaśasvin yaśasā vardhayemam indrāvatīm upacitim ihā vaha /
AVP, 1, 53, 1.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ samānānām uttamaśloko astu //
AVP, 1, 53, 2.2 stomāś chandāṃsi nivido ma āhus te asmai rāṣṭram upa saṃ namantu //
AVP, 1, 53, 3.2 tato rāṣṭraṃ balam ojaś ca jātaṃ tad asmai devā upa saṃ namantu //
AVP, 1, 53, 4.1 upā vartadhvam upa na eta sarve ayaṃ cettādhipatir vo astu /
AVP, 1, 53, 4.2 samānaṃ mantram abhi mantrayādhvā imaṃ paścād upa jīvātha sarve //
AVP, 1, 54, 2.1 idaṃ varco agninā dattam āgan bhargo yaśaḥ saha ojo vayo balam /
AVP, 1, 55, 1.1 idam āñjanam ānaje śailūlam ākanikradam /
AVP, 1, 58, 3.2 triparṇī viśvabheṣajīdaṃ kṛṇotu bheṣajam //
AVP, 1, 58, 4.2 idaṃ kṛṇomi bheṣajaṃ yathāyam agado 'sati //
AVP, 1, 58, 4.2 idaṃ kṛṇomi bheṣajaṃ yathāyam agado 'sati //
AVP, 1, 59, 2.2 veṇoḥ pūtudror nāsty asṛṅ māsya glaur māpacid bhuvat //
AVP, 1, 60, 3.2 ahaṃ mitrasya kalpayanty eṣu gṛheṣu duṣṭarā //
AVP, 1, 60, 4.1 ut tiṣṭha mama vā idaṃ na tavehāpi kiṃ cana /
AVP, 1, 61, 3.2 śarīram asyāṅgāni jarimṇe nayataṃ yuvam //
AVP, 1, 61, 4.1 ihaiva staṃ prāṇāpānau memaṃ hāsiṣṭaṃ mṛtyave /
AVP, 1, 61, 4.2 ayaṃ jarimṇaḥ śevadhir ariṣṭa iha vardhatām //
AVP, 1, 63, 3.1 iyaṃ taṃ babhastv āhutiḥ samid devī sahīyasī /
AVP, 1, 65, 4.2 sadhrīcīḥ savratā bhūtvāsyāvata vīryam //
AVP, 1, 66, 2.1 yo vānaspatyānām adhipatir babhūva yasminn imā viśvā bhuvanāny ārpitā /
AVP, 1, 66, 3.1 imaṃ maṇiṃ viśvajitaṃ suvīram asmād aśvatthāt pary ud bharāmi /
AVP, 1, 66, 3.1 imaṃ maṇiṃ viśvajitaṃ suvīram asmād aśvatthāt pary ud bharāmi /
AVP, 1, 68, 3.2 ubhābhyām asya grāvabhyām indro bhinattv āṇḍyau //
AVP, 1, 68, 4.2 kurīram asya śīrṣaṇi kumbaṃ cādhi ni dadhmasi //
AVP, 1, 69, 3.1 cakṣur asya sūtram āsīt tardma śrotram utābharat /
AVP, 1, 69, 4.1 imaṃ maṇim āvālapsyaṃ yasminn ārohayāmasi /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 74, 1.2 vāyuḥ paśūnāṃ paśupā janānām ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 1.2 vāyuḥ paśūnāṃ paśupā janānām ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 2.2 mūrdhā viśvasya bhuvanasya rājāyaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 2.2 mūrdhā viśvasya bhuvanasya rājāyaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 3.2 indraḥ śatrūn asunītiṃ nayāti te 'yaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 3.2 indraḥ śatrūn asunītiṃ nayāti te 'yaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 4.2 viśvā āśā manuṣyo vi bhāhy ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 4.2 viśvā āśā manuṣyo vi bhāhy ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 75, 3.2 indro jyaiṣṭhyena brahmaṇāyaṃ bṛhaspatir dhātā tvā dhībhir abhi rakṣatv iha //
AVP, 1, 77, 3.2 idam indra prati havyaṃ gṛbhāya satyāḥ santu yajamānasya kāmāḥ //
AVP, 1, 79, 3.2 taṃ tvā sapatnasāsaham aśvattha bibharād ayam //
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
AVP, 1, 80, 2.2 ariṣṭo 'yaṃ vardhatāṃ sarvam āyur varma jyāyobhyo haviṣā kṛṇotu //
AVP, 1, 80, 3.1 jarāṃ mṛtyuṃ prepsatu jīva eṣa nāsya krimir īśāte nota jambhaḥ /
AVP, 1, 80, 5.3 suparṇas tvābhy ava paśyād āyuṣe varcase 'yam annasyānnapatir astu vīraḥ //
AVP, 1, 81, 1.2 imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ //
AVP, 1, 81, 2.2 imaṃ yajñaṃ saha patnībhir etya yāvanto devās tati mādayantām //
AVP, 1, 83, 3.2 indra ivendriyam ava rudhmo asmin sa dakṣamāṇo bibharad dhiraṇyam //
AVP, 1, 85, 4.2 imāṃ hy asmā oṣadhim ā harāmy arundhatīm //
AVP, 1, 85, 4.2 imāṃ hy asmā oṣadhim ā harāmy arundhatīm //
AVP, 1, 87, 3.1 ayaṃ ya āste jaṭhareṣv antaḥ kāsphīvaśaṃ nirajaṃ martyasya /
AVP, 1, 88, 4.1 bhīmā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca saṃdṛk /
AVP, 1, 88, 4.1 bhīmā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca saṃdṛk /
AVP, 1, 89, 1.1 sarvā imā oṣadhayaḥ pṛthivyām adhi niṣṭhitāḥ /
AVP, 1, 92, 1.1 āganmemāṃ samitiṃ viśvarūpāṃ yasyāṃ pūrvam avadad deva ekaḥ /
AVP, 1, 92, 2.1 iyaṃ devī samitir viśvarūpā śilpaṃ kṛṇvānā carati janeṣu /
AVP, 1, 93, 3.1 antarā dyāvāpṛthivī antarikṣam idaṃ mahat /
AVP, 1, 94, 4.2 yakac cid asravīt purā takac cid aśamīd idam //
AVP, 1, 98, 2.1 bandhaś cemā upadhiś ca madhuman nau samañjanam /
AVP, 1, 98, 2.2 dvārau bhagasyemā ūrū mṛgas tṛṣyann ivā cara //
AVP, 1, 99, 4.1 ākhor idaṃ kṣaitrapatyaṃ manoś ca mānavasya ca /
AVP, 1, 101, 1.2 ṛtasya māne adhi yā dhruvāṇy ebhir devā amṛtaṃ bhakṣayanti //
AVP, 1, 101, 3.2 ebhir indro jaṭharam ā pṛṇīte tribhiḥ pātrair uta viśve ca devāḥ //
AVP, 1, 101, 4.1 ūrdhvā tiṣṭhanti nanu jihmā bhavanti nonaṃ babhūva katamac canaiṣām /
AVP, 1, 103, 4.1 aham evāsmy amāvāsyāmā vasanti sukṛto mayīme /
AVP, 1, 104, 4.1 iyam eva sā yā prathamā vyaucchat sāpsv antar āsu carati praviṣṭā /
AVP, 1, 104, 4.1 iyam eva sā yā prathamā vyaucchat sāpsv antar āsu carati praviṣṭā /
AVP, 1, 106, 1.1 āyam agan saṃvatsaraḥ patir ekāṣṭake tava /
AVP, 1, 106, 3.2 ā no goṣu bhajantv ā prajāyāṃ suśarmaṇy eṣāṃ trivarūthe syāma //
AVP, 1, 107, 1.1 vātasya nu mahimā rathasyārujann eti stanayann asya ghoṣaḥ /
AVP, 1, 107, 3.2 ghoṣa id asya śrūyate na rūpaṃ tasmai vātāya haviṣā vidhema //
AVP, 1, 112, 1.1 imā ūrū savāsinau varcasāñje ahaṃ mama /
AVP, 4, 1, 3.2 ya īśe 'sya dvipado yaś catuṣpadas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 5.1 ya ime dyāvāpṛthivī tastabhāne adhārayad avasā rejamāne /
AVP, 4, 2, 1.2 sa te mṛtyuś carati rājasūyaṃ sa rājā rājyam anu manyatām idam //
AVP, 4, 3, 1.2 yasmin sūryā ārpitāḥ sapta sākaṃ tasmin rājānam adhi vi śrayemam //
AVP, 4, 3, 4.1 āyaṃ bhātu pradiśaḥ pañca devīr indra iva jyeṣṭho bhavatu prajānām /
AVP, 4, 3, 4.2 asmin dhehi puṣkalaṃ citrabhānv ayaṃ pṛṇātu rajasor upastham //
AVP, 4, 3, 4.2 asmin dhehi puṣkalaṃ citrabhānv ayaṃ pṛṇātu rajasor upastham //
AVP, 4, 3, 6.2 sūryo ahobhir anu tvāvatu candramā nakṣatrair anu tvedam āvīt //
AVP, 4, 4, 3.2 athedam agne no havir indraś ca prati haryatam //
AVP, 4, 4, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVP, 4, 4, 5.2 tvayā sarve paritaptāḥ purastād ā yantu prabruvāṇā upedam //
AVP, 4, 4, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVP, 4, 4, 8.1 idaṃ havir yātudhānān nadī phenam ivā vahāt /
AVP, 4, 4, 8.2 yadīdaṃ strī pumān akar iha sa stuvatāṃ janaḥ //
AVP, 4, 4, 10.1 ayaṃ stuvāna āgamat taṃ smota prati haryata /
AVP, 4, 5, 4.1 ūrdhvaśrāṇam idaṃ kṛdhi yathā sma te virohato abhitaptam ivānati /
AVP, 4, 5, 4.2 tatas te śuṣmavattaram iyaṃ kṛṇotv oṣadhiḥ //
AVP, 4, 5, 6.2 ya ṛṣabhasya vājas tam asmin dhehy oṣadhe //
AVP, 4, 5, 7.2 saṃ puṃsām indra vṛṣṇyam asmai dhehi tanūbalam //
AVP, 4, 5, 9.2 ūrdhvo ayaṃ māmako mayūkha ivādhi bhūmyām //
AVP, 4, 6, 5.2 teṣāṃ saṃ dadhmo akṣāṇi yathedaṃ harmyaṃ tathā //
AVP, 4, 9, 2.1 idam ugrāya babhrave yo 'kṣeṣu tanūvaśī /
AVP, 4, 9, 4.1 yo no devo dhanam idaṃ dideśa yo akṣāṇāṃ grahaṇaṃ śeṣaṇaṃ ca /
AVP, 4, 9, 4.2 sa no 'vatu havir idaṃ juṣāṇo gandharvaiḥ sadhamādaṃ madema //
AVP, 4, 10, 7.2 yenākṣā abhyaṣicyanta tenāham asyā mūrdhānam abhi ṣiñcāmi nāryāḥ //
AVP, 4, 11, 5.1 yeneme dyāvāpṛthivī vicaṣkabhur yenābhavad antarikṣaṃ svar yat /
AVP, 4, 11, 6.1 dyāvāpṛthivī hṛdayaṃ sasūvatur yenedaṃ tvaṣṭā vikṛṇoti dhīraḥ /
AVP, 4, 14, 1.1 yasminn āsīḥ pratihita idaṃ tac chalyo veṇur veṣṭanaṃ tejanaṃ ca /
AVP, 4, 14, 1.2 sūnur janitrīṃ jana ehi śṛṇvann ayaṃ ta ātmeta it prahitaḥ //
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 17, 6.1 imāḥ paścā mayūryaḥ sapta svasāro agruvaḥ /
AVP, 4, 18, 6.1 akarmāgnim adhipām asya devam anvārapsi sahasā daivyena /
AVP, 4, 18, 7.1 satyo agniḥ satyā āpaḥ satyeme dyāvāpṛthivī viśvaśaṃbhuvau /
AVP, 4, 18, 7.2 satyam idaṃ brahmāsmākaṃ kṛtam astu yam abadhnād uśanendrāya taṃ te badhnāmi jaṅgiḍam //
AVP, 4, 19, 1.4 āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat //
AVP, 4, 19, 7.4 āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat //
AVP, 4, 20, 2.2 vāṅ ma iyaṃ madhunā saṃsṛṣṭākṣyau me madhusaṃdṛśī //
AVP, 4, 21, 3.2 pra ropīr asya pātaya sūryaḥ pūrvā ivoṣasaḥ //
AVP, 4, 22, 6.2 imaṃ me adya pūruṣaṃ dīrghāyutvāyon naya //
AVP, 4, 23, 2.1 ūrdhvas tiṣṭha rakṣann apramādam astṛtemaṃ mā tvā dabhan paṇayo yātudhānāḥ /
AVP, 4, 23, 5.1 asmin maṇāv ekaśataṃ vīryāṇi sahasraṃ prāṇā asminn astṛte /
AVP, 4, 23, 5.1 asmin maṇāv ekaśataṃ vīryāṇi sahasraṃ prāṇā asminn astṛte /
AVP, 4, 26, 2.2 imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam //
AVP, 4, 26, 5.1 imāni trīṇi viṣṭapā tānīndra vi rohaya /
AVP, 4, 26, 5.2 śiras tatasyorvarām ād idaṃ ma upodare //
AVP, 4, 26, 6.1 asau ca yā na urvarād imāṃ tanvaṃ mama /
AVP, 4, 27, 2.1 purohitaḥ parameṣṭhī svarājyāyābhīvardham asmā akṛṇod bṛhaspatiḥ /
AVP, 4, 29, 3.1 pra yad bhandiṣṭha eṣāṃ prāsmākāsaś ca sūrayaḥ /
AVP, 4, 31, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVP, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVP, 4, 33, 6.2 yenedaṃ svar ābharan sa no muñcatv aṃhasaḥ //
AVP, 4, 33, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVP, 4, 35, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasātā avantu /
AVP, 4, 35, 6.1 yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra /
AVP, 4, 36, 7.1 yan medam abhiśocati yena vā yena vā kṛtaṃ pauruṣeyaṃ na daivyam /
AVP, 4, 37, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vāṃ viśvaṃ yad idaṃ vitiṣṭhate /
AVP, 4, 39, 1.1 indrasya manve śaśvad yasya manvire vṛtraghna stomā upa mema āguḥ /
AVP, 4, 40, 3.1 trayas tiṣṭhanti sukṛtasya loke trayo 'tīkāśās trīṇi śīrṣāṇy eṣām /
AVP, 5, 1, 1.2 yo asyai nama it karad aped asya gṛhād ayat //
AVP, 5, 1, 1.2 yo asyai nama it karad aped asya gṛhād ayat //
AVP, 5, 1, 5.1 apetetaḥ sadānvā ahiṃsantīr imaṃ gṛham /
AVP, 5, 2, 1.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūmaniṣṭhāḥ /
AVP, 5, 2, 2.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVP, 5, 2, 3.1 pra yo jajñe vidvāṁ asya bandhuṃ viśvāni devo janimā vivakti /
AVP, 5, 2, 5.1 nūnaṃ tad asya gavyaṃ hinoti maho devasya pūrvasya mahi /
AVP, 5, 4, 2.2 apāñco yantu prabudhā durasyavo 'maiṣāṃ cittaṃ bahudhā vi naśyatu //
AVP, 5, 4, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
AVP, 5, 4, 7.1 uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ /
AVP, 5, 4, 10.2 imaṃ no yajñaṃ vihave juṣasvāsmākaṃ kṛṇmo harivo medinaṃ tvā //
AVP, 5, 5, 1.0 pṛthivī vaśā sāgniṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 2.0 antarikṣaṃ vaśā sā vāyuṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 3.0 dyaur vaśā sā sūryaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 5.0 dakṣiṇā vaśā sā yajñaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 6.0 viḍ vaśā sā kṣatriyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 7.0 vāg vaśā sā parameṣṭhiṇaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 8.0 vaśā vaśā sā rājanyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 9.0 samā vaśā sā saṃvatsaraṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 6, 1.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
AVP, 5, 6, 8.2 tenemaṃ setum ati geṣma sarve vaiśvānaraṃ jyotir amīva devāḥ //
AVP, 5, 6, 10.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
AVP, 5, 9, 3.2 imā yā adhunāgatā yāś ceha grahaṇīḥ purā //
AVP, 5, 9, 8.1 ākhidantīr vikhidantīḥ prāṇam asyāpi nahyata /
AVP, 5, 10, 1.1 iyaṃ yā musalāhatā dṛṣatpiṣṭā viṣāsutā /
AVP, 5, 10, 4.1 iyaṃ yā pātra āsutā śaṣpasrakvā vighasvarī /
AVP, 5, 10, 7.1 viṣapāvāno rudhirāś caranti pātāro martās tavase sura ime /
AVP, 5, 11, 2.1 idaṃ vāyo 'nu jānīhīdam indra bṛhaspate /
AVP, 5, 11, 2.1 idaṃ vāyo 'nu jānīhīdam indra bṛhaspate /
AVP, 5, 11, 4.2 śṛṇvantv adya me havam asyai putrāya vettave //
AVP, 5, 12, 1.1 vṛṣā jajñe madhavāno 'yaṃ madhumatībhyaḥ /
AVP, 5, 12, 7.2 evā tvam asyā nir bhinddhi kumāraṃ yonyā adhi //
AVP, 5, 13, 4.2 aṃśuṃ somasyaitaṃ manye vaiśvadevam idaṃ haviḥ //
AVP, 5, 13, 7.1 turo no aturo bhava saṃ dhībhir dhīyatām ayam /
AVP, 5, 14, 8.2 ādityā aṅgirasaḥ svargam imaṃ prāśnantv ṛtubhir niṣadya //
AVP, 5, 15, 3.1 memā bhavo mā śarvo vadhīd gā mā vatsān klomaśvayo vidan naḥ /
AVP, 5, 15, 4.1 imā gāvo vijāvatīḥ prajāvatī strīṣu saṃmanaso bhavantu /
AVP, 5, 15, 4.2 āsu bhūmāny api pṛñcantu devā āsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 15, 4.2 āsu bhūmāny api pṛñcantu devā āsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 15, 8.1 sapta ṛṣayaḥ sapta sadāṃsy eṣāṃ daśa kṣipo aśvinoḥ pañca vājāḥ /
AVP, 5, 15, 9.2 teṣāṃ śirāṃsy asinā chinadmy athāsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 16, 1.1 dyauś cemaṃ yajñaṃ pṛthivī ca saṃ duhātāṃ mātariśvā pavamānaḥ purastāt /
AVP, 5, 16, 1.2 tvaṣṭā vāyuḥ saha somena vāta imaṃ saṃ duhrām anapasphurantaḥ //
AVP, 5, 16, 8.2 viśvebhir agne devair imaṃ goṣṭhaṃ sahāruham //
AVP, 5, 17, 6.1 imaṃ me agne puruṣaṃ mumugdhi ya āvitto grāhyā lālapīti /
AVP, 5, 18, 3.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVP, 5, 18, 5.1 trāyantām imaṃ devās trāyantāṃ maruto gaṇaiḥ /
AVP, 5, 18, 5.2 trāyantāṃ viśvā bhūtāni yathāyam agado 'sati //
AVP, 5, 18, 7.1 ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ /
AVP, 5, 18, 7.1 ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ /
AVP, 5, 18, 7.2 ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ //
AVP, 5, 18, 7.2 ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ //
AVP, 5, 20, 2.1 udakasyedam ayanaṃ vātasyedaṃ nibhañjanam /
AVP, 5, 20, 2.1 udakasyedam ayanaṃ vātasyedaṃ nibhañjanam /
AVP, 5, 20, 2.2 agner dhūmasyāyaṃ panthā neha tardāyanaṃ tava //
AVP, 5, 20, 6.1 idaṃ yad gavi bheṣajaṃ viśvād rūpāt samābhṛtam /
AVP, 5, 21, 3.1 takman parvatā ime himavantaḥ somapṛṣṭhāḥ /
AVP, 5, 22, 8.1 yāv īśānau carato dvipado 'sya catuṣpadaḥ /
AVP, 5, 22, 9.2 rudra jalāṣabheṣaja vidvāṃsas ta enā haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 24, 6.1 anayāham oṣadhyā sarvāḥ kṛtyā adūṣayam /
AVP, 5, 26, 2.1 idaṃ śṛṇu jātavedo yad amuṣyā vaco mama /
AVP, 5, 27, 7.1 asunvakān nirṛtiḥ saṃjighatsur nāsyāḥ pitā vidyate nota mātā /
AVP, 5, 27, 8.1 yad asya pāre tamasaḥ śukraṃ jyotir ajāyata /
AVP, 5, 28, 9.1 yan naḥ śālāṃ viśvabhogām imāṃ dadur gṛhaṃ vā yoktraṃ saha kṛttyota /
AVP, 5, 30, 6.1 imā yāḥ pañca pradiśo mānavīḥ pañca kṛṣṭayaḥ /
AVP, 10, 1, 9.2 kastūpam asyā ācchidyāthaināṃ cātayātai paramāṃ cit parāvatam //
AVP, 10, 1, 11.1 idaṃ vo devaḥ savitedaṃ devo bṛhaspatiḥ /
AVP, 10, 1, 11.1 idaṃ vo devaḥ savitedaṃ devo bṛhaspatiḥ /
AVP, 10, 1, 11.2 idaṃ vo viśve devā avasānam ayukṣata //
AVP, 10, 1, 13.1 parīme gām aneṣata pary agnim ahṛṣata /
AVP, 10, 1, 13.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVP, 10, 3, 5.2 atho eṣāṃ payo hara //
AVP, 10, 4, 1.1 idaṃ rāṣṭraṃ prathatāṃ gobhir aśvair idaṃ rāṣṭram annenerayā rasena /
AVP, 10, 4, 1.1 idaṃ rāṣṭraṃ prathatāṃ gobhir aśvair idaṃ rāṣṭram annenerayā rasena /
AVP, 10, 4, 1.2 asmai ṣaḍ urvīr upa saṃ namantu saptahotrā hata śatrūn sacittāḥ //
AVP, 10, 4, 2.1 ime rājāna iṣubhir ghnantu śatrūn ime rājānaḥ samityānyān vadheyuḥ /
AVP, 10, 4, 2.1 ime rājāna iṣubhir ghnantu śatrūn ime rājānaḥ samityānyān vadheyuḥ /
AVP, 10, 4, 2.2 ime rājānaḥ pṛtanāḥ sahantām ahaṃ brahmā vi mṛdho hanmi sarvāḥ //
AVP, 10, 4, 3.1 idaṃ rāṣṭraṃ kratumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ gardnumac citraghoṣam /
AVP, 10, 4, 3.1 idaṃ rāṣṭraṃ kratumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ gardnumac citraghoṣam /
AVP, 10, 4, 3.2 asmai rāṣṭrāya balim anye harantv ahaṃ devebhyo haviṣā vidheyam //
AVP, 10, 4, 7.2 samīcīnānāṃ vo aham asmi brahmā samyañco devā havam ā yantu ma imam //
AVP, 10, 4, 11.2 avadhūnvānā apriyān yāṃś ca dviṣma idaṃ rāṣṭraṃ prathatāṃ sarvadaiva //
AVP, 10, 4, 12.1 idaṃ rāṣṭraṃ iṣumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ paśumad brahmavṛddham /
AVP, 10, 4, 12.1 idaṃ rāṣṭraṃ iṣumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ paśumad brahmavṛddham /
AVP, 10, 4, 12.2 idaṃ rāṣṭraṃ hataśatru jiṣṇu //
AVP, 10, 4, 13.1 sapatnasāhaṃ pramṛṇam idaṃ rāṣṭraṃ dṛḍham ugram /
AVP, 10, 5, 10.2 sinīvāly utā vahād ayaṃ caudumbaro maṇiḥ //
AVP, 10, 5, 11.2 tvayīme vājā draviṇāni sarvaudumbara sa tvam asmat sahasvārād arātim amatiṃ kṣudhaṃ ca //
AVP, 10, 5, 14.1 ayam audumbaro maṇir vīro vīrāya badhyate /
AVP, 10, 6, 4.2 bhagena dattam upa medam āgan yathā varcasvān samitim āvadāni //
AVP, 10, 6, 9.2 bhagena dattam upa medam āgan viśvaṃ subhūtaṃ draviṇāni bhadrā //
AVP, 10, 6, 10.1 bhagena devāḥ sam aganmahi ya imā viśvā bhuvanābhivaste /
AVP, 10, 7, 10.2 asmiṃś candre adhi yad dhiraṇyaṃ tenāyaṃ kṛṇavad vīryāṇi //
AVP, 10, 7, 10.2 asmiṃś candre adhi yad dhiraṇyaṃ tenāyaṃ kṛṇavad vīryāṇi //
AVP, 10, 8, 1.1 ye devā divy ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 2.1 ye devā antarikṣa ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 3.1 ye devāḥ pṛthivyām ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 9, 1.2 idaṃ tān ati sṛjāmi nir eno nir anṛtaṃ sṛjāmi //
AVP, 10, 10, 4.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 5.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 6.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 12, 9.2 indrāgnī enān vṛścatāṃ maiṣām uc cheṣi kaś cana //
AVP, 10, 15, 1.1 agnī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 2.1 indro rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 3.1 somo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 4.1 varuṇo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 5.1 vāyū rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 6.1 tvaṣṭā rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 7.1 dhātā rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 8.1 savitā rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 9.1 sūryo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 10.1 candramā rakṣitā sa imaṃ senāṃ rakṣatu /
AVP, 10, 16, 1.1 ahā rakṣitṛ tad imāṃ senāṃ rakṣatu /
AVP, 10, 16, 2.1 rātrī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 3.1 indrāṇī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 4.1 varuṇānī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 5.1 sinīvālī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 6.1 samudro rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 7.1 parjanyo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 8.1 bṛhaspatī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 9.1 prajāpatī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 10.1 parameṣṭhī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 11.1 viśve devā rakṣitāras ta imāṃ senāṃ rakṣantu /
AVP, 12, 1, 2.1 ayaṃ yo rūro abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoti /
AVP, 12, 1, 6.2 pra tāni takmane brūmo anyakṣetrāṇi vā imā //
AVP, 12, 1, 7.1 oko asya mūjavanta oko asya mahāvṛṣāḥ /
AVP, 12, 1, 7.1 oko asya mūjavanta oko asya mahāvṛṣāḥ /
AVP, 12, 2, 3.2 pra tāni takmane brūmo anyakṣetrāṇi vā imā //
AVP, 12, 3, 1.1 yatheyam urvī pṛthivī vṛddhaiva garbham ā dadhe /
AVP, 12, 3, 4.2 garbhaṃ yuvam aśvināsyām ā dhattaṃ puṣkarasrajā //
AVP, 12, 3, 10.1 dhātaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ /
AVP, 12, 4, 4.1 bhaga śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ /
AVP, 12, 5, 1.1 jāyasvāgne aśvatthād asmai kṣatrāyaujase /
AVP, 12, 6, 2.1 mlāyantu te khātamūlāḥ sapatnā agnim eṣāṃ nir hvayāmi śarīrāt /
AVP, 12, 6, 2.2 haviṣaiṣām api dadhāmi prāṇāṃs tathaibhyo amuciḥ kṛtaḥ //
AVP, 12, 6, 2.2 haviṣaiṣām api dadhāmi prāṇāṃs tathaibhyo amuciḥ kṛtaḥ //
AVP, 12, 7, 9.1 iyaṃ vīruc chikhaṇḍino gandharvasyāpsarāpateḥ /
AVP, 12, 7, 10.1 eyam agann oṣadhir vīrudhāṃ vīryāvatī /
AVP, 12, 9, 3.1 imāṃ vaśāṃ vācam āhur vaśeti tisro vaśā atihitāḥ sadhasthe /
AVP, 12, 9, 5.1 idaṃ tṛtīyaṃ vaśinī vaśāsi mahimne tvā garbho abhy ā viveśa /
AVP, 12, 9, 6.1 iyam ambhasā vājasu tastabhe gaur yasyām indro varuṇas titviṣāte /
AVP, 12, 9, 6.2 nṛmṇam anṛmṇaṃ sacata iyam āgan dhīraḥ paśur vīryam ā viveśa //
AVP, 12, 10, 2.2 sarasvān asyā yajñasya vaśāyā adhi jajñire //
AVP, 12, 10, 3.2 nidhānam asyā eṣyaṃ duhitre patyām iva //
AVP, 12, 10, 4.1 nāsyāḥ śakṛd abhi tiṣṭhen nāsya śloṇā gṛhe syāt /
AVP, 12, 10, 4.1 nāsyāḥ śakṛd abhi tiṣṭhen nāsya śloṇā gṛhe syāt /
AVP, 12, 10, 6.1 nāsyā vaśam ārundhan devā manuṣyā uta /
AVP, 12, 10, 7.1 vaśaṃ kṛṇvānā vaśinīyam āgan padaṃ kalyāṇy avapaśyamānā /
AVP, 12, 10, 9.2 athāsyāḥ pathyaikā tanuś catasraś cākᄆpe diśaḥ //
AVP, 12, 11, 4.2 tanvaṃ ko asyās tāṃ veda yayodakrāmad ekayā //
AVP, 12, 11, 6.2 stanān asyāḥ ko veda ka u tad veda yad duhe //
AVP, 12, 11, 7.1 aham asyā ūdho vedāham ulbaṃ jarāyu ca /
AVP, 12, 11, 7.2 stanān asyā ahaṃ vedātho tad veda yad duhe //
AVP, 12, 11, 8.2 stanān hy asyā ahaṃ veda kṣīram ulbaṃ jarāyu ca //
AVP, 12, 11, 9.1 kṛttir yonir adhīvāso jarāyu pāṇḍvam ulbaṃ nābhir uṣṇīṣam asyāḥ /
AVP, 12, 11, 9.2 ājarasaṃ dhayatu mātaraṃ vaśī brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
AVP, 12, 12, 2.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVP, 12, 12, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
AVP, 12, 12, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
AVP, 12, 13, 3.1 nāsmai vidyun na tanyatuḥ siṣedha na yāṃ miham akirad dhrāduniṃ ca /
AVP, 12, 14, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
AVP, 12, 14, 5.2 so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ //
AVP, 12, 15, 4.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
AVP, 12, 15, 4.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
AVP, 12, 15, 5.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
AVP, 12, 17, 4.1 ādityā rudrā vasavo juṣantām idaṃ brahma kriyamāṇaṃ navīyaḥ /
AVP, 12, 17, 6.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
AVP, 12, 18, 2.1 yukto vaha jātavedaḥ purastād agne viddhi kriyamāṇaṃ yathedam /
AVP, 12, 18, 3.1 tathā tvam agne kṛṇu jātavedo anena vidvān haviṣā yaviṣṭha /
AVP, 12, 18, 3.2 piśāco asya yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVP, 12, 18, 3.2 piśāco asya yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVP, 12, 18, 4.1 yo 'sya dideva yatamo jaghāsa yathā so asya paridhiṣ patāti /
AVP, 12, 18, 4.1 yo 'sya dideva yatamo jaghāsa yathā so asya paridhiṣ patāti /
AVP, 12, 18, 5.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati taṃ śṛṇīhi //
AVP, 12, 18, 6.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdham uta yat piśācaiḥ /
AVP, 12, 18, 6.2 tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya //
AVP, 12, 18, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVP, 12, 18, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVP, 12, 18, 9.1 āme supakve śabale vipakve ya imaṃ piśāco aśane dadambha /
AVP, 12, 18, 9.2 tam indro vājī vajreṇa hantu bhinattu somaḥ śiro asya dhṛṣṇuḥ //
AVP, 12, 19, 2.2 śraddhemaṃ brahma juṣatāṃ dakṣiṇāyur yathā jīvāty agado bhavāti //
AVP, 12, 19, 4.1 punar asmai mano dhehi punar āyuḥ punar balam /
AVP, 12, 19, 4.2 apānam asya prāṇaṃ cāgne vardhaya jīvase //
AVP, 12, 19, 5.2 śarīram asya māṃsāny agne saṃ bhārayā tvam //
AVP, 12, 19, 6.2 gātrāṇy asya kalpaya punar ā pyāyatām ayam //
AVP, 12, 19, 6.2 gātrāṇy asya kalpaya punar ā pyāyatām ayam //
AVP, 12, 19, 7.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
AVP, 12, 20, 5.2 astā rudraḥ śrathayatv āyur asya tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 6.1 mā yātumān vidata mṛḍitāram alokā asmai pradiśo bhavantu /
AVP, 12, 20, 8.2 yathemaṁ mamātmānam anādhṛṣya punaḥ patān //
AVP, 12, 20, 9.2 sadā piśācā mriyantāṁ maiṣām uc cheṣi kaścana //
AVP, 12, 21, 1.1 imaṃ badhnāmi te maṇiṃ dīrghāyutvāya tejase /
AVP, 12, 21, 4.2 udyan tvacam iva bhūmyāḥ śira eṣāṃ vi pātaya //
AVP, 12, 22, 10.2 tenemaṃ varmiṇaṃ kṛtvā sapatnāñ jahi vīryaiḥ //
AVP, 12, 22, 11.2 tam asmai viśve tvāṃ devā jarase bhartavā aduḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 1.2 vidmo ṣv asya mātaraṃ pṛthivīṃ bhūrivarpasam //
AVŚ, 1, 7, 3.2 athedam agne no havir indraś ca prati haryatam //
AVŚ, 1, 7, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVŚ, 1, 7, 5.2 tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam //
AVŚ, 1, 7, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVŚ, 1, 8, 1.1 idaṃ havir yātudhānān nadī phenam ivā vahat /
AVŚ, 1, 8, 1.2 ya idaṃ strī pumān akar iha sa stuvatāṃ janaḥ //
AVŚ, 1, 8, 2.1 ayaṃ stuvāna āgamad imaṃ sma prati haryata /
AVŚ, 1, 8, 2.1 ayaṃ stuvāna āgamad imaṃ sma prati haryata /
AVŚ, 1, 8, 4.1 yatraiṣām agne janimāni vettha guhā satām attriṇāṃ jātavedaḥ /
AVŚ, 1, 8, 4.2 tāṃs tvaṃ brahmaṇā vāvṛdhāno jahy eṣāṃ śatatarham agne //
AVŚ, 1, 9, 1.1 asmin vasu vasavo dhārayantv indraḥ pūṣā varuṇo mitro agniḥ /
AVŚ, 1, 9, 1.2 imam ādityā uta viśve ca devā uttarasmin jyotiṣi dhārayantu //
AVŚ, 1, 9, 2.1 asya devāḥ pradiśi jyotir astu sūryo agnir uta vā hiraṇyam /
AVŚ, 1, 9, 2.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 9, 3.2 tena tvam agna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehy enam //
AVŚ, 1, 9, 4.1 aiṣāṃ yajñam uta varco dade 'haṃ rāyas poṣam uta cittāny agne /
AVŚ, 1, 9, 4.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 10, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVŚ, 1, 10, 1.2 tatas pari brahmaṇā śāśadāna ugrasya manyor ud imaṃ nayāmi //
AVŚ, 1, 10, 2.2 sahasram anyān pra suvāmi sākaṃ śataṃ jīvāti śaradas tavāyam //
AVŚ, 1, 11, 1.1 vaṣaṭ te pūṣann asmint sūtāv aryamā hotā kṛṇotu vedhāḥ /
AVŚ, 1, 12, 2.2 aṅkānt samaṅkān haviṣā vidhema yo agrabhīt parvāsyā grabhītā //
AVŚ, 1, 12, 3.1 muñca śīrṣaktyā uta kāsa enaṃ paruṣparur āviveśā yo asya /
AVŚ, 1, 14, 1.1 bhagam asyā varca ādiṣy adhi vṛkṣād iva srajam /
AVŚ, 1, 15, 1.2 imaṃ yajñaṃ pradivo me juṣantāṃ saṃsrāvyeṇa haviṣā juhomi //
AVŚ, 1, 15, 2.1 ihaiva havam ā yāta ma iha saṃsrāvaṇā utemaṃ vardhayatā giraḥ /
AVŚ, 1, 15, 2.2 ihaitu sarvo yaḥ paśur asmin tiṣṭhatu yā rayiḥ //
AVŚ, 1, 16, 3.1 idaṃ viṣkandhaṃ sahata idaṃ bādhate attriṇaḥ /
AVŚ, 1, 16, 3.1 idaṃ viṣkandhaṃ sahata idaṃ bādhate attriṇaḥ /
AVŚ, 1, 16, 3.2 anena viśvā sasahe yā jātāni piśācyāḥ //
AVŚ, 1, 17, 3.2 asthur in madhyamā imāḥ sākam antā araṃsata //
AVŚ, 1, 18, 2.2 nir asmabhyam anumatī rarāṇā premāṃ devā asāviṣuḥ saubhagāya //
AVŚ, 1, 20, 1.1 adārasṛd bhavatu deva somāsmin yajñe maruto mṛḍatā naḥ /
AVŚ, 1, 22, 2.2 yathāyam arapā asad atho aharito bhuvat //
AVŚ, 1, 23, 1.2 idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat //
AVŚ, 1, 24, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVŚ, 1, 24, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVŚ, 1, 24, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVŚ, 1, 24, 4.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVŚ, 1, 29, 5.1 ud asau sūryo agād ud idaṃ māmakaṃ vacaḥ /
AVŚ, 1, 29, 6.2 yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca //
AVŚ, 1, 30, 1.1 viśve devā vasavo rakṣatemam utādityā jāgṛta yūyam asmin /
AVŚ, 1, 30, 1.1 viśve devā vasavo rakṣatemam utādityā jāgṛta yūyam asmin /
AVŚ, 1, 30, 1.2 memaṃ sanābhir uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVŚ, 1, 30, 1.2 memaṃ sanābhir uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVŚ, 1, 30, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVŚ, 1, 30, 3.2 te kṛṇuta jarasam āyur asmai śatam anyān pari vṛṇaktu mṛtyūn //
AVŚ, 1, 30, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai satrasadaḥ kṛṇomi //
AVŚ, 1, 31, 1.2 idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam //
AVŚ, 1, 32, 1.1 idaṃ janāso vidatha mahad brahma vadiṣyati /
AVŚ, 1, 32, 2.1 antarikṣa āsāṃ sthāma śrāntasadām iva /
AVŚ, 1, 32, 2.2 āsthānam asya bhūtasya viduṣ ṭad vedhaso na vā //
AVŚ, 1, 34, 1.1 iyaṃ vīrun madhujātā madhunā tvā khanāmasi /
AVŚ, 1, 35, 3.2 indra ivendriyāṇy adhi dhārayāmo asmin tad dakṣamāṇo bibharaddhiraṇyam //
AVŚ, 2, 1, 1.2 idaṃ pṛśnir aduhaj jāyamānāḥ svarvido abhy anūṣata vrāḥ //
AVŚ, 2, 1, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
AVŚ, 2, 2, 3.1 anavadyābhiḥ sam u jagma ābhir apsarāsv api gandharva āsīt /
AVŚ, 2, 2, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVŚ, 2, 3, 3.1 nīcaiḥ khananty asurā arusrāṇam idaṃ mahat /
AVŚ, 2, 3, 5.1 arusrāṇam idaṃ mahat pṛthivyā adhy udbhṛtam /
AVŚ, 2, 4, 3.1 ayaṃ viṣkandhaṃ sahate 'yaṃ bādhate attriṇaḥ /
AVŚ, 2, 4, 3.1 ayaṃ viṣkandhaṃ sahate 'yaṃ bādhate attriṇaḥ /
AVŚ, 2, 4, 3.2 ayaṃ no viśvabheṣajo jaṅgiḍaḥ pātv aṃhasaḥ //
AVŚ, 2, 4, 6.1 kṛtyādūṣir ayaṃ maṇir atho arātidūṣiḥ /
AVŚ, 2, 5, 2.2 asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ //
AVŚ, 2, 5, 6.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVŚ, 2, 6, 2.1 saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya /
AVŚ, 2, 6, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
AVŚ, 2, 8, 2.1 apeyaṃ rātry ucchatv apocchantv abhikṛtvarīḥ /
AVŚ, 2, 9, 1.1 daśavṛkṣa muñcemaṃ rakṣaso grāhyā adhi yainaṃ jagrāha parvasu /
AVŚ, 2, 9, 2.1 āgād ud agād ayaṃ jīvānāṃ vrātam apy agāt /
AVŚ, 2, 9, 3.1 adhītīr adhy agād ayam adhi jīvapurā agan /
AVŚ, 2, 9, 3.2 śataṃ hy asya bhiṣajaḥ sahasram uta vīrudhaḥ //
AVŚ, 2, 10, 4.1 imā yā devīḥ pradiśaś catasro vātapatnīr abhi sūryo vicaṣṭe /
AVŚ, 2, 12, 2.1 idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyam ukthāni śaṃsati /
AVŚ, 2, 12, 2.2 pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 12, 3.1 idam indra śṛṇuhi somapa yat tvā hṛdā śocatā johavīmi /
AVŚ, 2, 12, 3.2 vṛścāmi taṃ kuliśeneva vṛkṣaṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 13, 1.2 ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatād imam //
AVŚ, 2, 13, 2.1 pari dhatta dhatta no varcasemam jarāmṛtyuṃ kṛṇuta dīrgham āyuḥ /
AVŚ, 2, 13, 3.1 parīdaṃ vāso adhithāḥ svastaye 'bhūr gṛṣṭīnām abhiśastipā u /
AVŚ, 2, 14, 6.1 pari dhāmāny āsām āśur gāṣṭhām ivāsaram /
AVŚ, 2, 25, 2.1 sahamāneyaṃ prathamā pṛśniparṇy ajāyata /
AVŚ, 2, 26, 1.2 tvaṣṭā yeṣāṃ rūpadheyāni vedāsmin tān goṣṭhe savitā ni yacchatu //
AVŚ, 2, 26, 2.1 imaṃ goṣṭhaṃ paśavaḥ saṃ sravantu bṛhaspatir ā nayatu prajānan /
AVŚ, 2, 26, 2.2 sinīvālī nayatv āgram eṣām ājagmuṣo anumate ni yaccha //
AVŚ, 2, 26, 5.2 āhṛtā asmākaṃ vīrā ā patnīr idam astakam //
AVŚ, 2, 28, 1.1 tubhyam eva jariman vardhatām ayam memam anye mṛtyavo hiṃsiṣuḥ śataṃ ye /
AVŚ, 2, 28, 1.1 tubhyam eva jariman vardhatām ayam memam anye mṛtyavo hiṃsiṣuḥ śataṃ ye /
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 2, 28, 5.1 imam agne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan /
AVŚ, 2, 28, 5.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
AVŚ, 2, 29, 1.2 āyuṣyam asmā agniḥ sūryo varca ā dhād bṛhaspatiḥ //
AVŚ, 2, 29, 2.1 āyur asmai dhehi jātavedaḥ prajāṃ tvaṣṭar adhinidhehi asmai /
AVŚ, 2, 29, 2.1 āyur asmai dhehi jātavedaḥ prajāṃ tvaṣṭar adhinidhehi asmai /
AVŚ, 2, 29, 2.2 rāyas poṣaṃ savitar ā suvāsmai śataṃ jīvāti śaradas tavāyam //
AVŚ, 2, 29, 2.2 rāyas poṣaṃ savitar ā suvāsmai śataṃ jīvāti śaradas tavāyam //
AVŚ, 2, 29, 3.2 jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān //
AVŚ, 2, 29, 5.1 ūrjam asmā ūrjasvatī dhattaṃ payo asmai payasvatī dhattam /
AVŚ, 2, 29, 5.1 ūrjam asmā ūrjasvatī dhattaṃ payo asmai payasvatī dhattam /
AVŚ, 2, 29, 5.2 ūrjam asmai dyāvāpṛthivī adhātāṃ viśve devā maruta ūrjam āpaḥ //
AVŚ, 2, 30, 1.1 yathedaṃ bhūmyā adhi tṛṇaṃ vāto mathāyati /
AVŚ, 2, 30, 5.1 eyam agan patikāmā janikāmo 'ham āgamam /
AVŚ, 2, 32, 4.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 2, 32, 5.1 hatāso asya veśaso hatāsaḥ pariveśasaḥ /
AVŚ, 2, 35, 4.1 ghorā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca satyam /
AVŚ, 2, 35, 4.1 ghorā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca satyam /
AVŚ, 2, 35, 5.2 imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ //
AVŚ, 2, 36, 1.1 ā no agne sumatiṃ saṃbhalo gamed imāṃ kumārīṃ saha no bhagena /
AVŚ, 2, 36, 1.2 juṣṭā vareṣu samaneṣu valgur oṣaṃ patyā saubhagam astu asyai //
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 2, 36, 4.2 evā bhagasya juṣṭeyam astu nārī saṃpriyā patyāvirādhayantī //
AVŚ, 2, 36, 7.1 idaṃ hiraṇyaṃ gulgulv ayam aukṣo atho bhagaḥ /
AVŚ, 2, 36, 7.1 idaṃ hiraṇyaṃ gulgulv ayam aukṣo atho bhagaḥ /
AVŚ, 3, 1, 2.2 amīmṛṇan vasavo nāthitā ime agnir hy eṣāṃ dūtaḥ pratyetu vidvān //
AVŚ, 3, 1, 2.2 amīmṛṇan vasavo nāthitā ime agnir hy eṣāṃ dūtaḥ pratyetu vidvān //
AVŚ, 3, 1, 4.2 jahi pratīco anūcaḥ parāco viṣvak satyaṃ kṛṇuhi cittam eṣām //
AVŚ, 3, 2, 2.1 ayam agnir amūmuhad yāni cittāni vo hṛdi /
AVŚ, 3, 2, 4.1 vy ākūtaya eṣām itātho cittāni muhyata /
AVŚ, 3, 2, 4.2 atho yad adyaiṣāṃ hṛdi tad eṣāṃ pari nir jahi //
AVŚ, 3, 2, 4.2 atho yad adyaiṣāṃ hṛdi tad eṣāṃ pari nir jahi //
AVŚ, 3, 2, 6.2 tām vidhyata tamasāpavratena yathaiṣām anyo anyaṃ na jānāt //
AVŚ, 3, 3, 2.2 yad gāyatrīṃ bṛhatīm arkam asmai sautrāmaṇyā dadhṛṣanta devāḥ //
AVŚ, 3, 3, 3.2 indras tvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ //
AVŚ, 3, 3, 3.2 indras tvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ //
AVŚ, 3, 3, 4.2 aśvinā panthāṃ kṛṇutāṃ sugaṃ ta imaṃ sajātā abhisaṃviśadhvam //
AVŚ, 3, 3, 6.2 apāñcam indra taṃ kṛtvāthemam ihāva gamaya //
AVŚ, 3, 4, 2.1 tvāṃ viśo vṛṇatāṃ rājyāya tvām imāḥ pradiśaḥ pañca devīḥ /
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 4, 6.2 sa tvāyam ahvat sve sadhasthe sa devān yakṣat sa u kalpayad viśaḥ //
AVŚ, 3, 5, 1.1 āyam agan parṇamaṇir balī balena pramṛṇant sapatnān /
AVŚ, 3, 7, 2.2 viṣāṇe vi ṣya guṣpitaṃ yad asya kṣetriyaṃ hṛdi //
AVŚ, 3, 8, 2.1 dhātā rātiḥ savitedaṃ juṣantām indras tvaṣṭā prati haryantu me vacaḥ /
AVŚ, 3, 8, 3.2 ayam agnir dīdāyad dīrgham eva sajātair iddho 'pratibruvadbhiḥ //
AVŚ, 3, 8, 4.2 asmai kāmāyopa kāminīr viśve vo devā upasaṃyantu //
AVŚ, 3, 10, 4.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 3, 10, 4.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 3, 10, 4.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
AVŚ, 3, 10, 8.1 āyam agant saṃvatsaraḥ patir ekāṣṭake tava /
AVŚ, 3, 11, 6.2 śarīram asyāṅgāni jarase vahataṃ punaḥ //
AVŚ, 3, 12, 4.1 imāṃ śālāṃ savitā vāyur indro bṛhaspatir ni minotu prajānan /
AVŚ, 3, 12, 7.1 emāṃ kumāras taruṇa ā vatso jagatā saha /
AVŚ, 3, 12, 7.2 emām parisrutaḥ kumbha ā dadhnaḥ kalaśair aguḥ //
AVŚ, 3, 12, 8.2 imāṃ pātṝn amṛtena sam aṅgdhīṣṭāpūrtam abhi rakṣāty enām //
AVŚ, 3, 12, 9.1 imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ /
AVŚ, 3, 13, 6.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vāṅ māsām /
AVŚ, 3, 13, 7.1 idaṃ va āpo hṛdayam ayaṃ vatsa ṛtāvarīḥ /
AVŚ, 3, 13, 7.1 idaṃ va āpo hṛdayam ayaṃ vatsa ṛtāvarīḥ /
AVŚ, 3, 13, 7.2 ihettham eta śakvarīr yatredaṃ veśayāmi vaḥ //
AVŚ, 3, 14, 3.1 saṃjagmānā abibhyuṣīr asmin goṣṭhe karīṣiṇīḥ /
AVŚ, 3, 14, 6.1 mayā gāvo gopatinā sacadhvam ayaṃ vo goṣṭha iha poṣayiṣṇuḥ /
AVŚ, 3, 15, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
AVŚ, 3, 15, 4.1 imām agne śaraṇiṃ mīmṛṣo no yam adhvānam agāma dūram /
AVŚ, 3, 15, 4.3 idaṃ havyaṃ saṃvidānau juṣethāṃ śunaṃ no astu caritam utthitaṃ ca //
AVŚ, 3, 16, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVŚ, 3, 17, 5.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartam asmai //
AVŚ, 3, 17, 7.2 yad divi cakrathuḥ payas tenemām upa siñcatam //
AVŚ, 3, 18, 1.1 imāṃ khanāmy oṣadhiṃ vīrudhāṃ balavattamām /
AVŚ, 3, 18, 3.1 nahi te nāma jagrāha no asmin ramase patau /
AVŚ, 3, 19, 1.1 saṃśitaṃ ma idaṃ brahma saṃśitaṃ vīryaṃ balam /
AVŚ, 3, 19, 2.1 sam aham eṣāṃ rāṣṭraṃ syāmi sam ojo vīryaṃ balam /
AVŚ, 3, 19, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣā aham //
AVŚ, 3, 19, 5.1 eṣām aham āyudhā saṃ syāmy eṣāṃ rāṣṭraṃ suvīraṃ vardhayāmi /
AVŚ, 3, 19, 5.1 eṣām aham āyudhā saṃ syāmy eṣāṃ rāṣṭraṃ suvīraṃ vardhayāmi /
AVŚ, 3, 19, 5.2 eṣām kṣatram ajaram astu jiṣṇv eṣāṃ cittaṃ viśve 'vantu devāḥ //
AVŚ, 3, 19, 5.2 eṣām kṣatram ajaram astu jiṣṇv eṣāṃ cittaṃ viśve 'vantu devāḥ //
AVŚ, 3, 19, 8.2 jaya amitrān pra padyasva jahy eṣāṃ varaṃ varaṃ māmīṣāṃ moci kaścana //
AVŚ, 3, 20, 1.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
AVŚ, 3, 20, 8.1 vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ /
AVŚ, 3, 21, 8.2 viśvān devān aṅgiraso havāmahe imaṃ kravyādaṃ śamayantv agnim //
AVŚ, 3, 23, 1.2 idaṃ tad anyatra tvad apa dūre nidadhmasi //
AVŚ, 3, 24, 3.1 imā yāḥ pañca pradiśo mānavīḥ pañca kṛṣṭayaḥ /
AVŚ, 3, 24, 4.2 evāsmākedaṃ dhānyaṃ sahasradhāram akṣitam //
AVŚ, 3, 25, 6.1 vy asyai mitrāvaruṇau hṛdaś cittāny asyatam /
AVŚ, 3, 26, 1.1 ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ /
AVŚ, 3, 26, 2.1 ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ /
AVŚ, 3, 26, 3.1 ye 'syāṃ stha pratīcyāṃ diśi vairājā nāma devās teṣāṃ va āpa iṣavaḥ /
AVŚ, 3, 26, 4.1 ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ /
AVŚ, 3, 26, 5.1 ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ /
AVŚ, 3, 26, 6.1 ye 'syāṃ sthordhvāyāṃ diśy avasvanto nāma devās teṣāṃ vo bṛhaspatir iṣavaḥ /
AVŚ, 3, 27, 1.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 2.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 3.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 4.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 5.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 6.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 28, 3.2 śivāsmai sarvasmai kṣetrāya śivā na ihaidhi //
AVŚ, 3, 29, 7.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVŚ, 3, 29, 8.1 bhūmiṣ ṭvā prati gṛhṇātv antarikṣam idaṃ mahat /
AVŚ, 3, 31, 5.1 tvaṣṭā duhitre vahatuṃ yunaktītīdaṃ viśvaṃ bhuvanaṃ vi yāti /
AVŚ, 4, 1, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 4, 1, 2.1 iyaṃ pitryā rāṣṭry etv agre prathamāya januṣe bhuvaneṣṭhāḥ /
AVŚ, 4, 1, 3.1 pra yo jajñe vidvān asya bandhur viśvā devānāṃ janimā vivakti /
AVŚ, 4, 1, 6.1 nūnaṃ tad asya kāvyo hinoti maho devasya pūrvyasya dhāma /
AVŚ, 4, 2, 1.2 yo 'syeśe dvipado yaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 5.2 imāś ca pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
AVŚ, 4, 4, 2.1 ud uṣā ud u sūrya ud idaṃ māmakaṃ vacaḥ /
AVŚ, 4, 4, 3.2 tatas te śuṣmavattaram iyaṃ kṛṇotv oṣadhiḥ //
AVŚ, 4, 4, 4.2 saṃ puṃsām indra vṛṣṇyam asmin dhehi tanūvaśin //
AVŚ, 4, 4, 6.2 adyāsya brahmaṇaspate dhanur ivā tānayā pasaḥ //
AVŚ, 4, 4, 8.2 atha ṛṣabhasya ye vājās tān asmin dhehi tanūvaśin //
AVŚ, 4, 5, 5.2 teṣāṃ saṃ dadhmo akṣīṇi yathedaṃ harmyaṃ tathā //
AVŚ, 4, 5, 6.2 svapantv asyai jñātayaḥ svaptv ayam abhito janaḥ //
AVŚ, 4, 5, 6.2 svapantv asyai jñātayaḥ svaptv ayam abhito janaḥ //
AVŚ, 4, 6, 3.2 nāmīmado nārūrupa utāsmā abhavaḥ pituḥ //
AVŚ, 4, 6, 8.2 vadhriḥ sa parvato girir yato jātam idaṃ viṣam //
AVŚ, 4, 7, 1.1 vār idam vārayātai varaṇāvatyām adhi /
AVŚ, 4, 7, 2.2 athedam adharācyaṃ karambheṇa vi kalpate //
AVŚ, 4, 8, 1.2 tasya mṛtyuś carati rājasūyaṃ sa rājā anu manyatām idaṃ //
AVŚ, 4, 9, 7.1 idaṃ vidvān āñjana satyaṃ vakṣyāmi nānṛtam /
AVŚ, 4, 11, 4.2 parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya //
AVŚ, 4, 11, 4.2 parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya //
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 4, 11, 8.2 etāvad asya prācīnaṃ yāvān pratyaṅ samāhitaḥ //
AVŚ, 4, 11, 12.2 dohā ye asya saṃyanti tān vidmānupadasvataḥ //
AVŚ, 4, 12, 1.2 rohayedam arundhati //
AVŚ, 4, 13, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVŚ, 4, 13, 4.1 trāyantām imaṃ devās trāyantāṃ marutāṃ gaṇāḥ /
AVŚ, 4, 13, 4.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
AVŚ, 4, 13, 6.1 ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ /
AVŚ, 4, 13, 6.1 ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ /
AVŚ, 4, 13, 6.2 ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ //
AVŚ, 4, 13, 6.2 ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ //
AVŚ, 4, 14, 8.1 pratīcyāṃ diśi bhasadam asya dhehy uttarasyāṃ diśy uttaraṃ dhehi pārśvam /
AVŚ, 4, 14, 8.2 ūrdhvāyāṃ diśy ajasyānūkaṃ dhehi diśi dhruvāyāṃ dhehi pājasyam antarikṣe madhyato madhyam asya //
AVŚ, 4, 16, 1.1 bṛhann eṣām adhiṣṭhātā antikād iva paśyati /
AVŚ, 4, 16, 1.2 ya stāyan manyate carant sarvaṃ devā idaṃ viduḥ //
AVŚ, 4, 16, 3.1 uteyaṃ bhūmir varuṇasya rājña utāsau dyaur bṛhatī dūreantā /
AVŚ, 4, 16, 3.2 uto samudrau varuṇasya kukṣī utāsminn alpa udake nilīnaḥ //
AVŚ, 4, 16, 4.2 divaspaśaḥ pra carantīdam asya sahasrākṣā ati paśyanti bhūmim //
AVŚ, 4, 16, 4.2 divaspaśaḥ pra carantīdam asya sahasrākṣā ati paśyanti bhūmim //
AVŚ, 4, 16, 5.2 saṃkhyātā asya nimiṣo janānām akṣān iva śvaghnī ni minoti tāni //
AVŚ, 4, 18, 5.1 anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam /
AVŚ, 4, 20, 2.1 tisro divas tisraḥ pṛthivīḥ ṣaṭ cemāḥ pradiśaḥ pṛthak /
AVŚ, 4, 21, 2.2 bhūyobhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum //
AVŚ, 4, 21, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
AVŚ, 4, 21, 5.2 imā yā gāvaḥ sa janāsa indra icchāmi hṛdā manasā cid indram //
AVŚ, 4, 22, 1.1 imam indra vardhaya kṣatriyaṃ me imaṃ viśām ekavṛṣaṃ kṛṇu tvam /
AVŚ, 4, 22, 1.1 imam indra vardhaya kṣatriyaṃ me imaṃ viśām ekavṛṣaṃ kṛṇu tvam /
AVŚ, 4, 22, 1.2 nir amitrān akṣṇuhy asya sarvāṃs tān randhayāsmā ahamuttareṣu //
AVŚ, 4, 22, 1.2 nir amitrān akṣṇuhy asya sarvāṃs tān randhayāsmā ahamuttareṣu //
AVŚ, 4, 22, 2.1 emaṃ bhaja grāme aśveṣu goṣu niṣ ṭaṃ bhaja yo amitro asya /
AVŚ, 4, 22, 2.1 emaṃ bhaja grāme aśveṣu goṣu niṣ ṭaṃ bhaja yo amitro asya /
AVŚ, 4, 22, 2.2 varṣma kṣatrāṇām ayam astu rājendra śatruṃ randhaya sarvam asmai //
AVŚ, 4, 22, 2.2 varṣma kṣatrāṇām ayam astu rājendra śatruṃ randhaya sarvam asmai //
AVŚ, 4, 22, 3.1 ayam astu dhanapatir dhanānām ayaṃ viśāṃ viśpatir astu rājā /
AVŚ, 4, 22, 3.1 ayam astu dhanapatir dhanānām ayaṃ viśāṃ viśpatir astu rājā /
AVŚ, 4, 22, 3.2 asminn indra mahi varcāṃsi dhehy avarcasaṃ kṛṇuhi śatrum asya //
AVŚ, 4, 22, 3.2 asminn indra mahi varcāṃsi dhehy avarcasaṃ kṛṇuhi śatrum asya //
AVŚ, 4, 22, 4.1 asmai dyāvāpṛthivī bhūri vāmaṃ duhāthāṃ gharmadughe iva dhenū /
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
AVŚ, 4, 23, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVŚ, 4, 24, 1.1 indrasya manmahe śaśvad id asya manmahe vṛtraghna stomā upa mema āguḥ /
AVŚ, 4, 24, 1.1 indrasya manmahe śaśvad id asya manmahe vṛtraghna stomā upa mema āguḥ /
AVŚ, 4, 26, 7.1 yan medam abhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt /
AVŚ, 4, 27, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasāte avantu /
AVŚ, 4, 27, 6.1 yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra /
AVŚ, 4, 28, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vām idaṃ pradiśi yad virocate /
AVŚ, 4, 28, 1.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 2.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 3.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 4.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 5.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 6.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 30, 3.1 aham eva svayam idaṃ vadāmi juṣṭaṃ devānām uta mānuṣāṇām /
AVŚ, 4, 30, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
AVŚ, 4, 31, 3.1 sahasva manyo abhimātim asmai rujan mṛṇan pramṛṇan prehi śatrūn /
AVŚ, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVŚ, 4, 33, 3.1 pra yad bhandiṣṭha eṣāṃ prāsmākāsaś ca sūrayaḥ /
AVŚ, 4, 34, 1.1 brahmāsya śīrṣaṃ bṛhad asya pṛṣṭhaṃ vāmadevyam udaram odanasya /
AVŚ, 4, 34, 1.1 brahmāsya śīrṣaṃ bṛhad asya pṛṣṭhaṃ vāmadevyam udaram odanasya /
AVŚ, 4, 34, 1.2 chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ //
AVŚ, 4, 34, 2.2 naiṣāṃ śiśnaṃ pra dahati jātavedāḥ svarge loke bahu straiṇam eṣām //
AVŚ, 4, 34, 2.2 naiṣāṃ śiśnaṃ pra dahati jātavedāḥ svarge loke bahu straiṇam eṣām //
AVŚ, 4, 34, 8.1 imam odanaṃ ni dadhe brāhmaṇeṣu viṣṭāriṇaṃ lokajitaṃ svargam /
AVŚ, 4, 36, 4.1 sahe piśācānt sahasaiṣāṃ draviṇaṃ dade /
AVŚ, 4, 36, 8.1 yaṃ grāmam āviśata idam ugraṃ saho mama /
AVŚ, 4, 37, 6.1 eyam agann oṣadhīnāṃ vīrudhām vīryāvatī /
AVŚ, 4, 38, 3.3 sā naḥ payasvaty aitu mā no jaiṣur idaṃ dhanam //
AVŚ, 4, 38, 5.3 sa na aitu homam imaṃ juṣāṇo 'ntarikṣeṇa saha vājinīvān //
AVŚ, 4, 38, 6.2 ime te stokā bahulā ehy arvāṅ iyaṃ te karkīha te mano 'stu //
AVŚ, 4, 38, 6.2 ime te stokā bahulā ehy arvāṅ iyaṃ te karkīha te mano 'stu //
AVŚ, 4, 38, 7.2 ayaṃ ghāso ayaṃ vraja iha vatsāṃ ni badhnīmaḥ /
AVŚ, 4, 38, 7.2 ayaṃ ghāso ayaṃ vraja iha vatsāṃ ni badhnīmaḥ /
AVŚ, 5, 1, 9.3 kaviśastāny asmai vapūṃṣy avocāma rodasī satyavācā //
AVŚ, 5, 2, 8.1 imā brahma bṛhaddivaḥ kṛṇavad indrāya śūṣam agriyaḥ svarṣāḥ /
AVŚ, 5, 3, 2.2 apāñco yantu nivatā durasyavo 'maiṣāṃ cittaṃ prabudhāṃ vi neśat //
AVŚ, 5, 3, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai //
AVŚ, 5, 3, 8.1 uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu /
AVŚ, 5, 3, 11.2 imaṃ no yajñaṃ vihave śṛṇotv asmākam abhūr haryaśva medī //
AVŚ, 5, 4, 6.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kuru /
AVŚ, 5, 4, 7.2 sa prāṇāya vyānāya cakṣuṣe me asmai mṛḍa //
AVŚ, 5, 5, 4.2 tasya tvam asi niṣkṛtiḥ semaṃ niṣ kṛdhi pūruṣam //
AVŚ, 5, 6, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 5, 8, 2.1 indrā yāhi me havam idaṃ kariṣyāmi tacchṛṇu /
AVŚ, 5, 8, 2.2 ima aindrā atisarā ākūtiṃ saṃ namantu me /
AVŚ, 5, 8, 3.2 mā tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana //
AVŚ, 5, 8, 4.2 aviṃ vṛka iva mathnīta sa vo jīvan mā moci prāṇam asyāpi nahyata //
AVŚ, 5, 9, 7.2 astṛto nāmāham ayam asmi sa ātmānaṃ ni dadhe dyāvāpṛthivībhyāṃ gopīthāya //
AVŚ, 5, 12, 4.1 prācīnaṃ barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
AVŚ, 5, 12, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām //
AVŚ, 5, 12, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
AVŚ, 5, 12, 11.2 asya hotuḥ praśiṣy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //
AVŚ, 5, 13, 3.2 ahaṃ tam asya nṛbhir agrabham rasaṃ tamasa iva jyotir ud etu sūryaḥ //
AVŚ, 5, 13, 9.2 yāḥ kāś cemāḥ khanitrimās tāsām arasatamaṃ viṣam //
AVŚ, 5, 14, 4.2 samakṣam asmā ā dhehi yathā kṛtyākṛtam hanat //
AVŚ, 5, 17, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeti ced avocat /
AVŚ, 5, 17, 12.1 nāsya jāyā śatavāhī kalyāṇī talpam ā śaye /
AVŚ, 5, 17, 14.1 nāsya kṣattā niṣkagrīvaḥ sūnānām ety agrataḥ /
AVŚ, 5, 17, 15.1 nāsya śvetaḥ kṛṣṇakarṇo dhuri yukto mahīyate /
AVŚ, 5, 17, 16.1 nāsya kṣetre puṣkariṇī nāṇḍīkaṃ jāyate bisam /
AVŚ, 5, 17, 17.1 nāsmai pṛśniṃ vi duhanti ye 'syā doham upāsate /
AVŚ, 5, 17, 17.1 nāsmai pṛśniṃ vi duhanti ye 'syā doham upāsate /
AVŚ, 5, 17, 18.1 nāsya dhenuḥ kalyāṇī nānaḍvānt sahate dhuram /
AVŚ, 5, 18, 6.2 somo hy asya dāyāda indro asyābhiśastipāḥ //
AVŚ, 5, 18, 6.2 somo hy asya dāyāda indro asyābhiśastipāḥ //
AVŚ, 5, 19, 3.1 ye brāhmaṇaṃ pratyaṣṭhīvan ye vāsmiñchulkam īṣire /
AVŚ, 5, 19, 5.1 krūram asyā āśasanaṃ tṛṣṭaṃ piśitam asyate /
AVŚ, 5, 19, 5.2 kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam //
AVŚ, 5, 19, 15.2 nāsmai samitiḥ kalpate na mitraṃ nayate vaśam //
AVŚ, 5, 20, 7.1 antareme nabhasī ghoṣo astu pṛthak te dhvanayo yantu śībham /
AVŚ, 5, 22, 2.1 ayaṃ yo viśvān haritān kṛṇoṣy ucchocayann agnir ivābhidunvan /
AVŚ, 5, 22, 5.1 oko asya mūjavanta oko asya mahāvṛṣāḥ /
AVŚ, 5, 22, 5.1 oko asya mūjavanta oko asya mahāvṛṣāḥ /
AVŚ, 5, 22, 8.2 praitāni takmane brūmo anyakṣetrāṇi vā imā //
AVŚ, 5, 23, 2.1 asyendra kumārasya krimīn dhanapate jahi /
AVŚ, 5, 23, 11.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 5, 23, 12.1 hatāso asya veśaso hatāsaḥ pariveśasaḥ /
AVŚ, 5, 24, 1.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyām pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 1.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyām pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 1.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyām pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 1.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyām pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 1.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyām pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 1.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 1.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 1.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 2.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 2.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 2.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 2.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 2.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 2.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 2.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 2.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 3.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 3.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 3.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 3.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 3.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 3.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 3.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 3.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 4.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 4.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 4.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 4.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 4.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 4.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 4.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 4.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 5.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 5.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 5.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 5.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 5.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 5.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 5.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 5.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 6.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 6.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 6.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 6.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 6.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 6.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 6.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 6.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 7.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 7.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 7.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 7.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 7.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 7.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 7.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 7.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 8.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 8.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 8.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 8.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 8.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 8.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 8.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 8.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 9.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 9.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 9.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 9.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 9.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 9.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 9.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 9.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 10.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 10.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 10.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 10.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 10.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 10.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 10.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 10.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 11.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 11.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 11.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 11.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 11.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 11.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 11.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 11.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 12.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 12.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 12.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 12.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 12.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 12.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 12.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 12.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 13.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 13.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 13.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 13.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 13.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 13.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 13.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 13.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 14.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 14.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 14.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 14.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 14.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 14.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 14.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 14.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 15.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 15.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 15.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 15.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 15.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 15.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 15.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 15.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 16.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 16.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 16.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 16.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 16.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 16.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 16.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 16.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 17.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 17.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 17.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 17.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 17.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 17.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 17.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 17.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 25, 2.1 yatheyaṃ pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 5, 25, 10.1 dhātaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ /
AVŚ, 5, 25, 11.1 tvaṣṭaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ /
AVŚ, 5, 25, 12.1 savitaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ /
AVŚ, 5, 25, 13.1 prajāpate śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ /
AVŚ, 5, 26, 2.1 yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā //
AVŚ, 5, 26, 3.1 indra ukthāmadāny asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 6.1 eyam agan barhiṣā prokṣaṇībhir yajñaṃ tanvānāditiḥ svāhā //
AVŚ, 5, 26, 7.1 viṣṇur yunaktu bahudhā tapāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 8.1 tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 9.1 bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 9.1 bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 10.1 somo yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 11.1 indro yunaktu bahudhā vīryāṇy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 12.2 bṛhaspate brahmaṇā yāhy arvāṅ yajño ayaṃ svar idaṃ yajamānāya svāhā //
AVŚ, 5, 26, 12.2 bṛhaspate brahmaṇā yāhy arvāṅ yajño ayaṃ svar idaṃ yajamānāya svāhā //
AVŚ, 5, 27, 1.1 ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ /
AVŚ, 5, 27, 4.1 acchāyam eti śavasā ghṛtā cid īḍāno vahnir namasā //
AVŚ, 5, 27, 5.1 agniḥ sruco adhvareṣu prayakṣu sa yakṣad asya mahimānam agneḥ //
AVŚ, 5, 27, 7.1 dvāro devīr anv asya viśve vrataṃ rakṣanti viśvahā //
AVŚ, 5, 27, 8.2 ā suṣvayantī yajate upāke uṣāsānaktemaṃ yajñam avatām adhvaram naḥ //
AVŚ, 5, 27, 9.2 tisro devīr barhir edaṃ sadantām iḍā sarasvatī mahī bhāratī gṛṇānā //
AVŚ, 5, 27, 10.2 deva tvaṣṭā rāyas poṣaṃ vi ṣya nābhim asya //
AVŚ, 5, 27, 12.2 indrāya yajñaṃ viśve devā havir idaṃ juṣantām //
AVŚ, 5, 28, 2.2 ārtavā ṛtubhiḥ saṃvidānā anena mā trivṛtā pārayantu //
AVŚ, 5, 28, 4.1 imam ādityā vasunā sam ukṣatemam agne vardhaya vavṛdhānaḥ /
AVŚ, 5, 28, 4.1 imam ādityā vasunā sam ukṣatemam agne vardhaya vavṛdhānaḥ /
AVŚ, 5, 28, 4.2 imam indra saṃ sṛja vīryeṇāsmin trivṛcchrayatāṃ poṣayiṣṇu //
AVŚ, 5, 28, 4.2 imam indra saṃ sṛja vīryeṇāsmin trivṛcchrayatāṃ poṣayiṣṇu //
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
AVŚ, 5, 28, 9.2 bhūmyā ayasmayaṃ pātu prāgād devapurā ayam //
AVŚ, 5, 28, 10.1 imās tisro devapurās tās tvā rakṣantu sarvataḥ /
AVŚ, 5, 29, 1.1 purastād yukto vaha jātavedo 'gne viddhi kriyamāṇam yathedam /
AVŚ, 5, 29, 2.2 yo no dideva yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVŚ, 5, 29, 3.1 yathā so asya paridhiṣ patāti tathā tad agne kṛṇu jātavedaḥ /
AVŚ, 5, 29, 4.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati śṛṇīhi //
AVŚ, 5, 29, 5.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdhaṃ yatamat piśācaiḥ /
AVŚ, 5, 29, 6.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 9.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 10.2 tam indro vājī vajreṇa hantu chinattu somaḥ śiro asya dhṛṣṇuḥ //
AVŚ, 5, 29, 12.2 gātrāṇy asya vardhantām aṃśur ivā pyāyatām ayam //
AVŚ, 5, 29, 12.2 gātrāṇy asya vardhantām aṃśur ivā pyāyatām ayam //
AVŚ, 5, 29, 13.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
AVŚ, 5, 29, 15.2 jahātu kravyād rūpaṃ yo asya māṃsaṃ jihīrṣati //
AVŚ, 5, 30, 11.1 ayam agnir upasadya iha sūrya ud etu te /
AVŚ, 5, 30, 12.2 utpāraṇasya yo veda tam agniṃ puro dadhe 'smā ariṣṭatātaye //
AVŚ, 5, 30, 13.2 śarīram asya sam vidāṃ tat padbhyāṃ prati tiṣṭhatu //
AVŚ, 5, 30, 14.1 prāṇenāgne cakṣuṣā saṃ sṛjemaṃ sam īraya tanvā saṃ balena /
AVŚ, 5, 30, 16.1 iyam antar vadati jihvā baddhā paniṣpadā /
AVŚ, 5, 30, 17.1 ayaṃ lokaḥ priyatamo devānām aparājitaḥ /
AVŚ, 6, 3, 2.2 pātu no devī subhagā sarasvatī pātv agniḥ śivā ye asya pāyavaḥ //
AVŚ, 6, 5, 2.1 indremaṃ prataraṃ kṛdhi sajātānām asad vaśī /
AVŚ, 6, 5, 3.2 tasmai somo adhi bravad ayaṃ ca brahmaṇaspatiḥ //
AVŚ, 6, 6, 2.2 vajreṇāsya mukhe jahi sa sampiṣṭo apāyati //
AVŚ, 6, 8, 3.1 yatheme dyāvāpṛthivī sadyaḥ paryeti sūryaḥ /
AVŚ, 6, 13, 2.2 sumatyai mṛtyo te namo durmatyai te idaṃ namaḥ //
AVŚ, 6, 13, 3.2 namas te mṛtyo mūlebhyo brāhmaṇebhya idaṃ namaḥ //
AVŚ, 6, 14, 2.2 chinadmy asya bandhanaṃ mūlam urvārvā iva //
AVŚ, 6, 16, 3.1 tauvilike 'velayāvāyam ailaba ailayīt /
AVŚ, 6, 17, 1.1 yatheyam pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 6, 17, 2.1 yatheyaṃ pṛthivī mahī dādhāremān vanaspatīn /
AVŚ, 6, 17, 2.1 yatheyaṃ pṛthivī mahī dādhāremān vanaspatīn /
AVŚ, 6, 17, 3.1 yatheyaṃ pṛthivī mahī dādhāra parvatān girīn /
AVŚ, 6, 17, 4.1 yatheyaṃ pṛthivī mahī dādhāra viṣṭhitaṃ jagat /
AVŚ, 6, 20, 1.1 agner ivāsya dahata eti śuṣmiṇa uteva matto vilapann apāyati /
AVŚ, 6, 20, 3.1 ayaṃ yo abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoṣi /
AVŚ, 6, 21, 1.1 imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā /
AVŚ, 6, 27, 1.1 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
AVŚ, 6, 28, 2.1 parīme 'gnim arṣata parīme gām aneṣata /
AVŚ, 6, 28, 2.1 parīme 'gnim arṣata parīme gām aneṣata /
AVŚ, 6, 28, 2.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVŚ, 6, 28, 3.2 yo 'syeśe dvipado yaś catuṣpadas tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 29, 2.1 yau te dūtau nirṛta idam eto 'prahitau prahitau vā gṛhaṃ naḥ /
AVŚ, 6, 29, 3.1 avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt /
AVŚ, 6, 29, 3.1 avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt /
AVŚ, 6, 30, 1.1 devā imaṃ madhunā saṃyutaṃ yavaṃ sarasvatyām adhi maṇāv acarkṛṣuḥ /
AVŚ, 6, 31, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
AVŚ, 6, 31, 2.1 antaś carati rocanā asya prāṇād apānataḥ /
AVŚ, 6, 33, 1.1 yasyedam ā rajo yujas tuje janā navaṃ svaḥ /
AVŚ, 6, 34, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
AVŚ, 6, 35, 2.1 vaiśvānaro na āgamad imaṃ yajñaṃ sajūr upa /
AVŚ, 6, 35, 3.2 aiṣu dyumnaṃ svar yamat //
AVŚ, 6, 40, 2.1 asmai grāmāya pradiśaś catasra ūrjaṃ subhūtaṃ svasti savitā naḥ kṛṇotu /
AVŚ, 6, 43, 1.1 ayaṃ darbho vimanyukaḥ svāya cāraṇāya ca /
AVŚ, 6, 43, 1.2 manyor vimanyukasyāyaṃ manyuśamana ucyate //
AVŚ, 6, 43, 2.1 ayaṃ yo bhūrimūlaḥ samudram avatiṣṭhati /
AVŚ, 6, 44, 1.1 asthād dyaur asthāt pṛthivy asthād viśvam idaṃ jagat /
AVŚ, 6, 44, 1.2 asthur vṛkṣā ūrdhvasvapnās tiṣṭhād rogo ayaṃ tava //
AVŚ, 6, 47, 2.1 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
AVŚ, 6, 47, 2.2 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma //
AVŚ, 6, 47, 3.1 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
AVŚ, 6, 48, 1.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 48, 2.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 48, 3.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 50, 2.2 brahmevāsaṃsthitaṃ havir anadanta imān yavān ahiṃsanto apodita //
AVŚ, 6, 51, 2.2 viśvaṃ hi ripraṃ pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
AVŚ, 6, 51, 3.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidrohaṃ manuṣyāś caranti /
AVŚ, 6, 52, 3.2 ābhāriṣaṃ viśvabheṣajīm asyādṛṣṭān ni śamayat //
AVŚ, 6, 53, 1.1 dyauś ca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu /
AVŚ, 6, 54, 1.1 idaṃ tad yuja uttaram indraṃ śumbhāmy aṣṭaye /
AVŚ, 6, 54, 1.2 asya kṣatraṃ śriyaṃ mahīṃ vṛṣṭir iva vardhayā tṛṇam //
AVŚ, 6, 54, 2.1 asmai kṣatram agnīṣomāv asmai dhārayataṃ rayim /
AVŚ, 6, 54, 2.1 asmai kṣatram agnīṣomāv asmai dhārayataṃ rayim /
AVŚ, 6, 54, 2.2 imaṃ rāṣṭrasyābhīvarge kṛṇutam yuja uttaram //
AVŚ, 6, 57, 1.1 idam id vā u bheṣajam idaṃ rudrasya bheṣajam /
AVŚ, 6, 57, 1.1 idam id vā u bheṣajam idaṃ rudrasya bheṣajam /
AVŚ, 6, 58, 1.1 yaśasaṃ mendro maghavān kṛṇotu yaśasaṃ dyāvāpṛthivī ubhe ime /
AVŚ, 6, 60, 1.1 ayam ā yāty aryamā purastād viṣitastupaḥ /
AVŚ, 6, 60, 1.2 asyā icchann agruvai patim uta jāyām ajānaye //
AVŚ, 6, 60, 2.1 aśramad iyam aryamann anyāsāṃ samanaṃ yatī /
AVŚ, 6, 60, 2.2 aṅgo nv aryamann asyā anyāḥ samanam āyati //
AVŚ, 6, 60, 3.2 dhātāsyā agruvai patim dadhātu pratikāmyam //
AVŚ, 6, 63, 3.2 yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam //
AVŚ, 6, 64, 2.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
AVŚ, 6, 65, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣāham //
AVŚ, 6, 66, 1.2 sam arpayendra mahatā vadhena drātv eṣām aghahāro vividdhaḥ //
AVŚ, 6, 66, 3.1 nirhastāḥ santu śatravo 'ṅgaiṣāṃ mlāpayāmasi /
AVŚ, 6, 66, 3.2 athaiṣām indra vedāṃsi śataśo vi bhajāmahai //
AVŚ, 6, 67, 3.1 aiṣu nahya vṛṣājinaṃ hariṇasya bhiyaṃ kṛdhi /
AVŚ, 6, 68, 1.1 āyam agant savitā kṣureṇoṣṇena vāya udakenehi /
AVŚ, 6, 68, 3.2 tena brahmāṇo vapatedam asya gomān aśvavān ayam astu prajāvān //
AVŚ, 6, 68, 3.2 tena brahmāṇo vapatedam asya gomān aśvavān ayam astu prajāvān //
AVŚ, 6, 68, 3.2 tena brahmāṇo vapatedam asya gomān aśvavān ayam astu prajāvān //
AVŚ, 6, 72, 1.2 evā te śepaḥ sahasāyam arko 'ṅgenāṅgaṃ saṃsamakaṃ kṛṇotu //
AVŚ, 6, 73, 1.2 asya śriyam upasaṃyāta sarva ugrasya cettuḥ saṃmanasaḥ sajātāḥ //
AVŚ, 6, 74, 1.2 sam vo 'yam brahmaṇaspatir bhagaḥ saṃ vo ajīgamat //
AVŚ, 6, 74, 3.2 evā triṇāmann ahṛṇīyamāna imān janānt saṃmanasas kṛdhīha //
AVŚ, 6, 76, 3.1 yo asya samidhaṃ veda kṣatriyeṇa samāhitām /
AVŚ, 6, 77, 1.1 asthād dyaur asthāt pṛthivy asthād viśvam idaṃ jagat /
AVŚ, 6, 78, 1.1 tena bhūtena haviṣāyam ā pyāyatāṃ punaḥ /
AVŚ, 6, 78, 1.2 jāyām yām asmā āvākṣus tām rasenābhi vardhatām //
AVŚ, 6, 78, 2.2 rayyā sahasravarcasemau stām anupakṣitau //
AVŚ, 6, 78, 3.1 tvaṣṭā jāyām ajanayat tvaṣṭāsyai tvāṃ patim /
AVŚ, 6, 79, 1.1 ayaṃ no nabhasas patiḥ saṃsphāno abhi rakṣatu /
AVŚ, 6, 80, 2.2 tānt sarvān ahva ūtaye 'smā ariṣṭatātaye //
AVŚ, 6, 81, 1.2 prajāṃ dhanaṃ ca gṛhṇānaḥ parihasto abhūd ayam //
AVŚ, 6, 81, 3.2 tvaṣṭā tam asyā ā badhnād yathā putraṃ janāditi //
AVŚ, 6, 83, 4.1 vīhi svām āhutiṃ juṣāṇo manasā svāhā manasā yad idaṃ juhomi //
AVŚ, 6, 84, 1.1 yasyās ta āsani ghore juhomy eṣāṃ baddhānām avasarjanāya kam /
AVŚ, 6, 84, 2.2 muñcemān amūn enasaḥ svāhā //
AVŚ, 6, 84, 4.2 yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam //
AVŚ, 6, 85, 1.1 varaṇo vārayātā ayaṃ devo vanaspatiḥ /
AVŚ, 6, 85, 1.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 6, 85, 3.1 yathā vṛtra imā āpas tastambha viśvadhā yatīḥ /
AVŚ, 6, 86, 1.1 vṛṣendrasya vṛṣā divo vṛṣā pṛthivyā ayam /
AVŚ, 6, 87, 3.2 tasmai somo adhi bravad ayaṃ ca brahmaṇaspatiḥ //
AVŚ, 6, 88, 1.1 dhruvā dyaur dhruvā pṛthivī dhruvaṃ viśvam idaṃ jagat /
AVŚ, 6, 88, 1.2 dhruvāsaḥ parvatā ime dhruvo rājā viśām ayam //
AVŚ, 6, 88, 1.2 dhruvāsaḥ parvatā ime dhruvo rājā viśām ayam //
AVŚ, 6, 89, 1.1 idaṃ yat preṇyaḥ śiro dattaṃ somena vṛṣṇyam /
AVŚ, 6, 90, 1.2 idaṃ tām adya tvad vayaṃ viṣūcīṃ vi vṛhāmasi //
AVŚ, 6, 91, 1.1 imaṃ yavam aṣṭāyogaiḥ ṣaḍyogebhir acarkṛṣuḥ /
AVŚ, 6, 93, 2.2 namasyebhyo nama ebhyaḥ kṛṇomy anyatrāsmad aghaviṣā nayantu //
AVŚ, 6, 94, 3.2 otau ma indraś cāgniś cardhyāsmedaṃ sarasvati //
AVŚ, 6, 95, 3.2 garbho viśvasya bhūtasyemaṃ me agadaṃ kṛdhi //
AVŚ, 6, 97, 1.2 abhy ahaṃ viśvāḥ pṛtanā yathāsāny evā vidhemāgnihotrā idaṃ haviḥ //
AVŚ, 6, 97, 3.1 imaṃ vīram anu harṣadhvam ugram indraṃ sakhāyo anu saṃ rabhadhvam /
AVŚ, 6, 98, 2.2 tvaṃ daivīr viśa imā vi rājāyuṣmat kṣatram ajaraṃ te astu //
AVŚ, 6, 100, 2.2 tena devaprasūtenedaṃ dūṣayatā viṣam //
AVŚ, 6, 101, 2.2 tenāsya brahmaṇaspate dhanur ivā tānayā pasaḥ //
AVŚ, 6, 102, 1.1 yathāyaṃ vāho aśvinā samaiti saṃ ca vartate /
AVŚ, 6, 104, 1.2 apānā ye caiṣāṃ prāṇā asunāsūnt sam achidan //
AVŚ, 6, 104, 2.1 idam ādānam akaraṃ tapasendreṇa saṃśitam /
AVŚ, 6, 106, 2.1 apām idaṃ nyayanaṃ samudrasya niveśanam /
AVŚ, 6, 109, 1.2 tāṃ devāḥ sam akalpayann iyaṃ jīvitavā alam //
AVŚ, 6, 111, 1.1 imam me agne puruṣam mumugdhy ayaṃ yo baddhaḥ suyato lālapīti /
AVŚ, 6, 111, 1.1 imam me agne puruṣam mumugdhy ayaṃ yo baddhaḥ suyato lālapīti /
AVŚ, 6, 112, 1.1 mā jyeṣṭhaṃ vadhīd ayam agna eṣām mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 112, 1.1 mā jyeṣṭhaṃ vadhīd ayam agna eṣām mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 112, 2.1 un muñca pāśāṃs tvam agna eṣāṃ trayas tribhir utsitā yebhir āsan /
AVŚ, 6, 116, 3.1 yadīdaṃ mātur yadi pitur naḥ pari bhrātuḥ putrāc cetasa ena āgan /
AVŚ, 6, 117, 1.2 idaṃ tad agne anṛṇo bhavāmi tvaṃ pāśān vicṛtaṃ vettha sarvān //
AVŚ, 6, 117, 2.2 apamitya dhānyaṃ yajjaghāsāham idaṃ tad agne anṛṇo bhavāmi //
AVŚ, 6, 117, 3.1 anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
AVŚ, 6, 120, 1.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 121, 2.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 122, 5.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 6, 122, 5.2 yatkāma idaṃ abhiṣiñcāmi vo 'haṃ indro marutvāntsa dadātu tan me //
AVŚ, 6, 123, 2.2 anvāgantā yajamānaḥ svastīṣṭāpūrtaṃ sma kṛṇutāvir asmai //
AVŚ, 6, 125, 3.2 sa imāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
AVŚ, 6, 126, 3.1 prāmūṃ jayābhīme jayantu ketumad dundubhir vāvadītu /
AVŚ, 6, 128, 1.2 bhadrāham asmai prāyacchan idaṃ rāṣṭram asād iti //
AVŚ, 6, 128, 1.2 bhadrāham asmai prāyacchan idaṃ rāṣṭram asād iti //
AVŚ, 6, 130, 1.1 rathajitāṃ rāthajiteyīnām apsarasām ayaṃ smaraḥ /
AVŚ, 6, 131, 2.1 anumate 'nv idaṃ manyasvākūte sam idaṃ namaḥ /
AVŚ, 6, 131, 2.1 anumate 'nv idaṃ manyasvākūte sam idaṃ namaḥ /
AVŚ, 6, 133, 1.1 ya imāṃ devo mekhalām ābabandha yaḥ saṃnanāha ya u no yuyoja /
AVŚ, 6, 133, 3.2 tam ahaṃ brahmaṇā tapasā śrameṇānayainaṃ mekhalayā sināmi //
AVŚ, 6, 134, 1.1 ayaṃ vajras tarpayatām ṛtasyāvāsya rāṣṭram apa hantu jīvitam /
AVŚ, 6, 134, 1.1 ayaṃ vajras tarpayatām ṛtasyāvāsya rāṣṭram apa hantu jīvitam /
AVŚ, 6, 136, 3.2 idaṃ taṃ viśvabheṣajyābhi ṣiñcāmi vīrudhā //
AVŚ, 6, 138, 1.2 imaṃ me adya puruṣaṃ klībam opaśinaṃ kṛdhi //
AVŚ, 6, 138, 2.2 athāsyendro grāvabhyām ubhe bhinattv āṇḍyau //
AVŚ, 6, 138, 3.2 kurīram asya śīrṣaṇi kumbaṃ cādhinidadhmasi //
AVŚ, 6, 141, 1.2 indra ābhyo adhi bravad rudro bhūmne cikitsatu //
AVŚ, 7, 1, 2.2 sa dyām aurṇod antarikṣaṃ svaḥ sa idaṃ viśvam abhavat sa ābhavat //
AVŚ, 7, 2, 1.2 ya imaṃ yajñam manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 3, 1.1 ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
AVŚ, 7, 5, 5.2 ya imaṃ yajñaṃ manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 8, 1.2 athemam asyā vara ā pṛthivyā āreśatruṃ kṛṇuhi sarvavīram //
AVŚ, 7, 8, 1.2 athemam asyā vara ā pṛthivyā āreśatruṃ kṛṇuhi sarvavīram //
AVŚ, 7, 9, 2.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
AVŚ, 7, 11, 1.1 yas te pṛthu stanayitnur ya ṛṣvo daivaḥ ketur viśvam ābhūṣatīdam /
AVŚ, 7, 12, 3.1 eṣām ahaṃ samāsīnānāṃ varco vijñānam ā dade /
AVŚ, 7, 12, 3.2 asyāḥ sarvasyāḥ saṃsado mām indra bhaginaṃ kṛṇu //
AVŚ, 7, 14, 3.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
AVŚ, 7, 14, 3.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
AVŚ, 7, 14, 4.2 pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi //
AVŚ, 7, 15, 1.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ mahiṣo bhagāya //
AVŚ, 7, 17, 4.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipatir no agniḥ /
AVŚ, 7, 18, 1.1 pra nabhasva pṛthivi bhinddhīdaṃ divyaṃ nabhaḥ /
AVŚ, 7, 18, 2.2 āpaś cid asmai ghṛtam it kṣaranti yatra somaḥ sadam it tatra bhadram //
AVŚ, 7, 19, 1.1 prajāpatir janayati prajā imā dhātā dadhātu sumanasyamānaḥ /
AVŚ, 7, 20, 3.2 tasya vayaṃ heḍasi māpi bhūma sumṛḍīke asya sumatau syāma //
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 7, 20, 5.2 bhadrā hy asyāḥ pramatir babhūva semam yajñam avatu devagopā //
AVŚ, 7, 20, 5.2 bhadrā hy asyāḥ pramatir babhūva semam yajñam avatu devagopā //
AVŚ, 7, 20, 6.1 anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati /
AVŚ, 7, 22, 1.1 ayaṃ sahasram ā no dṛśe kavīnāṃ matir jyotir vidharmaṇi //
AVŚ, 7, 25, 2.1 yasyedaṃ pradiśi yad virocate pra cānati vi ca caṣṭe śacībhiḥ /
AVŚ, 7, 26, 4.1 idaṃ viṣṇur vi cakrame tredhā ni dadhe padā /
AVŚ, 7, 26, 4.2 samūḍham asya pāṃsure //
AVŚ, 7, 28, 1.2 haviṣkṛto yajñiyā yajñakāmās te devāso yajñam imaṃ juṣantām //
AVŚ, 7, 30, 1.1 svāktaṃ me dyāvāpṛthivī svāktaṃ mitro akar ayam /
AVŚ, 7, 33, 1.2 saṃ māyam agniḥ siñcatu prajayā ca dhanena ca dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 35, 1.2 idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enam anu madantu devāḥ //
AVŚ, 7, 35, 2.1 imā yās te śataṃ hirāḥ sahasraṃ dhamanīr uta /
AVŚ, 7, 38, 1.1 idam khanāmi bheṣajaṃ māṃpaśyam abhirorudam /
AVŚ, 7, 38, 5.2 iyaṃ ha mahyaṃ tvām oṣadhir baddhveva nyānayat //
AVŚ, 7, 43, 1.2 tisro vāco nihitā antar asmin tāsām ekā vi papātānu ghoṣam //
AVŚ, 7, 45, 2.1 agner ivāsya dahato dāvasya dahataḥ pṛthak /
AVŚ, 7, 47, 1.1 kuhūṃ devīṃ sukṛtaṃ vidmanāpasam asmin yajñe suhavā johavīmi /
AVŚ, 7, 47, 2.1 kuhūr devānām amṛtasya patnī havyā no asya haviṣo juṣeta /
AVŚ, 7, 53, 4.1 memaṃ prāṇo hāsīn mo apāno 'vahāya parā gāt /
AVŚ, 7, 53, 5.2 ayaṃ jarimnaḥ śevadhir ariṣṭa iha vardhatām //
AVŚ, 7, 53, 6.2 āyur no viśvato dadhad ayam agnir vareṇyaḥ //
AVŚ, 7, 56, 1.2 tat kaṅkaparvaṇo viṣam iyaṃ vīrud anīnaśat //
AVŚ, 7, 56, 2.1 iyaṃ vīrun madhujātā madhuścun madhulā madhūḥ /
AVŚ, 7, 56, 4.1 ayaṃ yo vakro viparur vyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi /
AVŚ, 7, 56, 5.2 viṣaṃ hy asyādiṣy atho enam ajījabham //
AVŚ, 7, 57, 2.2 ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ //
AVŚ, 7, 57, 2.2 ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ //
AVŚ, 7, 57, 2.2 ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ //
AVŚ, 7, 58, 1.1 indrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratau /
AVŚ, 7, 58, 2.2 idaṃ vām andhaḥ pariṣiktam āsadyāsmin barhiṣi mādayethām //
AVŚ, 7, 58, 2.2 idaṃ vām andhaḥ pariṣiktam āsadyāsmin barhiṣi mādayethām //
AVŚ, 7, 60, 2.1 ime gṛhā mayobhuva ūrjasvantaḥ payasvantaḥ /
AVŚ, 7, 62, 1.1 ayam agniḥ satpatir vṛddhavṛṣṇo rathīva pattīn ajayat purohitaḥ /
AVŚ, 7, 64, 1.1 idaṃ yat kṛṣṇaḥ śakunir abhiniṣpatann apīpatat /
AVŚ, 7, 64, 2.1 idaṃ yat kṛṣṇaḥ śakunir avāmṛkṣan nirṛte te mukhena /
AVŚ, 7, 68, 2.1 idaṃ te havyaṃ ghṛtavat sarasvatīdaṃ pitṝṇāṃ havir āsyaṃ yat /
AVŚ, 7, 68, 2.1 idaṃ te havyaṃ ghṛtavat sarasvatīdaṃ pitṝṇāṃ havir āsyaṃ yat /
AVŚ, 7, 68, 2.2 imāni ta uditā śaṃtamāni tebhir vayaṃ madhumantaḥ syāma //
AVŚ, 7, 70, 1.2 tan mṛtyunā nirṛtiḥ saṃvidānā purā satyād āhutiṃ hantv asya //
AVŚ, 7, 70, 2.1 yātudhānā nirṛtir ād u rakṣas te asya ghnantv anṛtena satyam /
AVŚ, 7, 70, 2.2 indreṣitā devā ājyam asya mathnantu mā tat saṃ pādi yad asau juhoti //
AVŚ, 7, 73, 4.1 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga ā gatam /
AVŚ, 7, 73, 8.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 7, 73, 9.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
AVŚ, 7, 74, 2.2 idaṃ jaghanyām āsām ā chinadmi stukām iva //
AVŚ, 7, 74, 2.2 idaṃ jaghanyām āsām ā chinadmi stukām iva //
AVŚ, 7, 75, 2.3 imaṃ goṣṭham idaṃ sado ghṛtenāsmānt sam ukṣata //
AVŚ, 7, 75, 2.3 imaṃ goṣṭham idaṃ sado ghṛtenāsmānt sam ukṣata //
AVŚ, 7, 77, 1.1 sāṃtapanā idaṃ havir marutas taj jujuṣṭana /
AVŚ, 7, 78, 2.1 asmai kṣatrāṇi dhārayantam agne yunajmi tvā brahmaṇā daivyena /
AVŚ, 7, 78, 2.2 dīdihy asmabhyaṃ draviṇeha bhadraṃ premaṃ voco havirdām devatāsu //
AVŚ, 7, 79, 2.1 aham evāsmy amāvāsyā mām ā vasanti sukṛto mayīme /
AVŚ, 7, 82, 1.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavantām //
AVŚ, 7, 87, 1.2 ya imā viśvā bhuvanāni cākᄆpe tasmai rudrāya namo astv agnaye //
AVŚ, 7, 89, 2.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
AVŚ, 7, 89, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVŚ, 7, 90, 2.1 vayaṃ tad asya saṃbhṛtaṃ vasv indrena vi bhajāmahai /
AVŚ, 7, 95, 1.1 ud asya śyāvau vithurau gṛdhrau dyām iva petatuḥ /
AVŚ, 7, 95, 1.2 ucchocanapraśocanāv asyocchocanau hṛdaḥ //
AVŚ, 7, 95, 3.2 api nahyāmy asya meḍhraṃ ya itaḥ strī pumān jabhāra //
AVŚ, 7, 97, 1.1 yad adya tvā prayati yajñe asmin hotaś cikitvann avṛṇīmahīha /
AVŚ, 7, 97, 3.2 jakṣivāṃsaḥ papivāṃso madhūny asmai dhatta vasavo vasūni //
AVŚ, 7, 97, 8.1 manasas pata imaṃ no divi deveṣu yajñam /
AVŚ, 7, 103, 1.1 ko asyā no druho 'vadyavatyā un neṣyati kṣatriyo vasya icchan /
AVŚ, 7, 108, 1.2 pratīcy etv araṇī datvatī tān maiṣām agne vāstu bhūn mo apatyam //
AVŚ, 7, 109, 1.1 idam ugrāya babhrave namo yo akṣeṣu tanūvaśī /
AVŚ, 7, 109, 5.1 yo no dyuve dhanam idaṃ cakāra yo akṣāṇāṃ glahanaṃ śeṣaṇaṃ ca /
AVŚ, 7, 109, 5.2 sa no devo havir idaṃ juṣāṇo gandharvebhiḥ sadhamādaṃ madema //
AVŚ, 7, 111, 1.2 iha prajā janaya yās ta āsu yā anyatreha tās te ramantām //
AVŚ, 7, 116, 2.1 yo anyedyur ubhayadyur abhyetīmaṃ maṇḍūkam /
AVŚ, 8, 1, 1.2 ihāyam astu puruṣaḥ sahāsunā sūryasya bhāge amṛtasya loke //
AVŚ, 8, 1, 4.2 mā chitthā asmāllokād agneḥ sūryasya saṃdṛśaḥ //
AVŚ, 8, 1, 6.2 ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi //
AVŚ, 8, 1, 18.1 ayaṃ devā ihaivāstv ayaṃ māmutra gād itaḥ /
AVŚ, 8, 1, 18.1 ayaṃ devā ihaivāstv ayaṃ māmutra gād itaḥ /
AVŚ, 8, 1, 18.2 imaṃ sahasravīryeṇa mṛtyor ut pārayāmasi //
AVŚ, 8, 2, 1.1 ā rabhasvemām amṛtasya śnuṣṭim achidyamānā jaradaṣṭir astu te /
AVŚ, 8, 2, 5.1 ayaṃ jīvatu mā mṛtemaṃ sam īrayāmasi /
AVŚ, 8, 2, 5.1 ayaṃ jīvatu mā mṛtemaṃ sam īrayāmasi /
AVŚ, 8, 2, 5.2 kṛṇomy asmai bheṣajaṃ mṛtyo mā puruṣaṃ vadhīḥ //
AVŚ, 8, 2, 6.2 trāyamāṇāṃ sahamānāṃ sahasvatīm iha huve 'smā ariṣṭatātaye //
AVŚ, 8, 2, 7.1 adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu /
AVŚ, 8, 2, 8.1 asmai mṛtyo adhi brūhīmaṃ dayasvod ito 'yam etu /
AVŚ, 8, 2, 8.1 asmai mṛtyo adhi brūhīmaṃ dayasvod ito 'yam etu /
AVŚ, 8, 2, 8.1 asmai mṛtyo adhi brūhīmaṃ dayasvod ito 'yam etu /
AVŚ, 8, 2, 10.2 patha imaṃ tasmād rakṣanto brahmāsmai varma kṛṇmasi //
AVŚ, 8, 2, 10.2 patha imaṃ tasmād rakṣanto brahmāsmai varma kṛṇmasi //
AVŚ, 8, 2, 20.2 arāyebhyo jighatsubhya imaṃ me pari rakṣata //
AVŚ, 8, 2, 25.2 yatredaṃ brahma kriyate paridhir jīvanāya kam //
AVŚ, 8, 3, 6.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅgdhy eṣām //
AVŚ, 8, 3, 8.1 iha pra brūhi yatamaḥ so agne yātudhāno ya idaṃ kṛṇoti /
AVŚ, 8, 4, 3.2 yato naiṣāṃ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
AVŚ, 8, 4, 6.1 indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā /
AVŚ, 8, 4, 6.2 yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatī iva jinvatam //
AVŚ, 8, 4, 11.2 prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam //
AVŚ, 8, 5, 1.1 ayaṃ pratisaro maṇir vīro vīrāya badhyate /
AVŚ, 8, 5, 2.1 ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ /
AVŚ, 8, 5, 3.1 anenendro maṇinā vṛtram ahann anenāsurān parābhāvayan manīṣī /
AVŚ, 8, 5, 3.1 anenendro maṇinā vṛtram ahann anenāsurān parābhāvayan manīṣī /
AVŚ, 8, 5, 3.2 anenājayad dyāvāpṛthivī ubhe ime anenājayat pradiśaś catasraḥ //
AVŚ, 8, 5, 3.2 anenājayad dyāvāpṛthivī ubhe ime anenājayat pradiśaś catasraḥ //
AVŚ, 8, 5, 3.2 anenājayad dyāvāpṛthivī ubhe ime anenājayat pradiśaś catasraḥ //
AVŚ, 8, 5, 4.1 ayaṃ srāktyo maṇiḥ pratīvartaḥ pratisaraḥ /
AVŚ, 8, 5, 10.1 asmai maṇiṃ varma badhnantu devā indro viṣṇuḥ savitā rudro agniḥ /
AVŚ, 8, 5, 12.2 atho sapatnakarśano yo bibhartīmaṃ maṇim //
AVŚ, 8, 5, 13.2 sarvā diśo vi rājati yo bibhartīmaṃ maṇim //
AVŚ, 8, 5, 16.1 ayam id vai pratīvarta ojasvān saṃjayo maṇiḥ /
AVŚ, 8, 5, 20.2 imaṃ methim abhisaṃviśadhvaṃ tanūpānaṃ trivarūtham ojase //
AVŚ, 8, 5, 21.1 asminn indro ni dadhātu nṛmṇam imaṃ devāso abhisaṃviśadhvam /
AVŚ, 8, 5, 21.1 asminn indro ni dadhātu nṛmṇam imaṃ devāso abhisaṃviśadhvam /
AVŚ, 8, 6, 3.2 kṛṇomy asyai bheṣajaṃ bajaṃ durṇāmacātanam //
AVŚ, 8, 6, 5.2 arāyān asyā muṣkābhyāṃ bhaṃsaso 'pa hanmasi //
AVŚ, 8, 6, 9.1 yaḥ kṛṇoti mṛtavatsām avatokām imāṃ striyam /
AVŚ, 8, 6, 9.2 tam oṣadhe tvaṃ nāśayāsyāḥ kamalam añjivam //
AVŚ, 8, 6, 15.3 tān asyā brahmaṇaspate pratībodhena nāśaya //
AVŚ, 8, 6, 16.2 ava bheṣaja pādaya ya imāṃ saṃvivṛtsaty apatiḥ svapatiṃ striyam //
AVŚ, 8, 7, 2.1 trāyantām imaṃ puruṣaṃ yakṣmād deveṣitād adhi /
AVŚ, 8, 7, 5.2 tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam //
AVŚ, 8, 7, 5.2 tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam //
AVŚ, 8, 7, 6.2 arundhatīm unnayantīṃ puṣpām madhumatīm iha huve 'smā ariṣṭatātaye //
AVŚ, 8, 7, 7.2 yathemaṃ pārayāmasi puruṣaṃ duritād adhi //
AVŚ, 8, 7, 11.2 trāyantām asmin grāme gām aśvaṃ puruṣaṃ paśum //
AVŚ, 8, 7, 12.1 madhuman mūlaṃ madhumad agram āsāṃ madhuman madhyaṃ vīrudhāṃ babhūva /
AVŚ, 8, 7, 12.2 madhumat parṇaṃ madhumat puṣpam āsāṃ madhoḥ saṃbhaktā amṛtasya bhakṣo ghṛtam annaṃ duhratāṃ gopurogavam //
AVŚ, 8, 7, 13.1 yāvatīḥ kiyatīś cemāḥ pṛthivyām adhy oṣadhīḥ /
AVŚ, 8, 7, 19.2 yathemaṃ pārayāmasi puruṣam duritād adhi //
AVŚ, 8, 7, 22.1 tasyāmṛtasyemaṃ balaṃ puruṣaṃ pāyayāmasi /
AVŚ, 8, 7, 23.2 sarpā gandharvā yā vidus tā asmā avase huve //
AVŚ, 8, 7, 24.3 mṛgā yā vidur oṣadhīs tā asmā avase huve //
AVŚ, 8, 7, 27.2 saṃmātara iva duhrām asmā ariṣṭatātaye //
AVŚ, 8, 8, 6.2 tena śatrūn abhi sarvān nyubja yathā na mucyātai katamaś canaiṣām //
AVŚ, 8, 8, 8.1 ayaṃ loko jālam āsīc chakrasya mahato mahān /
AVŚ, 8, 8, 16.1 ima uptā mṛtyupāśā yān ākramya na mucyase /
AVŚ, 8, 8, 16.2 amuṣyā hantu senāyā idaṃ kūṭaṃ sahasraśaḥ //
AVŚ, 8, 8, 17.1 gharmaḥ samiddho agnināyaṃ homaḥ sahasrahaḥ /
AVŚ, 8, 8, 20.1 avapadyantām eṣām āyudhāni mā śakan pratidhām iṣum /
AVŚ, 8, 8, 20.2 athaiṣāṃ bahu bibhyatām iṣavaḥ ghnantu marmaṇi //
AVŚ, 8, 8, 24.2 ime jayantu parāmī jayantāṃ svāhaibhyo durāhāmībhyaḥ /
AVŚ, 8, 8, 24.2 ime jayantu parāmī jayantāṃ svāhaibhyo durāhāmībhyaḥ /
AVŚ, 8, 9, 7.1 ṣaṭ tvā pṛcchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca /
AVŚ, 8, 9, 10.1 ko virājo mithunatvaṃ praveda ka ṛtūn ka u kalpam asyāḥ /
AVŚ, 8, 9, 10.2 kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ //
AVŚ, 8, 9, 10.2 kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ //
AVŚ, 8, 9, 11.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 8, 9, 11.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 8, 9, 11.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
AVŚ, 8, 9, 22.1 itthaṃ śreyo manyamānedam āgamaṃ yuṣmākaṃ sakhye aham asmi śevā /
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 8, 10, 3.2 yanty asya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda //
AVŚ, 8, 10, 5.2 yanty asya sabhāṃ sabhyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 6.2 yanty asya samitiṃ sāmityo bhavati ya evaṃ veda //
AVŚ, 8, 10, 7.2 yanty asyāmantraṇam āmantraṇīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 9.1 tāṃ devamanuṣyā abruvann iyam eva tad veda yad ubhaya upajīvememām upahvayāmahā iti //
AVŚ, 8, 10, 9.1 tāṃ devamanuṣyā abruvann iyam eva tad veda yad ubhaya upajīvememām upahvayāmahā iti //
AVŚ, 8, 10, 16.1 oṣadhīr evāsmai rathaṃtaraṃ duhe vyaco bṛhat //
AVŚ, 8, 10, 18.2 tasmād vanaspatīnāṃ saṃvatsare vṛkṇam apirohati vṛścate 'syāpriyo bhrātṛvyo ya evaṃ veda //
AVŚ, 8, 10, 21.2 tasmān manuṣyebhya ubhayadyur upaharanty upāsya gṛhe haranti ya evaṃ veda //
AVŚ, 8, 10, 33.1 viṣam evāsyāpriyaṃ bhrātṛvyam anuviṣicyate ya evaṃ veda //
AVŚ, 9, 1, 2.1 mahat payo viśvarūpam asyāḥ samudrasya tvota reta āhuḥ /
AVŚ, 9, 1, 3.1 paśyanty asyāś caritaṃ pṛthivyāṃ pṛthaṅ naro bahudhā mīmāṃsamānāḥ /
AVŚ, 9, 1, 6.1 kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ /
AVŚ, 9, 1, 6.2 brahmā sumedhāḥ so asmin madeta //
AVŚ, 9, 1, 7.1 sa tau pra veda sa u tau ciketa yāv asyāḥ stanau sahasradhārāv akṣitau /
AVŚ, 9, 1, 15.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
AVŚ, 9, 1, 17.1 yathā makṣāḥ idaṃ madhu nyañjanti madhāv adhi /
AVŚ, 9, 1, 23.1 madhumān bhavati madhumad asyāhāryaṃ bhavati /
AVŚ, 9, 2, 7.2 viśve devā mama nāthaṃ bhavantu sarve devā havam ā yantu ma imam //
AVŚ, 9, 2, 8.1 idam ājyaṃ ghṛtavaj juṣāṇāḥ kāmajyeṣṭhā iha mādayadhvam /
AVŚ, 9, 2, 15.1 cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān /
AVŚ, 9, 2, 17.2 tena tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 18.2 tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 3, 5.2 idaṃ mānasya patnyā naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 15.1 antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām /
AVŚ, 9, 3, 23.1 imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ /
AVŚ, 9, 4, 4.2 vatso jarāyu pratidhuk pīyūṣa āmikṣā ghṛtaṃ tad v asya retaḥ //
AVŚ, 9, 4, 6.2 śivās te santu prajanva iha yā imā ny asmabhyaṃ svadhite yaccha yā amūḥ //
AVŚ, 9, 4, 7.1 ājyaṃ bibharti ghṛtam asya retaḥ sāhasraḥ poṣas tam u yajñam āhuḥ /
AVŚ, 9, 4, 8.1 indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut /
AVŚ, 9, 4, 16.2 ūbadhyam asya kīṭebhyaḥ śvavartebhyo adhārayan //
AVŚ, 9, 4, 21.1 ayaṃ pipāna indra id rayiṃ dadhātu cetanīm /
AVŚ, 9, 4, 21.2 ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ //
AVŚ, 9, 4, 23.1 upehopaparcanāsmin goṣṭha upa pṛñca naḥ /
AVŚ, 9, 5, 2.1 indrāya bhāgaṃ pari tvā nayāmy asmin yajñe yajamānāya sūrim /
AVŚ, 9, 5, 7.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 11.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 17.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
AVŚ, 9, 5, 20.1 ajo vā idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭham /
AVŚ, 9, 5, 20.1 ajo vā idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭham /
AVŚ, 9, 5, 23.1 nāsyāsthīni bhindyān na majjño nir dhayet /
AVŚ, 9, 5, 23.2 sarvam enaṃ samādāyedamidaṃ pra veśayet //
AVŚ, 9, 5, 23.2 sarvam enaṃ samādāyedamidaṃ pra veśayet //
AVŚ, 9, 5, 24.1 idamidam evāsya rūpaṃ bhavati tenainaṃ saṃ gamayati /
AVŚ, 9, 5, 24.1 idamidam evāsya rūpaṃ bhavati tenainaṃ saṃ gamayati /
AVŚ, 9, 5, 24.1 idamidam evāsya rūpaṃ bhavati tenainaṃ saṃ gamayati /
AVŚ, 9, 5, 24.2 iṣaṃ maha ūrjam asmai duhe yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 25.1 pañca rukmā pañca navāni vastrā pañcāsmai dhenavaḥ kāmadughā bhavanti /
AVŚ, 9, 5, 26.1 pañca rukmā jyotir asmai bhavanti varma vāsāṃsi tanve bhavanti /
AVŚ, 9, 5, 37.1 tās te rakṣantu tava tubhyam etaṃ tābhya ājyaṃ havir idaṃ juhomi //
AVŚ, 9, 6, 17.1 srug darvir nekṣaṇam āyavanaṃ droṇakalaśāḥ kumbhyo vāyavyāni pātrāṇīyam eva kṛṣṇājinam //
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
AVŚ, 9, 6, 61.1 āpnotīmaṃ lokam āpnoty amum //
AVŚ, 9, 9, 1.1 asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ /
AVŚ, 9, 9, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
AVŚ, 9, 9, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
AVŚ, 9, 9, 5.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitaṃ padaṃ veḥ /
AVŚ, 9, 9, 5.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ //
AVŚ, 9, 9, 7.2 vi yas tastambha ṣaṭ imā rajāṃsy ajasya rūpe kiṃ api svid ekam //
AVŚ, 9, 9, 12.2 atheme anya upare vicakṣaṇe saptacakre ṣaḍara āhur arpitam //
AVŚ, 9, 9, 17.1 avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt /
AVŚ, 9, 9, 17.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 9, 9, 18.1 avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa /
AVŚ, 9, 9, 18.1 avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa /
AVŚ, 9, 10, 5.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 9, 10, 7.1 ayaṃ sa śiṅkte yena gaur abhivṛtā mimāti māyuṃ dhvasanāv adhi śritā /
AVŚ, 9, 10, 10.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
AVŚ, 9, 10, 12.1 dyaur naḥ pitā janitā nābhir atra bandhur no mātā pṛthivī mahīyam /
AVŚ, 9, 10, 14.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ somo vṛṣṇo aśvasya retaḥ /
AVŚ, 9, 10, 14.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ somo vṛṣṇo aśvasya retaḥ /
AVŚ, 9, 10, 14.2 ayaṃ yajño viśvasya bhuvanasya nābhir brahmāyaṃ vācaḥ paramaṃ vyoma //
AVŚ, 9, 10, 14.2 ayaṃ yajño viśvasya bhuvanasya nābhir brahmāyaṃ vācaḥ paramaṃ vyoma //
AVŚ, 9, 10, 15.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
AVŚ, 9, 10, 15.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
AVŚ, 9, 10, 23.2 garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti //
AVŚ, 9, 10, 25.1 śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa /
AVŚ, 9, 10, 26.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
AVŚ, 10, 1, 4.1 anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam /
AVŚ, 10, 1, 8.2 taṃ gaccha tatra te 'yanam ajñātas te 'yaṃ janaḥ //
AVŚ, 10, 1, 9.2 śaṃbhv idaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi //
AVŚ, 10, 1, 11.2 saṃdeśyāt sarvasmāt pāpād imā muñcantu tvauṣadhīḥ //
AVŚ, 10, 1, 15.1 ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ /
AVŚ, 10, 1, 17.1 vāta iva vṛkṣān ni mṛṇīhi pādaya mā gām aśvaṃ puruṣam ucchiṣa eṣām /
AVŚ, 10, 2, 5.1 ko asya bāhū sam abharad vīryaṃ karavād iti /
AVŚ, 10, 2, 5.2 aṃsau ko asya tad devaḥ kusindhe adhy ā dadhau //
AVŚ, 10, 2, 6.1 kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāv imau nāsike cakṣaṇī mukham /
AVŚ, 10, 2, 8.1 mastiṣkam asya yatamo lalāṭaṃ kakāṭikāṃ prathamo yaḥ kapālam /
AVŚ, 10, 2, 11.1 ko asminn āpo vy adadhāt viṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ /
AVŚ, 10, 2, 12.1 ko asmin rūpam adadhāt ko mahmānaṃ ca nāma ca /
AVŚ, 10, 2, 12.2 gātuṃ ko asmin kaḥ ketuṃ kaś caritrāni puruṣe //
AVŚ, 10, 2, 13.1 ko asmin prāṇaṃ avayat ko apānaṃ vyānam u /
AVŚ, 10, 2, 13.2 samānam asmin ko devo 'dhi śiśrāya puruṣe //
AVŚ, 10, 2, 14.1 ko asmin yajñam adadhād eko devo 'dhi puruṣe /
AVŚ, 10, 2, 14.2 ko asmint satyaṃ ko 'nṛtaṃ kuto mṛtyuḥ kuto 'mṛtam //
AVŚ, 10, 2, 15.1 ko asmai vāsaḥ pary adadhāt ko asyāyur akalpayat /
AVŚ, 10, 2, 15.1 ko asmai vāsaḥ pary adadhāt ko asyāyur akalpayat /
AVŚ, 10, 2, 15.2 balaṃ ko asmai prāyacchat ko asyākalpayaj javam //
AVŚ, 10, 2, 15.2 balaṃ ko asmai prāyacchat ko asyākalpayaj javam //
AVŚ, 10, 2, 17.1 ko asmin reto ny adadhāt tantur ā tāyatām iti /
AVŚ, 10, 2, 17.2 medhāṃ ko asminn adhy auhat ko bāṇaṃ ko nṛto dadhau //
AVŚ, 10, 2, 18.1 kenemāṃ bhūmim aurṇot kena pary abhavad divam /
AVŚ, 10, 2, 19.2 kena yajñam ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ //
AVŚ, 10, 2, 20.1 kena śrotriyam āpnoti kenemaṃ parameṣṭhinam /
AVŚ, 10, 2, 20.2 kenemam agniṃ pūruṣaḥ kena saṃvatsaraṃ mame //
AVŚ, 10, 2, 21.1 brahma śrotriyam āpnoti brahmemaṃ parameṣṭhinam /
AVŚ, 10, 2, 21.2 brahmemam agniṃ pūruṣo brahma saṃvatsaraṃ mame //
AVŚ, 10, 2, 22.2 kenedam anyan nakṣatraṃ kena sat kṣatram ucyate //
AVŚ, 10, 2, 23.2 brahmedam anyan nakṣatraṃ brahma sat kṣatram ucyate //
AVŚ, 10, 2, 24.1 keneyaṃ bhūmir vihitā kena dyaur uttarā hitā /
AVŚ, 10, 2, 24.2 kenedam ūrdhvaṃ tiryak cāntarikṣam vyaco hitam //
AVŚ, 10, 2, 25.2 brahmedam ūrdhvaṃ tiryak cāntarikṣaṃ vyaco hitam //
AVŚ, 10, 2, 26.1 mūrdhānam asya saṃsīvyātharvā hṛdayaṃ ca yat /
AVŚ, 10, 3, 1.1 ayaṃ me varaṇo maṇiḥ sapatnakṣayaṇo vṛṣā /
AVŚ, 10, 3, 3.1 ayaṃ maṇir varaṇo viśvabheṣajaḥ sahasrākṣo harito hiraṇyayaḥ /
AVŚ, 10, 3, 4.1 ayaṃ te kṛtyāṃ vitatām pauruṣeyād ayaṃ bhayāt /
AVŚ, 10, 3, 4.1 ayaṃ te kṛtyāṃ vitatām pauruṣeyād ayaṃ bhayāt /
AVŚ, 10, 3, 4.2 ayaṃ tvā sarvasmāt pāpād varaṇo vārayiṣyate //
AVŚ, 10, 3, 5.1 varaṇo vārayātā ayaṃ devo vanaspatiḥ /
AVŚ, 10, 3, 5.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 10, 3, 6.2 parikṣavācchakuneḥ pāpavādād ayaṃ maṇir varaṇo vārayiṣyate //
AVŚ, 10, 3, 8.2 tato no vārayiṣyate 'yaṃ devo vanaspatiḥ //
AVŚ, 10, 3, 10.2 tam māyaṃ varaṇo maṇiḥ pari pātu diśo diśaḥ //
AVŚ, 10, 3, 11.1 ayaṃ me varaṇa urasi rājā devo vanaspatiḥ /
AVŚ, 10, 3, 12.1 imaṃ bibharmi varaṇam āyuṣmāṁ chataśāradaḥ /
AVŚ, 10, 3, 16.2 ya enaṃ paśuṣu dipsanti ye cāsya rāṣṭradipsavaḥ //
AVŚ, 10, 3, 17.1 yathā sūryo atibhāti yathāsmin teja āhitam /
AVŚ, 10, 3, 19.1 yathā yaśaḥ pṛthivyāṃ yathāsmin jātavedasi /
AVŚ, 10, 3, 20.1 yathā yaśaḥ kanyāyāṃ yathāsmint saṃbhṛte rathe /
AVŚ, 10, 3, 23.1 yathā yaśo yajamāne yathāsmin yajña āhitam /
AVŚ, 10, 3, 24.1 yathā yaśaḥ prajāpatau yathāsmin parameṣṭhini /
AVŚ, 10, 3, 25.1 yathā deveṣv amṛtaṃ yathaiṣu satyam āhitam /
AVŚ, 10, 4, 7.1 idaṃ paidvo ajāyatedam asya parāyaṇam /
AVŚ, 10, 4, 7.1 idaṃ paidvo ajāyatedam asya parāyaṇam /
AVŚ, 10, 4, 7.1 idaṃ paidvo ajāyatedam asya parāyaṇam /
AVŚ, 10, 4, 7.2 imāny arvataḥ padāhighnyo vājinīvataḥ //
AVŚ, 10, 4, 8.2 asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā //
AVŚ, 10, 4, 10.1 aghāśvasyedaṃ bheṣajam ubhayoḥ svajasya ca /
AVŚ, 10, 4, 11.2 ime paścā pṛdākavaḥ pradīdhyata āsate //
AVŚ, 10, 4, 15.1 āyam agan yuvā bhiṣak pṛśnihāparājitaḥ /
AVŚ, 10, 5, 7.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 8.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 9.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 10.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 11.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 12.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 13.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 14.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 15.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 15.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 15.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 15.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 16.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 16.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 16.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 16.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 17.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 17.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 17.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 17.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 18.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 18.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 18.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 18.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 19.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 19.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 19.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 19.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 20.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 20.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 20.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 20.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 21.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 21.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 21.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 21.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 36.2 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 10, 5, 36.2 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 10, 5, 43.2 iyaṃ taṃ psātv āhutiḥ samid devī sahīyasī //
AVŚ, 10, 5, 47.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
AVŚ, 10, 5, 50.1 apām asmai vajraṃ pra harāmi caturbhṛṣṭiṃ śīrṣabhidyāya vidvān /
AVŚ, 10, 5, 50.2 so asyāṅgāni pra śṛṇātu sarvā tan me devā anu jānantu viśve //
AVŚ, 10, 6, 2.1 varma mahyam ayaṃ maṇiḥ phālāj jātaḥ kariṣyati /
AVŚ, 10, 6, 4.1 hiraṇyasrag ayaṃ maṇiḥ śraddhāṃ yajñaṃ maho dadhat /
AVŚ, 10, 6, 6.2 tam agniḥ praty amuñcata so asmai duha ājyaṃ bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 7.3 so asmai balam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 8.3 so asmai varca id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvam dviṣato jahi //
AVŚ, 10, 6, 9.2 taṃ sūryaḥ praty amuñcata tenemā ajayad diśaḥ /
AVŚ, 10, 6, 9.3 so asmai bhūtim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 10.3 so asmai śriyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 11.2 so asmai vājinam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 12.2 tenemāṃ maṇinā kṛṣim aśvināv abhi rakṣataḥ /
AVŚ, 10, 6, 13.2 tam bibhrat savitā maṇiṃ tenedam ajayat svaḥ /
AVŚ, 10, 6, 13.3 so asmai sūnṛtāṃ duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 14.3 sa ābhyo 'mṛtam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 15.3 so asmai satyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 16.3 sa ebhyo jitim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 17.2 tam imaṃ devatā maṇiṃ praty amuñcanta śambhuvam /
AVŚ, 10, 6, 17.3 sa ābhyo viśvam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 22.2 sa māyaṃ maṇir āgamad rasena saha varcasā //
AVŚ, 10, 6, 23.2 sa māyaṃ maṇir āgamat saha gobhir ajāvibhir annena prajayā saha //
AVŚ, 10, 6, 24.2 sa māyaṃ maṇir āgamat saha vrīhiyavābhyāṃ mahasā bhūtyā saha //
AVŚ, 10, 6, 25.2 sa māyaṃ maṇir āgaman madhor ghṛtasya dhārayā kīlālena maṇiḥ saha //
AVŚ, 10, 6, 26.2 sa māyaṃ maṇir āgamad ūrjayā payasā saha draviṇena śriyā saha //
AVŚ, 10, 6, 27.2 sa māyaṃ maṇir āgamat tejasā tviṣyā saha yaśasā kīrtyā saha //
AVŚ, 10, 6, 28.2 sa māyaṃ maṇir āgamat sarvābhir bhūtibhiḥ saha //
AVŚ, 10, 6, 29.1 tam imaṃ devatā maṇiṃ mahyaṃ dadatu puṣṭaye /
AVŚ, 10, 6, 31.1 uttaraṃ dviṣato mām ayaṃ maṇiḥ kṛṇotu devajāḥ /
AVŚ, 10, 6, 31.2 yasya lokā ime trayaḥ payo dugdham upāsate /
AVŚ, 10, 6, 31.3 sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ //
AVŚ, 10, 6, 32.2 sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ //
AVŚ, 10, 7, 1.1 kasminnaṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam /
AVŚ, 10, 7, 1.1 kasminnaṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam /
AVŚ, 10, 7, 1.2 kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyam asya pratiṣṭhitam //
AVŚ, 10, 7, 1.2 kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyam asya pratiṣṭhitam //
AVŚ, 10, 7, 2.1 kasmād aṅgād dīpyate agnir asya kasmād aṅgāt pavate mātariśvā /
AVŚ, 10, 7, 3.1 kasminn aṅge tiṣṭhati bhūmir asya kasminn aṅge tiṣṭhaty antarikṣam /
AVŚ, 10, 7, 9.1 kiyatā skambhaḥ pra viveśa bhūtam kiyad bhaviṣyad anvāśaye 'sya /
AVŚ, 10, 7, 35.1 skambho dādhāra dyāvāpṛthivī ubhe ime skambho dādhārorv antarikṣam /
AVŚ, 10, 7, 35.2 skambho dādhāra pradiśaḥ ṣaḍ urvīḥ skambha idaṃ viśvaṃ bhuvanam ā viveśa //
AVŚ, 10, 7, 44.1 ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave //
AVŚ, 10, 8, 2.1 skambheneme viṣṭabhite dyauś ca bhūmiś ca tiṣṭhataḥ /
AVŚ, 10, 8, 2.2 skambha idaṃ sarvam ātmanvad yat prāṇan nimiṣac ca yat //
AVŚ, 10, 8, 5.1 idaṃ savitar vi jānīhi ṣaḍ yamā eka ekajaḥ /
AVŚ, 10, 8, 5.2 tasmin hāpitvam icchante ya eṣām eka ekajaḥ //
AVŚ, 10, 8, 6.2 tatredaṃ sarvam ārpitam ejat prāṇat pratiṣṭhitam //
AVŚ, 10, 8, 7.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ kva tad babhūva //
AVŚ, 10, 8, 8.1 pañcavāhī vahatyagram eṣāṃ praṣṭayo yuktā anusaṃvahanti /
AVŚ, 10, 8, 8.2 ayātam asya dadṛśe na yātaṃ paraṃ nedīyo 'varaṃ davīyaḥ //
AVŚ, 10, 8, 9.2 tad āsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ //
AVŚ, 10, 8, 12.2 te nākapālaś carati vicinvan vidvān bhūtam uta bhavyam asya //
AVŚ, 10, 8, 13.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 10, 8, 18.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 10, 8, 24.1 śataṃ sahasram ayutaṃ nyarbudam asaṃkhyeyaṃ svam asmin niviṣṭam /
AVŚ, 10, 8, 24.2 tad asya ghnanty abhipaśyata eva tasmād devo rocat eṣa etat //
AVŚ, 10, 8, 26.1 iyaṃ kalyāṇy ajarā martyasyāmṛtā gṛhe /
AVŚ, 10, 8, 28.1 utaiṣāṃ pitota vā putra eṣām utaiṣāṃ jyeṣṭha uta vā kaniṣṭhaḥ /
AVŚ, 10, 8, 28.1 utaiṣāṃ pitota vā putra eṣām utaiṣāṃ jyeṣṭha uta vā kaniṣṭhaḥ /
AVŚ, 10, 8, 28.1 utaiṣāṃ pitota vā putra eṣām utaiṣāṃ jyeṣṭha uta vā kaniṣṭhaḥ /
AVŚ, 10, 8, 31.2 tasyā rūpeṇeme vṛkṣā haritā haritasrajaḥ //
AVŚ, 10, 8, 36.1 imām eṣāṃ pṛthivīṃ vasta eko 'ntarikṣaṃ pary eko babhūva /
AVŚ, 10, 8, 36.1 imām eṣāṃ pṛthivīṃ vasta eko 'ntarikṣaṃ pary eko babhūva /
AVŚ, 10, 8, 36.2 divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke //
AVŚ, 10, 8, 37.1 yo vidyāt sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ /
AVŚ, 10, 8, 38.1 vedāhaṃ sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ /
AVŚ, 10, 9, 4.2 prītā hy asya ṛtvijaḥ sarve yanti yathāyatham //
AVŚ, 10, 9, 7.2 te tvā sarve gopsyanti maibhyo bhaiṣīḥ śataudane //
AVŚ, 10, 9, 12.1 ye devā diviṣado antarikṣasadaś ca ye ye ceme bhūmyām adhi /
AVŚ, 10, 9, 27.2 yatkāma idam abhiṣiñcāmi vo 'haṃ tan me sarvaṃ saṃpadyatāṃ vayaṃ syāma patayo rayīṇām //
AVŚ, 10, 10, 3.2 śiro yajñasyāhaṃ veda somaṃ cāsyāṃ vicakṣaṇam //
AVŚ, 10, 10, 4.1 yayā dyaur yayā pṛthivī yayāpo gupitā imāḥ /
AVŚ, 10, 10, 5.1 śataṃ kaṃsāḥ śataṃ dogdhāraḥ śataṃ goptāro adhi pṛṣṭhe asyāḥ /
AVŚ, 10, 10, 11.2 idaṃ tad adya nākas triṣu pātreṣu rakṣati //
AVŚ, 10, 10, 23.2 sasūva hi tām āhurvaśeti brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
AVŚ, 10, 10, 24.1 yudha ekaḥ saṃ sṛjati yo asyā eka id vaśī /
AVŚ, 10, 10, 26.2 vaśedaṃ sarvam abhavad devā manuṣyā asurāḥ pitara ṛṣayaḥ //
AVŚ, 10, 10, 31.2 te vai bradhnasya viṣṭapi payo asyā upāsate //
AVŚ, 10, 10, 33.2 ṛtaṃ hy asyām ārpitam api brahmātho tapaḥ //
AVŚ, 10, 10, 34.2 vaśedaṃ sarvam abhavad yāvat sūryo vipaśyati //
AVŚ, 11, 1, 1.1 agne jāyasvāditir nāthiteyaṃ brahmaudanaṃ pacati putrakāmā /
AVŚ, 11, 1, 2.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devā asahanta dasyūn //
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 4.2 tebhyo haviḥ śrapayaṃ jātaveda uttamaṃ nākam adhi rohayemam //
AVŚ, 11, 1, 5.2 aṃśāṁ jānīdhvaṃ vi bhajāmi tān vo yo devānāṃ sa imāṃ pārayāti //
AVŚ, 11, 1, 6.2 iyaṃ mātrā mīyamānā mitā ca sajātāṃs te balihṛtaḥ kṛṇotu //
AVŚ, 11, 1, 8.1 iyaṃ mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā /
AVŚ, 11, 1, 9.2 avaghnatī ni jahi ya imāṃ pṛtanyava ūrdhvaṃ prajām udbharanty ud ūha //
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
AVŚ, 11, 1, 11.2 parā punīhi ya imāṃ pṛtanyavo 'syai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 11.2 parā punīhi ya imāṃ pṛtanyavo 'syai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 14.1 emā agur yoṣitaḥ śumbhamānā ut tiṣṭha nāri tavasaṃ rabhasva /
AVŚ, 11, 1, 15.2 ayaṃ yajño gātuvin nāthavit prajāvid ugraḥ paśuvid vīravid vo astu //
AVŚ, 11, 1, 16.2 ārṣeyā daivā abhisaṃgatya bhāgam imaṃ tapiṣṭhā ṛtubhis tapantu //
AVŚ, 11, 1, 17.1 śuddhāḥ pūtā yoṣito yajñiyā imā āpaś carum ava sarpantu śubhrāḥ /
AVŚ, 11, 1, 18.1 brahmaṇā śuddhā uta pūtā ghṛtena somasyāṃśavas taṇḍulā yajñiyā ime /
AVŚ, 11, 1, 18.2 apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam //
AVŚ, 11, 1, 26.1 soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān /
AVŚ, 11, 1, 27.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 11, 1, 27.2 yatkāma idam abhiṣiñcāmi vo 'ham indro marutvānt sa dadād idaṃ me //
AVŚ, 11, 1, 27.2 yatkāma idam abhiṣiñcāmi vo 'ham indro marutvānt sa dadād idaṃ me //
AVŚ, 11, 1, 28.1 idaṃ me jyotir amṛtaṃ hiraṇyaṃ pakvaṃ kṣetrāt kāmadughā ma eṣā /
AVŚ, 11, 1, 28.2 idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 32.1 babhre rakṣaḥ samadam ā vapaibhyo 'brāhmaṇā yatame tvopasīdān /
AVŚ, 11, 2, 8.2 mā no 'bhi māṃsta namo astv asmai //
AVŚ, 11, 2, 9.2 taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ //
AVŚ, 11, 2, 10.1 tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam /
AVŚ, 11, 2, 10.2 tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu //
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
AVŚ, 11, 2, 18.2 pūrve pratīmo namo astv asmai //
AVŚ, 11, 2, 22.2 abhipūrvaṃ nirṇayate namo astv asmai //
AVŚ, 11, 2, 28.2 yaḥ śraddadhāti santi devā iti catuṣpade dvipade 'sya mṛḍa //
AVŚ, 11, 2, 30.2 idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ //
AVŚ, 11, 3, 7.1 śyāmam ayo 'sya māṃsāni lohitam asya lohitam //
AVŚ, 11, 3, 7.1 śyāmam ayo 'sya māṃsāni lohitam asya lohitam //
AVŚ, 11, 3, 8.1 trapu bhasma haritaṃ varṇaḥ puṣkaram asya gandhaḥ //
AVŚ, 11, 3, 11.1 iyam eva pṛthivī kumbhī bhavati rādhyamānasyaudanasya dyaur apidhānam //
AVŚ, 11, 3, 22.1 taṃ tvaudanasya pṛcchāmi yo asya mahimā mahān //
AVŚ, 11, 3, 24.1 nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃceti //
AVŚ, 11, 4, 1.1 prāṇāya namo yasya sarvam idaṃ vaśe /
AVŚ, 11, 4, 8.2 parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai ta idaṃ namaḥ //
AVŚ, 11, 4, 18.1 yas te prāṇedaṃ veda yasmiṃś cāsi pratiṣṭhitaḥ /
AVŚ, 11, 4, 19.1 yathā prāṇa balihṛtas tubhyaṃ sarvāḥ prajā imāḥ /
AVŚ, 11, 4, 22.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 11, 4, 23.1 yo asya viśvajanmana īśe viśvasya ceṣṭataḥ /
AVŚ, 11, 4, 24.1 yo asya sarvajanmana īśe sarvasya ceṣṭataḥ /
AVŚ, 11, 4, 25.2 na suptam asya supteṣv anu śuśrāva kaścana //
AVŚ, 11, 5, 4.1 iyaṃ samit pṛthivī dyaur dvitīyotāntarikṣaṃ samidhā pṛṇāti /
AVŚ, 11, 5, 8.1 ācāryas tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca /
AVŚ, 11, 5, 9.1 imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca /
AVŚ, 11, 5, 11.1 arvāg anya ito anyaḥ pṛthivyā agnī sameto nabhasī antareme /
AVŚ, 11, 5, 14.2 jīmūtā āsant satvānas tair idaṃ svar ābhṛtam //
AVŚ, 11, 6, 5.1 ahorātre idaṃ brūmaḥ sūryācandramasāv ubhā /
AVŚ, 11, 6, 9.1 bhavāśarvāv idaṃ brūmo rudraṃ paśupatiś ca yaḥ /
AVŚ, 11, 6, 9.2 iṣūr yā eṣāṃ saṃvidma tā naḥ santu sadā śivāḥ //
AVŚ, 11, 6, 11.1 saptaṛṣīn vā idaṃ brūmo 'po devīḥ prajāpatim /
AVŚ, 11, 6, 19.1 viśvān devān idaṃ brūmaḥ satyasaṃdhān ṛtāvṛdhaḥ /
AVŚ, 11, 6, 20.1 sarvān devān idaṃ brūmaḥ satyasaṃdhān ṛtāvṛdhaḥ /
AVŚ, 11, 8, 16.2 yenedam adya rocate ko asmin varṇam ābharat //
AVŚ, 11, 8, 16.2 yenedam adya rocate ko asmin varṇam ābharat //
AVŚ, 11, 8, 17.2 īśā vaśasya yā jāyā sāsmin varṇam ābharat //
AVŚ, 11, 8, 31.2 athāsyetaram ātmānaṃ devāḥ prāyacchann agnaye //
AVŚ, 11, 8, 32.1 tasmād vai vidvān puruṣam idaṃ brahmeti manyate /
AVŚ, 11, 8, 32.2 sarvā hyasmin devatā gāvo goṣṭha ivāsate //
AVŚ, 11, 9, 4.2 yābhyām antarikṣam āvṛtam iyaṃ ca pṛthivī mahī /
AVŚ, 11, 9, 13.1 muhyantv eṣāṃ bāhavaś cittākūtaṃ ca yaddhṛdi /
AVŚ, 11, 9, 13.2 maiṣām uccheṣi kiṃcana radite arbude tava //
AVŚ, 11, 9, 23.2 yathaiṣām indra vṛtrahan hanāma śacīpate 'mitrāṇāṃ sahasraśaḥ //
AVŚ, 11, 9, 26.2 mitrā devajanā yūyam imaṃ saṃgrāmaṃ saṃjitya yathālokaṃ vitiṣṭhadhvam //
AVŚ, 11, 10, 4.2 triṣandher iyaṃ senā suhitāstu me vaśe //
AVŚ, 11, 10, 5.2 ayaṃ balir va āhutas triṣandher āhutiḥ priyā //
AVŚ, 11, 10, 6.1 śitipadī saṃdyatu śaravyeyaṃ catuṣpadī /
AVŚ, 11, 10, 12.1 sarvāṃl lokānt samajayan devā āhutyānayā /
AVŚ, 11, 10, 14.2 imāṃ juṣadhvam āhutim ito jayata māmutaḥ //
AVŚ, 11, 10, 16.2 indra eṣāṃ bāhūn pratibhanaktu mā śakan pratidhām iṣum /
AVŚ, 11, 10, 16.3 āditya eṣām astraṃ vināśayatu candramā yutām agatasya panthām //
AVŚ, 11, 10, 21.1 mūḍhā amitrā nyarbude jahy eṣāṃ varaṃ varam /
AVŚ, 11, 10, 21.2 anayā jahi senayā //
AVŚ, 11, 10, 26.2 ya imāṃ pratīcīm āhutim amitro no yuyutsati //
AVŚ, 12, 1, 3.2 yasyām idaṃ jinvati prāṇad ejat sā no bhūmiḥ pūrvapeye dadhātu //
AVŚ, 12, 1, 15.2 taveme pṛthivi pañca mānavā yebhyo jyotir amṛtaṃ martyebhya udyant sūryo raśmibhir ātanoti //
AVŚ, 12, 1, 42.1 yasyām annaṃ vrīhiyavau yasyā imāḥ pañca kṛṣṭayaḥ /
AVŚ, 12, 1, 53.1 dyauś ca ma idaṃ pṛthivī cāntarikṣaṃ ca me vyacaḥ /
AVŚ, 12, 2, 1.1 naḍam āroha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi /
AVŚ, 12, 2, 4.1 yady agniḥ kravyād yadi vā vyāghra imaṃ goṣṭhaṃ praviveśānyokāḥ /
AVŚ, 12, 2, 7.1 yo agniḥ kravyāt praviveśa no gṛham imaṃ paśyann itaraṃ jātavedasam /
AVŚ, 12, 2, 8.2 ihāyam itaro jātavedā devo devebhyo havyaṃ vahatu prajānan //
AVŚ, 12, 2, 13.1 asmin vayaṃ saṃkasuke agnau riprāṇi mṛjmahe /
AVŚ, 12, 2, 21.2 cakṣuṣmate śṛṇvate te bravīmīheme vīrā bahavo bhavantu //
AVŚ, 12, 2, 22.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahutir no adya /
AVŚ, 12, 2, 23.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
AVŚ, 12, 2, 23.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
AVŚ, 12, 2, 25.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
AVŚ, 12, 2, 27.1 uttiṣṭhatā prataratā sakhāyo 'śmanvatī nadī syandata iyam /
AVŚ, 12, 2, 31.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃspṛśantām /
AVŚ, 12, 2, 32.2 svadhāṃ pitṛbhyo ajarāṃ kṛṇomi dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 12, 2, 43.1 imaṃ kravyād āviveśāyaṃ kravyādam anvagāt /
AVŚ, 12, 2, 43.1 imaṃ kravyād āviveśāyaṃ kravyādam anvagāt /
AVŚ, 12, 2, 45.2 sugārhapatyo vitapann arātim uṣāmuṣāṃ śreyasīṃ dhehy asmai //
AVŚ, 12, 2, 46.1 sarvān agne sahamānaḥ sapatnān aiṣām ūrjaṃ rayim asmāsu dhehi //
AVŚ, 12, 2, 47.1 imam indraṃ vahniṃ paprim anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt /
AVŚ, 12, 2, 55.2 parāmīṣām asūn dideśa dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 12, 3, 3.1 sam asmiṃlloke sam u devayāne saṃ smā sametaṃ yamarājyeṣu /
AVŚ, 12, 3, 4.1 āpas putrāso abhisaṃviśadhvam imaṃ jīvaṃ jīvadhanyāḥ sametya /
AVŚ, 12, 3, 9.1 pratīcī diśām iyam id varaṃ yasyāṃ somo adhipā mṛḍitā ca /
AVŚ, 12, 3, 11.1 dhruveyaṃ virāṇ namo astv asyai śivā putrebhya uta mahyam astu /
AVŚ, 12, 3, 11.1 dhruveyaṃ virāṇ namo astv asyai śivā putrebhya uta mahyam astu /
AVŚ, 12, 3, 14.1 ayaṃ grāvā pṛthubudhno vayodhāḥ pūtaḥ pavitrair apahantu rakṣaḥ /
AVŚ, 12, 3, 16.1 sapta medhān paśavaḥ paryagṛhṇan ya eṣāṃ jyotiṣmāṁ uta yaś cakarśa /
AVŚ, 12, 3, 30.2 amāsi pātrair udakaṃ yad etan mitās taṇḍulāḥ pradiśo yadīmāḥ //
AVŚ, 12, 3, 32.2 tasmin devāḥ saha daivīr viśantv imaṃ prāśnantv ṛtubhir niṣadya //
AVŚ, 12, 3, 33.2 tvaṣṭreva rūpaṃ sukṛtaṃ svadhityainā ehāḥ pari pātre dadṛśrām //
AVŚ, 12, 3, 37.2 vāśrevosrā taruṇaṃ stanasyum imaṃ devāso abhihiṅkṛṇota //
AVŚ, 12, 3, 40.1 yāvanto asyāḥ pṛthivīṃ sacante asmat putrāḥ pari ye saṃbabhūvuḥ /
AVŚ, 12, 3, 44.1 ādityebhyo aṅgirobhyo madhv idaṃ ghṛtena miśraṃ prativedayāmi /
AVŚ, 12, 3, 45.1 idaṃ prāpam uttamaṃ kāṇḍam asya yasmāl lokāt parameṣṭhī samāpa /
AVŚ, 12, 3, 45.1 idaṃ prāpam uttamaṃ kāṇḍam asya yasmāl lokāt parameṣṭhī samāpa /
AVŚ, 12, 4, 3.1 kūṭayāsya saṃśīryante śloṇayā kāṭam ardati /
AVŚ, 12, 4, 5.1 pador asyā adhiṣṭhānād viklindur nāma vindati /
AVŚ, 12, 4, 6.1 yo asyāḥ karṇāv āskunoty ā sa deveṣu vṛścate /
AVŚ, 12, 4, 7.1 yad asyāḥ kasmaicid bhogāya bālān kaścit prakṛntati /
AVŚ, 12, 4, 8.1 yad asyā gopatau satyā loma dhvāṅkṣo ajīhiḍat /
AVŚ, 12, 4, 9.1 yad asyāḥ palpūlanaṃ śakṛd dāsī samasyati /
AVŚ, 12, 4, 13.1 yo asya syād vaśābhogo anyām iccheta tarhi saḥ /
AVŚ, 12, 4, 15.2 yathainān anyasmin jinīyād evāsyā nirodhanam //
AVŚ, 12, 4, 18.1 yo asyā ūdho na vedātho asyā stanān uta /
AVŚ, 12, 4, 18.1 yo asyā ūdho na vedātho asyā stanān uta /
AVŚ, 12, 4, 18.2 ubhayenaivāsmai duhe dātuṃ ced aśakad vaśām //
AVŚ, 12, 4, 19.2 nāsmai kāmāḥ samṛdhyante yām adattvā cikīrṣati //
AVŚ, 12, 4, 27.1 yāvad asyā gopatir nopaśṛṇuyād ṛcaḥ svayam /
AVŚ, 12, 4, 27.2 cared asya tāvad goṣu nāsya śrutvā gṛhe vaset //
AVŚ, 12, 4, 27.2 cared asya tāvad goṣu nāsya śrutvā gṛhe vaset //
AVŚ, 12, 4, 28.1 yo asyā ṛca upaśrutyātha goṣv acīcarat /
AVŚ, 12, 4, 35.1 puroḍāśavatsā sudughā loke 'smā upatiṣṭhati /
AVŚ, 12, 4, 35.2 sāsmai sarvān kāmān vaśā pradaduṣe duhe //
AVŚ, 12, 4, 38.2 apy asya putrān pautrāṃś ca yācayate bṛhaspatiḥ //
AVŚ, 12, 4, 42.1 tāṃ devā amīmāṃsanta vaśeyā3m avaśeti /
AVŚ, 12, 5, 13.0 sarvāṇy asyāṃ ghorāṇi sarve ca mṛtyavaḥ //
AVŚ, 12, 5, 14.0 sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ //
AVŚ, 12, 5, 38.0 aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca //
AVŚ, 12, 5, 42.0 sarvāsyāṅgā parvā mūlāni vṛścati //
AVŚ, 12, 5, 43.0 chinatty asya pitṛbandhu parābhāvayati mātṛbandhu //
AVŚ, 12, 5, 50.0 kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti //
AVŚ, 12, 5, 68.0 lomāny asya saṃchinddhi tvacam asya viveṣṭaya //
AVŚ, 12, 5, 68.0 lomāny asya saṃchinddhi tvacam asya viveṣṭaya //
AVŚ, 12, 5, 69.0 māṃsāny asya śātaya snāvāny asya saṃvṛha //
AVŚ, 12, 5, 69.0 māṃsāny asya śātaya snāvāny asya saṃvṛha //
AVŚ, 12, 5, 70.0 asthīny asya pīḍaya majjānam asya nirjahi //
AVŚ, 12, 5, 70.0 asthīny asya pīḍaya majjānam asya nirjahi //
AVŚ, 12, 5, 71.0 sarvāsyāṅgā parvāṇi viśrathaya //
AVŚ, 13, 1, 1.1 udehi vājin yo apsv antar idaṃ rāṣṭraṃ praviśa sūnṛtāvat /
AVŚ, 13, 1, 1.2 yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu //
AVŚ, 13, 1, 14.1 rohito yajñaṃ vyadadhād viśvakarmaṇe tasmāt tejāṃsy upa memāny āguḥ /
AVŚ, 13, 1, 16.1 ayaṃ vaste garbhaṃ pṛthivyā divaṃ vaste 'yam antarikṣam /
AVŚ, 13, 1, 16.1 ayaṃ vaste garbhaṃ pṛthivyā divaṃ vaste 'yam antarikṣam /
AVŚ, 13, 1, 16.2 ayaṃ bradhnasya viṣṭapi svar lokān vyānaśe //
AVŚ, 13, 1, 20.2 sarvā arātīr avakrāmann ehīdaṃ rāṣṭram akaraḥ sūnṛtāvat //
AVŚ, 13, 1, 23.1 idaṃ sado rohiṇī rohitasyāsau panthāḥ pṛṣatī yena yāti /
AVŚ, 13, 1, 41.1 avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt /
AVŚ, 13, 1, 41.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 13, 1, 54.2 tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam //
AVŚ, 13, 1, 55.2 tasmāddha jajña idaṃ sarvaṃ yat kiṃcedaṃ virocate rohitena ṛṣiṇābhṛtam //
AVŚ, 13, 1, 55.2 tasmāddha jajña idaṃ sarvaṃ yat kiṃcedaṃ virocate rohitena ṛṣiṇābhṛtam //
AVŚ, 13, 2, 1.1 ud asya ketavo divi śukrā bhrājanta īrate /
AVŚ, 13, 2, 14.2 adhvāsya vitato mahān pūrvaś cāparaś ca yaḥ //
AVŚ, 13, 2, 18.1 adṛśrann asya ketavo vi raśmayo janāṁ anu /
AVŚ, 13, 2, 32.2 ahorātre pari sūryaṃ vasāne prāsya viśvā tirato vīryāṇi //
AVŚ, 13, 2, 38.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 13, 2, 44.2 viśvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi //
AVŚ, 13, 2, 45.1 pary asya mahimā pṛthivīṃ samudraṃ jyotiṣā vibhrājan pari dyām antarikṣam /
AVŚ, 13, 2, 45.2 sarvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi //
AVŚ, 13, 3, 1.1 ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste /
AVŚ, 13, 3, 14.1 sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam /
AVŚ, 13, 3, 15.1 ayaṃ sa devo apsv antaḥ sahasramūlaḥ paruśāko attriḥ /
AVŚ, 13, 3, 15.2 ya idaṃ viśvaṃ bhuvanaṃ jajāna /
AVŚ, 13, 3, 18.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhitasthuḥ /
AVŚ, 13, 3, 24.2 yo 'syeśe dvipado yaś catuṣpadaḥ /
AVŚ, 13, 4, 10.0 tasyeme nava kośā viṣṭambhā navadhā hitāḥ //
AVŚ, 13, 4, 12.0 tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva //
AVŚ, 13, 4, 13.0 ete asmin devā ekavṛto bhavanti //
AVŚ, 13, 4, 20.0 tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva //
AVŚ, 13, 4, 21.0 sarve asmin devā ekavṛto bhavanti //
AVŚ, 13, 4, 27.0 tasyeme sarve yātava upa praśiṣam āsate //
AVŚ, 14, 1, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
AVŚ, 14, 1, 10.1 mano asyā ana āsīd dyaur āsīd uta chadiḥ /
AVŚ, 14, 1, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
AVŚ, 14, 1, 21.1 iha priyaṃ prajāyai te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
AVŚ, 14, 1, 21.2 enā patyā tanvaṃ saṃspṛśasvātha jivrir vidatham āvadāsi //
AVŚ, 14, 1, 26.2 edhante asyā jñātayaḥ patir bandheṣu badhyate //
AVŚ, 14, 1, 31.2 brahmaṇaspate patim asyai rocaya cāru saṃbhalo vadatu vācam etām //
AVŚ, 14, 1, 32.1 ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha /
AVŚ, 14, 1, 33.1 imaṃ gāvaḥ prajayā saṃviśāthāyaṃ devānāṃ na mināti bhāgam /
AVŚ, 14, 1, 33.1 imaṃ gāvaḥ prajayā saṃviśāthāyaṃ devānāṃ na mināti bhāgam /
AVŚ, 14, 1, 33.2 asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti //
AVŚ, 14, 1, 33.2 asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti //
AVŚ, 14, 1, 35.2 yad goṣv aśvinā varcas tenemāṃ varcasāvatam //
AVŚ, 14, 1, 36.2 yenākṣā abhyaṣicyanta tenemāṃ varcasāvatam //
AVŚ, 14, 1, 38.1 idam ahaṃ ruśantaṃ grābhaṃ tanūdūṣim apohāmi /
AVŚ, 14, 1, 39.1 āsyai brāhmaṇāḥ snapanīr harantv avīraghnīr udajantv āpaḥ /
AVŚ, 14, 1, 45.2 tās tvā jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ //
AVŚ, 14, 1, 46.2 vāmaṃ pitṛbhyo ya idaṃ samīrire mayaḥ patibhyo janaye pariṣvaje //
AVŚ, 14, 1, 48.1 yenāgnir asyā bhūmyā hastaṃ jagrāha dakṣiṇam /
AVŚ, 14, 1, 52.1 mameyam astu poṣyā mahyaṃ tvādād bṛhaspatiḥ /
AVŚ, 14, 1, 53.2 tenemāṃ nārīṃ savitā bhagaś ca sūryām iva paridhattāṃ prajayā //
AVŚ, 14, 1, 54.2 bṛhaspatir maruto brahma soma imāṃ nāriṃ prajayā vardhayantu //
AVŚ, 14, 1, 55.2 tenemām aśvinā nārīṃ patye saṃśobhayāmasi //
AVŚ, 14, 1, 56.1 idaṃ tad rūpaṃ yad avasta yoṣā jāyāṃ jijñāse manasā carantīm /
AVŚ, 14, 1, 56.2 tām anvartiṣye sakhibhir navagvaiḥ ka imān vidvān vicacarta pāśān //
AVŚ, 14, 1, 57.1 ahaṃ viṣyāmi mayi rūpam asyā vedad it paśyan manasaḥ kulāyam /
AVŚ, 14, 1, 59.1 udyacchadhvam apa rakṣo hanāthemāṃ nārīṃ sukṛte dadhāta /
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
AVŚ, 14, 2, 2.2 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam //
AVŚ, 14, 2, 4.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
AVŚ, 14, 2, 8.1 emaṃ panthām arukṣāma sugaṃ svastivāhanam /
AVŚ, 14, 2, 9.1 idaṃ su me naraḥ śṛṇuta yayāśiṣā daṃpatī vāmam aśnutaḥ /
AVŚ, 14, 2, 9.2 ye gandharvā apsarasaś ca devīr eṣu vānaspatyeṣu ye 'dhitasthuḥ /
AVŚ, 14, 2, 9.3 syonās te asyai vadhvai bhavantu mā hiṃsiṣur vahatum uhyamānam //
AVŚ, 14, 2, 13.1 śivā nārīyam astam āgann imaṃ dhātā lokam asyai dideśa /
AVŚ, 14, 2, 13.1 śivā nārīyam astam āgann imaṃ dhātā lokam asyai dideśa /
AVŚ, 14, 2, 13.1 śivā nārīyam astam āgann imaṃ dhātā lokam asyai dideśa /
AVŚ, 14, 2, 14.1 ātmanvaty urvarā nārīyam āgan tasyāṃ naro vapata bījam asyām /
AVŚ, 14, 2, 14.1 ātmanvaty urvarā nārīyam āgan tasyāṃ naro vapata bījam asyām /
AVŚ, 14, 2, 18.2 prajāvatī vīrasūr devṛkāmā syonemam agniṃ gārhapatyaṃ saparya //
AVŚ, 14, 2, 19.1 uttiṣṭhetaḥ kim icchantīdam āgā ahaṃ tveḍe abhibhūḥ svād gṛhāt /
AVŚ, 14, 2, 20.1 yadā gārhapatyam asaparyait pūrvam agniṃ vadhūr iyam /
AVŚ, 14, 2, 21.1 śarma varmaitad āharāsyai nāryā upastire /
AVŚ, 14, 2, 23.2 tatropaviśya suprajā imam agniṃ saparyatu //
AVŚ, 14, 2, 24.2 iha prajāṃ janaya patye asmai sujyaiṣṭhyo bhavat putras ta eṣaḥ //
AVŚ, 14, 2, 25.1 vitiṣṭhantāṃ mātur asyā upasthān nānārūpāḥ paśavo jāyamānāḥ /
AVŚ, 14, 2, 25.2 sumaṅgaly upasīdemam agniṃ saṃpatnī pratibhūṣeha devān //
AVŚ, 14, 2, 26.2 syonā śvaśrvai pra gṛhān viśemān //
AVŚ, 14, 2, 27.2 syonāsyai sarvasyai viśe syonā puṣṭāyaiṣāṃ bhava //
AVŚ, 14, 2, 27.2 syonāsyai sarvasyai viśe syonā puṣṭāyaiṣāṃ bhava //
AVŚ, 14, 2, 28.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
AVŚ, 14, 2, 28.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
AVŚ, 14, 2, 28.2 saubhāgyam asyai dattvā daurbhāgyair viparetana //
AVŚ, 14, 2, 29.2 varco nv asyai saṃdattāthāstaṃ viparetana //
AVŚ, 14, 2, 31.1 āroha talpaṃ sumanasyamāneha prajāṃ janaya patye asmai /
AVŚ, 14, 2, 40.2 adurmaṅgalī patilokam āviśemaṃ śaṃ no bhava dvipade śaṃ catuṣpade //
AVŚ, 14, 2, 46.2 ye bhūtasya pracetasas tebhya idam akaraṃ namaḥ //
AVŚ, 14, 2, 48.2 nirdahanī yā pṛṣātaky asmin tāṃ sthāṇāv adhy āsajāmi //
AVŚ, 14, 2, 49.2 vyṛddhayo yā asamṛddhayo yā asmin tā sthāṇāv adhi sādayāmi //
AVŚ, 14, 2, 52.1 uśatīḥ kanyalā imāḥ pitṛlokāt patiṃ yatīḥ /
AVŚ, 14, 2, 53.2 varco goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 54.2 tejo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 55.2 bhago goṣu praviṣṭo yas tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 56.2 yaśo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 57.2 payo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 58.2 raso goṣu praviṣṭo yas tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 59.1 yadīme keśino janā gṛhe te samanartiṣū rodena kṛṇvanto 'gham /
AVŚ, 14, 2, 60.1 yadīyaṃ duhitā tava vikeśy arudad gṛhe rodena kṛṇvaty agham /
AVŚ, 14, 2, 63.1 iyaṃ nāry upabrūte pūlyāny āvapantikā /
AVŚ, 14, 2, 64.1 ihemāv indra saṃnuda cakravākeva daṃpatī /
AVŚ, 14, 2, 68.2 apāsyāḥ keśyaṃ malam apa śīrṣaṇyaṃ likhāt //
AVŚ, 14, 2, 69.1 aṅgādaṅgād vayam asyā apa yakṣmaṃ nidadhmasi /
AVŚ, 14, 2, 70.2 saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sanuhi vājam emam //
AVŚ, 14, 2, 73.1 ye pitaro vadhūdarśā imaṃ vahatum āgaman /
AVŚ, 14, 2, 73.2 te asyai vadhvai saṃpatnyai prajāvaccharma yacchantu //
AVŚ, 14, 2, 74.1 yedaṃ pūrvāgan raśanāyamānā prajām asyai draviṇaṃ ceha dattvā /
AVŚ, 14, 2, 74.1 yedaṃ pūrvāgan raśanāyamānā prajām asyai draviṇaṃ ceha dattvā /
AVŚ, 14, 2, 74.2 tāṃ vahantv agatasyānu panthāṃ virāḍ iyaṃ suprajā atyajaiṣīt //
AVŚ, 15, 1, 7.0 nīlam asyodaraṃ lohitaṃ pṛṣṭham //
AVŚ, 15, 3, 11.0 viśvāny evāsya bhūtāny upasado bhavanti ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 10, 6.0 iyaṃ vā u pṛthivī bṛhaspatir dyaur evendraḥ //
AVŚ, 15, 10, 7.0 ayaṃ vā u agnir brahmāsāv ādityaḥ kṣatram //
AVŚ, 15, 12, 6.0 na deveṣv āvṛścate hutam asya bhavati //
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 10.0 ā deveṣu vṛścate ahutam asya bhavati //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
AVŚ, 15, 13, 9.1 tasyām evāsya tad devatāyāṃ hutaṃ bhavati ya evaṃ veda //
AVŚ, 15, 15, 3.0 yo 'sya prathamaḥ prāṇa ūrdhvo nāmāyaṃ so agniḥ //
AVŚ, 15, 15, 3.0 yo 'sya prathamaḥ prāṇa ūrdhvo nāmāyaṃ so agniḥ //
AVŚ, 15, 15, 4.0 yo 'sya dvitīyaḥ prāṇaḥ prauḍho nāmāsau sa ādityaḥ //
AVŚ, 15, 15, 5.0 yo 'sya tṛtīyaḥ prāṇo 'bhyūḍho nāmāsau sa candramāḥ //
AVŚ, 15, 15, 6.0 yo 'sya caturthaḥ prāṇo vibhūr nāmāyaṃ sa pavamānaḥ //
AVŚ, 15, 15, 6.0 yo 'sya caturthaḥ prāṇo vibhūr nāmāyaṃ sa pavamānaḥ //
AVŚ, 15, 15, 7.0 yo 'sya pañcamaḥ prāṇo yonir nāma tā imā āpaḥ //
AVŚ, 15, 15, 7.0 yo 'sya pañcamaḥ prāṇo yonir nāma tā imā āpaḥ //
AVŚ, 15, 15, 8.0 yo 'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ //
AVŚ, 15, 15, 8.0 yo 'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ //
AVŚ, 15, 15, 9.0 yo 'sya saptamaḥ prāṇo 'parimito nāma tā imāḥ prajāḥ //
AVŚ, 15, 15, 9.0 yo 'sya saptamaḥ prāṇo 'parimito nāma tā imāḥ prajāḥ //
AVŚ, 15, 16, 1.0 yo 'sya prathamo 'pānaḥ sā paurṇamāsī //
AVŚ, 15, 16, 2.0 yo 'sya dvitīyo 'pānaḥ sāṣṭakā //
AVŚ, 15, 16, 3.0 yo 'sya tṛtīyo 'pānaḥ sāmāvāsyā //
AVŚ, 15, 16, 4.0 yo 'sya caturtho 'pānaḥ sā śraddhā //
AVŚ, 15, 16, 5.0 yo 'sya pañcamo 'pānaḥ sā dīkṣā //
AVŚ, 15, 16, 6.0 yo 'sya ṣaṣṭho 'pānaḥ sa yajñaḥ //
AVŚ, 15, 16, 7.0 yo 'sya saptamo 'pānas tā imā dakṣiṇāḥ //
AVŚ, 15, 16, 7.0 yo 'sya saptamo 'pānas tā imā dakṣiṇāḥ //
AVŚ, 15, 17, 1.0 yo 'sya prathamo vyānaḥ seyaṃ bhūmiḥ //
AVŚ, 15, 17, 1.0 yo 'sya prathamo vyānaḥ seyaṃ bhūmiḥ //
AVŚ, 15, 17, 2.0 yo 'sya dvitīyo vyānas tad antarikṣam //
AVŚ, 15, 17, 3.0 yo 'sya tṛtīyo vyānaḥ sā dyauḥ //
AVŚ, 15, 17, 4.0 yo 'sya caturtho vyānas tāni nakṣatrāṇi //
AVŚ, 15, 17, 5.0 yo 'sya pañcamo vyānas ta ṛtavaḥ //
AVŚ, 15, 17, 6.0 yo 'sya ṣaṣṭho vyānas ta ārtavāḥ //
AVŚ, 15, 17, 7.0 yo 'sya saptamo vyānaḥ sa saṃvatsaraḥ //
AVŚ, 15, 17, 10.0 ekaṃ tad eṣām amṛtatvam ity āhutir eva //
AVŚ, 15, 18, 2.0 yad asya dakṣiṇam akṣy asau sa ādityo yad asya savyam akṣy asau sa candramāḥ //
AVŚ, 15, 18, 2.0 yad asya dakṣiṇam akṣy asau sa ādityo yad asya savyam akṣy asau sa candramāḥ //
AVŚ, 15, 18, 3.0 yo 'sya dakṣiṇaḥ karṇo 'yaṃ so agnir yo 'sya savyaḥ karṇo 'yaṃ sa pavamānaḥ //
AVŚ, 15, 18, 3.0 yo 'sya dakṣiṇaḥ karṇo 'yaṃ so agnir yo 'sya savyaḥ karṇo 'yaṃ sa pavamānaḥ //
AVŚ, 15, 18, 3.0 yo 'sya dakṣiṇaḥ karṇo 'yaṃ so agnir yo 'sya savyaḥ karṇo 'yaṃ sa pavamānaḥ //
AVŚ, 15, 18, 3.0 yo 'sya dakṣiṇaḥ karṇo 'yaṃ so agnir yo 'sya savyaḥ karṇo 'yaṃ sa pavamānaḥ //
AVŚ, 16, 1, 4.0 idaṃ tam atisṛjāmi taṃ mābhyavanikṣi //
AVŚ, 16, 7, 8.0 idam aham āmuṣyāyaṇe 'muṣyāḥ putre duṣvapnyaṃ mṛje //
AVŚ, 16, 8, 1.4 tasyedaṃ varcastejaḥ prāṇamāyur nirveṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 16, 8, 1.4 tasyedaṃ varcastejaḥ prāṇamāyur nirveṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 17, 1, 11.2 tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 16.2 tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 24.1 udagād ayam ādityo viśvena tapasā saha /
AVŚ, 18, 1, 5.2 nakir asya praminanti vratāni veda nāv asya pṛthivī uta dyauḥ //
AVŚ, 18, 1, 5.2 nakir asya praminanti vratāni veda nāv asya pṛthivī uta dyauḥ //
AVŚ, 18, 1, 6.2 āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt //
AVŚ, 18, 1, 7.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat /
AVŚ, 18, 1, 10.1 rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur unmimīyāt /
AVŚ, 18, 1, 33.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
AVŚ, 18, 1, 36.1 yasmin devā manmani saṃcaranty apīcye na vayam asya vidma /
AVŚ, 18, 1, 42.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
AVŚ, 18, 1, 46.1 idaṃ pitṛbhyo namo astv adya ye pūrvāso ye aparāsa īyuḥ /
AVŚ, 18, 1, 48.1 svāduṣ kilāyaṃ madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
AVŚ, 18, 1, 48.1 svāduṣ kilāyaṃ madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
AVŚ, 18, 1, 48.1 svāduṣ kilāyaṃ madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
AVŚ, 18, 1, 48.1 svāduṣ kilāyaṃ madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
AVŚ, 18, 1, 48.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
AVŚ, 18, 1, 51.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
AVŚ, 18, 1, 52.1 ācyā jānu dakṣiṇato niṣadyedaṃ no havir abhi gṛṇantu viśve /
AVŚ, 18, 1, 53.1 tvaṣṭā duhitre vahatuṃ kṛṇoti tenedaṃ viśvaṃ bhuvanaṃ sam eti /
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
AVŚ, 18, 1, 55.2 ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai //
AVŚ, 18, 1, 59.2 vivasvantaṃ huve yaḥ pitā te 'smin barhiṣy ā niṣadya //
AVŚ, 18, 1, 60.1 imaṃ yama prastaram ā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
AVŚ, 18, 2, 2.2 idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ //
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram /
AVŚ, 18, 2, 4.2 śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa //
AVŚ, 18, 2, 5.1 yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ /
AVŚ, 18, 2, 12.2 tābhyāṃ rājan pari dhehy enaṃ svasty asmā anamīvaṃ ca dhehi //
AVŚ, 18, 2, 19.1 syonāsmai bhava pṛthivy anṛkṣarā niveśanī /
AVŚ, 18, 2, 19.2 yacchāsmai śarma saprathāḥ //
AVŚ, 18, 2, 21.1 hvayāmi te manasā mana ihemān gṛhāṁ upa jujuṣāṇa ehi /
AVŚ, 18, 2, 27.1 apemaṃ jīvā arudhan gṛhebhyas taṃ nir vahata pari grāmād itaḥ /
AVŚ, 18, 2, 28.2 parāpuro nipuro ye bharanty agniṣ ṭān asmāt pra dhamāti yajñāt //
AVŚ, 18, 2, 37.1 dadāmy asmā avasānam etad ya eṣa āgan mama ced abhūd iha /
AVŚ, 18, 2, 38.1 imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 39.1 premāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 40.1 apemāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 41.1 vīmāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 42.1 nir imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 43.1 ud imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 44.1 sam imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 50.1 idam id vā u nāparaṃ divi paśyasi sūryam /
AVŚ, 18, 2, 51.1 idam id vā u nāparaṃ jarasy anyad ito 'param /
AVŚ, 18, 2, 56.1 imau yunajmi te vahnī asunītāya voḍhave /
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 2.2 hastagrābhasya dadhiṣos tavedaṃ patyur janitvam abhi saṃ babhūtha //
AVŚ, 18, 3, 4.2 ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam //
AVŚ, 18, 3, 7.1 idaṃ ta ekam pura ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
AVŚ, 18, 3, 14.1 parā yāta pitara ā ca yātāyaṃ vo yajño madhunā samaktaḥ /
AVŚ, 18, 3, 15.2 viśvāmitro 'yaṃ jamadagnir atrir avantu naḥ kaśyapo vāmadevaḥ //
AVŚ, 18, 3, 18.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛhṇate //
AVŚ, 18, 3, 20.2 dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam //
AVŚ, 18, 3, 50.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā /
AVŚ, 18, 3, 51.2 te gṛhāso ghṛtaścutaḥ syonā viśvāhāsmai śaraṇāḥ santv atra //
AVŚ, 18, 3, 52.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo aham riṣam /
AVŚ, 18, 3, 53.1 imam agne camasaṃ mā vi jihvaraḥ priyo devānām uta somyānām /
AVŚ, 18, 3, 53.2 ayaṃ yaś camaso devapānas tasmin devā amṛtā mādayantām //
AVŚ, 18, 3, 57.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ spṛśantām /
AVŚ, 18, 3, 60.3 maṇḍūky apsu śaṃ bhuva imaṃ sv agniṃ śamaya //
AVŚ, 18, 3, 61.2 iheme vīrā bahavo bhavantu gomad aśvavan mayy astu puṣṭam //
AVŚ, 18, 3, 62.2 imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ //
AVŚ, 18, 3, 62.2 imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ //
AVŚ, 18, 3, 64.2 somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jyotir uttamam //
AVŚ, 18, 3, 67.2 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi //
AVŚ, 18, 3, 71.2 śarīram asya saṃ dahāthainaṃ dhehi sukṛtām u loke //
AVŚ, 18, 4, 5.2 pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃ kāmaṃ yajamānāya duhrām //
AVŚ, 18, 4, 15.2 huto 'yaṃ saṃsthito yajña eti yatra pūrvam ayanaṃ hutānām //
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
AVŚ, 18, 4, 32.1 dhānā dhenur abhavad vatso asyās tilo 'bhavat /
AVŚ, 18, 4, 34.1 enīr dhānā hariṇīḥ śyenīr asya kṛṣṇā dhānā rohiṇīr dhenavas te /
AVŚ, 18, 4, 34.2 tilavatsā ūrjam asmai duhānā viśvāhā santv anapasphurantīḥ //
AVŚ, 18, 4, 35.1 vaiśvānare havir idaṃ juhomi sāhasraṃ śatadhāram utsam /
AVŚ, 18, 4, 37.1 idaṃ kasāmbu cayanena citaṃ tat sajātā ava paśyateta /
AVŚ, 18, 4, 37.2 martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu //
AVŚ, 18, 4, 39.1 putraṃ pautram abhitarpayantīr āpo madhumatīr imāḥ /
AVŚ, 18, 4, 40.1 āpo agniṃ pra hiṇuta pitṝṃr upemaṃ yajñaṃ pitaro me juṣantām /
AVŚ, 18, 4, 44.1 idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 4, 44.2 purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam //
AVŚ, 18, 4, 46.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
AVŚ, 18, 4, 49.2 asmād etam aghnyau tad vaśīyo dātuḥ pitṛṣv ihabhojanau mama //
AVŚ, 18, 4, 50.1 eyam agan dakṣiṇā bhadrato no anena dattā sudughā vayodhāḥ /
AVŚ, 18, 4, 50.1 eyam agan dakṣiṇā bhadrato no anena dattā sudughā vayodhāḥ /
AVŚ, 18, 4, 50.2 yauvane jīvān upapṛñcatī jarā pitṛbhya upasaṃparāṇayād imān //
AVŚ, 18, 4, 51.1 idaṃ pitṛbhyaḥ pra bharāmi barhir jīvaṃ devebhya uttaraṃ stṛṇāmi /
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /
AVŚ, 18, 4, 54.1 ūrjo bhāgo ya imaṃ jajānāśmānnānām ādhipatyaṃ jagāma /
AVŚ, 18, 4, 56.1 idaṃ hiraṇyaṃ bibhṛhi yat te pitābibhaḥ purā /
AVŚ, 18, 4, 89.2 na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī //
AVŚ, 19, 55, 1.1 rātriṃ rātrim aprayātaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 6.1 nāsya karma niyacchanti kiṃcid ā mauñjibandhanāt /
BaudhDhS, 1, 3, 12.1 ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa //
BaudhDhS, 1, 4, 3.1 evāsmai vaco vedayante //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 5, 12.1 sarvāṇi cāsya devapitṛsaṃyuktāni pākayajñasaṃsthāni bhūtikarmāni kurvīteti //
BaudhDhS, 1, 10, 35.2 uttare ced vayasi sādhuvṛttas tad evāsya bhavati netarāṇi //
BaudhDhS, 1, 11, 36.1 yas tato jāyate so 'bhiśasta iti vyākhyātāny asyai vratāni //
BaudhDhS, 1, 16, 15.1 saptamo 'vikṛtabījaḥ samabījaḥ sama ity eṣāṃ saṃjñāḥ krameṇa nipatanti //
BaudhDhS, 1, 21, 14.3 sarvāsyaiṣa prajā bhavati /
BaudhDhS, 1, 21, 14.4 atha yad avācīnaṃ nābhes tena hāsyaurasī prajā bhavati /
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 1, 17.3 anena śādhi māṃ rājan kṣatradharmam anusmaran //
BaudhDhS, 2, 1, 36.3 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti //
BaudhDhS, 2, 1, 37.1 athāsya jñātayaḥ pariṣady udapātraṃ ninayeyur asāv aham itthaṃbhūta iti /
BaudhDhS, 2, 4, 4.2 māsi māsi rajo hy āsāṃ duritāny apakarṣati //
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
BaudhDhS, 2, 7, 9.2 imaṃ me varuṇa /
BaudhDhS, 2, 8, 6.1 tāṃ diśaṃ nirukṣati yasyām asya diśi dveṣyo bhavati /
BaudhDhS, 2, 11, 1.1 atheme pañca mahāyajñāḥ /
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 2, 11, 32.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
BaudhDhS, 2, 13, 9.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
BaudhDhS, 2, 17, 33.1 yad asya pāre rajasa iti śikyaṃ gṛhṇāti //
BaudhDhS, 2, 18, 2.1 athemāni vratāni bhavanti /
BaudhDhS, 3, 2, 13.1 phālanīty ahiṃsikety evedam uktaṃ bhavati /
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.4 rajasā kṛtaṃ rajaḥ karoti rajasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.5 tamasā kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.7 manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 8, 4.1 tasminn asya sakṛtpraṇīto 'gnir araṇyor nirmanthyo vā //
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
BaudhDhS, 3, 9, 10.3 śuddham asya pūtaṃ brahma bhavati //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 4, 2, 11.3 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti /
BaudhDhS, 4, 2, 11.4 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam /
BaudhDhS, 4, 4, 3.1 āyaṃ gauḥ pṛśnir akramīd iti /
BaudhDhS, 4, 5, 15.2 parāko nāma kṛcchro 'yaṃ sarvapāpapraṇāśanaḥ //
BaudhDhS, 4, 5, 22.2 ekatripañcasapteti pāpaghno 'yaṃ tulāpumān //
BaudhDhS, 4, 6, 3.1 idaṃ caivāparaṃ guhyam ucyamānaṃ nibodhata /
BaudhDhS, 4, 6, 10.1 prasannahṛdayo vipraḥ prayogād asya karmaṇaḥ /
BaudhDhS, 4, 7, 4.1 ebhir yantrair viśuddhātmā trirātropoṣitas tataḥ /
BaudhDhS, 4, 8, 1.1 atilobhāt pramādād vā yaḥ karoti kriyām imām /
BaudhDhS, 4, 8, 2.1 ācāryasya pitur mātur ātmanaś ca kriyām imām /
BaudhDhS, 4, 8, 2.2 kurvan bhāty arkavad vipraḥ sā kāryaiṣām ataḥ kriyā //
BaudhDhS, 4, 8, 4.2 viprādi tat kṛtaṃ kena pavitrakriyayānayā //
BaudhDhS, 4, 8, 5.1 prājāpatyam idaṃ guhyaṃ pāpaghnaṃ prathamodbhavam /
BaudhDhS, 4, 8, 6.1 yo 'bdāyanartupakṣāhāñ juhoty aṣṭau gaṇān imān /
BaudhDhS, 4, 8, 8.2 eko 'pi tena hotavyo rajas tenāsya naśyati //
BaudhDhS, 4, 8, 9.1 sūnavo yasya śiṣyā vā juhvaty aṣṭau gaṇān imān /
BaudhDhS, 4, 8, 14.1 prājāpatyam idaṃ puṇyam ṛṣiṇā samudīritam /
BaudhDhS, 4, 8, 14.2 idam adhyāpayen nityaṃ dhārayecchṛṇute 'pi vā /
BaudhDhS, 4, 8, 16.2 pūrvasevā bhaved eṣāṃ mantrāṇāṃ karmasādhane /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 26.1 athainām antareṇa bhrumukhe darbheṇa saṃmārṣṭi idam ahaṃ yā tvayi patighny alakṣmis tāṃ nirdiśāmi iti //
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti //
BaudhGS, 1, 2, 19.1 athāsmā udapātram ādāya kūrcābhyāṃ parigṛhya pādyā āpa iti prāha //
BaudhGS, 1, 2, 20.2 asmin kule brahmavarcasy asāni iti //
BaudhGS, 1, 2, 36.1 tasmiṃścit kiṃcid āpatitaṃ syāt tad aṅguṣṭhena ca mahānāmnyā copasaṃgṛhyemāṃ diśaṃ nirasyati neṣṭāv ṛddhiṃ kṛntāmi yā te ghorā tanūḥ /
BaudhGS, 1, 2, 58.1 teṣu bhuktavatsvannamasmā upaharati //
BaudhGS, 1, 2, 63.1 varaṇe 'gnyādheyaprabhṛtiṣu caiṣāmṛtvijaṃ smaret //
BaudhGS, 1, 3, 3.1 juṣṭo damūnā atithiduroṇa imaṃ no yajñam upayāhi vidvān /
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 3, 19.1 anyo vāsyaitāvat kṛtvāgamanaṃ kāṅkṣet //
BaudhGS, 1, 3, 33.1 yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam /
BaudhGS, 1, 3, 34.1 catasra āśāḥ pracarantv agnaya imaṃ no yajñaṃ nayatu prajānan /
BaudhGS, 1, 3, 37.2 yo māyaṃ paribādhate śriyai puṣṭyai ca nityadā tasmai svāhā //
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BaudhGS, 1, 4, 2.1 athāsyai dakṣiṇe karṇe japati //
BaudhGS, 1, 4, 8.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
BaudhGS, 1, 4, 9.1 sarasvati predam ava subhage vājinīvati /
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 4, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagā satī svāhā //
BaudhGS, 1, 4, 19.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
BaudhGS, 1, 4, 19.2 daśāsyāṃ putrān ādhehi patim ekādaśaṃ svāhā //
BaudhGS, 1, 4, 20.1 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
BaudhGS, 1, 4, 20.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā //
BaudhGS, 1, 4, 20.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā //
BaudhGS, 1, 4, 21.1 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
BaudhGS, 1, 4, 21.1 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
BaudhGS, 1, 4, 21.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā //
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 4, 25.1 athāsyā añjalāv upastīrya tasyāḥ sodaryo dvir lājān āvapati //
BaudhGS, 1, 4, 26.1 tān abhighārya juhoti iyaṃ nāry upabrūte 'gnau lājān āvapantī /
BaudhGS, 1, 4, 29.2 dīrghāyur asyā yaḥ patiḥ sa etu śaradaḥ śatam iti //
BaudhGS, 1, 4, 34.1 atha sauviṣṭakṛtaṃ juhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram /
BaudhGS, 1, 5, 9.1 atrābhyām amātyās tokmāṇy āropayante //
BaudhGS, 1, 5, 11.2 edhante 'syā jñātayaḥ patir bandheṣu badhyatām iti //
BaudhGS, 1, 5, 14.2 ṣaṭkṛttikā mukhyayogaṃ vahantīyam asmākam edhatv aṣṭamy arundhatī ity arundhatīm //
BaudhGS, 1, 5, 30.1 atha vadhūm abhimantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
BaudhGS, 1, 5, 30.1 atha vadhūm abhimantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
BaudhGS, 1, 5, 30.2 saubhāgyam asyai dattvāyāthāstaṃ viparetana iti //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 6, 25.1 athāsyāḥ stokotiṃ vivṛṇoti prajāyai tvā iti //
BaudhGS, 1, 6, 26.2 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 41.2 asyai me putrakāmāyai garbhamādhehi yaḥ pumān iti //
BaudhGS, 1, 8, 1.1 athābhyāṃ pañcame 'hani nāpitakarma kurvanti //
BaudhGS, 1, 9, 6.1 athāsyā ājyaśeṣamāsye pracyotayatyasme devāso vapuṣe cikitsata iti catasṛbhir anucchandasam //
BaudhGS, 1, 10, 7.1 athāsyās treṇyā śalalyā tribhir darbhapuñjīlair udumbaraprasūnair yavaprasūnair iti keśān vibhajan sīmantam unnayati rākām aham yās te rāke iti dvābhyām //
BaudhGS, 1, 10, 8.1 athāsyai yavaprasūnāny ābadhnāti yavo 'si yavayāsmaddveṣo yavayārātīḥ iti //
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
BaudhGS, 1, 11, 14.0 pumānasyai jāyata iti vijñāyate //
BaudhGS, 1, 12, 1.4 athāsyā upotthāya /
BaudhGS, 1, 12, 1.8 athābhyāṃ pañcame 'hani /
BaudhGS, 1, 12, 2.4 athābhyāṃ pañcame 'hani /
BaudhGS, 1, 12, 2.8 athāsyā upotthāya /
BaudhGS, 2, 1, 6.1 athāsya dakṣiṇe karṇe japati agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 1, 12.1 athāsyodakumbhamucchirasi nidadhāti /
BaudhGS, 2, 1, 24.1 prājāpatyena sūktena hutvā brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayannāmāsmai dadhāti //
BaudhGS, 2, 1, 29.1 yathaivaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syuḥ //
BaudhGS, 2, 4, 9.1 tābhirasya śira unatti /
BaudhGS, 2, 4, 13.1 athāsya keśānvapati /
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 11.2 tās tvā devīr jarasā saṃvyayantvāyuṣmānidaṃ paridhatsva vāsaḥ iti //
BaudhGS, 2, 5, 12.5 parīdaṃ vāso adhi dhāḥ svastaye 'bhūrāpīnām abhiśastipāvā /
BaudhGS, 2, 5, 13.5 iyaṃ duruktātparibādhamānā śarma varūthaṃ punatī na āgāt /
BaudhGS, 2, 5, 13.6 prāṇāpānābhyāṃ balam ābharantī priyā devānāṃ subhagā mekhaleyam iti //
BaudhGS, 2, 5, 16.1 athāsmā ajinaṃ pratimuñcan vācayati kṛṣṇājinaṃ brāhmaṇasya /
BaudhGS, 2, 5, 16.6 anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti //
BaudhGS, 2, 5, 17.1 athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ vā brāhmaṇasya /
BaudhGS, 2, 5, 47.1 athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti //
BaudhGS, 2, 5, 52.1 tatsamāhṛtyācāryāya prāha bhaikṣamidam iti //
BaudhGS, 2, 5, 63.1 atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati //
BaudhGS, 2, 5, 71.1 anyāny ādāyāsya vāsa ādatte /
BaudhGS, 2, 6, 26.1 yo 'syāpacitatamas tasmā ṛṣabhaṃ dadyād ity eke //
BaudhGS, 2, 6, 27.1 athāsyānugatasya yā prakṛtis tata āharaṇam //
BaudhGS, 2, 7, 13.1 tāny eṣv eva śūleṣūpanīkṣya tasminn evāgnau śrapayanti //
BaudhGS, 2, 8, 29.1 saṃvaraṇadeśe yad ejati jagati yac ca ceṣṭati nāmno bhāgo 'yaṃ nāmne svāhā iti //
BaudhGS, 2, 9, 12.2 pañcānāṃ mahatām eṣāṃ sa yajñaiḥ saha gacchati //
BaudhGS, 2, 9, 17.1 athāsmā atithir bhavati guroḥ samānavṛttir vaikhānaso vā gṛhastho vānaprasthaḥ /
BaudhGS, 2, 11, 31.2 vaivasvatedam addhi naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 33.2 iyam eva sā yā prathamā vyaucchat iti pañcadaśa /
BaudhGS, 2, 11, 60.1 api vāraṇye 'gninā kakṣam upoṣed eṣām ekāṣṭaketi //
BaudhGS, 2, 11, 70.1 itīmāḥ sapta pākayajñasaṃsthā vyākhyātāḥ //
BaudhGS, 3, 2, 4.1 athemāni brāhmaṇāni sāṃvatsarikair vratair adhyeyāni bhavanti hotāraḥ śukriyāṇy upaniṣado godānaṃ sammitaṃ iti //
BaudhGS, 3, 4, 19.1 athāsyāhatena vāsasā triḥ pradakṣiṇaṃ samukhaṃ śiro veṣṭayati citaḥ stha paricitaḥ /
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 23.1 trīn ādito darśayitvā yathopapādam itarāṇi darśayitvā pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsya vratacaryām upadiśet //
BaudhGS, 3, 4, 33.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'thābhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsyādhyāye 'nadhyāyān upadiśet /
BaudhGS, 3, 7, 18.2 sasūnavaḥ sapatayaḥ sayūthyā ihāyuṣeṇo ghṛtam idaṃ juṣantāṃ svāhā //
BaudhGS, 3, 7, 20.1 ekaḥ purastād ya idaṃ babhūva yato babhūvur bhuvanasya gopāḥ /
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
BaudhGS, 3, 12, 15.1 itīn nvā imā anukṛtayo vyākhyātāḥ //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 14, 1.3 atheme devate /
BaudhGS, 3, 14, 2.11 atheme devate /
BaudhGS, 4, 1, 11.3 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 3, 6.2 ayaṃ no mahyāḥ pāram etaṃ svasti neṣad vanaspatiḥ /
BaudhGS, 4, 4, 9.2 anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma /
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 9, 13.0 svarākṣarapadavṛttabhreṣeṣu ābhir gīrbhiḥ iti //
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 10.0 athāsya vratopetasya parṇaśākhām ācchaiti prāṅ vodaṅ vā vācaṃyamo yatra vā vetsyan manyate //
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 1, 14.0 dhruvā asmin gopatau syāta bahvīr iti yajamānam īkṣate //
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 3, 3.1 athāsyāḥ prādeśamātraṃ pramāya darbhanāḍīḥ praveṣṭya tat trivṛc chākhāpavitraṃ karoti trivṛt palāśe darbha iyān prādeśasaṃmitaḥ /
BaudhŚS, 1, 4, 10.1 atha barhiṣaḥ pavitre kurute prādeśamātre same apraticchinnāgre anakhachinne imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BaudhŚS, 1, 5, 17.0 atha niruptān abhimṛśatīdaṃ devānām iti //
BaudhŚS, 1, 5, 18.0 idam u naḥ saheti ye 'tiśiṣṭā bhavanti //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 11.0 musalam avadadhāti adrir asi vānaspatyaḥ sa idaṃ devebhyo havyaṃ suśami śamiṣveti //
BaudhŚS, 1, 6, 17.0 savyena tuṣān upahatyemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīti //
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 14, 3.0 atha dhṛṣṭim ādāya dakṣiṇasya puroḍāśasyāṅgārān apohatīdam ahaṃ senāyā abhītvaryai mukham apohāmīti //
BaudhŚS, 1, 15, 10.0 athāgreṇa juhūpabhṛtau prāñcam añjaliṃ karoti bhuvanam asi viprathasvāgne yaṣṭar idaṃ nama iti //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 18, 15.0 atha yatra hotur abhijānāty upahūto 'yaṃ yajamāna iti tarhi yajamāno hotāram īkṣamāṇo vāyuṃ manasā dhyāyed iti //
BaudhŚS, 1, 19, 28.0 idaṃ brūhīty āhādhvaryuḥ //
BaudhŚS, 1, 19, 33.0 athemām abhimṛśati dhruvāsīti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 5.0 ākūtim asyāvase kāmam asya samṛddhyā indrasya yuñjate dhiyaḥ //
BaudhŚS, 2, 1, 5.0 ākūtim asyāvase kāmam asya samṛddhyā indrasya yuñjate dhiyaḥ //
BaudhŚS, 2, 5, 76.0 tāṃ diśam etā apa utsiñcati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 2, 6, 1.0 athedam agnyādheyam //
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
BaudhŚS, 2, 6, 11.0 athāntareṇa vedyutkarāv uddeśenodaṅṅ upaniṣkramya tāṃ diśaṃ yanti yatrāsya saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 4, 1, 7.0 āhaihi yajamāneti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bhavati yatra vā vetsyan manyate //
BaudhŚS, 4, 1, 17.0 anvagraṃ śākhāḥ prasūdayati yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāya iti //
BaudhŚS, 4, 1, 25.0 athāsyaiṣā pūrvedyur eva pāśubandhikī vedir vimitā bhavati //
BaudhŚS, 4, 2, 1.0 idam eva prasiddhaṃ pauroḍāśikam //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 36.0 tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti //
BaudhŚS, 4, 2, 36.0 tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti //
BaudhŚS, 4, 2, 36.0 tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti //
BaudhŚS, 4, 2, 37.0 athāgnīdhram āha agnīd ehīmaṃ yūpāvaṭaṃ khana uparasaṃmitaṃ prāk purīṣam udvapatāt caturaṅgulenoparam atikhanatāt iti //
BaudhŚS, 4, 4, 28.0 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhātīti brāhmaṇam //
BaudhŚS, 4, 4, 37.0 triḥ pradakṣiṇaṃ parivyayati parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānaṃ manuṣyā iti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 6, 42.0 aviśākhayopasajyemāṃ diśaṃ nirasyati arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
BaudhŚS, 4, 7, 4.0 etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati vāyo vīhi stokānām iti //
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
BaudhŚS, 4, 7, 22.0 tāṃ diśam nirukṣati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 10, 11.0 athāsya dhūmam anvīkṣate tanūṃ tvacaṃ putraṃ naptāram aśīyeti //
BaudhŚS, 4, 10, 25.2 manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 11, 12.1 tṛtīyaṃ juhoty anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
BaudhŚS, 4, 11, 15.0 ayaṃ no nabhasā pura ity agnim sa tvaṃ no nabhasaspata iti vāyum //
BaudhŚS, 4, 11, 18.0 atha pūrvāgniṃ śakale samāropayaty ayaṃ te yonir ṛtviya iti //
BaudhŚS, 8, 21, 5.0 idam eva prasiddhaṃ pauroḍāśikam //
BaudhŚS, 10, 23, 15.0 idam eva prasiddham //
BaudhŚS, 10, 23, 27.0 śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti //
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 6, 20.0 hotāsya tad akṣarair apivayati //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 11, 3.0 agner ayaṃ loko vāyor antarikṣam asāv indrasya //
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
BaudhŚS, 16, 11, 15.0 tathāsyaitāni daśa madhyamāny ahāny anatiricyamānāḥ paśavo 'nubhavanti //
BaudhŚS, 16, 12, 1.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ katham asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 4.0 evam asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
BaudhŚS, 16, 22, 7.0 ima udvāsīkāriṇa ime durbhūtam akran iti vṛṣalaḥ //
BaudhŚS, 16, 22, 7.0 ima udvāsīkāriṇa ime durbhūtam akran iti vṛṣalaḥ //
BaudhŚS, 16, 23, 1.2 gāvo ghṛtasya mātaras tā iha santu bhūyasīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 3.3 papuḥ sarasvatyai nadyai tāḥ prācīr ujjagāhire hai mahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 5.3 kṣemādhyavasyato grāme nānaḍvāṃs tapyate vahan haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 6.2 idam eva madhu sāragham ayaṃ somaḥ suto bṛhat /
BaudhŚS, 16, 23, 6.2 idam eva madhu sāragham ayaṃ somaḥ suto bṛhat /
BaudhŚS, 16, 23, 6.3 tam indra paritātṛpīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 7.0 tā ata ūrdhvam idaṃ madhv idaṃ madhv idaṃ madhv ity eva pariyanti //
BaudhŚS, 16, 23, 7.0 tā ata ūrdhvam idaṃ madhv idaṃ madhv idaṃ madhv ity eva pariyanti //
BaudhŚS, 16, 23, 7.0 tā ata ūrdhvam idaṃ madhv idaṃ madhv idaṃ madhv ity eva pariyanti //
BaudhŚS, 16, 24, 23.0 athāsyaiṣā sahasratamy anyataenī kaṇḍūkṛtopakᄆptā bhavati //
BaudhŚS, 16, 26, 9.0 athāsyai rūpāṇi juhoty añjyetāyai svāhā kṛṣṇāyai svāhā śvetāyai svāheti //
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
BaudhŚS, 16, 27, 6.0 sahasram asya sā dattā bhavati sahasram asya pratigṛhītaṃ bhavatīti brāhmaṇam //
BaudhŚS, 16, 27, 6.0 sahasram asya sā dattā bhavati sahasram asya pratigṛhītaṃ bhavatīti brāhmaṇam //
BaudhŚS, 16, 28, 22.0 prāṇāc ca khalu vā idam annādyāc ca parigṛhya prajāpatiḥ prājāyata //
BaudhŚS, 16, 29, 8.0 ulūkhalabudhna eṣāṃ yūpo bhavati //
BaudhŚS, 16, 29, 10.0 teṣām ayam eva trivṛd agniṣṭomaḥ saṃtiṣṭhate //
BaudhŚS, 16, 29, 11.0 tasmin saṃsthite 'bhi yūpaṃ vahanty abhi dhiṣṇiyān haranty agniṣṭhe 'nasi samavaśamayante yad eṣāṃ samavaśamayitavyaṃ bhavati //
BaudhŚS, 16, 29, 12.0 te 'nenaiva pṛṣṭhyena ṣaḍahena pratipadyante //
BaudhŚS, 16, 29, 15.0 yadaiṣāṃ pramīyeta yadā vā jīyerann athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 32, 11.0 athāyaṃ pauṇḍarīka ekādaśarātro 'yutadakṣiṇo 'śvasahasradakṣiṇaḥ //
BaudhŚS, 18, 2, 6.0 sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 9, 32.1 niṣpibantam anumantrayate imam agna āyuṣe varcase kṛdhi priyaṃ reto varuṇa soma rājan /
BaudhŚS, 18, 9, 32.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsad iti //
BaudhŚS, 18, 9, 36.1 athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ /
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
BaudhŚS, 18, 10, 2.0 apāṃ ya ūrmau rasas tam aham asmā āmuṣyāyaṇāyaujase vīryāya gṛhṇāmīti naiyagrodhena //
BaudhŚS, 18, 10, 3.0 apāṃ yo madhyato rasas tam aham asmā āmuṣyāyaṇāya puṣṭyai prajananāya gṛhṇāmīty āśvatthena //
BaudhŚS, 18, 10, 4.0 apāṃ yo yajñiyo rasas tam aham asmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmīty audumbareṇa //
BaudhŚS, 18, 10, 6.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyābhiṣiñcaty apāṃ yo dravaṇe rasas tenāham imam āmuṣyāyaṇaṃ tejase brahmavarcasāyābhiṣiñcāmīti parṇamayena //
BaudhŚS, 18, 10, 7.0 apāṃ ya ūrmau rasas tenāham imam āmuṣyāyaṇam ojase vīryāyābhiṣiñcāmīti naiyagrodhena //
BaudhŚS, 18, 10, 8.0 apāṃ yo madhyato rasas tenāham imam āmuṣyāyaṇaṃ puṣṭyai prajananāyābhiṣiñcāmīty āśvatthena //
BaudhŚS, 18, 10, 9.0 apāṃ yo yajñiyo rasas tenāham imam āmuṣyāyaṇam āyuṣe dīrghāyutvāyābhiṣiñcāmīty audumbareṇa //
BaudhŚS, 18, 10, 14.0 ratham ātiṣṭhaty ātiṣṭha vṛtrahan iti pratipadya āyaṃ pṛṇaktu rajasī upastham ity ātaḥ //
BaudhŚS, 18, 12, 3.0 asyājarāso 'gna āyūṃṣi pavasa ity aindravāyavasya //
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
BaudhŚS, 18, 14, 15.0 imāṃ te dhiyam iti sāvitrasya //
BaudhŚS, 18, 15, 14.0 te devā abruvann aptor vā ayam atyareci tasya ko yāma iti //
BaudhŚS, 18, 16, 5.0 athānvārabdhe yajamāne juhoti vyāghro 'yam agnau carati praviṣṭa iti ṣaṭ sruvāhutīḥ //
BaudhŚS, 18, 16, 6.2 yasmint sūryā arpitāḥ sapta sākam tasmin rājānam adhiviśrayemam iti //
BaudhŚS, 18, 16, 9.0 athāsmai dhanuḥ prayacchati yathā rājasūye tathā //
BaudhŚS, 18, 17, 9.1 athāsyora ūrdhvam unmṛjyate aruṇaṃ tvā vṛkam ugraṃ khajaṃkaram iti //
BaudhŚS, 18, 17, 10.1 athāsya bāhū anumārṣṭi pra bāhavā sisṛtaṃ jīvase na iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 5, 1.10 yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam /
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 1, 5, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmān idaṃ paridhatsva vāsa iti //
BhārGS, 1, 6, 1.2 parīdaṃ vāso adhidhāḥ svastaye 'bhūr āpīnām abhiśastipāvā /
BhārGS, 1, 6, 2.1 athāsya prathamavāsyam ādatte /
BhārGS, 1, 6, 3.3 prāṇāpānābhyāṃ balam ābharantī svasā devānāṃ subhagā mekhaleyam iti //
BhārGS, 1, 6, 5.3 anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 7, 5.1 athāsyāñjalināñjalāv udakam ānayati /
BhārGS, 1, 7, 6.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāti /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 2.0 athāsya dakṣiṇaṃ karṇam ājapati bhūstvayi dadhāmi bhuvastvayi dadhāmīty uttaram //
BhārGS, 1, 8, 5.0 athainam aśmānam āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanyata iti //
BhārGS, 1, 9, 6.0 tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke //
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 9, 10.0 athāsyāṣṭācatvāriṃśadvarṣāṇi purāṇaṃ vedabrahmacaryaṃ sampradiśanti //
BhārGS, 1, 10, 1.0 tato bhikṣate yāṃ manyata iyaṃ mā na pratyākhyāsyatīti //
BhārGS, 1, 10, 5.0 athāsya caturthyāṃ medhājananam kurvanti //
BhārGS, 1, 10, 7.0 athāsya ṣoḍaśavarṣasya godānaṃ kurvanti //
BhārGS, 1, 11, 6.0 athaitad aparaṃ na khalviyamarthebhya ūhyate //
BhārGS, 1, 11, 7.0 prajananārtho'syāṃ pradhānaḥ //
BhārGS, 1, 11, 12.0 tām āhaiṣām ekam ādatsveti //
BhārGS, 1, 11, 21.0 vijñāyata udagayanaṃ devānāmiti daivaṃ punar idaṃ karma //
BhārGS, 1, 12, 3.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 6.0 daivaṃ punaridaṃ karma //
BhārGS, 1, 12, 9.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 12.0 daivaṃ punaridaṃ karma //
BhārGS, 1, 12, 15.0 ṛṣisaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 19.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 21.0 bhagasaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 13, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
BhārGS, 1, 13, 4.2 parīdaṃ vāso adhidhāḥ svastaye 'bhūr āpīnām abhiśastipāvatī /
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 14, 1.1 agnir aitu prathamo devatānāṃ so'syai prajāṃ muñcatu mṛtyupāśāt /
BhārGS, 1, 14, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautramaghaṃ na rodāt svāhā /
BhārGS, 1, 14, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautramaghaṃ na rodāt svāhā /
BhārGS, 1, 14, 1.3 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
BhārGS, 1, 14, 1.3 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
BhārGS, 1, 14, 1.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā /
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 15, 6.1 athāsyāñjalināñjalāv udakam ānayati /
BhārGS, 1, 15, 7.1 athāsyā dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭhamabhīva lomāni gṛhṇāti /
BhārGS, 1, 16, 1.4 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
BhārGS, 1, 16, 1.5 sarasvati predam ava subhage vājinīvati /
BhārGS, 1, 16, 4.1 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BhārGS, 1, 16, 6.1 athāsyā bhrātāñjalināñjalāv upastīrṇābhighāritān lājān āvapati /
BhārGS, 1, 16, 6.2 iyaṃ nāry upabrūte 'gnau lājān āvapantī /
BhārGS, 1, 16, 7.2 imān lājān āvapāmi samṛddhikaraṇān mama /
BhārGS, 1, 16, 7.3 tubhyaṃ ca saṃvananāṃs tad agnir anumanyatāmiyaṃ svāheti //
BhārGS, 1, 17, 3.1 athāsyā dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya hṛdayadeśam abhimṛśati /
BhārGS, 1, 17, 4.1 athāsyā dakṣiṇaṃ karṇam ājapati /
BhārGS, 1, 18, 1.1 athāsyāḥ svadhitiṃ mūrdhni dhārayanhiraṇyaṃ vodakumbhenāvasiñcati //
BhārGS, 1, 19, 7.2 ṣaṭ kṛttikā mukhyayogaṃ vahantīyam asmākaṃ bhrājatvaṣṭamīty arundhatīm //
BhārGS, 1, 19, 9.3 yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā /
BhārGS, 1, 19, 9.3 yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā /
BhārGS, 1, 19, 9.5 yāsyai ninditā tanūs tām ito nāśayāmasi svāheti //
BhārGS, 1, 20, 2.0 athāsyā apavṛttārtho 'pavṛttārthāyai mukhena mukhaṃ saṃnidhāya prāṇity etaṃ prāṇam apānihīti //
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 1, 21, 1.1 athāsyāḥ prathamagarbhiṇyāś caturthe māsi sīmantaṃ kurvanti //
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
BhārGS, 1, 23, 8.4 etān ghnataitān gṛhṇītety ayaṃ brāhmaṇo dūtaḥ /
BhārGS, 1, 23, 8.8 pūrva eṣāṃ pitaityuccaiḥ śrāvyakarṇakaḥ /
BhārGS, 1, 24, 2.1 madhyamaṃ palāśapalāśaṃ saṃveṣṭya tenāsya dakṣiṇaṃ karṇam ājapati bhūs tvayi dadhāmīti //
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
BhārGS, 1, 25, 5.2 ayaṃ kumāro jarāṃ dhayatu dīrghamāyuḥ /
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 26, 3.0 nāsmin kiṃ cana karma kriyate //
BhārGS, 1, 27, 1.6 ime gṛhāḥ prati jīveṣv asthur ūrjaṃ bibhrato jagataḥ suśevāḥ /
BhārGS, 1, 28, 1.1 athāsya sāṃvatsarikasya cauḍaṃ kurvanti yatharṣi yathopajñaṃ vā //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 2, 1, 10.1 tato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccheyuriti taṃ saṃtatayodadhārayānupariṣiñcaty apa śveta padā jahi pūrveṇa cāpareṇa ca /
BhārGS, 2, 1, 10.2 sapta ca mānavairimāstisraśca rājabandhavaiḥ /
BhārGS, 2, 2, 4.3 havir idaṃ juṣasva /
BhārGS, 2, 4, 4.2 idaṃ śreyo 'vasānaṃ yadāgāṃ syone me dyāvāpṛthivī abhūtām /
BhārGS, 2, 6, 1.8 śāntam idam avasānaṃ prapadye svāhā /
BhārGS, 2, 6, 1.10 śāntam idam avasānaṃ prapadye svāhā /
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 7, 5.7 utsṛjemaṃ śucīmanas tvaṃ piśaṅgalohitaḥ /
BhārGS, 2, 10, 14.0 athainaṃ kṣaitrapatyaṃ ye sanābhayo bhavanti te prāśnanti yathā vaiṣāṃ kuladharmo bhavati //
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 11, 4.8 yad vaḥ kravyād aṅgam adahal lokān ayaṃ praṇayañjātavedāḥ /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 5.1 adbhiḥ pātraṃ prakṣālya pūrayitvā prasavyaṃ triḥ pariṣiñcati putrān pautrān abhitarpayantīr āpo madhumatīr imāḥ /
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 15, 8.3 ayaṃ catuḥśarāvo ghṛtavān apūpaḥ payasvān agne rayimān puṣṭimāṃś ca /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 3.0 pitṛbhyas tvā juṣṭām upākaromītīmāṃ pitṛbhyo gāmupākaroti //
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 18, 6.2 imaṃ stomam arhate jātavedase ratham iva saṃmahemā manīṣayā /
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
BhārGS, 2, 19, 7.1 tāṃ sa hṛtvā stamba upagūhatīdam aham amuṣyāmuṣyāyaṇasya dviṣantaṃ bhrātṛvyam upagūhāmy uttaro 'sau dviṣadbhya iti //
BhārGS, 2, 20, 1.2 annādyāya vyūhadhvaṃ somo rājedam āgamat /
BhārGS, 2, 20, 6.2 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 21, 6.3 sarvāḥ samṛddhīr ṛddhayo hiraṇye 'smin samāhitāḥ svāhā /
BhārGS, 2, 22, 3.5 imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcaseti //
BhārGS, 2, 22, 5.3 idaṃ tat punar ādade bhagena saha varcaseti //
BhārGS, 2, 22, 13.1 yatrāsya rātir bhavati tena sambhāṣya yathārtham etīty ekam //
BhārGS, 2, 23, 7.1 athāsmā āsanam iti vedayate //
BhārGS, 2, 23, 10.1 athāsmai pādyam iti vedayate //
BhārGS, 2, 23, 11.3 asmin kule brahmavarcasy asāni mayi maho mayi yaśo mayīndriyaṃ vīryam /
BhārGS, 2, 24, 1.1 athāsmā arghyamiti vedayate //
BhārGS, 2, 24, 3.1 athāsmā ācamanīyam iti vedayate //
BhārGS, 2, 24, 5.1 ācāntodakāyāthāsmai madhuparka iti vedayate //
BhārGS, 2, 24, 9.1 athāsmā ācamanīyam iti vedayate //
BhārGS, 2, 24, 11.1 ācāntodakāyāthāsmai gaur iti vedayate //
BhārGS, 2, 25, 1.1 athāsmā annaṃ saṃskṛtya bhūtam iti vedayate //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 26, 1.1 athāsmā annaṃ sanimitvābhimantrayate /
BhārGS, 2, 27, 1.1 yady asmai subhṛtyāḥ pravrajeyur agnim upasamādhāyeṇḍvāni juhuyāt /
BhārGS, 2, 27, 4.1 yaṃ kāmayeta nāyaṃ mat padyeteti dakṣiṇe pāṇāv abhipadyeta /
BhārGS, 2, 27, 5.1 na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti //
BhārGS, 2, 27, 5.1 na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti //
BhārGS, 2, 27, 7.1 na haivāsmāt padyate //
BhārGS, 2, 28, 2.1 sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti //
BhārGS, 2, 28, 3.1 yady asyāṃ bahutayāpīcchanti na haiva sidhyanti //
BhārGS, 2, 28, 5.1 pravāsam eṣyann āmantrayata idaṃ vatsyāmaḥ prāṇa āyuṣi vatsyāma iti //
BhārGS, 2, 28, 7.1 yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti //
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
BhārGS, 2, 29, 6.0 yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 6, 7.0 athāsyāhatena vāsasā śiraḥ saṃmukhaṃ veṣṭayati //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
BhārGS, 3, 6, 13.0 athāsya brahmacaryam adhi nitye //
BhārGS, 3, 15, 12.4 pañcānāṃ mahatām eṣāṃ sa yajñaiḥ saha gacchati /
BhārGS, 3, 17, 3.3 te 'smin yajñe 'mṛtā mādayantām iti //
BhārGS, 3, 20, 1.0 uttarasmin kāla āgate homaś ceti nivṛttaḥ pūrvasya seyaṃ kālātipattiḥ //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 11.2 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtām /
BhārŚS, 1, 3, 1.0 dhruvā asmin gopatau syāt bahvīḥ iti yajamānasya gṛhān abhiparyāvartate //
BhārŚS, 1, 3, 4.2 ā caturthāt karmaṇo 'bhisamīkṣeta idaṃ kariṣyāmīdaṃ kariṣyāmīti /
BhārŚS, 1, 3, 4.2 ā caturthāt karmaṇo 'bhisamīkṣeta idaṃ kariṣyāmīdaṃ kariṣyāmīti /
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 7, 8.3 asmin sīdantu me pitaraḥ somyāḥ pitāmahāḥ prapitāmahāś cānugaiḥ saheti //
BhārŚS, 1, 8, 5.3 parāpuro nipuro ye haranty agniṣṭāṃl lokāt praṇudātv asmād iti //
BhārŚS, 1, 10, 7.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samā itītarau //
BhārŚS, 1, 11, 1.3 apāṃ rasa oṣadhīnāṃ suvarṇo niṣkā ime yajamānasya santu kāmadughā amutrāmuṣmiṃl loka iti //
BhārŚS, 1, 11, 8.1 nāsyāmāvasyāṃ rātriṃ kumārā api payaḥ pibanti //
BhārŚS, 1, 11, 9.1 yavāgvāsyaitāṃ rātrim agnihotraṃ hutvāgnihotroccheṣaṇaṃ havir ātañcanaṃ nidadhāti //
BhārŚS, 1, 12, 14.1 athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 1, 17, 9.1 athaine abhimantrayata imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BhārŚS, 1, 18, 2.1 apo gṛhṇann imāṃ manasā dhyāyati //
BhārŚS, 1, 20, 1.1 idaṃ devānām iti niruptān abhimṛśati /
BhārŚS, 1, 20, 1.2 idam u naḥ saheti yato 'dhi nirvapati //
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
BhārŚS, 1, 24, 8.1 evam anupūrvāṇy evaiṣv ata ūrdhvaṃ karmāṇi kriyante //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
BhārŚS, 1, 25, 11.1 evam anupūrvāṇy evaiṣvata ūrdhvaṃ karmāṇi kriyante //
BhārŚS, 7, 2, 4.0 anvagram adgān kalpayati yaṃ tvāyaṃ svadhitis tetijāna iti //
BhārŚS, 7, 8, 15.0 unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi //
BhārŚS, 7, 12, 10.0 yatrābhijānāti prāsmā agniṃ bharateti tad āhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 13, 1.0 dakṣiṇena śāmitram anyatarad upāsyati sam asya tanuvā bhaveti //
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
BhārŚS, 7, 13, 4.4 tā naḥ payasvatīḥ santv asmin goṣṭhe vayovṛdha iti //
BhārŚS, 7, 16, 13.2 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
BhārŚS, 7, 17, 4.1 vrīhim ayaṃ samānadevataṃ paśunā paśupuroḍāśam ekādaśakapālaṃ nirvapati dvādaśakapālaṃ vā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.9 vāg evāsya vāk //
BĀU, 1, 1, 2.7 samudra evāsya bandhuḥ samudro yoniḥ //
BĀU, 1, 2, 1.2 mṛtyunaivedam āvṛtam āsīd aśanāyayā /
BĀU, 1, 2, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkasyārkatvaṃ veda //
BĀU, 1, 2, 3.4 athāsya pratīcī dik puccham asau cāsau ca sakthyau /
BĀU, 1, 2, 3.6 dyauḥ pṛṣṭham antarikṣam udaram iyam uraḥ /
BĀU, 1, 2, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
BĀU, 1, 2, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn /
BĀU, 1, 2, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn /
BĀU, 1, 2, 5.5 sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda //
BĀU, 1, 2, 7.1 so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti /
BĀU, 1, 2, 7.1 so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti /
BĀU, 1, 2, 7.11 ayam agnir arkaḥ /
BĀU, 1, 2, 7.12 tasyeme lokā ātmānaḥ /
BĀU, 1, 2, 7.17 mṛtyur asyātmā bhavati /
BĀU, 1, 3, 1.2 ta eṣu lokeṣv aspardhanta /
BĀU, 1, 3, 2.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 2.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ vadati /
BĀU, 1, 3, 3.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 3.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ jighrati /
BĀU, 1, 3, 4.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 4.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ paśyati /
BĀU, 1, 3, 5.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 5.8 yad evedam apratirūpaṃ śṛṇoti /
BĀU, 1, 3, 6.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 6.8 yad evedam apratirūpaṃ saṃkalpayati /
BĀU, 1, 3, 7.1 atha hemam āsanyaṃ prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 7.3 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 7.7 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
BĀU, 1, 3, 8.2 ayam āsye 'ntar iti /
BĀU, 1, 3, 9.2 dūraṃ hy asyā mṛtyuḥ /
BĀU, 1, 3, 9.3 dūraṃ ha vā asmān mṛtyur bhavati ya evaṃ veda //
BĀU, 1, 3, 10.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatya yatrāsāṃ diśām antas tad gamayāṃcakāra /
BĀU, 1, 3, 10.2 tad āsāṃ pāpmano vinyadadhāt /
BĀU, 1, 3, 12.3 so 'yam agniḥ pareṇa mṛtyum atikrānto dīpyate //
BĀU, 1, 3, 13.3 so 'yaṃ vāyuḥ pareṇa mṛtyum atikrāntaḥ pavate //
BĀU, 1, 3, 15.3 tā imā diśaḥ pareṇa mṛtyum atikrāntāḥ //
BĀU, 1, 3, 17.2 yaddhi kiñcānnam adyate 'nenaiva tad adyate /
BĀU, 1, 3, 18.2 etāvad vā idaṃ sarvaṃ yad annam /
BĀU, 1, 3, 18.4 anu no 'sminn anna ābhajasveti /
BĀU, 1, 3, 18.7 tasmād yad anenānnam atti tenaitās tṛpyanti /
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
BĀU, 1, 3, 23.2 prāṇo vā ut prāṇena hīdaṃ sarvam uttabdham /
BĀU, 1, 3, 24.2 ayaṃ tyasya rājā mūrdhānaṃ vipātayatād yad ito 'yāsya āṅgiraso 'nyenodagāyad iti /
BĀU, 1, 3, 25.1 tasya haitasya sāmno yaḥ svaṃ veda bhavati hāsya svam /
BĀU, 1, 3, 25.7 bhavati hāsya svaṃ ya evam etat sāmnaḥ svaṃ veda //
BĀU, 1, 3, 26.1 tasya haitasya sāmno yaḥ suvarṇaṃ veda bhavati hāsya suvarṇam /
BĀU, 1, 3, 26.3 bhavati hāsya suvarṇaṃ ya evam etat sāmnaḥ suvarṇaṃ veda //
BĀU, 1, 4, 1.1 ātmaivedam agra āsīt puruṣavidhaḥ /
BĀU, 1, 4, 1.5 tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati /
BĀU, 1, 4, 1.5 tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati /
BĀU, 1, 4, 1.6 sa yat pūrvo 'smāt sarvasmāt sarvān pāpmana auṣat tasmāt puruṣaḥ /
BĀU, 1, 4, 1.7 oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda //
BĀU, 1, 4, 2.2 sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti /
BĀU, 1, 4, 2.3 tata evāsya bhayaṃ vīyāya /
BĀU, 1, 4, 3.5 sa imam evātmānaṃ dvedhāpātayat /
BĀU, 1, 4, 3.7 tasmād idam ardhabṛgalam iva sva iti ha smāha yājñavalkyaḥ /
BĀU, 1, 4, 3.8 tasmād ayam ākāśaḥ striyā pūryata eva /
BĀU, 1, 4, 4.1 so heyam īkṣāṃcakre kathaṃ nu mātmana eva janayitvā sambhavati /
BĀU, 1, 4, 4.14 evam eva yad idaṃ kiñca mithunam ā pipīlikābhyas tat sarvam asṛjata //
BĀU, 1, 4, 5.1 so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti /
BĀU, 1, 4, 5.3 sṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda //
BĀU, 1, 4, 6.5 tad yad idam āhur amuṃ yajāmuṃ yajety ekaikaṃ devam etasyaiva sā visṛṣṭiḥ /
BĀU, 1, 4, 6.7 atha yat kiñcedam ārdraṃ tad retaso 'sṛjata /
BĀU, 1, 4, 6.9 etāvad vā idaṃ sarvam annaṃ caivānnādaś ca /
BĀU, 1, 4, 6.13 atisṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda //
BĀU, 1, 4, 7.1 taddhedaṃ tarhy avyākṛtam āsīt /
BĀU, 1, 4, 7.2 tan nāmarūpābhyām eva vyākriyatāsau nāmāyam idaṃrūpa iti /
BĀU, 1, 4, 7.3 tad idam apy etarhi nāmarūpābhyām eva vyākriyata asau nāmāyam idaṃrūpa iti /
BĀU, 1, 4, 7.3 tad idam apy etarhi nāmarūpābhyām eva vyākriyata asau nāmāyam idaṃrūpa iti /
BĀU, 1, 4, 7.8 tāny asyaitāni karmanāmāny eva /
BĀU, 1, 4, 7.13 tad etat padanīyam asya sarvasya yad ayam ātmā /
BĀU, 1, 4, 7.13 tad etat padanīyam asya sarvasya yad ayam ātmā /
BĀU, 1, 4, 7.14 anena hy etat sarvaṃ veda /
BĀU, 1, 4, 8.1 tad etat preyaḥ putrāt preyo vittāt preyo 'nyasmāt sarvasmād antarataraṃ yad ayam ātmā /
BĀU, 1, 4, 8.4 sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati //
BĀU, 1, 4, 10.1 brahma vā idam agra āsīt /
BĀU, 1, 4, 10.9 tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati /
BĀU, 1, 4, 10.9 tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati /
BĀU, 1, 4, 10.11 ātmā hy eṣāṃ sa bhavati /
BĀU, 1, 4, 10.16 tasmād eṣāṃ tan na priyaṃ yad etan manuṣyā vidyuḥ //
BĀU, 1, 4, 11.1 brahma vā idam agra āsīd ekam eva /
BĀU, 1, 4, 13.3 iyaṃ vai pūṣā /
BĀU, 1, 4, 13.4 iyaṃ hīdaṃ sarvaṃ puṣyati yad idaṃ kiñca //
BĀU, 1, 4, 13.4 iyaṃ hīdaṃ sarvaṃ puṣyati yad idaṃ kiñca //
BĀU, 1, 4, 13.4 iyaṃ hīdaṃ sarvaṃ puṣyati yad idaṃ kiñca //
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.6 yadi ha vā apy anevaṃvin mahatpuṇyaṃ karma karoti taddhāsyāntataḥ kṣīyata eva /
BĀU, 1, 4, 15.8 sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate /
BĀU, 1, 4, 15.9 asmāddhyevātmano yadyat kāmayate tattat sṛjate //
BĀU, 1, 4, 16.1 atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ /
BĀU, 1, 4, 16.5 atha yan manuṣyān vāsayate yad ebhyo 'śanaṃ dadāti tena manuṣyāṇām /
BĀU, 1, 4, 16.7 yad asya gṛheṣu śvāpadā vayāṃsy ā pipīlikābhya upajīvanti tena teṣāṃ lokaḥ /
BĀU, 1, 4, 17.1 ātmaivedam agra āsīd eka eva /
BĀU, 1, 4, 17.9 mana evāsyātmā /
BĀU, 1, 4, 17.16 ātmaivāsya karma /
BĀU, 1, 4, 17.21 pāṅktam idaṃ sarvaṃ yad idaṃ kiñca /
BĀU, 1, 4, 17.21 pāṅktam idaṃ sarvaṃ yad idaṃ kiñca /
BĀU, 1, 4, 17.22 tad idaṃ sarvam āpnoti ya evaṃ veda //
BĀU, 1, 5, 1.2 ekam asya sādhāraṇaṃ dve devān abhājayat /
BĀU, 1, 5, 2.2 medhayā hi tapasājanayat pitaikam asya sādhāraṇam iti /
BĀU, 1, 5, 2.3 idam evāsya tat sādhāraṇam annaṃ yad idam adyate /
BĀU, 1, 5, 2.3 idam evāsya tat sādhāraṇam annaṃ yad idam adyate /
BĀU, 1, 5, 2.3 idam evāsya tat sādhāraṇam annaṃ yad idam adyate /
BĀU, 1, 5, 2.17 payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 2.18 tad yad idam āhuḥ saṃvatsaraṃ payasā juhvad apa punarmṛtyuṃ jayatīti /
BĀU, 1, 5, 2.24 sa hīdam annaṃ punaḥ punar janayate /
BĀU, 1, 5, 2.27 sa hīdam annaṃ dhiyā dhiyā janayate karmabhiḥ /
BĀU, 1, 5, 3.8 etanmayo vā ayam ātmā /
BĀU, 1, 5, 4.2 vāg evāyaṃ loko mano 'ntarikṣalokaḥ prāṇo 'sau lokaḥ //
BĀU, 1, 5, 11.2 jyotīrūpam ayam agniḥ /
BĀU, 1, 5, 11.3 tad yāvaty eva vāk tāvatī pṛthivī tāvān ayam agniḥ //
BĀU, 1, 5, 12.9 nāsya sapatno bhavati ya evaṃ veda //
BĀU, 1, 5, 14.3 dhruvaivāsya ṣoḍaśī kalā /
BĀU, 1, 5, 14.5 so 'māvāsyāṃ rātrim etayā ṣoḍaśyā kalayā sarvam idaṃ prāṇabhṛd anupraviśya tataḥ prātar jāyate /
BĀU, 1, 5, 15.1 yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ /
BĀU, 1, 5, 15.1 yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ /
BĀU, 1, 5, 15.3 ātmaivāsya ṣoḍaśī kalā /
BĀU, 1, 5, 15.5 tad etan nabhyaṃ yad ayam ātmā /
BĀU, 1, 5, 16.2 so 'yaṃ manuṣyalokaḥ putreṇaiva jayyo nānyena karmaṇā /
BĀU, 1, 5, 17.7 etāvad vā idaṃ sarvam /
BĀU, 1, 5, 17.8 etan mā sarvaṃ sann ayam ito bhunajad iti /
BĀU, 1, 5, 17.11 sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati /
BĀU, 1, 5, 17.11 sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati /
BĀU, 1, 5, 17.12 sa yady anena kiṃcid akṣṇayā kṛtaṃ bhavati tasmād enaṃ sarvasmāt putro muñcati tasmāt putro nāma /
BĀU, 1, 5, 17.13 sa putreṇaivāsmil loke pratitiṣṭhati /
BĀU, 1, 5, 20.6 yad u kiñcemāḥ prajāḥ śocanty amaivāsāṃ tad bhavati /
BĀU, 1, 5, 20.6 yad u kiñcemāḥ prajāḥ śocanty amaivāsāṃ tad bhavati /
BĀU, 1, 5, 21.14 athemam eva nāpnot yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 1, 5, 21.14 athemam eva nāpnot yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 1, 5, 21.16 ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 21.17 hantāsyaiva sarve rūpaṃ bhavāmeti /
BĀU, 1, 5, 22.5 sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evam etāsāṃ devatānāṃ vāyuḥ /
BĀU, 1, 6, 1.1 trayaṃ vā idaṃ nāma rūpaṃ karma /
BĀU, 1, 6, 1.2 teṣāṃ nāmnāṃ vāg ity etad eṣām uktham /
BĀU, 1, 6, 1.4 etad eṣāṃ sāma /
BĀU, 1, 6, 1.6 etad eṣāṃ brahma /
BĀU, 1, 6, 2.1 atha rūpāṇāṃ cakṣur ity etad eṣām uktham /
BĀU, 1, 6, 2.3 etad eṣāṃ sāma /
BĀU, 1, 6, 2.5 etad eṣāṃ brahma /
BĀU, 1, 6, 3.1 atha karmaṇām ātmety etad eṣām uktham /
BĀU, 1, 6, 3.3 etad eṣāṃ sāma /
BĀU, 1, 6, 3.5 etad eṣāṃ brahma /
BĀU, 1, 6, 3.7 tad etat trayaṃ sad ekam ayam ātmā /
BĀU, 1, 6, 3.12 tābhyām ayaṃ prāṇaś channaḥ //
BĀU, 2, 1, 3.5 nāsyānnaṃ kṣīyate //
BĀU, 2, 1, 4.5 tejasvinī hāsya prajā bhavati //
BĀU, 2, 1, 5.1 sa hovāca gārgyaḥ ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 5.4 sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate //
BĀU, 2, 1, 5.4 sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate //
BĀU, 2, 1, 6.1 sa hovāca gārgyaḥ ya evāyaṃ vāyau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 7.1 sa hovāca gārgyaḥ ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 7.5 viṣāsahir hāsya prajā bhavati //
BĀU, 2, 1, 8.1 sa hovāca gārgyaḥ ya evāyam apsu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 8.5 atho pratirūpo 'smāj jāyate //
BĀU, 2, 1, 9.1 sa hovāca gārgyaḥ ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 9.5 rociṣṇur hāsya prajā bhavati /
BĀU, 2, 1, 10.1 sa hovāca gārgyaḥ ya evāyaṃ yantaṃ paścācchabdo 'nūdety etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 10.4 sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti /
BĀU, 2, 1, 11.1 sa hovāca gārgyaḥ ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 11.5 nāsmād gaṇaś chidyate //
BĀU, 2, 1, 12.1 sa hovāca gārgyaḥ ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 12.4 sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti /
BĀU, 2, 1, 13.1 sa hovāca gārgyaḥ ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 13.5 ātmanvinī hāsya prajā bhavati /
BĀU, 2, 1, 17.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijñānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 2, 1, 18.1 sa yatraitat svapnyayā carati te hāsya lokāḥ /
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 2, 1.2 ayaṃ vāva śiśur yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 2, 2, 1.2 ayaṃ vāva śiśur yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 2, 2, 1.3 tasyedam evādhānam idaṃ pratyādhānaṃ prāṇaḥ sthūṇānnaṃ dāma //
BĀU, 2, 2, 1.3 tasyedam evādhānam idaṃ pratyādhānaṃ prāṇaḥ sthūṇānnaṃ dāma //
BĀU, 2, 2, 2.2 tad yā imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ /
BĀU, 2, 2, 2.9 nāsyānnaṃ kṣīyate ya evaṃ veda //
BĀU, 2, 2, 3.5 idaṃ tacchira eṣa hyarvāgbilaś camasa ūrdhvabudhnaḥ /
BĀU, 2, 2, 4.1 imāv eva gotamabharadvājau /
BĀU, 2, 2, 4.2 ayam eva gotamo 'yaṃ bharadvājaḥ /
BĀU, 2, 2, 4.2 ayam eva gotamo 'yaṃ bharadvājaḥ /
BĀU, 2, 2, 4.3 imāv eva viśvāmitrajamadagnī /
BĀU, 2, 2, 4.4 ayam eva viśvāmitro 'yaṃ jamadagniḥ /
BĀU, 2, 2, 4.4 ayam eva viśvāmitro 'yaṃ jamadagniḥ /
BĀU, 2, 2, 4.5 imāv eva vasiṣṭhakaśyapau /
BĀU, 2, 2, 4.6 ayam eva vasiṣṭho 'yaṃ kaśyapaḥ /
BĀU, 2, 2, 4.6 ayam eva vasiṣṭho 'yaṃ kaśyapaḥ /
BĀU, 2, 2, 4.11 sarvam asyānnaṃ bhavati ya evaṃ veda //
BĀU, 2, 3, 4.2 idam eva mūrtaṃ yad anyat prāṇācca yaś cāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 4.2 idam eva mūrtaṃ yad anyat prāṇācca yaś cāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 5.1 athāmūrtaṃ prāṇaś ca yaścāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 5.5 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 2, 3, 6.3 sakṛdvidyutteva ha vā asya śrīr bhavati ya evaṃ veda /
BĀU, 2, 4, 1.1 maitreyīti hovāca yājñavalkyaḥ udyāsyan vā are 'ham asmāt sthānād asmi /
BĀU, 2, 4, 1.2 hanta te 'nayā kātyāyanyāntaṃ karavāṇīti //
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 4, 5.12 ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam //
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 2, 4, 10.2 asyaivaitāni niśvasitāni //
BĀU, 2, 4, 12.1 sa yathā saindhavakhilya udake prāsta udakam evānuvilīyeta na hāsyodgrahaṇāyeva syāt /
BĀU, 2, 4, 12.3 evaṃ vā ara idaṃ mahad bhūtam anantam apāraṃ vijñānaghana eva /
BĀU, 2, 4, 13.3 alaṃ vā ara idaṃ vijñānāya //
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.3 yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt /
BĀU, 2, 5, 1.1 iyaṃ pṛthivī sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 1.2 asyai pṛthivyai sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 1.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 1.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 1.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 2.1 imā āpaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 2.2 āsām apāṃ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 2.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 2.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 3.1 ayam agniḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 3.2 asyāgneḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 3.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 3.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 4.1 ayaṃ vāyuḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 4.2 asya vāyoḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.4 idaṃ amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 4.4 idaṃ amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 4.4 idaṃ amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 5.1 ayam ādityaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 5.2 asyādityasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 5.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 5.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 6.1 imā diśaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 6.2 āsāṃ diśāṃ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 6.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 6.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 7.1 ayaṃ candraḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 7.2 asya candrasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 7.4 idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 7.4 idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 8.1 iyaṃ vidyut sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 8.2 asyai vidyutaḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 8.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 8.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 8.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 9.1 ayaṃ stanayitnuḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 9.2 asya stanayitnoḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 9.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 9.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 10.1 ayam ākāśaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 10.2 asyākāśasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 10.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 10.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 11.1 ayaṃ dharmaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 11.2 asya dharmasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 11.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 11.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 12.1 idaṃ satyaṃ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 12.2 asya satyasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 12.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 12.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 13.1 idaṃ mānuṣaṃ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 13.2 asya mānuṣasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 13.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 13.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 14.1 ayam ātmā sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 14.2 asyātmanaḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 14.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 14.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 15.1 sa vā ayam ātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā /
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 2, 5, 16.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 17.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 18.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 18.5 sa vā ayaṃ puruṣaḥ sarvāsu pūrṣu puriśayaḥ /
BĀU, 2, 5, 19.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 19.2 tad etad ṛṣiḥ paśyann avocat rūpaṃ rūpaṃ pratirūpo babhūva tad asya rūpaṃ praticakṣaṇāya /
BĀU, 2, 5, 19.3 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti /
BĀU, 2, 5, 19.4 ayaṃ vai harayo 'yaṃ vai daśa ca sahasrāṇi bahūni cānantāni ca /
BĀU, 2, 5, 19.4 ayaṃ vai harayo 'yaṃ vai daśa ca sahasrāṇi bahūni cānantāni ca /
BĀU, 2, 5, 19.6 ayam ātmā brahma sarvānubhūḥ /
BĀU, 3, 1, 1.3 tasya ha janakasya vaidehasya vijijñāsā babhūva kaḥ svid eṣāṃ brāhmaṇānām anūcānatama iti /
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 3.4 tad yeyaṃ vāk so 'yam agniḥ sa hotā sā muktiḥ sātimuktiḥ //
BĀU, 3, 1, 3.4 tad yeyaṃ vāk so 'yam agniḥ sa hotā sā muktiḥ sātimuktiḥ //
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 4.4 tad yad idaṃ cakṣuḥ so 'sāv ādityaḥ so 'dhvaryuḥ sā muktiḥ sātimuktiḥ //
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 1, 5.4 tad yo 'yaṃ prāṇaḥ sa vāyuḥ sa udgātā /
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 3, 1, 6.4 tad yad idaṃ manaḥ so 'sau candraḥ sa brahmā sa muktiḥ sātimuktir ity atimokṣāḥ /
BĀU, 3, 1, 7.1 yājñavalkyeti hovāca katibhir ayam adyargbhir hotāsmin yajñe kariṣyatīti /
BĀU, 3, 1, 7.1 yājñavalkyeti hovāca katibhir ayam adyargbhir hotāsmin yajñe kariṣyatīti /
BĀU, 3, 1, 7.6 yat kiṃcedaṃ prāṇabhṛd iti //
BĀU, 3, 1, 8.1 yājñavalkyeti hovāca katy ayam adyādhvaryur asmin yajña āhutīr hoṣyatīti /
BĀU, 3, 1, 8.1 yājñavalkyeti hovāca katy ayam adyādhvaryur asmin yajña āhutīr hoṣyatīti /
BĀU, 3, 1, 9.1 yājñavalkyeti hovāca katibhir ayam adya brahmā yajñaṃ dakṣiṇato devatābhir gopāyatīti /
BĀU, 3, 1, 10.1 yājñavalkyeti hovāca katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti /
BĀU, 3, 1, 10.1 yājñavalkyeti hovāca katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti /
BĀU, 3, 2, 10.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti /
BĀU, 3, 2, 11.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata ud asmāt prāṇāḥ krāmanty āho neti /
BĀU, 3, 2, 11.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata ud asmāt prāṇāḥ krāmanty āho neti /
BĀU, 3, 2, 12.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyate kim enaṃ na jahātīti /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 3, 2.5 dvātriṃśataṃ vai devarathāhnyāny ayaṃ lokaḥ /
BĀU, 3, 6, 1.2 yad idaṃ sarvam apsv otaṃ ca protaṃ ca kasmin nu khalv āpa otāś ca protāś ceti /
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 1.9 vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati /
BĀU, 3, 7, 1.17 yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti //
BĀU, 3, 7, 2.2 vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti /
BĀU, 3, 7, 2.3 tasmād vai gautama puruṣaṃ pretam āhur vyasraṃsiṣatāsyāṅgānīti /
BĀU, 3, 8, 1.1 atha ha vācaknavy uvāca brāhmaṇā bhagavanto hantāham imaṃ dvau praśnau prakṣyāmi /
BĀU, 3, 8, 1.3 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 3, 8, 10.2 yo vā etad akṣaram aviditvā gārgy aviditvāsmāllokāt praiti sa kṛpaṇaḥ /
BĀU, 3, 8, 10.3 atha ya etad akṣaraṃ gārgi viditvāsmāl lokāt praiti sa brāhmaṇaḥ //
BĀU, 3, 8, 12.1 sā hovāca brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmānnamaskāreṇa mucyedhvam /
BĀU, 3, 8, 12.2 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 3, 9, 2.1 sa hovāca mahimāna evaiṣām ete /
BĀU, 3, 9, 3.3 eteṣu hīdaṃ sarvaṃ vasu hitaṃ iti tasmād vasava iti //
BĀU, 3, 9, 4.2 daśeme puruṣe prāṇā ātmaikādaśaḥ /
BĀU, 3, 9, 4.3 te yadāsmāccharīrān martyād utkrāmanty atha rodayanti /
BĀU, 3, 9, 5.3 ete hīdaṃ sarvam ādadānā yanti /
BĀU, 3, 9, 5.4 te yad idaṃ sarvam ādadānā yanti tasmād ādityā iti //
BĀU, 3, 9, 7.3 ete hīdaṃ sarvaṃ ṣaḍ iti //
BĀU, 3, 9, 8.2 ima eva trayo lokāḥ /
BĀU, 3, 9, 8.3 eṣu hīme sarve devā iti /
BĀU, 3, 9, 8.3 eṣu hīme sarve devā iti /
BĀU, 3, 9, 8.7 yo 'yaṃ pavata iti //
BĀU, 3, 9, 9.1 tad āhur yad ayam eka ivaiva pavate /
BĀU, 3, 9, 9.3 yad asminn idaṃ sarvam adhyārdhnot tenādhyardha iti /
BĀU, 3, 9, 9.3 yad asminn idaṃ sarvam adhyārdhnot tenādhyardha iti /
BĀU, 3, 9, 10.3 ya evāyaṃ śārīraḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 11.3 ya evāyaṃ kāmamayaḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 13.3 ya evāyam śrautaḥ prātiśrutkaḥ puruṣaḥ sa eṣa /
BĀU, 3, 9, 14.3 ya evāyaṃ chāyāmayaḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 15.3 ya evāyam ādarśe puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 16.3 ya evāyaṃ apsu puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 17.3 ya evāyaṃ putramayaḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 18.2 tvāṃ svid ime brāhmaṇā aṅgārāvakṣayaṇam akratā3 iti //
BĀU, 3, 9, 19.2 yad idaṃ kurupañcālānāṃ brāhmaṇān atyavadīḥ kiṃ brahma vidvān iti /
BĀU, 3, 9, 20.1 kiṃdevato 'syāṃ prācyāṃ diśy asīti /
BĀU, 3, 9, 21.1 kiṃdevato 'syāṃ dakṣiṇāyāṃ diśy asīti /
BĀU, 3, 9, 22.1 kiṃdevato 'syāṃ pratīcyāṃ diśy asīti /
BĀU, 3, 9, 23.1 kiṃdevato 'syām udīcyāṃ diśy asīti /
BĀU, 3, 9, 24.1 kiṃdevato 'syāṃ dhruvāyāṃ diśy asīti /
BĀU, 3, 9, 26.22 api hāsya parimoṣiṇo 'sthīny apajahrur anyan manyamānāḥ //
BĀU, 3, 9, 28.3 tasya lomāni parṇāni tvag asyotpāṭikā bahiḥ //
BĀU, 3, 9, 29.1 tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ /
BĀU, 3, 9, 30.1 māṃsāny asya śakarāṇi kināṭaṃ snāva tat sthiram /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 1, 5.13 tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati /
BĀU, 4, 2, 2.1 indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 4, 2, 3.1 athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ /
BĀU, 4, 2, 3.6 yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti /
BĀU, 4, 2, 3.8 tasmād eṣa praviviktāhāratara iva bhavaty asmācchārīrād ātmanaḥ //
BĀU, 4, 2, 4.17 ime videhā ayam aham asmīti //
BĀU, 4, 2, 4.17 ime videhā ayam aham asmīti //
BĀU, 4, 3, 1.5 taṃ hāsmai dadau /
BĀU, 4, 3, 2.1 yājñavalkya kiṃjyotir ayaṃ puruṣa iti /
BĀU, 4, 3, 2.3 ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 3.1 astamita āditye yājñavalkya kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 3.2 candramā evāsya jyotir bhavatīti /
BĀU, 4, 3, 3.3 candramasaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 4.1 astamita āditye yājñavalkya candramasy astamite kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 4.2 agnir evāsya jyotir bhavatīti /
BĀU, 4, 3, 5.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 5.2 vāg evāsya jyotir bhavatīti /
BĀU, 4, 3, 5.3 vācaivāyaṃ jyotiṣāste palyayate karma kurute vipalyeti /
BĀU, 4, 3, 6.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 6.2 ātmaivāsya jyotir bhavatīti /
BĀU, 4, 3, 6.3 ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti //
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 7.2 sa hi svapno bhūtvemaṃ lokam atikrāmati mṛtyo rūpāṇi //
BĀU, 4, 3, 8.1 sa vā ayaṃ puruṣo jāyamānaḥ śarīram abhisaṃpadyamānaḥ pāpmabhiḥ saṃsṛjyate /
BĀU, 4, 3, 9.1 tasya vā etasya puruṣasya dve eva sthāne bhavataḥ idaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 9.3 tasmin saṃdhye sthāne tiṣṭhan ubhe sthāne paśyatīdaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 9.4 atha yathākramo 'yaṃ paralokasthāne bhavati tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati /
BĀU, 4, 3, 9.5 sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti /
BĀU, 4, 3, 9.6 atrāyaṃ puruṣaḥ svayaṃjyotir bhavati //
BĀU, 4, 3, 14.1 ārāmam asya paśyanti na taṃ paśyati kaścaneti /
BĀU, 4, 3, 14.3 durbhiṣajyaṃ hāsmai bhavati yam eṣa na pratipadyate /
BĀU, 4, 3, 14.4 atho khalv āhur jāgaritadeśa evāsyaiṣa iti /
BĀU, 4, 3, 14.6 atrāyaṃ puruṣaḥ svayaṃjyotir bhavati /
BĀU, 4, 3, 15.3 asaṅgo hy ayaṃ puruṣa iti /
BĀU, 4, 3, 16.3 asaṅgo hy ayaṃ puruṣa iti /
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 20.1 tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 21.1 tad vā asyaitad aticchando 'pahatapāpmābhayaṃ rūpam /
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 3, 21.3 tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram //
BĀU, 4, 3, 32.4 eṣāsya paramā gatiḥ /
BĀU, 4, 3, 32.5 eṣāsya paramā saṃpat /
BĀU, 4, 3, 32.6 eṣo 'sya paramo lokaḥ /
BĀU, 4, 3, 32.7 eṣo 'sya parama ānandaḥ /
BĀU, 4, 3, 35.1 tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti /
BĀU, 4, 3, 36.1 sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati /
BĀU, 4, 3, 36.3 evam evāyaṃ puruṣa ebhyo 'ṅgebhyaḥ sampramucya punaḥ pratinyāyaṃ pratiyony ādravati prāṇāyaiva //
BĀU, 4, 3, 36.3 evam evāyaṃ puruṣa ebhyo 'ṅgebhyaḥ sampramucya punaḥ pratinyāyaṃ pratiyony ādravati prāṇāyaiva //
BĀU, 4, 3, 37.1 tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti /
BĀU, 4, 3, 37.1 tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti /
BĀU, 4, 3, 37.2 evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti //
BĀU, 4, 3, 37.2 evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti //
BĀU, 4, 3, 38.2 evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti /
BĀU, 4, 4, 1.1 sa yatrāyam ātmābalyaṃ nyetya saṃmoham iva nyeti /
BĀU, 4, 4, 3.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati //
BĀU, 4, 4, 3.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati //
BĀU, 4, 4, 4.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute /
BĀU, 4, 4, 4.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 5.8 kāmamaya evāyaṃ puruṣa iti /
BĀU, 4, 4, 6.2 tad eva saktaḥ saha karmaṇaiti liṅgaṃ mano yatra niṣaktam asya /
BĀU, 4, 4, 6.3 prāpyāntaṃ karmaṇas tasya yat kiñceha karoty ayam /
BĀU, 4, 4, 6.4 tasmāllokāt punar aity asmai lokāya karmaṇe /
BĀU, 4, 4, 7.2 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
BĀU, 4, 4, 7.5 evam evedaṃ śarīraṃ śete /
BĀU, 4, 4, 7.6 athāyam aśarīro 'mṛtaḥ prāṇo brahmaiva teja eva /
BĀU, 4, 4, 12.1 ātmānaṃ ced vijānīyād ayam asmīti puruṣaḥ /
BĀU, 4, 4, 13.1 yasyānuvittaḥ pratibuddha ātmāsmin saṃdehye gahane praviṣṭaḥ /
BĀU, 4, 4, 21.1 sa vā eṣa mahān aja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu /
BĀU, 4, 4, 21.11 eṣa setur vidharaṇa eṣāṃ lokānām asaṃbhedāya /
BĀU, 4, 5, 2.2 pravrajiṣyan vā are 'ham asmāt sthānād asmi /
BĀU, 4, 5, 2.3 hanta te 'nayā katyāyanyāntaṃ karavāṇīti //
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 4, 5, 6.15 ātmani khalv are dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam //
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 4, 5, 11.2 asyaivaitāni sarvāṇi niśvasitāni //
BĀU, 4, 5, 13.2 evaṃ vā are 'yam ātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva /
BĀU, 4, 5, 14.3 na vā aham imaṃ vijānāmīti /
BĀU, 4, 5, 14.5 avināśī vā are 'yam ātmānucchittidharmā //
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.3 yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt /
BĀU, 5, 1, 1.1 pūrṇam adaḥ pūrṇam idaṃ pūrṇāt pūrṇam udacyate /
BĀU, 5, 1, 1.7 vedo 'yaṃ brāhmaṇā viduḥ /
BĀU, 5, 3, 1.6 abhiharantyasmai svāścānye ca ya evaṃ veda /
BĀU, 5, 3, 1.8 dadatyasmai svāścānye ca ya evaṃ veda /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 5, 1.1 āpa evedam agra āsuḥ /
BĀU, 5, 5, 2.2 ya eṣa etasmin maṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣan puruṣas tāvetāvanyonyasmin pratiṣṭhitau /
BĀU, 5, 5, 2.3 raśmibhir eṣo 'smin pratiṣṭhitaḥ prāṇair ayam amuṣmin /
BĀU, 5, 5, 2.3 raśmibhir eṣo 'smin pratiṣṭhitaḥ prāṇair ayam amuṣmin /
BĀU, 5, 5, 4.1 yo 'yaṃ dakṣiṇe 'kṣan puruṣas tasya bhūr iti śiraḥ /
BĀU, 5, 6, 1.1 manomayo 'yaṃ puruṣo bhāḥsatyaḥ /
BĀU, 5, 6, 1.3 sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāsti yad idaṃ kiṃca //
BĀU, 5, 6, 1.3 sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāsti yad idaṃ kiṃca //
BĀU, 5, 9, 1.1 ayam agnir vaiśvānaro yo 'yam antaḥ puruṣe /
BĀU, 5, 9, 1.1 ayam agnir vaiśvānaro yo 'yam antaḥ puruṣe /
BĀU, 5, 9, 1.2 yenedam annaṃ pacyate /
BĀU, 5, 9, 1.3 yad idam adyate /
BĀU, 5, 10, 1.1 yadā vai puruṣo 'smāllokāt praiti sa vāyum āgacchati /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
BĀU, 5, 12, 1.14 anne hīmāni sarvāṇi bhūtāni viṣṭāni /
BĀU, 5, 12, 1.17 prāṇe hīmāni sarvāṇi bhūtāni ramante /
BĀU, 5, 12, 1.18 sarvāṇi ha vā asmin bhūtāni viśanti /
BĀU, 5, 13, 1.3 prāṇo hīdaṃ sarvam utthāpayati /
BĀU, 5, 13, 1.4 uddhāsmād ukthavid vīras tiṣṭhati /
BĀU, 5, 13, 2.3 prāṇe hīmāni sarvāṇi bhūtāni yujyante /
BĀU, 5, 13, 2.4 yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya /
BĀU, 5, 13, 3.3 prāṇe hīmāni sarvāṇi bhūtāni samyañci /
BĀU, 5, 13, 3.4 samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante /
BĀU, 5, 14, 1.3 etad u haivāsyā etat /
BĀU, 5, 14, 1.4 sa yāvad eṣu triṣu lokeṣu tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 1.4 sa yāvad eṣu triṣu lokeṣu tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 2.3 etad u haivāsyā etat /
BĀU, 5, 14, 2.4 sa yāvatīyaṃ trayī vidyā tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 2.4 sa yāvatīyaṃ trayī vidyā tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 3.3 etad u haivāsyā etat /
BĀU, 5, 14, 3.4 sa yāvad idaṃ prāṇi tāvaddha jayati yo 'syā etad evaṃ padaṃ veda /
BĀU, 5, 14, 3.4 sa yāvad idaṃ prāṇi tāvaddha jayati yo 'syā etad evaṃ padaṃ veda /
BĀU, 5, 14, 3.5 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 5, 14, 3.9 evaṃ haiva śriyā yaśasā tapati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 6.1 sa ya imāṃstrīṃllokān pūrṇān pratigṛhṇīyāt so 'syā etat prathamaṃ padam āpnuyāt /
BĀU, 5, 14, 6.1 sa ya imāṃstrīṃllokān pūrṇān pratigṛhṇīyāt so 'syā etat prathamaṃ padam āpnuyāt /
BĀU, 5, 14, 6.2 atha yāvatīyaṃ trayī vidyā yas tāvat pratigṛhṇīyāt so 'syā etad dvitīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.2 atha yāvatīyaṃ trayī vidyā yas tāvat pratigṛhṇīyāt so 'syā etad dvitīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.3 atha yāvad idaṃ prāṇi yas tāvat pratigṛhṇīyāt so 'syā etat tṛtīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.3 atha yāvad idaṃ prāṇi yas tāvat pratigṛhṇīyāt so 'syā etat tṛtīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.4 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 5, 14, 7.7 yaṃ dviṣyād asāv asmai kāmo mā samṛddhīti vā /
BĀU, 5, 14, 7.8 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate /
BĀU, 5, 14, 8.3 mukhaṃ hy asyāḥ samrāṇ na vidāṃcakāreti hovāca /
BĀU, 5, 15, 1.5 vāyur anilam amṛtam athedaṃ bhasmāntaṃ śarīram /
BĀU, 6, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate /
BĀU, 6, 1, 4.3 śrotre hīme sarve vedā abhisaṃpannāḥ /
BĀU, 6, 1, 4.4 saṃ hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda //
BĀU, 6, 1, 7.1 te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ /
BĀU, 6, 1, 7.3 taddhovāca yasmin va utkrānta idaṃ śarīraṃ pāpīyo manyate sa vo vasiṣṭha iti //
BĀU, 6, 1, 13.1 atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha /
BĀU, 6, 1, 14.7 yad idaṃ kiṃcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyas tat te 'nnam /
BĀU, 6, 1, 14.9 na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda /
BĀU, 6, 2, 2.1 vettha yathemāḥ prajāḥ prayatyo vipratipadyantā3 iti /
BĀU, 6, 2, 2.3 vettho yathemaṃ lokaṃ punar āpadyantā3 iti /
BĀU, 6, 2, 2.12 tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ceti /
BĀU, 6, 2, 3.9 ima iti ha pratīkāny udājahāra //
BĀU, 6, 2, 4.7 atha hāsmā arghyaṃ cakāra /
BĀU, 6, 2, 8.2 yatheyaṃ vidyetaḥ pūrvaṃ na kasmiṃścana brāhmaṇa uvāsa /
BĀU, 6, 2, 11.1 ayaṃ vai loko 'gnir gautama /
BĀU, 6, 2, 16.9 teṣāṃ yadā tat paryavaity athemam evākāśam abhiniṣpadyante /
BĀU, 6, 2, 16.16 atha ya etau panthānau na vidus te kīṭāḥ pataṅgā yad idaṃ dandaśūkam //
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 4, 1.1 eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ /
BĀU, 6, 4, 2.1 sa ha prajāpatir īkṣāṃcakre hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje /
BĀU, 6, 4, 3.3 sa yāvān ha vai vājapeyena yajamānasya loko bhavati tāvān asya loko bhavati /
BĀU, 6, 4, 3.4 ya evaṃ vidvān adhopahāsaṃ caraty āsāṃ strīṇāṃ sukṛtaṃ vṛṅkte /
BĀU, 6, 4, 3.5 atha ya idam avidvān adhopahāsaṃ caraty āsya striyaḥ sukṛtaṃ vṛñjate //
BĀU, 6, 4, 3.5 atha ya idam avidvān adhopahāsaṃ caraty āsya striyaḥ sukṛtaṃ vṛñjate //
BĀU, 6, 4, 4.3 etaddha sma vai tad vidvān kumārahārita āha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto 'smāllokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti /
BĀU, 6, 4, 4.3 etaddha sma vai tad vidvān kumārahārita āha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto 'smāllokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti /
BĀU, 6, 4, 4.4 bahu vā idaṃ suptasya vā jāgrato vā retaḥ skandati //
BĀU, 6, 4, 5.2 idam ahaṃ tad reta ādade /
BĀU, 6, 4, 7.1 sā ced asmai na dadyāt kāmam enām avakrīṇīyāt /
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet /
BĀU, 6, 4, 8.1 sā ced asmai dadyād indriyeṇa te yaśasā yaśa ādadhāmīti /
BĀU, 6, 4, 9.1 sa yām icchet kāmayeta meti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyopastham asyā abhimṛśya japet /
BĀU, 6, 4, 9.3 sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti //
BĀU, 6, 4, 12.10 sa vā eṣa nirindriyo visukṛto 'smāllokāt praiti yam evaṃvid brāhmaṇaḥ śapati /
BĀU, 6, 4, 21.1 athāsyā ūrū vihāpayati vijihīthāṃ dyāvāpṛthivī iti /
BĀU, 6, 4, 23.4 indrasyāyaṃ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ /
BĀU, 6, 4, 24.2 asminsahasraṃ puṣyāsam edhamānaḥ sve gṛhe /
BĀU, 6, 4, 24.3 asyopasandyāṃ mā chaitsīt prajayā ca paśubhiś ca svāhā /
BĀU, 6, 4, 25.1 athāsya dakṣiṇaṃ karṇam abhinidhāya vāg vāg iti triḥ /
BĀU, 6, 4, 26.1 athāsya nāma karoti vedo 'sīti /
BĀU, 6, 4, 26.2 tad asyaitad guhyam eva nāma bhavati //
BĀU, 6, 4, 28.1 athāsya mātaram abhimantrayate /
BĀU, 6, 5, 3.15 ādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyāyante //
Chāndogyopaniṣad
ChU, 1, 1, 2.1 eṣāṃ bhūtānāṃ pṛthivī rasaḥ /
ChU, 1, 1, 9.1 teneyaṃ trayī vidyā vartate /
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 2, 7.1 atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃcakrire /
ChU, 1, 2, 13.3 sa ha smaibhyaḥ kāmān āgāyati //
ChU, 1, 3, 2.1 samāna u evāyaṃ cāsau ca /
ChU, 1, 3, 2.2 uṣṇo 'yam uṣṇo 'sau /
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 3, 2.4 tasmād vā etam imam amuṃ ca udgītham upāsīta //
ChU, 1, 3, 6.7 anne hīdaṃ sarvaṃ sthitam //
ChU, 1, 3, 7.10 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 4, 2.3 yad ebhir acchādayaṃs tacchandasāṃ chandastvam //
ChU, 1, 5, 3.2 ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsīta /
ChU, 1, 6, 1.1 iyam evark /
ChU, 1, 6, 1.5 iyam eva sā /
ChU, 1, 7, 6.2 tad ya ime vīṇāyāṃ gāyanty etaṃ te gāyanti /
ChU, 1, 7, 8.1 athānenaiva ye caitasmād arvāñco lokās tāṃś cāpnoti manuṣyakāmāṃś ca /
ChU, 1, 8, 7.4 ayaṃ loka iti hovāca /
ChU, 1, 8, 7.5 asya lokasya kā gatir iti /
ChU, 1, 9, 1.1 asya lokasya kā gatir iti /
ChU, 1, 9, 1.3 sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante /
ChU, 1, 9, 1.5 ākāśo hy evaibhyo jyāyān /
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 10, 2.3 neto 'nye vidyante yac ca ye ma ima upanihitā iti //
ChU, 1, 10, 3.2 tān asmai pradadau /
ChU, 1, 10, 4.2 na vā ajīviṣyam imān akhādann iti hovāca /
ChU, 1, 10, 7.2 hanta pata ima eva kulmāṣā iti /
ChU, 1, 11, 2.2 bhagavantaṃ vā aham ebhiḥ sarvair ārtvijyaiḥ paryaiṣiṣam /
ChU, 1, 11, 3.4 yāvat tv ebhyo dhanaṃ dadyās tāvan mama dadyā iti /
ChU, 1, 11, 5.2 sarvāṇi ha vā imāni bhūtāni prāṇam evābhisaṃviśanti /
ChU, 1, 11, 7.2 sarvāṇi ha vā imāni bhūtāny ādityam uccaiḥ santaṃ gāyanti /
ChU, 1, 11, 9.2 sarvāṇi ha vā imāni bhūtāny annam eva pratiharamāṇāni jīvanti /
ChU, 1, 12, 4.1 te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ /
ChU, 1, 13, 1.1 ayaṃ vāva loko hāukāraḥ /
ChU, 1, 13, 4.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 8, 3.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 2, 9, 2.1 tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt /
ChU, 2, 9, 2.3 tad asya paśavo 'nvāyattāḥ /
ChU, 2, 9, 3.2 tad asya manuṣyā anvāyattāḥ /
ChU, 2, 9, 4.2 tad asya vayāṃsy anvāyattāni /
ChU, 2, 9, 5.2 tad asya devā anvāyattāḥ /
ChU, 2, 9, 6.2 tad asya garbhā anvāyattāḥ /
ChU, 2, 9, 7.2 tad asyāraṇyā anvāyattāḥ /
ChU, 2, 9, 8.2 tad asya pitaro 'nvāyattāḥ /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 21, 1.2 traya ime lokāḥ sa prastāvaḥ /
ChU, 2, 21, 4.2 sarvā diśo balim asmai haranti /
ChU, 2, 23, 3.4 oṃkāra evedaṃ sarvam oṃkāra evedaṃ sarvam //
ChU, 2, 23, 3.4 oṃkāra evedaṃ sarvam oṃkāra evedaṃ sarvam //
ChU, 3, 1, 2.1 tasya ye prāñco raśmayas tā evāsya prācyo madhunāḍyaḥ /
ChU, 3, 2, 1.1 atha ye 'sya dakṣiṇā raśmayas tā evāsya dakṣiṇā madhunāḍyaḥ /
ChU, 3, 2, 1.1 atha ye 'sya dakṣiṇā raśmayas tā evāsya dakṣiṇā madhunāḍyaḥ /
ChU, 3, 3, 1.1 atha ye 'sya pratyañco raśmayas tā evāsya pratīcyo madhunāḍyaḥ /
ChU, 3, 3, 1.1 atha ye 'sya pratyañco raśmayas tā evāsya pratīcyo madhunāḍyaḥ /
ChU, 3, 4, 1.1 atha ye 'syodañco raśmayas tā evāsyodīcyo madhunāḍyaḥ /
ChU, 3, 4, 1.1 atha ye 'syodañco raśmayas tā evāsyodīcyo madhunāḍyaḥ /
ChU, 3, 5, 1.1 atha ye 'syordhvā raśmayas tā evāsyordhvā madhunāḍyaḥ /
ChU, 3, 5, 1.1 atha ye 'syordhvā raśmayas tā evāsyordhvā madhunāḍyaḥ /
ChU, 3, 11, 3.1 na ha vā asmā udeti na nimlocati /
ChU, 3, 11, 3.2 sakṛd divā haivāsmai bhavati /
ChU, 3, 11, 5.1 idaṃ vāva taj jyeṣṭhāya putrāya pitā brahma prabrūyāt praṇāyyāya vāntevāsine //
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 3, 12, 1.1 gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiṃca /
ChU, 3, 12, 1.1 gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiṃca /
ChU, 3, 12, 1.3 vāg vā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca //
ChU, 3, 12, 2.1 yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī /
ChU, 3, 12, 2.1 yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī /
ChU, 3, 12, 2.2 asyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitam /
ChU, 3, 12, 2.2 asyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitam /
ChU, 3, 12, 3.1 yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 12, 3.1 yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 12, 3.1 yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 12, 3.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 12, 3.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 12, 4.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 12, 4.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 12, 6.1 tāvān asya mahimā tato jyāyāṃś ca puruṣaḥ /
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 3, 12, 7.1 yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ /
ChU, 3, 12, 7.1 yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ /
ChU, 3, 12, 8.1 ayaṃ vāva sa yo 'yam antaḥ puruṣa ākāśaḥ /
ChU, 3, 12, 8.1 ayaṃ vāva sa yo 'yam antaḥ puruṣa ākāśaḥ /
ChU, 3, 12, 9.1 ayaṃ vāva sa yo 'yam antarhṛdaya ākāśaḥ /
ChU, 3, 12, 9.1 ayaṃ vāva sa yo 'yam antarhṛdaya ākāśaḥ /
ChU, 3, 13, 1.2 sa yo 'sya prāṅ suṣiḥ sa prāṇaḥ /
ChU, 3, 13, 2.1 atha yo 'sya dakṣiṇaḥ suṣiḥ sa vyānaḥ /
ChU, 3, 13, 3.1 atha yo 'sya pratyaṅ suṣiḥ so 'pānaḥ /
ChU, 3, 13, 4.1 atha yo 'syodaṅ suṣiḥ sa samānaḥ /
ChU, 3, 13, 5.1 atha yo 'syordhvaḥ suṣiḥ sa udānaḥ /
ChU, 3, 13, 6.2 sa ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān vedāsya kule vīro jāyate /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 13, 8.1 yatraitad asmiñcharīre saṃsparśenoṣṇimānaṃ vijānāti /
ChU, 3, 14, 1.1 sarvaṃ khalv idaṃ brahma tajjalān iti śānta upāsīta /
ChU, 3, 14, 1.2 atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati /
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 14, 3.2 eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ //
ChU, 3, 14, 4.1 sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyanādaraḥ /
ChU, 3, 15, 1.2 diśo hy asya sraktayo dyaur asyottaraṃ bilam /
ChU, 3, 15, 1.2 diśo hy asya sraktayo dyaur asyottaraṃ bilam /
ChU, 3, 15, 1.3 sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam //
ChU, 3, 15, 4.2 prāṇo vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca /
ChU, 3, 15, 4.2 prāṇo vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca /
ChU, 3, 16, 1.5 tad asya vasavo 'nvāyattāḥ /
ChU, 3, 16, 1.7 ete hīdaṃ sarvaṃ vāsayanti //
ChU, 3, 16, 2.2 prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 3.4 tad asya rudrā anvāyattāḥ /
ChU, 3, 16, 3.6 ete hīdaṃ sarvaṃ rodayanti //
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 5.4 tad asyādityā anvāyattāḥ /
ChU, 3, 16, 5.6 ete hīdaṃ sarvam ādadate //
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 7.2 sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti /
ChU, 3, 17, 1.1 sa yad aśiśiṣati yat pipāsati yan na ramate tā asya dīkṣāḥ //
ChU, 3, 17, 4.1 atha yat tapo dānam ārjavam ahiṃsā satyavacanam iti tā asya dakṣiṇāḥ //
ChU, 3, 17, 5.2 punar utpādanam evāsya tat /
ChU, 3, 19, 1.3 asad evedam agra āsīt /
ChU, 3, 19, 2.1 tad yad rajataṃ seyaṃ pṛthivī /
ChU, 4, 2, 2.1 raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko 'yam aśvatarīrathaḥ /
ChU, 4, 2, 2.1 raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko 'yam aśvatarīrathaḥ /
ChU, 4, 2, 2.1 raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko 'yam aśvatarīrathaḥ /
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 2, 5.1 tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti /
ChU, 4, 2, 5.1 tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti /
ChU, 4, 2, 5.2 te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa /
ChU, 4, 3, 7.3 mahāntam asya mahimānam āhur anadyamāno yad anannam atti /
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 3, 8.5 tayedaṃ sarvaṃ dṛṣṭam /
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 4, 5.5 tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti /
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 10, 2.3 prabrūhy asmā iti /
ChU, 4, 10, 3.4 sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ /
ChU, 4, 10, 3.4 sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ /
ChU, 4, 10, 4.3 hantāsmai prabravāmeti tasmai hocuḥ /
ChU, 4, 10, 5.7 prāṇaṃ ca hāsmai tad ākāśaṃ cocuḥ //
ChU, 4, 11, 2.6 na asya avarapuruṣāḥ kṣīyante /
ChU, 4, 11, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 12, 2.6 na asya avarapuruṣāḥ kṣīyante /
ChU, 4, 12, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 13, 2.6 nāsyāvarapuruṣāḥ kṣīyante /
ChU, 4, 13, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 14, 1.4 ājagāma hāsyācāryaḥ /
ChU, 4, 14, 2.5 ime nūnam īdṛśā anyādṛśā itīhāgnīn abhyūde /
ChU, 4, 14, 3.1 idam iti ha pratijajñe /
ChU, 4, 15, 1.3 tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati //
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 4, 15, 5.12 etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante //
ChU, 4, 16, 1.1 eṣa ha vai yajño yo 'yaṃ pavate /
ChU, 4, 16, 1.2 eṣa ha yann idaṃ sarvaṃ punāti /
ChU, 4, 16, 1.3 yad eṣa yann idaṃ sarvaṃ punāti /
ChU, 4, 16, 3.3 sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
ChU, 5, 1, 3.1 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
ChU, 5, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca /
ChU, 5, 2, 1.2 yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ /
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
ChU, 5, 2, 6.3 amā hi te sarvam idam /
ChU, 5, 2, 6.6 aham evedaṃ sarvam asānīti //
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
ChU, 5, 3, 5.3 sa hovāca yathā mā tvaṃ tadaitān avado yathāham eṣāṃ naikaṃcana veda /
ChU, 5, 3, 5.4 yady aham imān avediṣyaṃ kathaṃ te nāvakṣyam iti //
ChU, 5, 3, 7.4 yatheyaṃ na prāk tvattaḥ purā vidyā brāhmaṇān gacchati /
ChU, 5, 10, 1.2 ye ceme 'raṇye śraddhā tapa ity upāsate /
ChU, 5, 10, 3.1 atha ya ime grāma iṣṭāpūrte dattam ity upāsate /
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
ChU, 5, 11, 2.2 uddālako vai bhagavanto 'yam āruṇiḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 2.2 uddālako vai bhagavanto 'yam āruṇiḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 3.2 prakṣyanti mām ime mahāśālā mahāśrotriyāḥ /
ChU, 5, 11, 4.2 aśvapatir vai bhagavanto 'yaṃ kaikeyaḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 4.2 aśvapatir vai bhagavanto 'yaṃ kaikeyaḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 6.3 ātmānam evemaṃ vaiśvānaraṃ saṃpraty adhyeṣi /
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 18, 1.2 ete vai khalu yūyaṃ pṛthag ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso 'nnam attha /
ChU, 5, 24, 1.1 sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt //
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 5, 24, 4.2 ātmani haivāsya tad vaiśvānare hutaṃ syād iti /
ChU, 6, 1, 3.1 śvetaketo yan nu somyedaṃ mahāmanā anūcānamānī stabdho 'si /
ChU, 6, 2, 1.1 sad eva somyedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 1.2 taddhaika āhur asad evedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 2.3 sat tv eva somyedam agra āsīd ekam evādvitīyam //
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
ChU, 6, 3, 2.1 seyaṃ devataikṣata /
ChU, 6, 3, 2.2 hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti //
ChU, 6, 3, 2.2 hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 4, 5.3 iti hy ebhyo vidāṃcakruḥ //
ChU, 6, 4, 7.2 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 7, 6.7 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 6, 8, 3.5 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 4.5 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ //
ChU, 6, 8, 5.4 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 6.4 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ /
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 6, 8, 6.6 asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām //
ChU, 6, 8, 7.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 9, 2.2 evam eva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti //
ChU, 6, 9, 4.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 10, 1.1 imāḥ somya nadyaḥ purastāt prācyaḥ syandante paścāt pratīcyaḥ /
ChU, 6, 10, 1.4 tā yathā tatra na vidur iyam aham asmīyam aham asmīti //
ChU, 6, 10, 1.4 tā yathā tatra na vidur iyam aham asmīyam aham asmīti //
ChU, 6, 10, 2.1 evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti /
ChU, 6, 10, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 6, 11, 2.1 asya yad ekāṃ śākhāṃ jīvo jahāty atha sā śuṣyati /
ChU, 6, 11, 3.2 jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyata iti /
ChU, 6, 11, 3.3 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 12, 1.2 idaṃ bhagava iti /
ChU, 6, 12, 1.6 aṇvya ivemā dhānā bhagava iti /
ChU, 6, 12, 1.7 āsām aṅgaikāṃ bhinddhīti /
ChU, 6, 12, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 13, 2.2 aṅgāsyāntād ācāmeti /
ChU, 6, 13, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 14, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 6, 15, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 16, 1.2 apahārṣīt steyam akārṣīt paraśum asmai tapateti /
ChU, 6, 16, 3.2 etad ātmyam idaṃ sarvam /
ChU, 6, 16, 3.6 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 7, 1, 5.2 yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 3, 1.6 imaṃ ca lokam amuṃ ceccheyety athecchate /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 5, 2.3 yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti /
ChU, 7, 5, 2.3 yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti /
ChU, 7, 5, 2.5 cittaṃ hy evaiṣām ekāyanam /
ChU, 7, 5, 3.3 yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste /
ChU, 7, 6, 2.2 yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
ChU, 7, 7, 2.3 yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste /
ChU, 7, 8, 2.2 yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste /
ChU, 7, 9, 2.3 yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.5 āpa evemā mūrtāḥ /
ChU, 7, 10, 2.3 yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste /
ChU, 7, 11, 2.3 yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
ChU, 7, 14, 2.2 āśayāsya sarve kāmāḥ samṛdhyanti /
ChU, 7, 14, 2.3 amoghā hāsyāśiṣo bhavanti /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
ChU, 7, 15, 1.2 yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam /
ChU, 7, 25, 1.2 sa evedaṃ sarvam iti /
ChU, 7, 25, 1.4 aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato 'ham uttarato 'ham evedaṃ sarvam iti //
ChU, 7, 25, 2.2 ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 1, 1.1 atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ /
ChU, 8, 1, 1.1 atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ /
ChU, 8, 1, 1.1 atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 3.1 yāvān vā ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśaḥ /
ChU, 8, 1, 3.2 ubhe 'smin dyāvāpṛthivī antar eva samāhite /
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 5.2 nāsya jarayaitaj jīryati na vadhenāsya hanyate /
ChU, 8, 1, 5.2 nāsya jarayaitaj jīryati na vadhenāsya hanyate /
ChU, 8, 1, 5.3 etat satyaṃ brahmapuram asmin kāmāḥ samāhitāḥ /
ChU, 8, 2, 1.2 saṃkalpād evāsya pitaraḥ samuttiṣṭhanti /
ChU, 8, 2, 2.2 saṃkalpād evāsya mātaraḥ samuttiṣṭhanti /
ChU, 8, 2, 3.2 saṃkalpād evāsya bhrātaraḥ samuttiṣṭhanti /
ChU, 8, 2, 4.2 saṃkalpād evāsya svasāraḥ samuttiṣṭhanti /
ChU, 8, 2, 5.2 saṃkalpād evāsya sakhāyaḥ samuttiṣṭhanti /
ChU, 8, 2, 6.2 saṃkalpād evāsya gandhamālye samuttiṣṭhataḥ /
ChU, 8, 2, 7.2 saṃkalpād evāsyānnapāne samuttiṣṭhataḥ /
ChU, 8, 2, 8.2 saṃkalpād evāsya gītavādite samuttiṣṭhataḥ /
ChU, 8, 2, 9.2 saṃkalpād evāsya striyaḥ samuttiṣṭhanti /
ChU, 8, 2, 10.3 so 'sya saṃkalpād eva samuttiṣṭhati /
ChU, 8, 3, 1.1 ta ime satyāḥ kāmā anṛtāpidhānāḥ /
ChU, 8, 3, 1.3 yo yo hy asyetaḥ praiti na tam iha darśanāya labhate //
ChU, 8, 3, 2.1 atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate /
ChU, 8, 3, 2.2 atra hy asyaite satyāḥ kāmā anṛtāpidhānāḥ /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 3, 3.2 tasyaitad eva niruktaṃ hṛdy ayam iti tasmāddhṛdayam /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 3, 5.5 yad anenobhe yacchati tasmād yam /
ChU, 8, 4, 1.1 atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya /
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 6, 2.2 amuṣmād ādityāt pratāyante tā āsu nāḍīṣu sṛptāḥ /
ChU, 8, 6, 2.3 ābhyo nāḍībhyaḥ pratāyante te 'muṣminn āditye sṛptāḥ //
ChU, 8, 6, 3.2 āsu tadā nāḍīṣu sṛpto bhavati /
ChU, 8, 6, 4.3 sa yāvad asmāccharīrād anutkrānto bhavati /
ChU, 8, 6, 5.1 atha yatraitad asmāccharīrād utkrāmati /
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
ChU, 8, 7, 4.4 eṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca //
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 4.5 ātmānam eveha mahayann ātmānaṃ paricarann ubhau lokāv āpnotīmaṃ cāmuṃ ceti //
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.3 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.5 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 10, 1.5 tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 1.6 naivaiṣo 'sya doṣeṇa duṣyati //
ChU, 8, 10, 2.1 na vadhenāsya hanyate /
ChU, 8, 10, 2.2 nāsya srāmyeṇa srāmaḥ /
ChU, 8, 10, 3.5 tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 3.6 naivaiṣo 'sya doṣeṇa duṣyati //
ChU, 8, 10, 4.1 na vadhenāsya hanyate /
ChU, 8, 10, 4.2 nāsya srāmyeṇa srāmaḥ /
ChU, 8, 11, 1.5 nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 1.5 nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 1.6 no evemāni bhūtāni /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 2.4 no evemāni bhūtāni /
ChU, 8, 12, 1.1 maghavan martyaṃ vā idaṃ śarīram āttaṃ mṛtyunā /
ChU, 8, 12, 1.2 tad asyāmṛtasyāśarīrasyātmano 'dhiṣṭhānam /
ChU, 8, 12, 3.1 evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate /
ChU, 8, 12, 3.3 sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā jñātibhir vā nopajanaṃ smarann idaṃ śarīram /
ChU, 8, 12, 3.4 sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ //
ChU, 8, 12, 3.4 sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ //
ChU, 8, 12, 4.2 atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam /
ChU, 8, 12, 4.3 atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk /
ChU, 8, 12, 4.4 atha yo vededaṃ śṛṇvānīti sa ātmā śravaṇāya śrotram //
ChU, 8, 12, 5.1 atha yo vededaṃ manvānīti sa ātmā /
ChU, 8, 12, 5.2 mano 'sya daivaṃ cakṣuḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 7.2 imām agne śaraṇiṃ mīmṛṣo na imamadhvānaṃ yamagāma dūrāt /
DrāhŚS, 7, 2, 7.2 imām agne śaraṇiṃ mīmṛṣo na imamadhvānaṃ yamagāma dūrāt /
DrāhŚS, 7, 3, 4.2 upedam upaparcanamāsu goṣūpapṛcyatām /
DrāhŚS, 7, 3, 4.2 upedam upaparcanamāsu goṣūpapṛcyatām /
DrāhŚS, 7, 3, 5.1 memā indra gāvo riṣan mo āsāṃ gopatī riṣat /
DrāhŚS, 7, 3, 5.1 memā indra gāvo riṣan mo āsāṃ gopatī riṣat /
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 8, 2, 28.0 bahirasyaike bahiṣpavamānena stuvate //
DrāhŚS, 8, 2, 29.0 agnirindrāyopāsmai pavasva vāca iti stotrīyaṃ śuṅgāḥ //
DrāhŚS, 8, 3, 5.0 ayaṃ somaḥ iti pārtham //
DrāhŚS, 8, 3, 17.0 ayaṃ soma iti pārtham //
DrāhŚS, 8, 4, 14.0 ayā ruceti gāyatrapārśvam ārbhavaḥ //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 4, 1.0 āhavanīyaṃ gatvāyaṃ sahohā iti trir udgātā gāyet //
DrāhŚS, 9, 4, 5.0 āyaṃ gauḥ pṛśnir akramīditi gāyatreṇa //
DrāhŚS, 10, 2, 6.0 athāsmai varmābhiharet //
DrāhŚS, 10, 2, 14.0 brāhmaṇam uktvemaṃ hiṅkāravelāyāṃ kārayeyuḥ //
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 11, 1, 6.0 śithilāṃs tantūn āyacchet ebhirno vāṇatantubhiḥ śataṃ rāddhīrihāvada arātsma sarve 'tārṣma jīvā jyotiraśīmahi iti //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 11, 2, 5.3 tenedam upagāyatāṃ te sāma mahayiṣyata iti //
DrāhŚS, 11, 2, 10.3 sarvā satrasya sā rāddhistathedaṃ sāma gīyata iti //
DrāhŚS, 11, 2, 11.2 suparṇo'smi garutmān premāṃ vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyant svargam ayiṣyantīṃ svargam ayiṣyan māmimān yajamānān iti //
DrāhŚS, 11, 2, 11.2 suparṇo'smi garutmān premāṃ vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyant svargam ayiṣyantīṃ svargam ayiṣyan māmimān yajamānān iti //
DrāhŚS, 11, 3, 2.0 sa brūyān nārātsur ime satriṇa iti //
DrāhŚS, 11, 3, 17.0 gṛhapater dāsyo 'bhīṣṭā vā navān udaharaṇān pūrayitvā pradakṣiṇaṃ mārjālīyaṃ parīyur hai mahā3 idaṃ madhvidaṃ madhviti vadatyaḥ //
DrāhŚS, 11, 3, 17.0 gṛhapater dāsyo 'bhīṣṭā vā navān udaharaṇān pūrayitvā pradakṣiṇaṃ mārjālīyaṃ parīyur hai mahā3 idaṃ madhvidaṃ madhviti vadatyaḥ //
DrāhŚS, 11, 4, 9.0 āhriyamāṇe bhakṣe pratilomair ārohaṇīyair avaruhya japen mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhir iti //
DrāhŚS, 12, 2, 14.0 dṛṣṭaṃ cānena sāmagānaṃ brahmā rathacakre 'bhigāyatīti //
DrāhŚS, 12, 2, 28.1 taṃ yadādhvaryur brūyād brahmannidaṃ kariṣyāmīti savitṛprasūto 'daḥ kuru /
DrāhŚS, 12, 3, 4.0 idaṃ viṣṇuriti varcam //
DrāhŚS, 12, 3, 23.2 akṣito'sya kṣityai tvā /
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 13, 3, 15.0 vapāyāṃ hutāyām idam āpa iti cātvāle mārjayitvā paśūnāṃ yathārthaṃ syāt //
DrāhŚS, 13, 4, 8.3 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānamiha bhakṣayāmīti //
DrāhŚS, 14, 1, 15.0 sā hyasya prāci vartamānasya dakṣiṇeṣā bhavati //
Gautamadharmasūtra
GautDhS, 1, 2, 2.1 nāsyācamanakalpo vidyate /
GautDhS, 1, 6, 5.1 svanāma procyāhamayam ity abhivādo jñasamavāye //
GautDhS, 1, 6, 12.1 nāma vāsya varjayet //
GautDhS, 1, 9, 1.1 sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet //
GautDhS, 2, 1, 64.1 tadartho 'sya nicayaḥ syāt //
GautDhS, 2, 1, 65.1 anujñāto 'sya namaskāro mantraḥ //
GautDhS, 2, 2, 6.1 hitam āsāṃ kurvīta //
GautDhS, 2, 2, 26.1 tathā hyasya niḥśreyasaṃ bhavati //
GautDhS, 2, 3, 4.1 atha hāsya vedam upaśṛṇvatas trapujatubhyāṃ śrotrapratipūraṇam udāharaṇe jihvāchedo dhāraṇe śarīrabhedaḥ //
GautDhS, 3, 1, 2.1 atha khalvayaṃ puruṣo yāpyena karmaṇā lipyate yathaitad ayājyayājanam abhakṣyabhakṣaṇam avadyavadanaṃ śiṣṭasyākriyā pratiṣiddhasevanam iti //
GautDhS, 3, 2, 3.1 pātraṃ cāsya viparyasyeyuḥ //
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
GautDhS, 3, 5, 2.1 amatyā pāne payo ghṛtam udakaṃ vāyuṃ prati tryahaṃ taptāni sa kṛcchras tato 'sya saṃskāraḥ //
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
GautDhS, 3, 7, 6.1 traya ime lokā eṣāṃ lokānām abhijityā abhikrāntyeti //
GautDhS, 3, 7, 6.1 traya ime lokā eṣāṃ lokānām abhijityā abhikrāntyeti //
GautDhS, 3, 10, 6.1 kāṇakhorakūṭavaṇetā madhyamasyānekāścet //
GautDhS, 3, 10, 49.1 yato 'yam aprabhavo bhūtānāṃ hiṃsānugrahayogeṣu //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 21.0 sa evāsya gṛhyo 'gnir bhavati //
GobhGS, 1, 1, 22.0 tena caivāsya prātarāhutir hutā bhavatīti //
GobhGS, 1, 4, 24.0 yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta //
GobhGS, 1, 4, 27.0 etasyaiva baliharaṇasyānte kāmam prabruvīta bhavati haivāsya //
GobhGS, 1, 6, 2.0 anīśvaro ha kṣodhuko bhavaty akāmyo janānāṃ pāpavasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 3.0 ya aupavasathikaṃ bhuṅkta īśvaro ha bhavaty akṣodhukaḥ kāmyo janānāṃ vasīyasī hāsya prajā bhavati //
GobhGS, 1, 9, 4.0 atha yad asyānyad annam upasiddhaṃ syāt //
GobhGS, 1, 9, 23.0 evam apy asya vrataṃ saṃtataṃ bhavatīti //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 1, 21.0 svayaṃ japed ajapantyāṃ prāsyā iti //
GobhGS, 2, 2, 4.0 pāṇigrāho japatīmam aśmānam āroheti //
GobhGS, 2, 2, 6.0 taṃ sopastīrṇābhighāritam agnau juhoty avicchindaty añjalim iyaṃ nāry upabrūta iti //
GobhGS, 2, 2, 14.0 īkṣakān pratimantrayeta sumaṅgalīr iyaṃ vadhūr iti //
GobhGS, 2, 3, 14.0 so 'syā vāgvisargaḥ //
GobhGS, 2, 6, 8.0 oṣadhayaḥ sumanaso bhūtvāsyāṃ vīryaṃ samādhatteyaṃ karma kariṣyatītyutthāpya tṛṇaiḥ paridhāyāhṛtya vaihāyasīṃ nidadhyāt //
GobhGS, 2, 6, 8.0 oṣadhayaḥ sumanaso bhūtvāsyāṃ vīryaṃ samādhatteyaṃ karma kariṣyatītyutthāpya tṛṇaiḥ paridhāyāhṛtya vaihāyasīṃ nidadhyāt //
GobhGS, 2, 7, 4.0 paścāt patir avasthāya yugmantam audumbaraṃ śalāṭugrathnam ābadhnāty ayam ūrjāvato vṛkṣa iti //
GobhGS, 2, 7, 15.0 pumān ayaṃ janiṣyate 'sau nāmeti nāmadheyaṃ gṛhṇāti //
GobhGS, 2, 7, 17.0 yadāsmai kumāraṃ jātam ācakṣīrann atha brūyāt kāṅkṣata nābhikṛntanena stanapratidhānena ceti //
GobhGS, 2, 7, 19.0 dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya kumārasya jihvāyāṃ nimārṣṭīyam ājñeti //
GobhGS, 2, 8, 4.0 atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti //
GobhGS, 2, 9, 10.0 atha japaty āyam agāt savitā kṣureṇeti savitāraṃ manasā dhyāyan nāpitaṃ prekṣamāṇaḥ //
GobhGS, 2, 10, 6.0 nainān upanayeyur nādhyāpayeyur na yājayeyur naibhir vivaheyuḥ //
GobhGS, 2, 10, 8.0 kṣaumaśāṇakārpāsaurṇāny eṣāṃ vasanāni //
GobhGS, 2, 10, 37.0 athainaṃ triḥ pradakṣiṇaṃ muñjamekhalāṃ pariharan vācayatīyaṃ duruktāt paribādhamānety ṛtasya goptrīti ca //
GobhGS, 2, 10, 41.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchan vācayati suśravaḥ suśravasaṃ mā kurv iti //
GobhGS, 3, 1, 14.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchann ādiśati //
GobhGS, 3, 2, 44.0 so 'sya vāgvisargaḥ //
GobhGS, 3, 6, 1.0 gāḥ prakālyamānā anumantrayetemā me viśvatovīrya iti //
GobhGS, 3, 6, 2.0 pratyāgatā imā madhumatīr mahyam iti //
GobhGS, 3, 6, 7.0 tantīṃ prasāryamāṇāṃ baddhavatsāṃ cānumantrayeteyaṃ tantī gavāṃ māteti //
GobhGS, 3, 8, 8.0 svasti hāsāṃ bhavati //
GobhGS, 4, 2, 27.0 tatrāsmā āharanty ekaikaśaḥ savyaṃ bāhum anu //
GobhGS, 4, 5, 3.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpyedaṃ bhūmer bhajāmaha iti //
GobhGS, 4, 5, 5.0 imaṃ stomam iti tṛcena parisamūhet //
GobhGS, 4, 8, 19.0 trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti //
GobhGS, 4, 8, 19.0 trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti //
GobhGS, 4, 10, 2.0 idam aham imāṃ padyāṃ virājam annādyāyādhitiṣṭhāmīti pratitiṣṭhamāno japet //
GobhGS, 4, 10, 2.0 idam aham imāṃ padyāṃ virājam annādyāyādhitiṣṭhāmīti pratitiṣṭhamāno japet //
Gopathabrāhmaṇa
GB, 1, 1, 1, 1.0 oṃ brahma ha vā idam agra āsīt svayaṃbhv ekam eva //
GB, 1, 1, 2, 5.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 5.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 5.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 6.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 6.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 6.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 7.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 7.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 7.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 9.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 9.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 9.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 11.0 tad dhārāṇāṃ dhārātvaṃ yac cāsu dhriyate //
GB, 1, 1, 2, 13.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 13.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 13.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 15.0 taj jāyānāṃ jāyātvaṃ yac cāsu puruṣo jāyate yac ca putraḥ //
GB, 1, 1, 2, 20.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 20.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 20.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 3, 3.0 tām asyekṣamāṇasya svayaṃ reto 'skandat //
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 9, 2.0 sa imāṃllokān vyaṣṭabhnāt //
GB, 1, 1, 9, 8.0 ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti //
GB, 1, 1, 9, 8.0 ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 13, 12.0 mā no 'yaṃ gharma udyataḥ pramattānām amṛtāḥ prajāḥ pradhākṣīd iti //
GB, 1, 1, 14, 8.0 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 22, 13.0 sidhyanty asyārthāḥ sarvakarmāṇi ceti brāhmaṇam //
GB, 1, 1, 23, 4.0 ka imān asurān apahaniṣyatīti //
GB, 1, 1, 23, 7.0 bhavatā mukhenemān asurāñ jayemeti //
GB, 1, 1, 25, 4.0 kim ayam oṃkāraḥ //
GB, 1, 1, 27, 18.0 varṇānām ayam idaṃ bhaviṣyatīti //
GB, 1, 1, 27, 18.0 varṇānām ayam idaṃ bhaviṣyatīti //
GB, 1, 1, 28, 12.0 sa ebhya upanīya provāca //
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 31, 5.0 duradhīyānaṃ vā ayaṃ bhavantam avocad yo 'yam adyātithir bhavati //
GB, 1, 1, 31, 5.0 duradhīyānaṃ vā ayaṃ bhavantam avocad yo 'yam adyātithir bhavati //
GB, 1, 1, 31, 22.0 yasyāṃ sarvam idaṃ śritaṃ tāṃ bhavān prabravītv iti //
GB, 1, 1, 32, 19.0 atho 'yaṃ mama kalyāṇaḥ //
GB, 1, 1, 34, 1.0 brahma hedaṃ śriyaṃ pratiṣṭhām āyatanam aikṣata //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 38, 2.0 ayaṃ yajño vedeṣu pratiṣṭhitaḥ //
GB, 1, 1, 39, 10.0 sa yat pūrvam ācāmati sapta prāṇāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 13.0 sa yad dvitīyam ācāmati saptāpānāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 16.0 sa yat tṛtīyam ācāmati sapta vyānāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 17.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam //
GB, 1, 1, 39, 18.0 nakṣatrāṇy ṛtūn ārtavān saṃvatsarāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 21.0 athāprīṃgnigamo bhavati tasmād vai vidvān puruṣam idaṃ puṇḍarīkam iti //
GB, 1, 1, 39, 25.0 sa yat pūrvam ācāmati purastāddhomāṃs tenāsminn avarunddhe //
GB, 1, 1, 39, 26.0 sa yad dvitīyam ācāmaty ājyabhāgau tenāsminn avarunddhe //
GB, 1, 1, 39, 27.0 sa yat tṛtīyam ācāmati saṃsthitahomāṃs tenāsminn avarunddhe //
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 2, 2.0 tāni ha vā asyaitāni brahmacaryam upetyopakrāmanti //
GB, 1, 2, 2, 3.0 mṛgān asya brahmavarcasaṃ gacchati //
GB, 1, 2, 2, 10.0 sa yan mṛgājināni vaste tena tad brahmavarcasam avarunddhe yad asya mṛgeṣu bhavati //
GB, 1, 2, 2, 12.0 sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati //
GB, 1, 2, 2, 14.0 sa yat suṣupsur nidrāṃ ninayati tena taṃ svapnam avarunddhe yo 'syājagare bhavati //
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 2, 19.0 tena tāṃ ślāghām avarunddhe yāsyāpsu bhavati //
GB, 1, 2, 2, 24.0 tena tad rūpam avarunddhe yad asya kumāryāṃ bhavati //
GB, 1, 2, 2, 27.0 tena taṃ puṇyaṃ gandham avarunddhe yo 'syauṣadhivanaspatiṣu bhavati //
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 3, 3.0 sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati //
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
GB, 1, 2, 4, 28.0 teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha vā ayaṃ so 'dya gamiṣyatīti //
GB, 1, 2, 6, 3.0 sa hovācāśyām asminn iti //
GB, 1, 2, 6, 9.0 te devā abruvan brāhmaṇo vā ayaṃ brahmacaryaṃ cariṣyati //
GB, 1, 2, 6, 10.0 brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti //
GB, 1, 2, 6, 11.0 kim asyā vṛñjītādadatyā iti //
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 1, 2, 7, 10.0 sa ced abhitiṣṭhed udakaṃ haste kṛtvā yadīdam ṛtukāmyety abhimantrya japant samprokṣya parikrāmet //
GB, 1, 2, 7, 12.0 yadīdam ṛtukāmyāghaṃ ripram upeyima andhaḥ śloṇa iva hīyatāṃ mā no 'nvāgād aghaṃ yata iti //
GB, 1, 2, 9, 7.0 tasyeme lokāḥ pādāḥ //
GB, 1, 2, 9, 9.0 tasya pṛthivy antarikṣaṃ dyaur āpa oṣadhivanaspataya imāni bhūtāni pādāḥ //
GB, 1, 2, 9, 35.0 eṣo hy asya bhāgaḥ //
GB, 1, 2, 9, 41.0 somātmako hy ayaṃ veda //
GB, 1, 2, 9, 43.0 tad yathemāṃ pṛthivīm udīrṇāṃ jyotiṣā dhūmāyamānāṃ varṣaṃ śamayati //
GB, 1, 2, 9, 47.0 eta idaṃ sarvaṃ samāpnuvanti //
GB, 1, 2, 9, 49.0 eta idaṃ sarvaṃ samāpyāyayanti //
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 13.0 cakṣuṣā hīmāni bhūtāni paśyanti //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 13, 7.0 tad yena ha vā idaṃ vidyamānaṃ cāvidyamānaṃ cābhinidadhāti tad brahma //
GB, 1, 2, 15, 9.0 eṣāsya ghṛtyā tanūr yad ghṛtam //
GB, 1, 2, 16, 2.0 catvāro vā ime lokāḥ pṛthivy antarikṣaṃ dyaur āpa iti //
GB, 1, 2, 16, 3.0 catvāro vā ime devā agnir vāyur ādityaś candramāḥ //
GB, 1, 2, 16, 4.0 catvāro vā ime vedā ṛgvedo yajurvedaḥ sāmavedo brahmaveda iti //
GB, 1, 2, 16, 5.0 catasro vā imā hotrā hautram ādhvaryavam audgātraṃ brahmatvam iti //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 8.0 trayo asya pādā iti savanāny eva //
GB, 1, 2, 16, 10.0 sapta hastāso asyeti chandāṃsy eva //
GB, 1, 2, 16, 18.0 yo ha vā etam amantravantaṃ brahmaudanam upeyād apaśirasā ha vā asya yajñam upeto bhavati //
GB, 1, 2, 18, 9.0 sa hovācāśānto nv ayam aśva iti //
GB, 1, 2, 18, 13.0 sa hovācāśānto nv ayam aśva iti //
GB, 1, 2, 18, 20.0 sa hovācāśānto nv ayam aśva iti //
GB, 1, 2, 18, 25.0 bhago iti hāsmai pratiśrutaṃ pratiśuśrāva //
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 2, 19, 26.0 asyām eva māṃ hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 34.0 asyām eva māṃ hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 42.0 asyām eva māṃ hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 20, 1.0 brāhmaṇo ha vā imam agniṃ vaiśvānaraṃ babhāra //
GB, 1, 2, 20, 2.0 so 'yam agnir vaiśvānaro brāhmaṇena bhriyamāṇa imāṃl lokāñ janayate //
GB, 1, 2, 20, 2.0 so 'yam agnir vaiśvānaro brāhmaṇena bhriyamāṇa imāṃl lokāñ janayate //
GB, 1, 2, 20, 3.0 athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā ayam idam agnir vaiśvānaro jvalati //
GB, 1, 2, 20, 3.0 athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā ayam idam agnir vaiśvānaro jvalati //
GB, 1, 2, 20, 3.0 athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā ayam idam agnir vaiśvānaro jvalati //
GB, 1, 2, 20, 6.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 20, 8.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 20, 9.0 sa tṛtīyam ātmānam āpyāyyaitad idaṃ viśvaṃ vikṛtam annādyam adhok //
GB, 1, 2, 20, 10.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 20, 12.0 tām asmai prāyacchat //
GB, 1, 2, 20, 14.0 tata imam agniṃ vaiśvānaraṃ parāsyur brāhmaṇo 'gniṃ jātavedasam adhatta //
GB, 1, 2, 20, 15.0 so 'yam abravīd agne jātavedo 'bhinidhehi mehīti //
GB, 1, 2, 22, 2.0 tadajānan vayaṃ vā idaṃ sarvaṃ yad bhṛgvaṅgirasa iti //
GB, 1, 2, 23, 1.0 sāṃtapanā idaṃ havir iti //
GB, 1, 2, 23, 3.0 atha yo 'yamanagnikaḥ sa kumbhe loṣṭaḥ //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 5.0 tad apy etad ṛcoktam agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam asya yajñasya sukratum iti brāhmaṇam //
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 2, 24, 10.1 atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 13.1 atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 16.2 atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 3, 1, 3.0 tad yathāpa imāṃllokān abhivahanty evam eva bhṛgvaṅgirasaḥ sarvān devān abhivahanti //
GB, 1, 3, 1, 15.0 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati //
GB, 1, 3, 2, 6.0 ayam u vai yaḥ pavate sa yajñaḥ //
GB, 1, 3, 2, 9.0 ada eva mana iyam eva vāk //
GB, 1, 3, 2, 10.0 sa yad vadan nāsti vidyād ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 2, 11.0 tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti //
GB, 1, 3, 3, 1.0 tad u ha smāha śvetaketur āruṇeyo brahmāṇaṃ dṛṣṭvā bhāṣamāṇam ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 3, 12.0 tad yathobhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti //
GB, 1, 3, 6, 3.0 taddhodīcyān brāhmaṇān bhayaṃ vivedoddālako ha vā ayam āyāti kaurupañcālo brahmā brahmaputraḥ //
GB, 1, 3, 6, 5.0 kenemaṃ vīreṇa pratisaṃyatāmahā iti //
GB, 1, 3, 6, 7.0 tvayemaṃ vīreṇa pratisaṃyatāmahā iti //
GB, 1, 3, 6, 10.0 sa bho gautamasya putreti hāsmā asūyā pratiśrutaṃ pratiśuśrāva //
GB, 1, 3, 7, 1.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 7, 1.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 7, 2.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti //
GB, 1, 3, 7, 3.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajā adantikā jāyante kasmād āsām aparam iva jāyante //
GB, 1, 3, 7, 3.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajā adantikā jāyante kasmād āsām aparam iva jāyante //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 7, 7.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imau daṃṣṭrau dīrghatarau kasmāt same iva jambhe //
GB, 1, 3, 7, 8.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād ime śrotre antarataḥ same iva dīrṇe //
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 7, 12.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 9, 1.0 yat purastād vedeḥ prathamaṃ barhi stṛṇāti tasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante //
GB, 1, 3, 9, 2.0 yad aparam iva prastaram anuprastṛṇāti tasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 9, 3.0 yat prāg barhiṣaḥ prastaram anupraharati tasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti //
GB, 1, 3, 9, 5.0 yat prayājā apuronuvākyāvanto bhavanti tasmād imāḥ prajā adantikā jāyante //
GB, 1, 3, 9, 6.0 yaddhavīṃṣi puronuvākyāvanti bhavanti tasmād āsām aparam iva jāyante //
GB, 1, 3, 9, 7.0 yad anuyājā apuronuvākyāvanto bhavanti tasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante //
GB, 1, 3, 9, 8.0 yat patnīsaṃyājāḥ puronuvākyāvanto bhavanti tasmād āsāṃ punar eva jāyante //
GB, 1, 3, 9, 12.0 yad āghārau dīrghatarau prāñcāv āghārayati tasmād imau daṃṣṭrau dīrghatarau //
GB, 1, 3, 9, 14.0 yac caturthe prayāje samānayati tasmād ime śrotre antarataḥ same iva dīrṇe //
GB, 1, 3, 9, 16.0 yat sāmidhenīḥ saṃtanvann anvāha tasmād āsāṃ saṃtatam iva śarīraṃ bhavati //
GB, 1, 3, 9, 17.0 yat sāmidhenyaḥ kāṣṭhahaviṣo bhavanti tasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 9, 18.0 yat prayājā ājyahaviṣo bhavanti tasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 19.0 yan madhye haviṣāṃ dadhnā ca puroḍāśena ca pracaranti tasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati //
GB, 1, 3, 9, 20.0 yad anuyājā ājyahaviṣo bhavanti tasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 21.0 yad uttame 'nuyāje sakṛd apāniti tasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 1, 3, 12, 27.0 yad gārhapatyam avekṣiṣam asya lokasya saṃtatyai //
GB, 1, 3, 13, 5.0 kṣipram asya patnī praiti yo 'vidvāñ juhoti //
GB, 1, 3, 13, 12.0 kṣipram asya putraḥ praiti yo 'vidvāñ juhoti //
GB, 1, 3, 13, 33.0 mogham asyeṣṭaṃ ca hutaṃ ca bhavati yo 'vidvāñ juhoti //
GB, 1, 3, 14, 24.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca tasyāyam eva dakṣiṇaḥ pāṇir juhūḥ //
GB, 1, 3, 15, 8.0 ekadhā vā idaṃ sarvaṃ prajāpatiḥ //
GB, 1, 3, 16, 3.0 kiṃ vāsyā gotram //
GB, 1, 3, 17, 2.0 ta imam ekagum agniṣṭomaṃ dadṛśuḥ //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 18, 39.0 devabhājo ha vā imaṃ śrutaṛṣiḥ paśor vibhāgaṃ vidāṃcakāra //
GB, 1, 3, 18, 41.0 tato 'yam arvāṅ manuṣyeṣv āsīd iti brāhmaṇam //
GB, 1, 3, 19, 11.0 athāsya kim āṅgirasam iti //
GB, 1, 3, 19, 17.0 kasya sviddhetor dīkṣito 'nāśyanno bhavati nāsya nāma gṛhṇanti //
GB, 1, 3, 19, 18.0 annastho nāmastho bhavatīty āhus tasya ye 'nnam adanti te 'sya pāpmānam adanti //
GB, 1, 3, 19, 19.0 athāsya ye nāma gṛhṇanti te 'sya nāmnaḥ pāpmānam apāghnate //
GB, 1, 3, 19, 19.0 athāsya ye nāma gṛhṇanti te 'sya nāmnaḥ pāpmānam apāghnate //
GB, 1, 3, 20, 6.0 yan nv idaṃ dīkṣiṣyadhve bhūyo na dīkṣiṣyadhve //
GB, 1, 3, 20, 13.0 pṛcchateti yan nv idaṃ dīkṣiṣyadhva upame etasmin saṃvatsare mithunaṃ cariṣyatha nopaiṣyatheti //
GB, 1, 3, 21, 5.0 asmin vasīta //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
GB, 1, 4, 1, 1.0 om ayaṃ vai yajño yo 'yaṃ pavate //
GB, 1, 4, 1, 1.0 om ayaṃ vai yajño yo 'yaṃ pavate //
GB, 1, 4, 1, 4.0 ayaṃ vai loko gṛhapatiḥ //
GB, 1, 4, 1, 5.0 asmin vā idaṃ sarvaṃ loke pratiṣṭhitam //
GB, 1, 4, 1, 5.0 asmin vā idaṃ sarvaṃ loke pratiṣṭhitam //
GB, 1, 4, 2, 3.0 tad yā oṣadhīr veda sa eva brahmauṣadhīs tad anena lokena saṃdadhāti //
GB, 1, 4, 2, 5.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam oṣadhibhir vyāpādayet //
GB, 1, 4, 3, 7.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ varṣeṇa vyāpādayet //
GB, 1, 4, 4, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam annena vyāpādayet //
GB, 1, 4, 5, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ prāṇena vyāpādayet //
GB, 1, 4, 9, 14.0 ebhyo lokebhyaśchandomaṃ tryaham //
GB, 1, 4, 10, 36.0 atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante //
GB, 1, 4, 10, 37.0 ime lokā devā devatā bhavanti //
GB, 1, 4, 10, 38.0 eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 13, 6.0 tathā hāsya satyena tapasā vratena cābhijitam avaruddhaṃ bhavati ya evaṃ veda //
GB, 1, 4, 15, 18.0 tata ebhyo 'tiṣṭhan //
GB, 1, 4, 15, 19.0 tiṣṭhati hāsmai mahāvratam //
GB, 1, 4, 20, 2.0 ubhayatojyotiṣo vā ime lokā agnineta ādityenāmuta iti //
GB, 1, 4, 20, 5.0 tad ya evaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayed ete evāsya tad devacakre śiraś chindataḥ //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 5, 3, 13.0 tasmād ābhiraṇvībhiḥ satībhir guruṃ bhāraṃ harati //
GB, 1, 5, 3, 28.0 tasyāyam eva dakṣiṇo bāhur abhijit //
GB, 1, 5, 3, 29.0 tasyeme dakṣiṇe trayaḥ prāṇāḥ svarasāmānaḥ //
GB, 1, 5, 3, 31.0 tasyeme savye trayaḥ prāṇā arvāksvarasāmānaḥ //
GB, 1, 5, 3, 32.0 tasyāyaṃ savyo bāhur viśvajit //
GB, 1, 5, 4, 7.0 tasyāyam eva dakṣiṇaḥ pāṇir abhiplavaḥ //
GB, 1, 5, 4, 8.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 8.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 8.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 10.0 tasmād iyam asyai hrasiṣṭhā //
GB, 1, 5, 4, 10.0 tasmād iyam asyai hrasiṣṭhā //
GB, 1, 5, 4, 11.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 11.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 11.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 13.0 tasmād iyam asyai variṣṭhā //
GB, 1, 5, 4, 13.0 tasmād iyam asyai variṣṭhā //
GB, 1, 5, 4, 14.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 14.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 14.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 16.0 tasmād iyam anayor variṣṭhā //
GB, 1, 5, 4, 16.0 tasmād iyam anayor variṣṭhā //
GB, 1, 5, 4, 17.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 17.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 17.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 20.0 tasmād iyam āsāṃ prathiṣṭhā //
GB, 1, 5, 4, 20.0 tasmād iyam āsāṃ prathiṣṭhā //
GB, 1, 5, 4, 21.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 21.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 21.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 26.0 tasmād iyam āsāṃ variṣṭhā //
GB, 1, 5, 4, 26.0 tasmād iyam āsāṃ variṣṭhā //
GB, 1, 5, 4, 27.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 27.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 27.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 30.0 tasmād idaṃ prathiṣṭhaṃ phalakam //
GB, 1, 5, 4, 31.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 31.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 31.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 37.0 tasyāyam eva dakṣiṇaḥ karṇo 'bhijit //
GB, 1, 5, 4, 44.0 tasyāyaṃ savyaḥ karṇo viśvajit //
GB, 1, 5, 5, 6.1 dvāv imau puruṣe prāṇāv iti //
GB, 1, 5, 5, 9.1 traya ime puruṣe prāṇā iti //
GB, 1, 5, 5, 12.1 ṣaḍ ime puruṣe prāṇā iti //
GB, 1, 5, 5, 15.1 sapteme puruṣe prāṇā iti //
GB, 1, 5, 5, 18.1 dvādaśeme puruṣe prāṇā iti //
GB, 1, 5, 5, 21.1 trayodaśeme puruṣe prāṇā iti //
GB, 1, 5, 5, 24.1 caturviṃśo 'yaṃ puruṣaḥ //
GB, 1, 5, 5, 28.1 ṣaḍviṃśo 'yaṃ puruṣaḥ //
GB, 1, 5, 9, 1.0 yad vai saṃvatsarāya saṃvatsarasado dīkṣante katham eṣām agnihotram anantaritaṃ bhavati //
GB, 1, 5, 9, 3.0 katham eṣāṃ darśo 'nantarito bhavati //
GB, 1, 5, 9, 5.0 katham eṣāṃ paurṇamāsam anantaritaṃ bhavati //
GB, 1, 5, 9, 7.0 katham eṣām āgrayaṇam anantaritaṃ bhavati //
GB, 1, 5, 9, 9.0 katham eṣāṃ cāturmāsyāny anantaritāni bhavanti //
GB, 1, 5, 9, 11.0 katham eṣāṃ paśubandho 'nantarito bhavati //
GB, 1, 5, 9, 13.0 katham eṣāṃ saumyo 'dhvaro 'nantarito bhavati //
GB, 1, 5, 9, 15.0 katham eṣāṃ gṛhamedho 'nantarito bhavati //
GB, 1, 5, 9, 17.0 katham eṣāṃ pitṛyajño 'nantarito bhavati //
GB, 1, 5, 9, 19.0 katham eṣāṃ mithunam anantaritaṃ bhavati //
GB, 1, 5, 10, 2.0 teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi //
GB, 1, 5, 10, 14.0 atha yad dvādaśa māsāṃt sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 10, 25.0 atha yad dvādaśāhaṃ sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 11, 10.0 ete ha vā asya sarvasya śamayitāraḥ pālayitāraḥ //
GB, 1, 5, 12, 3.0 eṣa ha vā agnir bhūtvāsmiṃlloke saṃśāyayati //
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 20, 7.0 pratiṣṭhantīr idaṃ sarvam anupratiṣṭhati //
GB, 1, 5, 21, 2.0 sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate //
GB, 1, 5, 23, 6.1 kati svid rātrayaḥ katy ahāni kati stotrāṇi kati śastrāṇy asya /
GB, 1, 5, 23, 6.2 kati svit savanāḥ saṃvatsarasya stotriyāḥ padākṣarāṇi katy asya //
GB, 1, 5, 23, 8.1 ahānyasya viṃśatiśatāni trīṇy ahaś caikaṃ tāvad asya /
GB, 1, 5, 23, 8.1 ahānyasya viṃśatiśatāni trīṇy ahaś caikaṃ tāvad asya /
GB, 1, 5, 23, 9.1 ṣaṭṣaṣṭiś ca dve ca śate bhavata stutaśastrāṇām ayutaṃ caikam asya /
GB, 1, 5, 23, 10.1 aṣṭau śatāny ayutāni triṃśac caturnavatiś ca padāny asya /
GB, 1, 5, 24, 3.1 ṛco 'sya bhāgāṃś caturo vahanty ukthaśastraiḥ pramudo modamānāḥ /
GB, 1, 5, 24, 15.2 ekaviṃśatir evaiṣāṃ saṃsthāyām aṅgiro vaha //
GB, 1, 5, 25, 5.1 santi caiṣāṃ samānāḥ mantrāḥ kalpāś ca brāhmaṇāni ca /
GB, 2, 1, 1, 2.0 athopaviśatīdam aham arvāgvasoḥ sadane sīdāmīti //
GB, 2, 1, 1, 19.0 traya ime prāṇāḥ //
GB, 2, 1, 1, 33.0 atho saṃvatsaram evāsmā upadadhāti svargasya lokasya samaṣṭyai //
GB, 2, 1, 2, 3.0 meyam asmā ākūtiḥ samardhi yo mā yajñān nirabhākṣīd iti //
GB, 2, 1, 2, 3.0 meyam asmā ākūtiḥ samardhi yo mā yajñān nirabhākṣīd iti //
GB, 2, 1, 3, 2.0 ātmāsyātmann ātmānaṃ me mā hiṃsīḥ svāheti //
GB, 2, 1, 6, 6.0 te 'syāprītā iṣam ūrjam ādāyāpakrāmanti //
GB, 2, 1, 6, 11.0 te 'smai prītā iṣam ūrjaṃ niyacchanti //
GB, 2, 1, 7, 8.0 sa ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 1, 8, 5.0 tad yathā ha vā idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante //
GB, 2, 1, 9, 9.0 yad evedaṃ kṣudraṃ paśūnāṃ tad viṣṇoḥ śipiviṣṭam //
GB, 2, 1, 10, 8.0 tasmād evāsmai mithunāt paśūn prajanayati //
GB, 2, 1, 11, 13.0 yam adyejānaṃ paścāccandramā abhyudiyād asmā asmiṃlloka ārdhukaṃ bhavati //
GB, 2, 1, 11, 13.0 yam adyejānaṃ paścāccandramā abhyudiyād asmā asmiṃlloka ārdhukaṃ bhavati //
GB, 2, 1, 17, 2.0 sa indro 'ved agnir vāvemāḥ prathama ujjeṣyatīti //
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 1, 20, 23.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
GB, 2, 1, 25, 28.0 atha yad antata ādityeṣṭyā yajatīyaṃ vā aditiḥ //
GB, 2, 1, 25, 29.0 asyām evainam antataḥ pratiṣṭhāpayati //
GB, 2, 1, 25, 30.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
GB, 2, 2, 2, 2.0 te devā abruvann asurebhyo vā idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
GB, 2, 2, 2, 3.0 yā na imāḥ priyās tanvas tāḥ samavadyāmahā iti //
GB, 2, 2, 2, 10.0 bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 4, 6.0 antikam iva khalu vā asyaitat pracaranti yat tānūnaptreṇa pracaranti //
GB, 2, 2, 4, 8.0 yad evāsyāpavāyate yan mīyate tad evāsyaitenāpyāyayanti //
GB, 2, 2, 4, 8.0 yad evāsyāpavāyate yan mīyate tad evāsyaitenāpyāyayanti //
GB, 2, 2, 4, 13.0 tān evāsyaitenāpyāyayanti //
GB, 2, 2, 4, 20.0 dyāvāpṛthivībhyām eva namaskṛtyāsmiṃlloke pratitiṣṭhati pratitiṣṭhati //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 6, 4.0 sa ebhyo vihṛto na prababhūva //
GB, 2, 2, 6, 7.0 hantemaṃ saṃbharāmeti //
GB, 2, 2, 6, 9.0 taṃ saṃbhṛtyocur aśvināv imaṃ bhiṣajyatam iti //
GB, 2, 2, 6, 16.0 brahma hedaṃ prasavānām īśe //
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
GB, 2, 2, 7, 2.0 teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyauḥ //
GB, 2, 2, 7, 9.0 ta ebhyo lokebhyo niraghnan //
GB, 2, 2, 7, 12.0 ta ebhyo lokebhyo nirhatā ṛtūn prāviśan //
GB, 2, 2, 7, 23.0 tān upasadbhir evaibhyo lokebhyo nudamānā āyan //
GB, 2, 2, 7, 25.0 sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 8, 7.0 te devā asuryān imāṃllokān nānvavaitum adhṛṣṇuvan //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 8, 10.0 yo ha vai devān sādhyān veda sidhyaty asmai //
GB, 2, 2, 8, 11.0 ime vāva lokā yat sādhyā devāḥ //
GB, 2, 2, 8, 12.0 sa ya evam etānt sādhyān veda sidhyaty asmai //
GB, 2, 2, 8, 13.0 sidhyaty amuṣmai sidhyaty asmai lokāya ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 10, 4.0 nāsya soma skandati ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 9.0 taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti //
GB, 2, 2, 10, 19.0 sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ //
GB, 2, 2, 10, 24.0 ṛdhyante ha vā asya stomā yajñe //
GB, 2, 2, 11, 5.0 te devā abruvan nayatemaṃ yajñaṃ tira upary asurebhyas taṃsyāmaha iti //
GB, 2, 2, 11, 8.0 tam eṣāṃ yajñam asurā nānvavāyan //
GB, 2, 2, 11, 10.0 sa ya evaṃ vidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 12, 3.0 yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti //
GB, 2, 2, 12, 3.0 yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti //
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
GB, 2, 2, 15, 7.0 tata eṣām adhaḥśirā brahmā patati //
GB, 2, 2, 15, 14.0 tata eṣām adhaḥśirā brahmāpatat //
GB, 2, 2, 20, 2.0 idaṃ te somyaṃ madhv iti hotā yajati //
GB, 2, 2, 21, 7.0 tavāyaṃ somas tvam ehy arvāṅ iti neṣṭā //
GB, 2, 2, 21, 9.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhraḥ //
GB, 2, 2, 22, 5.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati //
GB, 2, 2, 22, 17.0 indrāviṣṇū pibataṃ madhvo asyety acchāvāko yajati //
GB, 2, 2, 22, 20.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati //
GB, 2, 2, 23, 7.0 sa yad āhādrākṣam iti tathāhāsya śraddadhati //
GB, 2, 2, 23, 10.0 satyottarā haivaiṣāṃ vāg uditā bhavati //
GB, 2, 3, 1, 5.0 imān evāgnīn upāsata ity āhur dhiṣṇyān //
GB, 2, 3, 2, 18.0 etā eva tad devatāḥ pratiṣṭhānyāḥ pratitiṣṭhantīr idaṃ sarvam anu pratitiṣṭhati //
GB, 2, 3, 3, 4.0 taṃ taṃ praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai starītave //
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 17.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asyarcaṃ brūyān nīcaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 3, 19.0 yaṃ kāmayeta śreyān syād iti nīcaistarām asyarcaṃ brūyād uccaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 6, 9.0 tad yad etena pratyabhimṛśaty āyur evāsmai tat pratirate //
GB, 2, 3, 7, 9.0 sa cāsu saṃbhṛtas tredhā vihṛtaḥ prāṇo 'pāno vyāna iti //
GB, 2, 3, 7, 11.0 tathā ha yajamānaḥ sarvam āyur ety asmiṃlloka ārdhnoti //
GB, 2, 3, 7, 16.0 saṃtatā iva hīme prāṇāḥ //
GB, 2, 3, 9, 11.0 taṃ devāś ca ṛṣayaś cābruvan vasiṣṭho 'yam astu yo no yajñasyāgre geyam adrāg iti //
GB, 2, 3, 9, 16.0 tathā hāsya prīto hiṃkāro bhavati //
GB, 2, 3, 13, 1.0 mitrāvaruṇāv abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharataṃ maitrāvaruṇīyām //
GB, 2, 3, 13, 4.0 tau hy asyaitad yajñasyāṅgam anusamāharatāṃ maitrāvaruṇīyām //
GB, 2, 3, 13, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 14, 1.0 indram abravīt tvaṃ na imaṃ yajñasyāṅgam anusamāhara brāhmaṇācchaṃsīyām //
GB, 2, 3, 14, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatāṃ brāhmaṇācchaṃsīyām //
GB, 2, 3, 14, 8.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 14, 11.0 ayam u tvā vicarṣaṇa ity ukthamukham //
GB, 2, 3, 15, 1.0 indrāgnī abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharatam acchāvākīyām //
GB, 2, 3, 15, 4.0 tau hy asyaitad yajñasyāṅgam anusamāharatām acchāvākīyām //
GB, 2, 3, 15, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 16, 18.0 ayaṃ vai lokaḥ prātaḥsavanam //
GB, 2, 3, 17, 11.0 adhvaryur asyākrāntenākrāmayati //
GB, 2, 3, 20, 2.0 ṛk ca vā idam agre sāma cāstāṃ //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 3, 23, 26.0 eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda //
GB, 2, 4, 2, 14.0 annādyam evāsmai tat paridadhāti //
GB, 2, 4, 2, 17.0 prajāṃ caivāsmai tat paśūṃś cāśāste //
GB, 2, 4, 3, 2.0 ud in nv asya ricyata iti bārhataḥ pragāthaḥ //
GB, 2, 4, 3, 5.0 imām ū ṣu prabhṛtiṃ sātaye dhā iti paryāsaḥ //
GB, 2, 4, 8, 1.0 agnir vāva yama iyaṃ yamī //
GB, 2, 4, 9, 10.0 ayaṃ no nabhasas patir ity āha //
GB, 2, 4, 9, 19.0 ayaṃ te yonir ity araṇyor agniṃ samāropayet //
GB, 2, 4, 9, 20.0 tad āhur yad araṇyoḥ samārūḍho naśyed ud asyāgniḥ sīdet //
GB, 2, 4, 9, 23.0 ayaṃ te yonir ity ātmann agnīn samāropayet //
GB, 2, 4, 10, 6.0 yaddha vā idaṃ pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedaṃ prācyo grāmatā bahulāviṣṭāḥ //
GB, 2, 4, 10, 6.0 yaddha vā idaṃ pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedaṃ prācyo grāmatā bahulāviṣṭāḥ //
GB, 2, 4, 10, 7.0 atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇāś caranti tasmāddhedaṃ pratyañci dīrghāraṇyāni bhavanti //
GB, 2, 4, 10, 7.0 atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇāś caranti tasmāddhedaṃ pratyañci dīrghāraṇyāni bhavanti //
GB, 2, 4, 11, 2.0 devāsurā vā eṣu lokeṣu samayatanta //
GB, 2, 4, 11, 5.0 sa hendra uvāceme vā asurā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 11, 6.0 kaś cāhaṃ cemān asurān abhyutthāsyāmahā iti //
GB, 2, 4, 12, 2.0 yad u cedaṃ kiṃ ca pāṅktaṃ tat sṛṣṭvā vyājvalayat //
GB, 2, 4, 12, 3.0 te hocur devā mlāno 'yaṃ pitā mayobhūḥ //
GB, 2, 4, 12, 4.0 punar imaṃ samīryotthāpayāmeti //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 4, 15, 10.0 aindrāvaruṇam asyaitan nityam uktham //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 16, 3.0 vayam u tvām apūrvya yo na idamidaṃ pureti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 16, 3.0 vayam u tvām apūrvya yo na idamidaṃ pureti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 16, 14.0 aindrābārhaspatyam asyaitan nityam uktham //
GB, 2, 4, 16, 23.0 yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 17, 3.0 adhā hīndra girvaṇa iyaṃ ta indra girvaṇa ity acchāvākasya stotriyānurūpau //
GB, 2, 4, 17, 10.0 aindrāvaiṣṇavam asyaitan nityam uktham //
GB, 2, 4, 17, 17.0 indrāviṣṇū pibataṃ madhvo asyeti yajati //
GB, 2, 4, 18, 28.0 tad yad eṣāṃ lokānāṃ rūpaṃ yā mātrā tena rūpeṇa tayā mātrayemāṃllokān ṛdhnotīmāṃllokān ṛdhnotīti //
GB, 2, 4, 18, 28.0 tad yad eṣāṃ lokānāṃ rūpaṃ yā mātrā tena rūpeṇa tayā mātrayemāṃllokān ṛdhnotīmāṃllokān ṛdhnotīti //
GB, 2, 4, 18, 28.0 tad yad eṣāṃ lokānāṃ rūpaṃ yā mātrā tena rūpeṇa tayā mātrayemāṃllokān ṛdhnotīmāṃllokān ṛdhnotīti //
GB, 2, 5, 1, 4.0 so 'bravīd indraḥ kaś cāhaṃ cemān asurān rātrīm anvaiṣyāvahā iti //
GB, 2, 5, 1, 20.0 śarvarāṇi khalu ha vā asyaitāni chandāṃsīti ha smāha //
GB, 2, 5, 2, 2.0 yad evaiṣāṃ manorathā āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 2.0 yad evaiṣāṃ manorathā āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 4.0 yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 4.0 yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 6.0 yad evaiṣāṃ vāso hiraṇyaṃ maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 6.0 yad evaiṣāṃ vāso hiraṇyaṃ maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 7.0 ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
GB, 2, 5, 6, 6.0 somapītho 'sya vyardhuko bhavati //
GB, 2, 5, 6, 11.0 tato 'smā etad aśvinau ca sarasvatī ca yajñaṃ samabharant sautrāmaṇiṃ bhaiṣajyāya //
GB, 2, 5, 10, 16.0 tad aśvibhyāṃ pradadur idaṃ bhiṣajyatam iti //
GB, 2, 5, 10, 20.0 atho iyaṃ vai kṣetraṃ pṛthivī //
GB, 2, 5, 10, 21.0 asyām adīnāyām antataḥ pratiṣṭhāsyāmaha iti //
GB, 2, 5, 13, 3.0 iṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar iti //
GB, 2, 5, 14, 3.0 tenāsmāllokān na pracyavate //
GB, 2, 5, 14, 7.0 evam asāv ubhau vyanvārabhamāṇa etīmaṃ ca lokam amuṃ ca //
GB, 2, 5, 14, 11.0 tenāsmāllokān na pracyavate //
GB, 2, 5, 14, 17.0 samāno vā ayaṃ prāṇo 'ṅgāny anusaṃcarati //
GB, 2, 5, 14, 21.0 samānā vā ime 'ṅgānām antāḥ //
GB, 2, 6, 6, 34.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati //
GB, 2, 6, 6, 36.0 pratanumeṣāṃ yajñaṃ haniṣyāma iti //
GB, 2, 6, 6, 39.0 nedam utsahāmaha iti //
GB, 2, 6, 6, 40.0 stuto dvitīyo yenedaṃ saha vyaśnavāmahā iti //
GB, 2, 6, 7, 3.0 vīryeṇaivāsmai tat praṇayanti //
GB, 2, 6, 7, 11.0 vīryeṇaivāsmai tat praṇayanti //
GB, 2, 6, 7, 19.0 vīryeṇaivāsmai tat praṇayanti //
GB, 2, 6, 7, 29.0 dharāṇi ha vā asyaitāny ukthāni bhavanti yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarut //
GB, 2, 6, 7, 31.0 sārdham idaṃ retaḥ siktaṃ samṛddham ekadhā prajanayāmeti //
GB, 2, 6, 7, 34.0 sārdham idaṃ retaḥ siktaṃ samṛddham ekadhā prajanayāmeti //
GB, 2, 6, 7, 38.0 śilpaṃ hāsya samadhigamyate ya evaṃ veda //
GB, 2, 6, 7, 41.0 ātmānam evāsya tat saṃskurvanti //
GB, 2, 6, 15, 1.0 athāhanasyāḥ śaṃsati yad asyā aṃhubhedyā iti //
GB, 2, 6, 15, 2.0 āhanasyād vā idaṃ sarvaṃ prajātam //
GB, 2, 6, 15, 4.0 asyaiva sarvasyāptyai prajātyai //
GB, 2, 6, 15, 17.0 pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 9.0 tad yad dādhikrīṃ śaṃsatīyaṃ vāg āhanasyāṃ vācam avādīt //
GB, 2, 6, 16, 17.0 iyaṃ vāg āhanasyāṃ vācam avādīt //
GB, 2, 6, 16, 25.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati savanadhāraṇam idaṃ gulmaha iti vadantaḥ //
GB, 2, 6, 16, 27.0 triṣṭubāyatanā vā iyaṃ vāg eṣāṃ hotrakāṇāṃ yad aindrābārhaspatyā tṛtīyasavane //
GB, 2, 6, 16, 27.0 triṣṭubāyatanā vā iyaṃ vāg eṣāṃ hotrakāṇāṃ yad aindrābārhaspatyā tṛtīyasavane //
GB, 2, 6, 16, 46.0 na hy asyāparajanaṃ bhayaṃ bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 11.0 asmin brahmannasmin kṣatra ityabhyātāneṣv anuṣajati //
HirGS, 1, 3, 11.0 asmin brahmannasmin kṣatra ityabhyātāneṣv anuṣajati //
HirGS, 1, 4, 1.0 kumāram āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanāyata iti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 3.0 paridhāpyābhimantrayate parīdaṃ vāso adhidhāḥ svastaye bhūr āpīṇām abhiśastipāvā śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajā sa jīvan iti //
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 4, 8.2 parīmamindra brahmaṇe mahe śrotrāya dadhmasy athainaṃ jarimā ṇayej jyok śrotre adhijāgarad iti brāhmaṇaṃ /
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
HirGS, 1, 4, 11.0 yoge yoge tavastaram imam agna āyuṣe varcase kṛdhīti dvābhyāṃ prāśnantaṃ samīkṣate //
HirGS, 1, 5, 6.0 svasti deva savitar aham anenāmunodṛcam aśīyeti nāmanī gṛhṇāti //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 14.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 3.1 iyamoṣadhe trāyamāṇā sahamānā sahasvatī /
HirGS, 1, 11, 4.3 yāmāharajjamadagniḥ śraddhāyai kāmāyāsyai /
HirGS, 1, 11, 4.4 imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcasā /
HirGS, 1, 11, 11.2 imaṃ taṃ punarādadeyamāyuṣe ca balāya ca /
HirGS, 1, 11, 11.3 iti daṇḍaṃ punarādatte yadyasya hastāt patati //
HirGS, 1, 12, 1.1 ānayantyasmai ratham aśvaṃ hastinaṃ vā //
HirGS, 1, 12, 2.4 ayaṃ vām aśvinā ratho mā duḥkhe mā sukhe riṣat /
HirGS, 1, 12, 5.1 tad gacchati yatrāsmā apacitiṃ kariṣyanto bhavanti //
HirGS, 1, 12, 7.2 iti yo 'syāpacitiṃ kariṣyanbhavati tamabhyāgacchansamīkṣate //
HirGS, 1, 12, 8.1 athāsmā āvasathaṃ kalpayitvā /
HirGS, 1, 12, 10.1 kurvantyasmai trivṛtaṃ pāṅktaṃ vā //
HirGS, 1, 12, 18.1 athāsmai /
HirGS, 1, 12, 19.1 tenāsya śūdraḥ śūdrā vā pādau prakṣālayati savyamagre brāhmaṇasya dakṣiṇamitarayoḥ //
HirGS, 1, 13, 1.3 iti yo 'sya pādau prakṣālayati tasya hastāvabhimṛśyātmānaṃ pratyabhimṛśati /
HirGS, 1, 13, 2.1 athāsmai /
HirGS, 1, 13, 5.1 athāsmai /
HirGS, 1, 13, 7.1 athāsmai /
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 13, 10.1 athāsmai /
HirGS, 1, 13, 14.1 utsarge 'nyena māṃsenānnaṃ saṃskṛtyāthāsmai /
HirGS, 1, 13, 16.1 teṣvasmai bhuktavatsvanusaṃvṛjinam annam āhārayati //
HirGS, 1, 13, 18.2 iti yāvatkāmaṃ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 15, 6.4 rudra nīlaśikhaṇḍa vīra karmaṇi karmaṇīmaṃ me pratisaṃvādinaṃ vṛkṣam ivāśaninā jahi /
HirGS, 1, 15, 8.1 mama pare mamāpare mameyaṃ pṛthivī mahī /
HirGS, 1, 16, 20.1 athāsmā ubhayata ādīptam ulmukaṃ tāṃ diśaṃ prati nirasyati /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 1, 17, 6.7 yadasya karmaṇo 'tyarīricam /
HirGS, 1, 18, 2.1 imā yā gāva āgamannayakṣmā bahusūvarīḥ /
HirGS, 1, 18, 5.8 apām idaṃ nyayanam /
HirGS, 1, 18, 6.1 imaṃ me varuṇa /
HirGS, 1, 18, 6.7 yad asya karmaṇo 'tyarīricam /
HirGS, 1, 19, 4.2 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
HirGS, 1, 19, 4.2 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
HirGS, 1, 19, 4.3 saubhāgyam asyai dattvāyāthāstaṃ viparetana /
HirGS, 1, 19, 7.2 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
HirGS, 1, 19, 7.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt /
HirGS, 1, 19, 7.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt /
HirGS, 1, 19, 7.5 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
HirGS, 1, 19, 7.5 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
HirGS, 1, 19, 7.6 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyam /
HirGS, 1, 19, 8.1 imaṃ me varuṇa /
HirGS, 1, 19, 8.8 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
HirGS, 1, 20, 1.5 sarasvati predam iva subhage vājinīvati tāṃ tvā viśvasya bhūtasya prajāyām asy agrataḥ /
HirGS, 1, 20, 2.11 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
HirGS, 1, 20, 2.12 daśāsyāṃ putrān ādhehi patim ekādaśaṃ kuru /
HirGS, 1, 20, 3.1 tāṃ yathāyatanam upaveśyāthāsyā añjalāv ājyenopastīrya lājān dvir āvapati /
HirGS, 1, 20, 3.2 imāṃl lājān āvapāmi samṛddhikaraṇān mama /
HirGS, 1, 20, 3.3 tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām ayam /
HirGS, 1, 20, 4.2 iyaṃ nāry upabrūte 'gnau lājān āvapantī /
HirGS, 1, 21, 3.1 athāsyā dakṣiṇena pādena dakṣiṇaṃ pādam avakramya dakṣiṇena hastena dakṣiṇam aṃsam upary upary anvavamṛśya hṛdayadeśam abhimṛśati yathā purastāt //
HirGS, 1, 22, 14.2 ṣaṭkṛttikāmukhyayogaṃ vahantīyam asmākaṃ bhrājatv aṣṭamī /
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.3 aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām /
HirGS, 1, 23, 1.3 aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām /
HirGS, 1, 23, 1.3 aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām /
HirGS, 1, 23, 1.3 aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 1.5 nabhyaṃ tvā sarvasya veda nabhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.6 madhyaṃ tvā sarvasya veda madhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.7 tantiṃ tvā sarvasya veda tantir aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.8 methīṃ tvā sarvasya veda methy aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.9 nābhiṃ tvā sarvasya veda nābhir aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 6.1 yo 'syāpacito bhavati tasmā ṛṣabhaṃ dadāti //
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 2.1 hutvāthāsyai mūrdhni saṃsrāvaṃ juhoti /
HirGS, 1, 24, 3.1 atraivodapātraṃ nidhāya pradakṣiṇam agniṃ parikramyāpareṇāgniṃ prācīm udīcīṃ vā saṃveśyāthāsyai yonim abhimṛśati /
HirGS, 1, 24, 6.1 athāsyai mukhena mukhamīpsate /
HirGS, 1, 24, 6.2 madhu he madhvidaṃ madhu jihvā me madhuvādinī /
HirGS, 1, 26, 14.2 imaṃ me varuṇa /
HirGS, 1, 26, 14.8 yad asya karmaṇo 'tyarīricam /
HirGS, 1, 27, 1.2 imaṃ me varuṇa /
HirGS, 1, 27, 1.8 yadasya karmaṇo 'tyarīricam /
HirGS, 1, 28, 1.12 idam ū nu śreyo vasānam āganma yad gojid dhanajid aśvajid yat /
HirGS, 1, 28, 1.15 imaṃ me varuṇa /
HirGS, 1, 28, 1.21 yad asya karmaṇo 'tyarīricam /
HirGS, 2, 1, 3.1 imaṃ me varuṇa /
HirGS, 2, 1, 3.7 yadasya karmaṇo 'tyarīricam /
HirGS, 2, 2, 2.3 iti catasro dhātrīrjuhotīmaṃ me varuṇa /
HirGS, 2, 2, 2.9 yad asya karmaṇo 'tyarīricam /
HirGS, 2, 2, 5.2 ābhiṣṭvāhaṃ daśabhirabhimṛśāmi daśamāsyāya sūtavā iti //
HirGS, 2, 2, 7.1 yadi garbhaḥ sraved ārdreṇāsyāḥ pāṇinā trir ūrdhvaṃ nābherunmārṣṭi /
HirGS, 2, 2, 8.2 śirasta udakumbhaṃ nidhāya pattastūryantīmathāsyā udaramabhimṛśati //
HirGS, 2, 3, 3.1 yadyaparā na patedañjalinodakamādāya mūrdhānam asyāvasiñcet /
HirGS, 2, 3, 6.1 nāsminkiṃcana karma kriyate 'nyatroddhūpanāt //
HirGS, 2, 3, 7.17 etān hataitān badhnītety ayaṃ brahmaṇo dūtas tānagniḥ paryasarat /
HirGS, 2, 3, 7.23 pūrva eṣām pitety uccaiḥśrāvyakarṇakaḥ /
HirGS, 2, 3, 10.3 anāgasaṃ brahmaṇe tvā karomi śive te dyāvāpṛthivī ubhe ime /
HirGS, 2, 3, 10.7 evamahamimaṃ kṣetriyājjāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
HirGS, 2, 4, 3.2 ayaṃ kumāro jarāṃ dhayatu sarvamāyuretu /
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
HirGS, 2, 4, 5.3 evamasyai suputrāyai jāgrata /
HirGS, 2, 4, 10.1 imaṃ me varuṇa /
HirGS, 2, 4, 10.7 yadasya karmaṇo 'tyarīricam /
HirGS, 2, 4, 18.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāti /
HirGS, 2, 5, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 5, 2.7 yadasya karmaṇo 'tyarīricam /
HirGS, 2, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 6, 2.7 yadasya karmaṇo 'tyarīricam /
HirGS, 2, 6, 4.1 tenāsya keśānpratigṛhṇāti //
HirGS, 2, 6, 11.2 tena brahmāṇo vapatedamasya ūrjemaṃ rayyā varcasā saṃsṛjātha /
HirGS, 2, 6, 11.2 tena brahmāṇo vapatedamasya ūrjemaṃ rayyā varcasā saṃsṛjātha /
HirGS, 2, 6, 11.2 tena brahmāṇo vapatedamasya ūrjemaṃ rayyā varcasā saṃsṛjātha /
HirGS, 2, 6, 13.4 iti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 9, 12.0 athaitasya kṣaitrapatyasya ye sanābhayo bhavanti te prāśnanti yathaivaiṣāṃ kuladharmo bhavati //
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 11, 1.3 yadvaḥ kravyād aṅgam adahallokān ayaṃ praṇayañjātavedāḥ /
HirGS, 2, 11, 1.7 ājyasya kūlyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ /
HirGS, 2, 12, 10.2 putrānpautrān abhitarpayantīr āpo madhumatīrimāḥ svadhāṃ pitṛbhyo amṛtaṃ duhānāḥ /
HirGS, 2, 12, 10.3 āpo devīr ubhayāṃstarpayantu nadīrimā udanvatīr vetasvinīḥ sutīrthyāḥ /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 14, 4.7 ayaṃ catuḥśarāvo ghṛtavānapūpaḥ payasvānagne rayimānpuṣṭimāṃśca /
HirGS, 2, 14, 4.8 pratinandantu pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 14, 5.1 athānnasya juhotīyameva sā yā prathamā vyaucchat /
HirGS, 2, 15, 2.2 imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu /
HirGS, 2, 15, 7.3 medasaḥ kūlyā upa tānkṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ /
HirGS, 2, 15, 9.5 taṃ doham upajīvātha pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 16, 6.2 ye pārthivāḥ sarpāstebhya imaṃ baliṃ harāmi /
HirGS, 2, 16, 8.3 sapta ca mānuṣīr imāstisraśca rājabandhavaiḥ /
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 1, 1, 25.0 imaṃstomyena tṛcenāgniṃ parisamūhet //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 8, 6.0 athāsya guhyaṃ nāma dadāti vedo 'sīti //
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 15.1 yena bhūyaś carāty ayaṃ jyok ca paśyāti sūryam /
JaimGS, 1, 11, 19.0 yathaiṣāṃ gotrakalpaḥ kulakalpo vā //
JaimGS, 1, 11, 23.0 athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti //
JaimGS, 1, 12, 5.0 tam ahatena vāsasā paridadhīta parīmaṃ someti yathāvarṇam //
JaimGS, 1, 12, 6.1 parīmaṃ soma brahmaṇā mahe śrotrāya dadhmasi /
JaimGS, 1, 12, 6.2 yathemaṃ jarimā ṇa yāj jyok śrotre adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 7.1 parīmam indra brahmaṇā mahe rāṣṭrāya dadhmasi /
JaimGS, 1, 12, 7.2 yathemaṃ jarimā ṇa yāj jyok poṣe adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 24.2 ariṣṭāḥ saṃcaremahi svasti caratād ayam iti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 32.1 iyaṃ duruktād iti mekhalām ābadhnīta iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
JaimGS, 1, 12, 32.1 iyaṃ duruktād iti mekhalām ābadhnīta iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
JaimGS, 1, 12, 32.2 prāṇāpānābhyāṃ balam ābharantī svasā devī subhagā mekhaleyam /
JaimGS, 1, 17, 12.0 varṣaṃ nāntardadhīta chattreṇa prati varṣaṃ niṣkrāmed evam asya carataḥ kāmavarṣī parjanyo bhavati //
JaimGS, 1, 17, 15.0 upotthāyācāryo 'hatena vāsasā mukham asya pariṇahyet pradakṣiṇam //
JaimGS, 1, 19, 31.0 tam ahatena vāsasā paridadhīta parīmaṃ someti //
JaimGS, 1, 20, 4.1 dūtam anumantrayate 'nṛkṣarā ṛjavaḥ santu panthā ebhiḥ sakhāyo yanti no vareyam /
JaimGS, 1, 20, 5.1 pāṇigrahaṇe 'gnim āhriyamāṇam anumantrayate 'gnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
JaimGS, 1, 20, 5.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodād iti //
JaimGS, 1, 20, 5.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodād iti //
JaimGS, 1, 20, 6.1 prajvalitam upatiṣṭhata imām agnistrāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
JaimGS, 1, 20, 6.1 prajvalitam upatiṣṭhata imām agnistrāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
JaimGS, 1, 20, 6.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhi prabudhyatām iyam iti //
JaimGS, 1, 20, 11.1 athāsyai vāsasī prokṣyānumantrya dadāti yā akṛntann avayan yā atanvata yāśca devīr antām abhito 'dadanta /
JaimGS, 1, 20, 11.2 tāstvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
JaimGS, 1, 20, 12.0 tāṃ brūyād imām erakāṃ dakṣiṇena pādenābhijahīti //
JaimGS, 1, 20, 14.0 ajapatyāṃ svayaṃ japet prāsyā iti //
JaimGS, 1, 21, 1.0 athāsyā dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti //
JaimGS, 1, 21, 5.4 rayiṃ ca putrāṃścādād agnir mahyam atho imām /
JaimGS, 1, 21, 7.0 athāsyā nāma gṛhītvāgniṃ parikrameyātām īrtvam asyūrk te mātā nāma sā mām ehi saha prajayā saha rāyaspoṣeṇeti //
JaimGS, 1, 21, 9.0 upastīrṇābhighāritān kṛtvā tān itarāgnau juhuyāt kanyaleyaṃ nāryaryamṇam iti //
JaimGS, 1, 21, 10.1 kanyalā pitṛbhyaḥ patilokaṃ yatīyam ava dīkṣām ayakṣata svāhā /
JaimGS, 1, 21, 10.2 iyaṃ nāryupabrūte 'gnau lājān āvapantī /
JaimGS, 1, 21, 10.5 sa imāṃ devo aryamā preto muñcātu māmutaḥ svāheti //
JaimGS, 1, 21, 17.1 prekṣakān anumantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
JaimGS, 1, 21, 17.1 prekṣakān anumantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
JaimGS, 1, 21, 17.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
JaimGS, 1, 22, 3.1 svaṃ kulaṃ prāptāṃ kalyāṇaśīlāḥ kalyāṇaprajāḥ samavajīrṇāḥ pratyavaropayantīha priyaṃ prajayā te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 2, 1, 18.4 ebhir matprattaiḥ svadhayā madadhvam ihāsmabhyaṃ vasīyo 'stu devāḥ /
JaimGS, 2, 1, 18.5 ayaṃ yajñaḥ paramo yaḥ pitṝṇāṃ pātradeyaṃ pitṛdaivatyam agne /
JaimGS, 2, 1, 18.8 ye vācam āptvā amṛtā babhūvus te 'smin sarve haviṣi mādayantām /
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 2, 7.1 bandhv ajānata idaṃ pitṛbhyaḥ pṛthivīṣadbhya idaṃ pitāmahebhyo 'ntarikṣasadbhya idaṃ prapitāmahebhyo diviṣadbhya iti //
JaimGS, 2, 2, 7.1 bandhv ajānata idaṃ pitṛbhyaḥ pṛthivīṣadbhya idaṃ pitāmahebhyo 'ntarikṣasadbhya idaṃ prapitāmahebhyo diviṣadbhya iti //
JaimGS, 2, 2, 7.1 bandhv ajānata idaṃ pitṛbhyaḥ pṛthivīṣadbhya idaṃ pitāmahebhyo 'ntarikṣasadbhya idaṃ prapitāmahebhyo diviṣadbhya iti //
JaimGS, 2, 2, 17.2 teṣāṃ śrīr mayi kalpatām asmiṃlloke śataṃ samā iti //
JaimGS, 2, 8, 15.0 samṛddhir evāsya bhavati //
JaimGS, 2, 8, 19.0 dvādaśa saṃhitā adhītya yad anenānadhyāyeṣv adhītaṃ yad guravaḥ kopitā yāny akāryāṇi kṛtāni tābhiḥ pavate //
JaimGS, 2, 8, 20.0 śuddham asya pūtaṃ brahma bhavati //
JaimGS, 2, 9, 12.0 asya pratnām anu dyutam iti śukrāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 1, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 1, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 1, 3.2 seyam pṛthivy abhavat /
JUB, 1, 1, 4.2 tad idam antarikṣam abhavat /
JUB, 1, 1, 7.1 seyaṃ vāg abhavat /
JUB, 1, 2, 6.1 tad etad āhur idānīṃ vā ayam ito 'vāsīd athetthād vātīti /
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
JUB, 1, 4, 7.1 sa ya enaṃ tatra brūyād bahirdhā nvā ayaṃ śriyam adhita pāpīyān bhaviṣyati /
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 5, 4.1 atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 1, 5, 5.2 tad ime dyāvāpṛthivī saṃśliṣyataḥ /
JUB, 1, 5, 5.3 yāvatī vai vedis tāvatīyam pṛthivī /
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 6, 4.1 kas tad veda yat pareṇādityam antarikṣam idam anālayanam avareṇa //
JUB, 1, 7, 1.2 etāvad idaṃ sarvam /
JUB, 1, 7, 2.1 sa naiṣu lokeṣu pāpmane bhrātṛvyāyāvakāśaṃ kuryāt /
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 8, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 8, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 8, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 8, 3.1 hantemaṃ trayaṃ vedam pīᄆayānīti //
JUB, 1, 8, 4.1 sa imaṃ trayaṃ vedam apīᄆayat /
JUB, 1, 8, 6.1 sa imaṃ rasam pīᄆayitvāpanidhāyordhvo 'dravat //
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 8, 9.1 ta imaṃ rasaṃ devā anvaikṣanta /
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 1, 8, 12.4 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JUB, 1, 8, 12.4 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JUB, 1, 9, 5.5 sarvam idam api dhenuḥ pinvate parāg arvāk //
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 10, 2.2 tasminn āpaḥ pratiṣṭhitā apsu pṛthivī pṛthivyām ime lokāḥ //
JUB, 1, 10, 3.1 yathā sūcyā palāśāni saṃtṛṇṇāni syur evam etenākṣareṇeme lokāḥ saṃtṛṇṇāḥ //
JUB, 1, 10, 4.1 tad idam imān atividhya daśadhā kṣarati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 10, 4.1 tad idam imān atividhya daśadhā kṣarati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 10, 6.2 ima evaṃ trayodaśamāsāḥ //
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 11, 4.1 so 'bravīd imān vai paśūn bhūyiṣṭham upajīvāmaḥ /
JUB, 1, 11, 4.2 ebhyaḥ prathamam pradāsyāmīti //
JUB, 1, 11, 6.2 tasmād u te stuvata ivedam me bhaviṣyaty ado me bhaviṣyatīti //
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 12, 6.1 te 'bruvan dūre vā idam asmat /
JUB, 1, 12, 6.2 tatredaṃ kuru yatropajīvāmeti //
JUB, 1, 14, 2.1 yāvaddha vā ātmanā devān upāste tāvad asmai devā bhavanti /
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 7.1 tā asmai tṛptās tathā kariṣyanti yathainaṃ yajña upanaṃsyatīti /
JUB, 1, 15, 4.1 pra vā ime sāmnāgur iti /
JUB, 1, 15, 6.2 athemāni prajāpatir ṛkpadāni śarīrāṇi saṃcityābhyarcat /
JUB, 1, 16, 1.1 saivarg abhavad iyam eva śrīḥ /
JUB, 1, 16, 2.1 athaiṣām imām asurāḥ śriyam avindanta /
JUB, 1, 16, 2.1 athaiṣām imām asurāḥ śriyam avindanta /
JUB, 1, 16, 3.2 kathaṃ nv eṣām imāṃ śriyam punar eva jayemeti //
JUB, 1, 16, 3.2 kathaṃ nv eṣām imāṃ śriyam punar eva jayemeti //
JUB, 1, 16, 4.3 tenāsmāllokād asurān anudanta //
JUB, 1, 16, 5.2 sa yat te ṛci gāyati tenāsmāl lokād dviṣantam bhrātṛvyaṃ nudate /
JUB, 1, 16, 6.1 prajāpatir vai sāmnemāṃ jitim ajayad yāsyeyaṃ jitis tām /
JUB, 1, 16, 6.1 prajāpatir vai sāmnemāṃ jitim ajayad yāsyeyaṃ jitis tām /
JUB, 1, 16, 6.1 prajāpatir vai sāmnemāṃ jitim ajayad yāsyeyaṃ jitis tām /
JUB, 1, 16, 7.1 te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti /
JUB, 1, 16, 7.3 tad ebhyaḥ sāma prāyacchat //
JUB, 1, 16, 8.1 tad enān idaṃ sāma svargaṃ lokaṃ nākāmayata voḍhum //
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 16, 10.2 ko 'sya pāpmeti /
JUB, 1, 16, 11.1 tad idam prajāpater garhayamāṇam atiṣṭhad idaṃ vai mā tat pāpmanā samasrākṣur iti /
JUB, 1, 16, 11.1 tad idam prajāpater garhayamāṇam atiṣṭhad idaṃ vai mā tat pāpmanā samasrākṣur iti /
JUB, 1, 18, 8.1 tān asyām ṛcy asvarāyām mṛtyur nirajānād yathā maṇau maṇisūtram paripaśyed evam //
JUB, 1, 19, 2.3 ima eva lokā ādiḥ /
JUB, 1, 19, 2.4 teṣu hīdaṃ lokeṣu sarvam āhitam /
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 20, 1.1 idam evedam agre 'ntarikṣam āsīt /
JUB, 1, 20, 1.1 idam evedam agre 'ntarikṣam āsīt /
JUB, 1, 20, 2.1 tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam /
JUB, 1, 20, 3.2 tad yathā kāṣṭhena palāśe viṣkabdhe syātām akṣeṇa vā cakrāv evam etenemau lokau viṣkabdhau //
JUB, 1, 20, 4.1 tasminn idaṃ sarvam antaḥ /
JUB, 1, 20, 4.2 tad yad asminn idaṃ sarvam antas tasmād antaryakṣam /
JUB, 1, 20, 4.2 tad yad asminn idaṃ sarvam antas tasmād antaryakṣam /
JUB, 1, 20, 7.1 tad yās tisra āgā ima eva te lokāḥ //
JUB, 1, 21, 2.1 atha yāś catasraḥ pratiṣṭhā imā eva tāś catasro diśaḥ //
JUB, 1, 21, 3.1 atha ye daśa pragā ima eva te daśa prāṇāḥ //
JUB, 1, 21, 6.2 karmaṇā hīdaṃ sarvaṃ vikriyate //
JUB, 1, 21, 9.3 sarvaṃ vā ebhyaḥ sāma prādāḥ /
JUB, 1, 21, 10.1 so 'bravīt punar vā aham eṣām etaṃ rasam ādāsya iti /
JUB, 1, 22, 5.1 te ya eveme mukhyāḥ prāṇā eta evodgātāraś copagātāraś ca /
JUB, 1, 22, 5.2 ime ha traya udgātāra ima u catvāra upagātāraḥ //
JUB, 1, 22, 5.2 ime ha traya udgātāra ima u catvāra upagātāraḥ //
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 23, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 23, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 23, 3.3 ta eveme lokā abhavan //
JUB, 1, 23, 4.1 sa imāṃl lokān abhyapīᄆayat /
JUB, 1, 25, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 25, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 25, 2.2 etasmin hyudite sarvam idam ākāśate //
JUB, 1, 25, 4.1 sa yo ha sa samudro ya evāyam pavata eṣa eva sa samudraḥ /
JUB, 1, 25, 5.2 atha yathā nadyāṃ kaṃsāni vā prahīṇāni syuḥ sarāṃsi vaivam asyāyam pārthivaḥ samudraḥ //
JUB, 1, 25, 5.2 atha yathā nadyāṃ kaṃsāni vā prahīṇāni syuḥ sarāṃsi vaivam asyāyam pārthivaḥ samudraḥ //
JUB, 1, 26, 1.2 idam eva cakṣus trivṛcchuklaṃ kṛṣṇam puruṣaḥ //
JUB, 1, 27, 2.1 athaiṣa eva puruṣo yo 'yaṃ cakṣuṣi /
JUB, 1, 27, 3.2 ā hāsyaite jāyante //
JUB, 1, 27, 4.1 sa yo 'yaṃ cakṣuṣy eṣo 'nurūpo nāma /
JUB, 1, 27, 6.4 sarvāṇi hāsmin rūpāṇi bhavanti //
JUB, 1, 27, 7.2 ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 28, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 28, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 28, 4.1 sa eṣa etasya raśmir vāg bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 6.1 sa eṣa etasya raśmir mano bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 8.1 sa eṣa etasya raśmiś cakṣur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 10.1 sa eṣa etasya raśmiḥ śrotram bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 2.1 sa eṣa etasya raśmiḥ prāṇo bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 4.1 sa eṣa etasya raśmir asur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 6.1 sa eṣa etasya raśmir annam bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 8.4 eṣa hy evāsām prajānām ṛṣabhaḥ /
JUB, 1, 29, 8.6 mahīyaivāsyaiṣā //
JUB, 1, 29, 9.3 tair idaṃ sarvaṃ sitam /
JUB, 1, 29, 9.4 tad yad etair idaṃ sarvaṃ sitaṃ tasmāt sindhavaḥ //
JUB, 1, 31, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 31, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 32, 4.3 ime ha vāva rodasī tābhyām eṣa evākāśo jyāyān /
JUB, 1, 34, 1.2 idam eva cakṣus trivṛc catuṣpāc chuklaṃ kṛṣṇam puruṣaḥ /
JUB, 1, 34, 1.3 śuklam eva hiṅkāraḥ kṛṣṇam prastāvaḥ puruṣa udgītho yā imā āpo 'ntas sa eva caturthaḥ pādaḥ //
JUB, 1, 34, 2.1 idam ādityasyāyanam idaṃ candramasaḥ /
JUB, 1, 34, 2.1 idam ādityasyāyanam idaṃ candramasaḥ /
JUB, 1, 34, 2.2 catvārīmāni catvārīmāni /
JUB, 1, 34, 2.2 catvārīmāni catvārīmāni /
JUB, 1, 34, 3.1 sa yo 'yam pavate sa eṣa eva prajāpatiḥ /
JUB, 1, 34, 3.3 tasyāyaṃ devo yo 'yaṃ cakṣuṣi puruṣaḥ /
JUB, 1, 34, 3.3 tasyāyaṃ devo yo 'yaṃ cakṣuṣi puruṣaḥ /
JUB, 1, 34, 5.1 yaddha vā idam āhur devānāṃ devā ity ete ha te /
JUB, 1, 34, 7.1 te ha pratyūcur imām eṣām pṛthivīṃ vasta eko 'ntarikṣam pary eko babhūva /
JUB, 1, 34, 7.1 te ha pratyūcur imām eṣām pṛthivīṃ vasta eko 'ntarikṣam pary eko babhūva /
JUB, 1, 34, 8.1 imām eṣām pṛthivīṃ vasta eka ity agnir ha saḥ //
JUB, 1, 34, 8.1 imām eṣām pṛthivīṃ vasta eka ity agnir ha saḥ //
JUB, 1, 36, 2.2 sa ya evam etat parjanye sāma veda varṣuko hāsmai parjanyo bhavati //
JUB, 1, 36, 3.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam //
JUB, 1, 36, 3.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam //
JUB, 1, 36, 3.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam //
JUB, 1, 36, 3.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam //
JUB, 1, 36, 3.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam //
JUB, 1, 36, 5.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam /
JUB, 1, 36, 5.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam /
JUB, 1, 36, 5.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam /
JUB, 1, 36, 5.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam /
JUB, 1, 36, 5.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam /
JUB, 1, 37, 2.3 āgneyaṃ vai prātassavanam āgneyo 'yaṃ lokaḥ /
JUB, 1, 37, 2.4 svayāgayā prātassavanasyodgāyaty ṛdhnotīmaṃ lokam //
JUB, 1, 37, 4.3 vaiśvadevaṃ vai tṛtīyasavanaṃ vaiśvadevo 'yam antarālokaḥ /
JUB, 1, 37, 4.4 svayāgayā tṛtīyasavanasyodgāyaty ṛdhnotīmam antarālokam //
JUB, 1, 37, 5.1 atho uccā khalv āhur ekayaivāgayodgeyaṃ yad evāsya madhyaṃ vāca iti /
JUB, 1, 37, 5.2 tad yayā vai vācā vyāyacchamāna udgāyati tad evāsya madhyaṃ vācaḥ /
JUB, 1, 38, 3.1 sa hovācedaṃ vai lomety etad evaitat pratyupaśṛṇmaḥ /
JUB, 1, 39, 4.1 yo vai sāmnaḥ suvarṇaṃ vidvān sāmnārtvijyaṃ karoty adhy asya gṛhe suvarṇaṃ gamyate /
JUB, 1, 40, 7.2 eṣu hīdaṃ sarvam asūteti //
JUB, 1, 40, 7.2 eṣu hīdaṃ sarvam asūteti //
JUB, 1, 41, 1.1 tena haitenāsunā devā jīvanti pitaro jīvanti manuṣyā jīvanti paśavo jīvanti gandharvāpsaraso jīvanti sarvam idaṃ jīvati //
JUB, 1, 41, 2.1 tad āhur yad asunedaṃ sarvaṃ jīvati kaḥ sāmno 'sur iti /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 42, 1.2 taṃ hovācājānāsi saumya gautama yad idaṃ vayaṃ caikitāneyāḥ sāmaivopāsmahe /
JUB, 1, 43, 9.4 iyaṃ devateti hovāca //
JUB, 1, 43, 10.1 yo 'yaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ /
JUB, 1, 43, 10.4 eṣa evedaṃ sarvam ity upāsitavyaḥ //
JUB, 1, 44, 1.1 rūpaṃ rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya /
JUB, 1, 44, 1.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti //
JUB, 1, 44, 3.1 tad asya rūpam praticakṣaṇāyeti /
JUB, 1, 44, 3.2 praticakṣaṇāya hāsyaitad rūpam //
JUB, 1, 44, 5.1 yuktā hy asya harayaḥ śatā daśeti /
JUB, 1, 44, 5.3 te 'sya yuktās tair idaṃ sarvaṃ harati /
JUB, 1, 44, 5.3 te 'sya yuktās tair idaṃ sarvaṃ harati /
JUB, 1, 44, 5.4 tad yad etair idaṃ sarvaṃ harati tasmāddharayaḥ //
JUB, 1, 44, 9.2 trir ha vā eṣa etasya muhūrtasyemām pṛthivīṃ samantaḥ paryetīmāḥ prajāḥ saṃcakṣāṇaḥ //
JUB, 1, 44, 9.2 trir ha vā eṣa etasya muhūrtasyemām pṛthivīṃ samantaḥ paryetīmāḥ prajāḥ saṃcakṣāṇaḥ //
JUB, 1, 45, 3.1 imāṃ ha vā tad devatāṃ trayyāṃ vidyāyām imāṃ samānām abhy eka āpayanti naike /
JUB, 1, 45, 3.1 imāṃ ha vā tad devatāṃ trayyāṃ vidyāyām imāṃ samānām abhy eka āpayanti naike /
JUB, 1, 46, 3.1 tad yad bhadraṃ hṛdayam asya tat /
JUB, 1, 46, 3.3 tad asya saṃvatsaro 'nūpatiṣṭhate //
JUB, 1, 46, 4.1 samāptiḥ karmāsya tat /
JUB, 1, 46, 4.4 tad asyartavo 'nūpatiṣṭhante //
JUB, 1, 46, 5.1 ābhūtir annam asya tat /
JUB, 1, 46, 5.4 tad asya māsā ardhamāsā ahorātrāṇy uṣaso 'nūpatiṣṭhante //
JUB, 1, 46, 6.1 sambhūtī reto 'sya tat /
JUB, 1, 47, 1.2 tad asya candramā anūpatiṣṭhate /
JUB, 1, 47, 2.1 bhūtam prāṇo 'sya saḥ /
JUB, 1, 47, 2.3 tad asya vāyur anūpatiṣṭhate //
JUB, 1, 47, 3.1 sarvam apāno 'sya saḥ /
JUB, 1, 47, 3.3 tad asya paśavo 'nūpatiṣṭhante //
JUB, 1, 47, 4.1 rūpaṃ vyāno 'sya saḥ /
JUB, 1, 47, 4.3 tad asya prajā anūpatiṣṭhante /
JUB, 1, 47, 4.4 tasmād āsu prajāsu rūpāṇy adhigamyante //
JUB, 1, 47, 5.1 aparimitam mano 'sya tat /
JUB, 1, 47, 5.3 tad asya diśo 'nūpatiṣṭhante /
JUB, 1, 47, 6.1 śrīr vāg asya sā /
JUB, 1, 47, 6.3 tad asya samudro 'nūpatiṣṭhate //
JUB, 1, 47, 7.1 yaśas tapo 'sya tat /
JUB, 1, 47, 7.3 tad asyāgnir anūpatiṣṭhate /
JUB, 1, 47, 8.1 nāma cakṣur asya tat //
JUB, 1, 48, 1.2 tad asyādityo 'nūpatiṣṭhate //
JUB, 1, 48, 2.1 agram mūrdhāsya saḥ /
JUB, 1, 48, 2.3 tad asya dyaur anūpatiṣṭhate //
JUB, 1, 48, 3.1 sajātā aṅgāny asya tāni /
JUB, 1, 48, 3.4 tad asya vanaspatayo 'nūpatiṣṭhante //
JUB, 1, 48, 4.1 payo lomāny asya tāni /
JUB, 1, 48, 4.3 tad asyauṣadhayo 'nūpatiṣṭhante //
JUB, 1, 48, 5.1 mahīyā māṃsāny asya tāni /
JUB, 1, 48, 5.4 tad asya vayāṃsy anūpatiṣṭhante /
JUB, 1, 48, 6.1 raso majjāsya saḥ /
JUB, 1, 48, 6.3 tad asya pṛthivy anūpatiṣṭhate //
JUB, 1, 49, 4.3 sa yo haivaṃ vidvān puruṣaḥ prajāpatiḥ sāmety upāste bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati //
JUB, 1, 50, 2.1 ta ime dyāvāpṛthivī abruvan sametaṃ sāma prajanayatam iti //
JUB, 1, 50, 3.1 so 'sāv asyā abībhatsata /
JUB, 1, 50, 8.1 seyam pūtā /
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 51, 3.1 tad idaṃ sāma sṛṣṭam ada utkramya lelāyad atiṣṭhat /
JUB, 1, 51, 4.1 te 'bruvan vīdam bhajāmahā iti /
JUB, 1, 52, 9.2 imāny u ha vai sapta gītāni /
JUB, 1, 52, 9.3 atheyam eva vāruṇy āgāgītā //
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 52, 10.2 athemām eva vāruṇīm āgāṃ na gāyet //
JUB, 1, 53, 1.1 dvayaṃ vāvedam agra āsīt sac caivāsac ca //
JUB, 1, 53, 3.3 idam āyatanam manaś ca prāṇaś cedam āyatanaṃ vāk cāpānaś ca /
JUB, 1, 53, 3.3 idam āyatanam manaś ca prāṇaś cedam āyatanaṃ vāk cāpānaś ca /
JUB, 1, 53, 4.1 seyam ṛg asmin sāman mithunam aicchata /
JUB, 1, 53, 4.1 seyam ṛg asmin sāman mithunam aicchata /
JUB, 1, 53, 8.1 sāpunīta yad idaṃ viprā vadanti tena /
JUB, 1, 53, 8.2 sābravīt kvedam bhaviṣyatīti /
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 10.1 sābravīt kvedam bhaviṣyatīti /
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 55, 2.1 tasmād uta striyo madhu nāśnanti putrāṇām idaṃ vrataṃ carāma iti vadantīḥ //
JUB, 1, 55, 3.1 tad ayaṃ tṛco 'nūdaśrayata /
JUB, 1, 55, 3.2 iyam eva gāyatry antarikṣaṃ triṣṭub asau jagatī /
JUB, 1, 55, 14.2 tad yathedaṃ vayam āgāyodgāyāma etad udgītam /
JUB, 1, 56, 1.1 āpo vā idam agre mahat salilam āsīt /
JUB, 1, 56, 2.1 seyam ṛg idaṃ sāmābhyaplavata /
JUB, 1, 56, 2.1 seyam ṛg idaṃ sāmābhyaplavata /
JUB, 1, 57, 1.4 dhiyo vā imā malam apāvadhiṣateti /
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 1, 58, 7.1 tad yad idaṃ sambhavato reto 'sicyata tad aśayat /
JUB, 1, 58, 8.2 te 'bruvan vīdaṃ karavāmahā iti /
JUB, 1, 58, 8.3 te 'bruvañchreyo vā idam asmat /
JUB, 1, 58, 10.2 asya sarvābhir devatābhiḥ stutam bhavati ya evaṃ veda /
JUB, 1, 59, 1.2 sa hāsmai madhuparkaṃ yayāca //
JUB, 1, 59, 2.1 atha hāsya vai prapadya purohito 'nte niṣasāda śaunakaḥ /
JUB, 1, 59, 4.2 hiṅkāro vā asya sa iti //
JUB, 1, 59, 5.2 prastāvo vā asya sa iti //
JUB, 1, 59, 6.2 ādir vā asya sa iti //
JUB, 1, 59, 7.2 udgītho vā asya sa iti //
JUB, 1, 59, 8.2 pratihāro vā asya sa iti //
JUB, 1, 59, 9.2 upadravo vā asya sa iti //
JUB, 1, 59, 10.2 nidhanaṃ vā asya tad iti hovāca /
JUB, 1, 59, 10.3 ārṣeyaṃ vā asya tad bandhutā vā asya seti //
JUB, 1, 59, 10.3 ārṣeyaṃ vā asya tad bandhutā vā asya seti //
JUB, 1, 59, 13.2 vyāptir vā asyaiṣeti hovāca brūhy eveti /
JUB, 1, 59, 13.3 medaṃ te namo 'karmeti hovāca /
JUB, 1, 60, 1.3 tad eṣām asurā abhidrutya pāpmanā samasṛjan /
JUB, 2, 1, 5.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 8.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 11.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 14.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 17.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 2, 4.1 atha yat tacchrotram āsīt tā imā diśo 'bhavan /
JUB, 2, 2, 5.2 yad asyai vāco bṛhatyai patis tasmād bṛhaspatiḥ //
JUB, 2, 2, 8.2 yad vāva vācā karoti tad etad evāsya kṛtam bhavatīti //
JUB, 2, 3, 1.1 eṣa evedam agra āsīd ya eṣa tapati /
JUB, 2, 4, 1.2 eṣa hīdaṃ sarvaṃ vaśe kurute //
JUB, 2, 4, 2.2 asya hy asāv agre dīpyate3 amuṣya vā saḥ //
JUB, 2, 4, 3.2 dīptāgrā ha vā asya kīrtir bhavati ya evaṃ veda //
JUB, 2, 4, 8.3 eṣa ha vāsya dviṣantam bhrātṛvyam aparuṇaddhi ya evaṃ veda //
JUB, 2, 5, 1.3 ā hāsyaiko vīro vīryavāñ jāyate ya evaṃ veda //
JUB, 2, 5, 8.2 sapta hīme śīrṣaṇyāḥ prāṇāḥ //
JUB, 2, 5, 11.2 etasya hīyaṃ sarvāḥ prajāḥ //
JUB, 2, 6, 1.3 eko hāsyājāyate //
JUB, 2, 6, 2.3 dvau haivāsyājāyete //
JUB, 2, 6, 3.3 trayo haivāsyājāyante //
JUB, 2, 6, 4.3 catvāro haivāsyājāyante //
JUB, 2, 6, 5.3 pañca haivāsyājāyante //
JUB, 2, 6, 6.3 ṣaḍḍhaivāsyājāyante //
JUB, 2, 6, 7.2 sapta hīme śīrṣaṇyāḥ prāṇāḥ /
JUB, 2, 6, 7.3 sapta haivāsyājāyante //
JUB, 2, 6, 8.3 nava haivāsyājāyante //
JUB, 2, 6, 9.3 daśa haivāsyājāyante //
JUB, 2, 6, 10.3 te 'sya putrāḥ /
JUB, 2, 6, 10.4 sahasraṃ haivāsyājāyante //
JUB, 2, 6, 12.1 sa ya evaivaṃ veda sahasraṃ haivāsya putrā bhavanti //
JUB, 2, 7, 2.1 taṃ devā bṛhaspatinodgātrā dīkṣāmahā iti purastād āgacchann ayaṃ ta udgāyatv iti /
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 6.1 te hocur asurā eta taṃ vedāma yo no 'yam ittham adhatteti /
JUB, 2, 8, 7.1 te 'bruvann ayaṃ vā āsya iti /
JUB, 2, 8, 7.2 yad abruvann ayaṃ vā āsya iti tasmād ayamāsyaḥ /
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 6.1 vāg iti tad brahma tad idam antarikṣam //
JUB, 2, 9, 9.3 ā hāsyaiko vīro vīryavān jāyate ya evaṃ veda //
JUB, 2, 9, 10.2 bahavo hy eta ādityasya raśmayas te 'sya putrāḥ /
JUB, 2, 10, 4.2 tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate //
JUB, 2, 10, 4.2 tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate //
JUB, 2, 10, 4.2 tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate //
JUB, 2, 10, 6.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 9.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 12.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 13.2 tebhya idaṃ śrotram āgāyad yad idaṃ śrotreṇa śṛṇoti yad idaṃ śrotreṇa bhuñjate //
JUB, 2, 10, 13.2 tebhya idaṃ śrotram āgāyad yad idaṃ śrotreṇa śṛṇoti yad idaṃ śrotreṇa bhuñjate //
JUB, 2, 10, 13.2 tebhya idaṃ śrotram āgāyad yad idaṃ śrotreṇa śṛṇoti yad idaṃ śrotreṇa bhuñjate //
JUB, 2, 10, 15.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 16.2 tebhya idam prāṇa āgāyad yad idam prāṇena prāṇiti yad idam prāṇena bhuñjate //
JUB, 2, 10, 16.2 tebhya idam prāṇa āgāyad yad idam prāṇena prāṇiti yad idam prāṇena bhuñjate //
JUB, 2, 10, 16.2 tebhya idam prāṇa āgāyad yad idam prāṇena prāṇiti yad idam prāṇena bhuñjate //
JUB, 2, 10, 18.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 18.2 anena mukhyena prāṇenodgātrā dīkṣāmahā iti //
JUB, 2, 10, 19.1 te 'nena mukhyena prāṇenodgātrādīkṣanta //
JUB, 2, 10, 20.1 so 'bravīn mṛtyur eṣa eṣāṃ sa udgātā yena mṛtyum atyeṣyantīti //
JUB, 2, 11, 5.3 tā imā diśo 'bhavan /
JUB, 2, 11, 9.2 ato hīmāny aṅgāni rasaṃ labhante /
JUB, 2, 11, 9.4 yad v evaiṣām aṅgānāṃ rasas tasmād v evāṅgirasaḥ //
JUB, 2, 11, 10.3 etad asyānāmayatvam astīti //
JUB, 2, 11, 11.3 sa imān prāṇān ākāśān akuruta //
JUB, 2, 12, 5.1 sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 12, 5.1 sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 7.2 etā me devatā asmiṃl loke gṛhān kariṣyanti /
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 14, 2.2 ya enam asmiṃl loke sādhūpacarati tam eṣo 'muṣmiṃlloke sādhūpacarati /
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 2, 14, 4.1 hastābhyāṃ spṛśati yad asyāntikam avanenikte /
JUB, 3, 1, 1.2 ayam eva yo 'yam pavate //
JUB, 3, 1, 1.2 ayam eva yo 'yam pavate //
JUB, 3, 1, 14.3 seyam eva prāṇam apyeti //
JUB, 3, 1, 15.2 tad idam eva prāṇam apyeti //
JUB, 3, 1, 16.2 tad idam eva prāṇam apyeti //
JUB, 3, 1, 17.2 tad idam eva prāṇam apyeti //
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
JUB, 3, 2, 3.1 sa hovācābhipratārīmaṃ vāva prapadya pratibrūhīti /
JUB, 3, 2, 3.2 tvayā vā ayam pratyucya iti //
JUB, 3, 2, 4.2 mahāntam asya mahimānam āhur anadyamāno yad adantam attīti //
JUB, 3, 2, 16.1 mahāntam asya mahimānam āhur iti /
JUB, 3, 3, 3.1 ayam eva prāṇa ukthasyātmā /
JUB, 3, 3, 4.1 śaśvaddha vā amuṣmiṃlloke yad idam puruṣasyāṇḍau śiśnaṃ karṇau nāsike yat kiṃcānasthikaṃ na sambhavati //
JUB, 3, 3, 8.1 tasmā u haitat provāca yad idam manuṣyān āgatam //
JUB, 3, 3, 14.1 tad āhur yad asya prāṇasya puruṣaḥ śarīram atha kenānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 4, 2.1 iyam eva stotriyo 'gnir anurūpo vāyur dhāyyāntarikṣam pragātho dyauḥ sūktam ādityo nivit /
JUB, 3, 4, 7.2 agnir vai mahān iyam eva mahī //
JUB, 3, 4, 10.2 etad ime lokās triṇavā bhavanti //
JUB, 3, 4, 12.1 yad imam āhur ekastoma ity ayam eva yo 'yam pavate /
JUB, 3, 4, 12.1 yad imam āhur ekastoma ity ayam eva yo 'yam pavate /
JUB, 3, 4, 12.1 yad imam āhur ekastoma ity ayam eva yo 'yam pavate /
JUB, 3, 5, 1.1 evaṃ haitasmin sarvam idaṃ samprotaṃ gandharvāpsarasaḥ paśavo manuṣyāḥ //
JUB, 3, 5, 5.3 svayam idam manoyuktam //
JUB, 3, 6, 1.1 yo 'sau sāmnaḥ prattiṃ veda pra hāsmai dīyate //
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 6, 4.2 pra ha vā asmai dīyate //
JUB, 3, 7, 3.1 te heme bahu japyasya cānyasya cānūcire prācīnaśāliś ca jābālau ca //
JUB, 3, 8, 1.1 tasya ha jñātikā aśrumukhā ivāsur anyatarāṃ vā ayam upāgād iti //
JUB, 3, 8, 6.3 na vai nūnaṃ sa idam abhyaveyād iti /
JUB, 3, 8, 7.5 tad ime kurupañcālā avidur anūtthātaiva ta iti hocuḥ //
JUB, 3, 9, 6.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati tat tṛtīyam mriyate //
JUB, 3, 10, 1.2 tad u ha prācīnaśālā vidur ya eṣām ayaṃ vṛta udgātāsa /
JUB, 3, 10, 1.2 tad u ha prācīnaśālā vidur ya eṣām ayaṃ vṛta udgātāsa /
JUB, 3, 10, 4.2 sa hāsya tatra mṛtyor īśe //
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 12.1 tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta vā kaniṣṭha utaiṣām putra uta vā pitaiṣām /
JUB, 3, 10, 12.1 tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta vā kaniṣṭha utaiṣām putra uta vā pitaiṣām /
JUB, 3, 10, 12.1 tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta vā kaniṣṭha utaiṣām putra uta vā pitaiṣām /
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 11, 5.2 tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke /
JUB, 3, 11, 5.2 tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke /
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 3, 11, 6.1 atha dvitīyayāvṛtedam evāntarikṣaṃ jayati yad u cāntarikṣe /
JUB, 3, 11, 6.3 etāṃ cāsmai dakṣiṇām prayacchati yām abhijāyate //
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 3, 11, 7.3 etaṃ cāsmai lokam prayacchati yam abhijāyate //
JUB, 3, 12, 1.1 etad vai tisṛbhir āvṛdbhir imāṃś ca lokāñjayaty etaiś cainam bhūtaiḥ samardhayati yāny abhisaṃbhavati //
JUB, 3, 12, 5.1 sa yathā śreyasā siddhaḥ pāpīyān prativijata evaṃ haivāsmān mṛtyuḥ pāpmā prativijate //
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 14, 7.1 tasyedam mānuṣanikāśanam aṇḍam udare 'ntaḥ sambhavati /
JUB, 3, 14, 7.3 sa yad ājāyate 'thāsmai mātā stanam annādyam prayacchati //
JUB, 3, 14, 9.2 vāg ity asmā uttareṇākṣareṇa candramasam annādyam akṣitim prayacchati //
JUB, 3, 15, 5.1 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti /
JUB, 3, 15, 5.2 tān imāṃstrīṃllokāñjanayitvābhyaśrāmyat //
JUB, 3, 15, 9.2 etāvad idaṃ sarvam /
JUB, 3, 15, 9.3 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JUB, 3, 16, 1.1 ayaṃ vāva yajño yo 'yam pavate /
JUB, 3, 16, 1.1 ayaṃ vāva yajño yo 'yam pavate /
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 17, 1.4 atha yadi anupasmṛtāt kuta idam ajanīti brahmaṇe prabrūtety evāhuḥ //
JUB, 3, 17, 6.1 tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ /
JUB, 3, 17, 6.2 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā iti //
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
JUB, 3, 17, 9.1 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā ity evaṃvidi ha vāvedaṃ sarvam bhuvanam pratiṣṭhitam //
JUB, 3, 17, 9.1 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā ity evaṃvidi ha vāvedaṃ sarvam bhuvanam pratiṣṭhitam //
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 7.2 iyaṃ tv eva sthitir om ity evānumantrayeta //
JUB, 3, 19, 2.1 devā vā anayā trayyā vidyayā sarasayordhvāḥ svargaṃ lokam udakrāman /
JUB, 3, 20, 5.2 tan me tvayi tan me mopahṛthā itīmām pṛthivīm avocat //
JUB, 3, 20, 6.1 tam iyam āgatam pṛthivī pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 20, 6.1 tam iyam āgatam pṛthivī pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 20, 6.2 saha nāv ayaṃ loka iti //
JUB, 3, 20, 8.4 tad asmā iyam pṛthivī punar dadāti //
JUB, 3, 20, 8.4 tad asmā iyam pṛthivī punar dadāti //
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 20, 16.5 tad asmā agniḥ punar dadāti //
JUB, 3, 21, 8.1 taṃ tathaivāgataṃ vāyuḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 8.2 saha nāv ayaṃ loka iti //
JUB, 3, 21, 10.5 tad asmai vāyuḥ punar dadāti //
JUB, 3, 21, 12.1 taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 12.2 saha nāv ayaṃ loka iti //
JUB, 3, 21, 14.2 ayam ma ākāśaḥ /
JUB, 3, 21, 14.5 tam asmā ākāśam antarikṣalokaḥ punar dadāti //
JUB, 3, 22, 2.1 taṃ tathaivāgataṃ diśaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 22, 4.2 śrotram iti tad asmai śrotraṃ diśaḥ punar dadati //
JUB, 3, 22, 6.1 taṃ tathaivāgatam ahorātre pratinandato 'yaṃ te bhagavo lokaḥ /
JUB, 3, 22, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 22, 8.3 tām asmā akṣitim ahorātre punar dattaḥ //
JUB, 3, 23, 2.1 taṃ tathaivāgatam ardhamāsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 23, 4.2 imāni kṣudrāṇi parvāṇi /
JUB, 3, 23, 4.5 tāny asyārdhamāsāḥ punaḥ pratisaṃdadhati //
JUB, 3, 23, 6.1 taṃ tathaivāgatam māsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 23, 8.2 imāni sthūlāni parvāṇi /
JUB, 3, 23, 8.5 tāny asya māsāḥ punaḥ pratisaṃdadhati //
JUB, 3, 24, 2.1 taṃ tathaivāgatam ṛtavaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 24, 4.2 imāni jyāyāṃsi parvāṇi /
JUB, 3, 24, 4.4 tāny asyartavaḥ punaḥ pratisaṃdadhati //
JUB, 3, 24, 6.1 taṃ tathaivāgataṃ saṃvatsaraḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 6.2 saha nāv ayaṃ loka iti //
JUB, 3, 24, 8.2 ayam ma ātmā /
JUB, 3, 24, 8.4 tam asmā ātmānaṃ saṃvatsaraḥ punar dadāti //
JUB, 3, 25, 2.1 taṃ tathaivāgataṃ divyā gandharvāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 25, 4.5 tad asmai divyā gandharvāḥ punar dadati //
JUB, 3, 25, 6.1 taṃ tathaivāgatam apsarasaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 25, 8.5 tad asmā apsarasaḥ punar dadati //
JUB, 3, 26, 2.1 taṃ tathaivāgataṃ dyauḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 2.2 saha nāv ayaṃ loka iti //
JUB, 3, 26, 4.4 tām asmai tṛptiṃ dyauḥ punar dadāti //
JUB, 3, 26, 6.1 taṃ tathaivāgataṃ devāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 26, 8.3 tad asmā amṛtaṃ devāḥ punar dadati //
JUB, 3, 27, 6.1 taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 6.2 saha nāv ayaṃ loka iti //
JUB, 3, 27, 8.5 tad asmā ādityaḥ punar dadāti //
JUB, 3, 27, 15.1 taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 15.2 saha nāv ayaṃ loka iti //
JUB, 3, 27, 17.5 tad asmai candramāḥ punar dadāti //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 28, 5.1 tad u hovāca śāṭyāyanir bahuvyādhito vā ayam bahuśo lokaḥ /
JUB, 3, 29, 2.1 sa hoccaiśśravāḥ kaupayeyo 'smāllokāt preyāya /
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 3, 31, 8.1 taṃ hovācāyam ma udgāsyatīti //
JUB, 3, 31, 9.1 tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha vā ayaṃ kulyeṣu satsūdgāsyati /
JUB, 3, 31, 9.1 tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha vā ayaṃ kulyeṣu satsūdgāsyati /
JUB, 3, 31, 9.2 kasmā ayam alam iti //
JUB, 3, 32, 1.2 tasyā evedaṃ devatāyai sarvaṃ rūpam iti //
JUB, 3, 32, 6.2 iyam evaiṣā devatā yo 'yam pavate /
JUB, 3, 32, 6.2 iyam evaiṣā devatā yo 'yam pavate /
JUB, 3, 32, 6.6 yad asminn āpo 'ntas tenārūkṣaḥ //
JUB, 3, 33, 5.2 ato hy ayam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 33, 6.2 ato hy evāyam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 33, 8.2 na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 3, 35, 2.3 patann iva hy eṣv aṅgeṣv ati ratham udīkṣate /
JUB, 3, 35, 5.3 ta imām puruṣe 'ntar vācaṃ vicakṣate //
JUB, 3, 36, 2.3 sa imāṃ vācam manasā bibharti //
JUB, 3, 36, 3.3 sa imām puruṣe 'ntar vācaṃ vadati //
JUB, 3, 37, 2.3 sa hīdaṃ sarvam anipadyamāno gopāyati //
JUB, 3, 37, 3.2 tad ye ca ha vā ime prāṇā amī ca raśmaya etair ha vā eṣa etad ā ca parā ca pathibhiś carati //
JUB, 3, 37, 5.2 eṣa hy evaiṣu bhuvaneṣv antar āvarīvarti //
JUB, 3, 38, 6.1 tam upāsmai gāyatā nara ity ṛcāśravaṇīyenopāgāyan //
JUB, 3, 38, 7.1 yad upāsmai gāyatā nara iti tena gāyatram abhavat /
JUB, 3, 39, 1.3 kalāśa evāsya taccharīrāṇy adhūnot //
JUB, 3, 39, 2.5 tad id antarikṣaṃ so 'yaṃ vāyuḥ pavate /
JUB, 3, 39, 3.1 etasya ha vā idam akṣarasya krator bhātīty ācakṣate //
JUB, 3, 39, 4.1 etasya ha vā idam akṣarasya krator abhram ity ācakṣate //
JUB, 3, 39, 5.1 etasya ha vā idam akṣarasya kratoḥ kubhram ity ācakṣate //
JUB, 3, 39, 6.1 etasya ha vā idam akṣarasya kratoḥ śubhram ity ācakṣate //
JUB, 3, 39, 7.1 etasya ha vā idam akṣarasya krator vṛṣabha ity ācakṣate //
JUB, 3, 39, 8.1 etasya ha vā idam akṣarasya krator darbha ity ācakṣate //
JUB, 3, 39, 9.1 etasya ha vā idam akṣarasya krator yo bhātīty ācakṣate //
JUB, 3, 39, 10.1 etasya ha vā idam akṣarasya kratoḥ sambhavatīty ācakṣate //
JUB, 4, 2, 5.1 prāṇā hīdaṃ sarvaṃ vasv ādadate /
JUB, 4, 2, 5.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā vasava idam me prātassavanam mādhyandinena savanenānusaṃtanuteti //
JUB, 4, 2, 10.1 prāṇā hīdaṃ sarvaṃ rodayanti /
JUB, 4, 2, 10.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā rudrā idam me mādhyandinaṃ savanaṃ tṛtīyasavanenānusaṃtanuteti //
JUB, 4, 2, 15.1 prāṇā hīdaṃ sarvam ādadate /
JUB, 4, 2, 15.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti //
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
JUB, 4, 6, 4.1 atha haiṣāṃ sa bhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyenābhyajya daṇḍopānaham bibhrat //
JUB, 4, 8, 3.1 sa hovācānūcāno vai kilāyam brāhmaṇa āsa /
JUB, 4, 8, 3.2 tvām aham anena yajñenaimīti //
JUB, 4, 8, 7.1 tena haitena pratīdarśo 'sya bhayadasyāsamātyasyojjagau //
JUB, 4, 8, 8.4 tau hāsmā ājagau /
JUB, 4, 9, 4.1 tad yasyaivaṃ vidvān prastauti ya evāsya vāci mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 4.1 tad yasyaivaṃ vidvān prastauti ya evāsya vāci mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 5.1 atha yasyaivaṃ vidvān udgāyati ya evāsya prāṇe mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 5.1 atha yasyaivaṃ vidvān udgāyati ya evāsya prāṇe mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 6.1 atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 6.1 atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 7.1 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 7.1 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 10, 1.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsya lomasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 2.0 atha yasyaivaṃ vidvān prastauti ya evāsya tvaci mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 4.0 atha yasyaivaṃ vidvān udgāyati ya evāsya snāvasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 5.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāṅgeṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 6.0 atha yasyaivaṃ vidvān upadravati ya evāsyāsthiṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 11.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsyodyataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 12.0 atha yasyaivaṃ vidvān prastauti ya evāsyodite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 11, 7.1 tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 3.1 tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 7.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 14.1 sābravīn mayaivedaṃ vijñāyate mayādaḥ /
JUB, 4, 12, 14.2 sa yad ahaṃ na syāṃ naivedaṃ vijñāyeta nādaḥ //
JUB, 4, 12, 15.1 tata idaṃ sarvam parābhaven naiveha kiṃcana pariśiṣyeteti //
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 13, 4.2 gnir ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 5.2 yur ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 6.2 tyety asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 7.2 ṇety asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 8.2 nam ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 9.2 g ity asyai martyam anapahatapāpmākṣaram //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 18, 1.2 keneṣitāṃ vācam imāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti //
JUB, 4, 18, 2.2 cakṣuṣaś cakṣur atimucya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 18, 5.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 5.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 6.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 6.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 7.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 7.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 8.1 yacchrotreṇa na śṛṇoti yena śrotram idaṃ śrutam /
JUB, 4, 18, 8.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 8.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 9.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 9.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 19, 1.1 yadi manyase su vedeti dahram evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ yad asya tvaṃ yad asya deveṣu /
JUB, 4, 19, 1.1 yadi manyase su vedeti dahram evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ yad asya tvaṃ yad asya deveṣu /
JUB, 4, 19, 5.3 bhūteṣu bhūteṣu vivicya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 20, 1.3 ta aikṣantāsmākam evāyaṃ vijayaḥ /
JUB, 4, 20, 1.4 asmākam evāyam mahimeti //
JUB, 4, 20, 2.1 taddhaiṣāṃ vijajñau /
JUB, 4, 20, 2.3 tan na vyajānanta kim idaṃ yakṣam iti //
JUB, 4, 20, 5.2 apīdaṃ sarvaṃ daheyam yad idam pṛthivyām iti //
JUB, 4, 20, 5.2 apīdaṃ sarvaṃ daheyam yad idam pṛthivyām iti //
JUB, 4, 20, 9.2 apīdaṃ sarvam ādadīya yad idam pṛthivyām iti //
JUB, 4, 20, 9.2 apīdaṃ sarvam ādadīya yad idam pṛthivyām iti //
JUB, 4, 21, 5.2 yad enad gacchatīva ca mano 'nena cainad upasmaraty abhīkṣṇaṃ saṃkalpaḥ //
JUB, 4, 22, 1.1 āśā vā idam agra āsīd bhaviṣyad eva /
JUB, 4, 22, 7.1 tad idam ekam eva sadhamādyam āsīd aviviktam //
JUB, 4, 22, 12.1 tasyedaṃ sṛṣṭaṃ śithilam bhuvanam āsīd aparyāptam //
JUB, 4, 22, 13.3 dṛḍhaṃ ha vā asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda //
JUB, 4, 22, 13.3 dṛḍhaṃ ha vā asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda //
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //
JUB, 4, 24, 4.1 vācam anuharantīm agnir asmai baliṃ harati //
JUB, 4, 24, 5.1 mano 'nuharac candramā asmai baliṃ harati //
JUB, 4, 24, 6.1 cakṣur anuharad ādityo 'smai baliṃ harati //
JUB, 4, 24, 7.1 śrotram anuharad diśo 'smai baliṃ haranti //
JUB, 4, 24, 8.1 prāṇam anuharantaṃ vāyur asmai baliṃ harati //
JUB, 4, 24, 9.1 tasyaite niṣkhātāḥ panthā balivāhanā ime prāṇāḥ /
JUB, 4, 24, 10.2 ā hāsmai brahmāsandīṃ haranty adhi ha brahmāsandīṃ rohati ya evaṃ veda //
JUB, 4, 24, 12.1 tasyaiṣa ādeśo yo 'yaṃ dakṣiṇe 'kṣann antaḥ /
JUB, 4, 24, 13.1 ya evāyaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 4, 24, 13.3 eṣa evedaṃ sarvam ity upāsitavyam //
JUB, 4, 25, 5.1 athaiṣāṃ daśapadī virāṭ //
JUB, 4, 26, 14.1 sa ya evam ete dyāvāpṛthivyor madhye ca hṛdaye ca veda nākāmo 'smāllokāt praiti //
Jaiminīyabrāhmaṇa
JB, 1, 1, 5.0 araṇyor evāsya tarhi prāṇā bhavanti //
JB, 1, 1, 7.0 annam evāsya taj jāyate //
JB, 1, 1, 10.0 mana evāsya taj jāyate //
JB, 1, 1, 13.0 cakṣur evāsya taj jāyate //
JB, 1, 1, 17.0 śrotram evāsya taj jāyate //
JB, 1, 1, 20.0 prāṇa evāsya sa jāyate //
JB, 1, 1, 23.0 vāg evāsya sā jāyate //
JB, 1, 1, 27.0 devā haivāsya devā bhavanti //
JB, 1, 1, 28.0 ime tv evāsya devā bhavanti yeṣu juhvad āste //
JB, 1, 1, 28.0 ime tv evāsya devā bhavanti yeṣu juhvad āste //
JB, 1, 2, 2.0 sa eṣo 'nakāmamāra imān hi prāṇān abhivardhayamānas teṣu juhvad āste //
JB, 1, 2, 4.0 tad ātman nidhatta eṣv amṛteṣu prāṇeṣu //
JB, 1, 2, 5.0 tad asyātman nihitaṃ na pramīyate //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 2, 9.0 amṛtā haivāsya prāṇā bhavanti //
JB, 1, 2, 10.0 amṛtaśarīram idaṃ kurute //
JB, 1, 3, 2.0 sa sapta śatāni varṣāṇāṃ samāpyemām eva jitim ajayad yāsyeyaṃ jitis tāṃ //
JB, 1, 3, 2.0 sa sapta śatāni varṣāṇāṃ samāpyemām eva jitim ajayad yāsyeyaṃ jitis tāṃ //
JB, 1, 3, 2.0 sa sapta śatāni varṣāṇāṃ samāpyemām eva jitim ajayad yāsyeyaṃ jitis tāṃ //
JB, 1, 3, 6.0 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JB, 1, 3, 6.0 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JB, 1, 3, 7.0 te 'bruvan devaśarīrair vā idam amṛtaśarīraiḥ samāpāma //
JB, 1, 3, 8.0 na vā idaṃ manuṣyāḥ samāpsyanti //
JB, 1, 3, 9.0 etemaṃ yajñaṃ saṃbharāmeti //
JB, 1, 3, 11.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 13.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 15.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 4, 5.0 sa yat purastād apa upaspṛśati satyaṃ vā āpaḥ satyaṃ dīkṣā dīkṣaivāsya sā //
JB, 1, 4, 15.0 avabhṛtha evāsya sa //
JB, 1, 4, 16.0 sa yad ete sāyamāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 4, 17.0 atha yad ete prātarāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 6, 6.0 atho haiṣu savitaiva dyumnaḥ //
JB, 1, 6, 9.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 6, 14.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 7, 5.0 sa yad brāhmaṇo 'gnihotrapātrāṇi nirṇenekti yat pariceṣṭati yayaivainaṃ śraddhayā praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 8.0 atha yat tṛṇenāvadyotayati yayorjauṣadhīḥ praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 9.0 atha yad apaḥ pratyānayati yena rasenāpaḥ praviṣṭo bhavati tam evāsmiṃs tat saṃbharati //
JB, 1, 7, 10.0 atha yat samidham abhyādadhāti yayā svadhayā vanaspatīn praviṣṭo bhavati tām evāsmiṃstat saṃbharati //
JB, 1, 8, 5.0 so 'sya jāyamāna eva sarvaṃ pāpmānam apahanti //
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 11.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā veda hantemam evāviśānīti //
JB, 1, 8, 11.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā veda hantemam evāviśānīti //
JB, 1, 8, 14.0 etasmin hāsya taddhutaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 9, 5.0 sa yat kiṃ cādityo 'hnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 9, 8.0 sa yat kiṃ cāgnī rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 1.0 sāyamāhutyaiva yat kiṃ cāhnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 10, 2.0 prātarāhutyaiva yat kiṃ ca rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 11, 9.0 te 'sya sarva āptā bhavanti te jitāḥ //
JB, 1, 11, 10.0 teṣvasya sarveṣu kāmacāro bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 12, 3.0 te 'bruvann etemaṃ jigīṣāmeti //
JB, 1, 13, 7.0 sa ya evaṃ vidvān ājyāhutiṃ ca paśvāhutiṃ ca juhoti priyam evāsya tena dhāmopagacchati //
JB, 1, 15, 4.0 sa yad asmāl lokād evaṃvit praiti tasya prāṇena saha sukṛtam utkrāmati śarīreṇa saha duṣkṛtaṃ hīyate //
JB, 1, 17, 11.0 sa imān prāṇān ākāśān abhinirvartate //
JB, 1, 17, 17.0 so 'syātmāmuṣminn āditye sambhavati //
JB, 1, 17, 20.0 sa yad asmāl lokād evaṃvit praiti //
JB, 1, 18, 1.2 sa heyattāṃ devebhya ācaṣṭa iyad asya sādhu kṛtam iyat pāpam iti //
JB, 1, 18, 2.1 atha hāyaṃ dhūmena sahordhva utkrāmati /
JB, 1, 18, 7.1 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti /
JB, 1, 19, 5.0 tad vā idaṃ manaḥ pūrvaṃ yat paścād vāg anveti //
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
JB, 1, 20, 2.0 yad agnīn ādhāyāthāpapravasati katham asyānapaproṣitaṃ bhavatīti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 20, 7.0 manasaivāsyānapaproṣitaṃ bhavatīti ha tad uvāca //
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 11.0 yo jāgāra bhuvaneṣu sa vidvān pravasan vide tasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 11.0 yo jāgāra bhuvaneṣu sa vidvān pravasan vide tasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 14.0 prāṇa evāsya sā hutāhutir bhavati //
JB, 1, 22, 2.0 te hocur janako vā ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
JB, 1, 22, 7.0 atha haiṣāṃ sabhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyābhyajya daṇḍopānahaṃ bibhrat //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 27, 5.0 saṃvatsaro vā idaṃ sarvaṃ //
JB, 1, 27, 6.0 sa yad ihāśnāti yat pibati yasmai kasmaicana prativyādadāti sarvaṃ tad asyānaśitaṃ bhavati yāvajjīvānāśakavratī bhavati //
JB, 1, 28, 6.0 ṣoḍaśakalam idaṃ sakṛt sarvam //
JB, 1, 28, 10.0 eṣa hīdaṃ sarvaṃ śāsti //
JB, 1, 28, 12.0 eṣa hīdaṃ sarvaṃ yamayati //
JB, 1, 30, 10.0 evam asmai juhvate duhe //
JB, 1, 31, 7.0 evam asmai juhvate duhe //
JB, 1, 32, 7.0 evam asmai juhvate duhe //
JB, 1, 33, 7.0 evam asmai juhvate duhe //
JB, 1, 34, 7.0 evam asmai juhvate duhe //
JB, 1, 35, 7.0 evam asmai juhvate duhe //
JB, 1, 36, 7.0 evam asmai juhvate duhe //
JB, 1, 38, 3.0 agniṣṭomenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 6.0 vājapeyenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 9.0 aśvamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 12.0 puruṣamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 39, 6.0 sa yad evāsya tatra diśo grasante tad evāsya tat samanvānayaty antaritaṃ rakṣo 'ntaritā arātaya iti //
JB, 1, 39, 6.0 sa yad evāsya tatra diśo grasante tad evāsya tat samanvānayaty antaritaṃ rakṣo 'ntaritā arātaya iti //
JB, 1, 40, 2.0 darśapūrṇamāsābhyām evāsyeṣṭaṃ bhavati ya evaṃ vidvān prathamaṃ sruvam unnayati //
JB, 1, 40, 4.0 cāturmāsyair evāsyeṣṭaṃ bhavati ya evaṃ vidvān dvitīyaṃ sruvam unnayati //
JB, 1, 40, 6.0 iṣṭipaśubandhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃs tṛtīyaṃ sruvam unnayati //
JB, 1, 40, 8.0 tryambakavājapeyāśvamedhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃś caturthaṃ sruvam unnayati //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 42, 9.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 9.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 10.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 13.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 13.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 14.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 17.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 17.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 18.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 21.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 21.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 22.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 27.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 27.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 28.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 32.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 32.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 33.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 6.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 46, 5.0 so 'sya lokaḥ punarutthāyai bhavati //
JB, 1, 46, 14.0 tṛtīyena sahemaṃ lokam abhyavaiti //
JB, 1, 46, 15.0 sa yo hāsya dānajito loko bhavati tasmin niramate //
JB, 1, 46, 17.0 anavajito hāsya punarmṛtyur bhavati sa ya evaṃvit syāt //
JB, 1, 46, 18.0 sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti //
JB, 1, 46, 20.0 yady u tan na yad asmāl lokāt preyād athainam ādadīran //
JB, 1, 46, 23.0 te yanti yatrāsya samaṃ subhūmi spaṣṭaṃ bhavati //
JB, 1, 46, 24.0 tad asyāgnīn viharanti //
JB, 1, 47, 1.0 athāsyāṃ diśi kūpaṃ khātvā vapanti keśaśmaśrūṇi //
JB, 1, 47, 6.0 pāpmānam evāsya tat pracchādayanti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 49, 13.0 atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati //
JB, 1, 51, 3.0 jarayā vā hy evāsmān mucyate mṛtyunā vā //
JB, 1, 51, 9.0 imān vā eṣa lokān anuvitanute yo 'gnīn ādhatte //
JB, 1, 51, 10.0 tasyāyam eva loko gārhapatyo bhavaty antarikṣaloko 'nvāhāryapacano 'sāv eva loka āhavanīyaḥ //
JB, 1, 51, 11.0 kāmaṃ vā eṣu lokeṣu yuktaṃ cāyuktaṃ ca vayāṃsi saṃcaranti //
JB, 1, 52, 1.0 tad u haike chādimuṣṭim eva nivapanto yanti gārhapatyād ā āhavanīyād idaṃ viṣṇur vicakrama ity etayarcā //
JB, 1, 52, 3.0 yo ha tatra brūyād āsān nvā ayaṃ yajamānasyāvāpsīt kṣipre parān āsān āvapsyate jyeṣṭhagṛhyaṃ rotsyatīti tathā haiva syāt //
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
JB, 1, 53, 6.0 reto vai payo yonir iyam //
JB, 1, 53, 8.0 anuṣṭhyāsya retaḥ siktaṃ prajāyate ya evaṃ veda //
JB, 1, 53, 11.0 tata idaṃ sarvaṃ prajātam //
JB, 1, 53, 15.0 tad anena sarveṇa prāyaścittiṃ kurute //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 12.0 athāsmin sthālīm āhareyuḥ sruvaṃ ca srucaṃ ca nirṇijya //
JB, 1, 54, 13.0 tad ada evāsyonneṣyāmīty uktaṃ bhavati //
JB, 1, 56, 5.0 yo ha tatra brūyāt parā nvā ayam idam agnihotram asiñcat parāsekṣyate 'yaṃ yajamāna iti tathā haiva syāt //
JB, 1, 56, 5.0 yo ha tatra brūyāt parā nvā ayam idam agnihotram asiñcat parāsekṣyate 'yaṃ yajamāna iti tathā haiva syāt //
JB, 1, 56, 5.0 yo ha tatra brūyāt parā nvā ayam idam agnihotram asiñcat parāsekṣyate 'yaṃ yajamāna iti tathā haiva syāt //
JB, 1, 58, 5.0 iyaṃ vai devy aditiḥ //
JB, 1, 58, 6.0 imām evāsmai tad utthāpayanti //
JB, 1, 58, 6.0 imām evāsmai tad utthāpayanti //
JB, 1, 58, 7.0 āyur yajñapatāv adhād ity āyur evāsmiṃs tad dadhati //
JB, 1, 58, 8.0 indrāya kṛṇvatī bhāgam itīndriyam evāsmiṃs tad dadhati //
JB, 1, 58, 9.0 mitrāya varuṇāya ceti prāṇāpānau nvai mitrāvaruṇau prāṇāpānāv evāsmiṃs tad dadhati //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 59, 1.0 tad u hovāca vājasaneyo 'śraddadhānebhyo haibhyo gaur apakrāmati //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur vā agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 60, 6.0 asyāṃ hy eva pratitiṣṭhati //
JB, 1, 60, 18.0 tad anena sarveṇa prāyaścittiṃ kurute //
JB, 1, 61, 15.0 yo ha tatra brūyāt prāco nvā ayaṃ yajamānasya prāṇān prāvṛkṣan mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 15.0 yo ha tatra brūyāt prāco nvā ayaṃ yajamānasya prāṇān prāvṛkṣan mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 18.0 saṃvidānau vā imau prāṇāpānāv annam atta iti vadantaḥ //
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 61, 31.0 navāvasāne hāsyobhayatorātraṃ hutaṃ bhavati no kāṃcana paricakṣāṃ kurute //
JB, 1, 62, 10.0 te hāsmai sarva evākruddhā bhavanti //
JB, 1, 63, 12.0 sa yo vā tvai gataśrīḥ syād yo vāsmāllokāt kṣipre prajigāṃset sa uditahomī syāt //
JB, 1, 64, 4.0 yadi tv asya hṛdayaṃ vilikhed agnaye vivicaya iṣṭiṃ nirvapet //
JB, 1, 64, 10.0 yadi tv ayam ito 'bhidahann eyād agnaye saṃvargāyeṣṭiṃ nirvapet //
JB, 1, 65, 1.0 mā no asmin mahādhane parā varg bhārabhṛd yathā saṃ vargaṃ saṃ rayiṃ jayeti //
JB, 1, 65, 4.0 kṣipre haivāsya saṃvṛṅkte //
JB, 1, 67, 2.0 yatkāma enam āharate sam asmai kāma ṛdhyate //
JB, 1, 68, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 71, 8.0 sarvaṃ vāvedam ātmanvat //
JB, 1, 72, 19.0 imān evaitallokān rasenānakti //
JB, 1, 73, 4.0 taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ citācitīti //
JB, 1, 73, 4.0 taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ citācitīti //
JB, 1, 73, 5.0 te bṛhaspatim abruvan somam asmin gṛhāṇeti //
JB, 1, 73, 6.0 sa bṛhaspatir abravīt sa vā ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti //
JB, 1, 73, 10.0 tam asmai prāyacchan //
JB, 1, 75, 2.0 tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti //
JB, 1, 75, 2.0 tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 5.0 te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ vā ayam idaṃ cakāreti //
JB, 1, 75, 5.0 te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ vā ayam idaṃ cakāreti //
JB, 1, 75, 5.0 te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ vā ayam idaṃ cakāreti //
JB, 1, 75, 6.0 purā ha vā asya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaḥ saṃsthito bhavati ya evaṃ veda //
JB, 1, 77, 4.0 vāg eṣām upadāsukā syāt //
JB, 1, 77, 10.0 asmād evaitallokād dviṣantaṃ bhrātṛvyam antareti //
JB, 1, 77, 13.0 ubhābhyām ābhyāṃ lokābhyāṃ dviṣantaṃ bhrātṛvyam antareti ya evaṃ veda //
JB, 1, 78, 14.0 sa aikṣata kāsya prāyaścittir iti //
JB, 1, 78, 17.0 yad evāsya tatrātmano 'mīyata tad etenāpyāyayata //
JB, 1, 78, 19.0 yad evāsyātrātmano mīyate tad etenaivāpyāyayate //
JB, 1, 78, 20.0 dvayaṃ vāvedaṃ brahma caiva kṣatraṃ ca //
JB, 1, 79, 2.0 ā haivāsya vīro jāyate 'bhiśastikṛd anabhiśastenyo 'nyasyābhiśastyāḥ kartā //
JB, 1, 79, 3.0 droṇakalaśam adhyūhatīdam ahaṃ māṃ brahmavarcase 'dhyūhāmīti //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 5.0 sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 5.0 sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 80, 8.0 ime vai devī dhiṣaṇe //
JB, 1, 80, 9.0 idaṃ dhruvaṃ sadaḥ //
JB, 1, 80, 10.0 ebhir evainaṃ tal lokair dṛṃhatīṣa ūrje sīdeti //
JB, 1, 80, 16.0 te 'trim abruvann ṛṣe tvam idam apajahīti //
JB, 1, 80, 19.0 te 'bruvan yo nas tamasā viddhebhyo jyotir avidaj jyotir asya bhāgadheyam astv iti //
JB, 1, 81, 4.0 sa yaṃ kāmayeta pāpīyān syād iti kṛṣṇam asya pavitre 'pyasyet pāpīyān eva bhavati //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 23.0 tāvimau lokau savāsinau karoti //
JB, 1, 81, 24.0 tāvasmai kāmaṃ pinvāte //
JB, 1, 81, 25.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 81, 25.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 83, 4.0 ya evaiṣāṃ lokānām adhipatayas tebhya evaitad ātmānaṃ paridāya sarpati nārtim ārcchati //
JB, 1, 84, 12.0 etena ha sma vai sa tad āha somodgāyodgāya somedam amuṣmā idam amuṣmā iti //
JB, 1, 84, 12.0 etena ha sma vai sa tad āha somodgāyodgāya somedam amuṣmā idam amuṣmā iti //
JB, 1, 84, 13.0 te ha smāsmai kāmāḥ samṛdhyante //
JB, 1, 86, 11.0 yad upāsyet svargaloko yajamānaḥ syād avāsmāllokācchidyeta //
JB, 1, 86, 12.0 yad atyasyed asmin loke pratitiṣṭhed ava svargāllokācchidyeta //
JB, 1, 86, 14.0 yat sā bahirvedi bhavati tenāsmāllokānnāvacchidyate //
JB, 1, 86, 19.0 yad atyasyati tenāsmāl lokān nāvacchidyate //
JB, 1, 87, 3.0 sa idaṃ sarvaṃ prātapat //
JB, 1, 87, 5.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati vīmau pariharāmeti //
JB, 1, 87, 5.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati vīmau pariharāmeti //
JB, 1, 87, 5.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati vīmau pariharāmeti //
JB, 1, 87, 11.0 eteno evāvatākṣareṇāgnim asmin loke 'dadhuḥ //
JB, 1, 87, 20.0 yad evāda āvad uttamam akṣaraṃ bhavati tenāsmāl lokān nāvacchidyate //
JB, 1, 88, 2.0 iyaṃ vai rathantaram //
JB, 1, 88, 3.0 asyām evaitat pratitiṣṭhati //
JB, 1, 89, 2.0 yo ha vai prajāpatiṃ kalpayitvodgāyati kalpate 'smai //
JB, 1, 89, 6.0 kalpate 'smai ya evaṃ veda //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
JB, 1, 89, 10.0 yadi ca ha pradhāvayati yadi ca nātha hāsya bhakṣita eva devasomo bhavati //
JB, 1, 89, 30.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 89, 32.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 90, 1.0 upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 2.0 asyai vāvedam upagāyanti //
JB, 1, 90, 2.0 asyai vāvedam upagāyanti //
JB, 1, 90, 3.0 upa vāvedam asyāṃ sarvam //
JB, 1, 90, 3.0 upa vāvedam asyāṃ sarvam //
JB, 1, 90, 4.0 upaivāsyāṃ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 90, 13.0 apturam iti hy asyā āptvā śreyāṃsaṃ vasīyān ātmanā bhavati //
JB, 1, 91, 4.0 so 'kāmayata śraiṣṭhyam āsāṃ prajānāṃ gaccheyam iti //
JB, 1, 91, 10.0 samṛddhayaivāsya stotriyayā stutaṃ bhavati //
JB, 1, 91, 15.0 sarveṣām asya sāmnāṃ pratipadā stutaṃ bhavati //
JB, 1, 92, 2.0 kṛdhī no yaśaso jana iti hy asyai yaśasy eva jane bhavati //
JB, 1, 92, 18.0 agninaivāsya pavamānena śarīraṃ prāṇena saṃdadhāti //
JB, 1, 93, 8.0 ā suvorjam iṣaṃ ca na iti hy asyā iṣaṃ caivaitenorjaṃ cāvarunddhe //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 93, 23.0 yaivāsya pitryā paitāmahī śrīs tām evāśnute //
JB, 1, 93, 29.0 payasvān eva bhavaty āsya sahasrasā vīro jāyate //
JB, 1, 94, 12.0 gavyā somāso aśvayeti goaśvam evaibhya etenāvarunddhe //
JB, 1, 94, 16.0 yajñaṃ caivaibhya etena prajāṃ cāvarunddhe //
JB, 1, 96, 18.0 īśvaro ha tv asyāparaḥ prajāyām etādṛṅ vīro 'nājanitoḥ //
JB, 1, 96, 24.0 ā hāsya vīrasya sato vīro vīryavāñ jāyate saṃdhīyate prajayā na vyavacchidyate //
JB, 1, 97, 10.0 te 'bruvan devatā vai chandāṃsīmā asmin puruṣe praviṣṭāḥ //
JB, 1, 97, 10.0 te 'bruvan devatā vai chandāṃsīmā asmin puruṣe praviṣṭāḥ //
JB, 1, 97, 11.0 asmin vā ayaṃ loke puṇyaṃ jīvitveṣṭāpūrtena tapasā sukṛtenāsmān anvāgamiṣyatīti //
JB, 1, 97, 11.0 asmin vā ayaṃ loke puṇyaṃ jīvitveṣṭāpūrtena tapasā sukṛtenāsmān anvāgamiṣyatīti //
JB, 1, 98, 2.0 ete ha vai pāpmānaḥ puruṣam asmin loke sacante //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 98, 4.0 ugradevo ha smāha rājanir nāhaṃ manuṣyāyārātīyāmi yān asmai trīn devānāṃ śreṣṭhān arātīyato 'śṛṇom //
JB, 1, 98, 6.0 atho hāsmā etā devatā nārātīyanti ya evaṃ veda //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 99, 2.0 asmād evainān lokād gāyatryāntarāyann antarikṣāt triṣṭubhāmuṣmāj jagatyā paśubhyo 'nuṣṭubhā //
JB, 1, 100, 14.0 imam eva lokaṃ prathamenodāsenābhyārohaty antarikṣaṃ dvitīyenāmuṃ tṛtīyena //
JB, 1, 100, 17.0 oṣam asya dviṣan bhrātṛvyaḥ parābhavati śriyam ātmanāśnute //
JB, 1, 101, 11.0 sa imām asṛjata //
JB, 1, 101, 12.0 sa yad bhūr iti nidhanaṃ karoty asyām evaitad retaḥ pratiṣṭhāpayati //
JB, 1, 102, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 102, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 104, 27.0 tā asya na paropyanta //
JB, 1, 104, 28.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 104, 31.0 etasya ha vā idam akṣarasya krator jātāḥ prajā gacchanti cā ca gacchanti //
JB, 1, 105, 1.0 devāsurā vā eṣu lokeṣv aspardhantāsmin bhuvane //
JB, 1, 105, 1.0 devāsurā vā eṣu lokeṣv aspardhantāsmin bhuvane //
JB, 1, 105, 2.0 te devā akāmayantemān lokāñ jayema jayemāsurān spardhāṃ bhrātṛvyān iti //
JB, 1, 105, 5.0 tair imān lokān ājayan //
JB, 1, 105, 6.0 imam eva lokam āgneyenājayann antarikṣaṃ maitrāvaruṇenāmum aindreṇa diśa evaindrāgnena //
JB, 1, 105, 7.0 tad yad imān lokān ājayaṃs tad ājyānām ājyatvam //
JB, 1, 105, 8.0 emān lokāñ jayati jayati spardhāṃ dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 105, 9.0 te devā abruvan vīmāni bhajāmahā iti //
JB, 1, 105, 11.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 105, 12.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 105, 12.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 106, 4.0 tad indro 'ved agnir vāvedam ujjeṣyatīti //
JB, 1, 106, 5.0 so 'bravīd agne yatara āvayor idam ujjayāt tan nau sahāsad iti //
JB, 1, 107, 2.0 teṣv asureṣv idaṃ sarvam āsīt //
JB, 1, 107, 4.0 so 'gnir abravīd ahaṃ vā idam adarśaṃ yathedaṃ jeṣyāmīti //
JB, 1, 107, 4.0 so 'gnir abravīd ahaṃ vā idam adarśaṃ yathedaṃ jeṣyāmīti //
JB, 1, 107, 6.0 so 'bravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 8.0 te 'kṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajan //
JB, 1, 107, 14.0 te devā abruvan vīmāni bhajāmahā iti //
JB, 1, 107, 16.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 107, 17.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 107, 17.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 108, 7.0 atho hāsya taṃ pāpmānam eva parivartayanti //
JB, 1, 109, 9.0 tad ābhyām ācakṣatāpa mitrāvaruṇau prāṇāpānau paśubhyo 'kramiṣṭāṃ ta ime 'prāṇanta ādhmāyamānāḥ śerata iti //
JB, 1, 109, 9.0 tad ābhyām ācakṣatāpa mitrāvaruṇau prāṇāpānau paśubhyo 'kramiṣṭāṃ ta ime 'prāṇanta ādhmāyamānāḥ śerata iti //
JB, 1, 109, 16.0 ya u evaitāṃ mitrāvaruṇayoḥ kᄆptiṃ veda yatra kāmayate 'va ma iha kalpayatety avāsmai tatra kalpate //
JB, 1, 111, 13.0 trayo vā ime lokā eṣāṃ lokānām āptyai //
JB, 1, 111, 13.0 trayo vā ime lokā eṣāṃ lokānām āptyai //
JB, 1, 111, 16.0 sam asmai prāṇāpānavyānās tāyante ya evaṃ veda //
JB, 1, 111, 18.0 trayo vā ime lokā eṣāṃ lokānāṃ saṃtatyai //
JB, 1, 111, 18.0 trayo vā ime lokā eṣāṃ lokānāṃ saṃtatyai //
JB, 1, 111, 19.0 sam asmā ime lokās tāyante ya evaṃ veda //
JB, 1, 111, 19.0 sam asmā ime lokās tāyante ya evaṃ veda //
JB, 1, 112, 1.0 pitṛdevatyaṃ tv asya nopagantavā ity āhuḥ //
JB, 1, 112, 2.0 etaddha vā asya pitṛdevatyaṃ yat tāntīkaroti //
JB, 1, 113, 16.0 yasya vai sarvā gāyatrī gīyate sarvam asya gṛhe 'dhigamyate //
JB, 1, 113, 19.0 nāsyonā gāyatrī gīyate ni ca spṛśati na ca //
JB, 1, 116, 12.0 imau vai lokau saha santau vyaitām //
JB, 1, 116, 19.0 tāv imau lokau savāsināv akarot //
JB, 1, 116, 20.0 tāv asmai kāmam apinvātām //
JB, 1, 116, 21.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 116, 21.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 117, 5.0 sa prajāpatir aikṣata kathaṃ nu ma imāḥ prajā nāśanāyeyur iti //
JB, 1, 117, 7.0 tenābhyo 'nnādyaṃ prāyacchad varṣam evāpanidhanena //
JB, 1, 117, 11.0 tata ābhya udagṛhṇāt //
JB, 1, 117, 12.0 etasya ha vā idaṃ sāmnaḥ krator varṣati ca parjanya uc ca gṛhṇāti //
JB, 1, 117, 14.0 varṣuko hāsmai parjanyo bhavati //
JB, 1, 117, 16.0 ud ahāsmai gṛhṇāti //
JB, 1, 117, 17.0 varṣati ca hāsmai parjanya uc ca gṛhṇāti ya evaṃ veda //
JB, 1, 117, 25.0 sa aikṣata kathaṃ nv imā ahaṃ prajāḥ sṛjeya tā mā sṛṣṭā nāpacāyeyur iti //
JB, 1, 118, 3.0 tā asya vaśam āyan //
JB, 1, 118, 4.0 toṣayati dviṣato bhrātṛvyān vaśam asya svā āyanti ya evaṃ veda //
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī vā iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī vā iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 123, 1.0 yaudhājayena vai devā asurān saṃvicya rauraveṇaiṣāṃ ravamāṇānāṃ svam ādadata //
JB, 1, 123, 2.0 yaudhājayenaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya rauraveṇāsya ravamāṇasya svam ādatte ya evaṃ veda //
JB, 1, 123, 21.0 sarvayāsya sāmakᄆptyā sarveṇa sāmabandhunā stutaṃ bhavati ya evaṃ veda //
JB, 1, 124, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 126, 2.0 tad idam apy etarhy āhur moccaiḥ karṇinī vai bhūmir iti //
JB, 1, 126, 4.0 sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu //
JB, 1, 126, 4.0 sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti //
JB, 1, 126, 14.0 yā imā virocanasya prāhlādeḥ kāmadughās tābhir iti //
JB, 1, 126, 18.0 sa hovācarṣe 'nu vai nāv ime 'surā āgmann iti //
JB, 1, 127, 4.0 tau hābhiḥ kāmadughābhir devān ājagmatuḥ //
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
JB, 1, 127, 24.0 yo 'yam avāṅ prāṇa eṣa eva sa //
JB, 1, 127, 27.0 yo 'yaṃ prāṅ prāṇa eṣa eva sa //
JB, 1, 128, 9.0 idaṃ vai rathantaram ado bṛhat //
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
JB, 1, 131, 10.0 atho traya ime lokāḥ //
JB, 1, 133, 14.0 yat tasthuṣa iti brūyāt sthāyukāsya śrīḥ syāt //
JB, 1, 133, 15.0 atha yan nasthuṣa ity āha nāsya śrīs tiṣṭhati bahavo 'sya svāyātena yānti //
JB, 1, 133, 15.0 atha yan nasthuṣa ity āha nāsya śrīs tiṣṭhati bahavo 'sya svāyātena yānti //
JB, 1, 134, 3.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 135, 18.0 tāny asurarakṣasāni navanavataya imān lokān avṛṇvan //
JB, 1, 135, 21.0 te 'bruvann atāriṣma vā imān rathān iti //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 1, 137, 7.0 trayo bṛhato rohā ima eva lokāḥ //
JB, 1, 137, 20.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati ya evaṃ veda //
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
JB, 1, 138, 6.0 tan na vyajānatedaṃ mama vāmam idaṃ mameti //
JB, 1, 138, 6.0 tan na vyajānatedaṃ mama vāmam idaṃ mameti //
JB, 1, 138, 7.0 te 'bruvan vīdaṃ bhajāmahā iti //
JB, 1, 139, 6.0 trayo vā ime lokāḥ //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 142, 8.0 tan na vyajānatedaṃ mama vāmam idaṃ mameti //
JB, 1, 142, 8.0 tan na vyajānatedaṃ mama vāmam idaṃ mameti //
JB, 1, 142, 9.0 te 'bruvan vīdaṃ bhajāmahā iti //
JB, 1, 143, 3.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 5.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 9.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 12.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 16.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 18.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 22.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 24.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 28.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 30.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 34.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 36.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 144, 4.0 te 'bruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti //
JB, 1, 144, 4.0 te 'bruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti //
JB, 1, 144, 5.0 yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam //
JB, 1, 144, 5.0 yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam //
JB, 1, 144, 15.0 iyaṃ vāvaitasya dhūr idam antarikṣam //
JB, 1, 144, 15.0 iyaṃ vāvaitasya dhūr idam antarikṣam //
JB, 1, 144, 17.0 tad āhuḥ prādeśamātrād vā etad imaṃ lokaṃ na spṛśati prādeśamātrād amuṃ neti //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 21.0 tad u vā āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 144, 22.0 nīvemaṃ lokaṃ spṛśati nīvāmum iti //
JB, 1, 145, 1.0 imau vai lokau saha santau vyaitām //
JB, 1, 145, 5.0 te bṛhadrathantare abrūtāṃ ye nāv ime priye tanvau tābhyāṃ vivahāvahā iti //
JB, 1, 145, 8.0 ūṣān evāsāv amuto 'syai śulkam akarod dhūmam ita iyam amuṣyai //
JB, 1, 145, 8.0 ūṣān evāsāv amuto 'syai śulkam akarod dhūmam ita iyam amuṣyai //
JB, 1, 145, 9.0 varṣam evāsāv amuto 'syai śulkam akarod devayajanam ita iyam amuṣyai //
JB, 1, 145, 9.0 varṣam evāsāv amuto 'syai śulkam akarod devayajanam ita iyam amuṣyai //
JB, 1, 146, 3.0 tato ha vā idam arvācīnam anyonyasya gṛhe vasanti //
JB, 1, 146, 6.0 idaṃ vai rathantaram //
JB, 1, 146, 8.0 idaṃ vā antarikṣaṃ vāmadevyam //
JB, 1, 146, 15.0 idaṃ vā antarikṣaṃ vāmadevyam //
JB, 1, 146, 17.0 idaṃ vai śyaitam //
JB, 1, 147, 12.0 brahmaṇā hāsya rasena stutaṃ bhavati ya evaṃ vidvān naudhasena stute //
JB, 1, 148, 3.0 te 'smāt sṛṣṭā apākrāman //
JB, 1, 148, 10.0 tato 'smād anapakramiṇo 'bhavan //
JB, 1, 148, 11.0 so 'bravīcchyetī vā imān paśūn akṛṣīti //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 151, 6.0 sā heyaṃ strī śraddhāya devarṣī mā mantrakṛtāv avocatām ity arvīṣa upovāpa //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 151, 9.0 tāv akāmayetām ud ita iyāva gātuṃ nāthaṃ vindevahi sam ayaṃ kumāro jīved iti //
JB, 1, 151, 19.0 prāṇān evāsmiṃs tad adadhāt //
JB, 1, 152, 5.0 sa hekṣāṃcakre kathaṃ nv aham eṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnāṃ hanyām iti //
JB, 1, 152, 9.0 tatho evaiṣām etad ghnanti //
JB, 1, 154, 15.0 etaddha vai sāma prajā imā anuvyāsa //
JB, 1, 154, 19.0 ta eṣu lokeṣv aspardhanta //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 154, 23.0 tān kalayo gandharvā etyābruvann anu na eṣu lokeṣv ābhajateti //
JB, 1, 155, 7.0 tenemam avāntaradeśaṃ duryantaṃ lokam apaśyat //
JB, 1, 155, 15.0 ta ime lokā vyavṛhyanta vi yajño 'vṛhyata //
JB, 1, 155, 16.0 te devā akāmayanta sam imān lokān dadhyāma saṃ yajñaṃ dadhyāmeti //
JB, 1, 155, 19.0 tenemān lokān samadadhuḥ saṃ yajñam adadhuḥ //
JB, 1, 155, 20.0 tad yad imān lokān samadadhus tad vā asya svargyam //
JB, 1, 155, 20.0 tad yad imān lokān samadadhus tad vā asya svargyam //
JB, 1, 155, 23.0 yajñena ca vāva te tat stomena cemān lokān samadadhuḥ saṃ yajñam adadhuḥ //
JB, 1, 155, 24.0 yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda //
JB, 1, 155, 24.0 yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda //
JB, 1, 155, 26.0 sadevo hāsya yajño bhavati //
JB, 1, 155, 27.0 yathā ha vā idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
JB, 1, 156, 1.0 dve vāvedam agre savane āstām //
JB, 1, 156, 2.0 dvābhyāṃ vāvedaṃ savanābhyāṃ devā agre vyajayanta //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 156, 4.0 te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti //
JB, 1, 156, 8.0 indreṇa hāsya devatānāṃ stutaṃ bhavati ya evaṃ vidvāṃs tṛtīyasavanena stute //
JB, 1, 156, 13.0 madiṣṭhayeti rasam evāsmiṃs tan madaṃ dadhati //
JB, 1, 157, 4.0 te 'bruvan yan na idam ubhayaṃ dhanaṃ tat saṃnidadhāmahai //
JB, 1, 157, 6.0 tad yad eṣām ubhayaṃ dhanam āsīt tat saṃnyadadhata //
JB, 1, 157, 7.0 te devā akāmayantobhayam idaṃ dhanaṃ saṃhitaṃ jayemeti //
JB, 1, 157, 14.0 tasminn evaiṣāṃ tad dhanaṃ saṃhitam āsīt //
JB, 1, 157, 16.0 prajāpatiṃ vāvaiṣāṃ tad avṛñjateti //
JB, 1, 157, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 158, 2.0 te devā etad vyavekṣyāvidur avacchinnam iva vā idaṃ mādhyaṃdināt savanāt tṛtīyasavanam iti //
JB, 1, 158, 6.0 saṃhitaṃ hāsyaitat tṛtīyasavanam anavacchinnaṃ bhavati ya evaṃ veda //
JB, 1, 160, 9.0 te 'smāt sṛṣṭā apākrāman //
JB, 1, 160, 13.0 tato vai taṃ paśavo 'bhyāvartanta tato 'smād anapakrāmiṇo 'bhavan //
JB, 1, 160, 22.0 sam asmā ṛdhyate ya evaṃ veda //
JB, 1, 160, 25.0 tenaiṣāṃ rūpāṇi vyākarot //
JB, 1, 161, 14.0 sa hovāca mā kaścana yaṣṭeyaṃ vai dīrghajihvī somaṃ somam evāvaleḍhīti //
JB, 1, 162, 2.0 taṃ hovāca sumitra darśanīyo vā asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 163, 1.0 tāni hāsyai darśayāṃcakāra //
JB, 1, 163, 2.0 tāni hāsyai chandayāṃcakruḥ //
JB, 1, 163, 15.0 purojitī vo andhasaḥ sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam ity evāsyai prāhan //
JB, 1, 164, 12.0 tato 'smād anapakramy abhavat //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 165, 11.0 ayaṃ vāva samudro 'nārambhaṇo yad idam antarikṣam //
JB, 1, 165, 11.0 ayaṃ vāva samudro 'nārambhaṇo yad idam antarikṣam //
JB, 1, 166, 11.0 so 'yaṃ viṣv añcati //
JB, 1, 167, 3.0 sa yadoṣṇam udgṛhṇāty atha hedam upary uṣṇo bhavaty adha u ha tadā śīto bhavati //
JB, 1, 167, 6.0 atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 169, 8.0 śulkahṛto 'smai prajā bhavanti digbhyo 'smai śulko hriyate ya evaṃ veda //
JB, 1, 169, 8.0 śulkahṛto 'smai prajā bhavanti digbhyo 'smai śulko hriyate ya evaṃ veda //
JB, 1, 169, 16.0 sa idaṃ sarvaṃ prātapat //
JB, 1, 169, 18.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati //
JB, 1, 169, 18.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati //
JB, 1, 170, 1.0 eta asya haro 'perayāmeti //
JB, 1, 170, 3.0 tad yat prathamam apairayaṃs tasmin vyavadanta kvedaṃ bhaviṣyatīti //
JB, 1, 171, 7.0 taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti //
JB, 1, 171, 9.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeya na māyam agnir dahed iti //
JB, 1, 172, 3.0 te devā indram upādhāvaṃs tvayādhipatyedaṃ jayāmeti //
JB, 1, 172, 22.0 te 'smāt sṛṣṭā apākrāman //
JB, 1, 173, 17.0 tad yad yajñāyajñīyenopariṣṭāt stuvanti iyaṃ vai yajñāyajñīyam asyām evaitat pratitiṣṭhanti //
JB, 1, 173, 17.0 tad yad yajñāyajñīyenopariṣṭāt stuvanti iyaṃ vai yajñāyajñīyam asyām evaitat pratitiṣṭhanti //
JB, 1, 175, 2.0 sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt //
JB, 1, 176, 7.0 atha yat poprim ity āhaiṣa evāsmai poprir bhavati //
JB, 1, 179, 19.0 sa indro 'bravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 10.0 sa evābravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 19.0 sa evābravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 30.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 181, 10.0 preti ca vā idaṃ sarvam eti ca //
JB, 1, 181, 11.0 yajñam evāsmiṃs tat samyañcaṃ dadhati //
JB, 1, 182, 30.0 tathā hāsmād rāṣṭram anapakrami bhavati gacchati purodhāṃ pura enaṃ dadhate //
JB, 1, 183, 2.0 aṅgirasaḥ svargaṃ lokaṃ yata ebhyo lokebhyo rakṣāṃsy anvasacanta //
JB, 1, 183, 6.0 tenaibhyo lokebhyo rakṣāṃsy apāghnata //
JB, 1, 183, 7.0 hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt //
JB, 1, 183, 8.0 tato vai te sarvebhya ebhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohan //
JB, 1, 183, 9.0 sarvebhya evaibhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohati ya evaṃ veda //
JB, 1, 184, 20.0 atho hāsmai varṣuka eva parjanyo bhavati //
JB, 1, 185, 8.0 tā asya tisraḥ kakubho 'lambanta //
JB, 1, 185, 9.0 ime vai lokāḥ saha santas tredhā vyāyan //
JB, 1, 185, 11.0 tā u eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam anv alambanta //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 185, 15.0 tenaiṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha //
JB, 1, 185, 16.0 tenemās tisraḥ kakubho 'vāharata //
JB, 1, 185, 17.0 tad yad eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha tat traikakubhasya traikakubhatvam //
JB, 1, 186, 40.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 187, 6.0 ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda //
JB, 1, 187, 8.0 tā asya sṛṣṭāḥ parābhavan //
JB, 1, 187, 9.0 tad idaṃ sarīsṛpam abhavad yad anyat sarpebhyaḥ //
JB, 1, 187, 11.0 tā asya paraivābhavan //
JB, 1, 187, 14.0 tā asya paraivābhavan //
JB, 1, 187, 17.0 sa aikṣata kathaṃ nu ma imāḥ prajāḥ sṛṣṭā na parābhaveyur iti //
JB, 1, 187, 20.0 tā asyorjā samaktā avardhanta //
JB, 1, 187, 21.0 so 'bravīt subhṛtaṃ vā imāḥ prajā abhārṣam iti //
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
JB, 1, 188, 12.0 chandasāṃ hāsya rasena stutaṃ bhavati ya evaṃ veda //
JB, 1, 192, 13.0 tenaibhyaḥ samṛddhena svāyāṃ janatāyām ardhukaṃ bhavati //
JB, 1, 193, 10.0 tasmā etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad yad asya vīryam āsīt tad ādāya śakvaryaḥ //
JB, 1, 194, 4.0 sa aikṣata yady asmai divā pradāsyāmi rātrim eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyate //
JB, 1, 194, 4.0 sa aikṣata yady asmai divā pradāsyāmi rātrim eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyate //
JB, 1, 194, 5.0 yady asmai naktaṃ pradāsyāmy ahar eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyata iti //
JB, 1, 194, 5.0 yady asmai naktaṃ pradāsyāmy ahar eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyata iti //
JB, 1, 196, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma kathaṃ satrā rātrim abhijayema abhiprayunajāmahā iti //
JB, 1, 197, 7.0 tebhya etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad etenaiṣāṃ chandobhiś chandāṃsi saṃvṛjya mām upasaṃpādayatheti //
JB, 1, 197, 24.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 199, 4.0 yad adhikarṇī somakrayaṇī bhavati tenaivaiṣāṃ ṣoḍaśī krītas tenāvaruddhaḥ //
JB, 1, 200, 9.0 sam asmā ṛdhyate ya evaṃ veda //
JB, 1, 201, 12.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 202, 9.0 sa sa evāsmai vajraṃ praharati stṛtyai //
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 203, 3.0 tasyā abibhed anayaiva mābhibhaviṣyatīti //
JB, 1, 203, 4.0 sa devān abravīt ṣoḍaśy ayaṃ yajñakratur astv iti //
JB, 1, 203, 25.0 atho yad evāsmai haro nirmāya prāyacchat //
JB, 1, 205, 13.0 bhrātṛvyalokaṃ caivaiṣāṃ tad vidhamaṃs tiṣṭhati //
JB, 1, 207, 3.0 naiṣāṃ lokānām eka ekaḥ //
JB, 1, 207, 4.0 ahorātre vā idaṃ sarvam ime lokā bhūtaṃ bhavyaṃ prajanayataḥ //
JB, 1, 207, 4.0 ahorātre vā idaṃ sarvam ime lokā bhūtaṃ bhavyaṃ prajanayataḥ //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 209, 4.0 api ha vā asya śarvaryāṃ bhavati ya evaṃ veda //
JB, 1, 209, 5.0 asureṣu vā idam agra āsīt //
JB, 1, 209, 16.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 210, 1.0 asureṣu vā idam agra āsīt //
JB, 1, 210, 2.0 tad devā abhijityābruvan vīdaṃ bhajāmahā iti //
JB, 1, 210, 4.0 te 'bruvann ājim asyāyāmeti //
JB, 1, 211, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma //
JB, 1, 212, 2.0 ime vai lokās trivṛtaḥ //
JB, 1, 212, 3.0 ebhir evaināṃs tal lokair abhinyadadhuḥ //
JB, 1, 212, 4.0 tasmād āhur naiva tāvad asurā anvābhavitāro yāvad ime lokā bhavitāra iti //
JB, 1, 212, 5.0 ebhir hi lokair abhinihitāḥ //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 212, 17.0 ubhe asyāhorātre spṛte avaruddhe bhavato bhogāyāsmā ādityaḥ ketūṃś carati //
JB, 1, 212, 17.0 ubhe asyāhorātre spṛte avaruddhe bhavato bhogāyāsmā ādityaḥ ketūṃś carati //
JB, 1, 213, 4.0 sa devān abravīd iyam eva mama yuṣmākam etad itarad iti //
JB, 1, 213, 6.0 te devā abruvan vīdaṃ bhajāmahā iti //
JB, 1, 213, 8.0 te 'bruvann ājim asyāyāmeti //
JB, 1, 213, 12.0 tau devā abruvan vāro 'yaṃ vām atha naḥ sahāstv iti //
JB, 1, 213, 15.0 evaṃ hy eṣām etā ujjitayaḥ //
JB, 1, 214, 10.0 tad āhuḥ preva vā ete 'smāl lokāc cyavante ye 'tirātram upayantīti //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 214, 19.0 so 'smai kāmaḥ samārdhyata //
JB, 1, 214, 20.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 215, 5.0 yad evādas tṛtīyasavanād ṛjīṣam atirecayanti tenāsyāṃ caranti //
JB, 1, 215, 6.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 215, 19.0 annam u ha vā idaṃ sarvam atiririce //
JB, 1, 216, 17.0 yad evādas tṛtīyasavanād ṛjīṣam atirecayanti tenāsyāṃ caranti //
JB, 1, 216, 18.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 217, 13.0 tad yat punarnitunnaṃ chando bhavati rasam evāsyām etad dadhati rasasyaivaiṣānuvṛttiḥ //
JB, 1, 218, 1.0 ayaṃ ta indra soma iti punaḥproktir ha vā eṣā haviṣaḥ //
JB, 1, 218, 2.0 ayaṃ nu te 'paro yajña iti ha vā etad indrāya prāhuḥ //
JB, 1, 218, 5.0 aurdhvasadmanena vai devā eṣu lokeṣūrdhvā asīdan //
JB, 1, 218, 6.0 yad eṣu lokeṣūrdhvā asīdaṃs tad aurdhvasadmanasyaurdhvasadmanatvam //
JB, 1, 218, 12.0 nāneva vā ime lokā eṣāṃ lokānāṃ vidhṛtyā iti //
JB, 1, 218, 12.0 nāneva vā ime lokā eṣāṃ lokānāṃ vidhṛtyā iti //
JB, 1, 218, 13.0 suvṛktibhir iti vā ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau //
JB, 1, 218, 14.0 tasmān nānopetyāny eṣāṃ lokānāṃ vidhṛtyai //
JB, 1, 219, 5.0 yāś catasro diśo 'smin loke tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 9.0 idaṃ vai rathantaram //
JB, 1, 219, 12.0 ya u ha vā eṣāṃ lokānāṃ śreṣṭhās te pṛṣṭhāni //
JB, 1, 220, 19.0 asyai vā idaṃ grāvāṇa iva dantā vadantīti viditvendraḥ parāṅ āvartata //
JB, 1, 220, 19.0 asyai vā idaṃ grāvāṇa iva dantā vadantīti viditvendraḥ parāṅ āvartata //
JB, 1, 220, 21.0 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam iti //
JB, 1, 220, 26.0 śanair iva śanakair ivendrāyendo pari sravety evāsyai mukhāt somaṃ niradhayat //
JB, 1, 220, 27.0 somapītha iva ha vā asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati //
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
JB, 1, 221, 4.0 khalatir hāsyai pitāsa //
JB, 1, 221, 6.0 urvarā hāsya na jajñe //
JB, 1, 221, 8.0 upasthe hāsyai romāṇi nāsuḥ //
JB, 1, 221, 21.0 so 'syai kāmaḥ samārdhyata //
JB, 1, 221, 22.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 223, 1.0 idaṃ vaso sutam andha iti gāram //
JB, 1, 223, 5.0 te 'kāmayantāpemān garān gīrṇān hanīmahīti //
JB, 1, 223, 8.0 tenemān garān gīrṇān apāghnata //
JB, 1, 223, 9.0 ta eveme garayo 'bhavan //
JB, 1, 224, 1.0 idaṃ hy anv ojaseti ghṛtaścunnidhanam //
JB, 1, 224, 2.0 ghṛtaścutā ca vai madhuścutā ca devā yatra yatraiṣāṃ yajñasyopādasyat tat tad āpyāyayanta //
JB, 1, 225, 8.0 tad āhur yad ājyena divā caranty atha kenaiṣāṃ rātrir ājyavatī bhavatīti //
JB, 1, 226, 3.0 te 'kāmayantemān eva paśūn bhūtān utsṛjemahīti //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 229, 1.0 tad āhū rathantaram eva prathame tṛce syād vāmadevyaṃ dvitīye bṛhat tṛtīya eṣāṃ lokānāṃ samārohāyeti //
JB, 1, 229, 2.0 ime vai lokā etāni sāmāni //
JB, 1, 229, 3.0 ayam eva loko rathantaram antarikṣaṃ vāmadevyam asāv eva bṛhat //
JB, 1, 229, 4.0 tasmād evam eva kāryam eṣāṃ lokāṇāṃ samārohāyeti //
JB, 1, 230, 3.0 prāṇeṣv idaṃ sarvaṃ pratiṣṭhitam //
JB, 1, 230, 4.0 prāṇā idaṃ sarvaṃ pratyudyacchanti //
JB, 1, 230, 5.0 prāṇā idaṃ sarvaṃ prati prati //
JB, 1, 230, 6.0 ime vai lokās trivṛtaḥ //
JB, 1, 230, 7.0 eṣv idaṃ lokeṣu sarvaṃ pratiṣṭhitam //
JB, 1, 230, 7.0 eṣv idaṃ lokeṣu sarvaṃ pratiṣṭhitam //
JB, 1, 230, 8.0 ima idaṃ lokāḥ sarvaṃ pratyudyacchanti //
JB, 1, 230, 8.0 ima idaṃ lokāḥ sarvaṃ pratyudyacchanti //
JB, 1, 230, 9.0 ima idaṃ lokāḥ sarvaṃ prati prati //
JB, 1, 230, 9.0 ima idaṃ lokāḥ sarvaṃ prati prati //
JB, 1, 230, 11.0 vācīdaṃ sarvaṃ pratiṣṭhitam //
JB, 1, 230, 12.0 vāg idaṃ sarvaṃ pratyudyacchati //
JB, 1, 230, 13.0 vāg idaṃ sarvaṃ prati prati //
JB, 1, 230, 14.0 iyaṃ vai rathantaram //
JB, 1, 230, 15.0 asyām idaṃ sarvaṃ pratiṣṭhitam //
JB, 1, 230, 15.0 asyām idaṃ sarvaṃ pratiṣṭhitam //
JB, 1, 230, 16.0 iyam idaṃ sarvaṃ pratyudyacchati //
JB, 1, 230, 16.0 iyam idaṃ sarvaṃ pratyudyacchati //
JB, 1, 230, 17.0 iyam idaṃ sarvaṃ prati prati //
JB, 1, 230, 17.0 iyam idaṃ sarvaṃ prati prati //
JB, 1, 231, 1.0 tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti //
JB, 1, 231, 12.0 atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 231, 13.0 tad yat tṛcāya tṛcāya hiṃkurvanti tenaivaiṣāṃ sarvarātrir āyatanavatī pavamānavatī bhavati //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 7.0 agninā vā ayaṃ loko jyotiṣmān ādityenāsau //
JB, 1, 232, 8.0 ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda //
JB, 1, 232, 8.0 ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda //
JB, 1, 233, 7.0 yaddha vā iha devebhyaḥ karoti tad asmai devāḥ kurvanti //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 234, 8.0 tam u ha mahāvṛṣāṇāṃ dūtā āsasrur āgaccha samitir vā iyam iti //
JB, 1, 234, 11.0 sa hovācodgātaḥ kva yajñaṃ pratyatiṣṭhipaḥ kva yajamānaṃ kvāsya paśūn iti //
JB, 1, 234, 17.0 sa yat pratyavakṣyad yajamāna eva yajñaṃ pratyatiṣṭhipaṃ yajamānaṃ vāmadevye rathantare 'sya paśūn iti //
JB, 1, 235, 4.0 atha yad ata ūrdhvaṃ viṃśatiś śataṃ sahasram ity aṅgāny evāsyā etāni parvāṇi //
JB, 1, 236, 14.0 ayamayaṃ ha vāva daśa kṛtam upāpnoti //
JB, 1, 236, 14.0 ayamayaṃ ha vāva daśa kṛtam upāpnoti //
JB, 1, 237, 1.0 āpo vā idam agre mahat salilam āsīt //
JB, 1, 237, 3.0 tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti //
JB, 1, 237, 5.0 tayemā apo vyudauhad ūrdhvāś cāvācīś ca //
JB, 1, 237, 6.0 sa etam eva dinaṃ dinaṃ stomaṃ gāyan kevalīdam annādyam akuruta //
JB, 1, 237, 10.0 ekaviṃśatyā trivṛdbhir imā avācīr abhyatiṣṭhat //
JB, 1, 238, 2.0 sa evam etā apo vyūhya vinudyāsmin loke 'nnam atti //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 238, 7.0 yā hy asau yajñāyajñīyasyaikaviṃśī tām āsu bahiṣpavamānīṣu navasu pratyupadhāya śaye 'nanto bhūtvā parigṛhyaitad annādyam //
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
JB, 1, 240, 2.0 atha ya enam anvāyatanta ta ima etarhi pariśiṣṭāḥ //
JB, 1, 240, 6.0 tena yad agnim astuvan sāsyāgniṣṭomatā //
JB, 1, 240, 11.0 dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
JB, 1, 240, 20.0 sa eṣa ekaviṃśatyā trivṛdbhir amuṣminn āditye pratiṣṭhito navabhir asāv ekaviṃśair asmin //
JB, 1, 241, 1.0 nāsāv astam eti nāyam anugacchati //
JB, 1, 241, 2.0 imam evāsāv abhy astam eti //
JB, 1, 241, 3.0 tad asyāstatvam //
JB, 1, 241, 4.0 imaṃ hy evāsāv abhy astam eti //
JB, 1, 241, 5.0 amum evāyam abhy anugacchati //
JB, 1, 241, 7.0 amuṃ hy evāyam abhy anugacchati //
JB, 1, 241, 11.0 atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ //
JB, 1, 241, 11.0 atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ //
JB, 1, 241, 12.0 yāvad u ha vā ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 241, 12.0 yāvad u ha vā ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 241, 14.0 yathā ha vā idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 241, 14.0 yathā ha vā idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 241, 14.0 yathā ha vā idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 241, 18.0 antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ //
JB, 1, 241, 19.0 asya ha sa lokasya trātṝṇām eko bhavati ya evaṃ veda //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 245, 11.0 teṣu hāgateṣu śailano bibhayāṃcakārāgacchan brāhmaṇā ivodantā yān vā ayam iha na laghūyed iti //
JB, 1, 245, 13.0 tisro vā imā virājo 'tṛṣyantīḥ sarvakāmā annābhidhānāḥ //
JB, 1, 246, 3.0 imān ha sma pṛcchaty āsāṃ virājām ṛddhim //
JB, 1, 246, 3.0 imān ha sma pṛcchaty āsāṃ virājām ṛddhim //
JB, 1, 246, 9.0 saiṣā daivī virāḍ yad ime lokāḥ //
JB, 1, 246, 21.0 athaiṣā mānuṣī virāḍ yad ime puruṣe prāṇāḥ //
JB, 1, 246, 29.0 bahupuruṣam asmin loke 'nnam atti //
JB, 1, 246, 31.0 yaddha vai kiṃ cedam asmin loka ātmanvat taddha sarvaṃ mṛtyur evābhivyādāya tiṣṭhati //
JB, 1, 246, 31.0 yaddha vai kiṃ cedam asmin loka ātmanvat taddha sarvaṃ mṛtyur evābhivyādāya tiṣṭhati //
JB, 1, 246, 35.0 na hāsyānṛtau mriyate ya evaṃ veda //
JB, 1, 247, 8.0 sa eṣo 'har ahar imān lokān anuvartate //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 247, 10.0 ūrdhvo hy ayam agnir dīpyate tiryaṅṅ ayaṃ vāyuḥ pavate 'rvāṅ asāv ādityas tapati //
JB, 1, 247, 10.0 ūrdhvo hy ayam agnir dīpyate tiryaṅṅ ayaṃ vāyuḥ pavate 'rvāṅ asāv ādityas tapati //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
JB, 1, 249, 3.0 agnir vā asya lokasya vajro vāyur antarikṣasyādityo divaḥ //
JB, 1, 249, 4.0 tad idam adhyātmam //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 251, 35.0 traya ime lokāḥ //
JB, 1, 252, 7.0 catasro diśaś catvāro 'vāntaradeśā dvāv imau lokau //
JB, 1, 252, 14.0 tan na śoko na himo nāśanāyati na pipāsati nāsya kācanāvṛttir asti //
JB, 1, 252, 15.0 na ha vā aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda //
JB, 1, 253, 19.0 trivṛtpañcadaśābhyāṃ puruṣo 'smin loke pratiṣṭhitaḥ //
JB, 1, 254, 2.0 yo 'yam avāṅ prāṇa eṣa eva sa //
JB, 1, 254, 9.0 yo 'yaṃ prāṅ prāṇa eṣa eva sa //
JB, 1, 254, 24.0 tasmād imā bṛhatīr iva kīkasā bṛhatīr iva pariśavaḥ pṛṣṭham abhisamāyanti //
JB, 1, 254, 26.0 yo 'yaṃ prāṇa eṣa eva sa //
JB, 1, 256, 7.0 sa eṣa prajāpatir agniṣṭomo 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya etā dviṣṭanā virājo duhānaḥ pañca pañcadaśāni pañca saptadaśāni //
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
JB, 1, 257, 3.0 api yad idaṃ puruṣe divyaṃ tat parimaṇḍalam //
JB, 1, 257, 7.0 imāny eva catvāry ūrvaṣṭhīvāny ājyāni //
JB, 1, 257, 10.0 ayam ārbhavaḥ //
JB, 1, 257, 11.0 idam agniṣṭomasāma //
JB, 1, 257, 17.0 tasyedam eva bahiṣpavamānam //
JB, 1, 257, 18.0 imāny ājyāni //
JB, 1, 257, 19.0 ayaṃ mādhyaṃdinaḥ //
JB, 1, 257, 21.0 ayam ārbhavaḥ //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 10.0 tad idaṃ pādāv avocat //
JB, 1, 258, 17.0 tad idaṃ śiro 'vocat //
JB, 1, 258, 33.0 te hocur asminn u eva no vijayo 'dhy astv iti //
JB, 1, 258, 34.0 te ha pañcālāḥ kurūn papracchuḥ kim asya yajñasyeveti //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 258, 37.0 tasya vā ayaṃ yajñakrator anayā śayyayā rūpaṃ nigacchati //
JB, 1, 258, 37.0 tasya vā ayaṃ yajñakrator anayā śayyayā rūpaṃ nigacchati //
JB, 1, 258, 38.0 tasmād imam anukthyaṃ santaṃ vibhūtīti //
JB, 1, 259, 2.0 tad yan mithunāj jāyate tad asmai lokāya jāyate //
JB, 1, 260, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 260, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 261, 18.0 sa yo mano retasyeti vidvān udgāyati mahāmanā manasvy asmād ājāyate //
JB, 1, 261, 20.0 atha yo 'smād ājāyate sa sarvam āyur eti //
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
JB, 1, 261, 22.0 atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ //
JB, 1, 261, 23.0 atha yo vāg anuṣṭub iti vidvān udgāyati śaṃstodgātā vācorādhy asmād ājāyate //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 11.0 sarvair ha vā asmād vīraiḥ saha vīra ājāyate ya evaṃ veda //
JB, 1, 264, 3.0 yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 264, 3.0 yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 264, 6.0 atha yata idam etā vigīyante tato haitāni śilpāni brāhmaṇeṣv adhigamyante //
JB, 1, 265, 4.0 so 'syāditsata upajihīrṣate //
JB, 1, 265, 5.0 atho asyaiva tat //
JB, 1, 265, 8.0 so 'syāditsata upajihīrṣate //
JB, 1, 265, 9.0 atho asyaiva tat //
JB, 1, 265, 12.0 so 'syāditsata upajihīrṣate //
JB, 1, 265, 13.0 atho asyaiva tat //
JB, 1, 265, 17.0 so 'syāditsata upajihīrṣate //
JB, 1, 265, 18.0 atho asyaiva tat //
JB, 1, 265, 22.0 yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 265, 22.0 yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 266, 4.0 so 'sya brahmaṇaḥ kevala uddhāra uddhṛto bhavati //
JB, 1, 266, 6.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 8.0 so 'smai dadāti //
JB, 1, 266, 10.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 12.0 so 'smai dadāti //
JB, 1, 266, 15.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 17.0 so 'smai dadāti //
JB, 1, 266, 24.0 yady u na vigāyed idaṃ vidvān na vigāyet //
JB, 1, 270, 7.0 saṃ ha vai tena jānīte yena kāmayate 'nena saṃjānīyeti ya evaṃ veda //
JB, 1, 271, 4.0 sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 9.0 ya āsāṃ priyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 16.0 ya āsāṃ śriyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 30.0 ya āsāṃ yaśa upāste kiṃ sa bhavatīti //
JB, 1, 271, 31.0 uparyupary evāsyānyān kīrtiś carati vivacanam eva bhavatīti //
JB, 1, 271, 33.0 te hocur itthaṃ ced idam abhūt //
JB, 1, 271, 34.0 eta idaṃ saṃprabravāmahā iti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 276, 2.0 kenaiṣāṃ stotriyapratipado 'nitaṃ bhavatīti //
JB, 1, 276, 5.0 yad āgneyam aindraṃ pavamānaṃ tenaiṣāṃ stotriyapratipado 'nitaṃ bhavati //
JB, 1, 277, 6.0 nāsmād devatā apakrāmanti //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 277, 15.0 nāsmād devatā apakrāmanti //
JB, 1, 278, 20.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 279, 10.0 yo vai mitaṃ cāmitaṃ ca veda mitaṃ ca hāsyāmitaṃ ca bahu bhavati //
JB, 1, 279, 22.0 mitaṃ ca hāsyāmitaṃ ca bahu bhavati ya evaṃ veda //
JB, 1, 280, 24.0 yo vai devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā //
JB, 1, 281, 14.0 sa ya evam etā devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā //
JB, 1, 284, 12.0 atha horjo jānāyanaḥ kapivanaṃ bhauvāyanaṃ papraccha yad gāyatraṃ prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam atha keyam anuṣṭub ayātayāmnī savanamukhāny upāpataty āntād yajñaṃ vahatīti //
JB, 1, 284, 18.0 yo vā anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra hāsyāpi puṇye bhavati //
JB, 1, 284, 18.0 yo vā anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra hāsyāpi puṇye bhavati //
JB, 1, 284, 27.0 api vā etasyā asmin loke 'py antarikṣe 'py amuṣmin //
JB, 1, 284, 28.0 sa ya evam etām anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra haivāsyāpi puṇye bhavati //
JB, 1, 284, 28.0 sa ya evam etām anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra haivāsyāpi puṇye bhavati //
JB, 1, 285, 13.0 upajarasaṃ vāvedam aśṛṇma yad ayam iyatkumārako 'bhivedayata iti //
JB, 1, 285, 13.0 upajarasaṃ vāvedam aśṛṇma yad ayam iyatkumārako 'bhivedayata iti //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 286, 1.0 chandāṃsi yad imān lokān vyabhajantemam eva lokaṃ gāyatry abhajatāntarikṣaṃ triṣṭub amuṃ jagatī //
JB, 1, 286, 1.0 chandāṃsi yad imān lokān vyabhajantemam eva lokaṃ gāyatry abhajatāntarikṣaṃ triṣṭub amuṃ jagatī //
JB, 1, 286, 5.0 seyaṃ triṣṭub asminn antarikṣe nālanennupādanenārāraṇyata //
JB, 1, 286, 5.0 seyaṃ triṣṭub asminn antarikṣe nālanennupādanenārāraṇyata //
JB, 1, 286, 6.0 semāṃ gāyatrīṃ prāṅ abhyavidhyat //
JB, 1, 286, 19.0 semām eva gāyatrīṃ punar upapalyāyata //
JB, 1, 287, 16.0 tānīmāni chandāṃsy abruvan somam āharāma yajñaṃ tanavāmahā iti //
JB, 1, 288, 4.0 sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam //
JB, 1, 288, 4.0 sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 288, 9.0 saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ vā idaṃ vakṣyāmīti //
JB, 1, 289, 2.0 sa ya etad evaṃ veda gāyatrī prātassavanaṃ vahati gāyatrī mādhyaṃdinaṃ savanaṃ gāyatrī tṛtīyasavanam ity ājarasaṃ hāsya yaśaḥ kīrtir na vyeti //
JB, 1, 289, 5.0 ājarasaṃ haivāsya yaśaḥ kīrtir na vyeti ya evaṃ veda //
JB, 1, 289, 6.0 tānīmāni chandāṃsy abruvann iyaṃ vāva naś śreṣṭheyaṃ vīryavattamā yā somam āhārṣīd yā yajñam atata //
JB, 1, 289, 6.0 tānīmāni chandāṃsy abruvann iyaṃ vāva naś śreṣṭheyaṃ vīryavattamā yā somam āhārṣīd yā yajñam atata //
JB, 1, 289, 6.0 tānīmāni chandāṃsy abruvann iyaṃ vāva naś śreṣṭheyaṃ vīryavattamā yā somam āhārṣīd yā yajñam atata //
JB, 1, 291, 3.0 idaṃ rathantaram //
JB, 1, 291, 4.0 idaṃ vidma //
JB, 1, 291, 8.0 adhy u ha vai śaśvad asminn eva loke 'sau lokaḥ //
JB, 1, 291, 16.0 bahur imaṃ lokam apavadati //
JB, 1, 291, 18.0 ubhāv asmiñ jīvataḥ puṇyakṛc ca pāpakṛc ca //
JB, 1, 291, 21.0 adhy u ha vai śaśvad amuṣminn eva loke 'yaṃ lokaḥ //
JB, 1, 291, 22.0 amutaḥpradānāddhy ayaṃ loko jīvati //
JB, 1, 291, 23.0 yā hy amuto vṛṣṭiḥ pradīyate tām ayaṃ loka upajīvati //
JB, 1, 291, 27.0 tad asyaitat sāma kṛtsnaṃ yuktaṃ yajñaṃ vahati //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 29.0 etāny asya pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante ya evaṃ veda //
JB, 1, 292, 29.0 etāny asya pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante ya evaṃ veda //
JB, 1, 293, 2.0 iyaṃ vai rathantaram //
JB, 1, 293, 3.0 tasyā asyai samudro 'ntaḥ //
JB, 1, 293, 9.0 stuvata enena svā ayaṃ naś śreṣṭha iti //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 293, 14.0 stuvata enena svā ayaṃ naś śreṣṭha iti //
JB, 1, 293, 15.0 atho hāsyaitenaiva vijñānena sarve tṛcā vijñātā bhavanti //
JB, 1, 295, 3.0 te abrūtām ubhe imam āviśāveti //
JB, 1, 295, 7.0 te ye rāthantarāḥ paśavo rāthantarīm asya te vācaṃ paśyanta upatiṣṭhante //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 296, 4.0 tam u hāntevāsina īkṣāṃcakrire 'medhayedam itthaṃ pratyavocat //
JB, 1, 296, 5.0 anavagatam aha svid asyābhūt //
JB, 1, 296, 11.0 yo vai bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 296, 15.0 sa ya evam ete bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 297, 9.0 attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda //
JB, 1, 297, 9.0 attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda //
JB, 1, 298, 3.0 te abrūtām ājim anayor nidhanayor ayāveti //
JB, 1, 298, 10.0 tad asya mithunam abhavat //
JB, 1, 298, 18.0 ubhe haivāsya bṛhadrathantare ātte bhavataḥ //
JB, 1, 298, 21.0 idaṃ vai rathantaram //
JB, 1, 298, 23.0 tayor idam evāntarikṣaṃ nidhanam //
JB, 1, 298, 28.0 idaṃ vai rathantaram //
JB, 1, 298, 30.0 idam evāntarikṣaṃ vāmadevyam //
JB, 1, 299, 4.0 sa devān abravīd asti vā idam antar itaḥ sṛjadhvam iti //
JB, 1, 300, 11.0 traya ime lokāḥ //
JB, 1, 300, 14.0 dvāv imau lokāv āviṣṭamāv iva //
JB, 1, 300, 20.0 ya evāyaṃ pavate tat //
JB, 1, 300, 23.0 sa yo haivaṃ vidvāñ jāmi kalpayaty ajāmy evāsya tat kᄆptaṃ bhavati //
JB, 1, 300, 35.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 301, 13.0 yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo vā mṛtyur yajamānaṃ hanyāt //
JB, 1, 303, 18.0 tasmād ayaṃ prāṇaḥ prathamato hitaḥ //
JB, 1, 304, 19.0 trayo vā ime lokāḥ //
JB, 1, 304, 21.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 304, 22.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti //
JB, 1, 304, 22.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti //
JB, 1, 305, 5.0 tāv imau puruṣasya prāṇāpānau viparyūḍhau //
JB, 1, 305, 11.0 asminn evaitad retasi sikte prāṇaṃ pratidadhāti //
JB, 1, 305, 25.0 atha yat svareṇābhyārohati prāṇam evāsyām etad dadhāti //
JB, 1, 306, 16.0 nābhyo ha vai dhṛtā garbhā avācīnabilebhyo nāvapadyante //
JB, 1, 306, 26.0 tāv imau puruṣasya prāṇāpānau viparyūḍhau //
JB, 1, 306, 32.0 asminn evaitad retasi sikte prāṇaṃ pratidadhāti //
JB, 1, 307, 4.0 ayaṃ vai loka iḍā //
JB, 1, 307, 6.0 paśavo 'yaṃ lokaḥ //
JB, 1, 307, 7.0 idam evāntarikṣaṃ svaraḥ //
JB, 1, 307, 13.0 evaṃ hīme lokā yathāpūrvam //
JB, 1, 307, 17.0 tad yad aiḍaṃ ca nidhanavac cāntareṇa svāraṃ kriyate tathā hāsyaitāni sarvāṇi prāṇasaṃtatāni bhavanti //
JB, 1, 307, 18.0 madhyato hy ayaṃ prāṇaḥ prajāḥ paśūn bhuvanāni vivaste //
JB, 1, 310, 3.0 na hāsyeṣṭāpūrtaṃ pramīyate ya evaṃ veda //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 311, 10.0 ayaṃ vai loka ekarcaḥ //
JB, 1, 311, 11.0 avacchinna iva vā ayam ābhyāṃ lokābhyām //
JB, 1, 311, 11.0 avacchinna iva vā ayam ābhyāṃ lokābhyām //
JB, 1, 311, 13.0 trayo vā ime lokāḥ //
JB, 1, 311, 14.0 ime hi lokās tṛcaḥ //
JB, 1, 311, 16.0 etasmāddha vā idaṃ bhūyasvī kanīyasvinam atimanyate //
JB, 1, 311, 22.0 yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 311, 23.0 atho yad evarksāma hiṃkāras tenāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 312, 7.0 sa hīdaṃ sarvam abhyajayat //
JB, 1, 312, 22.0 sa hīdaṃ sarvam ajayat //
JB, 1, 312, 28.0 tau hīdaṃ sarvam ājisṛtyāyām udabhinttām //
JB, 1, 313, 4.0 sa hīdaṃ prāṇo bhūtvā sarvaṃ dhanam ajayat //
JB, 1, 313, 16.0 yaddha vā imāṃ pṛthivīm agnir vaiśvānaro dadāha taṃ hādbhir eva śamayāṃcakruḥ //
JB, 1, 313, 30.0 sa yo hānnasya rasasya lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 313, 48.0 indriyāvān bhavaty apitvy asmin sarvasmin bhavati ya evaṃ veda //
JB, 1, 314, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 314, 2.0 so 'kāmayatāham evedaṃ sarvaṃ syām //
JB, 1, 314, 3.0 aham idaṃ sarvam abhibhaveyam iti //
JB, 1, 314, 22.0 tā asyemāḥ prajāḥ sṛṣṭā na samajānata //
JB, 1, 314, 22.0 tā asyemāḥ prajāḥ sṛṣṭā na samajānata //
JB, 1, 314, 24.0 tā etā nāmnā saṃjānate 'sau vā ayam amuṣya putra iti //
JB, 1, 314, 25.0 sa eṣa vā agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
JB, 1, 316, 13.0 retaso hīdaṃ sarvaṃ vṛddhaṃ //
JB, 1, 316, 17.0 sa eṣa retasaḥ pratirūpo devabhakṣaḥ somo rājā sarvasyāsya rasaḥ samudūḍhaḥ //
JB, 1, 316, 22.0 brahmaṇā hāsya stutaṃ bhavati ya evaṃ vidvān retasyayā stute //
JB, 1, 317, 11.0 tad idaṃ cakṣuḥ //
JB, 1, 317, 17.0 tad idaṃ śrotram //
JB, 1, 317, 18.0 tā imā diśaḥ //
JB, 1, 318, 5.0 etābhir asya sarvābhir devatābhiḥ stutaṃ bhavati ya evaṃ veda //
JB, 1, 318, 8.0 tad u hovāca śāṭyāyanir yata etāṃ vigāyanti tata idaṃ garbhā muhyanti //
JB, 1, 319, 13.0 idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 319, 15.0 tā asyāyatanavatīr gītā bhavanti //
JB, 1, 320, 2.0 ardhukam asmai svāyāṃ janatāyāṃ bhavati ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 320, 9.0 seyaṃ vāg anuṣṭup prātassavane baddhā na kasmai canālaṃ bhavati //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
JB, 1, 321, 5.0 atho hāsyaitābhyām eva dhūrbhyāṃ sarvā dhura upāptā bhavanti //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 321, 20.0 tam abruvan yata idam ādithāḥ kim iha bhaviṣyatīti //
JB, 1, 322, 9.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 323, 23.0 trayo vā ime lokāḥ //
JB, 1, 323, 25.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 324, 2.0 tad yatra devāsurāḥ saṃyattā āsaṃs tad eṣām abravīt trir ahaṃ ṣṭub asmīti //
JB, 1, 324, 8.0 traiṣṭubham idaṃ cakṣuś śuklaṃ kṛṣṇaṃ puruṣaḥ //
JB, 1, 327, 4.0 athaitā amṛtavyāhṛtīr abhivyāharati bhūr bhuvaḥ svaḥ ka idam udgāsyati sa idam udgāsyatīti //
JB, 1, 327, 4.0 athaitā amṛtavyāhṛtīr abhivyāharati bhūr bhuvaḥ svaḥ ka idam udgāsyati sa idam udgāsyatīti //
JB, 1, 327, 7.0 sa ya eva tad udgāyati vācaivāsya kṛtaṃ bhavati //
JB, 1, 328, 4.0 iyaṃ vai rathantaram //
JB, 1, 328, 9.0 tasyā ime stobhā yad asyāṃ pṛthivyām adhi //
JB, 1, 328, 9.0 tasyā ime stobhā yad asyāṃ pṛthivyām adhi //
JB, 1, 329, 2.0 etasmāddhīdam āyatanāt pracyavante ye 'nyatrākṣarebhyaḥ stobhanti //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 330, 16.0 bhid iyam //
JB, 1, 330, 18.0 strīyam //
JB, 1, 330, 19.0 yadā vā asau varṣaty atheyaṃ prajāyate //
JB, 1, 331, 19.0 na hāsya kaścana bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
JB, 1, 333, 9.0 sāmāni hy asmāt sṛṣṭāni //
JB, 1, 333, 19.0 tad ye 'smād rasāt sṛṣṭā bhavanti tān asmin dadhāti //
JB, 1, 333, 19.0 tad ye 'smād rasāt sṛṣṭā bhavanti tān asmin dadhāti //
JB, 1, 333, 21.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 333, 23.0 tatho haivāsmai varṣati //
JB, 1, 334, 1.0 upodako nāma loko yasminn ayam agniḥ //
JB, 1, 334, 14.0 tad v imaṃ lokam āgamayati //
JB, 1, 335, 17.0 tasmād eṣā nitataiveḍāntata upetyā sarvāyuṣṭāyā asya lokasyānudghātāyeti //
JB, 1, 336, 9.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 337, 5.0 tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti //
JB, 1, 337, 5.0 tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 337, 21.0 tathā nvā ayaṃ dālbhyaś śyāvāśvam agāsīd yathainaṃ svaḥ pāpmābhyārokṣyatīti //
JB, 1, 338, 3.0 sa hovāca pramayo vā ayam //
JB, 1, 338, 6.0 atha hāsya jaimavaṃ sajātaṃ vailūnaya āninyire //
JB, 1, 338, 12.0 sa hovācetthaṃ ced idam abhūt //
JB, 1, 338, 13.0 ehīdaṃ saṃprabravāvahā iti //
JB, 1, 338, 22.0 sarve hāsya svā anuvartmāno bhavanti ya evaṃ vidvāñchyāvāśvaṃ gāyatīti //
JB, 1, 339, 9.0 sa paśumān bhavati nāsya tantiḥ kulāc chidyate ya evaṃ vidvān kāvaṃ gāyatīti //
JB, 1, 339, 12.0 iyaṃ vai gāyatrī //
JB, 1, 341, 3.0 tad yad ahar āviḥ sat tac channaṃ gāyati tasmād asāv āditya idaṃ sarvaṃ na pradahati //
JB, 1, 341, 4.0 atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate //
JB, 1, 342, 4.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 342, 7.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 342, 20.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 343, 1.0 yadi kāmayerann adhvaryur eṣāṃ mriyetety adhvaryuṃ prātassavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 2.0 yadi kāmayeran hotaiṣāṃ mriyeteti hotāraṃ mādhyaṃdine savane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 3.0 yadi kāmayerann udgātaiṣāṃ mriyetety udgātāraṃ tṛtīyasavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 12.0 yadi kāmayeran yajamāna eṣāṃ mriyeteti yajamānaṃ brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 18.0 idaṃ vai rathantaram //
JB, 1, 343, 20.0 asmād amuṣmād adyaśvāt mithunād evainān antaryanti //
JB, 1, 344, 22.0 yathā ha vā idaṃ senayoḥ saṃtiṣṭhamānayor anu yodhā bhūyāṃsa āyanti tādṛk tat //
JB, 1, 344, 23.0 tad u vā āhur imam evāgre manasā yajñakratum ākuveta //
JB, 1, 345, 1.0 yadi dīkṣitānāṃ pramīyeta taṃ dagdhvāsthāny upanahyāpabhajya somaṃ yo 'sya nediṣṭhatamaḥ syāt tena saha dīkṣayitvā yājayeyuḥ //
JB, 1, 348, 4.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 348, 6.0 atho khalv āhur ya evāyaṃ vaiśvānaraḥ prāyaṇīyo 'tirātras tenaiva yajerann iti //
JB, 1, 348, 8.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 349, 2.0 unmadiṣṇur asya prajā bhaviṣyati //
JB, 1, 349, 8.0 nāsyonmadiṣṇuḥ prajābhaviṣyat //
JB, 1, 349, 13.0 te hāparāṃ rātriṃ sametya tuṣṭuvur iyaṃ vāva sā yā naḥ pūrvātyagād iti //
JB, 1, 351, 6.0 tad āhuḥ kṛtsnaṃ vā etad amṛtam annādyam imaṃ lokam āgacchati yad āpaḥ //
JB, 1, 351, 7.0 kṛtsnaṃ vāvedam amṛtam annādyam imaṃ lokam āgād ity eva manyamāno bhakṣayet //
JB, 1, 351, 7.0 kṛtsnaṃ vāvedam amṛtam annādyam imaṃ lokam āgād ity eva manyamāno bhakṣayet //
JB, 1, 352, 6.0 taddhy asya sadevam //
JB, 1, 352, 8.0 ubhau vā etāv agnī yad iyaṃ ca vaṣaṭkāraś ca //
JB, 1, 352, 9.0 sāmnaivāsyāṃ samiddhe hūyate //
JB, 1, 352, 22.0 tad udīcīnadaśaṃ pavitraṃ vitatya śalkam asyātha rājānam ānayet //
JB, 1, 354, 5.0 yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati //
JB, 1, 354, 5.0 yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati //
JB, 1, 354, 5.0 yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati //
JB, 1, 354, 13.0 asureṣu vā idam agra āsīt //
JB, 1, 354, 17.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ sa ūtīkān eva prāviśat //
JB, 1, 354, 20.0 ūtim evāsmai vindanti //
JB, 1, 355, 2.0 somo vai rājā yad imaṃ lokam ājagāma sa śātsv eva tad uvāsa //
JB, 1, 355, 3.0 sa evāsya sa nyaṅgaḥ //
JB, 1, 355, 7.0 sa evāsya sa nyaṅgaḥ //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
JB, 1, 355, 12.0 sa evāsya sa nyaṅgaḥ //
JB, 1, 357, 5.0 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti //
JB, 1, 357, 6.0 tān imāṃs trīn lokāñ janayitvābhyaśrāmyat //
JB, 1, 357, 14.0 etāvad idaṃ sarvam //
JB, 1, 357, 15.0 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 358, 3.0 te devā anena trayeṇa vedena yajamānā apa pāpmānam aghnata pra svargaṃ lokam ajānan //
JB, 1, 358, 4.0 te 'bruvan yan nu vayam anena trayeṇa vedena yajamānā apa pāpmānam avadhiṣmahi pra svargaṃ lokam ajñāsiṣma //
JB, 1, 358, 5.0 yan nu no 'dyāyaṃ yajño bhreṣaṃ nīyāt kenainaṃ bhiṣajyāmeti //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 1, 358, 16.0 atha yady anupasmṛtāt kuta idam ajanīti bhūr bhuvaḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 358, 22.0 anayā trayyā vidyayeti ha brūyāt //
JB, 1, 359, 5.0 pūrvapakṣe yajamāno vidyād amum idaṃ lokaṃ vardhayāmy amum āpyāyayāmy amuṃ prajanayāmi //
JB, 1, 359, 8.0 imam u vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 359, 8.0 imam u vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 359, 8.0 imam u vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 359, 9.0 aparapakṣe yajamāno vidyād imam idaṃ lokaṃ vardhayāmīmam āpyāyayāmīmaṃ prajanayāmi //
JB, 1, 359, 9.0 aparapakṣe yajamāno vidyād imam idaṃ lokaṃ vardhayāmīmam āpyāyayāmīmaṃ prajanayāmi //
JB, 1, 359, 9.0 aparapakṣe yajamāno vidyād imam idaṃ lokaṃ vardhayāmīmam āpyāyayāmīmaṃ prajanayāmi //
JB, 1, 359, 9.0 aparapakṣe yajamāno vidyād imam idaṃ lokaṃ vardhayāmīmam āpyāyayāmīmaṃ prajanayāmi //
JB, 1, 360, 1.0 atha ha smāha bhāllabeya imaṃ ha vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 360, 1.0 atha ha smāha bhāllabeya imaṃ ha vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 360, 1.0 atha ha smāha bhāllabeya imaṃ ha vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 360, 5.0 yady u vai manyante gṛhapatim idaṃ yājayāma ity antaritās tarhi yajñād bhavanti //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
JB, 1, 361, 5.0 ayam eva yo 'yaṃ pavata eṣa eva saṃsave saṃsave //
JB, 1, 361, 5.0 ayam eva yo 'yaṃ pavata eṣa eva saṃsave saṃsave //
JB, 1, 362, 10.0 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatis saṃ māyam agniḥ siñcatv āyuṣā ca balena ca dīrgham āyuḥ kṛṇotu ma iti //
JB, 1, 362, 11.0 sa yad āha saṃ mā siñcantu maruta iti maruta evāsmai tat punaḥ prāṇaṃ dadati ya evaṃ veda tasmai //
JB, 1, 362, 12.0 sa yad āha sam indra itīndra evāsmai tat punar balaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 16.0 traya ime lokāḥ //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
JB, 1, 363, 3.0 atha haiṣāṃ śitibāhur aiṣakṛto 'dhvaryur anūcāna āsa //
JB, 1, 363, 6.0 tad yathā vā adaḥ samudro 'nanto 'pāro 'kṣito dyāvāpṛthivī sarva ime lokā evaṃ vā etā vyāhṛtayo 'kṣitāḥ //
JB, 1, 364, 2.0 tad yad vai bhūr iti tad ayaṃ lokaḥ //
JB, 1, 364, 3.0 yad bhuva iti tad idam antarikṣam //
JB, 1, 364, 12.0 tad yasyaivaṃ vidvān brahmā bhavati dakṣiṇato hāsyodaṅ yajñaḥ pravaṇo bhavati //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 2, 1, 5.0 iyam eva pṛthivī //
JB, 2, 1, 8.0 sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti //
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
JB, 2, 1, 13.0 etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante //
JB, 2, 1, 17.0 lelibhasyaitad ājānaṃ yām imāṃ lelibhā vācaṃ vadanti //
JB, 2, 1, 18.0 imāṃ vā ayaṃ hyo 'vadad imāṃ pūrvedyur imāṃ pūrvasamām //
JB, 2, 1, 18.0 imāṃ vā ayaṃ hyo 'vadad imāṃ pūrvedyur imāṃ pūrvasamām //
JB, 2, 1, 18.0 imāṃ vā ayaṃ hyo 'vadad imāṃ pūrvedyur imāṃ pūrvasamām //
JB, 2, 1, 18.0 imāṃ vā ayaṃ hyo 'vadad imāṃ pūrvedyur imāṃ pūrvasamām //
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
JB, 2, 41, 3.0 atha hāyaṃ bhūtir nāma //
JB, 2, 41, 5.0 ta imās tisraḥ pṛthivīḥ praviviśuḥ //
JB, 2, 41, 7.0 eteṣu haivāsyāgniṣu hutam askannaṃ bhavati //
JB, 2, 41, 14.0 apāno vā idaṃ sarvam āharati //
JB, 2, 64, 14.0 annena hīmāḥ prajā vipaśyanti //
JB, 2, 64, 15.0 tata ābhyaḥ prajābhyo 'nnādyaṃ prayacchati //
JB, 2, 64, 16.0 sa yadāsmai vrataṃ prayacchet sarvam eva vratayet sarvasyānnādyasyāvaruddhyai //
JB, 2, 153, 10.0 sa hekṣāṃcakre 'suryo vā ayam āsurīputraḥ //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 155, 11.0 asty ayaṃ saṃsrāva iti hocuḥ //
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
JB, 2, 155, 19.0 tasya hedaṃ sarvaṃ balikṛd āsa //
JB, 2, 155, 20.0 kīlālaṃ ha smāsmai nadyo vahanti //
JB, 2, 249, 2.0 tadanukṛtīdam apy etarhi rājñe pratiprocya viśaṃ jinvanti //
JB, 2, 249, 5.0 sa etyābravīd upa māsmin sahasre hvayethām iti //
JB, 2, 249, 8.0 sa yamo 'smin sahasre 'pi gām apaśyat sahasrasya gavāṃ payo bibhratīm //
JB, 2, 249, 9.0 tām abravīd iyam eva mama yuvayor etad itarad iti //
JB, 2, 298, 2.0 yaddhi te tatra kurvāṇā ivāsīrann apabhraṃśo haiṣāṃ saḥ //
JB, 2, 419, 7.0 taddhāsya priyam āsa //
JB, 2, 419, 25.0 te hocur anu na idam aśiṣaḥ parokṣeṇeva //
JB, 2, 419, 26.0 tathā no 'nuśādhi yathedaṃ vijānīyāmeti //
JB, 3, 121, 5.0 so 'bravīccharyāto mānavaḥ kim ihābhitaḥ kiṃcid adrāṣṭa yata idam ittham abhūd iti //
JB, 3, 121, 6.0 tasmai hocur na nu tato 'nyat sthavira evāyaṃ niṣṭhāvaḥ śete //
JB, 3, 121, 8.0 tata idam ittham abhūd iti //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
JB, 3, 122, 15.0 hantāsmā imāṃ dadāmeti //
JB, 3, 122, 15.0 hantāsmā imāṃ dadāmeti //
JB, 3, 122, 16.0 tāṃ hāsmai daduḥ //
JB, 3, 122, 17.0 tāṃ hocuḥ kumāri sthaviro vā ayaṃ niṣṭhāvo nālam anusaraṇāya //
JB, 3, 122, 19.0 sā heyaṃ yuktaṃ grāmam anusariṣyanty anūttasthau //
JB, 3, 123, 3.0 atha hāśvinau darvihomiṇau bhiṣajyantāv idaṃ ceratur anapisomau //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 7.0 taddhāyam ājughoṣa //
JB, 3, 123, 8.0 atha hemau preyatuḥ //
JB, 3, 123, 10.0 puruṣau memāv upāgātāṃ yat kalyāṇatamaṃ rūpāṇāṃ tena rūpeṇeti //
JB, 3, 123, 12.0 kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 124, 1.0 taddhāsya priyam āsa //
JB, 3, 124, 2.0 sa hovācāśvinau vai tau darvihomiṇau bhiṣajyantāv idaṃ carato 'napisomau //
JB, 3, 124, 7.0 ayaṃ mama patir iti brūtāt //
JB, 3, 124, 13.0 ayaṃ mama patir iti hovāca //
JB, 3, 146, 3.0 kāmadughā asmai revatayo bhavanti //
JB, 3, 146, 5.0 amuṣmin haivāsya loke kāmadughā bhavanti //
JB, 3, 146, 6.0 abhyāvartiṣu saṃvāśayed yaḥ kāmayetāsmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 7.0 asmin haivāsya loke kāmadughā bhavanti //
JB, 3, 146, 7.0 asmin haivāsya loke kāmadughā bhavanti //
JB, 3, 146, 9.0 ubhayor haivāsya lokayoḥ kāmadughā bhavanti //
JB, 3, 203, 3.0 te hocur akūpāro vā ayaṃ kaśyapaḥ samudre 'ntar mahad yakṣam //
JB, 3, 203, 7.0 te hocur etendram eva stavāma sa vāvāsyeśe //
JB, 3, 203, 8.0 sa eva na imaṃ darśayiṣyatīti //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
JB, 3, 203, 24.0 sa ebhyaḥ kāmaḥ samārdhyata //
JB, 3, 203, 25.0 yatkāma evaitābhir ṛgbhi stute sam asmai sa kāma ṛdhyate //
JB, 3, 273, 6.0 tato vai sa samudre pratiṣṭhām avindatemām eva pṛthivīm //
JB, 3, 346, 2.0 sa imāḥ prajā aśanāyantīḥ pratyavaikṣata //
JB, 3, 346, 19.0 ubhayaṃ hāsyaitad gṛhe 'dhigamyate ya evaṃ veda //
JB, 3, 346, 21.0 tābhyām imāḥ prajā bibharti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 1.0 athāsmā āsanam āharanti //
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 5.0 athāsmā udakam āharanti //
JaimŚS, 2, 7.0 athāsmai madhv āharanti //
JaimŚS, 2, 10.0 athāsmai vāsasī āharanti //
JaimŚS, 2, 13.0 pravartau srajo 'laṃkaraṇam ity asmā āharanti //
JaimŚS, 2, 21.0 athāsmā āvasatham upapannāya gām upāñjanti //
JaimŚS, 5, 11.0 trayo vā ime lokāḥ //
JaimŚS, 5, 12.0 eṣāṃ lokānāṃ vidhṛtyai //
JaimŚS, 5, 13.0 apareṇāsmiṃs tiṣṭhati pravargyaṃ yuñjanti //
JaimŚS, 8, 10.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti //
JaimŚS, 8, 17.0 athāsmā adho 'kṣaṃ droṇakalaśaṃ prayacchati //
JaimŚS, 9, 6.0 teṣu droṇakalaśam adhyūhatīdam ahaṃ mā brahmavarcase 'dhyūhāmi yajamānaṃ svarge loka iti //
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 12, 3.0 idamāpaḥ pravahatāvadyaṃ ca malaṃ ca yat //
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 14, 8.0 atrāsmai svaryam āharanti //
JaimŚS, 16, 26.0 śriyam evāsmiṃs tad dadhāti //
JaimŚS, 18, 4.0 imaṃ yajñam abhisaṃvasānā hotrās tṛpyantu sumanasyamānāḥ svāheti //
JaimŚS, 18, 13.0 ka idam udgāsyati sa idam udgāsyatīty etad uktvābhyaniti //
JaimŚS, 18, 13.0 ka idam udgāsyati sa idam udgāsyatīty etad uktvābhyaniti //
JaimŚS, 22, 14.0 trayo vā ime lokāḥ //
JaimŚS, 22, 15.0 eṣāṃ lokānāṃ samaṣṭyai //
Kauśikasūtra
KauśS, 1, 2, 41.0 agnir bhūyām iti tisṛbhir upasamādadhāti asmai kṣatrāṇi etam idhmam iti vā //
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 3, 5.0 prapadya paścāt stīrṇasya darbhān āstīrya ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 4, 19.0 evam asmai kṣatram agnīṣomau ityagniṣomīyasya //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 28.0 te 'syobhe prītā yajñe bhavantīti //
KauśS, 1, 6, 29.0 imau darśapūrṇamāsau vyākhyātau //
KauśS, 1, 8, 24.0 divyo gandharvaḥ imaṃ me agne yau te mātā iti mātṛnāmāni //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 2, 2, 19.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalaṃ vāsitaṃ badhnāti //
KauśS, 2, 5, 24.0 imam indra iti yuktayoḥ pradānāntāni //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
KauśS, 2, 7, 18.0 svāhaibhyo iti mitrebhyo juhoti //
KauśS, 2, 7, 27.0 asmin vasu iti rāṣṭrāvagamanam //
KauśS, 2, 8, 28.0 imam indra vardhaya kṣatriyaṃ me iti kṣatriyaṃ prātaḥ prātar abhimantrayate //
KauśS, 3, 1, 13.0 jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati //
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 3, 2, 22.0 āyam agan ayaṃ pratisaro ayaṃ me varaṇo arātīyor iti mantroktān vāsitān badhnāti //
KauśS, 3, 2, 22.0 āyam agan ayaṃ pratisaro ayaṃ me varaṇo arātīyor iti mantroktān vāsitān badhnāti //
KauśS, 3, 2, 22.0 āyam agan ayaṃ pratisaro ayaṃ me varaṇo arātīyor iti mantroktān vāsitān badhnāti //
KauśS, 3, 2, 25.0 tam imaṃ devatā iti vāsitam ullupya brahmaṇā tejasā iti badhnāti //
KauśS, 3, 4, 7.0 ayaṃ no nabhasas patiḥ iti palye 'śmānaṃ saṃprokṣyānvṛcaṃ kāśī opyāvāpayati //
KauśS, 3, 4, 11.0 karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām ayaṃ ghāso [... au3 letterausjhjh] iha vatsām iti mantroktam //
KauśS, 3, 5, 9.2 āvāṃ devī juṣāṇe ghṛtācī imam annādyāya pra viśataṃ svāhā iti //
KauśS, 4, 1, 37.0 ayaṃ devānām ityekaviṃśatyā darbhapiñjūlībhir valīkaiḥ sārdham adhiśiro 'vasiñcati //
KauśS, 4, 2, 42.0 apeyam iti vyucchantyām //
KauśS, 4, 4, 17.0 dive svāhemaṃ yavam iti catura udapātre saṃpātān ānayati //
KauśS, 4, 6, 8.0 imā yās tisra iti vṛkṣabhūmau jātā jvālenāvasiñcati //
KauśS, 4, 7, 11.0 idam id vā ity akṣataṃ mūtraphenenābhyudya //
KauśS, 4, 9, 8.1 anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti saṃnayati //
KauśS, 4, 10, 1.0 idaṃ janāsa ity asyai śiṃśapāśākhāsūdakānte śāntā adhiśiro 'vasiñcati //
KauśS, 4, 10, 1.0 idaṃ janāsa ity asyai śiṃśapāśākhāsūdakānte śāntā adhiśiro 'vasiñcati //
KauśS, 4, 10, 21.0 imā brahmeti svasre //
KauśS, 4, 10, 22.0 ayam āyātīti purā kākasaṃpātād aryamṇe juhoti //
KauśS, 4, 11, 12.0 ṛdhaṅmantra ity ekā yatheyaṃ pṛthivy acyuteti garbhadṛṃhaṇāni //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 4, 12, 10.0 idaṃ yat preṇya iti śiraḥkarṇam abhimantrayate //
KauśS, 4, 12, 12.0 bhagena mā nyastikedaṃ khanāmīti sauvarcalam oṣadhivacchuklaprasūnaṃ śirasyupacṛtya grāmaṃ praviśati //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 4, 12, 19.0 imāṃ khanāmīti bāṇāparṇīṃ lohitājāyā drapsena saṃnīya śayanam anuparikirati //
KauśS, 4, 12, 32.0 ayaṃ darbha ity oṣadhivat //
KauśS, 5, 2, 17.0 iyaṃ vīrud iti madughaṃ khādann aparājitāt pariṣadam āvrajati //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 4, 3.0 idaṃ va āpa iti hiraṇyam adhidadhāti //
KauśS, 5, 4, 4.0 ayaṃ vatsa itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā //
KauśS, 5, 4, 6.0 yatredam iti ninayati //
KauśS, 5, 4, 11.0 ayaṃ te yonir ity araṇyor agniṃ samāropayati //
KauśS, 5, 5, 8.0 ayaṃ te yonir ā no bhara dhītī vety artham utthāsyann upadadhīta //
KauśS, 5, 5, 13.0 udbhindatīṃ saṃjayantīṃ yathā vṛkṣam aśanir idam ugrāyeti vāsitān akṣān nivapati //
KauśS, 5, 8, 14.0 sam asyai tanvā bhavety anyataraṃ darbham avāsyati //
KauśS, 5, 8, 31.0 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apakṛntāmīty apakṛtya //
KauśS, 5, 8, 33.0 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānau nikhanāmīty āsye nikhanati //
KauśS, 5, 9, 8.0 vapāyāḥ samiddha ūrdhvā asyeti juhoti //
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 5, 10, 47.0 idaṃ yat kṛṣṇa iti kṛṣṇaśakuninādhikṣiptaṃ prakṣālayati //
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
KauśS, 6, 1, 18.0 ayaṃ vajra iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti //
KauśS, 6, 1, 22.0 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apyāyacchāmīty āyacchati //
KauśS, 6, 2, 7.0 bṛhann eṣām ity āyantaṃ śapyamānam anvāha //
KauśS, 6, 2, 27.0 idaṃ tad yuje yat kiṃ cāsau manasety āhitāgniṃ pratinirvapati //
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
KauśS, 6, 3, 7.0 idam ahaṃ yo mā prācyā diśo 'ghāyur abhidāsād apavādīd iṣugūhas tasyemau prāṇāpānāvapakrāmāmi brahmaṇā //
KauśS, 6, 3, 7.0 idam ahaṃ yo mā prācyā diśo 'ghāyur abhidāsād apavādīd iṣugūhas tasyemau prāṇāpānāvapakrāmāmi brahmaṇā //
KauśS, 6, 3, 9.0 idam aham yo mā diśām antardeśebhya ity apakrāmāmīti //
KauśS, 6, 3, 13.0 yo va āpo 'pāṃ yaṃ vayam apām asmai vajram ity anvṛcam udavajrān //
KauśS, 6, 3, 19.0 samiddho 'gnir ya ime dyāvāpṛthivī ajaiṣmety adhipāśān ādadhāti //
KauśS, 7, 3, 20.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalam ādiṣṭānāṃ sthālīpāka ādhāya badhnāti //
KauśS, 7, 4, 12.0 athāsmā anvārabdhāya karoti //
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
KauśS, 7, 4, 17.0 āyam agan savitā kṣureṇa ity udapātram anumantrayate //
KauśS, 7, 5, 9.0 athāsya vāso nirmuṣṇāti yasya te vāsa ity anayā //
KauśS, 7, 5, 9.0 athāsya vāso nirmuṣṇāti yasya te vāsa ity anayā //
KauśS, 7, 5, 10.0 athainam apareṇāhatena vasanenācchādayaty ayaṃ vaste garbhaṃ pṛthivyā iti pañcabhiḥ //
KauśS, 7, 6, 2.0 āyam aganniti mantroktam //
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 8, 7.0 yadyasya daṇḍo bhajyeta ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
KauśS, 7, 8, 24.0 idam āpaḥ pravahateti pāṇī prakṣālayate //
KauśS, 7, 9, 14.1 ā rabhasvemām ity avichinnām udakadhārām ālambhayati //
KauśS, 7, 9, 22.1 ud asya ketavo mūrdhāhaṃ viṣāsahiṃ ity udyantam upatiṣṭhate //
KauśS, 7, 10, 3.0 idaṃ janāsa iti dyāvāpṛthivyai puṣṭikāmaḥ //
KauśS, 7, 10, 18.0 yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 8, 1, 26.0 emā agur ity āyatīm anumantrayate //
KauśS, 8, 1, 30.0 iyaṃ mahīti carmāstṛṇāti prāggrīvam uttaraloma //
KauśS, 8, 2, 3.0 pratidiśaṃ dhruveyaṃ virāḍ ity upatiṣṭhante //
KauśS, 8, 2, 16.0 anena karmaṇā dhruvān iti prathamaṃ vṛṇīte //
KauśS, 8, 2, 18.0 etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya //
KauśS, 8, 2, 23.0 iyaṃ te dhītir varṣavṛddham iti śūrpaṃ gṛhṇāti //
KauśS, 8, 3, 15.1 babhrer adhvaryo idam prāpam ity uparyāpānaṃ karoti //
KauśS, 8, 3, 21.4 irām asmā odanaṃ pinvamānā kīlālaṃ ghṛtaṃ madam annabhāgam /
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 8, 3, 22.1 idaṃ me jyotiḥ sam agnaya iti hiraṇyam adhidadhāti //
KauśS, 8, 7, 6.0 brahmāsyety odane hradān pratidiśaṃ karoti //
KauśS, 8, 7, 14.0 āyaṃ gauḥ pṛśnir ayaṃ sahasram iti pṛśnim gām //
KauśS, 8, 7, 14.0 āyaṃ gauḥ pṛśnir ayaṃ sahasram iti pṛśnim gām //
KauśS, 8, 7, 15.0 devā imaṃ madhunā saṃyutaṃ yavaṃ iti paunaḥśilaṃ madhumantaṃ sahiraṇyaṃ saṃpātavantam //
KauśS, 8, 7, 31.0 nāsyāsthīnīti yathoktam //
KauśS, 8, 9, 11.1 tatra ced upādhimātrāyāṃ nakhena na lavaṇasya kuryāt tenaivāsya tad vṛthānnaṃ sampadyate //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 9, 1, 7.1 ayam agniḥ satpatir naḍam ā rohety anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate //
KauśS, 9, 3, 1.1 aṃśo rājā vibhajatīmāv agnī vidhārayan /
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 3, 16.1 asmin vayaṃ yad ripraṃ sīse mṛḍḍhvam ity abhyavanejayati //
KauśS, 9, 3, 18.1 ime jīvā udīcīnair iti mantroktam //
KauśS, 9, 4, 7.1 imam indram iti vṛṣam //
KauśS, 9, 4, 11.1 piñjūlīr āñjanaṃ sarpiṣi paryasyemā nārīr iti strībhyaḥ prayacchati //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 9, 4, 17.1 imaṃ jīvebhya iti dvāre nidadhāti //
KauśS, 9, 5, 15.1 viśve devā idaṃ havir ādityāsaḥ saparyata /
KauśS, 9, 5, 15.2 asmin yajñe mā vyathiṣy amṛtāya haviṣkṛtam //
KauśS, 10, 1, 15.0 idam aham ity apohya //
KauśS, 10, 1, 17.0 āsyai brāhmaṇā iti prayacchati //
KauśS, 10, 2, 8.1 iyaṃ vīrud iti madughamaṇiṃ lākṣāraktena sūtreṇa vigrathyānāmikāyāṃ badhnāti //
KauśS, 10, 2, 17.1 iyaṃ nārīti dhruvāṃ tiṣṭhantīṃ pūlyānyāvāpayati //
KauśS, 10, 2, 27.2 imau pādau subhagau suśevau saubhāgyāya kṛṇutāṃ no aghāya /
KauśS, 10, 3, 2.0 emaṃ panthāṃ brahmāparam ity agrato brahmā prapadyate //
KauśS, 10, 3, 4.0 yedaṃ pūrveti tenānyasyām ūḍhāyāṃ vādhūyasya daśāṃ catuṣpathe dakṣiṇair abhitiṣṭhati //
KauśS, 10, 3, 9.0 idaṃ su ma iti mahāvṛkṣeṣu japati //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 5, 9.0 ihemāv iti triḥ saṃnudati //
KauśS, 10, 5, 10.0 madughamaṇim aukṣe 'panīyeyaṃ vīrud amo 'ham iti saṃspṛśataḥ //
KauśS, 10, 5, 30.0 jīvaṃ rudanti yadīme keśina iti juhoti //
KauśS, 11, 1, 3.0 durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati //
KauśS, 11, 1, 18.0 apemam ity agniṣu juhoti //
KauśS, 11, 1, 34.0 imau yunajmīti gāvau yunakti puruṣau vā //
KauśS, 11, 1, 35.0 ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ //
KauśS, 11, 1, 36.0 idaṃ ta ity agnim agrataḥ //
KauśS, 11, 1, 38.0 syonāsmai bhavety uttarato 'gneḥ śarīraṃ nidadhāti //
KauśS, 11, 1, 44.0 iyaṃ nārīti patnīm upasaṃveśayati //
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
KauśS, 11, 1, 51.0 idaṃ pitṛbhya iti darbhān edhān stṛṇāti //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 11, 2, 3.0 athāsya yajñapātrāṇi pṛṣadājyena pūrayitvānurūpaṃ nidadhati //
KauśS, 11, 2, 9.0 imam agne camasam iti śirasīḍācamasam //
KauśS, 11, 2, 22.0 tasyāḥ pṛṣṭhato vṛkkāv uddhārya pāṇyor asyādadhaty ati drava śvānāv iti //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 11, 3, 2.1 athaiṣāṃ sapta sapta śarkarāḥ pāṇiṣv āvapate //
KauśS, 11, 3, 18.1 khalvakāsyeti khalvān khalakulāṃśca //
KauśS, 11, 3, 22.1 ādahane cāpivānyavatsāṃ dohayitvā tasyāḥ pṛṣṭhe juhoti vaiśvānare havir idaṃ juhomīti //
KauśS, 11, 3, 33.1 syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate //
KauśS, 11, 3, 41.1 eyam agann iti daśagavāvarārdhyā dakṣiṇā //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 11, 5, 2.1 imaṃ yameti yamāya caturthīm //
KauśS, 11, 6, 3.0 prādeśena dhanuṣā cemāṃ mātrāṃ mimīmaha iti //
KauśS, 11, 6, 12.0 imāṃ mātrāṃ mimīmaha iti dakṣiṇataḥ savyarajjuṃ mītvā //
KauśS, 11, 6, 14.0 purastān mītvā śam ebhyo astv agham iti śāmīlaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 11, 6, 25.0 edaṃ barhir iti sthitasūnur yathāparu saṃcinoti //
KauśS, 11, 7, 1.0 idaṃ kasāmbv iti sajātān avekṣayati //
KauśS, 11, 7, 10.0 idam id vā u nopa sarpāsau hā iti cinvanti //
KauśS, 11, 7, 19.0 asmin vayaṃ yad ripraṃ sīse mṛḍḍhvam ity abhyavanejayati //
KauśS, 11, 7, 21.0 ime jīvā udīcīnair iti mantroktam //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 12.1 dakṣiṇataḥ patnībhya idaṃ vaḥ patnya iti //
KauśS, 11, 9, 13.1 idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti /
KauśS, 11, 9, 13.1 idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti /
KauśS, 11, 9, 29.1 ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati //
KauśS, 11, 10, 1.9 teṣāṃ śrīr mayi kalpatām asmin goṣṭhe śataṃ samā iti //
KauśS, 11, 10, 6.4 ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣād adhi /
KauśS, 11, 10, 12.1 ramadhvaṃ mā bibhītanāsmin goṣṭhe karīṣiṇaḥ /
KauśS, 11, 10, 13.2 ayaṃ no agnir adhyakṣo 'yaṃ no vasuvittamaḥ /
KauśS, 11, 10, 13.2 ayaṃ no agnir adhyakṣo 'yaṃ no vasuvittamaḥ /
KauśS, 11, 10, 13.3 asyopasadye mā riṣāmāyaṃ rakṣatu naḥ prajām /
KauśS, 11, 10, 13.3 asyopasadye mā riṣāmāyaṃ rakṣatu naḥ prajām /
KauśS, 11, 10, 13.4 asmin sahasraṃ puṣyāsmaidhamānāḥ sve gṛhe /
KauśS, 11, 10, 13.5 imaṃ sam indhiṣīmahy āyuṣmantaḥ suvarcasaḥ /
KauśS, 11, 10, 17.1 idaṃ cin me kṛtam astīdaṃ cicchaknavāni /
KauśS, 11, 10, 17.1 idaṃ cin me kṛtam astīdaṃ cicchaknavāni /
KauśS, 12, 1, 7.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 11.2 imau pādāv avaniktau brāhmaṇaṃ yaśasāvatām /
KauśS, 12, 1, 12.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 16.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 23.1 athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti //
KauśS, 12, 2, 20.1 athāpy ayaṃ nigamo bhavati /
KauśS, 12, 3, 12.1 athāsmai gāṃ vedayante gaur bho iti //
KauśS, 12, 3, 22.1 athāsmai snānam anulepanaṃ mālābhyañjanam iti //
KauśS, 12, 3, 26.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 3, 29.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 3, 31.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
KauśS, 13, 2, 4.1 ete ha vā asya sarvasya śamayitāraḥ pālayitāro yad bhṛgvaṅgirasaḥ //
KauśS, 13, 3, 3.1 yan markaṭaḥ śvāpado vāyaso yadīdaṃ rāṣṭraṃ jātavedaḥ patāti puruṣarakṣasaṃ iṣiraṃ yat patāti /
KauśS, 13, 5, 7.1 apeta etu nirṛtir ity anena sūktena juhuyāt //
KauśS, 13, 5, 8.1 apeta etu nirṛtir nehāsyā api kiṃcana /
KauśS, 13, 5, 8.2 apāsyāḥ satvanaḥ pāśān mṛtyūn ekaśataṃ nude /
KauśS, 13, 5, 8.6 paraḥ sedhāmaiṣāṃ yat tamaḥ prāṇaṃ jyotiś ca dadhmahe /
KauśS, 13, 6, 2.1 acyutā dyaur acyutam antarikṣam acyutā bhūmir diśo acyutā imāḥ /
KauśS, 13, 6, 2.2 acyuto 'yaṃ rodhāvarodhād dhruvo rāṣṭre pratitiṣṭhāmi jiṣṇuḥ /
KauśS, 13, 6, 2.4 yathāgniḥ pṛthivīm āviveśaivāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.6 yathāpaḥ pṛthivīmāviviśur evāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 7, 2.2 tad ādityaḥ pratarann etu sarvata āpa imāṃllokān anusaṃcaranti /
KauśS, 13, 7, 3.1 viṣāsahiṃ sahamāna ity anena sūktena juhuyāt //
KauśS, 13, 8, 2.2 sahasram asya tanva iha nāśyāḥ śataṃ tanvo vinaśyantu /
KauśS, 13, 11, 2.2 pareṇāpaḥ pṛthivīṃ saṃviśantv āpa imāṃllokān anusaṃcarantu /
KauśS, 13, 14, 7.2 kṛṣiḥ sahasraprakārā pratyaṣṭā śrīr iyaṃ mayi /
KauśS, 13, 14, 7.10 kṛṣir hiraṇyaprakārā pratyaṣṭā śrīr iyaṃ mayi /
KauśS, 13, 14, 7.15 hiraṇyair aśvair ā gobhiḥ pratyaṣṭā śrīr iyaṃ mayi //
KauśS, 13, 15, 2.10 ariṣṭo asya vastā prendra vāsa utodira //
KauśS, 13, 25, 2.3 śāntaṃ cakṣur uta vāyasīnāṃ yā cāsāṃ ghorā manaso visṛṣṭiḥ /
KauśS, 13, 32, 5.2 tāny asya deva bahudhā bahūni syonāni śagmāni śivāni santu /
KauśS, 13, 33, 2.4 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi /
KauśS, 13, 35, 3.1 uteyaṃ bhūmir iti trir varuṇam abhiṣṭūya //
KauśS, 13, 41, 6.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
KauśS, 13, 43, 9.5 bahavo 'sya pāśā vitatāḥ pṛthivyām asaṃkhyeyā aparyantā anantāḥ /
KauśS, 13, 43, 9.6 yābhir vaṃśān abhinidadhāti prāṇināṃ yān kāṃścemān prāṇabhṛtāṃ jighāṃsan /
KauśS, 13, 43, 9.7 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ mṛtyave svāhā /
KauśS, 13, 43, 9.9 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ bṛhaspataya āṅgirasāya svāhā /
KauśS, 13, 43, 9.12 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam indrāya svāhā /
KauśS, 13, 43, 9.15 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam agnaye svāhā /
KauśS, 13, 43, 9.18 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ vāyave svāhā /
KauśS, 13, 43, 9.22 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam ādityāya svāhā /
KauśS, 13, 43, 9.25 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ candrāya svāhā /
KauśS, 13, 43, 9.27 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyaḥ somarājñībhyaḥ svāhā /
KauśS, 13, 43, 9.29 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyo varuṇarājñībhyaḥ svāhā /
KauśS, 14, 1, 11.2 asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astv iti parigṛhṇāti //
KauśS, 14, 1, 30.1 agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam //
KauśS, 14, 1, 37.1 ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 2, 5.0 āyam agan saṃvatsara iti catasṛbhir vijñāyate //
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 33.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ /
Kauṣītakagṛhyasūtra, 3, 15, 2.2 iyameva sā yā prathamā vyaucchad antarasyāṃ carati praviṣṭā /
Kauṣītakagṛhyasūtra, 3, 15, 2.2 iyameva sā yā prathamā vyaucchad antarasyāṃ carati praviṣṭā /
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 1.0 asmin vai loka ubhaye devamanuṣyā āsuḥ //
KauṣB, 1, 1, 3.0 tvam no 'sya lokasyādhyakṣa edhīti //
KauṣB, 1, 1, 15.0 atha yaivāsya śivā śagmā yajñiyā tanūr āsīt //
KauṣB, 1, 1, 21.0 trayo vā ime lokāḥ //
KauṣB, 1, 1, 22.0 imān eva tallokān āpnoti //
KauṣB, 1, 2, 3.0 tena hāsya darśapūrṇamāsāvanvārabdhau bhavataḥ //
KauṣB, 1, 3, 1.0 devāsurā vā eṣu lokeṣu saṃyattā āsuḥ //
KauṣB, 1, 3, 15.0 parāsya dveṣyo ya evaṃ veda //
KauṣB, 1, 4, 9.0 tathā hāsya prayājānuyājebhyo 'nitaṃ bhavati //
KauṣB, 1, 4, 11.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 1, 4, 20.0 tathā hāsya saumyād ājyabhāgād anitaṃ bhavati //
KauṣB, 1, 5, 5.0 vyatiṣaktā iva vā ime prāṇā ātmānaṃ bhuñjantīti //
KauṣB, 1, 5, 19.0 tad evāsya tenāpnoti //
KauṣB, 2, 1, 12.0 sarvaṃ vā idam agner annam //
KauṣB, 2, 1, 19.0 imāveva tallokau vitārayati //
KauṣB, 2, 1, 20.0 tasmāddhīmau lokau saha santau nāneva //
KauṣB, 2, 1, 35.0 tathā hāsya nāntamacāriṇī cana naśyati //
KauṣB, 2, 2, 2.0 catuṣṭayaṃ vā idaṃ sarvam //
KauṣB, 2, 2, 3.0 asyaiva sarvasya āptyai //
KauṣB, 2, 2, 8.0 tad imaṃ lokam āpnoti //
KauṣB, 2, 2, 14.0 prādeśamātraṃ hīma ātmano 'dhi prāṇāḥ //
KauṣB, 2, 2, 16.0 dvyaṅgule vā idaṃ mukhasyānnaṃ dhīyate //
KauṣB, 2, 4, 20.0 tā asya vrataṃ gopāyanty ā punarhomāt //
KauṣB, 2, 4, 30.0 teno haivāsya punarādheyam upāptaṃ bhavati //
KauṣB, 2, 5, 3.0 kathaṃ nvimān vayam ānandān asmādṛśasyaiva pratigṛhṇīyāmeti //
KauṣB, 2, 5, 14.0 so 'yaṃ puruṣo yat prāṇiti vāpāniti vā //
KauṣB, 2, 6, 4.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 10.0 satyaṃ haivāsyoditaṃ bhavati //
KauṣB, 2, 6, 15.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 21.0 satyaṃ haivāsyoditaṃ bhavati //
KauṣB, 2, 7, 5.0 ajuhvata evāsyāgnihotraṃ hutaṃ bhavati //
KauṣB, 2, 7, 6.0 juhvata evāsya dvir hutaṃ bhavati ya evam veda //
KauṣB, 2, 7, 8.0 prati haivāsya ete devā āhutī gṛhṇanti //
KauṣB, 2, 7, 13.0 evaṃ haivāsya hutaṃ bhavati //
KauṣB, 2, 9, 9.0 śyāmaśabalau hāsyāgnihotraṃ vikhidataḥ //
KauṣB, 2, 9, 13.0 śyāmo hāsyāgnihotraṃ vikhidati //
KauṣB, 2, 9, 15.0 śabalo hāsyāgnihotraṃ vikhidati //
KauṣB, 3, 2, 9.0 etena vai devās trivṛtā vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 3, 2, 10.0 tatho evaitad yajamāna etenaiva trivṛtā vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudati //
KauṣB, 3, 3, 6.0 tasmād asyārṣeyam āha //
KauṣB, 3, 3, 12.0 dvayaṃ vā idaṃ sarvaṃ chandaskṛtaṃ cāchandaskṛtaṃ ca //
KauṣB, 3, 3, 18.0 catuṣṭayaṃ vā idaṃ sarvam //
KauṣB, 3, 3, 19.0 asyaiva sarvasyāptyai //
KauṣB, 3, 3, 21.0 nānā hyābhyo havīṃṣi gṛhītāni bhavanti //
KauṣB, 3, 3, 24.0 eṣā vā agner yajñiyā tanūr yāsya havyavāṭ //
KauṣB, 3, 4, 3.0 teno haivāsya svo mahimeṣṭo bhavati //
KauṣB, 3, 4, 18.0 vasante vā idaṃ sarvaṃ samidhyate //
KauṣB, 3, 4, 26.0 hemante vā idaṃ sarvaṃ svāhākṛtam //
KauṣB, 3, 6, 20.0 tathā hāsya sarvā yājyā rūpavatyo bhavanti //
KauṣB, 3, 7, 4.0 atho iyaṃ vai rathantaram asau bṛhat //
KauṣB, 3, 7, 5.0 anayor eva tat pratitiṣṭhati //
KauṣB, 3, 8, 21.0 ayaṃ vai loko 'dharauṣṭhaḥ //
KauṣB, 3, 8, 23.0 atha yad oṣṭhāvantareṇa tad idam antarikṣam //
KauṣB, 3, 8, 25.0 imān eva tallokān anusaṃtanvan prīṇāti //
KauṣB, 3, 10, 2.0 trayo vā ime lokāḥ //
KauṣB, 3, 10, 3.0 imān eva tallokān āpnoti //
KauṣB, 3, 10, 10.0 agnir idaṃ havir ajuṣata iti haika āhuḥ //
KauṣB, 3, 10, 12.0 abhyāvartate hāsya devatā punaryajña iti manvānā //
KauṣB, 3, 10, 14.0 sā yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha //
KauṣB, 3, 10, 20.0 tasmād asya nāma gṛhṇāti //
KauṣB, 3, 11, 15.0 tā asmai prītā mithunāni dadhati //
KauṣB, 3, 12, 19.0 tena hāsya darśapūrṇamāsau saṃtatau bhavataḥ //
KauṣB, 3, 12, 20.0 atho etenaivāsyāgnihotraṃ stīrṇabarhir bhavati //
KauṣB, 4, 1, 5.0 sa evāsya mṛdho vihanti //
KauṣB, 4, 1, 8.0 nāsya yajñavikarṣaḥ syāt //
KauṣB, 4, 2, 6.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 2, 9.0 sa evāsmai yajñaṃ prayacchati //
KauṣB, 4, 2, 12.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 4, 16.0 tam evāsya tenāpnoti //
KauṣB, 4, 7, 10.0 trayo vā ime lokāḥ //
KauṣB, 4, 7, 11.0 imān eva tallokān āpnoti //
KauṣB, 4, 10, 12.0 trayo vā ime lokāḥ //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 5, 2, 30.0 tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
KauṣB, 5, 3, 10.0 pra ha vā asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda //
KauṣB, 5, 5, 26.0 tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
KauṣB, 5, 9, 32.0 tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
KauṣB, 6, 1, 7.0 tasyām eṣāṃ manaḥ samapatat //
KauṣB, 6, 1, 18.0 na vā idam avihitena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 12.0 na vā idam ekena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 24.0 na vā idaṃ dvābhyāṃ nāmabhyām annam atsyāmīti //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 36.0 na vā idaṃ tribhir nāmabhir annam atsyāmīti //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 4.0 na vā idaṃ caturbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 16.0 na vā idaṃ pañcabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 28.0 na vā idaṃ ṣaḍbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 40.0 na vā idaṃ saptabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 51.0 ā ha vā asyāṣṭamāt puruṣāt prajānnam atti //
KauṣB, 6, 3, 52.0 vasīyān vasīyān haivāsya prajāyām ājāyate ya evaṃ veda //
KauṣB, 6, 4, 2.0 sa tapas taptvā prāṇād evemaṃ lokaṃ prāvṛhat //
KauṣB, 6, 4, 6.0 so 'gnim evāsmāllokād asṛjata //
KauṣB, 6, 5, 9.0 tathā hāsya tribhir vedair haviryajñāḥ saṃskriyanta iti //
KauṣB, 6, 6, 1.0 tathā hāsya trayyā vidyayā prasūtaṃ bhavati //
KauṣB, 6, 7, 8.0 athopaviśatīdam aham arvāvasoḥ sadasi sīdāmīti //
KauṣB, 6, 10, 9.0 yā imā antar devatās tad anyā iṣṭīḥ //
KauṣB, 7, 1, 11.0 pūrvasya hyasya devatāḥ parigṛhītā bhavanti //
KauṣB, 7, 2, 5.0 so 'yaṃ śarīreṇaiva dīkṣamāṇena sarvān kāmān āpnoti //
KauṣB, 7, 2, 14.0 etena vai devās triḥ samṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 2, 15.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 3, 8.0 tasmād asya nāma na gṛhṇāti //
KauṣB, 7, 3, 19.0 tad yad asyānye nāma na gṛhṇanti //
KauṣB, 7, 4, 11.0 atha devā imam eva prāṇam agnim antarādadhata //
KauṣB, 7, 4, 13.0 agnihotraṃ haivāsya etad asmin prāṇe 'gnau saṃtatam avyavacchinnaṃ juhoti //
KauṣB, 7, 4, 13.0 agnihotraṃ haivāsya etad asmin prāṇe 'gnau saṃtatam avyavacchinnaṃ juhoti //
KauṣB, 7, 5, 14.0 yā vā imāḥ puruṣe devatāḥ //
KauṣB, 7, 6, 7.0 madhye hyayaṃ prāṇaḥ //
KauṣB, 7, 6, 18.0 madhye hyayaṃ prāṇaḥ //
KauṣB, 7, 6, 27.0 yā imā eṣu lokeṣu yāśca imā adhyātmam //
KauṣB, 7, 6, 27.0 yā imā eṣu lokeṣu yāśca imā adhyātmam //
KauṣB, 7, 6, 27.0 yā imā eṣu lokeṣu yāśca imā adhyātmam //
KauṣB, 7, 7, 5.0 samānau hīmau prāṇodānau //
KauṣB, 7, 7, 13.0 prāñca u evāsminn āsīnā juhvati //
KauṣB, 7, 8, 5.0 iyaṃ vā aditiḥ //
KauṣB, 7, 8, 6.0 tasmād asyām ūrdhvā oṣadhaya ūrdhvā vanaspataya ūrdhvā manuṣyā uttiṣṭhanti //
KauṣB, 7, 8, 8.0 yad asyāṃ kiṃcordhvam eva tad āyattam //
KauṣB, 7, 9, 9.0 imaṃ vai lokam udayanīyena pratyeti //
KauṣB, 7, 9, 11.0 svastyayanam eva tat kurute 'sya lokasya samaṣṭyai //
KauṣB, 7, 10, 4.0 preva vā eṣo 'smāllokāccyavate yaḥ prāyaṇīyenābhipraiti //
KauṣB, 7, 10, 6.0 tad asmiṃlloke pratitiṣṭhati //
KauṣB, 7, 10, 10.0 tasmāddhīme prāṇā viṣvañco vānto na nirvānti //
KauṣB, 7, 11, 9.0 saṃgatāṃ vā ayaṃ bhūmānaṃ devānāṃ patnīr abhyavānaiṣīt //
KauṣB, 7, 11, 10.0 sabhāmasya patnyabhyavaiṣyatīti tathā ha syāt //
KauṣB, 7, 11, 13.0 asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī //
KauṣB, 7, 11, 13.0 asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī //
KauṣB, 7, 11, 15.0 te somena rājñaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 11, 16.0 tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 12, 4.0 sa imaṃ krītameva praviśati //
KauṣB, 7, 12, 8.0 naveme prāṇāḥ //
KauṣB, 7, 12, 10.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 7, 12, 16.0 imāṃ dhiyaṃ śikṣamāṇasya deva vaneṣu vyantarikṣaṃ tatāneti triṣṭubhau vāruṇyāvanvāha //
KauṣB, 8, 2, 3.0 ṣoḍaśakalaṃ vā idaṃ sarvam //
KauṣB, 8, 2, 4.0 asyaiva sarvasyāptyai //
KauṣB, 8, 2, 15.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 8, 2, 22.0 tad yad evedaṃ krīto viśatīva //
KauṣB, 8, 2, 23.0 tad u haivāsya vaiṣṇavaṃ rūpam //
KauṣB, 8, 5, 2.0 saṃtatā iva hīme prāṇāḥ //
KauṣB, 8, 6, 10.0 apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 6, 17.0 ayaṃ venaścodayat pṛśnigarbhā iti //
KauṣB, 8, 6, 21.0 so 'yam ātmano 'tīkāśaḥ //
KauṣB, 8, 7, 13.0 viṣṇur yoniṃ kalpayatv ityetad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 7, 21.0 tānevāsmiṃstaddadhāti //
KauṣB, 8, 9, 2.0 asurā eṣu lokeṣu puro 'kurvata //
KauṣB, 8, 9, 3.0 ayasmayīm asmin //
KauṣB, 8, 9, 6.0 te devāḥ pariśriteṣveṣu lokeṣvetaṃ pañcadaśaṃ vajram apaśyan //
KauṣB, 8, 9, 10.0 etena vai devāḥ pañcadaśena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 8, 9, 11.0 tatho evaitad yajamāna etenaiva pañcadaśena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 8, 9, 16.0 imāṃ me agne samidham ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 17.0 samiddham iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 9, 19.0 imāṃ me agne samidham iti pūrvāhṇe tad ahno rūpam //
KauṣB, 8, 9, 22.0 upasadyam iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 10, 2.0 saṃtatā iva hīme prāṇāḥ //
KauṣB, 8, 10, 4.0 trayo vā ime lokāḥ //
KauṣB, 8, 10, 5.0 imān eva tallokān āpnoti //
KauṣB, 8, 10, 7.0 ṣaḍ vā ṛtavas traya ime lokāḥ //
KauṣB, 8, 10, 17.0 trayo vā ime lokāḥ //
KauṣB, 8, 10, 18.0 imān eva tallokān jyotiṣmataḥ karoti //
KauṣB, 8, 11, 2.0 gāyatro 'yaṃ lokaḥ //
KauṣB, 8, 11, 3.0 tad imaṃ lokam āpnoti //
KauṣB, 8, 11, 17.0 tasmāddhāsāṃ grīvāṇāṃ vyatiṣaktānīva parvāṇi bhavanti //
KauṣB, 8, 12, 13.0 saṃrājo bhakṣe 'smai dadhy ānayeyur na vrate //
KauṣB, 8, 12, 15.0 anantarhito hāsya bhakṣo bhavati samāpnoti //
KauṣB, 8, 12, 20.0 idam antarikṣalokāyatanena //
KauṣB, 9, 2, 7.0 iyaṃ vā iḍā //
KauṣB, 9, 2, 8.0 asyāṃ hīdaṃ sarvam īṭṭe //
KauṣB, 9, 2, 8.0 asyāṃ hīdaṃ sarvam īṭṭe //
KauṣB, 9, 3, 2.0 vāci ca vai manasi cedaṃ sarvaṃ hitam //
KauṣB, 9, 3, 9.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavat paya iti //
KauṣB, 9, 3, 42.0 ayaṃ vai loko dakṣiṇaṃ havirdhānam //
KauṣB, 9, 3, 43.0 pratiṣṭhā vā ayaṃ lokaḥ //
KauṣB, 9, 5, 8.0 tasmin prapādyamāne tam asya rājā varuṇas tam aśvinā iti //
KauṣB, 10, 1, 9.0 anaśanāyukā hāsya bhāryā bhavanti ya evaṃrūpaṃ yūpaṃ kurute //
KauṣB, 10, 2, 18.0 tad yad evedaṃ paraśunā krūrīkṛta iva taṣṭa iva bhavati //
KauṣB, 10, 2, 19.0 tad evāsyaitadāpyāyayati tad bhiṣajyati //
KauṣB, 10, 2, 21.0 tad yā evemāḥ puruṣa āpaḥ //
KauṣB, 10, 2, 22.0 tā evāsmiṃstaddadhāti //
KauṣB, 10, 4, 7.0 yad idam āsthānaṃ svarostata īśvarā yadi nāsurarakṣasānyanvavapātoḥ //
KauṣB, 10, 5, 3.0 ātmaniṣkrayaṇo haivāsyaiṣa tenātmānaṃ niṣkrīyānṛṇo bhūtvātha yajate //
KauṣB, 10, 6, 9.0 samānā hīme prāṇāpānāḥ //
KauṣB, 10, 6, 19.0 tam asyaitābhir āprībhir āprīṇāti //
KauṣB, 10, 7, 12.0 ṣaḍviṃśatir asya vaṅkraya iti //
KauṣB, 10, 7, 22.0 naveme prāṇāḥ //
KauṣB, 10, 7, 24.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 10, 9, 5.0 tathā hāsāṃ sarvāsām amoghāyaivopasametaṃ bhavati //
KauṣB, 10, 9, 9.0 tasmin hyeṣāṃ manāṃsyotāni bhavanti //
KauṣB, 10, 9, 11.0 tasyāṃ hy eṣāṃ manāṃsy otāni bhavanti //
KauṣB, 10, 9, 13.0 tasyāṃ hy eṣāṃ manāṃsyotāni bhavanti //
KauṣB, 11, 1, 14.0 ṛksaṃmitā vā ime lokāḥ //
KauṣB, 11, 1, 15.0 ayaṃ lokaḥ pūrvo 'rdharcaḥ //
KauṣB, 11, 1, 17.0 atha yad ardharcāvantareṇa tad idam antarikṣam //
KauṣB, 11, 1, 19.0 ebhir eva tallokair yajamānaṃ samardhayati //
KauṣB, 11, 1, 20.0 eṣveva tallokeṣu yajamānaṃ dadhāti //
KauṣB, 11, 2, 5.0 tad imaṃ lokam āpnoti //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 3, 9.0 upeti tad asya lokasya rūpaṃ prayanta iti tad amuṣya //
KauṣB, 11, 6, 16.0 ayā vājaṃ devahitaṃ sanemeti dvipadām abhyasyati //
KauṣB, 11, 7, 5.0 yad u evaikaviṃśatir dvādaśa māsāḥ pañcartavas traya ime lokāḥ //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
KauṣB, 11, 7, 13.0 āyur evāsmiṃstad dadhāti //
KauṣB, 12, 2, 9.0 āpo hīdaṃ sarvaṃ dhinvanti //
KauṣB, 12, 2, 21.0 emā agman revatīr jīvadhanyā ity āgatāsu //
KauṣB, 12, 2, 22.0 āgmann āpa uśatīr barhir edam ity āgatavatyā paridadhāti //
KauṣB, 12, 3, 9.0 etena vai devās triḥsamṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 12, 3, 10.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 12, 3, 13.0 taṃ hema upoduḥ //
KauṣB, 12, 3, 16.0 taṃ heyam anviyāya //
KauṣB, 12, 3, 17.0 tato heme nirāgā iva menire //
KauṣB, 12, 3, 20.0 tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti //
KauṣB, 12, 4, 3.0 te hāsu manāṃsi kurvate //
KauṣB, 12, 5, 11.0 imāv eva tat prāṇāpānau vitārayati //
KauṣB, 12, 5, 12.0 tasmāddhīmau prāṇāpānau saha santau nāneva //
KauṣB, 12, 6, 11.0 aupagātraṃ hy asya bhavati //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
KauṣB, 12, 10, 8.0 vācā vā idaṃ svaditam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 16.0 viśvarūpaṃ vā idam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 23.0 savitṛprasūtaṃ vā idam annam adyate 'nnādyasyopāptyai //
KauṣB, 13, 1, 18.0 seyaṃ nirupyate paśūnām eva parigrahāya //
KauṣB, 13, 1, 22.0 samāno hyayaṃ prāṇaḥ //
Kauṣītakyupaniṣad
KU, 1, 2.1 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti /
KU, 1, 4.5 te 'smādapadravanti /
KU, 1, 4.15 vijarāṃ vā ayaṃ nadīṃ prāpat /
KU, 1, 4.16 na vā ayaṃ jarayiṣyatīti /
KU, 1, 5.8 tāvasmād apadravataḥ /
KU, 1, 6.12 etāvad idaṃ sarvam /
KU, 1, 6.13 idaṃ sarvam asi /
KU, 1, 7.29 ayaṃ te 'sāviti /
KU, 2, 1.11 evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
Kaṭhopaniṣad
KaṭhUp, 1, 15.2 sa cāpi tat pratyavadad yathoktam athāsya mṛtyuḥ punar āha tuṣṭaḥ //
KaṭhUp, 1, 16.2 tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa //
KaṭhUp, 1, 16.2 tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa //
KaṭhUp, 1, 17.2 brahmajajñaṃ devam īḍyaṃ viditvā nicāyyemāṃ śāntim atyantam eti //
KaṭhUp, 1, 20.1 yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
KaṭhUp, 1, 20.1 yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 1, 25.2 imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ /
KaṭhUp, 1, 25.3 ābhir matprattābhiḥ paricārayasva naciketo maraṇaṃ mānuprākṣīḥ //
KaṭhUp, 1, 29.1 yasminn idaṃ vicikitsanti mṛtyo yat sāmparāye mahati brūhi nas tat /
KaṭhUp, 1, 29.2 yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte //
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
KaṭhUp, 2, 7.2 āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ //
KaṭhUp, 2, 14.1 anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt /
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
KaṭhUp, 2, 20.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
KaṭhUp, 2, 21.1 aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
KaṭhUp, 2, 24.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
KaṭhUp, 3, 17.1 ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi /
KaṭhUp, 4, 5.1 ya imaṃ madhvadaṃ veda ātmānaṃ jīvam antikāt /
KaṭhUp, 4, 11.1 manasaivedam āptavyaṃ neha nānāsti kiṃcana /
KaṭhUp, 5, 4.1 asya visraṃsamānasya śarīrasthasya dehinaḥ /
KaṭhUp, 5, 6.1 hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam /
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
KaṭhUp, 5, 15.2 tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
KaṭhUp, 6, 2.1 yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam /
KaṭhUp, 6, 3.1 bhayād asyāgnis tapati bhayāt tapati sūryaḥ /
KaṭhUp, 6, 9.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam /
KaṭhUp, 6, 14.1 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
Khādiragṛhyasūtra
KhādGS, 1, 1, 26.0 idaṃ viṣṇuriti //
KhādGS, 1, 2, 6.0 imaṃ stomamiti parisamūhya tṛcena //
KhādGS, 1, 2, 7.0 paścādagnerbhūmau nyañcau pāṇī kṛtvedaṃ bhūmeriti //
KhādGS, 1, 3, 19.1 paścād agner dṛṣatputram ākramayed vadhūṃ dakṣiṇena prapadenemam aśmānam iti //
KhādGS, 1, 3, 22.1 taṃ sāgnau juhuyād avicchidyāñjaliṃ iyaṃ nārīti //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 2, 24.0 athāsyāścaturthe māsi ṣaṣṭhe vā sīmantonnayanam //
KhādGS, 2, 2, 25.0 snātāmahatenācchādya hutvā patiḥ pṛṣṭhatastiṣṭhannanupūrvayā phalavṛkṣaśākhayā sakṛtsīmantamunnayet triśvetayā ca śalalyā 'yamūrjāvato vṛkṣa iti //
KhādGS, 2, 2, 34.0 aṅguṣṭhenānāmikayā cādāya kumāraṃ prāśayediyamājñeti //
KhādGS, 2, 3, 20.0 hutvāyamāgāditi nāpitaṃ prekṣet savitāraṃ dhyāyan //
KhādGS, 2, 4, 20.0 saṃpreṣyopaviśya dakṣiṇajānvaktam añjalikṛtaṃ pradakṣiṇaṃ muñjamekhalām ābadhnan vācayed iyaṃ duruktāditi //
KhādGS, 2, 4, 25.0 prayacchatyasmai vārkṣaṃ daṇḍam //
KhādGS, 2, 5, 13.0 nāsya kāme retaḥ skandet //
KhādGS, 3, 1, 10.0 ubhāv ity eke tenemam ity ācāryo brūyāt //
KhādGS, 3, 1, 42.0 puṣṭikāmo gāḥ prakālayetemā ma iti //
KhādGS, 3, 1, 43.0 pratyāgatā imā madhumatīr iti //
KhādGS, 3, 1, 49.0 tantīṃ prasāritām iyaṃ tantīti //
KhādGS, 4, 1, 11.0 yenecchetsahakāraṃ kautomatenāsya mahāvṛkṣaphalāni parijapya dadyāt //
KhādGS, 4, 2, 24.0 vaśaṃgamāvityetābhyāmāhutī juhuyādyamicchedvaśamāyāntaṃ tasya nāma gṛhītvāsāv iti vaśī hāsya bhavati //
KhādGS, 4, 3, 6.0 kambūkān sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
KhādGS, 4, 3, 7.0 idamahamimamiti paṇyahomaṃ juhuyāt //
KhādGS, 4, 3, 7.0 idamahamimamiti paṇyahomaṃ juhuyāt //
KhādGS, 4, 3, 17.0 haritagomayena sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
KhādGS, 4, 4, 5.0 madhuparkaṃ pratigṛhīṣyann idamahamimāmiti pratitiṣṭhan japet //
KhādGS, 4, 4, 5.0 madhuparkaṃ pratigṛhīṣyann idamahamimāmiti pratitiṣṭhan japet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 1.0 āṣāḍhām ayaṃ te yonir iti samārohyodavasāya nirmathya varuṇapraghāsāḥ //
KātyŚS, 5, 3, 28.0 yo 'syām iti nivapati pūrvārdhe śaṅkusahitam //
KātyŚS, 5, 4, 12.0 dakṣiṇāṃsasahitaṃ bahirvedi śeṣaṃ niṣiñcatīdam ahaṃ taptaṃ vār iti //
KātyŚS, 5, 8, 22.0 dakṣiṇāgniṃ madhye 'syāḥ karoti //
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
KātyŚS, 6, 1, 18.0 ayaṃ hi tveti śodhanam //
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 3, 17.0 yūpaśakalam asyām avagūhaty uttareṇāgniṣṭhāṃ divaḥ sūnur asīti //
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
KātyŚS, 6, 6, 11.0 idam aham ity abhitiṣṭhati yajamānaḥ //
KātyŚS, 6, 6, 28.0 cātvāle mārjayante sapatnīkā idam āpaḥ pravahateti //
KātyŚS, 6, 10, 13.0 yathotsāhaṃ dadyād asyām //
KātyŚS, 6, 10, 31.0 agnihotre tad asya pākayajñasyeveti śruteḥ //
KātyŚS, 10, 2, 8.0 ayaṃ na ity aparām aśvaṃ ced yuktaṃ dadyād ayuktaṃ vā //
KātyŚS, 10, 2, 20.0 upaviśya hiraṇyam asmai dadāty asmadrātā iti //
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
KātyŚS, 10, 3, 21.0 vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti //
KātyŚS, 10, 5, 4.0 śrad asmai nara ity enam avekṣate patnī //
KātyŚS, 15, 4, 15.0 nāmāsya gṛhṇāti mantre yathāsthānam //
KātyŚS, 15, 5, 18.0 mitrasya varuṇasyety asya bāhū vimārṣṭi //
KātyŚS, 15, 5, 19.0 dhanuḥ prayacchati tvayāyam iti //
KātyŚS, 15, 5, 33.0 imam amuṣyeti ca prathamo devasūvat //
KātyŚS, 15, 6, 10.0 pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti //
KātyŚS, 15, 6, 10.0 pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti //
KātyŚS, 15, 6, 21.0 jinānīmāḥ kurva imā iti cāha //
KātyŚS, 15, 6, 21.0 jinānīmāḥ kurva imā iti cāha //
KātyŚS, 15, 7, 2.0 adhīvāsam asyām āstṛṇāti kṣatrasya yonir iti //
KātyŚS, 15, 7, 3.0 sunvantam asyām upaveśayati syonām āsīdeti //
KātyŚS, 15, 7, 4.0 niṣasādety uro 'syālabhate //
KātyŚS, 15, 7, 5.0 abhibhūr ity asmai pañcākṣān pāṇāv ādhāya paścād enaṃ yajñiyavṛkṣadaṇḍaiḥ śanais tūṣṇīṃ ghnanti //
KātyŚS, 15, 7, 11.0 sphyam asmai prayacchati purohito 'dhvaryur vendrasya vajra iti //
KātyŚS, 15, 7, 20.0 gām asyānīya ghnanti //
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
KātyŚS, 20, 2, 22.0 hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti //
KātyŚS, 20, 5, 11.0 itarāṃś ca yuñjanty asyeti //
KātyŚS, 20, 7, 7.0 medo 'syoddharanti vapārthe //
KātyŚS, 20, 7, 8.0 lohitaṃ cāsya śrapayanti //
KātyŚS, 20, 7, 13.0 uttarau ca katy asyeti //
KātyŚS, 20, 7, 15.0 iyaṃ vedir ity adhvaryuḥ //
KātyŚS, 20, 8, 11.0 imā nu kam iti ca dvipadāḥ //
KātyŚS, 21, 2, 4.0 agniṣṭut traya ukthyā indrastut sūryastud vaiśvadevastut vājapeyo 'ptoryāmaḥ sarvam asminn ālabhate //
KātyŚS, 21, 3, 12.0 annam asmā upaharanty eke //
KātyŚS, 21, 4, 25.0 grāmaśmaśānāntare maryādāloṣṭaṃ nidadhātīmaṃ jīvebhya iti //
KātyŚS, 21, 4, 27.0 athaiṣāṃ paridāṃ vadati parīme gām aneṣateti //
KātyŚS, 21, 4, 27.0 athaiṣāṃ paridāṃ vadati parīme gām aneṣateti //
KātyŚS, 21, 4, 29.0 ihaivāyam iti japati //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 12.0 yad enam upeyāt tad asmai dadyāt //
KāṭhGS, 1, 14.0 nāsya śayyām āviśet //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 3, 4.0 athāsya snānam //
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 3, 7.0 imam agna iti hiraṇyam //
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 11, 2.7 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśair ayam iti //
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 4.3 tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa vā saṃnahyati /
KāṭhGS, 25, 5.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati /
KāṭhGS, 25, 22.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
KāṭhGS, 25, 23.1 tato gāthā vācayati sarasvati predam avety anuvākam /
KāṭhGS, 25, 26.1 ya ime dyāvāpṛthivī ityādaya udvāhe homā jayaprabhṛtayaś ca naikakarmaṇi tantre sviṣṭakṛd ājyabhāgau ca //
KāṭhGS, 25, 28.4 ātiṣṭhemam iti vadhūm /
KāṭhGS, 25, 28.5 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
KāṭhGS, 25, 29.1 ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī vā //
KāṭhGS, 25, 29.1 ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī vā //
KāṭhGS, 25, 31.2 agnir mā janimān anayā janimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 32.1 iyaṃ nārīti sarvatrānuṣajati /
KāṭhGS, 25, 32.2 iyaṃ nāry upabrūte tokmāny āvapantikā /
KāṭhGS, 25, 36.2 somo mā jñātimān anayā jñātimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 38.2 pūṣā mā paśumān anayā paśumantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 45.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
KāṭhGS, 25, 45.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
KāṭhGS, 25, 45.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti vīkṣitān anumantrayate //
KāṭhGS, 25, 46.4 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
KāṭhGS, 25, 46.5 daśāsyāṃ putrān ādhehi patim ekādaśaṃ kṛdhi /
KāṭhGS, 26, 6.2 paryāṇaddhaṃ viśvarūpaṃ yad asyāḥ syonaṃ patibhyaḥ savitā kṛṇotu tad iti vadhūsaṃgame //
KāṭhGS, 26, 7.1 ye pathīnām iti catuṣpatheṣu japatīme catvāra iti ca /
KāṭhGS, 26, 11.4 ayaṃ no mahyāḥ pāraṃ svasti neṣad vanaspatiḥ /
KāṭhGS, 28, 4.2 agnir aitu prathamo devatānāṃ so 'syāḥ prajāṃ nayatu sarvam āyuḥ /
KāṭhGS, 28, 4.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ nirundhyāt svāhā /
KāṭhGS, 28, 4.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ nirundhyāt svāhā /
KāṭhGS, 28, 4.4 agnir imāṃ trāyatāṃ gārhapatyaḥ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
KāṭhGS, 28, 4.4 agnir imāṃ trāyatāṃ gārhapatyaḥ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
KāṭhGS, 28, 4.5 ariktopasthā jīvatām astu mātā pautram ānandam abhivibudhyatāṃ iyaṃ svāhā /
KāṭhGS, 28, 4.10 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.10 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.19 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.19 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 31, 2.3 strīṣu rūpam aśvinau taṃ nidhattaṃ pauṃsyenemaṃ saṃsṛjataṃ vīryeṇa /
KāṭhGS, 31, 2.7 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam iti //
KāṭhGS, 31, 4.1 athāsyāḥ pṛthak keśapakṣau saṃnahyati nīlalohitena sūtreṇa nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
KāṭhGS, 31, 4.2 edhante asyā jñātayaḥ patir bandheṣu badhyatām iti //
KāṭhGS, 33, 2.1 vijaniṣyamāṇāyā adbhiḥ pāṇiṃ sravantaṃ śirasy ādhāyā hṛdayād abhimṛśed yathāyaṃ vātaḥ pavate yathā samudra ejati /
KāṭhGS, 36, 9.0 prakṣālyemam agna iti hiraṇyam ābadhnāti //
KāṭhGS, 37, 5.0 draṣṭre nama ity upasthānam ādityasyādṛśrann asyeti ca //
KāṭhGS, 40, 9.2 āyam agāt savitā kṣureṇoṣṇena vāya udakena ehi /
KāṭhGS, 40, 11.2 tena brahmāṇo vapatedam adyāyuṣmāñ jaradaṣṭir yathāsad ayam asau /
KāṭhGS, 40, 11.2 tena brahmāṇo vapatedam adyāyuṣmāñ jaradaṣṭir yathāsad ayam asau /
KāṭhGS, 40, 11.4 tenāsyāyuṣe vapa suślokyāya svastaye /
KāṭhGS, 40, 11.6 tenāsyāyuṣe vapa suślokyāya svastaye /
KāṭhGS, 40, 11.8 tenāsyāyuṣe vapa suślokyāya svastaya iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ darbhakṣurakarma //
KāṭhGS, 40, 12.2 śundhi śiro māsyāyuḥ pramoṣīr iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
KāṭhGS, 41, 6.1 devīr devāya paridhe savitre paridhatta varcasa imaṃ śatāyuṣaṃ kṛṇuta jīvase kam iti paridhāpayati //
KāṭhGS, 41, 7.3 parīmaṃ somaṃ tejase mahe śrotrāya dadhmasi /
KāṭhGS, 41, 7.5 parīmam indram ojase mahe kṣatrāya dadhmasi /
KāṭhGS, 41, 7.7 parīmaṃ manum āyuṣe mahe poṣāya dadhmasi /
KāṭhGS, 41, 7.9 parīdaṃ vāso'dhithāḥ svastaye bhavāpīvān abhiśastipāvā /
KāṭhGS, 41, 11.1 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
KāṭhGS, 41, 11.2 prāṇāpānābhyāṃ balam ābhajantī sukhā devī subhagā mekhaleyam /
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
KāṭhGS, 41, 23.11 idam aham agnau samidham abhyādadhāmy agne sarvavrato bhavāmi //
KāṭhGS, 45, 5.3 devāṁ aṅgiraso havāmaha imaṃ kravyādaṃ śamayantv agnim iti //
KāṭhGS, 45, 6.3 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānann iti //
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
KāṭhGS, 45, 11.2 parīme gām aneṣata pary agnim ahṛṣata /
KāṭhGS, 45, 11.3 deveṣv akrata śravaḥ ka imāṁ ādadharṣatīti //
KāṭhGS, 47, 13.1 prāk sviṣṭakṛta upahoma iha gāvo 'yaṃ yajña ā naḥ prajāṃ /
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 56, 2.0 parīme gām aneṣateti gāṃ pariṇayanti //
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 61, 6.0 iyam evety anuvākena pañcabhiḥ pañcabhir abhijuhuyāt //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 73, 2.0 indrāṇīm āsu nāriṣv iti kumārīṇāṃ yajñaṃ yajet //
Kāṭhakasaṃhitā
KS, 3, 6, 4.0 asya haviṣas tmanā yaja //
KS, 3, 6, 5.0 sam asya tanvā bhava //
KS, 3, 6, 27.0 idam ahaṃ rakṣo 'vabādhe //
KS, 3, 6, 28.0 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi //
KS, 6, 1, 1.0 prajāpatir vā idam āsīt //
KS, 6, 1, 3.0 so 'sya mūrdhna ūrdhva udadravat //
KS, 6, 1, 37.0 nāsmād anyas samāneṣu vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 6, 2, 46.0 so 'smā annādyaṃ prayacchati //
KS, 6, 3, 7.0 tad idaṃ payaḥ //
KS, 6, 3, 30.0 iyaṃ vai sā //
KS, 6, 3, 31.0 na vā imām iha nehātiskandati //
KS, 6, 3, 32.0 anayaivopasīdati //
KS, 6, 3, 33.0 tad asyāskannaṃ bhavati //
KS, 6, 3, 53.0 īśvaram asyāśāntaṃ śucā paśūn nirdahaḥ //
KS, 6, 4, 7.0 anujyeṣṭham evāsya putrā ṛdhnuvanti //
KS, 6, 4, 11.0 kaniṣṭhas tv asya putrāṇām ardhuko bhavati //
KS, 6, 4, 18.0 catuṣpada evāsmai paśūn na ... //
KS, 6, 4, 19.0 dvipada evāsmai paśūn yacchati //
KS, 6, 4, 36.0 asmād vai gārhapatyād asau pūrvo 'gnir asṛjyata //
KS, 6, 4, 37.0 ayaṃ vāva prajāpatiḥ //
KS, 6, 4, 39.0 tad ayam ita ādāya prāṅ anūddrutyājuhot //
KS, 6, 5, 16.0 svaditam asyānnaṃ bhavati ya evaṃ veda //
KS, 6, 5, 28.0 tasmād idaṃ prajā yatāḥ //
KS, 6, 6, 8.0 ekadhaivedam iti //
KS, 6, 6, 38.0 jāmi nu tad yo 'sya pūrvo 'gnis tam aparaṃ karoti //
KS, 6, 6, 43.0 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti //
KS, 6, 6, 45.0 yadā hy evāsmai nāpidadhaty athaiṣo 'nugacchati //
KS, 6, 6, 49.0 manasā vā imāṃ prajāpatir vediṃ paryagṛhṇāt //
KS, 6, 6, 61.0 yāny ahāni na juhuyāt tāny asya brāhmaṇāyāgre gṛha upahareyuḥ //
KS, 6, 6, 64.0 tad asya svaditam eṣṭaṃ bhavati //
KS, 6, 7, 4.0 ime vāvedam abhūvann iti //
KS, 6, 7, 4.0 ime vāvedam abhūvann iti //
KS, 6, 7, 10.0 imām asṛjatāgniṃ rathaṃtaraṃ trivṛtaṃ gāyatrīm //
KS, 6, 7, 21.0 imā evaitad iṣṭakā upadhatte //
KS, 6, 7, 22.0 imā evaitad iṣṭakā upadhāyottamaṃ nākaṃ rohati //
KS, 6, 7, 50.0 tāny evāsya pratinudati //
KS, 6, 7, 52.0 yarhy ayaṃ devaḥ prajā abhimanyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti //
KS, 6, 7, 55.0 tām evāsya prīṇāti //
KS, 6, 7, 68.0 yatrāṅgāreṣv agnir lelāyeva tad asyāsyam āvir nāma //
KS, 6, 8, 10.0 tenāsya tad anatipannaṃ bhavati //
KS, 6, 8, 15.0 tenāsya tad anatipannaṃ bhavati //
KS, 6, 8, 35.0 ahaś caivāsyaitat sūryaś cābhijitā abhihutau bhavataḥ //
KS, 6, 8, 57.0 āsyāgnihotrī prajāyāṃ jāyate śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 7, 4, 4.0 prajā vā imā upa //
KS, 7, 4, 7.0 asya pratnām anu dyutam iti //
KS, 7, 4, 14.0 iyaṃ vā upa //
KS, 7, 4, 15.0 svargam evetvāsyāṃ pratitiṣṭhati //
KS, 7, 4, 28.0 ayam iha prathamo dhāyi dhātṛbhir iti //
KS, 7, 4, 29.0 agnir hy evāsmiṃl loka iha prathamo 'dhīyata //
KS, 7, 4, 31.0 ayaṃ te yonir ṛtviya iti //
KS, 7, 4, 32.0 iyaṃ hy agner yonir agnis sūryasya //
KS, 7, 4, 36.0 tām evāsya gṛhṇāti //
KS, 7, 4, 41.0 tanvo vā asyaitāḥ //
KS, 7, 4, 45.0 yathāgra āhita evam asya bhavati //
KS, 7, 4, 47.0 yoga evāsyaiṣa //
KS, 7, 4, 48.0 dama evāsyaiṣa //
KS, 7, 4, 49.0 yācña evāsyaiṣa //
KS, 7, 5, 30.0 kāmam asyardhnoti //
KS, 7, 5, 40.0 ayam iha prathamo dhāyīti //
KS, 7, 5, 42.0 asya pratnām anu dyutam iti //
KS, 7, 5, 44.0 ayaṃ te yonir ṛtviya iti //
KS, 7, 5, 46.0 kᄆptā ha vā asya prajā jāyate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 26.0 anayopastheya indhānās tvā śataṃ himā iti //
KS, 7, 6, 27.0 yo vā etayopatiṣṭhate pāpīyān asmād bhrātṛvyo bhavati //
KS, 7, 6, 40.0 yad evāsyonam ātmanas tad āpūrayate //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 7, 13.0 asmin yonā iti //
KS, 7, 7, 14.0 eṣa hy āsāṃ yoniḥ //
KS, 7, 7, 15.0 asmin goṣṭha iti //
KS, 7, 7, 16.0 eṣa hy āsāṃ goṣṭhaḥ //
KS, 7, 7, 17.0 ayaṃ vo bandhur ito māpagāteti //
KS, 7, 7, 20.0 eti vā eṣo 'smāl lokād yo 'gnim upatiṣṭhate //
KS, 7, 7, 26.0 te 'smād īśvarāḥ pratrasaḥ //
KS, 7, 7, 30.0 tāny evāsya gṛhṇāti //
KS, 7, 8, 9.0 asminn evaināṃl loke yacchati //
KS, 7, 8, 10.0 agnir vā etasyāsmiṃl loke 'gre jāyate //
KS, 7, 8, 11.0 ya āhitāgnis so 'sya paśūn upajāyamānān hinasti //
KS, 7, 8, 27.0 ābhir upastheyo 'gne tvaṃ no antama uta trātā śivo bhavā varūthya iti //
KS, 7, 9, 3.0 prājāpatyā imāḥ prajāḥ //
KS, 7, 9, 11.0 vaiśvadevīr imāḥ prajāḥ //
KS, 7, 9, 34.0 vy asya prajā chidyate //
KS, 7, 9, 43.0 ava taṃ gṛhṇāti yo 'sya paścād bhrātṛvyaḥ //
KS, 7, 9, 52.0 iyaṃ vai pūṣā prapathe //
KS, 7, 9, 55.0 ima evainaṃ lokāḥ pānti //
KS, 7, 9, 62.0 yo 'sya priyaḥ putras syāt tasya nāma gṛhṇīyāt //
KS, 7, 10, 7.0 idaṃ rātrīṃ karavāmeti //
KS, 7, 10, 18.0 nāsmāt paśavas tiro bhavanti ya evaṃ veda //
KS, 7, 10, 25.0 amā ha vā asya vasu bhavati //
KS, 7, 10, 26.0 vindate 'nyasya vasu nāsyānyo vasu vindate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 10, 32.0 tvam imāṃ vīhīti //
KS, 7, 10, 44.0 nāsya naktaṃ rakṣāṃsīśate ya evaṃ veda //
KS, 7, 11, 5.0 tad evāsmai paridadāti //
KS, 7, 11, 8.0 yathānte sato 'gnihotraṃ hutaṃ yatheṣṭam evam asyāpi pravasato bhavati //
KS, 7, 11, 12.0 tām evāsmai paridadāti //
KS, 7, 11, 13.0 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam iti //
KS, 7, 11, 14.0 mitreṇa ca vā imāḥ prajā guptāḥ krūreṇa ca //
KS, 7, 11, 15.0 mitraṃ mitraḥ krūraṃ varuṇa iyaṃ pūṣā //
KS, 7, 11, 20.0 tad evāsmai paridadāti //
KS, 7, 15, 10.0 eṣāsya ghṛtyā tanūr yad ghṛtam //
KS, 7, 15, 25.0 ya evāsyartur yan nakṣatraṃ tad āpnoti //
KS, 8, 1, 25.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 8, 1, 34.0 yo vyavṛhyata so 'yam ūrṇavābhis svair āntrais saṃtitaṃsati //
KS, 8, 1, 35.0 ojo vāvaiṣāṃ tad vīryam ādhatta //
KS, 8, 1, 46.0 dānam imāḥ prajā upajīvanti //
KS, 8, 1, 47.0 dānakāmā asmai bhavanti //
KS, 8, 2, 1.0 yad vā ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 8, 2, 1.0 yad vā ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 8, 2, 3.0 anayor evainaṃ yajñiya ādhatte //
KS, 8, 2, 10.0 aleled vā iyaṃ pṛthivī //
KS, 8, 2, 15.0 ārdreva hīyam āsīt //
KS, 8, 2, 19.0 imām eva dṛṃhati //
KS, 8, 2, 21.0 abhimṛtā vā iyaṃ vṛtreṇa //
KS, 8, 2, 22.0 vamriyas tvai tad vidur yatrāsyā jīvaṃ yajñiyam //
KS, 8, 2, 24.0 asyā evainaṃ jīve yajñiya ādhatte //
KS, 8, 2, 25.0 āpo vā idam āsan //
KS, 8, 2, 28.0 seyam abhavat //
KS, 8, 2, 30.0 asyām evainaṃ pratyakṣam ādhatte //
KS, 8, 2, 31.0 varāho vā asyām annaṃ paśyati //
KS, 8, 2, 32.0 tasmā iyaṃ vijihīte //
KS, 8, 2, 45.0 karoty anayā vīryaṃ karoty anayā karoty anena //
KS, 8, 2, 45.0 karoty anayā vīryaṃ karoty anayā karoty anena //
KS, 8, 2, 45.0 karoty anayā vīryaṃ karoty anayā karoty anena //
KS, 8, 2, 63.0 yad evāsya tatra nyaktaṃ tat tais saṃbharati //
KS, 8, 2, 66.0 ayaṃ vāvedaṃ bhaviṣyatīti //
KS, 8, 2, 66.0 ayaṃ vāvedaṃ bhaviṣyatīti //
KS, 8, 2, 70.0 yad evāsya tatra nyaktaṃ tat tais saṃbharati //
KS, 8, 3, 45.0 yo vā asya tā ādadhāno vitarṣayati vi ha tṛṣyati //
KS, 8, 3, 47.0 tā evāsya prīṇāti //
KS, 8, 4, 4.0 tatobandhur asya yajñas tataāyanaḥ //
KS, 8, 4, 5.0 yatobandhur evāsya yajño yataāyanaḥ //
KS, 8, 4, 10.0 tatobandhur asya yajñas tataāyanaḥ //
KS, 8, 4, 11.0 yatobandhur evāsya yajño yataāyanaḥ //
KS, 8, 4, 16.0 tatobandhur asya yajñas tataāyanaḥ //
KS, 8, 4, 17.0 yatobandhur evāsya yajño yataāyanaḥ //
KS, 8, 4, 34.0 vīmaṃ lokam achindan //
KS, 8, 4, 36.0 prajā tv eṣāṃ na bhaviṣyatīti //
KS, 8, 4, 43.0 anayor lokayor vyavagṛhītyai //
KS, 8, 4, 46.0 atho anayor eva lokayor vyavagṛhītyai //
KS, 8, 4, 54.0 ayaṃ vā aparo bhūr asau pūrvo bhuvaḥ //
KS, 8, 4, 67.0 ayaṃ vā aparo bhūr asau pūrvo bhuvaḥ //
KS, 8, 4, 73.0 ayaṃ vāvāgnir yo 'yam antaragni //
KS, 8, 4, 73.0 ayaṃ vāvāgnir yo 'yam antaragni //
KS, 8, 4, 94.0 imam ardham agninā pariyantīmam ardham upacaranti //
KS, 8, 4, 94.0 imam ardham agninā pariyantīmam ardham upacaranti //
KS, 8, 4, 96.0 imāṃ diśam abhyāvṛtya juhoti //
KS, 8, 5, 7.0 stomapurogā vai devā ebhyo lokebhyo 'surān prāṇudanta //
KS, 8, 5, 10.0 stomapurogā evaibhyo lokebhyo bhrātṛvyaṃ praṇudate //
KS, 8, 5, 40.0 sarvā evāsya tena devatā abhīṣṭāḥ prītā bhavanti //
KS, 8, 5, 64.0 grasitam asya niṣkhidati //
KS, 8, 6, 1.0 saha vā imā agnes tanva iyam odanapacano 'ntarikṣaṃ gārhapatyo dyaur āhavanīyaḥ //
KS, 8, 6, 1.0 saha vā imā agnes tanva iyam odanapacano 'ntarikṣaṃ gārhapatyo dyaur āhavanīyaḥ //
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 14.0 iyaṃ vai sarparājñī //
KS, 8, 6, 18.0 vasanto vā imāḥ prajā grīṣmāyoparuṇaddhi //
KS, 8, 7, 13.0 tenāsya so 'bhīṣṭaḥ prīto bhavati //
KS, 8, 7, 16.0 mantram evāsmai gṛhṇāti //
KS, 8, 7, 39.0 āsya vahnir jāyate ya evaṃ veda //
KS, 8, 8, 11.0 nāsyāgnim ādadhānasya kanīyo bhavati //
KS, 8, 8, 32.0 traya ime lokāḥ //
KS, 8, 8, 33.0 imān eva lokān āpnoti //
KS, 8, 8, 40.0 annam evāsmai tena prayacchati //
KS, 8, 8, 50.0 paśūn evāsmai tena prajanayati //
KS, 8, 8, 54.0 prajām evāsmai tena prajanayati //
KS, 8, 8, 58.0 asā evāsmā ādityas tejaḥ prayacchati //
KS, 8, 8, 62.0 tā evāsyaitat tanvas saṃbharati //
KS, 8, 8, 64.0 ime vai lokā etāni havīṃṣi //
KS, 8, 8, 66.0 imān eva lokān āpṛṇāti //
KS, 8, 8, 74.0 vidma vā imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo vā tu na vā //
KS, 8, 8, 74.0 vidma vā imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo vā tu na vā //
KS, 8, 9, 1.0 agnir vā imaṃ lokaṃ nopākāmayata //
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
KS, 8, 9, 3.0 sa yad imaṃ lokam upāvartata yā asya yajñiyās tanva āsaṃs tābhir udakrāmat //
KS, 8, 9, 3.0 sa yad imaṃ lokam upāvartata yā asya yajñiyās tanva āsaṃs tābhir udakrāmat //
KS, 8, 9, 11.0 paśūn evāsmai tena yacchati //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 9, 27.0 tā evāsyaitat tanvas saṃbharati //
KS, 8, 9, 29.0 ime vai lokā etāni havīṃṣi //
KS, 8, 9, 31.0 nānā hīme lokāḥ pratiṣṭhitāḥ //
KS, 8, 10, 13.0 tām asmai na punar adaduḥ //
KS, 8, 10, 21.0 ayaṃ vāva so 'gnir iti //
KS, 8, 10, 27.0 iyam aditiḥ //
KS, 8, 10, 28.0 asyām adhi paśavaḥ prajāyante //
KS, 8, 10, 32.0 ācaturaṃ hīme paśavaḥ //
KS, 8, 10, 61.0 agnir vāvedaṃ sarvam //
KS, 8, 10, 65.0 yathā vā idaṃ manuṣyā upāsata evam etaṃ devā upāsata //
KS, 8, 10, 67.0 uddhṛtena tvā anenābhijayemeti //
KS, 8, 11, 19.0 nāsya manuṣyāḥ pāpavasīyasasyeśate ya evaṃ veda //
KS, 8, 11, 24.0 adanty asyānnam //
KS, 8, 11, 27.0 alam asmai bhavati //
KS, 8, 11, 31.0 ime vāvedam abhūvann iti //
KS, 8, 11, 31.0 ime vāvedam abhūvann iti //
KS, 8, 12, 15.0 agnir asmād apakrāmet //
KS, 8, 12, 21.0 aharahar asya mantheyuḥ //
KS, 8, 12, 23.0 eṣā vā asyānavaruddhā tanūḥ //
KS, 8, 12, 29.0 eṣā vā asyānnādī tanūḥ //
KS, 8, 12, 33.0 gṛhe tv asya tato nāśnīyāt //
KS, 8, 12, 35.0 traya ime lokāḥ //
KS, 8, 12, 36.0 imān eva lokān āpnoti //
KS, 8, 12, 38.0 imaṃ tena lokam āpnoti //
KS, 8, 12, 51.0 agnir asya prāṇān uddahet pramīyeta //
KS, 8, 15, 25.0 yadi jayememā upāvartemahi yadi no jayeyur imā abhyupadhāvemeti //
KS, 8, 15, 25.0 yadi jayememā upāvartemahi yadi no jayeyur imā abhyupadhāvemeti //
KS, 8, 15, 34.0 ta ime tvāṣṭrāḥ paśavaḥ //
KS, 8, 15, 37.0 sa imān poṣān apuṣyat //
KS, 8, 15, 40.0 tā imāḥ prājāpatyāḥ prajāḥ prājāyanta //
KS, 9, 1, 22.0 ācaturaṃ hīme paśavaḥ //
KS, 9, 1, 25.0 yad vā idam agniṃ bahudhā viharanti yad imān poṣān pupoṣa //
KS, 9, 1, 25.0 yad vā idam agniṃ bahudhā viharanti yad imān poṣān pupoṣa //
KS, 9, 3, 32.0 ādityā vā asmiṃl loka ṛddhāḥ //
KS, 9, 3, 34.0 paśavo 'smin //
KS, 9, 3, 37.0 ketas suketas saketas te na ādityā juṣāṇā asya haviṣo vyantu svāhā //
KS, 9, 3, 38.0 salilas saligas sagaras te na ādityā juṣāṇā asya haviṣo vyantu svāhā //
KS, 9, 12, 5.0 ya etad avidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati //
KS, 9, 12, 10.0 ya etad avidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmati //
KS, 9, 12, 15.0 ya etad avidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati //
KS, 9, 12, 20.0 ya etad avidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmati //
KS, 9, 12, 25.0 ya etad avidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //
KS, 9, 12, 30.0 ya etad avidvān pratigṛhṇāti saptamam asyendriyasyāpakrāmati //
KS, 9, 12, 31.0 ka idaṃ kasmā adāt //
KS, 9, 12, 59.0 tenedaṃ samatanvan //
KS, 9, 12, 60.0 trayastriṃśena ca ha vā idaṃ saptahotrā ca saṃtataṃ yad idaṃ devamanuṣyā anyonyasmai pradadati //
KS, 9, 12, 60.0 trayastriṃśena ca ha vā idaṃ saptahotrā ca saṃtataṃ yad idaṃ devamanuṣyā anyonyasmai pradadati //
KS, 9, 12, 61.0 saṃtatam asmā avicchinnaṃ pradīyate ya evaṃ veda //
KS, 9, 13, 23.0 nāsyānyo yogakṣemasyeśe ya evaṃ veda //
KS, 9, 14, 9.0 putram evāsmai janayati //
KS, 9, 14, 17.0 indram evāsmai janayati //
KS, 9, 14, 23.0 sarvān evāsmai paśūñ janayati //
KS, 9, 14, 29.0 saptahotredaṃ samatanvan //
KS, 9, 14, 38.0 indram evāsmai janayati //
KS, 9, 14, 46.0 saptahotredaṃ samatanvan //
KS, 9, 14, 53.0 indram evāsmai janayati //
KS, 9, 14, 61.0 saptahotredaṃ samatanvan //
KS, 9, 15, 8.0 tad eṣāṃ caturhotṛtvam //
KS, 9, 15, 10.0 tad eṣāṃ vratam //
KS, 9, 15, 15.0 iyaṃ vai sarparājñī //
KS, 9, 15, 57.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
KS, 9, 16, 6.0 so 'smād yajñas sṛṣṭaḥ parāṅ ait //
KS, 9, 16, 18.0 tā asmād darśapūrṇamāsau sṛṣṭau parāñcā aitām //
KS, 9, 16, 30.0 tāny asmāc cāturmāsyāni sṛṣṭāni parāñcy āyan //
KS, 9, 16, 39.0 prāṇān evāsyopadāsayati //
KS, 9, 16, 41.0 etad vā asyā nirṛtigṛhītam //
KS, 9, 17, 10.0 oja evaiṣāṃ vīryaṃ saṃgṛhya prayāti taṃ prayāntam akāmā anuprayānti //
KS, 9, 17, 19.0 tā asmai prītau prajāṃ punar dattaḥ //
KS, 9, 17, 39.0 pūṣaivāsmai vīryam anuprayacchati //
KS, 9, 17, 41.0 asyāṃ me janatāyām ṛdhyeteti //
KS, 9, 17, 44.0 indrāgnī evāsmā ojasā vīryeṇa lokaṃ vindataḥ //
KS, 9, 17, 47.0 pūṣaivāsmai vīryam anuprayacchati //
KS, 9, 17, 48.0 iyaṃ kṣetrasya patnī //
KS, 9, 17, 50.0 asyām eva pratitiṣṭhati //
KS, 10, 1, 6.0 agninaivāsya devatābhir devatāḥ praticarati //
KS, 10, 1, 46.0 tā asmai cakṣuḥ prayacchataḥ //
KS, 10, 1, 50.0 mithunenaivāsmai mithunaṃ janayati //
KS, 10, 1, 54.0 tejasaivāsmiṃs tejo dadhāti //
KS, 10, 1, 60.0 agninaivāsya devatābhir devatā āpnoti //
KS, 10, 2, 16.0 teja evāsminn agnir āgneyenādadhāt //
KS, 10, 2, 22.0 teja evāsminn agnir āgneyenādadhāti //
KS, 10, 2, 28.0 tā asmai sarvān kāmān prayacchataḥ //
KS, 10, 2, 32.0 tā asmai brahmavarcasaṃ prayacchataḥ //
KS, 10, 3, 5.0 saṃvatsara evāsmai jagdhaṃ svadayati //
KS, 10, 3, 24.0 anena rājñā vā grāmaṇyā vedaṃ sasyam ādadīyeti //
KS, 10, 3, 28.0 so 'smā annādyaṃ prayacchati //
KS, 10, 3, 34.0 tām evāsya prīṇāti //
KS, 10, 3, 35.0 sāsmai prītā vṛṣṭiṃ ninayati //
KS, 10, 4, 12.0 śamalam evāsmād apahanti //
KS, 10, 4, 26.0 etāvān vai puruṣo yāvad asya prāṇā abhi //
KS, 10, 4, 27.0 yāvān evāsyātmā taṃ varuṇān muñcati //
KS, 10, 4, 53.0 so 'smai tat sarvaṃ svadayati //
KS, 10, 5, 19.0 adanty asyānnam //
KS, 10, 5, 31.0 so 'smād rakṣāṃsy apahanti //
KS, 10, 6, 5.0 imam ahaṃ dhṛtarāṣṭraṃ vaicitravīryaṃ gamiṣyāmi //
KS, 10, 6, 20.0 brāhmaṇo vai tvāyam abhicarati //
KS, 10, 6, 34.0 yarhy ayaṃ devaḥ prajā abhimanyeta yadā kāmayeta vidasyed iti //
KS, 10, 6, 69.0 so 'smai sarvān kāmān prayacchati //
KS, 10, 7, 14.0 agninaivaiṣāṃ yaviṣṭhena devatā vṛṅkte //
KS, 10, 7, 19.0 ye vai na ime ke ca mriyante 'gnir vāvaitān hantīti //
KS, 10, 7, 28.0 yarhy ayaṃ devaḥ prajā abhimanyeta yadā kāmayeta vidasyed iti //
KS, 10, 7, 29.0 ye vā ime ke ca mriyante 'gnir vāvaitān hanti //
KS, 10, 7, 32.0 so 'smai prītaḥ //
KS, 10, 7, 41.0 ye vai na ime ke ca mriyante rakṣāṃsi vāvaitān sumbhantīti //
KS, 10, 7, 45.0 yad evemān asurāñ jayāma tan nas sahāsad iti //
KS, 10, 7, 62.0 ya evāsya paścād bhrātṛvyas taṃ tenāpanudate //
KS, 10, 7, 71.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
KS, 10, 7, 71.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
KS, 10, 8, 6.0 so 'smai brahmavarcasaṃ prayacchati //
KS, 10, 8, 11.0 so 'smai paśūn prayacchati //
KS, 10, 8, 16.0 so 'smā annādyaṃ prayacchati //
KS, 10, 8, 20.0 anta evāsmā antaṃ kalpayati //
KS, 10, 8, 32.0 iyaṃ vā arkaḥ //
KS, 10, 8, 33.0 asyām eva tena pratitiṣṭhati //
KS, 10, 8, 39.0 manyuṃ caivaiṣv indriyaṃ ca jityai dadhāti //
KS, 10, 8, 43.0 manyuṃ caivaiṣv indriyaṃ ca sayujau kṛtvā tayor mano jityai dadhāti //
KS, 10, 8, 47.0 mana evāsmiñchriyaṃ tviṣiṃ dadhāti //
KS, 10, 9, 19.0 iyaṃ vā arkaḥ //
KS, 10, 10, 42.0 mayīdam astv iti //
KS, 10, 10, 43.0 tad asminn adadhāt //
KS, 10, 10, 45.0 tad imāṃl lokān ūrdhvam anūdaśrayata //
KS, 10, 10, 49.0 traya ime lokāḥ //
KS, 10, 10, 50.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 10, 10, 52.0 uttara uttaro hy eṣāṃ lokāṇāṃ jyāyān //
KS, 10, 10, 60.0 eṣāṃ lokānāṃ saṃtatyai //
KS, 10, 10, 72.0 tisro ma imās tanvo vīryāvatīḥ //
KS, 10, 10, 77.0 iyaṃ vimṛdheti //
KS, 10, 10, 79.0 iyam aṃhomug iyam indriyāvatīti //
KS, 10, 10, 79.0 iyam aṃhomug iyam indriyāvatīti //
KS, 10, 11, 2.0 te 'smād apākrāman //
KS, 10, 11, 7.0 anayā tvā yājayāni //
KS, 10, 11, 15.0 so 'smai paśūn punar upāvartayati //
KS, 10, 11, 19.0 te 'smād apākrāman //
KS, 10, 11, 24.0 anayā mā pratiṣṭhasva //
KS, 10, 11, 33.0 soma evāsmai reto dadhāti //
KS, 10, 11, 39.0 pṛśnyā vai maruto jātā vāco vāsyā vā //
KS, 10, 11, 59.0 viśam evāsmai paścād upadadhāti //
KS, 10, 11, 65.0 bhāgadheya evaibhyas samadaṃ karoti //
KS, 11, 1, 8.0 nirbādhair evaiṣāṃ nirbādhān vṛṅkte //
KS, 11, 1, 11.0 vaiśvadevīr imāḥ prajāḥ //
KS, 11, 1, 16.0 vaiśvadevīr imāḥ prajāḥ //
KS, 11, 1, 21.0 sajātān evāsmā upadadhāti //
KS, 11, 1, 23.0 sajātān evāsmā anuvartmanaḥ karoti //
KS, 11, 1, 35.0 indriyam asya somapītho yat saumendraḥ //
KS, 11, 1, 40.0 somapītham evāsmin dādhāra //
KS, 11, 1, 46.0 tā asmai cakṣuḥ prayacchataḥ //
KS, 11, 1, 50.0 idam eva tena karoti //
KS, 11, 1, 51.0 yad idam antarā cakṣuṣī //
KS, 11, 1, 55.0 cakṣur evāsmai tat prayacchati yad eva tasya tat //
KS, 11, 1, 64.0 teja evāsmiṃs tena purastād adhattām //
KS, 11, 1, 66.0 indriyam evāsmiṃs tena madhyato 'dhattām //
KS, 11, 1, 68.0 upariṣṭād evāsmiṃs tena brahmavarcasam adhattām //
KS, 11, 1, 82.0 indriyam evāsmin madhyatas samādadhāti //
KS, 11, 2, 6.0 asyām etad vindanti //
KS, 11, 2, 7.0 asyāṃ punanti //
KS, 11, 2, 13.0 asyām etad vindanti //
KS, 11, 2, 14.0 asyāṃ punanti //
KS, 11, 2, 17.0 tā asmai hiraṇyaṃ dadati //
KS, 11, 2, 19.0 yā evāsmai devatā hiraṇyaṃ dadati tā eva bhāginīḥ karoti //
KS, 11, 2, 28.0 so 'smai paśūn prayacchati //
KS, 11, 2, 40.0 so 'smai paśūn prayacchati //
KS, 11, 2, 102.0 āpo vā idaṃ niramṛjan //
KS, 11, 2, 108.0 tayemaṃ bhūmānam agacchat //
KS, 11, 3, 16.0 svenaivāsmiñś chandasaujo vīryam adadhāt //
KS, 11, 3, 19.0 ayaṃ śreṣṭhas syād iti //
KS, 11, 3, 25.0 oja evaiṣu vīryaṃ dadhāti //
KS, 11, 3, 36.0 tāny asmai na punar adadāt //
KS, 11, 4, 35.0 dānam imāḥ prajā upajīvanti //
KS, 11, 4, 36.0 dānakāmā asmai bhavanti //
KS, 11, 4, 42.0 sarvā imāḥ prajā adhiṣādam adyāt //
KS, 11, 4, 54.0 amṛtenaivaiṣv amṛtam adadhāt //
KS, 11, 4, 58.0 amṛtenaivāsminn amṛtaṃ dadhāti //
KS, 11, 4, 71.0 brahmaṇaivāsminn ekadhāyur dadhāti //
KS, 11, 4, 74.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 11, 4, 82.0 asau vā āditya idam āsīt //
KS, 11, 4, 83.0 sa idaṃ nirdahann acarat //
KS, 11, 4, 84.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 11, 4, 88.0 tejasaivāsmiṃs tejo 'dadhuḥ //
KS, 11, 4, 90.0 sa imāḥ pañca diśo 'nu tejasvy abhavat //
KS, 11, 4, 91.0 iyaṃ vai rajatāsau hiraṇyā //
KS, 11, 4, 92.0 ābhyām evainaṃ parigṛhyāmuṃ lokaṃ gamayati //
KS, 11, 4, 99.0 sa imāḥ pañca diśo 'nu tejasvī bhavati //
KS, 11, 5, 6.0 tayāsmāt tamo 'pāghnan //
KS, 11, 5, 8.0 tama evāsmād apahanti //
KS, 11, 5, 17.0 apy asya tāṃ rātrīm apo gṛhān nāvahareyuḥ //
KS, 11, 5, 22.0 yāvad asya prāṇā abhi yāvān evāsyātmā tasmāt tamo 'pahanti //
KS, 11, 5, 22.0 yāvad asya prāṇā abhi yāvān evāsyātmā tasmāt tamo 'pahanti //
KS, 11, 5, 24.0 asā evāsmād āditya udyaṃs tamo 'pahanti //
KS, 11, 5, 33.0 atīva hy asmād apahanti //
KS, 11, 5, 36.0 bheṣajam evāsmai karoti //
KS, 11, 5, 51.0 somo vā āsāṃ prajānām adhipatiḥ //
KS, 11, 5, 66.0 svāyām evāsmai devatāyāṃ dvitīyaṃ janayati //
KS, 11, 5, 77.0 payasaivāsya payas spṛṇoti //
KS, 11, 5, 87.0 soma evāsmai reto dadhāti //
KS, 11, 6, 17.0 ayaṃ ca vai janiṣyate //
KS, 11, 6, 18.0 sa evedaṃ bhaviṣyatīti //
KS, 11, 6, 33.0 ādityā imāḥ prajās svas svāya nāthitāya suhṛdayatamaḥ //
KS, 11, 6, 39.0 imam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy avagamayateti //
KS, 11, 6, 40.0 bhāgadheyam evaibhyaḥ kurvan prāha //
KS, 11, 6, 49.0 idam aham ādityān badhnāmy amuṣyāmuṣyāyaṇasyāvagamāyeti //
KS, 11, 6, 58.0 viśa evāsmin vīryaṃ badhnāti //
KS, 11, 6, 62.0 upa preta marutas svatavasa enā viśpatinābhy amuṃ rājānam iti //
KS, 11, 8, 13.0 iyam aditiḥ //
KS, 11, 8, 14.0 asyāṃ hi śaye //
KS, 11, 8, 37.0 tair evāsmā āyur dadhāti //
KS, 11, 8, 40.0 tān evāsmin dadhāti //
KS, 11, 8, 47.0 sarva evāsmā ṛtvijaś cikitsanti //
KS, 11, 8, 50.0 brahmaṇaivāsminn ekadhāyur dadhati //
KS, 11, 8, 55.0 yāvad evāsti tāvatāsmai cikitsati //
KS, 11, 8, 60.0 tair evāsmā āyuḥ prayacchati //
KS, 11, 8, 67.0 imam agna āyuṣe varcase kṛdhīti //
KS, 11, 8, 71.0 sarvābhir evāsmai devatābhir ābadhnāti //
KS, 11, 8, 74.0 mātevāsmā adite śarma yaccheti //
KS, 11, 8, 75.0 iyam aditiḥ //
KS, 11, 8, 76.0 asyām evainaṃ pratiṣṭhāpayati //
KS, 11, 8, 81.0 tān evāsmin dadhāti //
KS, 11, 8, 82.0 tān asminn adhi viyātayati //
KS, 11, 8, 83.0 tān asmād anapagān karoti //
KS, 11, 10, 7.0 so 'smai prīto vṛṣṭiṃ ninayati //
KS, 11, 10, 46.0 tābhir evāsmā anvahaṃ vṛṣṭim icchati //
KS, 11, 10, 49.0 ṛksāmābhyām evāsmai vṛṣṭim icchati //
KS, 11, 10, 57.0 tā asmai prītau vṛṣṭiṃ ninayataḥ //
KS, 11, 10, 65.0 tā asmai prītā vṛṣṭiṃ ninayanti //
KS, 11, 10, 77.0 ābhir evāmūr acchaiti //
KS, 11, 10, 78.0 atho imāś caivāmūś ca saṃsṛjati //
KS, 11, 10, 82.0 atho ima evāsya lokā abhīṣṭāḥ prītā bhavanti //
KS, 11, 10, 82.0 atho ima evāsya lokā abhīṣṭāḥ prītā bhavanti //
KS, 11, 10, 85.0 tad asyā vratam //
KS, 12, 1, 20.0 payasaivāsya payas spṛṇoti //
KS, 12, 1, 27.0 yathānubhidya śalyaṃ nirharaty evam evāsyaitan madhyato yakṣmaṃ nirharati //
KS, 12, 1, 57.0 sajātān evāsmai samūhati //
KS, 12, 1, 72.0 paśūn evāsmai samūhati //
KS, 12, 1, 87.0 bhūtim evāsmai samūhati //
KS, 12, 2, 23.0 so 'syāmanāḥ parābhavati //
KS, 12, 2, 28.0 so 'syāpaśuḥ parābhavati //
KS, 12, 2, 32.0 te 'smān manogṛhītā nāpayanti //
KS, 12, 2, 42.0 sajātān evāsmā upadadhāti //
KS, 12, 2, 47.0 te 'smān manogṛhītā nāpayanti //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 3, 3.0 vīryaṃ vā idaṃ mayy asti //
KS, 12, 3, 6.0 tad asmai prāyacchat //
KS, 12, 3, 8.0 asti vāvāsmin vīryam iti //
KS, 12, 3, 11.0 vīryaṃ vā idam mayy asti //
KS, 12, 3, 14.0 tad asmai prāyacchat //
KS, 12, 3, 15.0 yajñaṃ vāvāsmai tat prāyacchat //
KS, 12, 3, 19.0 vīryaṃ vāvāsmai tat prāyacchat //
KS, 12, 3, 39.0 ya evaṃ vidvān etena yajate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 12, 3, 43.0 ṛco vāvāsmai tad agre prāyacchad atha sāmāny atha yajūṃṣi //
KS, 12, 3, 45.0 ato vā idaṃ sarvam asṛjyatarcas sāmāni stomā yajūṃṣi //
KS, 12, 3, 47.0 sa idaṃ sarvam atyeti //
KS, 12, 3, 49.0 ta idaṃ sarvam atyāyan //
KS, 12, 4, 2.0 traya ime lokāḥ //
KS, 12, 4, 3.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 12, 4, 5.0 uttara uttaro hy eṣāṃ lokānāṃ jyāyān adharottaraṃ bhavanti //
KS, 12, 4, 6.0 evam iva hīme lokāḥ //
KS, 12, 4, 13.0 chambaṇ nāsya carati //
KS, 12, 4, 16.0 rohita ivāyaṃ lokaḥ //
KS, 12, 4, 20.0 antarikṣeṇeme lokās saṃtatāḥ //
KS, 12, 4, 21.0 eṣām lokānām anusaṃtatyai //
KS, 12, 5, 37.0 bṛhatyā vā idam anvayātayāmatvaṃ prajāḥ prajāyante //
KS, 12, 5, 46.0 prajāpatir vā idam āsīt //
KS, 12, 5, 50.0 sāsmād apākrāmat //
KS, 12, 5, 51.0 semāḥ prajā asṛjata //
KS, 12, 5, 58.0 so 'smai mithunaṃ karoti //
KS, 12, 5, 68.0 devatā evāsyānnam ādayati //
KS, 12, 6, 34.0 traya ime lokāḥ //
KS, 12, 6, 47.0 yā evāsyāpsavyau pāśau tābhyām enaṃ tena muñcati //
KS, 12, 7, 19.0 vayam idaṃ prathayiṣyāma iti //
KS, 12, 7, 21.0 tato vā idam aprathata bhūmne //
KS, 12, 7, 27.0 atha vā iyam abravīt //
KS, 12, 7, 35.0 tā asyaitenobhayīr eṣṭā bhavanti //
KS, 12, 7, 38.0 uddhāra evāsya //
KS, 12, 7, 48.0 tad asya svaditam iṣṭaṃ bhavati //
KS, 12, 7, 50.0 adanty asyānnam //
KS, 12, 8, 7.0 āśām evāsmai karoti //
KS, 12, 8, 18.0 tasmād evāsmai mithunāt paśūn prajanayati //
KS, 12, 8, 27.0 tasmād evāsmai mithunāt paśūn prajanayati //
KS, 12, 8, 46.0 saṃvatsaram evāsmai madhyataḥ kalpayitvāthainam etasmān mithunāt punaḥ prajanayati //
KS, 12, 9, 3.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
KS, 12, 9, 4.22 ekadhaivāsmin vīryaṃ dadhāti /
KS, 12, 10, 6.0 ayaṃ vāvedaṃ bhaviṣyatīti //
KS, 12, 10, 6.0 ayaṃ vāvedaṃ bhaviṣyatīti //
KS, 12, 10, 10.0 ādhāvāsyemāni śīrṣāṇi cchinddhīti //
KS, 12, 10, 10.0 ādhāvāsyemāni śīrṣāṇi cchinddhīti //
KS, 12, 10, 13.0 tasmād asyānnam anādyam //
KS, 12, 10, 22.0 tam asyendraḥ prāsahāpahṛtya nāḍyā nirapibat //
KS, 12, 10, 35.0 sa yair eva tad vīryair vyārdhyata tāny asminn āptvādhattām //
KS, 12, 10, 38.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 42.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 45.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 64.0 vācy evāsya svādmānaṃ dadhāti //
KS, 12, 10, 70.0 yair eva tad vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
KS, 12, 11, 8.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 12, 11, 10.0 sarvam evāsmin vīryaṃ dadhāti //
KS, 12, 11, 32.0 ābhya evainaṃ catasṛbhyo digbhyo 'dhisamīrayanti //
KS, 12, 12, 4.0 indra evāsmiṃs tad adhibhavati //
KS, 12, 12, 28.0 yad vai sautrāmaṇyāvyṛddhaṃ tad asyās samṛddham //
KS, 12, 12, 31.0 etad vā asyā vyṛddhaṃ sad atha samṛddham //
KS, 12, 12, 50.0 vīryam evāsmin dadhāti //
KS, 12, 13, 8.0 atha vā iyaṃ tarhy ṛkṣālomakāsīt //
KS, 12, 13, 10.0 tayāsyāṃ lomāny arohayan //
KS, 12, 13, 11.0 tato vā iyaṃ lomāny agṛhṇāt //
KS, 12, 13, 15.0 tad ime mithunaṃ samabhavatām //
KS, 12, 13, 17.0 atha vā imās tarhy aphalā oṣadhaya āsan //
KS, 12, 13, 20.0 tato vā imāḥ phalam agṛhṇan //
KS, 12, 13, 45.0 soma evāsmai reto dadhāti //
KS, 12, 13, 57.0 vāyuṃ vā imāḥ prajā nasyotā itthaṃ cetthaṃ cānucaranti //
KS, 12, 13, 62.0 so 'smai viśaṃ ninayati //
KS, 12, 13, 70.0 so 'sya kāmān anuvāti //
KS, 13, 1, 20.0 manasaivaiṣāṃ manāṃsi śamayati //
KS, 13, 1, 24.0 vācaivaiṣāṃ vācaṃ śamayati //
KS, 13, 1, 26.0 iyam aditiḥ //
KS, 13, 1, 28.0 asyām eva pratitiṣṭhati //
KS, 13, 1, 47.0 so 'smai sarvān kāmān prayacchati //
KS, 13, 2, 12.0 yo 'yam avaruṇagṛhītas tenainā varuṇān muñcānīti //
KS, 13, 3, 2.0 viṣṇur vā imāṃl lokān udajayat //
KS, 13, 3, 3.0 sa ebhyo lokebhyo 'surān prāṇudata //
KS, 13, 3, 4.0 imān eva lokān ujjayati //
KS, 13, 3, 5.0 ebhyo lokebhyo bhrātṛvyaṃ praṇudate //
KS, 13, 3, 7.0 viṣamā iva hīme lokāḥ //
KS, 13, 3, 12.0 viśam evāsmai paścād upadadhāti //
KS, 13, 3, 18.0 sa samaiṣad uttitṛtsann imāṃl lokān paśyan //
KS, 13, 3, 58.0 vajro 'sya vīryam //
KS, 13, 3, 59.0 vajram evāsmin dadhāti //
KS, 13, 3, 88.0 nāsmād anyas samāneṣu vasīyān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 13, 4, 4.0 manyuṃ caivaiṣv indriyaṃ ca jityai dadhāti //
KS, 13, 4, 33.0 imam idānīm ālabheya tena tvā ito mucyeyeti //
KS, 13, 4, 45.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 13, 4, 46.0 te 'surā devān anudantāsmāl lokāt //
KS, 13, 4, 55.0 eṣu tato devā abhavan //
KS, 13, 4, 61.0 parāsya bhrātṛvyo bhavati //
KS, 13, 4, 67.0 tā asmai prajāṃ khananti //
KS, 13, 5, 6.0 indriyam asya somapītho yat saumyaḥ //
KS, 13, 5, 13.0 paryāriṇy asya devatā //
KS, 13, 5, 15.0 sva evāsya tena paśuḥ //
KS, 13, 5, 18.0 vāyur vā anayor vatsaḥ //
KS, 13, 5, 19.0 sa ime āpyāyayati //
KS, 13, 5, 22.0 so 'smā ime pradāpayati //
KS, 13, 5, 22.0 so 'smā ime pradāpayati //
KS, 13, 5, 26.0 indriyam asya somapītho yad aindrāgnaḥ //
KS, 13, 5, 30.0 sva evāsya tena paśuḥ //
KS, 13, 5, 37.0 so 'smai rūpāṇi vikaroti //
KS, 13, 5, 53.0 parāsya bhrātṛvyo bhavati //
KS, 13, 5, 78.0 ayaṃ saṃgrāmo na vijayeteti //
KS, 13, 6, 5.0 yad evāsya devatābhir niṣitaṃ tad agninā muñcati //
KS, 13, 6, 16.0 so 'smā etasmān mithunāt paśūn prajanayati //
KS, 13, 6, 44.0 vācaivaiṣāṃ vācaṃ pratiśṛṇāti //
KS, 13, 6, 48.0 vācam evaiṣāṃ starīkaroti //
KS, 13, 6, 53.0 vācaivaiṣāṃ vācaṃ śamayati //
KS, 13, 6, 57.0 vācam evaiṣāṃ starīkaroti //
KS, 13, 7, 34.0 asyāṃ pratitiṣṭhati //
KS, 13, 7, 37.0 te asmā annādyaṃ prayacchataḥ //
KS, 13, 7, 39.0 saṃmātarā iva hīme //
KS, 13, 7, 41.0 vāyur vā anayor vatsaḥ //
KS, 13, 7, 42.0 sa ime āpyāyayati //
KS, 13, 7, 45.0 so 'smā ime pradāpayati //
KS, 13, 7, 45.0 so 'smā ime pradāpayati //
KS, 13, 7, 50.0 so 'smai brahmavarcasaṃ prayacchati //
KS, 13, 7, 84.0 so 'smā etasmān mithunāt paśūn prajanayati //
KS, 13, 7, 90.0 so 'smāt tāṃ tvacaṃ taṃ pāpmānam apahanti //
KS, 13, 7, 93.0 vīryam evāsmin dadhāti //
KS, 13, 8, 18.0 yad atyamucyata tānīmāny anyāni rūpāṇi //
KS, 13, 8, 23.0 brahmaṇaivāsmiṃs tejo rasaṃ dadhāti //
KS, 13, 8, 31.0 tā asmai prītau vṛṣṭiṃ ninayataḥ //
KS, 13, 8, 39.0 te 'smai sarvān kāmān prayacchanti //
KS, 13, 8, 43.0 brahmaṇaivāsmin bhūtiṃ rasaṃ dadhāti //
KS, 13, 8, 48.0 so 'smai rucaṃ prayacchati //
KS, 13, 10, 3.0 dhātā rātis savitedaṃ juṣantām iti //
KS, 13, 10, 53.0 anayor vā eṣa garbhaḥ //
KS, 13, 10, 54.0 anayor evainaṃ pratiṣṭhāpayati //
KS, 13, 12, 1.0 ime vai sahāstām //
KS, 13, 12, 11.0 ime vai sahāstām //
KS, 13, 12, 15.0 asau vā āditya ime abhyakrandat //
KS, 13, 12, 25.0 varṣuko 'smai parjanyo bhavati //
KS, 13, 12, 35.0 so 'smai rucaṃ prayacchati //
KS, 13, 12, 56.0 prajāpatim evāsyā mano gamayati //
KS, 13, 12, 58.0 sūryam evāsyāś cakṣur gamayati //
KS, 13, 12, 60.0 dyāvāpṛthivī evāsyāś śrotraṃ gamayati //
KS, 13, 12, 62.0 sarasvatīm evāsyā vācaṃ gamayati //
KS, 13, 12, 64.0 vātam evāsyāḥ prāṇaṃ gamayati //
KS, 13, 12, 78.0 imān evaināṃl lokān gamayati //
KS, 14, 5, 2.0 imam aham //
KS, 14, 5, 3.0 imaṃ tvam iti //
KS, 14, 5, 34.0 eṣu lokeṣu trīṇi turīyāṇi //
KS, 14, 6, 18.0 ekadhaivāsminn indriyaṃ dadhāti //
KS, 14, 6, 34.0 yajñena hy asyābhijitam //
KS, 14, 6, 43.0 iyam aditiḥ //
KS, 14, 6, 44.0 anayā caiva savitrā ca prasūta upāvaharati //
KS, 14, 7, 38.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 14, 8, 26.0 saṃvatsaram evāsmai svarge loka upādhāt //
KS, 14, 8, 31.0 eti vā eṣo 'smāl lokād yo 'muṃ lokaṃ gacchati //
KS, 14, 8, 33.0 tenāsmāl lokān naiti //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 14, 9, 19.0 asminn eva loke 'gniṣṭomena pratitiṣṭhati //
KS, 14, 9, 29.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 14, 9, 48.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 14, 10, 3.0 iyaṃ vai rathantaram //
KS, 14, 10, 4.0 asyām evādhyabhiṣicyate //
KS, 15, 1, 10.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje svāhā //
KS, 15, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīty apidadhāti //
KS, 15, 2, 32.0 idam ahaṃ rakṣo 'bhisamūhāmi //
KS, 15, 5, 35.0 te devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 15, 7, 11.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi //
KS, 15, 7, 15.0 tvayāyaṃ vṛtraṃ vadhyāt //
KS, 19, 1, 3.0 iyaṃ vai gāyatrī //
KS, 19, 1, 7.0 chandobhir evainām ebhyo lokebhya āvartayati //
KS, 19, 1, 28.0 atho yad evāsyātra nyaktaṃ tasyāvaruddhyai //
KS, 19, 2, 14.0 agnir hy asya reto niradahat //
KS, 19, 2, 15.0 yad etenāsyām ūrjam arkaṃ saṃbharati tasmād eṣo 'syāṃ jīvitatamaḥ //
KS, 19, 2, 15.0 yad etenāsyām ūrjam arkaṃ saṃbharati tasmād eṣo 'syāṃ jīvitatamaḥ //
KS, 19, 2, 39.0 vājam evāsya vṛṅkte //
KS, 19, 2, 43.0 iyaṃ vāva prajāpatiḥ //
KS, 19, 3, 29.0 vyaciṣṭham annaṃ rabhasaṃ vidānam ity annam evāsmai svadayati //
KS, 19, 3, 32.0 maryaśrīs spṛhayadvarṇo agnir ity apacitim evāsmin dadhāti //
KS, 19, 3, 38.0 traya ime lokāḥ //
KS, 19, 3, 39.0 ebhya eva lokebhyo rakṣāṃsy apahanti //
KS, 19, 4, 17.0 iyaṃ vai puṣkaraparṇam //
KS, 19, 4, 19.0 ime evaitat saṃstṛṇāti //
KS, 19, 4, 20.0 acchidre bahule ubhe ity acchidre hīme bahule ubhe //
KS, 19, 4, 21.0 vyacasvatī iti tasmād ime vyacasvatī //
KS, 19, 4, 23.0 saṃvasāthāṃ svarvidau samīcī urasā tmaneti tasmād ime nānā satī samīcī //
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
KS, 19, 4, 46.0 tejaś caivāsminn indriyaṃ ca samīcī dadhāti //
KS, 19, 4, 51.0 sīda hotar iti devatā evāsmin saṃsādayati ni hoteti manuṣyān eva saṃsīdasveti vayāṃsy eva //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 19, 5, 5.0 prāṇam evāsmin dadhāti //
KS, 19, 5, 18.0 jāta evāsmiñ jyotir dadhāti //
KS, 19, 5, 30.0 sa jāto garbho asi rodasyor itīme vai rodasī //
KS, 19, 5, 31.0 anayor eṣa garbhaḥ //
KS, 19, 5, 32.0 anayor evainaṃ pratiṣṭhāpayati //
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 5, 41.0 mā pādy āyuṣaḥ pureti āyur evāsmin dadhāti //
KS, 19, 5, 46.0 agna āyāhi vītaya ity agninā vai devā idam agre vyāyan vītyai //
KS, 19, 5, 48.0 ṛtaṃ satyam ṛtaṃ satyam itīyaṃ vā ṛtam //
KS, 19, 5, 50.0 anayor evainaṃ pratiṣṭhāpayati //
KS, 19, 5, 61.0 śāntābhir evāsya śucaṃ śamayati //
KS, 19, 6, 14.0 traya ime lokāḥ //
KS, 19, 6, 15.0 imān eva lokān āpnoti //
KS, 19, 6, 41.0 yad vā eṣā purā paktor bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 7, 1.0 aditis tvā devī viśvadevyāvatītīyaṃ vā aditiḥ //
KS, 19, 7, 2.0 adityaivādityāṃ khanaty asyā akrūraṃkārāya //
KS, 19, 7, 25.0 yad vā eṣā bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 8, 5.0 yat paśūn nālabhetānavaruddhā asya paśavas syuḥ //
KS, 19, 9, 9.0 ādityā imāḥ prajā ādityānāṃ nediṣṭhinīḥ //
KS, 19, 9, 22.0 yad agnaye vaiśvānarāya priyāyā evāsya tanve haviṣkṛtvā priyāṃ tanvam ādatte //
KS, 19, 10, 4.0 ṛtubhir asyā vīryam udyacchate //
KS, 19, 10, 22.0 ariṣṭā tvam udihi yajñe asminn iti samaṣṭyai //
KS, 19, 10, 32.1 anyata āhṛtyāvadadhyād yaṃ kāmayeta bhrātṛvyam asmai janayeyam iti /
KS, 19, 10, 32.2 bhrātṛvyam evāsmai janayati //
KS, 19, 10, 41.0 priyām evāsya tanvaṃ tejasā samanakti //
KS, 19, 10, 44.0 ūrjam evāsmā apidadhāti //
KS, 19, 10, 47.0 ūrjam evāsmā apidadhāti //
KS, 19, 10, 53.0 tad asmā etābhiḥ prayoga ṛṣir asvadayat //
KS, 19, 10, 54.0 yad etābhis samidha ādadhātīdhmam evāsmai svadayati //
KS, 19, 10, 55.0 svaditam asyānnaṃ bhavati ya evaṃ veda //
KS, 19, 10, 62.0 tābhir asmād rakṣāṃsy apāghnan //
KS, 19, 10, 72.0 jātāyaivāsmā ūrjam apidadhāti //
KS, 19, 10, 87.0 ud eṣāṃ bāhū atiram ud varco atho balam ity āśiṣam evāśāste //
KS, 19, 11, 8.0 asmād evainaṃ lokān nirbādhate //
KS, 19, 11, 25.0 agnir asya reto nirdahet //
KS, 19, 11, 39.0 asurāṇāṃ vā ime lokā āsan //
KS, 19, 11, 41.0 yāvad ayaṃ kumāro vikramate tāvan no datteti //
KS, 19, 11, 42.0 sa sakṛd evemāṃ vyakramata gāyatrīṃ chandaḥ //
KS, 19, 11, 46.0 te devā imāṃllokān asurāṇām avindanta //
KS, 19, 11, 48.0 ya evaṃ vidvān prakramān prakrāmatīmān eva lokān bhrātṛvyasya vindate //
KS, 19, 11, 50.0 parāsya bhrātṛvyo bhavati //
KS, 19, 11, 80.0 traya ime lokāḥ //
KS, 19, 11, 81.0 eṣv eva lokeṣv ṛdhnoti //
KS, 19, 12, 21.0 tām idam anukṛtiṃ dvīṣam anaḥ kriyate //
KS, 19, 12, 31.0 annapate annasya no dehīty annam evāsmai svadayati //
KS, 19, 12, 51.0 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti jyotir evāsmin dadhāti //
KS, 19, 12, 54.0 bodhā me asya vacaso yaviṣṭheti tasmāt prajās suṣupuṣīḥ prabudhyante //
KS, 20, 1, 2.0 yo vā asyā adhipatiṃ devayajanam aniryācyāgniṃ cinute yamāya te 'gnayaś cīyante //
KS, 20, 1, 3.0 yamo 'syā adhipatiḥ //
KS, 20, 1, 4.0 yamam evāsyā adhipatiṃ devayajanaṃ niryācyātmane 'gniṃ cinute //
KS, 20, 1, 5.0 iṣvagreṇa ha vā asyā anāmṛtam icchanto na vividuḥ //
KS, 20, 1, 6.0 yad etena devayajanam adhyavasyaty asyā evānāmṛte 'gniṃ cinute //
KS, 20, 1, 15.0 ayaṃ so agnir ity etad viśvāmitrasya sūktam //
KS, 20, 1, 44.0 traya ime lokāḥ //
KS, 20, 1, 45.0 eṣv eva lokeṣv ṛdhnoti //
KS, 20, 1, 70.0 prajāpatir viśvakarmā vimuñcatv iti prajāpatim evāsyā vimoktāraṃ karoti //
KS, 20, 2, 6.0 yad asya pāre rajasa iti vaiśvānaryādatte //
KS, 20, 2, 8.0 imāṃ diśaṃ haranti //
KS, 20, 2, 13.0 etad vā asyā nirṛtigṛhītam //
KS, 20, 2, 14.0 yatraivāsyā nirṛtigṛhītaṃ nirṛtiṃ niravadayate //
KS, 20, 2, 19.0 yāvān evāsyātmā tasmān nirṛtiṃ niravadayate //
KS, 20, 2, 28.0 vīryam evāsmin dadhāti //
KS, 20, 2, 30.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 20, 3, 19.0 iyaṃ vā agner atidāhād abibhet //
KS, 20, 3, 21.0 yat kṛṣṭaṃ cākṛṣṭaṃ ca bhavaty asyā anatidāhāya //
KS, 20, 3, 22.0 atho dviguṇenaivāsyā vīryam udyacchate //
KS, 20, 3, 49.0 saṃvatsareṇaivāsmā annaṃ pacati //
KS, 20, 4, 6.0 iṣam evāsyā ūrjam ādatte //
KS, 20, 4, 27.0 yac charkarābhiḥ pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
KS, 20, 4, 41.0 aparigṛhītam evāsya retaḥ parāsiñcati //
KS, 20, 4, 44.0 parigṛhītam evāsmai retas siñcati //
KS, 20, 5, 48.0 ime evaitad upadhatte //
KS, 20, 5, 50.0 na hīme yajuṣāptum arhati //
KS, 20, 5, 72.0 iyaṃ vai kārṣmaryamayy asā audumbarī //
KS, 20, 5, 73.0 yad audumbarīm uttarām upadadhāti tasmād asā asyā uttarā //
KS, 20, 6, 5.0 iyaṃ vai svayamātṛṇṇā //
KS, 20, 6, 6.0 imām evaitad upadhatte //
KS, 20, 6, 8.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas tam anayā praṇudate //
KS, 20, 6, 10.0 ya evāsya paścād bhrātṛvyas tam anayāpanudate //
KS, 20, 6, 10.0 ya evāsya paścād bhrātṛvyas tam anayāpanudate //
KS, 20, 6, 14.0 yā vā iyaṃ prajā vyadhūnuta parā tā abhavan //
KS, 20, 6, 15.0 iyam evainaṃ vidhūnute //
KS, 20, 6, 36.0 iyaṃ virāṭ //
KS, 20, 6, 38.0 asā asyāṃ retas siñcati //
KS, 20, 6, 39.0 iyaṃ prajanayati //
KS, 20, 6, 46.0 samīcī evāsmai retas siñcataḥ //
KS, 20, 6, 50.0 reta eva siktam ābhyāṃ parigṛhṇāti //
KS, 20, 6, 62.0 ya evaṃ vidvān etām uttaralakṣmāṇam upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 6, 65.0 ime vai lokās tryālikhitāḥ //
KS, 20, 6, 66.0 imān evaitayā lokān āpnoti //
KS, 20, 6, 68.0 tenaivāsya sarvā iṣṭakā jyotiṣmatīr yajuṣmatīr bhavanti //
KS, 20, 7, 34.0 eṣāṃ vā etal lokānāṃ jyotir avarunddhe //
KS, 20, 8, 7.0 yāvān evāsyātmā taṃ krīṇāti //
KS, 20, 8, 15.0 traya ime lokāḥ //
KS, 20, 8, 16.0 ebhya evainal lokebhyo vṛṅkte //
KS, 20, 8, 35.0 goaśvān evāsmin samīco dadhāti //
KS, 20, 8, 37.0 samīca evāsmin paśūn dadhāti //
KS, 20, 8, 39.0 vimukhān evāsmāt paśūn karoti //
KS, 20, 8, 42.0 prāṇān asya yuveta pramīyeta //
KS, 20, 9, 11.0 iyaṃ vā agner atidāhād abibhet //
KS, 20, 9, 14.0 yad apasyā upadhīyante 'syā anatidāhāya //
KS, 20, 9, 15.0 uvāca heyam //
KS, 20, 9, 32.0 ayaṃ puro bhūr iti //
KS, 20, 9, 36.0 ayaṃ dakṣiṇā viśvakarmeti //
KS, 20, 9, 41.0 ayaṃ paścād viśvavyacā iti //
KS, 20, 9, 45.0 idam uttarāt svar iti //
KS, 20, 9, 49.0 iyam upari matir iti //
KS, 20, 9, 61.0 ya evam āsāṃ kᄆptiṃ veda kalpate 'smai //
KS, 20, 9, 61.0 ya evam āsāṃ kᄆptiṃ veda kalpate 'smai //
KS, 20, 9, 62.0 ya evam āsāṃ bandhutāṃ veda bandhumān bhavati //
KS, 20, 9, 63.0 ya evam āsāṃ nidānaṃ veda nidānavān bhavati //
KS, 20, 9, 64.0 ya evam āsām āyatanaṃ vedāyatanavān bhavati //
KS, 20, 9, 65.0 ya evam āsāṃ pratiṣṭhāṃ veda gacchati pratiṣṭhām //
KS, 20, 10, 9.0 imān evaitayā lokān dādhāra //
KS, 20, 10, 51.0 aṃsā evāsyopadadhāti //
KS, 20, 11, 23.0 prāṇān evāsmin dadhāti //
KS, 20, 13, 7.0 ya evaṃ vidvān etāṃ caturthīṃ citim upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 13, 39.0 ime vai lokās triṇavaḥ //
KS, 20, 13, 40.0 eṣv eva lokeṣu pratitiṣṭhati //
KS, 21, 1, 60.0 āsya mukhyo jāyate ya evaṃ veda //
KS, 21, 1, 62.0 āsyānnādo jāyate ya evaṃ veda //
KS, 21, 1, 66.0 āsya balī jāyate ya evaṃ veda //
KS, 21, 2, 4.0 ya evāsya paścād bhrātṛvyas taṃ tayāpanudate //
KS, 21, 2, 24.0 nāsya bhrātṛvyo bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 32.0 tānīmāni chandāṃsi yāny ayajñavāhāni //
KS, 21, 3, 13.0 āyuś caivāsmin prāṇaṃ ca samīcī dadhāti //
KS, 21, 3, 46.0 agnir evāsyāsmiṃl loke jyotir bhavati vāyur antarikṣe sūryo divi //
KS, 21, 3, 46.0 agnir evāsyāsmiṃl loke jyotir bhavati vāyur antarikṣe sūryo divi //
KS, 21, 3, 47.0 sarve 'smā ime lokā jyotiṣmanto bhavanti //
KS, 21, 3, 47.0 sarve 'smā ime lokā jyotiṣmanto bhavanti //
KS, 21, 3, 51.0 yad evāsyonaṃ yac chidraṃ tad āpūrayati //
KS, 21, 3, 55.0 tā asya sūdadohasa iti tasmāt paruṣi paruṣi sūdaḥ //
KS, 21, 3, 64.0 yad evāsyātra na kriyate yan na cīyate tad vācā kalpayati tad bhiṣajyati //
KS, 21, 4, 47.0 ya evāsya paścād bhrātṛvyas taṃ tenāpanudate //
KS, 21, 4, 56.0 paśūn evāsmai samūhati //
KS, 21, 4, 73.0 ya ūrdhvāś cīyante te 'muṣmai lokāya ye nyañcas te 'smai //
KS, 21, 5, 54.0 ayaṃ vāva yaḥ pavate sa prāṇaḥ //
KS, 21, 5, 59.0 pakṣā evāsyopadadhāti //
KS, 21, 5, 60.0 iyaṃ vai rathantaram asau bṛhat //
KS, 21, 5, 61.0 ābhyām evainaṃ parigṛhṇāti //
KS, 21, 6, 3.0 yaddhiraṇyaśalkaiḥ prokṣati jyotiṣaivāsmai saṃvatsaraṃ vivāsayati //
KS, 21, 6, 6.0 sahasrasaṃmitā hīme lokāḥ //
KS, 21, 6, 7.0 ghnanti vā etad agner yad asyātra na kriyate yan na cīyate //
KS, 21, 6, 9.0 yaddhiraṇyaśalkaiḥ prokṣaty amṛtenaivāsya tanvaṃ pṛṇakti //
KS, 21, 6, 10.0 imā me agna iṣṭakā dhenavas santv iti dhenūr evaināḥ kurute //
KS, 21, 6, 18.0 asyā eva rudram avayajate //
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
KS, 21, 7, 7.0 traya ime lokāḥ //
KS, 21, 7, 8.0 ebhya evainaṃ lokebhyaś śamayati //
KS, 21, 7, 14.0 idam aham amum āmuṣyāyaṇam amuṣya putraṃ prakṣiṇāmīti //
KS, 21, 7, 17.0 yan nāma gṛhṇāti mūlam evāsya cchinatti //
KS, 21, 7, 27.0 śāntābhir evāsya śucaṃ śamayati //
KS, 21, 7, 37.0 kam asmā agniś cikyānāya bhavati //
KS, 21, 7, 40.0 chandobhir evāsya śucaṃ śamayati //
KS, 21, 7, 46.0 eṣā vā asyāṃ śuk //
KS, 21, 7, 47.0 śucy evāsya śucaṃ dadhāti //
KS, 21, 7, 53.0 tejasaivāsyāyur vyāghārayati //
KS, 21, 7, 62.0 te 'syobhaye prītā yajñe bhavanti //
KS, 21, 7, 65.0 tenāsya na hutaṃ bhavati nāhutam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 1, 1, 2, 2.1 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 5, 1.12 idaṃ devānām idam u naḥ saha /
MS, 1, 1, 5, 1.12 idaṃ devānām idam u naḥ saha /
MS, 1, 1, 8, 1.17 sajātān asmai yajamānāya pariveśaya /
MS, 1, 1, 8, 1.18 sajātā imaṃ yajamānaṃ pariviśantu /
MS, 1, 1, 13, 7.2 imāṃ vācam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām //
MS, 1, 1, 13, 8.2 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 2, 1, 3.1 devaśrud imān pravape /
MS, 1, 2, 1, 4.2 śataṃ pavitrā vitatāny āsu tebhir mā devaḥ savitā punātu //
MS, 1, 2, 1, 5.2 viśvaṃ hi ripraṃ pravahantu devīr ud id ābhyaḥ śucir ā pūta emi //
MS, 1, 2, 2, 5.1 imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃśiśādhi /
MS, 1, 2, 2, 7.2 viṣāṇe viṣyaitaṃ granthiṃ yad asya guṣpitaṃ hṛdi mano yad asya guṣpitam //
MS, 1, 2, 2, 7.2 viṣāṇe viṣyaitaṃ granthiṃ yad asya guṣpitaṃ hṛdi mano yad asya guṣpitam //
MS, 1, 2, 4, 1.1 iyaṃ te śukra tanūr idaṃ varcaḥ /
MS, 1, 2, 4, 1.1 iyaṃ te śukra tanūr idaṃ varcaḥ /
MS, 1, 2, 7, 7.1 anu ma idaṃ vrataṃ vratapatir manyatām anu dīkṣāṃ dīkṣāpatiḥ /
MS, 1, 2, 7, 7.5 yā tava tanūr iyaṃ sā mayi /
MS, 1, 2, 8, 1.5 agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 9, 4.1 idaṃ viṣṇur vicakrame tredhā nidadhe padā /
MS, 1, 2, 9, 4.2 samūḍham asya pāṃsure //
MS, 1, 2, 10, 1.4 idam ahaṃ rakṣaso grīvā apikṛntāmi /
MS, 1, 2, 10, 1.5 idam ahaṃ yo me samāno yo 'samāno 'rātīyati tasya grīvā apikṛntāmi /
MS, 1, 2, 10, 1.9 idam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne /
MS, 1, 2, 10, 1.12 idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne /
MS, 1, 2, 10, 1.15 idam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne /
MS, 1, 2, 10, 1.18 idam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne /
MS, 1, 2, 10, 1.21 idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne /
MS, 1, 2, 10, 2.1 saṃmṛśa imān āyuṣe varcase ca devānāṃ nidhir asi dveṣoyavanaḥ /
MS, 1, 2, 10, 3.1 devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ /
MS, 1, 2, 11, 3.6 sajātān asmai yajamānāya dṛṃha //
MS, 1, 2, 11, 5.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
MS, 1, 2, 13, 6.5 etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte /
MS, 1, 2, 13, 6.10 agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi /
MS, 1, 2, 14, 4.1 yaṃ tvām ayaṃ svadhitis tigmatejāḥ praṇināya mahate saubhagāya /
MS, 1, 2, 14, 11.6 sajātān asmai yajamānāya dṛṃha //
MS, 1, 2, 14, 13.3 parīmaṃ yajamānaṃ manuṣyāḥ saha rāyaspoṣeṇa prajayā ca vyayantām /
MS, 1, 2, 15, 4.1 tmanāsya haviṣo yaja sam asya tanvā bhava /
MS, 1, 2, 15, 4.1 tmanāsya haviṣo yaja sam asya tanvā bhava /
MS, 1, 2, 16, 1.5 vācam asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.6 prāṇam asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.7 cakṣur asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.8 śrotram asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.11 gātrāṇy asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.12 caritrān asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.13 nābhim asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.14 meḍhram asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.15 pāyum asya mā hiṃsīḥ /
MS, 1, 2, 16, 3.3 idam ahaṃ rakṣo 'vabādhe /
MS, 1, 2, 16, 3.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi /
MS, 1, 3, 1, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaraḥ /
MS, 1, 3, 1, 3.2 ūrdhvam imam adhvaraṃ divi deveṣu hotrā yaccha //
MS, 1, 3, 3, 1.3 gabhīram imam adhvaraṃ kṛdhi //
MS, 1, 3, 3, 4.2 tā devīr devatremaṃ yajñaṃ dhattopahūtāḥ somasya pibata //
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 6, 3.1 indravāyū ime sutā upa prayobhir āgatam /
MS, 1, 3, 7, 1.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 10, 1.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
MS, 1, 3, 10, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
MS, 1, 3, 12, 5.1 yā prathamā saṃskṛtir yajñe asmin yaḥ paramo bṛhaspatiś cikitvān /
MS, 1, 3, 13, 1.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
MS, 1, 3, 17, 1.2 asya pātaṃ dhiyeṣitā //
MS, 1, 3, 32, 1.1 ojas tad asya titviṣa ubhe yat samavartayat /
MS, 1, 3, 33, 1.1 adṛśrann asya ketavo vi raśmayo janaṃ anu /
MS, 1, 3, 37, 5.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
MS, 1, 3, 37, 5.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
MS, 1, 3, 37, 5.2 ayaṃ śatrūn jayatu jarhṛṣāṇo 'yaṃ vājaṃ jayatu vājasātau //
MS, 1, 3, 37, 5.2 ayaṃ śatrūn jayatu jarhṛṣāṇo 'yaṃ vājaṃ jayatu vājasātau //
MS, 1, 3, 38, 1.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir varuṇo mitro agniḥ /
MS, 1, 3, 38, 4.1 sugā vo devāḥ sadanā kṛṇomi ya ājagmedaṃ savanaṃ juṣāṇāḥ /
MS, 1, 3, 38, 6.1 yad adya tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
MS, 1, 3, 38, 7.8 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 4, 1, 3.2 vyantu devā haviṣo me asyā devā yantu sumanasyamānāḥ //
MS, 1, 4, 1, 4.1 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍhave jātavedaḥ /
MS, 1, 4, 1, 10.2 aṅgiraso me asya yajñasya prātaranuvākair ahauṣuḥ //
MS, 1, 4, 2, 23.0 idam aham amuṣya prāṇaṃ niveṣṭayāmi //
MS, 1, 4, 5, 22.0 yukto 'smai havyaṃ vahati //
MS, 1, 4, 5, 32.0 tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda //
MS, 1, 4, 6, 16.0 te 'syāprītā iṣam ūrjam ādāyāpakrāmanti //
MS, 1, 4, 6, 21.0 te 'smai prītā iṣam ūrjaṃ niyacchanti //
MS, 1, 4, 7, 16.0 tad ya evaṃ veda mṛṣṭa evāsya yajñaḥ śānto bhavati //
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 7, 20.0 tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 1, 4, 7, 23.0 idam aham amuṣya prāṇaṃ niveṣṭayāmi //
MS, 1, 4, 7, 24.0 iti prāṇam evāsya niveṣṭayati //
MS, 1, 4, 7, 40.0 divyād dhāmno mā chitsi mā mānuṣād ity ubhā imaṃ lokaṃ jayataḥ //
MS, 1, 4, 8, 10.0 yad vedena vedyām āste yajñam evāsmai vindati //
MS, 1, 4, 8, 13.0 yajñam evāsmai vindati //
MS, 1, 4, 8, 31.0 yat saṃprati paścād anvāsīta prajām asyā nirdahet //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 8, 33.0 anirdāhuko 'syāḥ prajāṃ bhavati //
MS, 1, 4, 8, 35.0 veśān evāsmai tena yacchati //
MS, 1, 4, 8, 36.0 utāsyājīvantaḥ sajātā upāsate //
MS, 1, 4, 8, 37.0 vācam in nv asya brāhmaṇasya vā rājanyasya vopāsmahe //
MS, 1, 4, 9, 3.0 jano hīyam asmad adhi //
MS, 1, 4, 9, 7.0 ayaṃ vāva yaḥ pavata eṣa yajñaḥ //
MS, 1, 4, 9, 9.0 pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmītīmā eva pañca diśo 'grahīt //
MS, 1, 4, 9, 13.0 tenāsya pṛṣṭhavantau darśapūrṇamāsau saṃtatā avicchinnau bhavataḥ //
MS, 1, 4, 9, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabilaḥ //
MS, 1, 4, 9, 17.0 imān eva lokān agrahīt //
MS, 1, 4, 10, 5.0 sarvā ha vā asya yakṣyamāṇasya devatā yajñam āgacchanti ya evaṃ veda //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 10, 39.0 parāsya bhrātṛvyo bhavati //
MS, 1, 4, 10, 44.0 yarhy apo gṛhṇīyād imāṃ tarhi manasā dhyāyet //
MS, 1, 4, 10, 45.0 iyaṃ vā etāsāṃ pātram //
MS, 1, 4, 10, 46.0 anayaivainā agrahīt //
MS, 1, 4, 11, 13.0 nāsyātiriktam ātman jāyate //
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 4, 12, 16.0 mukhata evāsya prāṇaṃ dadhāti //
MS, 1, 4, 12, 19.0 madhyata evāsya prāṇaṃ dadhāti //
MS, 1, 4, 12, 22.0 prāṇam evāsya bhūyiṣṭhaṃ karoti //
MS, 1, 4, 12, 49.0 kᄆptā asyāhutayo yathāpūrvaṃ hūyante ya evaṃ veda //
MS, 1, 4, 12, 56.0 nāsya cakṣuḥ pramīyate //
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 4, 12, 65.0 uta yām abrāhmaṇaḥ prāśnāti sāsya hutaiva bhavati //
MS, 1, 4, 13, 16.0 adakṣiṇena hi vā ayaṃ yajñena yajate //
MS, 1, 4, 13, 23.0 atha yasya kapālaṃ naśyati taṃ vā iyaṃ svargāllokād antardadhāti //
MS, 1, 4, 13, 25.0 ayaṃ vā agnir vaiśvānaraḥ //
MS, 1, 4, 13, 26.0 imām eva bhāgadheyenopāsarat svargasya lokasyānantarhityai //
MS, 1, 4, 13, 31.0 sarvābhir evāsya devatābhir hutaṃ bhavati //
MS, 1, 4, 13, 46.0 yat saha juhuyād rudrāyāsya paśūn apidadhyāt //
MS, 1, 4, 13, 48.0 atho evam asya rudraḥ paśūn anabhimānuko bhavati //
MS, 1, 4, 14, 30.0 asyā janatāyāḥ śraiṣṭhyāya svāhā //
MS, 1, 4, 14, 32.0 citram asyāṃ janatāyāṃ syām iti //
MS, 1, 4, 14, 34.0 śabalaṃ tv asyātman jāyate //
MS, 1, 4, 15, 4.0 sa imāḥ prajā bhagenābhirakṣati //
MS, 1, 5, 1, 2.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam //
MS, 1, 5, 1, 6.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
MS, 1, 5, 1, 7.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
MS, 1, 5, 1, 8.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 1, 5, 1, 17.1 agnīṣomā imaṃ su me śṛṇutaṃ vṛṣaṇā havam /
MS, 1, 5, 2, 5.1 revatī ramadhvam asmin yonā asmin goṣṭhe /
MS, 1, 5, 2, 5.1 revatī ramadhvam asmin yonā asmin goṣṭhe /
MS, 1, 5, 2, 5.2 ayaṃ vo bandhuḥ /
MS, 1, 5, 5, 1.0 yasya vā agnihotre stomo yujyate svargam asmai bhavati //
MS, 1, 5, 5, 3.0 upaprayanto adhvaram itīyaṃ vā upoktiḥ //
MS, 1, 5, 5, 5.0 atho imām eva stomam upayunakti //
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 1, 5, 5, 12.0 asyām eva pratitiṣṭhati //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 21.0 ayam iha prathamo dhāyi dhātṛbhir ity agnir hy asyāṃ prathamo 'dhīyata //
MS, 1, 5, 5, 21.0 ayam iha prathamo dhāyi dhātṛbhir ity agnir hy asyāṃ prathamo 'dhīyata //
MS, 1, 5, 5, 24.0 vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita //
MS, 1, 5, 5, 25.0 asya pratnām anu dyutam iti svargo vai lokaḥ pratnam //
MS, 1, 5, 5, 27.0 ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita //
MS, 1, 5, 6, 5.0 ayam iha prathamo dhāyi dhātṛbhir iti garbham evādhāt //
MS, 1, 5, 6, 6.0 asya pratnām anu dyutam ity udhar evākaḥ //
MS, 1, 5, 6, 7.0 ayaṃ te yonir ṛtviyā ity ajījanac caivāvīvṛdhac ca //
MS, 1, 5, 7, 21.0 abhayam asmā akaḥ //
MS, 1, 5, 8, 21.0 tā imāḥ pañca daśata imān pañca nirabhajan yad eva kiṃca manoḥ svam āsīt //
MS, 1, 5, 8, 21.0 tā imāḥ pañca daśata imān pañca nirabhajan yad eva kiṃca manoḥ svam āsīt //
MS, 1, 5, 8, 29.0 somasya samid asi paraspā ma edhīti paraspā asya bhavati //
MS, 1, 5, 8, 32.0 idaṃ vāvāgnyupasthānam āsety abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 33.0 paraspā asya bhavati //
MS, 1, 5, 9, 1.0 āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 5, 9, 4.0 śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 10.0 yān vasīyasaḥ śreyasa ātmano bhrātṛvyān abhiprājānīmābhiṣṭān agnes tanūbhir jyotiṣmatībhiḥ parābhāvayāmeti //
MS, 1, 5, 9, 23.0 rocate ha vā asya yajño vā brahma vā ya evaṃ veda //
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 5, 9, 29.0 ayaṃ vo bandhur ito māpagāta bahvīr bhavata mā mā hāsiṣṭety āśiṣam āśāste //
MS, 1, 5, 9, 37.0 nāmāsām agrahīt //
MS, 1, 5, 9, 38.0 mitram ābhir akṛta //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 10, 22.0 ityaiḍīś ca vā imāḥ prajā mānavīś ca //
MS, 1, 5, 11, 2.0 prājāpatyā vā imāḥ prajāḥ //
MS, 1, 5, 11, 10.0 yo vai brahmaṇi pratiṣṭhitena spardhate pūrvo 'smāt padyate //
MS, 1, 5, 11, 19.0 eṣa vā imā ubhau lokau samīyate //
MS, 1, 5, 11, 27.0 pūṣā mā pathipāḥ pātv itīyam eva //
MS, 1, 5, 11, 30.0 imān eva lokān upāsarat //
MS, 1, 5, 11, 31.0 ebhyo lokebhya ātmānaṃ paridhatte 'hiṃsāyai //
MS, 1, 5, 11, 44.0 āyuś ca prāyuś ca cakṣaś ca vicakṣaś ca prāṅ cāpāṅ coruka ity ayaṃ vā urukaḥ //
MS, 1, 5, 12, 12.0 na vā iyam imam itthaṃ mṛṣyate //
MS, 1, 5, 12, 12.0 na vā iyam imam itthaṃ mṛṣyate //
MS, 1, 5, 12, 34.0 nāsyānyo yajñaṃ vṛṅkte //
MS, 1, 5, 14, 4.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 17.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 29.1 imān me mitrāvaruṇau gṛhān jugupataṃ yuvam /
MS, 1, 6, 1, 4.2 rāṣṭrāṇy asmin dhehi yāny āsant savituḥ save //
MS, 1, 6, 1, 5.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 1, 6, 1, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
MS, 1, 6, 1, 8.1 antaś caraty arṇave asya prāṇād apānataḥ /
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 2, 12.1 vayaṃ nāma prabravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
MS, 1, 6, 2, 13.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
MS, 1, 6, 2, 13.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
MS, 1, 6, 3, 1.0 prajāpatir vā idam agra āsīt //
MS, 1, 6, 3, 11.0 sa prajāpatir agnim ādhattemā evā sahā iti //
MS, 1, 6, 3, 15.0 etāvad vā asyā anabhimṛtaṃ yāvad vediḥ parigṛhītā //
MS, 1, 6, 3, 18.0 agner vā iyaṃ sṛṣṭād abibhed ati mā dhakṣyatīti //
MS, 1, 6, 3, 19.0 yad apa upasṛjyāgnim ādhatte 'syā anatidāhāya //
MS, 1, 6, 3, 22.0 yāvad vai varāhasya caṣālaṃ tāvatīyam agra āsīt //
MS, 1, 6, 3, 23.0 yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ //
MS, 1, 6, 3, 24.0 asyā enaṃ mātrāyām adhyādhatte //
MS, 1, 6, 3, 26.0 eṣa hy asyā mātrāṃ bibharti //
MS, 1, 6, 3, 32.0 te 'bruvan yad vā āsāṃ varam abhūt tad ahāsteti //
MS, 1, 6, 3, 36.0 etad vā asyā anabhimṛtaṃ yad valmīkaḥ //
MS, 1, 6, 3, 37.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam anabhimṛte 'dhyādhatte //
MS, 1, 6, 3, 38.0 raso vā eṣo 'syā udaiṣad yad valmīkaḥ //
MS, 1, 6, 3, 39.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainaṃ rase 'dhyādhatte //
MS, 1, 6, 3, 40.0 ūrg vā eṣo 'syā udaiṣad yad valmīkaḥ //
MS, 1, 6, 3, 41.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam ūrjy adhyādhatte //
MS, 1, 6, 3, 43.0 yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāti //
MS, 1, 6, 3, 44.0 annādyam asmā avarunddhe //
MS, 1, 6, 3, 53.0 śithirā vā iyam agra āsīt //
MS, 1, 6, 3, 55.0 yaccharkarā upakīryāgnim ādhatta imām eva tad dṛṃhati dhṛtyai //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 3, 61.0 vajram evāsmai praharati //
MS, 1, 6, 4, 23.0 rudro 'sya paśūn abhimānukaḥ syāt //
MS, 1, 6, 4, 26.0 aghātuko 'sya paśupatiḥ paśūn bhavati //
MS, 1, 6, 5, 1.0 yo vā asyāyaṃ manuṣyo 'gnir etam upāsīno 'nnam atti //
MS, 1, 6, 5, 1.0 yo vā asyāyaṃ manuṣyo 'gnir etam upāsīno 'nnam atti //
MS, 1, 6, 5, 15.0 yajñam asya devā upajīvanti varṣaṃ manuṣyāḥ //
MS, 1, 6, 5, 16.0 annādyam asmā avarunddhe //
MS, 1, 6, 5, 20.0 tad āhuḥ sarvaṃ vāvaitasyedam annam //
MS, 1, 6, 5, 21.0 yajamānaṃ tv evāsyaitad āsann apidadhāti //
MS, 1, 6, 5, 23.0 trir vā idaṃ prajāpatiḥ satyaṃ vyāharat //
MS, 1, 6, 5, 24.0 bhūr bhuvaḥ svaḥ itīdaṃ vāva bhūr idaṃ bhuvo 'daḥ svaḥ //
MS, 1, 6, 5, 24.0 bhūr bhuvaḥ svaḥ itīdaṃ vāva bhūr idaṃ bhuvo 'daḥ svaḥ //
MS, 1, 6, 5, 42.0 viśam asmā avarunddhe //
MS, 1, 6, 5, 49.0 grāmaṇīthyam asmā avarunddhe //
MS, 1, 6, 5, 52.0 yad āgneyapāvamānībhir āśvatthīḥ samidha ādadhāty ulbam evāsyāpalumpati //
MS, 1, 6, 5, 59.0 sa prajāpatir abibhen māṃ vāvāyaṃ hiṃsiṣyatīti //
MS, 1, 6, 6, 5.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asīti //
MS, 1, 6, 6, 9.0 yad uttarato hared eṣo 'taḥ syāt ayam ito jīvantam evainaṃ pradahet //
MS, 1, 6, 6, 13.0 virāḍ evāsyāgnīn vidadhate //
MS, 1, 6, 6, 18.0 tā andhe tamasīmāṃllokān anuvyanaśyan //
MS, 1, 6, 6, 23.0 taṃ yā asmiṃl loka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 5.0 yo vā asyaitā agnim ādadhāno vitarṣayati vi ha tṛṣyati //
MS, 1, 6, 7, 6.0 tā evāsya tarpayati //
MS, 1, 6, 7, 11.0 ye vā eṣu triṣu lokeṣv agnayas te samāgacchanti //
MS, 1, 6, 7, 12.0 asya draviṇam ādadāmahe //
MS, 1, 6, 7, 16.2 te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 6, 7, 20.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava //
MS, 1, 6, 7, 31.0 tad yathaitasmāt sṛṣṭāt paśavaḥ prāpatann evam asmād āhitātpaśavaḥ prapatanti //
MS, 1, 6, 7, 36.0 agnir vai kravyād viśvadāvya imāṃl lokān adahat //
MS, 1, 6, 7, 39.0 yad evāsya kravyād yad viśvadāvyaṃ tacchamayati ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 8, 4.0 yacchucaye yad evāsyāpūtaṃ tad etena punāti //
MS, 1, 6, 8, 7.0 yacchucaye pūta evāsmin rucaṃ dadhāti //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 8, 35.0 no asyānya īśe //
MS, 1, 6, 8, 36.0 yarhi vā etaṃ purā brāhmaṇā niravapaṃs tarhy eṣāṃ na kaścanaiśa //
MS, 1, 6, 8, 38.0 athaiṣāṃ sarva īśe //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 9, 9.0 annādyam asmā avarunddhe //
MS, 1, 6, 9, 10.0 yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ //
MS, 1, 6, 9, 10.0 yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ //
MS, 1, 6, 9, 12.0 tad asmai sarva ṛtavaḥ śivā bhavanti //
MS, 1, 6, 9, 27.0 annādyam asmā avarunddhe //
MS, 1, 6, 9, 30.0 prāṇān asmin dadhāti //
MS, 1, 6, 9, 34.0 reto 'smin dadhāti //
MS, 1, 6, 9, 35.0 ṛkṣā vā iyam agra āsīt //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 9, 50.0 tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte //
MS, 1, 6, 9, 57.0 dānakāmā asmai prajā bhavanti //
MS, 1, 6, 9, 60.0 dānakāmā asmai prajā bhavanti //
MS, 1, 6, 10, 11.0 aparimitam evāsmai jīvanam avarunddhe //
MS, 1, 6, 10, 13.0 sa prajāpatir abibhed ada evāsā abhūd idam aham iti //
MS, 1, 6, 10, 40.0 tenāsya darśapūrṇamāsau saṃtatā avichinnau bhavataḥ //
MS, 1, 6, 11, 7.0 annādyam asmā avarunddhe //
MS, 1, 6, 11, 12.0 rudro 'sya paśūn abhimānukaḥ syāt //
MS, 1, 6, 11, 21.0 tad asya saṃvatsarāntarhito rudraḥ paśūn na hinasti //
MS, 1, 6, 11, 25.0 trir vā idaṃ virāḍ vyakramata gārhapatyam āhavanīyaṃ sabhyam //
MS, 1, 6, 11, 31.0 rājyam asmā avarunddhe //
MS, 1, 6, 11, 35.0 śatam asmā akṣān prayacchet //
MS, 1, 6, 11, 39.0 gām asya tad ahaḥ sabhāyāṃ dīvyeyuḥ //
MS, 1, 6, 12, 17.0 āvam idaṃ bhaviṣyāvo yad ādityā iti //
MS, 1, 6, 12, 28.0 sa vāva mārtāṇḍo yasyeme manuṣyāḥ prajā //
MS, 1, 6, 12, 30.0 astv eva ma idam //
MS, 1, 6, 12, 31.0 mā ma idaṃ moghe parāpaptad iti //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 40.0 nāsyāgniṃ gṛhāddhareyuḥ //
MS, 1, 6, 12, 49.0 trayo vā ime lokāḥ //
MS, 1, 6, 12, 50.0 imān eva lokān āpnoti //
MS, 1, 6, 12, 57.0 te 'bruvaṃs tad vayaṃ devā imaḥ kvāyaṃ manuṣyo gamiṣyatīti //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 13, 7.0 so 'bravīd asurā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 9.0 te 'mum agrā ādadhatāthemam athemaṃ //
MS, 1, 6, 13, 9.0 te 'mum agrā ādadhatāthemam athemaṃ //
MS, 1, 6, 13, 12.0 sābravīd amum evāgrā ādhiṣatāthemam athemam iti //
MS, 1, 6, 13, 12.0 sābravīd amum evāgrā ādhiṣatāthemam athemam iti //
MS, 1, 6, 13, 14.0 so 'bravīd devā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 16.0 ta imam agrā ādadhatāthāmum athemam //
MS, 1, 6, 13, 16.0 ta imam agrā ādadhatāthāmum athemam //
MS, 1, 6, 13, 19.0 sābravīd imam evāgrā ādhiṣatāthāmum athemam iti //
MS, 1, 6, 13, 19.0 sābravīd imam evāgrā ādhiṣatāthāmum athemam iti //
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 1, 6, 13, 23.0 so 'bravīd ṛṣayo vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 25.0 ta imam agrā ādadhatāthemam athāmuṃ //
MS, 1, 6, 13, 25.0 ta imam agrā ādadhatāthemam athāmuṃ //
MS, 1, 6, 13, 28.0 sābravīd imam evāgrā ādhiṣatāthemam athāmum iti //
MS, 1, 6, 13, 28.0 sābravīd imam evāgrā ādhiṣatāthemam athāmum iti //
MS, 1, 6, 13, 29.0 so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu vā eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti //
MS, 1, 6, 13, 31.0 yad amum ādhāyemam ādadhyād apa tad ādadhyāt //
MS, 1, 6, 13, 32.0 yad vāvemam ādhāyāmum ādadhyād apa tad ādadhyāt //
MS, 1, 6, 13, 33.0 tad imam evādhāyāthemam athāmuṃ //
MS, 1, 6, 13, 33.0 tad imam evādhāyāthemam athāmuṃ //
MS, 1, 7, 1, 5.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 7, 1, 6.1 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 7, 1, 6.2 imaṃ yajñaṃ saptatantuṃ tataṃ nā ā devā yantu sumanasyamānāḥ //
MS, 1, 7, 1, 7.1 bṛhaspatir no haviṣā ghṛtena vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 7, 2, 12.0 rūpāṇy evāsyāptvāvarunddhe //
MS, 1, 7, 2, 17.0 yan no jayeyur imā abhyupadhāvema yady u jayememā abhyupāvartemahīti //
MS, 1, 7, 2, 17.0 yan no jayeyur imā abhyupadhāvema yady u jayememā abhyupāvartemahīti //
MS, 1, 7, 2, 29.0 sa imān poṣān apuṣyat //
MS, 1, 7, 2, 32.0 ta ime tvāṣṭrāḥ paśavaḥ prājāyanta //
MS, 1, 7, 2, 35.0 tā imāḥ prajāḥ prājāpatyāḥ prājāyanta //
MS, 1, 7, 3, 20.0 atha yad agnir bahudhā vihriyata imān poṣān pupoṣa //
MS, 1, 7, 5, 22.0 ādityā vā asmiṃlloka ṛddhā ādityā amuṣmin //
MS, 1, 7, 5, 23.0 paśavo 'sminn ṛtavo 'muṣmin //
MS, 1, 7, 5, 24.0 tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca //
MS, 1, 8, 1, 9.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 1, 14.0 amuṃ vā etad asmin juhvato manyante //
MS, 1, 8, 1, 29.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 1, 40.0 anena saṃmitā sruk kāryā //
MS, 1, 8, 1, 41.0 anena vā agre 'gnā āhutir ahūyata //
MS, 1, 8, 2, 59.0 yad viṣyandetonmāduko 'sya prajāyām ājāyeta //
MS, 1, 8, 3, 2.0 anayā vā etad upasīdanti //
MS, 1, 8, 3, 3.0 nahīmām ito netaḥ skandaty askannatvāya //
MS, 1, 8, 3, 11.0 yatra vā etā asyā upayanti tat praśastatarā oṣadhayo jāyante baṃhīyasīḥ //
MS, 1, 8, 3, 25.0 ā hāsya vīro jāyate //
MS, 1, 8, 3, 39.0 antarhitā hy asyā vanaspataya iti tad adbhir eva pratiṣicyam //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 4, 47.0 āyur evāsmin yacchati //
MS, 1, 8, 4, 49.0 varca evāsmin yacchati //
MS, 1, 8, 4, 50.0 oṣadhīr vā imā rudrā viṣeṇāñjan //
MS, 1, 8, 4, 57.0 deveṣu hy asyaiṣā vāryavṛtā //
MS, 1, 8, 4, 68.0 yat samidham ādadhāti sarvā evāsmā oṣadhīḥ svadayāmakaḥ //
MS, 1, 8, 5, 18.0 iyaṃ hotavyātha parātha punar avastāt prātar //
MS, 1, 8, 5, 26.0 tā evāsya bhāgadheyena śamayati //
MS, 1, 8, 5, 33.0 yo vā agnihotrasya vaiśvadevaṃ vedāghātuka enaṃ paśupatir bhavaty aghātuko 'sya paśupatiḥ paśūn //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 6, 4.0 manuś ca vā idaṃ manāyī ca mithunena prājanayatām //
MS, 1, 8, 6, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyāt //
MS, 1, 8, 6, 7.0 eṣā vā asya jātavedasyā tanūḥ krūrā //
MS, 1, 8, 6, 9.0 tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 6, 11.0 eṣā vā asya śṛṇatī tanūḥ krūrā //
MS, 1, 8, 6, 13.0 tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 6, 41.0 āptvā sthite ta idaṃ yathālokaṃ sacante yadāmutaḥ pracyavante //
MS, 1, 8, 6, 44.0 tad ābhyām evāgnibhyāṃ dagdhavyaḥ //
MS, 1, 8, 6, 52.0 divā ha vā asmā asmiṃlloke bhavati //
MS, 1, 8, 6, 52.0 divā ha vā asmā asmiṃlloke bhavati //
MS, 1, 8, 6, 53.0 prāsmā asau loko bhāti ya evaṃ veda //
MS, 1, 8, 6, 55.0 ebhyo vā etal lokebhyā iṣṭakā upadadhāti svargasya lokasya samaṣṭyai //
MS, 1, 8, 6, 58.0 yad asyāgnir ādhīyate sahasraṃ tena //
MS, 1, 8, 7, 5.0 so 'bravīt tredhā vā idam agnaye prajāpataye sūryāyeti //
MS, 1, 8, 7, 7.0 so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti //
MS, 1, 8, 7, 9.0 so 'bravīd ekadhā vā idaṃ prajāpataya eveti //
MS, 1, 8, 7, 13.0 upāsya samānāḥ sājātyaṃ yanti //
MS, 1, 8, 7, 29.0 tad yathā kārudveṣiṇo juhvaty evam asya hutaṃ bhavati //
MS, 1, 8, 7, 58.0 manasā vā imāṃ prajāpatiḥ paryagṛhṇāt //
MS, 1, 8, 7, 59.0 iyaṃ vā agnihotrasya vediḥ //
MS, 1, 8, 7, 60.0 iyam upayāma oṣadhayaḥ //
MS, 1, 8, 7, 79.0 atho brāhmaṇāyaivāsyāgrato gṛha āhareyuḥ //
MS, 1, 8, 7, 80.0 taddhutam evāsyāgnihotraṃ bhavati //
MS, 1, 8, 8, 10.1 ita eva prathamaṃ jajñe agnir ebhyo yonibhyo adhi jātavedāḥ /
MS, 1, 8, 8, 19.0 yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati //
MS, 1, 8, 8, 21.0 yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 8, 29.0 yad agnaye 'gnimate devatā evāsmai bhūyasīr janayati //
MS, 1, 8, 9, 6.2 ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca //
MS, 1, 8, 9, 11.0 yan maitro mitrād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 8, 9, 15.0 ubhayam evāsmai bhāgadheyaṃ prayacchati sāyantanaṃ ca prātastanaṃ ca //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 9, 41.0 adāhuko 'syāparam agnir gṛhān bhavati //
MS, 1, 8, 9, 49.1 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti prajananāya //
MS, 1, 8, 9, 50.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 8, 9, 58.0 idaṃ viṣṇur vicakramā iti padaṃ yopayati //
MS, 1, 9, 3, 15.0 prāsya bhrātṛvyo dhvaṃsate ya evaṃ veda //
MS, 1, 9, 3, 24.0 parāsya bhrātṛvyo bhavati //
MS, 1, 9, 3, 27.0 no asyānyaddhotvam āsīt prāṇāt //
MS, 1, 9, 4, 27.0 atha yo 'vidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 36.0 atha yo 'vidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmati //
MS, 1, 9, 4, 45.0 atha yo 'vidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 57.0 atha yo 'vidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmati //
MS, 1, 9, 4, 66.0 atha yo 'vidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 67.0 ka idaṃ kasmā adāt //
MS, 1, 9, 5, 17.0 tenedaṃ samatanvan //
MS, 1, 9, 5, 18.0 saptahotrā ca vā idaṃ saṃtataṃ trayastriṃśena ca yad idaṃ devamanuṣyā anyo 'nyasmai samprayacchate //
MS, 1, 9, 5, 18.0 saptahotrā ca vā idaṃ saṃtataṃ trayastriṃśena ca yad idaṃ devamanuṣyā anyo 'nyasmai samprayacchate //
MS, 1, 9, 5, 41.0 sve vāvāsmā etad devate saprasthe akaḥ //
MS, 1, 9, 5, 42.0 nāsyānyo yogakṣemasyeśe //
MS, 1, 9, 5, 63.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 9, 5, 66.0 indraṃ vāvāsyaitad yajñe 'jījanat //
MS, 1, 9, 5, 79.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 9, 6, 16.0 indraṃ vāvāsyaitat saṃgrāme 'jījanat //
MS, 1, 9, 6, 22.0 prajām asmai janayati //
MS, 1, 9, 6, 42.0 saptahotrā vai devā idaṃ samatanvan //
MS, 1, 9, 7, 22.0 etad vā asyaitarhy aprayuktam //
MS, 1, 9, 7, 26.0 iyaṃ vai sarparājñī //
MS, 1, 9, 8, 5.0 te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti //
MS, 1, 9, 8, 9.0 tam eṣāṃ yajñam asurā nānvavāyan //
MS, 1, 9, 8, 14.0 parāsya bhrātṛvyo bhavati //
MS, 1, 9, 8, 35.0 parāsya bhrātṛvyo bhavati //
MS, 1, 9, 8, 36.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
MS, 1, 9, 8, 48.0 āsya vīro jāyate //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 10, 3, 6.1 eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma //
MS, 1, 10, 3, 8.1 ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
MS, 1, 10, 5, 1.0 devāś ca vā asurāś cāsmiṃlloka āsan //
MS, 1, 10, 5, 9.0 ukthyād varuṇapraghāsān yajñakratuṃ nirmāyemāḥ prajā varuṇenāgrāhayat //
MS, 1, 10, 5, 47.0 tad idaṃ sarvaṃ prāviśad apa oṣadhīr vanaspatīn //
MS, 1, 10, 6, 9.0 tasmād imā vaiśvadevīḥ prajāḥ //
MS, 1, 10, 7, 26.0 yad dakṣiṇā prajām asya nirdahet //
MS, 1, 10, 7, 28.0 yad udaṅ paśūn asya nirdahet //
MS, 1, 10, 8, 33.0 tad ye 'mī ṣaṭ triṃśaty adhi tān asyāṃ caturviṃśatyām upasaṃpādayati //
MS, 1, 10, 9, 8.0 yad daivyā hotāreme eva //
MS, 1, 10, 9, 20.0 saumīr imāḥ prajāḥ //
MS, 1, 10, 9, 43.0 imā eva diśo rasena vyunatti //
MS, 1, 10, 10, 12.0 tenābhyo 'ṃho 'vāyajat //
MS, 1, 10, 10, 17.0 yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate //
MS, 1, 10, 10, 21.0 yad vai tad varuṇagṛhītā avevlīyanteva tad āsv indrāgnī balam adhattām //
MS, 1, 10, 12, 5.0 svenaivainā bhāgadheyena varuṇān muñcati //
MS, 1, 10, 12, 22.0 somapītho vā eṣo 'syā udaiṣad yat karīrāṇi //
MS, 1, 10, 13, 4.0 atha vā iyaṃ tarhi śithirāsīt //
MS, 1, 10, 13, 6.0 tair imām adṛṃhat //
MS, 1, 10, 13, 9.0 yonir hy eṣām eṣa //
MS, 1, 10, 13, 19.0 yeyam uttarā vedir yā atrīḥ prajās tāsām eṣā yoniḥ //
MS, 1, 10, 13, 21.0 yeyaṃ dakṣiṇā vedir yā ādyāḥ prajās tāsām eṣā yoniḥ //
MS, 1, 10, 13, 24.0 ayaṃ vāva hastā āsīn nāyam //
MS, 1, 10, 13, 24.0 ayaṃ vāva hastā āsīn nāyam //
MS, 1, 10, 13, 25.0 tad yeyaṃ dakṣiṇā vedis tayemam avindan //
MS, 1, 10, 13, 25.0 tad yeyaṃ dakṣiṇā vedis tayemam avindan //
MS, 1, 10, 13, 29.1 samau hīmau prāñcau hastā /
MS, 1, 10, 13, 32.0 upemāṃ vapati //
MS, 1, 10, 13, 33.0 nemām anabhyārohāya //
MS, 1, 10, 15, 2.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 5.0 te 'vidur yatarān vā ima upāvartsyanti ta idaṃ bhaviṣyantīti //
MS, 1, 10, 15, 5.0 te 'vidur yatarān vā ima upāvartsyanti ta idaṃ bhaviṣyantīti //
MS, 1, 10, 15, 10.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 22.0 parāsya bhrātṛvyo bhavati //
MS, 1, 10, 15, 25.0 yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyam //
MS, 1, 10, 16, 19.0 te 'syāptvā vyanayan //
MS, 1, 10, 16, 24.0 te marutaḥ krīḍīn krīḍato 'pāpaśyaṃs tajjitamanaso vā ima iti //
MS, 1, 10, 16, 35.0 indrāgnī evāsmai vajram anvabibhṛtām //
MS, 1, 10, 16, 36.0 indrāgnī asmai vajram abhyavahatām //
MS, 1, 10, 16, 38.2 tad uddhāra evāsyaiṣa bhāga eva //
MS, 1, 10, 17, 18.0 etad vā asya saṃvatsaro 'bhīṣṭo 'bhūt //
MS, 1, 10, 17, 20.0 atha vā asya pitaro 'nabhīṣṭāḥ //
MS, 1, 10, 17, 21.0 yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 31.0 ta evāsyaitenābhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 37.0 tā evāsyaitābhir abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 62.0 samantaṃ hīma ṛtavaḥ pariviṣṭāḥ //
MS, 1, 10, 18, 46.0 trīn hīdaṃ puruṣān abhismaḥ //
MS, 1, 10, 19, 10.0 mārjanam evaiṣām //
MS, 1, 10, 20, 1.0 etad vā asya saṃvatsaro 'bhīṣṭo 'bhūd abhīṣṭā ṛtavaḥ //
MS, 1, 10, 20, 2.0 atha vā asya rudrā anabhīṣṭāḥ //
MS, 1, 10, 20, 3.0 yad ete tryambakās tenaivāsya rudrā abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 20, 7.0 atho ekā vā iyam //
MS, 1, 10, 20, 8.0 asyām eva pratitiṣṭhati //
MS, 1, 10, 20, 10.0 yad abhighārayed rudrāyāsya paśūn apidadhyāt //
MS, 1, 10, 20, 44.0 pativedanam evāsyāḥ //
MS, 1, 10, 20, 48.0 bhagam evāsmai samāvapanti //
MS, 1, 10, 20, 50.0 bhagam evāsyai samāvapanti //
MS, 1, 10, 20, 62.0 yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakāḥ //
MS, 1, 10, 20, 64.0 iyaṃ vā aditiḥ //
MS, 1, 10, 20, 65.0 iyaṃ pratiṣṭhā //
MS, 1, 10, 20, 66.0 yad ādityo 'syām eva pratitiṣṭhati //
MS, 1, 11, 1, 2.2 viśvaṃ hy asyāṃ bhuvanam āviveśa tasyāṃ devaḥ savitā dharmaṃ sāviṣat //
MS, 1, 11, 1, 4.2 te agre aśvam ayuñjaṃs te asmin javam ādadhuḥ //
MS, 1, 11, 2, 4.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
MS, 1, 11, 2, 7.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
MS, 1, 11, 4, 6.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
MS, 1, 11, 4, 7.1 vājasyemāṃ prasavaḥ śiśriye divaṃ sa oṣadhīḥ samanaktu ghṛtena /
MS, 1, 11, 4, 7.3 vājasyedaṃ prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
MS, 1, 11, 4, 7.3 vājasyedaṃ prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
MS, 1, 11, 4, 33.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 1, 11, 4, 38.1 ayā viṣṭhā prajāpataye tvā //
MS, 1, 11, 5, 15.0 imam aham imaṃ tvam iti //
MS, 1, 11, 5, 15.0 imam aham imaṃ tvam iti //
MS, 1, 11, 5, 32.0 eṣu lokeṣu trīṇi turīyāṇi paśuṣu turīyam //
MS, 1, 11, 6, 17.0 iti ratham upāvaharatīyaṃ vā aditiḥ //
MS, 1, 11, 6, 18.0 anayaivainaṃ prasūtaṃ savitrā copāvaharati vājasyojjityai //
MS, 1, 11, 8, 12.0 ardhaṃ praty āsām oṣadhīnām //
MS, 1, 11, 8, 16.0 saṃvatsaraṃ vāvāsmā etad upadadhāti svarge loke //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 8, 23.0 yad ūṣapuṭair arpayanti tenāsmāllokānnaiti //
MS, 1, 11, 8, 24.0 tenāsmiṃlloke dhṛtaḥ //
MS, 1, 11, 8, 38.0 chandobhir evāsmā annādyam avarunddhe //
MS, 1, 11, 8, 40.0 vācaivāsmā annādyaṃ prayacchati //
MS, 1, 11, 9, 29.0 atho iyaṃ vai rathantaram //
MS, 1, 11, 9, 30.0 asyām eva sūyate //
MS, 1, 11, 10, 5.0 viṣṇus tryakṣarayā trīṇ imāṃllokān udajayat //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 2, 1, 1, 10.0 tā asmai prajāṃ punar adattām //
MS, 2, 1, 1, 13.0 tā asmai prajāṃ punar dattaḥ //
MS, 2, 1, 1, 30.0 so 'smai vīryam anuprayacchati //
MS, 2, 1, 1, 33.0 ojasaivāsmai vīryeṇa lokaṃ vindataḥ //
MS, 2, 1, 1, 35.0 so 'smai vīryam anuprayacchati //
MS, 2, 1, 1, 36.0 iyaṃ kṣetrasya patnī //
MS, 2, 1, 1, 37.0 asyām eva pratitiṣṭhati //
MS, 2, 1, 2, 5.0 so 'smai kāmam āpnoti yatkāmo bhavati //
MS, 2, 1, 2, 22.0 tam evāsmin pratimuñcati //
MS, 2, 1, 2, 29.0 yad evādo 'nannam atti tad asmai saṃvatsaraḥ svadayati //
MS, 2, 1, 2, 39.0 iyaṃ vā agnir vaiśvānaraḥ //
MS, 2, 1, 2, 40.0 imām evāyatanam akṛta //
MS, 2, 1, 2, 41.0 asyāṃ parākraṃsta //
MS, 2, 1, 2, 50.0 anena rājñemān yavān vrīhīn vādadhīyeti //
MS, 2, 1, 2, 50.0 anena rājñemān yavān vrīhīn vādadhīyeti //
MS, 2, 1, 2, 54.0 so 'smā annādyaṃ prayacchati //
MS, 2, 1, 2, 61.0 tata enaṃ muktvā yāvān evāsyātmā taṃ varuṇān muñcati //
MS, 2, 1, 2, 68.0 yāvān evāsyātmā taṃ varuṇāt muktvā //
MS, 2, 1, 3, 2.0 agnir vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam //
MS, 2, 1, 3, 3.0 agnir evāsmai tad vindati //
MS, 2, 1, 3, 7.0 saṃvatsaro vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam //
MS, 2, 1, 3, 8.0 saṃvatsara evāsmai tad vindati //
MS, 2, 1, 3, 23.0 bheṣajam evāsmā akaḥ //
MS, 2, 1, 3, 54.0 ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate //
MS, 2, 1, 4, 4.0 tā asmai kāmaṃ samardhayato yatkāmo bhavati //
MS, 2, 1, 4, 27.0 teja evāsminn agnir dadhātīndriyaṃ somaḥ //
MS, 2, 1, 4, 32.0 tā asmai brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 35.0 sva evāsmā ṛtau brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 39.0 tā asmai sarvaṃ brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 43.0 tejasā ca vāvāsmā etad indriyeṇa cobhayato brahmavarcasaṃ parigṛhṇāti //
MS, 2, 1, 4, 47.0 soma evāsmai reto dadhāti //
MS, 2, 1, 4, 54.0 so 'smā anapadoṣyaṃ rāṣṭraṃ prayacchati //
MS, 2, 1, 5, 5.0 etenāsmiṃs tejo 'dhattām //
MS, 2, 1, 5, 7.0 śamalam evāsyāpahanti //
MS, 2, 1, 5, 8.0 tejo 'smin dadhāti //
MS, 2, 1, 5, 11.0 yāvān evāsyātmā tāvad asmiṃs tejo dadhāti //
MS, 2, 1, 5, 11.0 yāvān evāsyātmā tāvad asmiṃs tejo dadhāti //
MS, 2, 1, 5, 17.0 bhūya evāsmiṃs tejo dadhāti //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 1, 5, 24.0 sākam evāsya raśmibhiḥ śamalam apaghnanti //
MS, 2, 1, 6, 3.0 tata enaṃ niryācya rudrāyāsya paśūn apidadhāti //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 1, 6, 11.0 saumīr vā imāḥ prajāḥ //
MS, 2, 1, 6, 12.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 6, 15.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 6, 23.0 payasaivāsya payo niḥkrīṇāti //
MS, 2, 1, 7, 4.0 devatābhir evāsya devatāḥ praticarati //
MS, 2, 1, 7, 15.0 tā asmai cakṣuḥ prayacchataḥ //
MS, 2, 1, 7, 19.0 mithunenaivāsmai mithunaṃ cakṣur janayataḥ //
MS, 2, 1, 7, 22.0 payasaivāsmai payaś cakṣur janayataḥ //
MS, 2, 1, 7, 25.0 tejasaivāsmai tejaś cakṣur janayataḥ //
MS, 2, 1, 7, 29.0 āyuṣaivāsmā āyuś cakṣur dadhāti //
MS, 2, 1, 7, 40.0 devatābhir evāsya devatāḥ praṇudate //
MS, 2, 1, 7, 49.0 devatābhir evāsya devatā āpnoti //
MS, 2, 1, 7, 55.0 brahmaṇaivāsya brahmāpnoti //
MS, 2, 1, 8, 4.0 dhūmo vā asyāmūṃ gacchati nārciḥ //
MS, 2, 1, 8, 13.0 te 'smai vṛṣṭiṃ prayacchanti //
MS, 2, 1, 8, 18.0 iyaṃ vai pṛśnir vāg vā //
MS, 2, 1, 8, 24.0 dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe //
MS, 2, 1, 9, 5.0 indriyenaivāsmai viśam upayunakti //
MS, 2, 1, 9, 6.0 anukām asmai viśam avivādinīṃ karoti //
MS, 2, 1, 9, 10.0 sva evaibhyo bhāgadheye samadaṃ karoti //
MS, 2, 1, 9, 32.0 idam aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmīti //
MS, 2, 1, 9, 33.0 indravajrenaivāsya śiraś chinatti //
MS, 2, 1, 9, 37.0 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ mṛjanti mahate dhanāya //
MS, 2, 1, 10, 22.0 yābhir evainam itaraḥ prayuktibhir abhiprayuṅkte tā asmād yaviṣṭho yoyāva //
MS, 2, 1, 10, 27.0 so 'smai vājaṃ dhāvati //
MS, 2, 1, 10, 30.0 agnir evāsmā anīkāni jayati //
MS, 2, 1, 10, 32.0 ato vai viṣṇur imāṃl lokān udajayat //
MS, 2, 1, 10, 33.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 1, 10, 34.0 praibhyo lokebhyo bhrātṛvyaṃ nudate //
MS, 2, 1, 10, 35.0 agnaye rudravate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta rudrāyāsya paśūn apidadhyām iti //
MS, 2, 1, 10, 37.0 rudrāyaivāsya paśūn apidadhāti //
MS, 2, 1, 10, 40.0 bheṣajam evāsmā akaḥ //
MS, 2, 1, 11, 5.0 sa etā vipruṣo 'janayata yā imāḥ skūyamānasya vipravante //
MS, 2, 1, 11, 29.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
MS, 2, 1, 11, 29.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
MS, 2, 1, 11, 45.0 saṃvatsaraṃ vā eṣāṃ tad annādyam avṛñjata //
MS, 2, 1, 12, 8.0 sa imā diśo vajreṇābhiparyāvartata //
MS, 2, 1, 12, 14.0 vajreṇemā diśo 'bhiparyāvartate //
MS, 2, 2, 1, 4.0 ādityā vā imāḥ prajāḥ //
MS, 2, 2, 1, 9.0 idam aham ādityān badhnāmy āmuṣyāvagama iti //
MS, 2, 2, 1, 17.0 ādityā vā imāḥ prajāḥ //
MS, 2, 2, 1, 33.0 preta marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhīti //
MS, 2, 2, 1, 38.0 ādityā vā imāḥ prajāḥ //
MS, 2, 2, 1, 42.0 yad adya te ghora āsan juhomy eṣāṃ bandhānāṃ pramocanāya //
MS, 2, 2, 1, 49.0 atha vā asya rājyam anavagatam //
MS, 2, 2, 2, 4.0 tam ābhyāṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nyadadhuḥ //
MS, 2, 2, 2, 4.0 tam ābhyāṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nyadadhuḥ //
MS, 2, 2, 2, 5.0 upariṣṭād vā asā āditya imāḥ prajā adhiṣadyātti //
MS, 2, 2, 2, 6.0 iyaṃ vai rajatāsau hariṇī //
MS, 2, 2, 2, 7.0 ābhyām evainaṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nidadhāti //
MS, 2, 2, 2, 7.0 ābhyām evainaṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nidadhāti //
MS, 2, 2, 2, 8.0 upariṣṭād imāḥ prajā adhiṣadyātti //
MS, 2, 2, 2, 10.0 etair vā asā āditya imān pañca ṛtūn anu tejasvī //
MS, 2, 2, 2, 11.0 imā evainaṃ pañca diśo 'nu tejasvinaṃ karoti //
MS, 2, 2, 2, 19.0 amṛtenaivaiṣv amṛtam āyur āptvādadhāt //
MS, 2, 2, 2, 24.0 amṛtenaivāsminn amṛtam āyur āptvā dadhāti //
MS, 2, 2, 2, 33.0 sarvam asmin brahmā vīryaṃ dadhāti //
MS, 2, 2, 2, 35.0 brahmaṇaivāsmin brahmāyur dadhāti //
MS, 2, 2, 4, 3.0 te 'smāt sṛṣṭāḥ parāñca āyan //
MS, 2, 2, 4, 7.0 anena mā yājayeti //
MS, 2, 2, 4, 15.0 te 'smāt sṛṣṭāḥ parāñca āyan //
MS, 2, 2, 4, 19.0 anena me pratiṣṭheti //
MS, 2, 2, 4, 29.0 soma evāsmai reto dadhāti //
MS, 2, 2, 4, 35.0 iyaṃ vai pṛśnir vāg vā //
MS, 2, 2, 4, 42.0 so 'smai paśūn prajanayati //
MS, 2, 2, 5, 8.0 agnir evāsmai tejaḥ prayacchati //
MS, 2, 2, 5, 12.0 idam ahaṃ māṃ cāmuṃ ca vyūhāmīti //
MS, 2, 2, 5, 17.0 idam ahaṃ māṃ cāmuṃ ca samūhāmīti //
MS, 2, 2, 5, 18.0 yo 'sya priyaḥ syāt tam //
MS, 2, 2, 5, 19.0 vaiśvadevīr vā imāḥ prajāḥ //
MS, 2, 2, 6, 7.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
MS, 2, 2, 7, 5.0 asyāṃ vai sa tad avindat //
MS, 2, 2, 7, 10.0 asyāṃ hi sa tad avindat //
MS, 2, 2, 7, 13.0 te 'smai prayacchanti //
MS, 2, 2, 7, 31.0 tenāsmai prāyaścittim avindat //
MS, 2, 2, 7, 36.0 tenaivāsmai prāyaścittiṃ vindati //
MS, 2, 2, 8, 5.0 tad imāṃl lokān ūrdhvam anūdaśrayata //
MS, 2, 2, 8, 8.0 yat trayaḥ puroḍāśā bhavanty ebhyo vā etal lokebhya indriyaṃ vīryam āptvāvarunddhe //
MS, 2, 2, 8, 20.0 evam asya sarvā anuvākyā bhavanti sarvā yājyāḥ //
MS, 2, 2, 8, 21.0 eṣāṃ lokānāṃ pratiprajñātyai //
MS, 2, 2, 8, 31.0 so 'smā indriyaṃ paśūn prayacchati //
MS, 2, 2, 9, 6.0 antenaivāsmā ante kalpayati //
MS, 2, 2, 9, 13.0 antenaivāsmā ante kalpayati //
MS, 2, 2, 9, 31.0 idaṃ vā indrasya gharmaś ca sūryaś ca //
MS, 2, 2, 9, 32.0 idam asya manyuś ca manaś ca //
MS, 2, 2, 9, 32.0 idam asya manyuś ca manaś ca //
MS, 2, 2, 9, 33.0 idam asyendraś cendriyaṃ ca //
MS, 2, 2, 9, 33.0 idam asyendraś cendriyaṃ ca //
MS, 2, 2, 9, 34.0 idam asyārkaś cāśvamedhaś ca //
MS, 2, 2, 9, 34.0 idam asyārkaś cāśvamedhaś ca //
MS, 2, 2, 10, 16.0 pravabhra evaibhyo vajraṃ praharati //
MS, 2, 2, 11, 16.0 vajreṇaivāsya vajraṃ stṛṇute //
MS, 2, 2, 11, 26.0 so 'smai kṣetraṃ paśūn jayati //
MS, 2, 2, 12, 3.0 vīryaṃ caivaiṣv indriyaṃ ca jityai dadhāti //
MS, 2, 2, 12, 6.0 vīryam evaiṣu jityai dadhāti //
MS, 2, 2, 12, 11.0 śriyam evāsmiṃs tviṣiṃ dadhāti //
MS, 2, 2, 12, 14.0 saṃvatsareṇaivāsmā āptvā śriyaṃ tviṣiṃ dadhāti //
MS, 2, 2, 13, 17.0 agnir evāsmai tad vindati yad iha //
MS, 2, 2, 13, 30.0 yad āgneya imāṃ tenākramate //
MS, 2, 2, 13, 36.0 trayo vā ime lokāḥ //
MS, 2, 2, 13, 37.0 imān asmai lokān dhenur akaḥ //
MS, 2, 2, 13, 37.0 imān asmai lokān dhenur akaḥ //
MS, 2, 2, 13, 38.0 imān asmai lokān pradāpayati //
MS, 2, 2, 13, 38.0 imān asmai lokān pradāpayati //
MS, 2, 2, 13, 39.0 prattān ha vā asmā imāṃl lokān duhe ya evaṃ veda //
MS, 2, 2, 13, 39.0 prattān ha vā asmā imāṃl lokān duhe ya evaṃ veda //
MS, 2, 3, 1, 23.0 payasaivāsya payo niṣkrīṇāti //
MS, 2, 3, 1, 26.0 tad yakṣmaṃ vāvāsyaitan madhyato nirharanti //
MS, 2, 3, 1, 34.0 payasaivāsmai payo 'varunddhe //
MS, 2, 3, 1, 45.0 payasaivāsmai payo 'varunddhe //
MS, 2, 3, 1, 57.0 tayemam amuṃ muñcatam aṃhasaḥ //
MS, 2, 3, 1, 59.0 tayemam amuṃ muñcatam aṃhasaḥ //
MS, 2, 3, 1, 61.0 tayemam amuṃ muñcatam aṃhasaḥ //
MS, 2, 3, 1, 63.0 tayemam amuṃ muñcatam aṃhasaḥ //
MS, 2, 3, 1, 65.0 tayemam amum amauktam aṃhasaḥ //
MS, 2, 3, 2, 5.0 manāṃsi vāvaiṣāṃ tat samagṛhṇan //
MS, 2, 3, 2, 14.0 te 'smān manogṛhītā nāpayanti //
MS, 2, 3, 2, 17.0 te 'smān manogṛhītā nāpayanti //
MS, 2, 3, 2, 38.0 vaiśvadevīr vā imāḥ prajāḥ //
MS, 2, 3, 2, 51.0 dhruvā hīyam //
MS, 2, 3, 2, 68.0 tān asmin dadhāti //
MS, 2, 3, 2, 69.0 tān asmād anapakramiṇaḥ karoti //
MS, 2, 3, 3, 3.0 nirbabhasty asyendriyaṃ ca paśūṃś ca //
MS, 2, 3, 4, 2.1 tenāsmā amuṣmā āyur dehi //
MS, 2, 3, 4, 18.1 idaṃ varco agninā dattam āgān mahi rādhaḥ saha ojo balaṃ yat /
MS, 2, 3, 4, 19.1 imam agnā āyuṣe varcase kṛdhi tigmam ojo varuṇa soma rājan /
MS, 2, 3, 4, 19.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
MS, 2, 3, 5, 6.0 devatābhiś caivāsmin yajñena cāyur dadhāti //
MS, 2, 3, 5, 9.0 vācā caivāsmin brahmaṇā cāyur dadhāti //
MS, 2, 3, 5, 15.0 yad āgneyaḥ śarīram evāsya tena niṣkrīṇāti //
MS, 2, 3, 5, 18.0 iyaṃ vā aditiḥ //
MS, 2, 3, 5, 19.0 asyām adhi prajāḥ prajāyante //
MS, 2, 3, 5, 20.0 asyām evainam adhi prajanayati //
MS, 2, 3, 5, 23.0 yāvān evāsyātmā taṃ varuṇān muktvā //
MS, 2, 3, 5, 27.0 agner āyur asi tenāsmā amuṣmā āyur dehīti //
MS, 2, 3, 5, 29.0 so 'smā āyuḥ prayacchati //
MS, 2, 3, 5, 34.0 ayaṃ vāva yaḥ pavata eṣa prāṇaḥ //
MS, 2, 3, 5, 35.0 ābhyo vā eṣa digbhyo 'dhipavate //
MS, 2, 3, 5, 36.0 etaddevatyā vā imā diśaḥ //
MS, 2, 3, 5, 37.0 yathādevataṃ vāvainam etad ābhyo digbhyo 'dhi samīrayitvā prāṇān asmin dadhāti //
MS, 2, 3, 5, 37.0 yathādevataṃ vāvainam etad ābhyo digbhyo 'dhi samīrayitvā prāṇān asmin dadhāti //
MS, 2, 3, 5, 45.0 yathā vā idaṃ vadhyam utsṛjaty uddharaty unnayaty evaṃ tat //
MS, 2, 3, 5, 47.0 yāvad evāsti tenāsmā āyur dadhāti //
MS, 2, 3, 5, 48.0 yajñenāsmā āyur dadhāti //
MS, 2, 3, 5, 51.0 sarva evāsmā āyur dadhati //
MS, 2, 3, 5, 54.0 brahmaṇaivāsmin brahmāyur dadhāti //
MS, 2, 3, 5, 61.0 tad asmā ābadhnāti //
MS, 2, 3, 5, 65.0 sarvābhir evāsmin devatābhir āyur dadhāti //
MS, 2, 3, 5, 70.0 ete vai devā āyuṣmantaś cāyuṣkṛtaś ca yad ime prāṇāḥ //
MS, 2, 3, 5, 71.0 te 'sminn āyur dadhati //
MS, 2, 3, 5, 75.0 ime vā ete prāṇāḥ //
MS, 2, 3, 5, 76.0 tān asmin dadhāti //
MS, 2, 3, 5, 77.0 tān asmād anapakramiṇaḥ karoti //
MS, 2, 3, 5, 80.0 prāṇān asmin dadhāti //
MS, 2, 3, 6, 13.0 atho yāvanta eva paśavas tān asmai saṃsṛjati //
MS, 2, 3, 6, 22.0 so 'smai paśūn prajanayati //
MS, 2, 3, 6, 26.0 dānakāmā asmai prajā bhavanti //
MS, 2, 3, 6, 32.0 tā asmai cakṣuḥ prayacchataḥ //
MS, 2, 3, 6, 34.0 yat samānī devatā carum abhito bhavati nānānam evāsmai cakṣuṣī pratidadhāti //
MS, 2, 3, 6, 36.0 atha yac carur antarā bhavati tasmād idam antarā //
MS, 2, 3, 6, 44.0 payasaivāsmai payaś cakṣur dadhāti //
MS, 2, 3, 6, 46.0 cakṣur asmin dadhāti //
MS, 2, 3, 7, 24.0 sarvā vāvāsyaitad devatā annam ajīghasat //
MS, 2, 3, 7, 25.0 adanti hāsya manuṣyā annam //
MS, 2, 3, 7, 43.0 yad bṛhatyā vaṣaṭkuryād rudrāyāsya paśūn apidadhyāt //
MS, 2, 3, 8, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 2, 3, 8, 21.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 2, 3, 8, 21.2 ahaṃ tam asya manasā ghṛtena somaṃ rājānam iha bhakṣayāmi //
MS, 2, 3, 8, 23.2 yābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ca //
MS, 2, 3, 9, 5.0 vācaivāsmint svādumānaṃ dadhāti //
MS, 2, 3, 9, 13.0 sa yair eva tad indriyair vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
MS, 2, 3, 9, 21.0 ekadhāsmin vīryaṃ dadhāti //
MS, 2, 4, 1, 6.0 ayaṃ vāvedaṃ bhaviṣyatīti //
MS, 2, 4, 1, 6.0 ayaṃ vāvedaṃ bhaviṣyatīti //
MS, 2, 4, 1, 10.0 ādhāvemāny asya śīrṣāṇi chinddhīti //
MS, 2, 4, 1, 10.0 ādhāvemāny asya śīrṣāṇi chinddhīti //
MS, 2, 4, 1, 13.0 tasmād asyānnam anādyam //
MS, 2, 4, 1, 34.0 sa yair eva tad indriyair vīryair vyārdhyata tāny asminn āptvādhattām //
MS, 2, 4, 1, 37.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 40.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 43.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 46.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 2, 13.0 indra evaiṣu tad adhibhavati //
MS, 2, 4, 2, 28.0 yad vai sautrāmaṇyā vyṛddhaṃ tad asyāḥ samṛddham //
MS, 2, 4, 2, 29.0 yad anyadevatyāḥ puroḍāśā bhavanty anyadevatyāḥ paśavas tad asyā vyṛddhaṃ sat samṛddham //
MS, 2, 4, 2, 46.0 vīryam asmin dadhāti //
MS, 2, 4, 3, 3.0 indrasyāhainaṃ śatrum acikīrṣad indram asya śatrum akarot //
MS, 2, 4, 3, 13.0 sa vā imāḥ sarvāḥ srotyāḥ paryaśayat //
MS, 2, 4, 3, 17.0 tām asmai prāyacchat //
MS, 2, 4, 3, 23.0 viṣṇā ehīdam āhariṣyāvo yenāyam idam iti //
MS, 2, 4, 3, 23.0 viṣṇā ehīdam āhariṣyāvo yenāyam idam iti //
MS, 2, 4, 3, 23.0 viṣṇā ehīdam āhariṣyāvo yenāyam idam iti //
MS, 2, 4, 3, 26.0 asyāṃ tṛtīyam //
MS, 2, 4, 3, 29.0 sa yad asyāṃ tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 32.0 asti vā idaṃ tyasminn antar vīryam //
MS, 2, 4, 3, 35.0 tad vā asmai prāyacchat //
MS, 2, 4, 3, 43.0 asti vāvāsminn antar vīryam iti //
MS, 2, 4, 3, 47.0 asti vā idaṃ tyasminn antar vīryam //
MS, 2, 4, 3, 50.0 tad vā asmai prāyacchat //
MS, 2, 4, 3, 58.0 asti vāvāsminn antar vīryam iti //
MS, 2, 4, 3, 62.0 asti vā idaṃ tyasminn antar vīryam //
MS, 2, 4, 3, 70.0 tad vā asmai prāyacchat //
MS, 2, 4, 3, 74.0 sahasraṃ vā asmai tat prāyacchad ṛcaḥ sāmāni yajūṃṣi //
MS, 2, 4, 3, 75.0 yad vā idaṃ kiṃ ca tat traidhātavyā //
MS, 2, 4, 4, 4.0 seyam asyā adhy ūrdhvā vāg avadat //
MS, 2, 4, 4, 4.0 seyam asyā adhy ūrdhvā vāg avadat //
MS, 2, 4, 4, 19.0 yathā vā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ vā etad yad ṛcy adhy akṣarāṇi //
MS, 2, 4, 5, 15.0 sarveṇaivāsmai yajñena prāyaścittiṃ vindati //
MS, 2, 4, 5, 18.0 yathā vā iyam evam asau //
MS, 2, 4, 5, 19.0 atha vā antarikṣaṃ nāsyā rūpaṃ nāmuṣyāḥ //
MS, 2, 4, 6, 10.0 teja evāsminn agnir dadhātīndriyam indro brahma bṛhaspatiḥ //
MS, 2, 4, 6, 12.0 yad asmiṃs trīṇi vīryāṇy adhattāṃ tasmāt tridhātuḥ //
MS, 2, 4, 7, 1.5 bahu ha vā ayam avarṣīd iti śruta rāvaṭ svāhā /
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 8, 2.0 tata idaṃ sarvam aśuṣyat //
MS, 2, 4, 8, 14.0 yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati //
MS, 2, 4, 8, 37.0 te 'smai vṛṣṭiṃ prayacchanti //
MS, 2, 4, 8, 39.0 imāś caivāmūś ca samasrāṭ //
MS, 2, 4, 8, 40.0 ābhir amūr acchaiti //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 4, 8, 42.0 imān eva lokān vṛṣṭyai saṃmṛśati //
MS, 2, 5, 1, 4.0 yat saumyaḥ pratyakṣam evāsmai paśum ālabhate //
MS, 2, 5, 1, 12.0 soma evāsmai reto dadhāti //
MS, 2, 5, 1, 17.0 ūrjaivāsmā ūrjaṃ paśūn āptvāvarunddhe //
MS, 2, 5, 1, 31.0 so 'smai paśūn prajanayati //
MS, 2, 5, 1, 62.0 vāyur vā imāḥ prajā nasyotā itthaṃ cetthaṃ ca nenīyate //
MS, 2, 5, 1, 63.0 yad vāyave vāyur evāsmai nasyotāṃ viśaṃ ninayati //
MS, 2, 5, 1, 65.0 grāmam asmin dādhāra //
MS, 2, 5, 1, 73.0 yad vāyave vāyur evāsmai prāṇaṃ ninayati //
MS, 2, 5, 1, 75.0 prāṇam asmin dādhāra //
MS, 2, 5, 1, 82.0 yad vāyave vāyur evāsmai paśūn ninayati //
MS, 2, 5, 1, 84.0 paśūn asmin dādhāra //
MS, 2, 5, 2, 7.0 te 'bruvan devapaśum imaṃ kāmāyālabhāmahā iti //
MS, 2, 5, 2, 8.0 atha vā iyaṃ tarhy ṛkṣāsīd alomikā //
MS, 2, 5, 2, 9.0 te 'bruvaṃs tasmai kāmāyālabhāmahai yathāsyām oṣadhayaś ca vanaspatayaś ca jāyantā iti //
MS, 2, 5, 2, 11.0 tato 'syām oṣadhayaś ca vanaspatayaś cājāyanta //
MS, 2, 5, 2, 16.0 yady asyās taj janma yadi vetaraṃ tat kāmāya kāmāyaivāvir vaśālabhyate //
MS, 2, 5, 2, 21.0 āgneyenaivāsyāgneyaṃ niṣkrīṇāti vāruṇena vāruṇaṃ bhavaty eva //
MS, 2, 5, 2, 24.0 vācaivāsya vācaṃ bhiṣajyati //
MS, 2, 5, 2, 31.0 trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti //
MS, 2, 5, 2, 34.0 saṃvatsareṇaivāsmā āptvā tejo brahmavarcasaṃ dadhāti //
MS, 2, 5, 2, 38.0 eṣa hīdaṃ sarvam upagacchati //
MS, 2, 5, 2, 39.0 yad vāyave vāyur evāsya taṃ gandhaṃ surabhim akaḥ //
MS, 2, 5, 2, 40.0 so 'sya surabhir gandho janatā anuvitiṣṭhate //
MS, 2, 5, 2, 43.0 yat sārasvatī vācaivaiṣāṃ vācaṃ śamayati //
MS, 2, 5, 2, 45.0 iyaṃ vā aditiḥ //
MS, 2, 5, 2, 46.0 iyaṃ pratiṣṭhā //
MS, 2, 5, 2, 47.0 yad ādityāsyām eva pratitiṣṭhati //
MS, 2, 5, 3, 7.0 tato viṣṇur imāṃllokān udajayat //
MS, 2, 5, 3, 8.0 tato devā asurān ebhyo lokebhyaḥ prāṇudanta //
MS, 2, 5, 3, 11.0 ato vai viṣṇur imāṃllokān udajayat //
MS, 2, 5, 3, 12.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 5, 3, 13.0 praibhyo lokebhyo bhrātṛvyaṃ nudate //
MS, 2, 5, 3, 15.0 viṣamān iva hīmāṃllokān devā udajayan //
MS, 2, 5, 3, 24.0 tam acāyad ayaṃ vāva māsmād aṃhaso muñced iti //
MS, 2, 5, 3, 24.0 tam acāyad ayaṃ vāva māsmād aṃhaso muñced iti //
MS, 2, 5, 3, 35.0 atho āhur imaṃ vā eṣa lokaṃ paśyann abhyudait sa samaiṣat sa eṣa samīṣitaḥ kubhra iti //
MS, 2, 5, 3, 40.0 so 'smai paśūn prajanayati //
MS, 2, 5, 3, 47.0 devāś ca vai pitaraś cāsmiṃlloka āsan //
MS, 2, 5, 3, 55.0 tenaiṣv indriyāṇi vīryāṇy āptvādadhāt //
MS, 2, 5, 4, 12.0 tā asmai prajāṃ punar dadati //
MS, 2, 5, 4, 15.0 tā asmai prajāṃ khananti //
MS, 2, 5, 4, 17.0 yaddhyasau varṣati tad asyāṃ pratitiṣṭhati //
MS, 2, 5, 4, 20.0 te asmā annādyaṃ prayacchataḥ //
MS, 2, 5, 4, 22.0 vāyur vā anayor vatsaḥ //
MS, 2, 5, 4, 23.0 vāyur ime pradāpayati //
MS, 2, 5, 4, 24.0 pratte ha vā ime duhe ya evaṃ veda //
MS, 2, 5, 4, 34.0 indriyam asmin dadhāti //
MS, 2, 5, 4, 39.0 vācaivaiṣāṃ vācaṃ vṛṅkte //
MS, 2, 5, 4, 41.0 taryam evaiṣāṃ vācaṃ karoti //
MS, 2, 5, 4, 50.0 vāyur vā anayor vatsaḥ //
MS, 2, 5, 4, 51.0 vāyur imau kṣayau viśaṃ ca pradāpayati //
MS, 2, 5, 4, 52.0 prattau ha vā imau kṣayau viśaṃ ca duhe ya evaṃ veda //
MS, 2, 5, 5, 5.0 yat saumyaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 5, 16.0 tasmād asyaiṣa devatayā paśūnāṃ samṛddhaḥ //
MS, 2, 5, 5, 24.0 tasmād asyaiṣa devatayā paśūnāṃ samṛddhaḥ //
MS, 2, 5, 5, 28.0 tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati //
MS, 2, 5, 5, 32.0 tad evāsmā indriyaṃ vīryam āptvā dadhāti //
MS, 2, 5, 5, 34.0 iyaṃ vai pūṣauṣadhayaḥ somaḥ //
MS, 2, 5, 5, 35.0 yat saumāpauṣṇaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 6, 9.0 ayaṃ vāvāsāṃ prajānām avaruṇagṛhītaḥ //
MS, 2, 5, 6, 10.0 anenemāḥ prajā varuṇān muñcānīti taṃ vāruṇam ālabhata //
MS, 2, 5, 6, 10.0 anenemāḥ prajā varuṇān muñcānīti taṃ vāruṇam ālabhata //
MS, 2, 5, 6, 11.0 tata imāḥ prajā varuṇāt prāmucyanta //
MS, 2, 5, 6, 47.0 mukhato 'smiṃs tejo dadhāti //
MS, 2, 5, 6, 57.0 mukhato 'smiṃs tejo dadhāti //
MS, 2, 5, 7, 20.0 kṛṣṇaśabalīty atha yā vipruṣā āsaṃs tānīmāny anyāni rūpāṇi //
MS, 2, 5, 7, 31.0 asmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 7, 36.0 asmai devatayāptvā tejo brahmavarcasaṃ dadhāti //
MS, 2, 5, 7, 43.0 tā asmai paśūn prajanayataḥ //
MS, 2, 5, 7, 45.0 chandasām evāsmai rasena paśūn dhattaḥ //
MS, 2, 5, 7, 50.0 tā asmai kāmaṃ samardhayanti yatkāmo bhavati //
MS, 2, 5, 7, 52.0 chandasām evāsmai rasena dadhati //
MS, 2, 5, 7, 59.0 te 'smai vṛṣṭiṃ prayacchanti //
MS, 2, 5, 7, 62.0 chandasām evāsmai rasena rasaṃ vṛṣṭiṃ ninayanti //
MS, 2, 5, 7, 66.0 iyaṃ vā annasya pradātrikā //
MS, 2, 5, 7, 68.0 sāsmā annādyaṃ prayacchati //
MS, 2, 5, 7, 87.0 so 'smai brahmavarcasaṃ prayacchati //
MS, 2, 5, 8, 4.0 vīryaṃ caivaiṣv indriyaṃ ca jityai dadhāti //
MS, 2, 5, 8, 6.0 purastāddhyayaṃ manyuḥ //
MS, 2, 5, 8, 20.0 indriyeṇaivāsmai viśam upayunakti //
MS, 2, 5, 8, 22.0 paścād evāsmai viśam upadadhāti //
MS, 2, 5, 8, 23.0 anukām asmai viśam avivādinīṃ karoti //
MS, 2, 5, 8, 27.0 yad vajriṇe vajram evāsmā ādhāt //
MS, 2, 5, 8, 30.0 yad vajriṇā iti tad asyābhicaraṇīyam //
MS, 2, 5, 8, 32.0 vajram evāsmai praharati //
MS, 2, 5, 9, 26.0 brahmaṇi no 'smin vijayethām iti //
MS, 2, 5, 9, 33.0 yāsurī vāg avadat semāṃ prāviśat //
MS, 2, 5, 9, 46.0 devā asurān hatvaibhyo lokebhyaḥ prāṇudanta //
MS, 2, 5, 9, 53.0 sa ābhyāṃ tamo 'dhyapāhan //
MS, 2, 5, 9, 57.0 so 'smāt tamo 'dhyapahanti //
MS, 2, 5, 10, 2.0 tata idaṃ sarvaṃ tamo 'bhavat //
MS, 2, 5, 10, 6.0 tair asminn indriyāṇi vīryāṇy āptvādadhāt //
MS, 2, 5, 10, 7.0 yal lalāmā ālabhyanta mukhato 'smiṃs tais tejo 'dadhāt //
MS, 2, 5, 10, 10.0 yal lalāmā ālabhyante mukhato 'smiṃs tais tejo dadhāti //
MS, 2, 5, 10, 20.0 prāṇān asmin vīryaṃ dadhāti //
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 5, 10, 26.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
MS, 2, 5, 10, 27.1 pitā vatsānāṃ patir aghnyānām utāyaṃ pitā mahatāṃ gargarāṇām /
MS, 2, 5, 10, 27.2 vatso jarāyu pratidhuk pīyūṣa āmikṣā mastu ghṛtam asya yoniḥ //
MS, 2, 5, 11, 9.0 yad vāyave vāyur evāsmai vajraṃ saṃśyati //
MS, 2, 5, 11, 12.0 yad aindro vajram evāsmai praharati //
MS, 2, 5, 11, 17.0 so 'smai brahmavarcasaṃ prayacchati //
MS, 2, 5, 11, 21.0 trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti //
MS, 2, 5, 11, 24.0 yad ādityo 'mum evāsmā unnayati //
MS, 2, 5, 11, 27.0 raśmīnām evāsmai rūpāṇy āptvonnayati //
MS, 2, 5, 11, 42.0 tenāsmai dānakāmāḥ prajā abhavan //
MS, 2, 5, 11, 47.0 dānakāmā asmai prajā bhavanti //
MS, 2, 5, 11, 52.0 so 'smai paśūn prajanayati //
MS, 2, 5, 11, 55.0 paśūnām evāsmai rūpāṇy āptvāvarunddhe //
MS, 2, 6, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje //
MS, 2, 6, 1, 13.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmi //
MS, 2, 6, 3, 28.0 idam ahaṃ rakṣo 'bhisamūhāmi //
MS, 2, 6, 6, 32.0 te devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 9, 10.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 9, 14.0 tvayāyaṃ vṛtraṃ vadhyāt //
MS, 2, 6, 11, 2.2 tvayāyaṃ vājaṃ set /
MS, 2, 6, 12, 6.10 diśo abhyabhūd ayam /
MS, 2, 7, 1, 5.2 imaṃ me deva savitar yajñaṃ praṇaya devāyuvam /
MS, 2, 7, 2, 2.1 yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū /
MS, 2, 7, 2, 12.1 utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin /
MS, 2, 7, 2, 12.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
MS, 2, 7, 3, 12.1 ayam iha //
MS, 2, 7, 3, 13.1 imaṃ stomam arhate jātavedase ratham iva saṃmahemā manīṣayā /
MS, 2, 7, 3, 14.1 ayaṃ te //
MS, 2, 7, 5, 2.2 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat //
MS, 2, 7, 6, 5.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 9.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 13.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 17.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 7, 2.3 amba dhṛṣṇu vīrayasvāgniś cedaṃ kariṣyathaḥ //
MS, 2, 7, 7, 3.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
MS, 2, 7, 7, 3.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
MS, 2, 7, 7, 9.1 rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
MS, 2, 7, 7, 15.1 ud eṣāṃ bāhūn atiram ud varco atho balam /
MS, 2, 7, 8, 7.2 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
MS, 2, 7, 8, 7.3 mainām arciṣā mā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
MS, 2, 7, 10, 3.3 āsmin havyā juhotana //
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
MS, 2, 7, 10, 9.2 śeṣe mātur yathopasthe antar asyāṃ śivatamaḥ //
MS, 2, 7, 10, 10.3 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 7, 11, 2.5 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
MS, 2, 7, 11, 7.1 ayaṃ te /
MS, 2, 7, 12, 4.1 yad asya pāre rajaso mahaś citraṃ jyotir ajāyata /
MS, 2, 7, 12, 12.2 bhūmir iyam ṛtviyavatī tāṃ phālā upajighnatu //
MS, 2, 7, 12, 16.1 imām indra hastacyutiṃ sacyutiṃ jaghanacyutim /
MS, 2, 7, 12, 18.1 vimucyadhvam aghnyā devayānā atāriṣṭa tamasas pāram asya /
MS, 2, 7, 13, 2.2 athā śatakrato yūyam imaṃ me agadaṃ kṛta //
MS, 2, 7, 13, 8.2 āyukṣi sarvā oṣadhīr asmā ariṣṭatātaye //
MS, 2, 7, 13, 9.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
MS, 2, 7, 15, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
MS, 2, 7, 15, 2.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 2, 7, 15, 9.1 prati spaśo visṛjā tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
MS, 2, 7, 15, 12.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
MS, 2, 7, 16, 8.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
MS, 2, 7, 16, 9.1 idaṃ viṣṇuḥ /
MS, 2, 7, 17, 4.5 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca /
MS, 2, 7, 17, 8.2 ya imāḥ prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
MS, 2, 7, 17, 9.1 imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
MS, 2, 7, 17, 9.6 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
MS, 2, 7, 17, 9.11 imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ salilasya madhye /
MS, 2, 7, 17, 9.17 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
MS, 2, 7, 19, 1.0 ayaṃ puro bhūḥ //
MS, 2, 7, 19, 11.0 ayaṃ dakṣiṇā viśvakarmā //
MS, 2, 7, 19, 21.0 ayaṃ paścā viśvavyacāḥ //
MS, 2, 7, 19, 31.0 idam uttarāt svaḥ //
MS, 2, 7, 19, 41.0 iyam upari matiḥ //
MS, 2, 7, 20, 15.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 15.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 15.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 15.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 15.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 30.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 30.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 30.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 30.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 30.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 45.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 45.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 45.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 45.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 45.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 60.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 60.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 60.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 60.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 60.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 75.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 75.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 75.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 75.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 75.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 8, 1, 2.1 indrāgnī tvā bṛhaspatir asmin yonā asīṣadan /
MS, 2, 8, 1, 2.2 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ //
MS, 2, 8, 1, 6.1 abhi tvā rudrā vasavo gṛṇantv idaṃ brahma pipṛhi saubhagāya //
MS, 2, 8, 9, 9.0 vidhartā cāyam adhipatiś ca //
MS, 2, 8, 9, 19.0 vidhartā cāyam adhipatiś ca //
MS, 2, 8, 9, 29.0 vidhartā cāyam adhipatiś ca //
MS, 2, 8, 9, 39.0 vidhartā cāyam adhipatiś ca //
MS, 2, 8, 9, 49.0 vidhartā cāyam adhipatiś ca //
MS, 2, 8, 10, 1.0 ayaṃ puro harikeśaḥ sūryaraśmiḥ //
MS, 2, 8, 10, 8.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 9.0 ayaṃ dakṣiṇā viśvakarmā //
MS, 2, 8, 10, 16.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 17.0 ayaṃ paścā vidadvasuḥ //
MS, 2, 8, 10, 24.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 25.0 ayam uttarāt saṃyadvasuḥ //
MS, 2, 8, 10, 32.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 33.0 ayam upary arvāgvasuḥ //
MS, 2, 8, 10, 40.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 14, 1.41 ād asya vāto anuvāti śocir adha smā te vrajanaṃ kṛṣṇam astu //
MS, 2, 8, 14, 2.11 imā me agnā iṣṭakā dhenavaḥ santu /
MS, 2, 8, 14, 2.20 imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ /
MS, 2, 9, 1, 1.2 vātajavair balavadbhir manojavair asmin yajñe mama havyāya śarva //
MS, 2, 9, 2, 5.5 ye ceme abhito rudrā dikṣu śritāḥ sahasraśaḥ /
MS, 2, 9, 2, 5.6 avaiṣāṃ heḍa īmahe /
MS, 2, 9, 2, 6.2 atho ye asya satvāna idaṃ tebhyo 'karaṃ namaḥ //
MS, 2, 9, 2, 6.2 atho ye asya satvāna idaṃ tebhyo 'karaṃ namaḥ //
MS, 2, 9, 2, 10.2 aneśann asya yā iṣava ābhūr asya niṣaṅgathiḥ //
MS, 2, 9, 2, 10.2 aneśann asya yā iṣava ābhūr asya niṣaṅgathiḥ //
MS, 2, 9, 2, 11.2 atho ya iṣudhis tavāre asmin nidhehi tam //
MS, 2, 9, 9, 1.6 eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair mā ruṅ mo ca naḥ kiṃ canāmamat //
MS, 2, 9, 9, 1.6 eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair mā ruṅ mo ca naḥ kiṃ canāmamat //
MS, 2, 9, 9, 2.1 imā rudrāya tavase kapardine kṣayadvīrāya prabharāmahe matīḥ /
MS, 2, 9, 9, 2.2 yathā naḥ śam asad dvipade catuṣpade viśvaṃ puṣṭaṃ grāme asminn anāturam //
MS, 2, 9, 9, 9.1 ye asmin mahaty arṇave antarikṣe bhavā adhi /
MS, 2, 9, 9, 18.5 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.10 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.15 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 9, 10, 3.1 ime hiraṇyavarṇāḥ svaṃ yonim āviśantau /
MS, 2, 10, 1, 3.3 semaṃ no yajñaṃ pāvakavarṇaṃ śivaṃ kṛdhi //
MS, 2, 10, 1, 4.1 apām idaṃ nyayanaṃ samudrasya niveśanam /
MS, 2, 10, 1, 8.2 ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //
MS, 2, 10, 1, 9.1 ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
MS, 2, 10, 2, 2.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ /
MS, 2, 10, 2, 5.1 yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
MS, 2, 10, 2, 6.2 tasmai viśaḥ samanamanta daivīr ayam ugro vihavyo yathāsat //
MS, 2, 10, 3, 2.3 ta āyajanta draviṇā sam asminn ṛṣayaḥ pūrve jaritāro na bhūnā /
MS, 2, 10, 3, 2.4 asūrtā sūrte rajasi niṣattā ye bhūtāni samakṛṇvann imāni //
MS, 2, 10, 3, 6.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva /
MS, 2, 10, 4, 2.1 indremaṃ prataraṃ naya sajātānām asad vaśī /
MS, 2, 10, 4, 3.2 tasmai devā adhibruvann ayaṃ ca brahmaṇaspatiḥ //
MS, 2, 10, 4, 10.2 imaṃ sajātā anuvīrayadhvam indraṃ sakhāyo anu saṃrabhadhvam //
MS, 2, 10, 4, 11.1 indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
MS, 2, 10, 6, 5.9 asmint sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdata //
MS, 2, 10, 6, 6.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ payasā mahīṃ gām //
MS, 2, 11, 1, 15.0 mitāsaś ca saṃmitāso na ūtaye sabharaso maruto yajñe asmin //
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
MS, 2, 12, 2, 3.0 sa na idaṃ brahma kṣatraṃ pātu //
MS, 2, 12, 2, 4.0 tā na idaṃ brahma kṣatraṃ pāntu //
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 2, 12, 2, 22.0 yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu //
MS, 2, 12, 2, 23.0 tā na idaṃ brahma kṣatraṃ pāntu //
MS, 2, 12, 3, 2.1 imau te pakṣā ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy agne /
MS, 2, 12, 3, 6.3 svagedaṃ devebhyo namaḥ //
MS, 2, 12, 4, 3.1 ā vāco madhyam aruhad bhuraṇyur ayam agniḥ satpatiś cekitānaḥ /
MS, 2, 12, 4, 4.1 ayam agnir vīratamo vayodhāḥ sahasrīyo jyotatām aprayucchan /
MS, 2, 12, 4, 5.2 idamidaṃ sukṛtam ārabhasva yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 4, 5.2 idamidaṃ sukṛtam ārabhasva yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 4, 6.2 ebhiḥ sukṛtair anugacchema devā yatra naḥ pūrve pitaraḥ paretāḥ //
MS, 2, 12, 4, 7.1 udbudhyasvāgne pratijāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
MS, 2, 12, 4, 8.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
MS, 2, 12, 4, 9.1 ayaṃ te //
MS, 2, 12, 5, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
MS, 2, 12, 5, 9.2 pratyūhatām aśvinā mṛtyum asmād devānām agne bhiṣajā śacībhiḥ //
MS, 2, 12, 6, 1.1 ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ /
MS, 2, 12, 6, 3.2 acchāyam eti śavasā ghṛtena //
MS, 2, 12, 6, 4.2 sa yakṣad asya mahimānam agneḥ //
MS, 2, 12, 6, 6.1 dvāro devīr anv asya viśvā vratā dadante agneḥ /
MS, 2, 12, 6, 7.1 te asya yoṣaṇe divye na yonā uṣāsānaktā /
MS, 2, 12, 6, 7.2 imaṃ yajñam avatām adhvaraṃ naḥ //
MS, 2, 12, 6, 8.1 daivyā hotārā ūrdhvam imam adhvaraṃ no 'gner jihvābhigṛṇītam /
MS, 2, 12, 6, 9.1 tisro devīr barhir edaṃ syonam iḍā sarasvatī mahī /
MS, 2, 12, 6, 12.2 viśve devā havir idaṃ juṣantām //
MS, 2, 13, 1, 2.2 hiraṇyayāt pari yoner niṣadya hiraṇyadā dadaty annam asmai //
MS, 2, 13, 1, 11.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vār nv āsām /
MS, 2, 13, 5, 3.1 ayam iha /
MS, 2, 13, 7, 1.1 ayam agniḥ sahasriṇaḥ /
MS, 2, 13, 7, 6.1 tubhyedam agne madhumattamaṃ vacas tubhyaṃ manīṣā iyam astu śaṃ hṛde /
MS, 2, 13, 7, 6.1 tubhyedam agne madhumattamaṃ vacas tubhyaṃ manīṣā iyam astu śaṃ hṛde /
MS, 2, 13, 8, 1.1 enā vo agniṃ namasorjo napātam āhuve /
MS, 2, 13, 8, 6.6 ābhiṣ ṭe adya gīrbhir gṛṇantaḥ /
MS, 2, 13, 9, 1.1 āyāhi suṣumā hi tā indra somaṃ pibā imam /
MS, 2, 13, 9, 1.2 edaṃ barhiḥ sado mama //
MS, 2, 13, 9, 4.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
MS, 2, 13, 9, 11.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
MS, 2, 13, 10, 1.1 ṛtūnāṃ patnī prathameyam āgād ahnāṃ netrī janitry uta prajānām /
MS, 2, 13, 10, 2.1 ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam /
MS, 2, 13, 10, 3.1 iyam eva sā yā prathamā vyaucchat sāpsv antaś carati praviṣṭā /
MS, 2, 13, 10, 6.2 gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam //
MS, 2, 13, 10, 7.1 pañcabhir dhātā vidadhā idaṃ tāsāṃ svar ajanan pañca pañca /
MS, 2, 13, 10, 9.1 idaṃ śreyo manyamāno vā āgām ahaṃ vo asmi sakhyāya śevaḥ /
MS, 2, 13, 10, 14.2 vipaśyanti paśavo jāyamānā nānārūpā mātur asyā upasthe //
MS, 2, 13, 12, 10.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam asyā jambhe dadhmaḥ //
MS, 2, 13, 23, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 2.2 īśe yo asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 4.1 yasyeme viśve girayo mahitvā samudraṃ yasya rasayā sahāhuḥ /
MS, 2, 13, 23, 6.1 ya ime dyāvāpṛthivī tastabhāne adhārayad rodasī rejamāne /
MS, 3, 1, 8, 2.0 yo vā asyā agre vikhaniṣyaty ārtiṃ sa āriṣyatīti //
MS, 3, 1, 8, 5.0 iyaṃ vā aditir devī viśvadevyavatī //
MS, 3, 1, 8, 6.0 anayā vai sa tad asyām akhanat //
MS, 3, 1, 8, 6.0 anayā vai sa tad asyām akhanat //
MS, 3, 2, 10, 53.0 purīṣam iva hīdaṃ madhyataḥ paśoḥ //
MS, 3, 6, 9, 1.0 dīkṣito 'yam asā āmuṣyāyaṇaḥ iti //
MS, 3, 6, 9, 7.0 atho trayo vā ime lokāḥ //
MS, 3, 6, 9, 8.0 ebhya evainaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 10.0 ebhyo hy enaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 24.0 ta idam annaṃ manuṣyeṣu dhṛtam //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 38.0 yad uttānaḥ śayīteme lokā yayeyuḥ //
MS, 3, 6, 9, 46.0 rāsveyat someti yad brūyād etāvad asya syān na bhūyaḥ //
MS, 3, 6, 9, 51.0 vāyum evāsāṃ goptāram akas tvaṣṭāram adhipatiṃ pūṣaṇaṃ pratigrahītāram //
MS, 3, 6, 9, 55.0 yad evāsāṃ yajñiyaṃ medhyaṃ tan nākrāmati //
MS, 3, 7, 4, 1.2 yat tayā krīṇīyāj jāyukam asya rāṣṭraṃ syāt /
MS, 3, 7, 4, 1.3 atha yasya tādṛśy anustaraṇī bhavati tājag eṣām aparaḥ pramīyate /
MS, 3, 7, 4, 1.6 atha yasya tādṛśy anustaraṇī bhavaty ṛtumad eṣām aparaḥ pramīyate /
MS, 3, 7, 4, 2.8 abhitsāra evāsyaiṣaḥ /
MS, 3, 7, 4, 2.10 śukram evāsya gṛhṇāti /
MS, 3, 7, 4, 2.23 etāvatī vā āsām ekaikasyā vīryam āpyate /
MS, 3, 7, 4, 2.24 tasmād imāḥ kāmaṃ prasārayati /
MS, 3, 7, 4, 2.43 yad āha prajās tvānuprāṇantv iti prāṇam āsu dādhāra /
MS, 3, 9, 6, 15.0 yad evāsyābhiniṣaṇṇaṃ śamalam amedhyaṃ tañ śundhanti //
MS, 3, 10, 3, 19.0 yad anyasyottarasyāvadyet prāṇam asyāpidadhyāt //
MS, 3, 10, 3, 29.0 tathāsya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 55.0 tathāsya sarvasya paśor agnaye 'vattaṃ bhavati //
MS, 3, 11, 4, 8.1 hotā yakṣad aśvinau sarasvatīm indram ime somāḥ surāmāṇaḥ /
MS, 3, 11, 6, 1.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 2.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 3.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 4.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 6.2 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 8.2 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 9.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 10.4 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 7, 6.4 śyenaṃ patatriṇaṃ siṃhaṃ semaṃ pātv aṃhasaḥ //
MS, 3, 11, 7, 9.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi //
MS, 3, 11, 7, 10.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 3, 11, 7, 10.2 ahaṃ tam asya manasā śivena somaṃ rājānam iha bhakṣayāmi //
MS, 3, 11, 9, 2.1 tad asya rūpam amṛtaṃ śacībhis tisro dadhur devatāḥ saṃrarāṇāḥ /
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
MS, 3, 11, 9, 9.2 capyaṃ na pāyur bhiṣag asya vālo vastir na śepo harasā tarasvī //
MS, 3, 11, 10, 14.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ //
MS, 3, 11, 10, 15.2 idaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
MS, 3, 16, 1, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
MS, 3, 16, 1, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 14.1 yad aśvāya vāsa upastṛṇanty adhivāsaṃ yā hiraṇyāny asmai /
MS, 3, 16, 2, 10.1 tvaṣṭemā viśvā bhuvanā jajāna bahoḥ kartāram iha yakṣi hotaḥ //
MS, 3, 16, 3, 2.1 yuñjanty asya kāmyā harī vipakṣasā rathe /
MS, 3, 16, 3, 6.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
MS, 3, 16, 3, 7.2 apa śatrūn vidhyataḥ saṃvidāne ārtnī ime visphurantī amitrān //
MS, 3, 16, 3, 8.1 bahūnāṃ pitā bahur asya putraḥ ciścā kṛṇoti samanāvagatya /
MS, 3, 16, 3, 13.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
MS, 3, 16, 3, 17.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
MS, 3, 16, 3, 19.1 ājaṅghanti sānv eṣāṃ jaghanaṃ upajighnatu /
MS, 3, 16, 3, 22.1 āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti /
MS, 3, 16, 4, 1.2 agnir devo duṣṭarītur adabdha idaṃ kṣatraṃ rakṣatu pātv asmān //
MS, 3, 16, 4, 2.2 trivṛn no viṣṭhayā stomo ahnā samudro vāta idam ojaḥ pipartu //
MS, 3, 16, 4, 3.2 indrādhipatyaiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhārayedam //
MS, 3, 16, 4, 4.2 indraḥ stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣatu //
MS, 3, 16, 4, 6.1 idaṃ kṣatraṃ duṣṭaram astv ojo 'nādhṛṣṭaṃ sahasyaṃ sahasvat /
MS, 3, 16, 4, 6.2 viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram //
MS, 3, 16, 4, 7.1 dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ /
MS, 3, 16, 4, 8.2 idaṃ kṣatraṃ mitravad ārdradānu mitrāvaruṇā rakṣatam ādhipatyaiḥ //
MS, 3, 16, 4, 10.1 svarvatī sudughā naḥ payasvatīmaṃ yajñam avatu yā ghṛtācī /
MS, 3, 16, 4, 16.2 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
MS, 3, 16, 4, 17.1 viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī /
MS, 3, 16, 4, 18.3 āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt //
MS, 3, 16, 5, 2.1 yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam /
MS, 3, 16, 5, 11.1 marutāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 13.1 devānāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 14.1 yad idaṃ mābhiśocati pauruṣeyeṇa daivyena /
MS, 4, 4, 2, 1.24 rudram evāsmāt tena niravadayate /
MS, 4, 4, 2, 1.27 mṛtyum evāsmāt tena niravadayate /
MS, 4, 4, 2, 1.29 ete vai devā dharmadhṛto yad ime prāṇāḥ /
MS, 4, 4, 3, 28.0 ādityā vā imāḥ prajāḥ //
MS, 4, 4, 3, 30.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśīti //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 3.2 kasmin nu bhagavo vijñāte sarvam idaṃ vijñātaṃ bhavatīti //
MuṇḍU, 1, 2, 10.2 nākasya pṛṣṭhe te sukṛte 'nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti //
MuṇḍU, 2, 1, 4.2 vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā //
MuṇḍU, 2, 1, 8.2 sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta //
MuṇḍU, 2, 1, 9.1 ataḥ samudrā girayaś ca sarve 'smāt syandante sindhavaḥ sarvarūpāḥ /
MuṇḍU, 2, 1, 10.1 puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam /
MuṇḍU, 2, 2, 8.2 kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare //
MuṇḍU, 2, 2, 10.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
MuṇḍU, 2, 2, 10.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
MuṇḍU, 2, 2, 10.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
MuṇḍU, 2, 2, 11.1 brahmaivedam amṛtaṃ purastād brahma paścād brahma dakṣiṇataścottareṇa /
MuṇḍU, 2, 2, 11.2 adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvam idaṃ variṣṭham //
MuṇḍU, 2, 2, 11.2 adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvam idaṃ variṣṭham //
MuṇḍU, 3, 1, 2.2 juṣṭaṃ yadā paśyaty anyam īśam asya mahimānamiti vītaśokaḥ //
MuṇḍU, 3, 2, 3.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
MuṇḍU, 3, 2, 4.1 nāyam ātmā balahīnena labhyo na ca pramādāt tapaso vāpyaliṅgāt /
MuṇḍU, 3, 2, 9.1 sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati /
Mānavagṛhyasūtra
MānGS, 1, 1, 3.1 yad enam upeyāt tad asmai dadyādbahūnāṃ yena saṃyuktaḥ //
MānGS, 1, 1, 4.1 nāsya śayyāmāviśet //
MānGS, 1, 1, 16.1 imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām //
MānGS, 1, 2, 2.3 gāyatri chandasāṃ mātar idaṃ brahma juṣasva me /
MānGS, 1, 3, 1.4 atho yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaivety abhyuditaḥ //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 8, 3.0 teṣāṃ madhye prāktūlān darbhān āstīrya kāṃsyam akṣatodakena pūrayitvāvidhavāsmai prayacchati //
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 9, 8.3 idaṃ tam abhitiṣṭhāmi yo mā kaścābhidāsati /
MānGS, 1, 10, 2.1 darbhāṇāṃ pavitre mantravad utpādyemaṃ stomam arhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 1, 10, 8.1 athāsyai vāsaḥ prayacchati /
MānGS, 1, 10, 8.3 tās tvā devyo jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ /
MānGS, 1, 10, 10.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
MānGS, 1, 10, 10.3 agnir asyāḥ prathamo jātavedāḥ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
MānGS, 1, 10, 10.3 agnir asyāḥ prathamo jātavedāḥ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
MānGS, 1, 10, 10.4 tad idaṃ rājā varuṇo 'numanyatām yathedaṃ strī pautram aganma rudriyāya svāhā /
MānGS, 1, 10, 10.4 tad idaṃ rājā varuṇo 'numanyatām yathedaṃ strī pautram aganma rudriyāya svāhā /
MānGS, 1, 10, 15.8 sarasvati predam ava subhage vājinīvati /
MānGS, 1, 10, 15.9 yāṃ tvā viśvasya bhūtasya bhavyasya pragāyāmyasyāgrataḥ /
MānGS, 1, 10, 17.2 evaṃ tvam asmād aśmano avaroha saha patnyā /
MānGS, 1, 11, 4.1 athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa //
MānGS, 1, 11, 9.2 yāni rakṣāṃsy abhito vrajanty asyā vadhvā agnisakāśam āgacchantyāḥ /
MānGS, 1, 11, 12.7 dīrghāyurasyā yaḥ patir jīvāti śaradaḥ śatam /
MānGS, 1, 11, 12.8 iyaṃ nāry upabrūte 'gnau lājān āvapantikā /
MānGS, 1, 11, 20.1 imaṃ viṣyāmi varuṇasya pāśaṃ yajjagrantha savitā satyadharmā /
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 1, 12, 1.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
MānGS, 1, 12, 1.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
MānGS, 1, 12, 1.2 saubhāgyamasyai dattvāyāthāstaṃ viparetana /
MānGS, 1, 13, 10.1 namo rudrāya grāmasada iti grāme imā rudrāyeti ca //
MānGS, 1, 13, 15.3 viśvāhā juṣatāṃ viśvakarmaṇām idaṃ haviḥ svaḥ svāhety apsūdakāñjalīn ninayati /
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 13, 18.1 vyutkrāma panthāṃ jaritāṃ javena śivena vaiśvānara iḍayāsyāgrataḥ /
MānGS, 1, 14, 8.1 athāsyai brahmacāriṇam upastha āveśayati /
MānGS, 1, 14, 8.3 asau nakṣatrāṇām eṣām upasthe soma āhitaḥ /
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
MānGS, 1, 14, 10.2 dhruvāsaḥ parvatā ime dhruvā strī patikuleyam /
MānGS, 1, 14, 10.2 dhruvāsaḥ parvatā ime dhruvā strī patikuleyam /
MānGS, 1, 14, 15.1 athāsyai gṛhān visṛjet //
MānGS, 1, 17, 6.1 palāśasya madhyamaparṇaṃ praveṣṭya tenāsya karṇayor japet /
MānGS, 1, 21, 6.2 tena brāhmaṇo vapatv āyuṣmān ayaṃ jaradaṣṭir astu /
MānGS, 1, 21, 6.5 yena bhūyaś caraty ayaṃ jyok ca paśyati sūryaḥ /
MānGS, 1, 21, 7.2 śunddhi śiro māsyāyuḥ pramoṣīḥ /
MānGS, 1, 22, 3.1 athāsmai vāsaḥ prayacchati /
MānGS, 1, 22, 3.4 tās tvā devyo jarase saṃvyayantv āyuṣmann idaṃ paridhatsva vāsaḥ /
MānGS, 1, 22, 10.1 iyaṃ duruktāt paribādhamānā varṇaṃ purāṇaṃ punatī ma āgāt /
MānGS, 1, 22, 11.2 adhvanām adhvapate śraiṣṭhyasya svasty asyādhvanaḥ pāram aśīya /
MānGS, 1, 22, 18.1 adhīte ha vā ayam eṣāṃ vedānām ekaṃ dvau trīn sarvān veti /
MānGS, 1, 22, 18.1 adhīte ha vā ayam eṣāṃ vedānām ekaṃ dvau trīn sarvān veti /
MānGS, 2, 1, 8.2 ihaivāyamitaro jātavedā devebhyo havyā vahatu prajānan /
MānGS, 2, 2, 5.0 imaṃ stomamarhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 2, 7, 1.3 sapta ca vāruṇīrimāḥ prajāḥ sarvāśca rājabāndhavyaḥ svāhā /
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 7, 4.2 imāṃ mahīṃ pratyavarohema /
MānGS, 2, 7, 8.1 ayaṃ talpaḥ prataraṇo vasūnāṃ viśvābibhya talpo asmān /
MānGS, 2, 8, 4.3 tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidhema /
MānGS, 2, 9, 5.0 athāsyā vakṣasa udagodanaṃ śrapayati //
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 11, 11.1 idaṃ tat sarvato bhadramayam ūrjo 'yaṃ rasaḥ /
MānGS, 2, 11, 11.1 idaṃ tat sarvato bhadramayam ūrjo 'yaṃ rasaḥ /
MānGS, 2, 11, 17.1 praitu rājā varuṇo revatībhir asmin sthāne tiṣṭhatu puṣyamāṇaḥ /
MānGS, 2, 13, 6.20 prādurbhūto 'smi rāṣṭre 'smin śrīḥ śraddhāṃ dadhātu me /
MānGS, 2, 14, 3.1 etair adhigatānām imāni rūpāṇi bhavanti //
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
MānGS, 2, 17, 1.2 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
MānGS, 2, 18, 2.17 vijāyatāṃ prajāyatām iyaṃ bhavatu tokinī /
MānGS, 2, 18, 4.3 asyai me putrakāmāyai punar ādhehi yaḥ pumān /
MānGS, 2, 18, 4.4 yatheyaṃ pṛthivī mahyam uttānā garbham ādadhe /
MānGS, 2, 18, 4.6 viṣṇoḥ śreṣṭhena rūpeṇāsyāṃ nāryāṃ gavīnyām /
Nirukta
N, 1, 1, 2.0 tam imam samāmnāyaṃ nighaṇṭava ityācakṣate //
N, 1, 1, 3.0 nighaṇṭavaḥ kasmān nigamā ime bhavanti //
N, 1, 1, 8.0 tad yāni catvāri padajātāni nāmākhyāte copasarganipātāśca tāni imāni bhavanti //
N, 1, 3, 5.0 tad ya eṣu padārthaḥ prāhurime taṃ nāmākhyātayor arthavikaraṇam //
N, 1, 3, 5.0 tad ya eṣu padārthaḥ prāhurime taṃ nāmākhyātayor arthavikaraṇam //
N, 1, 4, 11.0 cid ityeṣo 'nekakarmā ācāryaś cid idaṃ brūyād iti pūjāyām //
N, 1, 4, 16.0 nu ityeṣo 'nekakarmā idaṃ nu kariṣyatīti hetvapadeśaḥ //
N, 1, 4, 27.0 hantāhaṃ pṛthivīm imāṃ nidadhānīha vā iha vā iti //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 5.0 mṛṣā ime vadanti satyam u te vadantīti //
N, 1, 5, 7.0 idam u tad u //
N, 1, 5, 9.0 idaṃ hi kariṣyatīti hetvapadeśe //
N, 1, 6, 4.0 adyāsmin dyavi //
N, 1, 6, 8.0 idam apītaradadbhutam abhūtam iva //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 6.0 idam aham amuṃ yajamānaṃ paśuṣv adhyūhāmi paśuṣu ca māṃ brahmavarcase ca //
PB, 1, 4, 1.0 adhvanām adhvapate svasti me 'dyāsmin devayāne pathi bhūyāt //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 2, 3, 5.0 varṣukaḥ parjanyo bhavatīme hi lokās tṛcas tān hiṅkāreṇa vyatiṣajati //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 3, 6, 2.0 yathā mahāvṛkṣasyāgraṃ sṛptvā śākhāyāḥ śākhām ālambham upāvarohed evam etayemaṃ lokam upāvarohati pratiṣṭhityai //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 1, 8.0 yad ete stomā bhavantīmān eva lokān prajanayanty eṣu lokeṣu pratitiṣṭhanti //
PB, 4, 1, 8.0 yad ete stomā bhavantīmān eva lokān prajanayanty eṣu lokeṣu pratitiṣṭhanti //
PB, 4, 1, 15.0 sa idaṃ bhuvanaṃ prajanayitvā pṛṣṭhyena ṣaḍahena vīryam ātmanyadhatta //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 6.0 yat sāmāvasṛjeyur ava svargāllokāt padyeran yad ṛcam anusṛjeyur naśyeyur asmāllokāt //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 6, 3.0 ekaviṃśo bhavaty ekaviṃśo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti //
PB, 4, 6, 4.0 dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 14.0 bhrājābhrāje pavamānamukhe bhavato mukhata evāsya tābhyāṃ tamo 'paghnanti //
PB, 4, 6, 15.0 mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti //
PB, 4, 6, 15.0 mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti //
PB, 4, 6, 19.0 aratiṃ pṛthivyā ity asmiṃlloke pratitiṣṭhanti //
PB, 4, 7, 10.0 yathā vā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 9, 1.0 patnīḥ saṃyājya prāñca udetyāyaṃ sahasramānava ity aticchandasāhavanīyam upatiṣṭhante //
PB, 4, 9, 2.0 ime vai lokā aticchandā eṣv eva lokeṣu pratitiṣṭhanti //
PB, 4, 9, 2.0 ime vai lokā aticchandā eṣv eva lokeṣu pratitiṣṭhanti //
PB, 4, 9, 6.0 iyaṃ vai sārparājñy asyām eva pratitiṣṭhanti //
PB, 4, 9, 6.0 iyaṃ vai sārparājñy asyām eva pratitiṣṭhanti //
PB, 4, 9, 7.0 tisṛbhiḥ stuvanti traya ime lokā eṣv eva pratitiṣṭhanti //
PB, 4, 9, 7.0 tisṛbhiḥ stuvanti traya ime lokā eṣv eva pratitiṣṭhanti //
PB, 4, 9, 15.0 gṛhapatir audumbarīṃ dhārayati gṛhapatir vā ūrjo yantorjam evaibhyo yacchati //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 5, 1, 9.0 annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 3, 9.0 agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 5, 3.0 prādeśamātrī bhavaty asya lokasyānuddhānāya //
PB, 5, 5, 5.0 chandobhir upāvarohaty asmiṃlloke pratitiṣṭhati //
PB, 5, 5, 6.0 sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti //
PB, 5, 5, 8.0 saha nidhanena pratiṣṭhām upayanty eṣveva lokeṣu pratitiṣṭhante //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 6, 9.0 kule kule 'nnaṃ kriyate tad yat pṛccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ //
PB, 5, 6, 9.0 kule kule 'nnaṃ kriyate tad yat pṛccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 8, 6.0 ati viśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duḥśastaṃ tad etena taranti //
PB, 5, 8, 9.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 6, 1, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asṛjata //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 2, 3.0 ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punarnavā bhavanti //
PB, 6, 2, 3.0 ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punarnavā bhavanti //
PB, 6, 2, 4.0 eṣu lokeṣu pratitiṣṭhati ya evaṃ veda //
PB, 6, 3, 9.0 prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 6, 3, 9.0 prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 6, 3, 10.0 tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda //
PB, 6, 3, 14.0 yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 11.0 śuddhā asmā āpaḥ pūtā bhavanti ya evaṃ veda //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 4.0 atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 7, 1.0 bṛhaspatir vai devānām udagāyat taṃ rakṣāṃsy ajighāṃsan sa ya eṣāṃ lokānām adhipatayas tān bhāgadheyenopādhāvat //
PB, 6, 7, 3.0 ete vā eṣāṃ lokānām adhipatayas tān bhāgadheyenopāsarat //
PB, 6, 7, 8.0 yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dhyāyed vācam evāsya vṛṅkte //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 7, 23.0 aṣṭhīvatopaspṛśatodgeyaṃ tenāsya havir askannaṃ bhavati na yajamānaṃ svargāl lokād avagṛhṇāti //
PB, 6, 8, 2.0 navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti //
PB, 6, 8, 5.0 prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 6, 9, 1.0 upāsmai gāyata nara iti grāmakāmāya pratipadaṃ kuryāt //
PB, 6, 9, 2.0 naro vai devānāṃ grāmo grāmam evāsmā upākaḥ //
PB, 6, 9, 3.0 upa vā annam annam evāsmā upākaḥ //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 6, 9, 12.0 śrīr vai vāco 'graṃ śriyam evāsmin dadhāti //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 10, 5.0 apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 6, 10, 7.0 arāvāṇo vā ete ye 'nṛtam abhiśaṃsanti tān evāsmād apahanti //
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 11.0 viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 11.0 viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 13.0 kṛdhī no yaśaso jana iti janatāyām evāsmā ṛdhyate //
PB, 6, 10, 15.0 prāsya dhārā akṣarann iti vṛṣṭikāmāya pratipadaṃ kuryāt //
PB, 6, 10, 16.0 prāsya dhārā akṣarann iti divo vṛṣṭiṃ cyāvayati vṛṣṇaḥ sutasyaujasa ity antarikṣāt //
PB, 6, 10, 17.0 devāṁ anu prabhūṣata ity asmin loke pratiṣṭhāpayati //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 6.0 yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
PB, 7, 1, 6.0 yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
PB, 7, 1, 6.0 yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
PB, 7, 1, 7.0 mandram ivāgra ādadītātha tārataram atha tāratamaṃ tad ebhyo lokebhyo 'gāsīt //
PB, 7, 1, 8.0 aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 10.0 yad anyac chando 'ntarā vyaveyād imāṃl lokān vicchindyāt //
PB, 7, 3, 11.0 gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate //
PB, 7, 3, 11.0 gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate //
PB, 7, 3, 18.0 abaliṣṭha iva vā ayaṃ madhyamo lokas tasyaiva tad āyatanaṃ kriyate //
PB, 7, 3, 20.0 triṇidhanaṃ bhavati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 3, 20.0 triṇidhanaṃ bhavati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 3.0 bṛhatī maryā yayemāṃl lokān vyāpāmeti tad bṛhatyā bṛhattvam //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 3.0 tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 6, 2.0 sa ādīdhīta garbho vai me 'yam antarhitas taṃ vācā prajanayā iti //
PB, 7, 6, 5.0 tato bṛhad anuprājāyata bṛhan maryā idaṃ sa jyog antarabhūd iti tad bṛhato bṛhattvam //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 8.0 prajāpatir vā etāṃ gāyatrīṃ yonim apaśyat sa ādīdhītāsmād yoneḥ pṛṣṭhāni sṛjā iti //
PB, 7, 8, 15.0 sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃ veda //
PB, 7, 9, 5.0 ayaṃ vai loko madhyamo vāmadevyam etasmād vā imau lokau viṣvañcāv asṛjyetāṃ bṛhac ca rathantaraṃ ca //
PB, 7, 9, 5.0 ayaṃ vai loko madhyamo vāmadevyam etasmād vā imau lokau viṣvañcāv asṛjyetāṃ bṛhac ca rathantaraṃ ca //
PB, 7, 9, 14.0 yāty asyānyo niyānena nānyasya niyānena yāti //
PB, 7, 9, 20.0 āpo vai revatyaḥ paśavo vāmadevyam adbhya evāsmai paśūn prajanayati //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
PB, 7, 10, 2.0 tayor ayam amuṣmai śyaitaṃ prāyacchan naudhasam asāv asmai //
PB, 7, 10, 2.0 tayor ayam amuṣmai śyaitaṃ prāyacchan naudhasam asāv asmai //
PB, 7, 10, 5.0 ito vā ime lokā ūrdhvāḥ kalpamānā yanty amuto 'rvāñcaḥ kalpamānā āyanti //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 7.0 kᄆptān imāṃllokān upāste ya evaṃ veda //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 1, 9.0 ime vai lokāḥ sahāsaṃs te 'śocaṃs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṃ śocatām apāhaṃs tasmāt traiśokam //
PB, 8, 1, 10.0 yām asmād apāhan sā puṃścalīṃ prāviśad yām antarikṣāt sā klībaṃ yām amuṣmāt sainasvinam //
PB, 8, 1, 11.0 tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabhajate //
PB, 8, 1, 12.0 śucā vā eṣa viddho yasya jyog āmayati yat traiśokaṃ brahmasāma bhavati śucam evāsmād apahanti //
PB, 8, 1, 13.0 diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati //
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva //
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 2.0 ebhyo vai lokebhyo bhrātṛvyaṃ kālayate ya evaṃ veda //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 7, 2.0 anuṣṭubham uttamāṃ sampādayatīyaṃ vā anuṣṭub asyām eva pratitiṣṭhati //
PB, 8, 7, 2.0 anuṣṭubham uttamāṃ sampādayatīyaṃ vā anuṣṭub asyām eva pratitiṣṭhati //
PB, 8, 7, 11.0 mahad iva pratyūhyaṃ mana evāsya tajjanayanti //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 6.0 sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃ varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 8, 9, 3.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudyemāṃl lokān abhyārohati //
PB, 8, 9, 3.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudyemāṃl lokān abhyārohati //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 9, 1, 11.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 9, 1, 29.0 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 9, 1, 29.0 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 2, 8.0 ayaṃ ta indra soma iti daivodāsam //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 11.0 asurā vā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta //
PB, 9, 2, 11.0 asurā vā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta //
PB, 9, 2, 12.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudya sva āyatane sattram āste //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
PB, 9, 2, 17.0 idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 9, 4, 3.0 vṛṣaṇvatīṃ pratipadaṃ kuryād indro vai vṛṣā prātaḥsavanād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 4.0 atho khalv āhuḥ savanamukhe savanamukhe kāryā savanamukhāt savanamukhād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 4, 18.0 asyā amuṣyā adyaśvān mithunād ahorātrābhyām evainān nirbhajati //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 7, 1.0 yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ //
PB, 9, 9, 1.0 yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 9, 9, 4.0 prāṇā vā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti //
PB, 9, 9, 7.0 prāyaścittyai vai graho gṛhyate prāyaścittyaivāsmai prāyaścittiṃ karoti //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 3.0 tam u pratiṣṭhetyāhus trivṛddhy evaiṣu lokeṣu pratiṣṭhitaḥ //
PB, 10, 1, 4.0 ardhamāsa eva pañcadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 7.0 saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcartava etad eva saptadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 13.0 trivṛd eva triṇavasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 19.0 chandāṃsy eva chandomānām āyatanam eṣaiṣāṃ bandhutā //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 5, 11.0 chandāṃsy evāsyās tṛtīyaṃ trirātraṃ vahanti //
PB, 10, 5, 14.0 yatkāmo vyūḍhacchandasā dvādaśāhena yajate so 'smai kāmaḥ samṛdhyate //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
PB, 10, 5, 18.0 kalpate 'smai ya evaṃ veda //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 4, 7.0 iyaṃ vai rathantaram asyām eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 7.0 iyaṃ vai rathantaram asyām eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
PB, 11, 5, 8.0 aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
PB, 11, 5, 10.0 ebhyo vai lokebhyo raso 'pākrāmat taṃ prajāpatir ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam //
PB, 11, 8, 11.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tām ayāsya āyāsyābhyām acyāvayat cyāvayati vṛṣṭim āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 12.0 annādyaṃ vāva tad ebhyo lokebhyo 'pākrāmat tad ayāsya āyāsyābhyām acyāvayat cyāvayaty annādyam āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 10, 4.0 indram accha sutā ima itīndriyasya vīryasyāvaruddhyai //
PB, 11, 10, 5.0 ayaṃ pūṣā rayir bhaga ity anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 11, 10, 12.0 tad u sīdantīyam ity āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ //
PB, 11, 10, 12.0 tad u sīdantīyam ity āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
PB, 12, 2, 7.0 sam iva vā ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 2, 8.0 tā huve yayor idam iti rāthantaram aindrāgnam //
PB, 12, 4, 9.0 ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati //
PB, 12, 4, 13.0 rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti //
PB, 12, 4, 26.0 abhy abhy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate //
PB, 12, 5, 8.0 vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 8.0 vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 8, 3.0 ayaṃ vāṃ mitrāvaruṇā iti bārhataṃ maitrāvaruṇam //
PB, 12, 8, 7.0 iyaṃ vām asya manmana ity aindrāgnam //
PB, 12, 8, 7.0 iyaṃ vām asya manmana ity aindrāgnam //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 7.0 tasmāddharivatīṣu stuvanti harivatīḥ śaṃsanti harivatīṣu graho gṛhyate haro hy asmai nirmāya prāyacchat //
PB, 12, 13, 14.0 vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spṛṇoti vajrī bhavati //
PB, 12, 13, 16.0 vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spṛṇoti nainaṃ vāg ativadati //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 12, 13, 25.0 hiraṇyaṃ saṃpradāyaṃ ṣoḍaśinā stuvate jyotiṣmān asya ṣoḍaśī bhavati //
PB, 12, 13, 28.0 bhavaty ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 12, 13, 33.0 jyotiṣmān asya ṣoḍaśī bhavati ya evaṃ veda //
PB, 13, 2, 7.0 indrāgnī yuvām ima iti rāthantaram aindrāgnam //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 5, 13.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat taccyāvanasya cyāvanatvaṃ cyāvayati vṛṣṭiṃ cyāvanena tuṣṭuvānaḥ //
PB, 13, 5, 15.0 etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ityākrośat paśūnām avaruddhyai krośaṃ kriyate //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 7, 13.0 āttam asyāpratigṛhītaṃ bhavati ya evaṃ veda //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 9, 5.0 etam u tyaṃ daśa kṣipa ity ādityā ādityā vā imāḥ prajās tāsām eva madhyataḥ pratitiṣṭhati //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 10, 6.0 revad vā etad raivatyaṃ yad vāravantīyam asya revān raivatyo jāyate //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 11, 7.0 ayā pavā pavasvainā vasūnīti triṣṭubhas satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
PB, 13, 12, 7.0 āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ //
PB, 14, 1, 4.0 iyaṃ vai gāyatry asyām eva pratiṣṭhāya prayanti //
PB, 14, 1, 4.0 iyaṃ vai gāyatry asyām eva pratiṣṭhāya prayanti //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 5, 18.0 ativiśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duśśastaṃ tad etena taranti //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 15, 2, 8.0 tā huve yayor idam iti rāthantaram aindrāgnam //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 3, 30.0 varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śraiṣṭhyāya //
PB, 15, 3, 31.0 kṣatrasyevāsya prakāśo bhavati pratitiṣṭhati ya evaṃ veda //
PB, 15, 5, 13.0 āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 3, 8.2 imaṃ tamabhitiṣṭhāmi yo mā kaścābhidāsatīty enam abhyupaviśati //
PārGS, 1, 4, 12.2 śataṃ ca jīva śaradaḥ suvarcā rayiṃ ca putrān anusaṃvyayasvāyuṣmatīdaṃ paridhatsva vāsa iti //
PārGS, 1, 4, 13.4 tās tvā devīr jarase saṃvyayasvāyuṣmatīdaṃ paridhatsva vāsa iti //
PārGS, 1, 4, 16.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
PārGS, 1, 5, 11.1 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
PārGS, 1, 5, 11.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā /
PārGS, 1, 5, 11.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā /
PārGS, 1, 5, 11.3 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
PārGS, 1, 5, 11.3 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
PārGS, 1, 5, 11.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyaṃ svāhā /
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
PārGS, 1, 6, 2.3 iyaṃ nāry upabrūte lājān āvapantikā /
PārGS, 1, 6, 2.5 imāṃl lājān āvapāmy agnau samṛddhikaraṇaṃ tava /
PārGS, 1, 6, 2.6 mama tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām iyaṃ svāheti //
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 7, 2.1 atha gāthāṃ gāyati sarasvati predam ava subhage vājinīvatī /
PārGS, 1, 7, 2.2 yāṃ tvā viśvasya bhūtasya prajāyām asyāgrataḥ /
PārGS, 1, 7, 2.3 yasyāṃ bhūtaṃ samabhavad yasyāṃ viśvam idaṃ jagat /
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 11, 9.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate /
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 1, 13, 1.2 iyam oṣadhī trāyamāṇā sahamānā sarasvatī asyā ahaṃ bṛhatyāḥ putraḥ pituriva nāma jagrabhamiti //
PārGS, 1, 13, 1.2 iyam oṣadhī trāyamāṇā sahamānā sarasvatī asyā ahaṃ bṛhatyāḥ putraḥ pituriva nāma jagrabhamiti //
PārGS, 1, 15, 6.2 ayam ūrjāvato vṛkṣa urjīva phalinī bhaveti //
PārGS, 1, 15, 8.2 soma eva no rājemā mānuṣīḥ prajāḥ /
PārGS, 1, 16, 5.0 athāsyāyuṣyaṃ karoti //
PārGS, 1, 16, 10.0 pratidiśaṃ pañca brāhmaṇān avasthāpya brūyād imam anuprāṇiteti //
PārGS, 1, 16, 19.1 athāsya mātaram abhimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ /
PārGS, 1, 16, 20.0 athāsyai dakṣiṇaṃ stanaṃ prakṣālya prayacchatīmaṃ stanamiti //
PārGS, 1, 16, 20.0 athāsyai dakṣiṇaṃ stanaṃ prakṣālya prayacchatīmaṃ stanamiti //
PārGS, 1, 16, 22.2 evam asyāṃ sūtikāyāṃ saputrikāyāṃ jāgratheti //
PārGS, 1, 18, 3.1 athāsya mūrdhānam avajighrati /
PārGS, 1, 18, 4.1 gavāṃ tvā hiṃkāreṇeti ca trir dakṣiṇe 'sya karṇe japati /
PārGS, 2, 1, 11.2 tena brahmāṇo vapatedam asyāyuṣyaṃ jaradaṣṭir yathāsaditi //
PārGS, 2, 1, 11.2 tena brahmāṇo vapatedam asyāyuṣyaṃ jaradaṣṭir yathāsaditi //
PārGS, 2, 1, 18.0 yatkṣureṇa majjayatā supeśasā vaptvā vāvapati keśāñ chinddhi śiro māsyāyuḥ pramoṣīḥ //
PārGS, 2, 2, 8.2 iyaṃ duruktam paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
PārGS, 2, 2, 8.3 prāṇāpānābhyāṃ balam ādadhānā svasā devī subhagā mekhaleyamiti //
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 2, 14.0 athāsyādbhir añjalināñjaliṃ pūrayati āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 2, 2, 16.1 athāsya dakṣiṇāṃsam adhi hṛdayam ālabhate /
PārGS, 2, 2, 17.0 athāsya dakṣiṇaṃ hastaṃ gṛhītvāha ko nāmāsīti //
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
PārGS, 2, 5, 39.0 nainān upanayeyur nādhyāpayeyur na yājayeyur na caibhir vyavahareyuḥ //
PārGS, 2, 6, 17.2 annādyāya vyūhadhvaṃ somo rājāyam āgamat /
PārGS, 2, 7, 7.0 varṣaty aprāvṛto vrajet ayaṃ me vajraḥ pāpmānamapahanaditi //
PārGS, 2, 10, 22.1 sarve japanti saha no 'stu saha no 'vatu saha na idaṃ vīryavadastu brahma /
PārGS, 2, 11, 12.1 athemām ṛcaṃ japanti ubhā kavī yuvā yo no dharmaḥ parāpatat /
PārGS, 2, 14, 4.2 sapta ca vāruṇīr imāḥ prajāḥ sarvāśca rājabāndhavaiḥ svāhā //
PārGS, 2, 15, 8.0 nāmānyeṣāmetānīti śruteḥ //
PārGS, 2, 17, 9.2 yanme kiṃcidupepsitamasmin karmaṇi vṛtrahan /
PārGS, 2, 17, 9.8 khalamālinīm urvarām asmin karmaṇyupahvaye dhruvāṃ sā me tvanapāyinī bhūyātsvāheti //
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 2, 2.9 teṣām ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye vasema svāheti //
PārGS, 3, 2, 7.2 ayamagnir vīratamo 'yaṃ bhagavattamaḥ sahasrasātamaḥ /
PārGS, 3, 2, 7.2 ayamagnir vīratamo 'yaṃ bhagavattamaḥ sahasrasātamaḥ /
PārGS, 3, 2, 7.3 suvīryo'yaṃ śraiṣṭhye dadhātu nāviti //
PārGS, 3, 3, 5.5 vipaśyanti paśavo jāyamānā nānārūpā māturasyā upasthe svāhā /
PārGS, 3, 3, 5.9 bhūyāsamasya sumatau yathā yūyam anyā vo anyām ati mā prayukta svāhā /
PārGS, 3, 3, 5.11 bhūyāsam asya sumatau yathā yūyam anyā vo anyāmati mā prayukta svāhā /
PārGS, 3, 3, 5.20 ṛtūnāṃ patnī prathameyamāgādahnāṃ netrī janitrī prajānām /
PārGS, 3, 4, 4.1 stambhamucchrayati imāmucchrayāmi bhuvanasya nābhiṃ vasordhārāṃ prataraṇīṃ vasūnām /
PārGS, 3, 4, 4.9 abhi naḥ pūryatāṃ rayir idam anu śreyo vasāna iti caturaḥ prapadyate //
PārGS, 3, 4, 8.13 syonaṃ śivamidaṃ vāstu dattaṃ brahmaprajāpatī /
PārGS, 3, 6, 2.3 yakṣmaṃ śīrṣaṇyaṃ rarāṭād vivṛhāmīmam iti /
PārGS, 3, 6, 2.5 atho citrapakṣa śiro māsyābhitāpsīd iti //
PārGS, 3, 10, 54.0 aharaharannamasmai brāhmaṇāyodakumbhaṃ ca dadyāt //
PārGS, 3, 11, 10.0 yaddevate taddaivataṃ yajet tasmai ca bhāgaṃ kuryāt taṃ ca brūyād imam anuprāpayeti //
PārGS, 3, 12, 10.2 saṃ māyamagniḥ siñcatu prajayā ca dhanena ceti //
PārGS, 3, 13, 4.2 asyāḥ parṣada īśānaḥ sahasā suduṣṭaro jana iti //
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
PārGS, 3, 14, 12.0 sa yadi durbalo rathaḥ syāt tam āsthāya japed ayaṃ vām aśvinā ratho mā durge māstaroriṣad iti //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 1.0 brahmā ha vā idam agra āsīt //
SVidhB, 1, 1, 7.1 sa vā idaṃ viśvaṃ bhūtam asṛjata /
SVidhB, 1, 1, 10.3 sāma hy eṣām upajīvanaṃ prāyacchet //
SVidhB, 1, 1, 14.1 yo ha vai sāmnaḥ pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
SVidhB, 1, 1, 15.3 samā u ha vā asmiṃś chandāṃsi sāmyād iti tat sāmnaḥ sāmatvam //
SVidhB, 1, 3, 7.5 tathā hāsyāgnihotram aviluptaṃ sadā hutaṃ sadarśapūrṇamāsaṃ bhavati //
SVidhB, 1, 3, 9.6 asya preṣeti pāśukāni //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
SVidhB, 1, 5, 6.1 paruṣam uktvedaṃ viṣṇur vicakrama iti //
SVidhB, 1, 6, 2.0 anyasya hṛtvā kṛcchraṃ carann ayaṃ sahasramānava iti dvitīyam //
SVidhB, 1, 7, 6.0 śūdraṃ hatvā dvādaśarātram upavāsa udake ca vāso 'yaṃ ta indra soma iti dvitīyam //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 2, 2.5 svasti hāsya bhavati //
SVidhB, 2, 2, 3.2 jīveti cāsya nidhanaṃ kuryād etenaiva sadā prāśnīyāt /
SVidhB, 2, 2, 3.5 svasti hāsya bhavati svasti hāsya bhavati //
SVidhB, 2, 2, 3.5 svasti hāsya bhavati svasti hāsya bhavati //
SVidhB, 2, 3, 1.1 atha yad asya rujec chaṃ no devī rahasyena ghṛtam abhigīyābhyañjyācchāmyati ha //
SVidhB, 2, 3, 3.4 svasti hāsya bhavati //
SVidhB, 2, 3, 4.4 svasti hāsya bhavati //
SVidhB, 2, 3, 10.1 tvam imā oṣadhīr ity etat sadā prayuñjāno na gareṇa mriyate //
SVidhB, 2, 3, 11.1 saṃ te payāṃsīti pūrveṇa prathamaṃ grāsaṃ grased uttareṇa nigired viṣam apy asyānnaṃ bhavati /
SVidhB, 2, 4, 1.1 karavīradaṇḍam utthāpya devavratair abhijuhuyād anugānaśastena hastagatena yatra kva ca gacchati sarvatra hāsya svasti bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 6, 6.1 imam indreti vargaṃ prayuñjānaḥ sarvajanasya priyo bhavati //
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
SVidhB, 2, 6, 9.1 padapāṃsūnvāsyā agnau juhuyād ete panthā adho diva iti //
SVidhB, 2, 6, 13.4 tenānulimped avāṃśaṃ ca ni tvā nakṣya viśpata ity etenāsya veśasthāḥ pravrajitāś ca vaśyā bhavanti //
SVidhB, 2, 6, 16.3 te āhutī kośe kṛtvā haritālena gohṛdayaśoṇitena cottareṇa saṃnayed yaṃ dviṣyāt pramaṃhiṣṭhīyenāsya śayyām avakiret agāraṃ ca bhasmanā /
SVidhB, 2, 7, 2.2 śraddhā cāsya bhavati //
SVidhB, 2, 7, 5.1 puṣpāṇi vāsyā udakena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 1, 3.2 mayi śrīr iti cāsya nidhanaṃ kuryāc chrīmān bhavati //
SVidhB, 3, 1, 4.1 trīn vodakāñjalīnt sadācāmed ayaṃ sahasramānava ity etābhyāṃ śrīr iti cottarasya nidhanaṃ kuryāt /
SVidhB, 3, 1, 11.1 ima u tvā vicakṣata ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
SVidhB, 3, 3, 4.3 bahupuruṣaṃ cāsya bhavati /
SVidhB, 3, 3, 4.4 kriyāś cānena kurute //
SVidhB, 3, 3, 5.2 bahupuruṣaṃ cāsya bhavati /
SVidhB, 3, 3, 5.3 kriyāś cānena kurute //
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 4.1 kanyāṃ vopavāsayed adṛṣṭarajasam ādarśaṃ cāyam agniḥ śreṣṭhatama ity etena /
SVidhB, 3, 5, 3.1 yaṃ kāmayetaikarājaḥ syān nāsya cakraṃ pratihanyetety ekavṛṣeṇābhiṣiñcet //
SVidhB, 3, 6, 3.1 athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa //
SVidhB, 3, 6, 8.2 vaṣaṭkāraṃ cāsya nidhanaṃ kuryāt /
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
SVidhB, 3, 7, 2.2 sarvatra hāsya jvalati yad icchati tad dahati //
SVidhB, 3, 7, 7.2 nidhayo 'sya prakāśante ye daivās tāṃs tena //
SVidhB, 3, 7, 8.2 nidhayo 'sya prakāśante ye pṛthivyām //
SVidhB, 3, 7, 9.2 vyuṣṭāyāṃ rātrau bhūtau pañca hāsya kārṣāpaṇā bhavanti /
SVidhB, 3, 7, 10.2 jambhakā hāsya sārvakāmikā bhavanti sārvakāmikā bhavanti //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 9, 1.4 antarikṣyā hāsya siddhā bhavanty antarikṣakramaṇaṃ ca /
SVidhB, 3, 9, 1.5 dvārāṇi cāsya vivlīyante //
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
SVidhB, 3, 9, 8.1 so 'yaṃ prājāpatyo vidhis tam imaṃ prajāpatir bṛhaspataye provāca bṛhaspatir nāradāya nārado viṣvaksenāya viṣvakseno vyāsāya pārāśaryāya vyāsaḥ pārāśaryo jaiminaye jaiminiḥ pauṣpiñjyāya pauṣpiñjyaḥ pārāśaryāyaṇāya pārāśaryāyaṇo bādarāyaṇāya bādarāyaṇas tāṇḍiśāṭyāyanibhyāṃ tāṇḍiśāṭyāyaninau bahubhyaḥ //
SVidhB, 3, 9, 8.1 so 'yaṃ prājāpatyo vidhis tam imaṃ prajāpatir bṛhaspataye provāca bṛhaspatir nāradāya nārado viṣvaksenāya viṣvakseno vyāsāya pārāśaryāya vyāsaḥ pārāśaryo jaiminaye jaiminiḥ pauṣpiñjyāya pauṣpiñjyaḥ pārāśaryāyaṇāya pārāśaryāyaṇo bādarāyaṇāya bādarāyaṇas tāṇḍiśāṭyāyanibhyāṃ tāṇḍiśāṭyāyaninau bahubhyaḥ //
SVidhB, 3, 9, 9.1 so 'yam anūcānāya brahmacāriṇe samāvartamānāyākhyeyaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.2 athaibhyo vāmaṃ vasv apākrāmat /
TB, 1, 1, 2, 4.4 dānakāmā asmai prajā bhavanti /
TB, 1, 1, 2, 8.16 saivāsyarddhiḥ //
TB, 1, 1, 3, 1.2 yad evāsyā amedhyam /
TB, 1, 1, 3, 2.9 tad asyām adadhāt /
TB, 1, 1, 3, 3.1 yad asyā yajñiyam āsīt /
TB, 1, 1, 3, 4.2 yad evāsya tatra nyaktam /
TB, 1, 1, 3, 5.8 nāsya gṛhe 'nnaṃ kṣīyate /
TB, 1, 1, 3, 5.9 āpo vā idam agre salilam āsīt /
TB, 1, 1, 3, 6.1 katham idaṃ syād iti /
TB, 1, 1, 3, 6.5 yasminn idam adhi tiṣṭhatīti /
TB, 1, 1, 3, 7.2 abhūd vā idam iti /
TB, 1, 1, 3, 7.9 asyām evāchambaṭkāram agnim ādhatte /
TB, 1, 1, 3, 9.9 yad evāsya tatra nyaktam /
TB, 1, 1, 4, 2.8 nāsya brāhmaṇo 'nāśvān gṛhe vaset /
TB, 1, 1, 4, 2.9 satye hy asyāgnir āhitaḥ /
TB, 1, 1, 4, 4.9 pratīcy eṣāṃ śrīr agāt /
TB, 1, 1, 4, 5.2 pratīcy asya śrīr eti /
TB, 1, 1, 4, 6.1 prācy eṣāṃ śrīr agāt /
TB, 1, 1, 4, 6.5 prācy asya śrīr eti /
TB, 1, 1, 4, 7.1 praty asmiṃl loke sthāsyasi /
TB, 1, 1, 4, 7.5 gārhapatyenaivāsmai prajāṃ paśūn prājanayat /
TB, 1, 1, 4, 7.7 tiryaṅṅ iva vā ayaṃ lokaḥ /
TB, 1, 1, 4, 7.8 asminn eva tena loke pratyatiṣṭhat /
TB, 1, 1, 4, 8.3 praty asmiṃl loke tiṣṭhati /
TB, 1, 1, 5, 2.4 asminn eva loke pratitiṣṭhati /
TB, 1, 1, 5, 2.8 traya ime lokāḥ /
TB, 1, 1, 5, 2.9 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 5, 3.3 suvarga evāsmai loke vācaḥ satyaṃ sarvam āpnoti /
TB, 1, 1, 5, 4.2 tā asmāt sṛṣṭāḥ parācīr āyan /
TB, 1, 1, 5, 7.7 traya ime lokāḥ /
TB, 1, 1, 5, 7.8 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 5, 8.4 mahimānam evāsya tad vyūhati /
TB, 1, 1, 5, 8.7 mahimānam evāsya saṃdadhāti /
TB, 1, 1, 5, 9.6 anavaruddhā asya paśavaḥ syuḥ /
TB, 1, 1, 5, 9.9 avaruddhā asya paśavo bhavanti /
TB, 1, 1, 5, 10.9 pūta evāsminn annādyaṃ dadhāti /
TB, 1, 1, 5, 10.11 brahmavarcasam evāsminn upariṣṭād dadhāti //
TB, 1, 1, 6, 1.4 idam u no bhaviṣyati /
TB, 1, 1, 6, 5.6 tābhyām evāsmā indriyaṃ vīryam avarunddhe /
TB, 1, 1, 6, 5.8 iyaṃ vā aditiḥ /
TB, 1, 1, 6, 5.9 asyām eva pratitiṣṭhati /
TB, 1, 1, 6, 7.5 anavaruddhā asya paśavaḥ syuḥ /
TB, 1, 1, 6, 7.8 saṃvatsareṇaivāsmai rudraṃ śamayitvā /
TB, 1, 1, 6, 8.6 tṛtīyam evāsmai lokam ucchiṃṣati prajananāya /
TB, 1, 1, 7, 1.1 gharmaḥ śiras tad ayam agniḥ /
TB, 1, 1, 7, 1.4 vātaḥ prāṇastad ayam agniḥ /
TB, 1, 1, 7, 2.1 arkaś cakṣus tad asau sūryas tad ayam agniḥ /
TB, 1, 1, 8, 1.1 ime vā ete lokā agnayaḥ /
TB, 1, 1, 8, 1.10 rāthantaro vā ayaṃ lokaḥ //
TB, 1, 1, 8, 2.1 asminn evainaṃ loke pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 5.3 annam evāsmai svadayati /
TB, 1, 1, 8, 6.5 traya ime lokāḥ /
TB, 1, 1, 8, 6.6 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 9, 1.3 tām evāsmai janayati /
TB, 1, 1, 9, 9.5 yo 'smai prajāṃ paśūn prajanayatīti /
TB, 1, 1, 9, 10.10 saṃvatsaram evāsyāhitā bhavanti /
TB, 1, 1, 9, 10.13 āhitā evāsya bhavanti //
TB, 1, 1, 10, 1.6 tad asmāt sahasordhvam asṛjyata /
TB, 1, 1, 10, 4.4 pāṅktaṃ vā idaṃ sarvam /
TB, 1, 1, 10, 5.7 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 5.9 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.1 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.3 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.5 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.6 tathāsya sarve prītā abhīṣṭā ādhīyante /
TB, 1, 1, 10, 6.11 sābhāgeyam evaiṣāṃ tat /
TB, 1, 2, 1, 1.1 uddhanyamānam asyā amedhyam /
TB, 1, 2, 1, 2.1 yad idaṃ divo yad adaḥ pṛthivyāḥ /
TB, 1, 2, 1, 3.7 yasya rūpaṃ bibhrad imām avindat /
TB, 1, 2, 1, 3.9 tasyedaṃ vihatam ābharantaḥ /
TB, 1, 2, 1, 3.10 acchambaṭkāram asyāṃ vidhema //
TB, 1, 2, 1, 4.6 urvīm imāṃ viśvajanasya bhartrīm /
TB, 1, 2, 1, 6.2 so 'yaṃ parṇaḥ somaparṇāddhi jātaḥ /
TB, 1, 2, 1, 6.10 tām imām apradāhāya //
TB, 1, 2, 1, 10.2 āsmin havyā juhotana /
TB, 1, 2, 1, 11.4 ghṛtaiḥ samiddho ghṛtam asyānnam /
TB, 1, 2, 1, 11.10 piteva putram abhirakṣatād imam //
TB, 1, 2, 1, 13.5 rāṣṭrāṇy asmā ādhehi /
TB, 1, 2, 1, 16.3 ayaṃ te yonir ṛtviyaḥ /
TB, 1, 2, 1, 16.9 adād idaṃ yamo 'vasānaṃ pṛthivyāḥ /
TB, 1, 2, 1, 16.10 akrann imaṃ pitaro lokam asmai //
TB, 1, 2, 1, 16.10 akrann imaṃ pitaro lokam asmai //
TB, 1, 2, 1, 21.3 imā u mām upatiṣṭhantu rāyaḥ /
TB, 1, 2, 1, 21.4 ābhiḥ prajābhir iha saṃvaseya /
TB, 1, 2, 1, 23.9 yad idaṃ divo yad adaḥ pṛthivyāḥ /
TB, 1, 2, 2, 4.2 imān evaitair lokān saṃtanvanti /
TB, 1, 2, 3, 3.7 sa imāṃl lokān abhyajayat /
TB, 1, 2, 3, 4.2 pra vā ete 'smāl lokāc cyavante /
TB, 1, 2, 3, 4.5 iyaṃ vā aditiḥ /
TB, 1, 2, 3, 4.6 asyām eva pratitiṣṭhanti /
TB, 1, 2, 3, 4.9 asyām anyena pratitiṣṭhanti /
TB, 1, 2, 4, 1.9 tasmād antaremau lokau yan /
TB, 1, 2, 5, 2.6 vāyur evaibhyo yathāyatanād devatā avarundhe /
TB, 1, 2, 5, 2.8 iyaṃ vā aditiḥ /
TB, 1, 2, 5, 2.9 asyām eva pratitiṣṭhanti /
TB, 1, 2, 6, 2.7 atha yad vā idam antataḥ kriyate /
TB, 1, 2, 6, 7.4 ime 'rātsur ime subhūtam akrann ity anyataro brūyāt /
TB, 1, 2, 6, 7.4 ime 'rātsur ime subhūtam akrann ity anyataro brūyāt /
TB, 1, 2, 6, 7.5 ima udvāsīkāriṇa ime durbhūtam akrann ity anyataraḥ /
TB, 1, 2, 6, 7.5 ima udvāsīkāriṇa ime durbhūtam akrann ity anyataraḥ /
TB, 1, 2, 6, 7.6 yad evaiṣāṃ sukṛtaṃ yā rāddhiḥ /
TB, 1, 2, 6, 7.8 yad evaiṣāṃ duṣkṛtaṃ yā rāddhiḥ /
TB, 2, 1, 1, 1.4 te 'bruvan kasmai nu sattram āsmahe ye 'syā oṣadhīr na janayāma iti /
TB, 2, 1, 1, 2.2 te 'bruvan ka idam ittham akar iti /
TB, 2, 1, 1, 3.1 svadante 'smā oṣadhayaḥ /
TB, 2, 1, 1, 3.3 idaṃ no havyaṃ pradāpayeti /
TB, 2, 1, 1, 3.9 vārevṛtaṃ hy asya /
TB, 2, 1, 2, 1.4 so 'sya prajābhir apākrāmat /
TB, 2, 1, 2, 4.1 bhogāyaivāsya hutaṃ bhavati /
TB, 2, 1, 2, 5.8 tubhyam evedaṃ hūyātā ity abravīt /
TB, 2, 1, 2, 11.6 prajā evāsmai prajanayati /
TB, 2, 1, 2, 11.10 prajā eva prajātā asyāṃ pratiṣṭhāpayati //
TB, 2, 1, 3, 3.5 pracyutaṃ vā etad asmāl lokāt /
TB, 2, 1, 3, 6.6 anūcyevāsya prajārdhukā bhavati /
TB, 2, 1, 3, 7.3 āsmai vṛścyeta /
TB, 2, 1, 3, 9.2 bhrātṛvyam asmai janayet /
TB, 2, 1, 3, 9.6 nāsmai bhrātṛvyaṃ janayati /
TB, 2, 1, 5, 5.1 imām eva pūrvayā duhe /
TB, 2, 1, 5, 5.10 rūpenaivāsmai paśūn avarunddhe //
TB, 2, 1, 5, 6.6 bhāgadheyenaivāsmai sajātān avarunddhe /
TB, 2, 1, 5, 10.5 prajayāsya paśubhir vitiṣṭheran /
TB, 2, 1, 5, 11.13 parāsya bhrātṛvyo bhavati //
TB, 2, 1, 6, 5.10 hutam evāsya bhavati /
TB, 2, 1, 10, 1.4 vasuṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 1.8 rudreṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.2 ādityeṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.6 viśveṣv evāsya deveṣv agnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.10 indra evāsyāgnihotraṃ hutaṃ bhavati //
TB, 2, 1, 10, 3.5 prajāpatāv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.9 brahmann evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.12 aparivargam evāsyaitāsu devatāsu hutaṃ bhavati /
TB, 2, 1, 11, 1.8 tāvad asya lokasya /
TB, 2, 2, 1, 1.5 tā asmāt sṛṣṭā apākrāman /
TB, 2, 2, 1, 7.7 yāvad evāsyāsti /
TB, 2, 2, 1, 7.10 etad vā asyai nirṛtigṛhītam /
TB, 2, 2, 2, 1.5 tāv asmāt sṛṣṭāv apākrāmatām /
TB, 2, 2, 2, 2.7 tāny asmāt sṛṣṭāny apākrāman /
TB, 2, 2, 2, 3.9 so 'smāt sṛṣṭo 'pākrāmat /
TB, 2, 2, 2, 5.1 so 'smāt sṛṣṭo 'pākrāmat /
TB, 2, 2, 3, 3.1 prajāḥ paśava ime lokāḥ /
TB, 2, 2, 3, 4.9 imāṃllokān ity abruvan /
TB, 2, 2, 3, 5.7 āsya vīro jāyate /
TB, 2, 2, 3, 7.7 vahanty asmai prajā balim /
TB, 2, 2, 3, 7.11 traya ime lokāḥ /
TB, 2, 2, 4, 2.1 asṛkṣi vā imam iti /
TB, 2, 2, 4, 3.8 etā vai vyāhṛtaya ime lokāḥ /
TB, 2, 2, 4, 3.9 imān khalu vai lokān anu prajāḥ paśavaś chandāṃsi prājāyanta /
TB, 2, 2, 4, 4.10 tad asyāpriyam āsīt //
TB, 2, 2, 4, 5.7 tad asya priyam āsīt /
TB, 2, 2, 4, 6.2 durvarṇo 'sya bhrātṛvyaḥ /
TB, 2, 2, 4, 6.8 triṇavena stomenaibhyo lokebhyo 'surān prāṇudata /
TB, 2, 2, 4, 7.4 triṇavena stomenaibhyo lokebhyo bhrātṛvyān praṇudate /
TB, 2, 2, 5, 3.10 iyaṃ vā uttāna āṅgīrasaḥ //
TB, 2, 2, 5, 4.1 anayaivainat pratigṛhṇāti /
TB, 2, 2, 5, 5.4 ka idaṃ kasmā adād ity āha /
TB, 2, 2, 6, 1.7 traya ime lokāḥ /
TB, 2, 2, 6, 1.8 ebhya eva lokebhyo 'nnādyam avarundhate /
TB, 2, 2, 6, 2.8 teṣām iyaṃ rājñī /
TB, 2, 2, 6, 2.10 asyām eva pratitiṣṭhanti //
TB, 2, 2, 6, 4.14 etāvantam evāsmai lokam ucchiṃṣati /
TB, 2, 2, 7, 4.1 tasya vā iyaṃ kᄆptiḥ /
TB, 2, 2, 7, 4.2 yad idaṃ kiṃ ca /
TB, 2, 2, 7, 4.4 kalpate 'smai /
TB, 2, 2, 7, 4.5 sa vā ayaṃ manuṣyeṣu yajñaḥ saptahotā /
TB, 2, 2, 7, 4.10 abhi vā ime 'smāl lokād amuṃ lokaṃ kamiṣyanta iti /
TB, 2, 2, 7, 4.10 abhi vā ime 'smāl lokād amuṃ lokaṃ kamiṣyanta iti /
TB, 2, 2, 7, 4.13 tasmād asmāl lokād amuṃ lokaṃ nābhikāmayante /
TB, 2, 2, 8, 7.2 punar imaṃ suvāmahā iti /
TB, 2, 2, 9, 1.1 idaṃ vā agre naiva kiṃcanāsīt /
TB, 2, 2, 9, 3.9 tad vā idam āpaḥ salilam āsīt /
TB, 2, 2, 9, 4.2 yady asyā apratiṣṭhāyā iti /
TB, 2, 2, 9, 4.10 tad anayo rodastvam //
TB, 2, 2, 9, 5.2 nāsya gṛhe rudanti /
TB, 2, 2, 9, 5.3 etad vā eṣāṃ lokānāṃ janma /
TB, 2, 2, 9, 5.4 ya evam eṣāṃ lokānāṃ janma veda /
TB, 2, 2, 9, 5.5 naiṣu lokeṣv ārtim ārcchati /
TB, 2, 2, 9, 5.6 sa imāṃ pratiṣṭhām avindata /
TB, 2, 2, 9, 5.7 sa imāṃ pratiṣṭhāṃ vittvākāmayata prajāyeyeti /
TB, 2, 2, 9, 6.2 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 6.9 tasmād imā bhūyiṣṭhāḥ /
TB, 2, 2, 9, 7.2 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 7.9 yāsya sā tanūr āsīt //
TB, 2, 2, 9, 8.8 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 10.4 tad vā idaṃ manasy eva paramaṃ pratiṣṭhitam /
TB, 2, 2, 9, 10.5 yad idaṃ kiṃ ca /
TB, 2, 2, 9, 10.7 vyucchantī vyucchanty asmai vasyasī vasyasī vyucchati /
TB, 2, 2, 10, 1.10 atha vā idaṃ tarhi prajāpatau hara āsīt //
TB, 2, 2, 10, 2.1 yad asminn āditye /
TB, 2, 2, 10, 3.2 tad asmai rukmaṃ kṛtvā pratyamuñcat /
TB, 2, 2, 10, 4.7 kaś ca nāsmin vā idam indriyaṃ pratyasthād iti /
TB, 2, 2, 10, 4.7 kaś ca nāsmin vā idam indriyaṃ pratyasthād iti /
TB, 2, 2, 10, 5.1 ayaṃ vā idaṃ paramo 'bhūd iti /
TB, 2, 2, 10, 5.1 ayaṃ vā idaṃ paramo 'bhūd iti /
TB, 2, 2, 10, 6.5 tā asmai nātiṣṭhantānnādyāya /
TB, 2, 2, 10, 7.17 tiṣṭhante 'smai prajā annādyāya /
TB, 2, 2, 11, 2.4 āsya vīro jāyate /
TB, 2, 2, 11, 3.5 tasya prayukty ṛtavo 'smā akalpanta /
TB, 2, 2, 11, 3.8 kalpante 'smā ṛtavaḥ /
TB, 2, 2, 11, 4.4 āsya somapaḥ somayājy ajāyata /
TB, 2, 2, 11, 4.9 āsya somapaḥ somayājī jāyate /
TB, 2, 2, 11, 5.10 tasya vā iyaṃ kᄆptiḥ //
TB, 2, 2, 11, 6.1 yad idaṃ kiñca /
TB, 2, 2, 11, 6.2 ya evaṃ veda kalpate 'smai /
TB, 2, 2, 11, 6.3 sa vā ayaṃ manuṣyeṣu yajñaḥ saptahotā /
TB, 2, 3, 1, 1.3 yad evaiṣu caturdhā hotāraḥ /
TB, 2, 3, 1, 2.4 ya eṣām evaṃ bandhutāṃ veda /
TB, 2, 3, 1, 2.6 ya eṣām evaṃ kᄆptiṃ veda /
TB, 2, 3, 1, 2.7 kalpate 'smai /
TB, 2, 3, 1, 2.8 ya eṣām evam āyatanaṃ veda /
TB, 2, 3, 1, 2.10 ya eṣām evaṃ pratiṣṭhāṃ veda //
TB, 2, 3, 1, 3.11 ayam āgan /
TB, 2, 3, 1, 3.12 ayam avāsād iti /
TB, 2, 3, 1, 3.13 kīrtir asya pūrvāgacchati janatām āyataḥ /
TB, 2, 3, 1, 3.15 ayam āgan /
TB, 2, 3, 1, 3.16 ayam avāsād iti //
TB, 2, 3, 2, 2.1 prāṇān evāsyopadāsayati /
TB, 2, 3, 2, 2.7 prāṇān evāsmai kalpayati /
TB, 2, 3, 2, 2.9 ṛtūn evāsmai kalpayati /
TB, 2, 3, 2, 2.10 kalpante 'smā ṛtavaḥ //
TB, 2, 3, 2, 3.1 kᄆptā asmā ṛtava āyanti /
TB, 2, 3, 2, 3.2 ṣaḍḍhotā vai bhūtvā prajāpatir idaṃ sarvam asṛjata /
TB, 2, 3, 2, 5.5 yad vā idaṃ kiṃ ca /
TB, 2, 3, 2, 5.10 iyaṃ vā uttāna āṅgīrasaḥ /
TB, 2, 3, 2, 5.11 anayaivainat pratigṛhṇāti /
TB, 2, 3, 4, 1.8 ardham asyendriyasyāpakrāmati /
TB, 2, 3, 4, 2.6 tṛtīyam asyendriyasyāpakrāmati /
TB, 2, 3, 4, 3.4 caturtham asyendriyasyāpakrāmati /
TB, 2, 3, 4, 4.2 pañcamam asyendriyasyāpakrāmati /
TB, 2, 3, 4, 4.10 ṣaṣṭham asyendriyasyāpakrāmati //
TB, 2, 3, 4, 5.8 saptamam asyendriyasyāpakrāmati /
TB, 2, 3, 4, 6.6 aṣṭamam asyendriyasyāpakrāmati /
TB, 2, 3, 4, 6.7 yad vā idaṃ kiṃ ca /
TB, 2, 3, 4, 6.12 iyaṃ vā uttāna āṅgīrasaḥ /
TB, 2, 3, 4, 6.13 anayaivainat pratigṛhṇāti /
TB, 2, 3, 5, 2.4 kenaibhyo lokebhyo 'surān prāṇudanta /
TB, 2, 3, 5, 2.5 kenaiṣāṃ paśūn avṛñjateti /
TB, 2, 3, 5, 2.7 tenaibhyo lokebhyo 'surān prāṇudanta /
TB, 2, 3, 5, 2.8 tenaiṣāṃ paśūn avṛñjata /
TB, 2, 3, 5, 3.7 kenemāṃllokānt samatanvann iti /
TB, 2, 3, 5, 3.10 tenemāṃllokān samatanvann iti //
TB, 2, 3, 5, 4.6 dānakāmā asmai prajā bhavanti /
TB, 2, 3, 5, 5.1 yad vā idaṃ kiṃ ca /
TB, 2, 3, 6, 4.11 ekahotre baliṃ haranti haranty asmai prajā balim /
TB, 2, 3, 7, 1.3 mamāyam annam astv iti /
TB, 2, 3, 7, 1.5 sarvaṃ vai māyaṃ pradhakṣyatīti /
TB, 2, 3, 8, 3.1 yanty asya pitaro havam /
TB, 2, 3, 8, 3.13 divā haivāsya devatrā bhavati /
TB, 2, 3, 9, 1.2 yo vā imaṃ vidyāt /
TB, 2, 3, 9, 1.3 yato 'yaṃ pavate /
TB, 2, 3, 9, 1.10 yo vā imaṃ veda //
TB, 2, 3, 9, 2.1 yato 'yaṃ pavate /
TB, 2, 3, 9, 3.1 asyāḥ pavate /
TB, 2, 3, 9, 3.2 imām abhipavate /
TB, 2, 3, 9, 3.3 imām abhisaṃpavate /
TB, 2, 3, 9, 6.6 pūtam asmā āharanti /
TB, 2, 3, 9, 7.7 ya evāsya purastāt pāpmānaḥ /
TB, 2, 3, 9, 8.1 ya evāsya dakṣiṇataḥ pāpmānaḥ /
TB, 2, 3, 9, 8.5 ya evāsya paścāt pāpmānaḥ /
TB, 2, 3, 9, 8.9 ya evāsyottarataḥ pāpmānaḥ /
TB, 2, 3, 9, 9.5 vy asyevākṣyau bhāṣeta /
TB, 2, 3, 9, 9.16 āsya taṃ janapadaṃ pūrvā kīrtir gacchati /
TB, 2, 3, 9, 9.17 dānakāmā asmai prajā bhavanti /
TB, 2, 3, 10, 3.1 āsyārdhaṃ vavrāja /
TB, 2, 3, 10, 4.9 āsyārdhaṃ vrajet /
TB, 3, 1, 4, 2.2 tā asmāt sṛṣṭāḥ parācīr āyan /
TB, 3, 1, 4, 5.1 ṛkṣā vā iyam alomakāsīt /
TB, 3, 1, 4, 5.5 tato vā iyam oṣadhībhir vanaspatibhiḥ prājāyata /
TB, 3, 1, 4, 11.6 śraddha vā asmai manuṣyā dadhate /
TB, 3, 1, 4, 13.2 kāmacāram eṣu lokeṣv abhijayeyam iti /
TB, 3, 1, 4, 13.4 tato vai sa kāmacāram eṣu lokeṣv abhyajayat /
TB, 3, 1, 4, 13.5 kāmacāraṃ ha vā eṣu lokeṣv abhijayati /
TB, 3, 1, 5, 1.2 mitradheyam eṣu lokeṣv abhijayeyam iti /
TB, 3, 1, 5, 1.4 tato vai sa mitradheyam eṣu lokeṣv abhyajayat /
TB, 3, 1, 5, 1.5 mitradheyaṃ ha vā eṣu lokeṣv abhijayati /
TB, 3, 1, 5, 11.2 imāṃ pratiṣṭhāṃ vindeyeti /
TB, 3, 1, 5, 11.4 tato vai sa imāṃ pratiṣṭhām avindata /
TB, 3, 1, 5, 11.5 imāṃ ha vai pratiṣṭhāṃ vindate /
TB, 3, 1, 6, 6.2 iyaṃ vā aditiḥ /
TB, 3, 1, 6, 6.3 asyām eva pratitiṣṭhati /
TB, 3, 6, 1, 1.4 yad vā kṣayo mātur asyā upasthe /
TB, 3, 8, 1, 1.2 imāṃ janatāṃ saṃgṛhṇānīti /
TB, 3, 8, 2, 2.4 ubhayata evāsmin rucaṃ dadhāti /
TB, 3, 8, 2, 4.8 mahimānam evāsmin tad dadhati /
TB, 3, 8, 2, 4.16 retasaivāsmin reto dadhāti //
Taittirīyasaṃhitā
TS, 1, 1, 1, 7.0 dhruvā asmin gopatau syāta bahvīḥ //
TS, 1, 1, 2, 1.3 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
TS, 1, 1, 4, 2.4 idaṃ devānām idam u naḥ saha /
TS, 1, 1, 4, 2.4 idaṃ devānām idam u naḥ saha /
TS, 1, 1, 5, 1.2 āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta /
TS, 1, 1, 5, 2.6 sa idaṃ devebhyo havyaṃ suśami śamiṣva /
TS, 1, 1, 7, 1.4 dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.5 dhartram asy antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.1 dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.2 dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.3 cita stha prajām asmai rayiṃ asmai sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.3 cita stha prajām asmai rayiṃ asmai sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.3 cita stha prajām asmai rayiṃ asmai sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
TS, 1, 1, 12, 1.2 agne yaṣṭar idaṃ namaḥ /
TS, 1, 3, 1, 1.2 parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā api kṛntāmi /
TS, 1, 3, 1, 1.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā api kṛntāmi /
TS, 1, 3, 1, 1.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā api kṛntāmi /
TS, 1, 3, 1, 2.9 pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ /
TS, 1, 3, 2, 1.2 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhāna /
TS, 1, 3, 2, 1.3 idam enam adharaṃ karomi yo naḥ samāno yo 'samāno 'rātīyati /
TS, 1, 3, 4, 1.3 ayaṃ no agnir varivaḥ kṛṇotv ayam mṛdhaḥ pura etu prabhindan /
TS, 1, 3, 4, 1.3 ayaṃ no agnir varivaḥ kṛṇotv ayam mṛdhaḥ pura etu prabhindan /
TS, 1, 3, 4, 1.4 ayaṃ śatrūñ jayatu jarhṛṣāṇo 'yaṃ vājaṃ jayatu vājasātau //
TS, 1, 3, 4, 1.4 ayaṃ śatrūñ jayatu jarhṛṣāṇo 'yaṃ vājaṃ jayatu vājasātau //
TS, 1, 3, 4, 4.5 etat tvaṃ soma devo devān upāgā idam aham manuṣyo manuṣyānt saha prajayā saha rāyaspoṣeṇa /
TS, 1, 3, 4, 4.7 idam ahaṃ nir varuṇasya pāśāt suvar abhi //
TS, 1, 3, 4, 5.3 yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi /
TS, 1, 3, 5, 9.0 yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāyāchinno rāyaḥ suvīraḥ //
TS, 1, 3, 6, 5.3 parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānam manuṣyāḥ /
TS, 1, 3, 8, 2.1 vātenāsya haviṣas tmanā yaja sam asya tanuvā bhava varṣīyo varṣīyasi yajñe yajñapatiṃ dhāḥ /
TS, 1, 3, 8, 2.1 vātenāsya haviṣas tmanā yaja sam asya tanuvā bhava varṣīyo varṣīyasi yajñe yajñapatiṃ dhāḥ /
TS, 1, 3, 9, 2.5 idam ahaṃ rakṣo 'dhamam tamo nayāmi /
TS, 1, 3, 9, 2.6 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmi /
TS, 1, 3, 12, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūryaḥ /
TS, 1, 3, 13, 1.2 ūrdhvam imam adhvaraṃ kṛdhi divi deveṣu hotrā yaccha /
TS, 1, 3, 14, 4.4 āyuṣ ṭe viśvato dadhad ayam agnir vareṇyaḥ /
TS, 1, 5, 1, 3.1 idam u no bhaviṣyati yadi no jeṣyantīti //
TS, 1, 5, 1, 7.1 tad asya sahasāditsanta //
TS, 1, 5, 1, 13.1 yo barhiṣi dadāti purāsya saṃvatsarād gṛhe rudanti //
TS, 1, 5, 1, 15.1 so 'gnir abravīt bhāgy asāny atha va idam iti //
TS, 1, 5, 1, 31.0 yo 'syaivaṃ bandhutāṃ veda bandhumān bhavati //
TS, 1, 5, 1, 35.1 atho śāntir evāsyaiṣā //
TS, 1, 5, 2, 14.1 saivāsyarddhiḥ //
TS, 1, 5, 2, 44.1 yatrayatraivāsya nyaktaṃ tata evainam avarunddhe //
TS, 1, 5, 2, 48.1 yaṃ caiva hanti yaś cāsyarṇayāt tau bhāgadheyena prīṇāti //
TS, 1, 5, 3, 2.1 āyaṃ gauḥ pṛśnir akramīd asanan mātaram punaḥ /
TS, 1, 5, 3, 3.2 praty asya vaha dyubhiḥ //
TS, 1, 5, 3, 4.1 asya prāṇād apānaty antaś carati rocanā /
TS, 1, 5, 3, 7.1 mano jyotir juṣatām ājyaṃ vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
TS, 1, 5, 3, 7.2 bṛhaspatis tanutām imaṃ no viśve devā iha mādayantām //
TS, 1, 5, 4, 13.1 atho asyām evainam pratiṣṭhitam ādhatte //
TS, 1, 5, 4, 15.1 apahnuta evāsmai tat //
TS, 1, 5, 4, 24.1 vicchinnaṃ yajñaṃ sam imaṃ dadhātv iti āha //
TS, 1, 5, 4, 34.1 ādityā vā asmāl lokād amuṃ lokam āyan //
TS, 1, 5, 4, 36.1 ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ //
TS, 1, 5, 5, 2.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
TS, 1, 5, 5, 3.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
TS, 1, 5, 5, 4.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
TS, 1, 5, 5, 6.2 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 1, 5, 7, 3.1 stomam evāsmai yunakti //
TS, 1, 5, 7, 5.1 prajā vai paśava upemaṃ lokam //
TS, 1, 5, 7, 6.1 prajām eva paśūn imaṃ lokam upaiti //
TS, 1, 5, 7, 7.1 asya pratnām anu dyutam iti āha //
TS, 1, 5, 7, 13.1 ayam iha prathamo dhāyi dhātṛbhir iti āha //
TS, 1, 5, 7, 17.1 ayaṃ te yonir ṛtviya iti āha //
TS, 1, 5, 7, 32.1 yoga evāsyaiṣa upatiṣṭhate //
TS, 1, 5, 7, 33.1 dama evāsyaiṣa upatiṣṭhate //
TS, 1, 5, 7, 34.1 yācñaivāsyaiṣopatiṣṭhate //
TS, 1, 5, 7, 61.1 etat tvam asīdam aham bhūyāsam iti vāvaitad āha //
TS, 1, 5, 8, 21.1 pra vā eṣo 'smāl lokāc cyavate ya āhavanīyam upatiṣṭhate //
TS, 1, 5, 8, 23.1 asminn eva loke pratitiṣṭhati //
TS, 1, 5, 8, 31.1 ya evaṃ vidvān dvipadābhir gārhapatyam upatiṣṭhata āsya vīro jāyate //
TS, 1, 5, 8, 57.1 tejasvy evāsya brahmavarcasī putro jāyate //
TS, 1, 5, 8, 59.1 teja evāsmin brahmavarcasaṃ dadhāti //
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 5, 9, 23.1 sa ebhya stuto rātriyā adhy ahar abhi paśūn nirārjat //
TS, 1, 5, 9, 26.1 ādityo vā asmāl lokād amuṃ lokam ait //
TS, 1, 5, 9, 27.1 so 'muṃ lokaṃ gatvā punar imaṃ lokam abhyadhyāyat //
TS, 1, 5, 9, 28.1 sa imaṃ lokam āgatya mṛtyor abibhet //
TS, 1, 5, 9, 29.1 mṛtyusaṃyuta iva hy ayaṃ lokaḥ //
TS, 1, 5, 9, 31.1 imam evāgniṃ stavāni sa mā stutaḥ suvargaṃ lokaṃ gamayiṣyatīti //
TS, 1, 6, 5, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe asmin /
TS, 1, 6, 7, 20.0 upāsmiñchvo yakṣyamāṇe devatā vasanti ya evaṃ vidvān agnim upastṛṇāti //
TS, 1, 6, 7, 29.0 yad aśnīyād rudro 'sya paśūn abhimanyeta //
TS, 1, 6, 7, 33.0 nāsya rudraḥ paśūn abhimanyate //
TS, 1, 6, 8, 1.0 yo vai śraddhām anārabhya yajñena yajate nāsyeṣṭāya śraddadhate //
TS, 1, 6, 8, 5.0 ubhaye 'sya devamanuṣyā iṣṭāya śraddadhate //
TS, 1, 6, 8, 8.0 iyaṃ vai manaḥ //
TS, 1, 6, 8, 9.0 anayaivaināḥ praṇayati //
TS, 1, 6, 8, 17.0 yo vai daśa yajñāyudhāni veda mukhato 'sya yajñaḥ kalpate //
TS, 1, 6, 8, 20.0 ya evaṃ veda mukhato 'sya yajñaḥ kalpate //
TS, 1, 6, 8, 21.0 yo vai devebhyaḥ pratiprocya yajñena yajate juṣante 'sya devā havyam //
TS, 1, 6, 8, 24.0 juṣante 'sya devā havyam //
TS, 1, 6, 10, 12.0 yan me agne asya yajñasya riṣyād ity āha //
TS, 1, 6, 10, 31.0 yaṃ kāmayeta yajamānaṃ bhrātṛvyam asya yajñasyāśīr gacched iti tasyaitā vyāhṛtīḥ puronuvākyāyāṃ dadhyāt //
TS, 1, 6, 10, 33.0 bhrātṛvyam evāsya yajñasyāśīr gacchati //
TS, 1, 6, 11, 33.0 ya evaṃ veda prāsmai diśaḥ pyāyante //
TS, 1, 6, 11, 41.0 te 'smai prītā yathāpūrvaṃ kalpante //
TS, 1, 6, 11, 42.0 kalpante 'smā ṛtavo ya evaṃ veda //
TS, 1, 7, 1, 8.2 sā me satyāśīr asya yajñasya bhūyād iti //
TS, 1, 7, 1, 36.2 bṛhaspatis tanutām imaṃ na iti //
TS, 1, 7, 1, 39.2 vicchinnaṃ yajñaṃ sam imaṃ dadhātv iti //
TS, 1, 7, 1, 43.2 yāṃ vai yajñe dakṣiṇāṃ dadāti tām asya paśavo 'nusaṃkrāmanti //
TS, 1, 7, 2, 7.1 śarīraṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 8.1 gaur vā asyai śarīram //
TS, 1, 7, 2, 15.1 annaṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 16.1 oṣadhayo vā asyā annam //
TS, 1, 7, 2, 20.1 pratiṣṭhāṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 21.1 iyaṃ vā asyai pratiṣṭhā //
TS, 1, 7, 2, 21.1 iyaṃ vā asyai pratiṣṭhā //
TS, 1, 7, 2, 22.1 iyaṃ vai prajāḥ parābhavantīr anugṛhṇāti //
TS, 1, 7, 3, 8.1 atho dakṣiṇaivāsyaiṣā //
TS, 1, 7, 3, 28.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 1, 7, 3, 36.1 ūrjam evāsmin payo dadhāti //
TS, 1, 7, 3, 47.1 nāsyāmuṣmiṃ loke 'nnaṃ kṣīyate //
TS, 1, 7, 4, 27.1 emā agmann āśiṣo dohakāmā iti //
TS, 1, 7, 4, 63.1 tad evāsya sarvaṃ vṛṅkte //
TS, 1, 7, 4, 67.1 āsya prajāyāṃ vājī jāyate ya evaṃ veda //
TS, 1, 7, 5, 16.1 ayaṃ vai prajāpater vibhān nāma lokaḥ //
TS, 1, 7, 5, 40.1 viṣṇumukhā vai devāś chandobhir imāṁ lokān anapajayyam abhyajayan //
TS, 1, 7, 5, 42.1 viṣṇur eva bhūtvā yajamānaś chandobhir imāṁ lokān anapajayyam abhijayati //
TS, 1, 7, 5, 49.1 chandobhir evemāṁ lokān yathāpūrvam abhijayati //
TS, 1, 7, 6, 14.1 pra vā eṣo 'smāl lokāc cyavate yo viṣṇukramān kramate //
TS, 1, 7, 6, 17.1 sa tvai viṣṇukramān krameta ya imāṁ lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohed iti //
TS, 1, 7, 6, 17.1 sa tvai viṣṇukramān krameta ya imāṁ lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohed iti //
TS, 1, 7, 6, 18.1 eṣa vā asya lokasya pratyavarohaḥ //
TS, 1, 7, 6, 20.1 idam aham amum bhrātṛvyam ābhyo digbhyo 'syai diva iti //
TS, 1, 7, 6, 20.1 idam aham amum bhrātṛvyam ābhyo digbhyo 'syai diva iti //
TS, 1, 7, 6, 20.1 idam aham amum bhrātṛvyam ābhyo digbhyo 'syai diva iti //
TS, 1, 7, 6, 21.1 imān eva lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohati //
TS, 1, 7, 6, 21.1 imān eva lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohati //
TS, 1, 7, 6, 24.1 asminn eva loke pratitiṣṭhati //
TS, 1, 7, 6, 62.1 tejasvy evāsya brahmavarcasī putro jāyate //
TS, 1, 7, 6, 65.1 teja evāsmin brahmavarcasaṃ dadhāti //
TS, 1, 7, 6, 92.1 āsya prajāyāṃ vājī jāyate //
TS, 1, 8, 3, 7.3 mahī hy asya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ /
TS, 1, 8, 7, 15.1 idam ahaṃ rakṣo 'bhisaṃdahāmi //
TS, 1, 8, 9, 25.1 ayaṃ no rājā vṛtrahā //
TS, 1, 8, 10, 17.1 ye devā devasuva stha ta imam āmuṣyāyaṇam anamitrāya suvadhvam mahate kṣatrāya mahata ādhipatyāya mahate jānarājyāya //
TS, 1, 8, 21, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 2, 1, 1, 1.8 niyud vā asya dhṛtiḥ /
TS, 2, 1, 1, 2.2 vāyur vā imāḥ prajā nasyotā nenīyate /
TS, 2, 1, 1, 2.4 sa evāsmai prajā nasyotā niyacchati /
TS, 2, 1, 1, 2.7 dhruvā evāsmā anapagāḥ karoti /
TS, 2, 1, 1, 3.3 sa evāsmai prāṇāpānābhyām prajām prajanayati /
TS, 2, 1, 1, 4.2 sa evāsmin prāṇāpānau dadhāti /
TS, 2, 1, 1, 4.4 prajāpatir vā idam eka āsīt /
TS, 2, 1, 1, 5.3 sa evāsmai prajām paśūn prajanayati /
TS, 2, 1, 1, 6.6 tāv evāsmai paśūn prajanayataḥ /
TS, 2, 1, 1, 6.8 soma evāsmai reto dadhāti pūṣā paśūn prajanayati /
TS, 2, 1, 1, 6.10 ūrg vā udumbara ūrk paśava ūrjaivāsmā ūrjam paśūn avarunddhe //
TS, 2, 1, 2, 1.2 tā asmāt sṛṣṭāḥ parācīr āyan /
TS, 2, 1, 2, 1.6 tā asmai na punar adadāt /
TS, 2, 1, 2, 3.3 devapaśur vā ayaṃ samabhūt kasmā imam ālapsyāmaha iti /
TS, 2, 1, 2, 3.3 devapaśur vā ayaṃ samabhūt kasmā imam ālapsyāmaha iti /
TS, 2, 1, 2, 4.7 tābhir evāsmin rucam adadhuḥ /
TS, 2, 1, 2, 5.3 tā evāsmin brahmavarcasaṃ dadhati /
TS, 2, 1, 2, 6.4 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 2, 6.8 indriyam evāsmin dadhati /
TS, 2, 1, 2, 6.11 sarasvatīm eva svena bhāgadheyenopadhāvati saivāsmin //
TS, 2, 1, 2, 7.6 agner evāsya śarīraṃ niṣkrīṇāti somād rasam /
TS, 2, 1, 2, 8.2 soma evāsmai reto dadhāty agniḥ prajām prajanayati /
TS, 2, 1, 2, 8.5 yad āgneyo bhavati teja evāsmin tena dadhāti /
TS, 2, 1, 2, 8.7 kṛṣṇagrīva āgneyo bhavati tama evāsmād apahanti /
TS, 2, 1, 2, 9.1 rucam evāsmin dadhāti /
TS, 2, 1, 2, 9.2 babhruḥ saumyo bhavati brahmavarcasam evāsmin tviṣiṃ dadhāti /
TS, 2, 1, 3, 1.1 devāsurā eṣu lokeṣv aspardhanta /
TS, 2, 1, 3, 1.4 tato vai sa imāṃllokān abhyajayat /
TS, 2, 1, 3, 1.6 viṣṇur eva bhūtvemāṃllokān abhijayati /
TS, 2, 1, 3, 1.8 viṣamā iva hīme lokāḥ /
TS, 2, 1, 3, 2.4 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 1, 3, 2.8 sa evāsmai sajātān prayacchati /
TS, 2, 1, 3, 3.5 paścādanvavasāyinīm evāsmai viśaṃ karoti /
TS, 2, 1, 3, 3.9 sa evāsmā annam prayacchati /
TS, 2, 1, 3, 4.4 sa evāsmai rājyam prayacchati /
TS, 2, 1, 3, 5.4 sa evāsmāt pāpmānam abhimātim praṇudate /
TS, 2, 1, 3, 5.7 sa evāsmai vajram prayacchati /
TS, 2, 1, 4, 1.3 tasmā etāṃ daśarṣabhām ālabhanta tayaivāsmin rucam adadhuḥ /
TS, 2, 1, 4, 1.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 4, 2.5 abhipūrvam evāsmin tejo dadhāti /
TS, 2, 1, 4, 2.8 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 4, 3.7 svayaivāsmai devatayā paśubhis tvacaṃ karoti /
TS, 2, 1, 4, 3.9 devāś ca vai yamaś cāsmiṃlloke 'spardhanta /
TS, 2, 1, 4, 4.3 yamo vā idam abhūd yad vayaṃ sma iti /
TS, 2, 1, 4, 4.7 taṃ varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudantaindreṇaivāsyendriyam avṛñjata /
TS, 2, 1, 4, 5.2 varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate aindreṇaivāsyendriyaṃ vṛṅkte /
TS, 2, 1, 4, 5.3 bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 2, 1, 4, 6.3 yo vā imam ālabheta mucyetāsmāt pāpmana iti /
TS, 2, 1, 4, 6.3 yo vā imam ālabheta mucyetāsmāt pāpmana iti /
TS, 2, 1, 4, 6.7 agnir evāsya svena bhāgadheyenopasṛtaḥ //
TS, 2, 1, 4, 7.5 anayor hi vā eṣo 'pratiṣṭhitaḥ /
TS, 2, 1, 4, 8.2 vāyur vā anayor vatsaḥ /
TS, 2, 1, 4, 8.3 ime vā etasmai lokā apaśuṣkā viḍ apaśuṣkā /
TS, 2, 1, 4, 8.5 sa evāsmā imāṃllokān viśam pradāpayati /
TS, 2, 1, 4, 8.5 sa evāsmā imāṃllokān viśam pradāpayati /
TS, 2, 1, 4, 8.6 prāsmā ime lokāḥ snuvanti /
TS, 2, 1, 4, 8.6 prāsmā ime lokāḥ snuvanti /
TS, 2, 1, 5, 1.7 sa evāsmai paśūn prayacchati /
TS, 2, 1, 5, 3.7 tā evāsmai svād yoneḥ prajām prajanayanti /
TS, 2, 1, 5, 4.3 āpa evāsmā asataḥ sad dadati /
TS, 2, 1, 5, 6.3 tāv evāsmai somapīthaṃ prayacchataḥ /
TS, 2, 1, 5, 7.10 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 6, 1.12 sa evāsmai //
TS, 2, 1, 6, 2.9 ta evāsmā annam prayacchanti /
TS, 2, 1, 6, 3.2 sa evāsminn indriyaṃ dadhāti /
TS, 2, 1, 6, 3.10 sa evāsmai sanim prasuvati /
TS, 2, 1, 6, 3.11 dānakāmā asmai prajā bhavanti /
TS, 2, 1, 6, 4.6 ta evāsmā annam prayacchanti /
TS, 2, 1, 6, 4.14 ta evāsmai //
TS, 2, 1, 7, 2.2 astv evāyam bhogāyeti sa ukṣavaśaḥ samabhavat /
TS, 2, 1, 7, 2.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 7, 3.7 tāv evāsmā ahorātrābhyām parjanyaṃ varṣayataḥ /
TS, 2, 1, 7, 4.6 tāv evāsmā ahorātrābhyām prajām prajanayataḥ /
TS, 2, 1, 7, 5.5 ta evāsmā annam prayacchanti /
TS, 2, 1, 7, 6.3 ta evāsmai sajātān prayacchanti /
TS, 2, 1, 7, 6.10 sa evāsmin brahmavarcasam //
TS, 2, 1, 7, 7.11 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 1.3 tayaivāsmin rucam adadhuḥ /
TS, 2, 1, 8, 1.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 8, 2.9 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 3.6 sa evāsmai yajñam prayacchati /
TS, 2, 1, 8, 4.3 sa evāsmai paśūn mithunān prajanayati /
TS, 2, 1, 8, 5.6 sa evāsmai parjanyaṃ varṣayati /
TS, 2, 1, 8, 5.11 vidyutam evāsmai janayitvā varṣayati /
TS, 2, 1, 8, 5.13 vṛṣṭim evāsmai niyacchati //
TS, 2, 1, 9, 1.5 varuṇam eva svena bhāgadheyenopadhāvati sa evāsmā annam prayacchaty annādaḥ //
TS, 2, 1, 9, 2.9 tāv evāsmā annam prayacchato 'nnāda eva bhavati //
TS, 2, 1, 9, 3.3 yan maitro bhavati mitreṇaivāsmai varuṇaṃ śamayati /
TS, 2, 1, 9, 4.8 tāv evāsmin puṣṭiṃ dhattaḥ /
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 2, 1, 10, 1.7 yad dhūmro bhavati dhūmrimāṇam evāsmād apahanti /
TS, 2, 1, 10, 2.1 bhavati mukhata evāsmin tejo dadhāti /
TS, 2, 1, 10, 3.5 sa evāsmāt tamaḥ pāpmānam apahanti /
TS, 2, 1, 10, 3.6 pratīcy asmai vyucchantī vyucchaty apa tamaḥ pāpmānaṃ hate //
TS, 2, 1, 11, 5.2 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
TS, 2, 1, 11, 6.3 anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ /
TS, 2, 1, 11, 6.4 imam me varuṇa śrudhī havam adyā ca mṛḍaya /
TS, 2, 2, 1, 1.7 tāv asmai prajāḥ prāsādhayatām /
TS, 2, 2, 1, 2.2 tāv evāsmai prajām prasādhayataḥ /
TS, 2, 2, 1, 3.3 tāv evāsminn indriyaṃ vīryaṃ dhattaḥ /
TS, 2, 2, 1, 3.8 tāv evāsminn indriyaṃ vīryam //
TS, 2, 2, 1, 4.5 tāv evāsminn indriyaṃ vīryaṃ dhattaḥ /
TS, 2, 2, 1, 5.2 sa evāsmā indriyaṃ vīryam anuprayacchati /
TS, 2, 2, 1, 5.4 iyaṃ vai kṣetrasya patiḥ /
TS, 2, 2, 1, 5.5 asyām eva pratitiṣṭhati /
TS, 2, 2, 1, 5.7 asyām eva pratiṣṭhāyendriyaṃ vīryam upariṣṭād ātman dhatte //
TS, 2, 2, 2, 2.7 sa evāsmād rakṣāṃsy apahanti /
TS, 2, 2, 2, 3.6 eṣā vā asya ghorā tanūr yad rudraḥ /
TS, 2, 2, 2, 4.2 eṣā vā asya bheṣajyā tanūr yat surabhimatī /
TS, 2, 2, 2, 4.3 tayaivāsmai bheṣajaṃ karoti /
TS, 2, 2, 2, 5.2 puruṣāhutir hy asya priyatamā /
TS, 2, 2, 2, 5.5 naiṣām purāyuṣo 'paraḥ pramīyate /
TS, 2, 2, 2, 5.9 nāsyāparaṃ gṛhān dahati //
TS, 2, 2, 3, 2.5 sa evāsmād rakṣāṃsi yavayati /
TS, 2, 2, 3, 2.10 sa evāsmin //
TS, 2, 2, 3, 3.9 sa evāsmin rucaṃ dadhāti /
TS, 2, 2, 3, 4.3 sa evāsmin tejo dadhāti /
TS, 2, 2, 4, 2.7 prāṇam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.2 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.4 āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 4, 3.6 prāṇam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.8 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.10 cakṣur evāsmin tena dadhāti //
TS, 2, 2, 4, 4.4 agnir evāsmai prajām prajanayati /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 4.4 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 2, 2, 5, 6.4 ādyam asyānnam bhavati /
TS, 2, 2, 5, 6.7 dvādaśakapālo vaiśvānaro bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsareṇaivāsmai sajātāṃś cyāvayati /
TS, 2, 2, 5, 7.1 maruto vai devānāṃ viśo devaviśenaivāsmai manuṣyaviśam avarunddhe /
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 5, 7.4 viśam evāsmā anuvartmānaṃ karoti //
TS, 2, 2, 6, 1.2 iyaṃ vā aditiḥ /
TS, 2, 2, 6, 1.3 asyām eva pūrve pratitiṣṭhanti /
TS, 2, 2, 6, 2.5 nāsmin mṛjāte /
TS, 2, 2, 6, 4.9 dānakāmā asmai prajā bhavanti /
TS, 2, 2, 6, 5.5 nirṛtim evāsmai prahiṇoti //
TS, 2, 2, 7, 1.4 sa evāsmai paśūn prayacchati /
TS, 2, 2, 7, 1.7 svād evāsmai yoneḥ paśūn prajanayati /
TS, 2, 2, 7, 2.1 evāsmā indriyam paśūn prayacchati /
TS, 2, 2, 7, 2.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 2, 7, 3.2 sa evāsmā annam prayacchati /
TS, 2, 2, 7, 3.5 yad indrāya gharmavate nirvapati śira evāsya tena karoti /
TS, 2, 2, 7, 3.6 yad indrāyendriyāvata ātmānam evāsya tena karoti /
TS, 2, 2, 7, 4.7 sa evāsmān mṛdhaḥ //
TS, 2, 2, 7, 5.8 sa evāsmā antato mahāyajñaṃ cyāvayati /
TS, 2, 2, 8, 1.3 sa evāsmai sajātān anukān karoti /
TS, 2, 2, 8, 1.8 saivāsya senāṃ saṃśyati /
TS, 2, 2, 8, 2.7 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 3.5 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 4.3 sa evāsmai dānakāmāḥ prajāḥ karoti /
TS, 2, 2, 8, 4.4 dānakāmā asmai prajā bhavanti /
TS, 2, 2, 8, 4.7 sa evāsmai pradāpayati /
TS, 2, 2, 8, 5.9 tenaivāsminn indriyam adadhāt /
TS, 2, 2, 8, 6.8 sa evāsminn indriyaṃ dadhāti /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 4.1 asmiñcakṣur dhattaś cakṣuṣmān eva bhavati /
TS, 2, 2, 9, 4.2 dhenvai vā etad reto yad ājyam anaḍuhas taṇḍulā mithunād evāsmai cakṣuḥ prajanayati /
TS, 2, 2, 9, 4.3 ghṛte bhavati tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur avarunddhe /
TS, 2, 2, 9, 4.4 indriyaṃ vai vīryaṃ vṛṅkte bhrātṛvyo yajamāno 'yajamānasyādhvarakalpām pratinirvaped bhrātṛvye yajamāne nāsyendriyaṃ //
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 10, 1.1 asāv ādityo na vyarocata tasmai devāḥ prāyaścittim aicchan tasmā etaṃ somāraudraṃ caruṃ niravapan tenaivāsmin rucam adadhuḥ /
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 2, 2, 10, 3.1 bheṣajam evāsmai karoti /
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 2, 2, 11, 1.3 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 1.9 gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 11, 2.1 asmā anuvartmānaṃ karoti /
TS, 2, 2, 11, 2.10 sva evaibhyo bhāgadheye samadaṃ dadhāti /
TS, 2, 2, 11, 3.8 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 4.2 indriyenaivāsmā ubhayataḥ sajātān parigṛhṇāti /
TS, 2, 2, 11, 4.8 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 12, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
TS, 2, 2, 12, 10.2 ayaṃ yaḥ somo nyadhāyy asme tasmā indram pratiram emy accha //
TS, 2, 2, 12, 17.2 taṃ tvā gṛṇāmi tavasam atavīyān kṣayantam asya rajasaḥ parāke //
TS, 2, 3, 9, 2.5 ta evāsmai sajātān prayacchanti /
TS, 2, 5, 2, 1.10 svāhendraśatrur vardhasveti tasmād asya //
TS, 2, 5, 2, 2.4 sa imāṃllokān avṛṇot /
TS, 2, 5, 2, 2.5 yad imāṃllokān avṛṇot tad vṛtrasya vṛtratvam /
TS, 2, 5, 2, 5.7 varaṃ vṛṇāvahai nakṣatravihitāham asānīty asāvabravīc citravihitāham itīyam /
TS, 2, 5, 2, 5.8 tasmān nakṣatravihitāsau citravihiteyam /
TS, 2, 5, 2, 6.2 sa ābhyām eva prasūta indro vṛtram ahan /
TS, 2, 5, 2, 6.8 ka idam acchaitīti /
TS, 3, 1, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ /
TS, 3, 1, 4, 2.1 imam paśum paśupate te adya badhnāmy agne sukṛtasya madhye /
TS, 3, 1, 4, 2.2 anu manyasva suyajā yajāma juṣṭaṃ devānām idam astu havyam //
TS, 3, 1, 4, 5.2 niṣkrīto 'yaṃ yajñiyam bhāgam etu rāyaspoṣā yajamānasya santu //
TS, 3, 1, 9, 2.2 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
TS, 3, 1, 9, 2.3 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma /
TS, 3, 1, 9, 2.4 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
TS, 3, 4, 3, 1.1 ime vai sahāstām /
TS, 3, 4, 3, 2.2 yad ime garbham adadhātāṃ tasmād dyāvāpṛthivyā /
TS, 3, 4, 3, 2.4 yad anayor viyatyor vāg avadat tasmāt sārasvatī /
TS, 3, 4, 3, 3.4 diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati /
TS, 3, 4, 3, 3.4 diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati /
TS, 3, 4, 3, 3.4 diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati /
TS, 3, 4, 3, 4.4 saivāsmin vācaṃ dadhāti /
TS, 3, 4, 3, 6.4 eṣv evaināṃ lokeṣu pratiṣṭhāpayati /
TS, 3, 4, 3, 6.6 suvarga evāsmai loke jyotir dadhāti /
TS, 3, 4, 3, 6.8 imān evāsmai lokāñ jyotiṣmataḥ karoti /
TS, 3, 4, 3, 6.8 imān evāsmai lokāñ jyotiṣmataḥ karoti /
TS, 3, 4, 8, 1.1 rāṣṭrakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭreṇaivāsmai rāṣṭram avarunddhe rāṣṭram eva bhavati /
TS, 3, 4, 8, 1.3 grāmakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭraṃ sajātā rāṣṭreṇaivāsmai rāṣṭraṃ sajātān avarunddhe grāmī //
TS, 3, 4, 8, 2.2 adhidevane juhoty adhidevana evāsmai sajātān avarunddhe ta enam avaruddhā upatiṣṭhante /
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 3, 4, 8, 4.1 bhavaty aṅgārā eva prativeṣṭamānā amitrāṇām asya senām prativeṣṭayanti /
TS, 3, 4, 8, 5.2 abhicaratā pratilomaṃ hotavyāḥ prāṇān evāsya pratīcaḥ pratiyauti taṃ tato yena kena ca stṛṇute /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 4, 4, 3, 1.1 ayam puro harikeśaḥ sūryaraśmis tasya rathagṛtsaś ca rathaujāś ca senānigrāmaṇyau puñjikasthalā ca kṛtasthalā cāpsarasau yātudhānā hetī rakṣāṃsi prahetiḥ /
TS, 4, 4, 3, 1.2 ayaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānigrāmaṇyau menakā ca sahajanyā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetiḥ /
TS, 4, 4, 3, 1.3 ayam paścād viśvavyacās tasya ratheprotaś cāsamarathaś ca senānigrāmaṇyau pramlocantī ca //
TS, 4, 4, 3, 2.2 ayam uttarāt saṃyadvasus tasya senajic ca suṣeṇaś ca senānigrāmaṇyau viśvācī ca ghṛtācī cāpsarasāv āpo hetir vātaḥ prahetiḥ /
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
TS, 4, 4, 3, 3.5 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
TS, 4, 5, 1, 8.2 ye cemāṃ rudrā abhito dikṣu //
TS, 4, 5, 1, 9.1 śritāḥ sahasraśo 'vaiṣāṃ heḍa īmahe //
TS, 4, 5, 1, 11.2 atho ye asya satvāno 'haṃ tebhyo 'karaṃ namaḥ //
TS, 4, 5, 1, 15.2 aneśann asyeṣava ābhur asya niṣaṅgathiḥ //
TS, 4, 5, 1, 15.2 aneśann asyeṣava ābhur asya niṣaṅgathiḥ //
TS, 5, 1, 1, 12.1 tāny asya prītāni devebhyo havyaṃ vahanti //
TS, 5, 1, 1, 51.1 yo vanaspatīnām phalagrahiḥ sa eṣāṃ vīryāvān //
TS, 5, 1, 2, 2.1 imām agṛbhṇan raśanām ṛtasyeti //
TS, 5, 1, 2, 8.1 rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
TS, 5, 1, 2, 45.1 yena saṃgacchate vājam evāsya vṛṅkte //
TS, 5, 1, 2, 47.1 iyaṃ vai prajāpatiḥ //
TS, 5, 1, 2, 52.1 yena saṃgacchate vājam evāsya vṛṅkte //
TS, 5, 1, 2, 62.1 ebhyo vā etaṃ lokebhyaḥ prajāpatiḥ samairayat //
TS, 5, 1, 2, 63.1 rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
TS, 5, 1, 3, 25.1 annam evāsmai svadayati //
TS, 5, 1, 3, 26.1 sarvam asmai svadate ya evaṃ veda //
TS, 5, 1, 3, 32.1 apacitim evāsmin dadhāti //
TS, 5, 1, 4, 27.1 ato hy asya medhyam //
TS, 5, 1, 4, 29.1 iyaṃ vai kṛṣṇājinam //
TS, 5, 1, 4, 31.1 ābhyām evainam ubhayataḥ parigṛhṇāti //
TS, 5, 1, 4, 39.1 teja evāsmin dadhāti //
TS, 5, 1, 4, 50.1 tejaś caivāsmā indriyaṃ ca samīcī dadhāti //
TS, 5, 1, 4, 56.1 devatā evāsmai saṃsādayati //
TS, 5, 1, 4, 60.1 devamanuṣyān evāsmai saṃsannān prajanayati //
TS, 5, 1, 5, 1.1 krūram iva vā asyā etat karoti yat khanati //
TS, 5, 1, 5, 4.1 śāntābhir evāsyai śucaṃ śamayati //
TS, 5, 1, 5, 4.1 śāntābhir evāsyai śucaṃ śamayati //
TS, 5, 1, 5, 7.1 prāṇenaivāsyai prāṇaṃ saṃdadhāti //
TS, 5, 1, 5, 14.1 yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt //
TS, 5, 1, 5, 18.1 nāsya yātayāmā vaṣaṭkāro bhavati //
TS, 5, 1, 5, 29.1 savitṛprasūta evāsyordhvāṃ varuṇamenim utsṛjati //
TS, 5, 1, 5, 33.1 ime vai rodasī //
TS, 5, 1, 5, 39.1 oṣadhayo vā asya mātaraḥ //
TS, 5, 1, 5, 52.1 agnir hy asya yoniṃ nirdahati //
TS, 5, 1, 5, 60.1 ebhya evainaṃ lokebhyaḥ śamayati //
TS, 5, 1, 5, 69.1 āyur evāsmin dadhāti //
TS, 5, 1, 5, 78.1 vā imau lokau vyaitām //
TS, 5, 1, 5, 79.1 agna āyāhi vītaya iti yad āha anayor lokayor vītyai //
TS, 5, 1, 5, 83.1 iyaṃ vā ṛtam //
TS, 5, 1, 5, 85.1 anayor evainam pratiṣṭhāpayati //
TS, 5, 1, 5, 100.1 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadad iti āha //
TS, 5, 1, 6, 3.1 savitṛprasūta evāsya viṣūcīṃ varuṇameniṃ visṛjati //
TS, 5, 1, 6, 6.1 śāntābhir evāsya śucaṃ śamayati //
TS, 5, 1, 6, 42.1 traya ime lokāḥ //
TS, 5, 1, 6, 43.1 eṣāṃ lokānām āptyai //
TS, 5, 1, 7, 10.1 iyaṃ vā aditiḥ //
TS, 5, 1, 7, 12.1 asyā akrūraṃkārāya //
TS, 5, 1, 8, 3.1 amedhyair evāsyāmedhyaṃ niravadāya medhyaṃ kṛtvāharati //
TS, 5, 1, 8, 16.1 traya ime lokāḥ //
TS, 5, 1, 8, 17.1 ebhya evainal lokebhyo vṛṅkte //
TS, 5, 1, 8, 23.1 yat paśūn nālabhetānavaruddhā asya paśavaḥ syuḥ //
TS, 5, 1, 8, 64.1 praty auhatām aśvinā mṛtyum asmād iti āha //
TS, 5, 1, 8, 65.1 mṛtyum evāsmād apanudati //
TS, 5, 1, 8, 68.1 pāpmānam evāsmād apahanti //
TS, 5, 1, 8, 72.1 na saṃvatsaras tiṣṭhati nāsya śrīs tiṣṭhati yasyaitāḥ kriyante //
TS, 5, 1, 8, 74.1 jyotir evāsmā upariṣṭād dadhāti //
TS, 5, 1, 9, 27.1 sā yad bhidyetārtim ārchet yajamāno hanyetāsya yajñaḥ //
TS, 5, 1, 9, 31.1 nārtim ārcchati yajamāno nāsya yajño hanyate //
TS, 5, 1, 9, 41.1 yaṃ kāmayeta bhrātṛvyam asmai janayeyam ity anyatas tasyāhṛtyāvadadhyāt //
TS, 5, 1, 9, 42.1 sākṣād evāsmai bhrātṛvyaṃ janayati //
TS, 5, 1, 9, 48.1 ūrjam evāsmā apidadhāti //
TS, 5, 1, 9, 52.1 yad evāsya tatra nyaktaṃ tad evāvarunddhe //
TS, 5, 1, 9, 60.1 sīda tvam mātur asyā upastha iti tisṛbhir jātam upatiṣṭhate //
TS, 5, 1, 9, 61.1 traya ime lokāḥ //
TS, 5, 1, 9, 62.1 eṣv eva lokeṣv āvidaṃ gacchati //
TS, 5, 1, 10, 2.1 tad asmai prayoga evarṣir asvadayat //
TS, 5, 1, 10, 4.1 aparaśuvṛkṇam evāsmai svadayati //
TS, 5, 1, 10, 5.1 sarvam asmai svadate ya evaṃ veda //
TS, 5, 1, 10, 8.1 ūrjam evāsmā apidadhāti //
TS, 5, 1, 10, 21.1 saṃśitam me brahmod eṣām bāhū atiram iti uttame audumbarī vācayati //
TS, 5, 1, 10, 31.1 ekaviṃśatir vai devalokā dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
TS, 5, 1, 10, 59.1 rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
TS, 5, 1, 11, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhām asmai yajamānāya dhehi //
TS, 5, 1, 11, 10.1 tvaṣṭedaṃ viśvam bhuvanaṃ jajāna bahoḥ kartāram iha yakṣi hotaḥ //
TS, 5, 2, 1, 1.1 viṣṇumukhā vai devāś chandobhir imāṃllokān anapajayyam abhyajayan /
TS, 5, 2, 1, 1.2 yad viṣṇukramān kramate viṣṇur eva bhūtvā yajamānaś chandobhir imāṃllokān anapajayyam abhijayati /
TS, 5, 2, 1, 1.8 chandobhir evemāṃllokān yathāpūrvam abhijayati /
TS, 5, 2, 1, 1.10 so 'smāt sṛṣṭaḥ //
TS, 5, 2, 1, 2.10 priyām evāsya tanuvam abhi //
TS, 5, 2, 1, 4.8 asmin rāṣṭram adhiśrayety āha /
TS, 5, 2, 1, 4.9 rāṣṭram evāsmin dhruvam akaḥ /
TS, 5, 2, 1, 5.4 tama evāsmād apahanti /
TS, 5, 2, 1, 5.6 jyotir evāsmin dadhāti /
TS, 5, 2, 1, 6.8 stomena vai devā asmiṃlloka ārdhnuvañ chandobhir amuṣmin /
TS, 5, 2, 1, 7.1 imam eva tena lokam abhijayati /
TS, 5, 2, 2, 3.1 sa evāsmā annam prayacchati //
TS, 5, 2, 2, 22.1 jyotir evāsmin dadhāti //
TS, 5, 2, 2, 30.1 apacitim evāsmin dadhāti //
TS, 5, 2, 2, 47.1 jyotir evāsmin dadhāti //
TS, 5, 2, 3, 2.1 yo vai yamaṃ devayajanam asyā aniryācyāgniṃ cinute yamāyainaṃ sa cinute //
TS, 5, 2, 3, 4.1 yamam eva devayajanam asyai niryācyātmane 'gniṃ cinute //
TS, 5, 2, 3, 5.1 iṣvagreṇa vā asyā anāmṛtam icchanto nāvindan //
TS, 5, 2, 3, 9.1 yad evāsyā amedhyaṃ tad apahanti //
TS, 5, 2, 3, 22.1 yad amuṣyā yajñiyam āsīt tad asyām adadhāt ta ūṣā abhavan //
TS, 5, 2, 3, 23.1 yad asyā yajñiyam āsīt tad amuṣyām adadhāt tad adaś candramasi kṛṣṇam //
TS, 5, 2, 3, 26.1 ayaṃ so agnir iti viśvāmitrasya sūktam bhavati //
TS, 5, 2, 3, 38.1 paśūn evāsmai samīco dadhāti //
TS, 5, 2, 3, 58.1 traya ime lokāḥ //
TS, 5, 2, 3, 59.1 eṣv eva lokeṣu pratitiṣṭhanti //
TS, 5, 2, 4, 19.1 imāṃ diśaṃ yanti //
TS, 5, 2, 4, 32.1 parācīm evāsmān nirṛtim praṇudate //
TS, 5, 2, 6, 18.1 yac charkarābhir agnim pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
TS, 5, 2, 6, 24.1 prāṇair evāsmai paśūn avarunddhe //
TS, 5, 2, 6, 31.1 aparigṛhīta evāsya viṣūcīnaṃ retaḥ parāsiñcati //
TS, 5, 2, 6, 34.1 parigṛhīta evāsmai samīcīnaṃ retaḥ siñcati //
TS, 5, 2, 7, 26.1 iyaṃ vai kārṣmaryamayī //
TS, 5, 2, 7, 28.1 ime evopadhatte //
TS, 5, 2, 7, 30.1 na hīme yajuṣāptum arhati //
TS, 5, 2, 7, 33.1 tasmād asyā asāv uttarā //
TS, 5, 2, 8, 2.1 iyaṃ vai svayamātṛṇṇā //
TS, 5, 2, 8, 3.1 imām evopadhatte //
TS, 5, 2, 8, 5.1 prāṇam evāsyāṃ dadhāti //
TS, 5, 2, 8, 44.1 ime vai lokās tryālikhitāḥ //
TS, 5, 2, 8, 45.1 ebhya eva lokebhyo bhrātṛvyam antareti //
TS, 5, 2, 8, 60.1 ābhyām evainam ubhayataḥ parigṛhṇāti //
TS, 5, 2, 8, 73.1 madhyata evāsmā ūrjaṃ dadhāti //
TS, 5, 2, 9, 1.1 eṣāṃ vā etal lokānāṃ jyotiḥ saṃbhṛtaṃ yad ukhā //
TS, 5, 2, 9, 2.1 yad ukhām upadadhāti ebhya evā lokebhyo jyotir avarunddhe //
TS, 5, 2, 9, 4.1 madhyata evāsmai jyotir dadhāti //
TS, 5, 2, 9, 33.1 viṣūca evāsmāt paśūn dadhāti //
TS, 5, 2, 9, 36.1 samīca evāsmai paśūn dadhāti //
TS, 5, 2, 9, 40.1 goaśvān evāsmai samīco dadhāti //
TS, 5, 2, 10, 8.1 paśūn evāsmai prajanayati //
TS, 5, 2, 10, 14.1 paścād evāsmai prācīnaṃ reto dadhāti //
TS, 5, 2, 10, 21.1 iyaṃ vā agner atidāhād abibhet //
TS, 5, 2, 10, 24.1 tato vā imāṃ nātyadahat //
TS, 5, 2, 10, 25.1 yad apasyā upadadhāty asyā anatidāhāya //
TS, 5, 2, 10, 26.1 uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 2, 10, 30.1 ayam puro bhuva iti purastād upadadhāti //
TS, 5, 2, 10, 32.1 ayaṃ dakṣiṇā viśvakarmeti dakṣiṇataḥ //
TS, 5, 2, 10, 34.1 ayam paścād viśvavyacā iti paścāt //
TS, 5, 2, 10, 36.1 idam uttarāt suvar ity uttarataḥ //
TS, 5, 2, 10, 38.1 iyam upari matir ity upariṣṭāt //
TS, 5, 2, 10, 51.1 ya āsām evam bandhutāṃ veda bandhumān bhavati //
TS, 5, 2, 10, 52.1 ya āsām evaṃ kᄆptiṃ veda kalpate 'smai //
TS, 5, 2, 10, 52.1 ya āsām evaṃ kᄆptiṃ veda kalpate 'smai //
TS, 5, 2, 10, 53.1 ya āsām evam āyatanaṃ vedāyatanavān bhavati //
TS, 5, 2, 10, 54.1 ya āsām evam pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 2, 10, 56.1 prāṇān evāsmin dhitvā saṃyadbhiḥ saṃyacchati //
TS, 5, 2, 10, 62.1 yad vā agner asaṃyatam asuvargyam asya tat //
TS, 5, 2, 10, 70.1 tasmād ayaṃ sarvataḥ pavate //
TS, 5, 2, 11, 6.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 5, 3, 1, 3.1 yad vai yajñasya kriyamāṇasyāntaryanti pūyati vā asya tat //
TS, 5, 3, 1, 6.1 tābhyām evāsmai bheṣajaṃ karoti //
TS, 5, 3, 1, 35.1 asaṃjñānam evāsmai paśubhiḥ karoti //
TS, 5, 3, 1, 38.1 saṃjñānam evāsmai paśubhiḥ karoti //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ vā imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ vā imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 2, 12.1 prāṇam evāsyāṃ dadhāti //
TS, 5, 3, 2, 46.1 bṛhatyaivāsmai paśūn avarunddhe //
TS, 5, 3, 2, 52.1 prāṇān evāsmai samīco dadhāti //
TS, 5, 3, 3, 9.1 parāsya bhrātṛvyo bhavati //
TS, 5, 3, 3, 49.1 ime vai lokās triṇavaḥ //
TS, 5, 3, 3, 50.1 eṣv eva lokeṣu pratitiṣṭhati //
TS, 5, 3, 4, 10.1 jātāyaivāsmā annam apidadhāti //
TS, 5, 3, 4, 20.1 prāṇāpānāv evāsmin dadhāti //
TS, 5, 3, 4, 70.1 anayor lokayoḥ savīryatvāya //
TS, 5, 3, 4, 71.1 tasmād imau lokau samāvadvīryau //
TS, 5, 3, 4, 73.1 āsya mukhyo jāyate //
TS, 5, 3, 4, 75.1 āsyānnādo jāyate //
TS, 5, 3, 4, 78.1 āsyaujasvī jāyate //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
TS, 5, 3, 4, 86.1 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 5, 3, 4, 89.1 tato vā idaṃ vyaucchat //
TS, 5, 3, 4, 90.1 yasyaitā upadhīyante vy evāsmā ucchati //
TS, 5, 3, 5, 22.1 yasyaitā upadhīyante nāsya sapatno bhavati //
TS, 5, 3, 6, 11.1 tā vasuko 'si veṣaśrir asi vasyaṣṭir asīty evaiṣu lokeṣu pratyasthāpayat //
TS, 5, 3, 6, 12.1 yad āha vasuko 'si veṣaśrir asi vasyaṣṭir asīti prajā eva prajātā eṣu lokeṣu pratiṣṭhāpayati //
TS, 5, 3, 7, 5.0 yasyaitā upadhīyante nāsmā akam bhavati //
TS, 5, 3, 7, 32.0 prāṇam evāsyāṃ dadhāti //
TS, 5, 3, 8, 27.0 viṣurūpam asya gṛhe dṛśyate yasyaitā upadhīyante ya u cainā evaṃ veda //
TS, 5, 3, 9, 2.0 yat sayujo nopadadhyād devatā asyāgniṃ vṛñjīran //
TS, 5, 3, 9, 12.0 ime vai lokā maṇḍaleṣṭakāḥ //
TS, 5, 3, 9, 13.0 ime khalu vai lokā devapurāḥ //
TS, 5, 3, 9, 17.0 imān evaitābhir lokāñ jyotiṣmataḥ kurute //
TS, 5, 3, 10, 9.0 saṃyānībhir vai devā imāṃ lokānt samayuḥ //
TS, 5, 3, 10, 11.0 yat saṃyānīr upadadhāti yathāpsu nāvā saṃyāty evam evaitābhir yajamāna imāṃ lokānt saṃyāti //
TS, 5, 3, 10, 15.0 ahṛta evāsyāgniḥ //
TS, 5, 3, 10, 20.0 yad ādityeṣṭakā upadadhāty asāv evāsminn ādityo rucaṃ dadhāti //
TS, 5, 3, 10, 26.0 aparivargam evāsmin tejo dadhāti //
TS, 5, 3, 11, 6.0 varivaskṛd asītīmām ajayan //
TS, 5, 3, 11, 14.0 abhīmāṃ lokāñ jayati //
TS, 5, 3, 11, 16.0 parāsya bhrātṛvyo bhavati //
TS, 5, 3, 11, 22.0 imān evaitābhir lokān draviṇāvataḥ kurute //
TS, 5, 3, 11, 24.0 āyur evāsmin dadhāti //
TS, 5, 3, 11, 27.0 priyam evāsya dhāmopāpnoti //
TS, 5, 4, 1, 10.0 parāsya bhrātṛvyo bhavati //
TS, 5, 4, 1, 23.0 jyotir evāsmin dadhāti //
TS, 5, 4, 1, 26.0 ubhayor asmai lokayor jyotir bhavati //
TS, 5, 4, 2, 27.0 atho bheṣajam evāsmai karoti //
TS, 5, 4, 2, 32.0 imā me agna iṣṭakā dhenavaḥ santv ity āha //
TS, 5, 4, 3, 27.0 traya ime lokāḥ //
TS, 5, 4, 3, 28.0 imān eva lokānt samāvadvīryān karoti //
TS, 5, 4, 3, 30.0 traya ime lokāḥ //
TS, 5, 4, 3, 31.0 ebhya evainaṃ lokebhyaḥ śamayati //
TS, 5, 4, 4, 11.0 yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
TS, 5, 4, 4, 18.0 ṛtubhir evāsya śucaṃ śamayati //
TS, 5, 4, 4, 23.0 śāntābhir evāsya śucaṃ śamayati //
TS, 5, 4, 4, 34.0 annenaivāsya śucaṃ śamayati //
TS, 5, 4, 4, 45.0 yam eva dveṣṭi tam asya śucārpayati //
TS, 5, 4, 5, 5.0 yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt //
TS, 5, 4, 5, 9.0 nāsya yātayāmā vaṣaṭkāro bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 4, 5, 37.0 yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati //
TS, 5, 4, 6, 8.0 ūrjam evāsmā apidadhāti //
TS, 5, 4, 6, 39.0 virājemau lokau vidhṛtau //
TS, 5, 4, 6, 40.0 anayor lokayor vidhṛtyai //
TS, 5, 4, 7, 4.0 imān evaitayā lokān kramate //
TS, 5, 4, 7, 6.0 imān evaitayā lokānt samārohati //
TS, 5, 4, 7, 42.0 tam asya kaṇva eva śrāyaso 'vet //
TS, 5, 4, 7, 46.0 saptaivāsya sāptāni prīṇāti //
TS, 5, 4, 7, 58.0 tejaś caivāsmā indriyaṃ ca samīcī dadhāti //
TS, 5, 4, 7, 74.0 devaviśenaivāsmai manuṣyaviśam avarunddhe //
TS, 5, 4, 7, 79.0 viśam evāsmā anuvartmānaṃ karoti //
TS, 5, 4, 8, 7.0 tejasaivāsmai tejo 'varunddhe //
TS, 5, 4, 8, 10.0 yaṃ kāmayeta prāṇān asyānnādyaṃ vicchindyām iti vigrāhaṃ tasya juhuyāt //
TS, 5, 4, 8, 11.0 prāṇān evāsyānnādyaṃ vicchinatti //
TS, 5, 4, 8, 12.0 yaṃ kāmayeta prāṇān asyānnādyaṃ saṃtanuyām iti saṃtatāṃ tasya juhuyāt //
TS, 5, 4, 8, 13.0 prāṇān evāsyānnādyaṃ saṃtanoti //
TS, 5, 4, 8, 16.0 saṃvatsareṇaivāsmā annam avarunddhe //
TS, 5, 4, 8, 27.0 indriyam evāsminn upariṣṭād dadhāti //
TS, 5, 4, 8, 56.0 jagatyaivāsmai paśūn avarunddhe //
TS, 5, 4, 9, 6.0 atho abhiṣeka evāsya sa //
TS, 5, 4, 9, 13.0 ūrjaivāsmā ūrjam annam avarunddhe //
TS, 5, 4, 9, 17.0 avaruddhaṃ hy asyānnam //
TS, 5, 4, 9, 23.0 ahnaivāsmai rātrim pradāpayati rātriyāhaḥ //
TS, 5, 4, 9, 24.0 ahorātre evāsmai pratte kāmam annādyaṃ duhāte //
TS, 5, 4, 9, 37.0 traya ime lokāḥ //
TS, 5, 4, 9, 38.0 ebhya eva lokebhyo vātam avarunddhe //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 4, 10, 13.0 bhūmā tvā asyāta ūrdhvaḥ kriyate //
TS, 5, 4, 10, 20.0 pra vā eṣo 'smāl lokāc cyavate yo 'gniṃ cinute //
TS, 5, 5, 1, 38.0 puroḍāśena vai devā amuṣmiṃ loka ārdhnuvañcaruṇāsmin //
TS, 5, 5, 1, 43.0 yaḥ kāmayetāsmiṃ loka ṛdhnuyām iti sa caruṃ kurvītāgner ghṛtaṃ viṣṇos taṇḍulāḥ //
TS, 5, 5, 1, 45.0 asminn eva loka ṛdhnoti //
TS, 5, 5, 1, 47.0 iyaṃ vā aditiḥ //
TS, 5, 5, 1, 48.0 asyām eva pratitiṣṭhati //
TS, 5, 5, 1, 49.0 atho asyām evādhi yajñaṃ tanute //
TS, 5, 5, 1, 56.0 priyām evāsya tanuvam avarunddhe //
TS, 5, 5, 1, 58.0 traya ime lokā eṣāṃ lokānāṃ rohāya //
TS, 5, 5, 1, 58.0 traya ime lokā eṣāṃ lokānāṃ rohāya //
TS, 5, 5, 2, 30.0 sa imām abhyamṛśat //
TS, 5, 5, 2, 33.0 imām eveṣṭakāṃ kṛtvopādhattānatidāhāya //
TS, 5, 5, 2, 37.0 imām eveṣṭakāṃ kṛtvopadhatta anatidāhāya //
TS, 5, 5, 3, 14.0 yad uttānaṃ na patituṃ śaknuyād asuvargyo 'sya syāt //
TS, 5, 5, 3, 18.0 suvargyo 'sya bhavati //
TS, 5, 5, 3, 20.0 cakṣur evāsmin pratidadhāti //
TS, 5, 5, 3, 33.0 jyotiṣaivāsya jyotir vāmaṃ vṛṅkte //
TS, 5, 5, 4, 5.0 tad iyam abhavat //
TS, 5, 5, 4, 7.0 iyaṃ vai virāḍ asau svarāṭ //
TS, 5, 5, 4, 8.0 yad virājāv upadadhātīme evopadhatte //
TS, 5, 5, 4, 9.0 yad vā asau retaḥ siñcati tad asyām pratitiṣṭhati //
TS, 5, 5, 4, 15.0 ime evāsmai samīcī retaḥ siñcataḥ //
TS, 5, 5, 4, 15.0 ime evāsmai samīcī retaḥ siñcataḥ //
TS, 5, 5, 4, 17.0 reta evāsya siktam ābhyām ubhayataḥ parigṛhṇāti //
TS, 5, 5, 4, 17.0 reta evāsya siktam ābhyām ubhayataḥ parigṛhṇāti //
TS, 5, 5, 4, 19.0 na hīme kaṃcana pratyavarohataḥ //
TS, 5, 5, 4, 28.0 tasya yad ayathāpūrvaṃ kriyate 'suvargyam asya tat //
TS, 5, 5, 4, 35.0 suvargyo 'sya bhavati //
TS, 5, 5, 5, 27.0 ime vai lokāḥ svayamātṛṇṇāḥ //
TS, 5, 5, 5, 29.0 yad etābhir vyāhṛtībhiḥ svayamātṛṇṇā upadadhātīmān eva lokān upadhāyaiṣu lokeṣv adhiprajāyate //
TS, 5, 5, 5, 29.0 yad etābhir vyāhṛtībhiḥ svayamātṛṇṇā upadadhātīmān eva lokān upadhāyaiṣu lokeṣv adhiprajāyate //
TS, 5, 5, 6, 8.0 samiddha evāsminn indriyaṃ dadhāti //
TS, 5, 5, 6, 23.0 tā asya sūdadohasa ity āha //
TS, 5, 5, 6, 32.0 imān evāsmai lokāñ jyotiṣmataḥ karoti //
TS, 5, 5, 6, 32.0 imān evāsmai lokāñ jyotiṣmataḥ karoti //
TS, 5, 5, 8, 2.0 prāṇam evāsmin dadhāti //
TS, 5, 5, 8, 4.0 oja evāsmin dadhāti //
TS, 5, 5, 8, 9.0 teja evāsmin dadhāti //
TS, 5, 5, 8, 11.0 so 'smāt sṛṣṭaḥ parāṅ ait //
TS, 5, 5, 8, 19.0 premāṇam evāsya gacchati //
TS, 5, 7, 3, 2.3 agnāviṣṇū sajoṣasemā vardhantu vāṃ giraḥ /
TS, 5, 7, 3, 3.5 yacchatarudrīyaṃ juhoti yaivāsya ghorā tanūs tāṃ tena śamayati /
TS, 5, 7, 3, 3.6 yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti /
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 41.0 yāvān evāsya prāṇas tena saha medham upaiti //
TS, 6, 1, 1, 47.0 pracyuto vā eṣo 'smāl lokād agato devalokaṃ yo dīkṣitaḥ //
TS, 6, 1, 1, 77.0 traya ime lokāḥ //
TS, 6, 1, 1, 78.0 ebhir evainaṃ lokaiḥ pavayati //
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
TS, 6, 1, 2, 22.0 asmā evainā lokāya śamayati //
TS, 6, 1, 2, 23.0 tasmāc chāntā imaṃ lokam āgacchanti //
TS, 6, 1, 2, 30.0 brahmaṇaivāsmai yajñam avarunddhe //
TS, 6, 1, 2, 35.0 so 'smāt sṛṣṭaḥ parāṅ ait //
TS, 6, 1, 3, 1.3 yaṃ vā ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām /
TS, 6, 1, 3, 1.3 yaṃ vā ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām /
TS, 6, 1, 3, 2.3 imāṃ dhiyaṃ śikṣamāṇasya devety āha yathāyajur evaitat /
TS, 6, 1, 3, 4.2 madhyataḥ saṃnahyati madhyata evāsmā ūrjaṃ dadhāti tasmān madhyata ūrjā bhuñjate /
TS, 6, 1, 3, 4.3 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyaṃ yan madhyataḥ saṃnahyati medhyaṃ caivāsyāmedhyaṃ ca vyāvartayati /
TS, 6, 1, 3, 6.4 so 'manyata yo vā ito janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 6.8 yo vai mad ito 'paro janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 4, 9.0 mukhata evāsmā ūrjaṃ dadhāti //
TS, 6, 1, 4, 21.0 ayaṃ vāva yaḥ pavate sa yajñaḥ //
TS, 6, 1, 4, 25.0 adīkṣiṣṭāyam brāhmaṇa iti trir upāṃśv āha //
TS, 6, 1, 4, 65.0 yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ //
TS, 6, 1, 5, 23.0 iyaṃ vā aditiḥ //
TS, 6, 1, 5, 24.0 asyām eva pratiṣṭhāyānupaśyati //
TS, 6, 1, 5, 28.0 ime vai prayājāḥ //
TS, 6, 1, 5, 46.0 asminn eva loke pratitiṣṭhati //
TS, 6, 1, 6, 6.0 iyaṃ vai kadrūḥ //
TS, 6, 1, 6, 10.0 asmai vai pitarau putrān bibhṛtaḥ //
TS, 6, 1, 6, 27.0 tam asyā ajābhyarunddha //
TS, 6, 1, 7, 7.0 iyaṃ te śukra tanūr idaṃ varca ity āha //
TS, 6, 1, 7, 7.0 iyaṃ te śukra tanūr idaṃ varca ity āha //
TS, 6, 1, 7, 54.0 iyaṃ vai pūṣā //
TS, 6, 1, 7, 55.0 imām evāsyā adhipām akaḥ samaṣṭyai //
TS, 6, 1, 7, 55.0 imām evāsyā adhipām akaḥ samaṣṭyai //
TS, 6, 1, 7, 57.0 indram evāsyā adhyakṣaṃ karoti //
TS, 6, 1, 7, 67.0 tam evāsyai parastād dadhāty āvṛttyai //
TS, 6, 1, 7, 73.0 anupadāsukāsya vāg bhavati ya evaṃ veda //
TS, 6, 1, 8, 1.11 rūpam evāsyā etan mahimānam //
TS, 6, 1, 8, 2.4 brahmaṇaivāsmai paśūn avarunddhe /
TS, 6, 1, 8, 3.2 yad evāsyai padād ghṛtam apīḍyata tasmād evam āha /
TS, 6, 1, 8, 4.1 idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TS, 6, 1, 8, 5.10 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ /
TS, 6, 1, 8, 5.11 yad gārhapatya upavaped asmiṃlloke paśumānt syāt /
TS, 6, 1, 9, 3.0 tasmin yad āpannaṃ grasitam evāsya tat //
TS, 6, 1, 9, 18.0 rūpeṇaivāsmai paśūn avarunddhe //
TS, 6, 1, 9, 25.0 śukro hy asya grahaḥ //
TS, 6, 1, 9, 27.0 mahimānam evāsyāccha yāti //
TS, 6, 1, 10, 38.0 idam ahaṃ sarpāṇāṃ dandaśūkānāṃ grīvā upagrathnāmīty āha //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 10, 45.0 yad etebhyaḥ somakrayaṇān anudiśati krīto 'sya somo bhavati //
TS, 6, 1, 10, 46.0 ete 'syāmuṣmiṃ loke somaṃ rakṣanti //
TS, 6, 1, 11, 55.0 yad agnīṣomīyam paśum ālabhata ātmaniṣkrayaṇa evāsya sa //
TS, 6, 1, 11, 59.0 yad agnīṣomīyam paśum ālabhate vārtraghna evāsya sa //
TS, 6, 2, 2, 10.0 asurebhyo vā idam bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
TS, 6, 2, 2, 11.0 yā na imāḥ priyās tanuvas tāḥ samavadyāmahai //
TS, 6, 2, 2, 16.0 parāsya bhrātṛvyo bhavati //
TS, 6, 2, 2, 43.0 antikam iva khalu vā asyaitac caranti yat tānūnaptreṇa pracaranti //
TS, 6, 2, 2, 45.0 yad evāsyāpuvāyate yan mīyate tad evāsyaitenāpyāyayati //
TS, 6, 2, 2, 45.0 yad evāsyāpuvāyate yan mīyate tad evāsyaitenāpyāyayati //
TS, 6, 2, 2, 49.0 ṛtvijo vā asya sakhāyaḥ //
TS, 6, 2, 2, 53.0 pra vā ete 'smāl lokāc cyavante ye somam āpyāyayanti //
TS, 6, 2, 2, 56.0 dyāvāpṛthivībhyām eva namaskṛtyāsmiṃ loke pratitiṣṭhanti //
TS, 6, 2, 2, 63.0 parāsya bhrātṛvyo bhavati //
TS, 6, 2, 3, 6.0 te 'bruvan ka imām asiṣyatīti //
TS, 6, 2, 3, 13.0 sa tisraḥ puro bhittvaibhyo lokebhyo 'surān prāṇudata //
TS, 6, 2, 3, 19.0 parāca evaibhyo lokebhyo yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 3, 21.0 praṇudyaivaibhyo lokebhyo bhrātṛvyāñ jitvā bhrātṛvyalokam abhyārohati //
TS, 6, 2, 3, 27.0 traya ime lokāḥ //
TS, 6, 2, 3, 28.0 imān eva lokān prīṇāti //
TS, 6, 2, 3, 38.0 ārāgrām avāntaradīkṣām upeyād yaḥ kāmayetāsmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 3, 40.0 asminn evāsmai loke 'rdhukam bhavati //
TS, 6, 2, 3, 40.0 asminn evāsmai loke 'rdhukam bhavati //
TS, 6, 2, 3, 43.0 amuṣminn evāsmai loke 'rdhukam bhavati //
TS, 6, 2, 4, 14.0 so 'bravīt ko māyam uparyupary atyakramīd iti //
TS, 6, 2, 4, 18.0 durge vai hantāvocathā varāho 'yaṃ vāmamoṣaḥ //
TS, 6, 2, 4, 22.0 tam ebhyo yajña eva yajñam āharat //
TS, 6, 2, 4, 24.0 asurāṇāṃ vā iyam agra āsīt //
TS, 6, 2, 4, 26.0 te devā abruvann astv eva no 'syām apīti //
TS, 6, 2, 4, 28.0 yāvad iyaṃ salāvṛkī triḥ parikrāmati tāvan no datteti //
TS, 6, 2, 4, 29.0 sa indraḥ salāvṛkīrūpaṃ kṛtvemāṃ triḥ sarvataḥ paryakrāmat //
TS, 6, 2, 4, 30.0 tad imām avindanta //
TS, 6, 2, 4, 31.0 yad imām avindanta tad vedyai veditvam //
TS, 6, 2, 4, 32.0 sā vā iyaṃ sarvaiva vediḥ //
TS, 6, 2, 4, 40.0 yad evāsyā amedhyaṃ tad apahanti //
TS, 6, 2, 5, 25.0 yad asya payo vratam bhavati ātmānam eva tad vardhayati //
TS, 6, 2, 5, 35.0 yad asya madhyaṃdine madhyarātre vratam bhavati madhyato vā annena bhuñjate //
TS, 6, 2, 5, 38.0 parāsya bhrātṛvyo bhavati //
TS, 6, 2, 6, 28.0 rūpeṇaivāsmai paśūn avarunddhe //
TS, 6, 2, 6, 30.0 nirṛtigṛhīte devayajane yājayed yaṃ kāmayeta nirṛtyāsya yajñaṃ grāhayeyam iti //
TS, 6, 2, 6, 32.0 nirṛtyaivāsya yajñaṃ grāhayati //
TS, 6, 2, 7, 2.0 te devā amanyanta yatarān vā iyam upāvartsyati ta idam bhaviṣyantīti //
TS, 6, 2, 7, 2.0 te devā amanyanta yatarān vā iyam upāvartsyati ta idam bhaviṣyantīti //
TS, 6, 2, 7, 9.0 vārevṛtaṃ hy asyai //
TS, 6, 2, 7, 11.0 mātraivāsyai sā //
TS, 6, 2, 7, 22.0 ya evaiṣu lokeṣv agnayas tān evāvarunddhe //
TS, 6, 2, 8, 17.0 ta imām pratiṣṭhām avindanta //
TS, 6, 2, 8, 18.0 ta imām pratiṣṭhāṃ vittvākāmayanta devatā āśiṣa upeyāmeti //
TS, 6, 2, 8, 31.0 pautudravān paridhīn paridadhāty eṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 2, 10, 9.0 idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha //
TS, 6, 2, 10, 13.0 ebhya evainaṃ lokebhyaḥ prokṣati //
TS, 6, 2, 10, 23.0 yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 2, 10, 28.0 asyām evaināṃ minoti //
TS, 6, 2, 10, 30.0 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 2, 11, 11.0 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhānety āha //
TS, 6, 2, 11, 13.0 yam evāsmai tau valagaṃ nikhanatas tam evodvapati //
TS, 6, 2, 11, 40.0 iyaṃ vai virāṭ //
TS, 6, 3, 1, 6.1 vācaṃ samprayacched upadāsukāsya vāk syāt /
TS, 6, 3, 2, 3.4 yāvad evāsyāsti tena saha suvargaṃ lokam eti /
TS, 6, 3, 2, 5.2 idam aham manuṣyo manuṣyān ity āha /
TS, 6, 3, 2, 5.6 prajayaiva paśubhiḥ sahemaṃ lokam upāvartate /
TS, 6, 3, 2, 6.2 idam ahaṃ nir varuṇasya pāśād ity āha /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 3.4 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhāti /
TS, 6, 3, 4, 3.5 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai /
TS, 6, 3, 4, 5.4 nābhidaghne parivyayati nābhidaghna evāsmā ūrjaṃ dadhāti tasmān nābhidaghna ūrjā bhuñjate /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 5, 1.1 sādhyā vai devā asmiṃlloka āsan /
TS, 6, 3, 5, 1.5 tato vā imāḥ prajāḥ prājāyanta /
TS, 6, 3, 5, 4.11 jātāyaivāsmā annam apidadhāti /
TS, 6, 3, 6, 2.1 āha brahma vai devānām bṛhaspatir brahmaṇaivāsmai paśūn avarunddhe /
TS, 6, 3, 6, 2.4 revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati /
TS, 6, 3, 7, 3.1 māsāḥ saṃvatsaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 3, 9, 2.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha dvau vāva puruṣau yaṃ caiva //
TS, 6, 3, 9, 3.3 yad upatṛndyād rudro 'sya paśūn ghātukaḥ syād yan nopatṛndyād ayatā syād anyayopatṛṇatty anyayā na dhṛtyai /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 3, 10, 3.4 manotāyai haviṣo 'vadīyamānasyānubrūhīty āha mana evāsyāvarunddhe /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 4, 1, 14.0 antarikṣeṇaivāsmai prajāḥ prajanayati //
TS, 6, 4, 1, 17.0 savitṛprasūta evāsmai prajāḥ prajanayati //
TS, 6, 4, 1, 19.0 ahorātrābhyām evāsmai prajāḥ prajanayati //
TS, 6, 4, 1, 35.0 prajā eva prajātā asyām pratiṣṭhāpayati //
TS, 6, 4, 2, 2.0 tato yad atyaśiṣyata tad abruvan vasatu nu na idam iti //
TS, 6, 4, 2, 10.0 yasyāgṛhītā abhi nimroced anārabdho 'sya yajñaḥ syād yajñaṃ vicchindyāt //
TS, 6, 4, 2, 18.0 yad anvīpaṃ tiṣṭhan gṛhṇīyān nirmārgukā asmāt paśavaḥ syuḥ //
TS, 6, 4, 2, 20.0 pratirudhyaivāsmai paśūn gṛhṇāti //
TS, 6, 4, 2, 31.0 yat sthāvarāṇāṃ gṛhṇīyād varuṇenāsya yajñaṃ grāhayet //
TS, 6, 4, 2, 37.0 ahorātrayor evāsmai varṇaṃ gṛhṇāti //
TS, 6, 4, 2, 38.0 haviṣmatīr imā āpa ity āha //
TS, 6, 4, 2, 51.0 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ //
TS, 6, 4, 2, 52.0 yad gārhapatya upasādayed asmiṃ loke paśumānt syāt //
TS, 6, 4, 3, 30.0 śamalam evāsām apaplāvayati //
TS, 6, 4, 3, 39.0 utem anaṃnamur utemāḥ paśyeti vāvaitad āha //
TS, 6, 4, 4, 23.0 ebhya evainaṃ lokebhyaḥ saṃbharati //
TS, 6, 4, 4, 28.0 atho diśa evāsmā avarunddhe //
TS, 6, 4, 5, 40.0 sarvam evāsmā idaṃ svadayati //
TS, 6, 4, 5, 40.0 sarvam evāsmā idaṃ svadayati //
TS, 6, 4, 5, 61.0 prāṇam evāsyānugatya hanti //
TS, 6, 4, 5, 64.0 prāṇam evāsya sādayati //
TS, 6, 4, 5, 69.0 traya ime lokāḥ //
TS, 6, 4, 5, 70.0 ebhir evainaṃ lokaiḥ pavayati //
TS, 6, 4, 6, 10.0 ebhir eva lokair yajamāno bhrātṛvyān antardhatte //
TS, 6, 4, 6, 11.0 te devā amanyantendro vā idam abhūd yad vayaṃ sma iti //
TS, 6, 4, 6, 25.0 vyānenaivāsya prāṇāpānau vicchinatti //
TS, 6, 4, 6, 28.0 vyānenaivāsya prāṇāpānau saṃtanoti //
TS, 6, 4, 7, 11.0 te vāyum abruvann imaṃ naḥ svadayeti //
TS, 6, 4, 7, 16.0 tam ebhyo vāyur evāsvadayat //
TS, 6, 4, 7, 26.0 yāni hi dārumayāṇi pātrāṇy asyai tāni yoneḥ sambhūtāni //
TS, 6, 4, 7, 27.0 yāni mṛnmayāni sākṣāt tāny asyai //
TS, 6, 4, 7, 30.0 te devā indram abruvann imāṃ no vācaṃ vyākurv iti //
TS, 6, 4, 7, 36.0 tasmād iyaṃ vyākṛtā vāg udyate //
TS, 6, 4, 8, 22.0 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 6, 4, 8, 23.0 te devā mitrāvaruṇāv abruvann idaṃ no vivāsayatam iti //
TS, 6, 4, 8, 30.0 tato vā idaṃ vyaucchat //
TS, 6, 4, 9, 4.0 idaṃ yajñasya śiraḥ pratidhattam iti //
TS, 6, 4, 9, 11.0 tau devā abruvann apūtau vā imau manuṣyacarau bhiṣajāv iti //
TS, 6, 4, 9, 21.0 yāvad eva bheṣajaṃ tena karoti samardhukam asya kṛtam bhavati //
TS, 6, 4, 10, 10.0 yasyaivaṃ viduṣaḥ śukrāmanthinau gṛhyete bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 6, 4, 10, 37.0 ya evaṃ vedāttry asya prajā jāyate nādyā //
TS, 6, 5, 1, 5.0 asti vā idam mayi vīryam //
TS, 6, 5, 1, 11.0 asti vā idaṃ mayi vīryam //
TS, 6, 5, 1, 18.0 asti vā idam mayi vīryam //
TS, 6, 5, 1, 32.0 punaḥ puno hy asmān nirgṛhṇāti //
TS, 6, 5, 4, 3.0 yad aindrāgnam ṛtupātreṇa gṛhṇāti jyotir evāsmā upariṣṭād dadhāti suvargasya lokasyānukhyātyai //
TS, 6, 5, 5, 20.0 taṃ devā abruvan mahān vā ayam abhūd yo vṛtram avadhīd iti //
TS, 6, 5, 6, 7.0 sāmanyatoccheṣaṇān ma ime 'jñata yad agre prāśiṣyāmīto me vasīyāṃso janiṣyanta iti //
TS, 6, 5, 6, 12.0 bhogāya ma idaṃ śrāntam astv iti //
TS, 6, 5, 6, 16.0 yo 'sya prajāyām ṛdhyātā asmākam bhogāya bhavād iti //
TS, 6, 5, 6, 18.0 tasya vā iyam prajā yan manuṣyaḥ //
TS, 6, 5, 6, 38.0 pratirudhyaivāsmai paśūn gṛhṇāti //
TS, 6, 5, 6, 57.0 yad anvīkṣeta cakṣur asya pramāyukaṃ syāt //
TS, 6, 5, 7, 18.0 yat savitṛpātreṇa vaiśvadevaṃ kalaśād gṛhṇāti savitṛprasūta evāsmai prajāḥ prajanayati //
TS, 6, 5, 8, 20.0 iyaṃ vā upayāmaḥ //
TS, 6, 5, 8, 21.0 tasmād imām prajā anuprajāyante //
TS, 6, 5, 8, 24.0 brahmaṇaivāsmai prajāḥ prajanayati //
TS, 6, 5, 8, 30.0 prajā evāsmai prajanayati //
TS, 6, 5, 9, 17.0 etāvatīr evāsyāmuṣmiṃ loke kāmadughā bhavanti //
TS, 6, 5, 11, 4.0 yāni punaḥ prayujyanta imam eva tair lokam abhijayati //
TS, 6, 5, 11, 5.0 punaḥpunar iva hy ayaṃ lokaḥ //
TS, 6, 6, 1, 16.0 rūpeṇa hy āsāṃ rūpam abhyaiti yaddhiraṇyena //
TS, 6, 6, 1, 21.0 somacyutaṃ hy asya rādha aiti //
TS, 6, 6, 2, 11.0 traya ime lokāḥ //
TS, 6, 6, 2, 12.0 imān eva lokān prīṇāti //
TS, 6, 6, 3, 10.0 traya ime lokāḥ //
TS, 6, 6, 3, 11.0 ebhya eva lokebhyo rakṣāṃsy apahanti //
TS, 6, 6, 3, 17.0 bheṣajam evāsmai karoti //
TS, 6, 6, 4, 20.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajet //
TS, 6, 6, 4, 21.0 stry evāsya jāyate //
TS, 6, 6, 4, 22.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭayet //
TS, 6, 6, 4, 23.0 pumān evāsya jāyate //
TS, 6, 6, 4, 33.0 yam eva dveṣṭi tam asmai paśuṃ nirdiśati //
TS, 6, 6, 4, 44.0 ya ekādaśa stana evāsyai sa duha evaināṃ tena //
TS, 6, 6, 5, 14.0 brahmaṇaivāsmai prajāḥ prajanayati //
TS, 6, 6, 5, 17.0 prajā evāsmai prajanayati //
TS, 6, 6, 5, 29.0 viśam evāsmā anubadhnāti //
TS, 6, 6, 6, 2.1 bhavati aniṣṭaṃ vaśayātha pātnīvatena pracarati tīrtha eva pracaraty atho etarhy evāsya yāmaḥ /
TS, 6, 6, 6, 2.2 tvāṣṭro bhavati tvaṣṭā vai retasaḥ siktasya rūpāṇi vikaroti tam eva vṛṣāṇam patnīṣv apisṛjati so 'smai rūpāṇi vikaroti //
TS, 6, 6, 8, 26.0 ime lokā jyotiṣmantaḥ samāvadvīryāḥ kāryā ity āhuḥ //
TS, 6, 6, 8, 27.0 āgneyenāsmiṃ loke jyotir dhatta aindreṇāntarikṣe //
TS, 6, 6, 8, 30.0 jyotiṣmanto 'smā ime lokā bhavanti //
TS, 6, 6, 8, 30.0 jyotiṣmanto 'smā ime lokā bhavanti //
TS, 6, 6, 8, 33.0 tābhyām ime lokāḥ parāñcaś cārvāñcaś ca prābhuḥ //
TS, 6, 6, 8, 34.0 yasyaivaṃ viduṣa ete grahā gṛhyante prāsmā ime lokāḥ parāñcaś cārvāñcaś ca bhānti //
TS, 6, 6, 8, 34.0 yasyaivaṃ viduṣa ete grahā gṛhyante prāsmā ime lokāḥ parāñcaś cārvāñcaś ca bhānti //
TS, 6, 6, 9, 4.0 yasyaivaṃ viduṣo 'dābhyo gṛhyate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 6, 6, 10, 17.0 tad vā asyāyatanam //
TS, 6, 6, 10, 23.0 saivāsyarddhiḥ //
TS, 6, 6, 11, 29.0 vajreṇaivāsmai tṛtīyasavanāt paśūn avarunddhe //
TS, 6, 6, 11, 32.0 yad ukthye gṛhṇīyāt prajām paśūn asya nirdahet //
TS, 6, 6, 11, 35.0 vajreṇaivāsmai paśūn avarudhya rātriyopariṣṭāc chamayati //
TS, 6, 6, 11, 38.0 sāhna evāsmai vajraṃ gṛhṇāti //
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 2.7 ya evaṃ vidvān rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti trayastriṃśatā caivāsya tribhiś ca //
TS, 7, 1, 6, 3.7 ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastriṃśac caivāsya trīṇi ca śatāni sā dattā //
TS, 7, 1, 6, 4.6 ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati /
TS, 7, 1, 6, 5.3 sahasram asya sā dattā bhavati /
TS, 7, 1, 6, 5.6 sahasram asya pratigṛhītam bhavati /
TS, 7, 1, 6, 5.7 iyaṃ vara iti brūyāt /
TS, 7, 1, 6, 5.9 iyam mameti /
TS, 7, 1, 6, 5.10 tathāsya tat sahasram apratigṛhītam bhavati /
Taittirīyopaniṣad
TU, 1, 3, 4.7 itīmā mahāsaṃhitāḥ /
TU, 1, 5, 1.8 bhūriti vā ayaṃ lokaḥ /
TU, 1, 5, 3.12 sarve 'smai devā balimāvahanti //
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
TU, 1, 7, 1.5 pāṅktaṃ vā idaṃ sarvam /
TU, 1, 8, 1.2 omitīdaṃ sarvam /
TU, 2, 1, 3.10 tasyedameva śiraḥ /
TU, 2, 1, 3.11 ayaṃ dakṣiṇaḥ pakṣaḥ /
TU, 2, 1, 3.12 ayamuttaraḥ pakṣaḥ /
TU, 2, 1, 3.13 ayamātmā /
TU, 2, 1, 3.14 idaṃ pucchaṃ pratiṣṭhā /
TU, 2, 6, 1.10 sa tapastaptvā idaṃ sarvamasṛjata yadidaṃ kiñca /
TU, 2, 6, 1.10 sa tapastaptvā idaṃ sarvamasṛjata yadidaṃ kiñca /
TU, 2, 6, 1.14 satyamabhavat yadidaṃ kiñca /
TU, 2, 7, 1.1 asad vā idamagra āsīt tato vai sad ajāyata /
TU, 2, 7, 1.4 rasaṃ hyevāyaṃ labdhvānandī bhavati /
TU, 2, 8, 1.1 bhīṣāsmādvātaḥ pavate bhīṣodeti sūryaḥ /
TU, 2, 8, 1.2 bhīṣāsmādagniścendraśca mṛtyurdhāvati pañcama iti /
TU, 2, 8, 1.5 tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt /
TU, 2, 8, 5.1 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ /
TU, 2, 8, 5.2 sa ya evaṃvit asmāllokātpretya etamannamayam ātmānam upasaṃkrāmati /
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 2, 1.2 annādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 3, 1.2 prāṇādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 4, 1.2 manaso hyeva khalvimāni bhūtāni jāyante /
TU, 3, 5, 1.2 vijñānādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 6, 1.2 ānandād adhyeva khalvimāni bhūtāni jāyante /
TU, 3, 10, 1.4 arādhyasmā annam ityācakṣate /
TU, 3, 10, 1.6 mukhato 'smā annaṃ rādhyate /
TU, 3, 10, 1.8 madhyato 'smā annaṃ rādhyate /
TU, 3, 10, 1.10 antato 'smā annaṃ rādhyate //
TU, 3, 10, 4.2 namyante 'smai kāmāḥ /
TU, 3, 10, 4.7 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ //
TU, 3, 10, 5.1 sa ya evaṃvit asmāllokātpretya /
TU, 3, 10, 5.7 imāṃllokān kāmānnī kāmarūpyanusaṃcaran /
Taittirīyāraṇyaka
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
TĀ, 2, 4, 6.2 tena yo 'smat samṛcchātai tam asmai prasuvāmasi /
TĀ, 2, 4, 6.4 tenānyo 'smat samṛcchātai tam asmai prasuvāmasi //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
TĀ, 2, 15, 4.1 anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma /
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 2, 18, 4.2 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karota meti //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 3, 2, 2.4 ā suvas kar asmai /
TĀ, 5, 1, 4.6 atha va imaṃ randhayāma /
TĀ, 5, 1, 5.1 vārevṛtaṃ hy āsām /
TĀ, 5, 1, 6.1 yad asyāḥ samabharan /
TĀ, 5, 1, 7.2 idaṃ yajñasya śiraḥ pratidhattam iti /
TĀ, 5, 2, 2.4 tāny asya prītāni devebhyo havyaṃ vahanti /
TĀ, 5, 2, 7.5 ābhyām evānumato yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 8.2 traya ime lokāḥ /
TĀ, 5, 2, 8.3 ebhya eva lokebhyo yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 8.9 asyām evāchambaṭkāraṃ yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 12.4 ato hy asya medhyam /
TĀ, 5, 2, 12.8 apacitim evāsmin dadhati /
TĀ, 5, 2, 13.1 teja evāsmin dadhāti /
TĀ, 5, 2, 13.3 brahmaṇaivāsmin tejo dadhāti /
TĀ, 5, 3, 3.8 traya ime lokāḥ /
TĀ, 5, 3, 3.9 eṣāṃ lokānām āptyai /
TĀ, 5, 3, 6.3 teja evāsmin dadhāti /
TĀ, 5, 3, 7.8 iyaṃ vā ṛjuḥ /
TĀ, 5, 3, 8.2 imān evāsmai lokān kalpayati /
TĀ, 5, 3, 8.2 imān evāsmai lokān kalpayati /
TĀ, 5, 3, 8.4 idam aham amum āmuṣyāyaṇaṃ viśā paśubhir brahmavarcasena paryūhāmīty āha /
TĀ, 5, 4, 1.10 teja evāsmin dadhāti //
TĀ, 5, 4, 2.2 abhipūrvam evāsmin tejo dadhāti /
TĀ, 5, 4, 4.9 prāṇān evāsmin dadhāti /
TĀ, 5, 4, 5.3 asyā anatidāhāya /
TĀ, 5, 4, 6.2 teja evāsmin brahmavarcasaṃ dadhāti /
TĀ, 5, 4, 7.8 prāṇān evāsmai samīco dadhāti /
TĀ, 5, 4, 8.1 manor aśvāsi bhūriputretīmām abhimṛśati /
TĀ, 5, 4, 8.2 iyaṃ vai manor aśvā bhūriputrā /
TĀ, 5, 4, 8.3 asyām eva pratitiṣṭhaty anunmādāya /
TĀ, 5, 4, 8.6 apacitim evāsmin dadhāti /
TĀ, 5, 4, 10.9 atho ābhyām evainam ubhayataḥ parigṛhṇāti /
TĀ, 5, 4, 12.8 eṣa ha vā asya priyāṃ tanuvam ākrāmati /
TĀ, 5, 4, 12.10 etāṃ ha vā asyogradevo rājanir ācakrāma //
TĀ, 5, 4, 13.12 tasmād ayaṃ sarvataḥ pavate //
TĀ, 5, 6, 1.7 traya ime lokāḥ /
TĀ, 5, 6, 1.8 ebhya eva lokebhyo yajñasya śiro 'varunddhe /
TĀ, 5, 6, 3.9 prajāṃ paśūn asya nirdahet /
TĀ, 5, 6, 4.2 pṛṣṭhair evāsmā acyutaṃ cyāvayitvāvarunddhe /
TĀ, 5, 6, 4.8 sa hīmāḥ prajā gopāyati /
TĀ, 5, 6, 5.9 vāsantikāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.1 graiṣmāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.8 vārṣikāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.10 śāradāv evāsmā ṛtū kalpayati //
TĀ, 5, 6, 7.2 hotrābhir evemān lokānt saṃdadhāti /
TĀ, 5, 6, 7.4 haimantikāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 12.6 prajāṃ tv asyai nirdahet /
TĀ, 5, 6, 12.9 nāsyai prajāṃ nirdahet /
TĀ, 5, 6, 12.12 nāsyai prajāṃ nirdahati /
TĀ, 5, 7, 1.9 etāni vā asyai manuṣyanāmāni //
TĀ, 5, 7, 3.4 tābhyām evāsmai bheṣajaṃ karoti /
TĀ, 5, 7, 6.4 yātayāmāsya vaṣaṭkāraḥ syāt /
TĀ, 5, 7, 6.9 nāsya yātayāmā vaṣaṭkāro bhavati /
TĀ, 5, 7, 7.2 yo vā asya puṇyo raśmiḥ /
TĀ, 5, 7, 8.9 teja evāsmin dadhāti /
TĀ, 5, 8, 3.6 divi dhā imaṃ yajñaṃ yajñam imaṃ divi dhā ity āha /
TĀ, 5, 8, 3.6 divi dhā imaṃ yajñaṃ yajñam imaṃ divi dhā ity āha /
TĀ, 5, 8, 3.9 eṣv evainaṃ lokeṣu pratiṣṭhāpayati /
TĀ, 5, 8, 10.1 cakṣur asya pramāyukaṃ syāt /
TĀ, 5, 8, 10.4 āyur evāsmin varco dadhāti /
TĀ, 5, 8, 10.6 āyur evāsmin varco dadhāti /
TĀ, 5, 8, 13.4 nāsya rāma ucchiṣṭaṃ pibet /
TĀ, 5, 8, 13.15 svāhā tvā nakṣatrebhya iti sāyam /
TĀ, 5, 9, 1.2 chandobhir evāsyaibhyo lokebhyaḥ śucam avayajate /
TĀ, 5, 9, 1.2 chandobhir evāsyaibhyo lokebhyaḥ śucam avayajate /
TĀ, 5, 9, 1.5 traya ime lokāḥ /
TĀ, 5, 9, 1.6 ebhya eva lokebhyaḥ śucam avayajate /
TĀ, 5, 9, 1.9 diva evemāṃllokān dādhāra /
TĀ, 5, 9, 2.1 eṣv eva lokeṣu prajā dādhāra /
TĀ, 5, 9, 4.6 traya ime lokāḥ /
TĀ, 5, 9, 4.7 ebhya eva lokebhyo rakṣāṃsy apahanti /
TĀ, 5, 9, 6.9 ṛtubhir evāsya śucaṃ śamayati /
TĀ, 5, 9, 7.1 iyaṃ vā ṛtam /
TĀ, 5, 9, 7.6 sado hīyam /
TĀ, 5, 9, 8.4 rūpam evāsyaitan mahimānaṃ rantiṃ bandhutāṃ vyācaṣṭe /
TĀ, 5, 9, 8.8 abhicāra evāsyaiṣaḥ /
TĀ, 5, 9, 9.8 yad evāsya kriyamāṇasyāntaryanti /
TĀ, 5, 9, 9.9 tad evāsyaitenāpyāyayati /
TĀ, 5, 9, 10.4 ṛtūn evāsmai kalpayati /
TĀ, 5, 9, 10.5 prāsāṃ gandharvo amṛtāni vocad ity āha /
TĀ, 5, 9, 10.7 prāṇān evāsmai kalpayati /
TĀ, 5, 9, 10.10 idam ahaṃ manuṣyo manuṣyān ity āha //
TĀ, 5, 9, 11.10 abhicāra evāsyaiṣaḥ /
TĀ, 5, 9, 11.11 pra vā eṣo 'smāllokāccyavate /
TĀ, 5, 9, 11.14 ayaṃ vai loko gārhapatyaḥ /
TĀ, 5, 9, 11.15 asminn eva loke pratitiṣṭhati /
TĀ, 5, 10, 1.2 tad ebhyo na vyabhavat /
TĀ, 5, 10, 6.1 idam aham amuṣyāmuṣyāyaṇasya śucā prāṇam apidahāmīty āha /
TĀ, 5, 10, 6.2 śucaivāsya prāṇam apidahati /
TĀ, 5, 10, 6.9 asāv evāsmā ādityo vṛṣṭiṃ niyacchati /
TĀ, 5, 11, 2.3 puṇyārtiṃ asmai kāmayante /
TĀ, 5, 11, 2.9 ete asya priye nāmanī /
TĀ, 5, 11, 3.2 kīrtir asya pūrvā gacchati janatām āyataḥ /
TĀ, 5, 11, 3.9 pūrvāsya janaṃ yataḥ kīrtir gacchati /
TĀ, 5, 12, 2.8 mitro bhūtvā trivṛta imāṃllokān eti /
TĀ, 5, 12, 3.8 tasmād amuto 'rvāṅ imāṃllokāṃstapann eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 15, 6.0 ato devā idaṃ viṣṇur ity ājyaṃ samṛddhyai juhuyāt //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 17, 1.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsy ayāsanniti pañca vāruṇam //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 11, 2.0 citaḥ stha paricitaḥ sthetyādinānuvākena śiro 'hatena vāsasāveṣṭayedyathainamahaḥ sūryo nābhitapenmukham asya //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vā gūhayet //
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 2, 18, 8.0 asya phalam omarthāvāptiḥ //
VaikhGS, 2, 18, 13.0 ātmayājinām idam ijyam agnihotraṃ yāvajjīvakamiti brahmavādino vadanti //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 8, 4.0 imām anuvratety āliṅganaṃ madhu he madhv idam iti maithunaṃ kurvīta //
VaikhGS, 3, 8, 4.0 imām anuvratety āliṅganaṃ madhu he madhv idam iti maithunaṃ kurvīta //
VaikhGS, 3, 8, 5.0 suprajāstvāyety upagamanaṃ saṃ no mana ity āliṅganam imāmanuvrateti vadhūmukhekṣaṇam ity eke //
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 14, 8.0 yadā nāsāgraṃ dṛśyate tadāsya grahasthitiṃ jñātvā śubhāśubhaṃ parīkṣeta //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 17, 3.0 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tadviṣṇoḥ paramaṃ tad viprāsa iti ṣaḍvaiṣṇavā dvāv ādyāv ity eke //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
VaikhGS, 3, 20, 2.0 dārakasya janmanakṣatraṃ yaddaivatyaṃ sāsya devatā pradhānā bhavati //
VaikhGS, 3, 23, 11.0 idam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vācchādayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 2.0 iḍāsi vratabhṛd iti dakṣiṇena vihāram avasthitāṃ gām agnihotrīṃ yajamāno 'numantryeyam asīti vedim abhimṛśati //
VaikhŚS, 2, 7, 2.0 tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 9, 6.0 tad etad antarāle 'syāgnihotraṃ bhavati //
VaikhŚS, 2, 10, 15.0 ayam agniḥ śreṣṭhatama iti punar āhavanīyam //
VaikhŚS, 2, 10, 23.0 pūrvasaṃjātam aparādhamasya tad ahar nivedayeyuḥ sa caitān nāpavadet //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 2, 11, 8.0 api vā laukike 'gnāv upāvarohety upāvarohayata idaṃ śreya ity avasite juhoti juhoti //
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 2, 6.0 ayaṃ pitṝṇām iti yajamāno japati //
VaikhŚS, 3, 2, 12.0 adhvaryuṇānvāhiteṣv idam aham agnijyeṣṭhebhya ity uttarata upaviśati japati //
VaikhŚS, 3, 3, 2.0 imāṃ prācīm ity āharati //
VaikhŚS, 3, 3, 7.0 dhruvā asminn iti yajamānam īkṣate //
VaikhŚS, 3, 3, 11.0 preyam agād ity urv antarikṣaṃ prehīti cāhavanīyam abhipraiti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 3.0 yajñasya saṃtatir asīty agnihotroccheṣaṇam anvātacyāyaṃ paya iti parṇavalkam anvātanakti taṇḍulaiḥ pūtikair oṣadhībhiḥ kvalair badarair vā //
VaikhŚS, 3, 8, 6.0 imau parṇaṃ ca darbhaṃ ceti vimucya śākhāpavitraṃ surakṣitaṃ nidhāya viṣṇo havyaṃ rakṣasveti sāṃnāyyaṃ gārhapatyadeśa uparīva guptaṃ nidadhāti //
VaikhŚS, 10, 2, 5.0 yaṃ tvāyam iti mūlād agrāntaṃ śākhāḥ prahāpayati //
VaikhŚS, 10, 2, 8.0 eṣām evāvatakṣaṇānāṃ svaruṃ karoty adhimanthanaśakalaṃ ca //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 6, 4.0 ayam atrāhavanīyo yasmād eṣa praṇīyate sa gārhapatyaḥ //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 11, 1.0 asau mānuṣa ity asya nāma gṛhṇāti //
VaikhŚS, 10, 11, 2.0 asmai daṇḍaṃ dadyāt //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 14, 2.0 tam ekaśūlayādāyārātīyantam adharaṃ kṛṇomītīmāṃ diśaṃ nirasyati //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
Vaitānasūtra
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 1, 2, 14.1 indremam ity aindram āghāram //
VaitS, 1, 3, 3.1 sāṃnāyyasyaindraṃ māhendraṃ vā indremam tvam indras tvaṃ mahendra iti //
VaitS, 1, 3, 4.1 paurṇamāsyām āgneyāgnīṣomīyāv antaropāṃśuyājam agnīṣomīyam asmai kṣatram iti /
VaitS, 1, 3, 21.1 pratigṛhya ka idam ity uktam //
VaitS, 1, 4, 3.1 manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu bṛhaspatiḥ pratigṛhṇātu no viśve devāsa iha mādayantām ity anuyājān //
VaitS, 1, 4, 13.2 manasaspata ity āsām uttamā //
VaitS, 1, 4, 21.1 ayaṃ no agnir iti dvābhyām upasthāya saṃ yajñapatir āśiṣeti bhāgaṃ prāśnāti //
VaitS, 1, 4, 23.4 aṅgaṃ ca yajñe bhavaty ṛte caibhyo 'pasidhyati /
VaitS, 2, 2, 3.1 āhitam āhavanīyam āyaṃ gaur ity upatiṣṭhate //
VaitS, 2, 2, 10.1 idam ugrāyety anvaktān akṣān videvanāyādhvaryave prayacchati //
VaitS, 2, 3, 8.1 samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati idam ahaṃ yajamānaṃ svargaṃ lokam unnayāmīti //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 2, 4, 20.1 aticāraṃ pṛṣṭāṃ patnīm idam āpaḥ pravahateti mārjayanti //
VaitS, 2, 5, 2.2 madhyaṃdine sāṃtapanānāṃ marutāṃ sāṃtapanā idam iti /
VaitS, 2, 5, 15.1 vimitān niṣkrāmanto japanti ayā viṣṭheti //
VaitS, 2, 5, 16.1 prāñco 'bhyutkramyod asya ketava ity ādityam upatiṣṭhante //
VaitS, 2, 6, 13.1 ūrdhvā asyetīṣṭakāpaśau //
VaitS, 3, 3, 8.1 ayaṃ sahasram ity anumantrayate //
VaitS, 3, 4, 1.18 brahma jajñānam iyaṃ pitryeti śastravad ardharcaśa āhāvapratigaravarjam //
VaitS, 3, 5, 10.1 dakṣiṇahavirdhānasya vartmābhihomam idaṃ viṣṇur iti /
VaitS, 3, 6, 16.5 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase /
VaitS, 3, 6, 16.7 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu varcase /
VaitS, 3, 11, 2.1 ayam u tvā vicarṣaṇa ity ukthamukham /
VaitS, 3, 13, 3.2 dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati //
VaitS, 3, 14, 1.9 ahāḥ śarīraṃ payasā samety anyo anyo bhavati varṇo asya /
VaitS, 3, 14, 13.1 asyājyāvadānahomam /
VaitS, 3, 14, 14.1 ayaṃ te yonir ity araṇyor agniṃ samāropyamāṇam anumantrayate /
VaitS, 3, 14, 14.3 ayaṃ te yonir ity ātman //
VaitS, 4, 1, 3.1 vayam u tvām apūrvya yo na idam idaṃ pureti stotriyānurūpau //
VaitS, 4, 1, 3.1 vayam u tvām apūrvya yo na idam idaṃ pureti stotriyānurūpau //
VaitS, 5, 1, 25.1 ayaṃ te yonir iti gārhapatyeṣṭakā nidhīyamānāḥ //
VaitS, 5, 2, 9.1 ayam agniḥ satpatir yenā sahasram iti punaścitau //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 5, 3, 12.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmīti //
VaitS, 6, 1, 4.1 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣed ayaṃ no nabhasaspatir iti mantroktadevatābhyaḥ saṃkalpayan //
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti vā //
VaitS, 6, 1, 18.1 asmā id u pra tavase turāyety ahīnasūktam āvapate //
VaitS, 6, 2, 7.1 caturthe tubhyed imā savanā śūra viśveti ṣaṭ purastāt saṃpātāt /
VaitS, 6, 2, 12.1 ṣaṣṭhe imā nu kaṃ bhuvanā sīṣadhāma hatvāya devā asurān yad āyan iti dvaipadau pacchaḥ //
VaitS, 6, 2, 19.1 idaṃ janā upa śruteti kuntāpam ardharcaśaḥ /
VaitS, 6, 2, 26.1 vīme devā akraṃsatety ativādam //
VaitS, 6, 2, 31.1 yad asyā aṃhubhedyā ity āhanasyā vṛṣākapivat //
VaitS, 6, 2, 32.2 ninardasya kim ayam idam āho3 o o3thāmo daiveti //
VaitS, 6, 2, 32.2 ninardasya kim ayam idam āho3 o o3thāmo daiveti //
VaitS, 6, 2, 34.1 asyottamayā paridadhāti nityayā vā //
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
VaitS, 6, 3, 24.1 ud u tye madhumattamā ud in nv asya ricyata iti pṛṣṭhastotriyānurūpau //
VaitS, 6, 3, 28.1 āyaṃ gaur iti cānumantrayate //
VaitS, 6, 4, 9.3 gāvo ghṛtasya mātaras tā iha santu bhūyasīr idaṃ madhu /
VaitS, 6, 4, 9.5 papuḥ sarasvatyā nadyās tāḥ prācyaḥ saṃjigāhira idaṃ madhu /
VaitS, 6, 4, 9.7 nikīrya tubhyam abhya āsaṃ gīḥ kośvoṣyaur yadā gira idaṃ madhu /
VaitS, 6, 4, 10.1 idaṃ madhv idaṃ madhv iti //
VaitS, 6, 4, 10.1 idaṃ madhv idaṃ madhv iti //
VaitS, 6, 4, 19.1 trikadrukeṣu mahiṣaḥ pro ṣv asmai puroratham iti stotriyānurūpau //
VaitS, 6, 4, 20.1 tīvrasyābhivayaso asya pāhīti caturviṃśatim āvapate //
VaitS, 7, 1, 30.3 athāsyai madhyam edhatu śīte vāte punann iveti //
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
VaitS, 7, 2, 4.2 iyaṃ vedir iti yajamānaḥ //
VaitS, 7, 2, 25.1 syonāsmai bhaveti dvābhyāṃ nipātyamānam //
VaitS, 7, 3, 4.1 yan na idaṃ pitṛbhir iti sarve //
VaitS, 7, 3, 5.2 havā idaryo abhitaḥ samāyan kiyad āsu svapatiś chandayāta ity udgātāram //
VaitS, 7, 3, 14.1 saṃvatsarānte gārhapatye 'dharāraṇiṃ prahṛtyāhavanīya uttarāraṇim ayaṃ te yonir ity ātmann agniṃ saṃspṛśyāraṇyāya pravrajet //
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 1, 15.1 vighane sam asya manyave viśas tad id āsa bhuvaneṣu jyeṣṭham iti //
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 45.2 somo 'sya rājā bhavatīti ha //
VasDhS, 2, 3.3 atrāsya mātā sāvitrī pitā tv ācārya ucyate //
VasDhS, 2, 5.3 atha yad avācīnaṃ nābhes tenehāsyaurasī prajā jāyate /
VasDhS, 2, 6.2 na hy asmin vidyate karma kiṃcid ā mauñjibandhanāt /
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 3, 20.2 āśramasthās trayo mukhyāḥ parṣad eṣāṃ daśāvarā //
VasDhS, 4, 2.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
VasDhS, 4, 2.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 5, 5.1 māsi māsi rajo hy āsāṃ duṣkṛtāny apakarṣati //
VasDhS, 5, 8.4 sa striya upādhāvad asyai me bhrūṇahatyāyai tṛtīyaṃ bhāgaṃ pratigṛhṇīteti /
VasDhS, 5, 9.2 añjanābhyañjanam evāsyā na pratigrāhyaṃ taddhi striyā annam iti /
VasDhS, 5, 9.3 tasmāt tasyai ca tatra ca bībhatsante meyam upāgād iti //
VasDhS, 6, 21.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
VasDhS, 8, 5.1 nāsyānaśnan gṛhe vaset //
VasDhS, 8, 8.2 kāle prāpte akāle vā nāsyānaśnan gṛhe vaset //
VasDhS, 11, 12.1 sarvopayogena punarpāko yadi nirupte vaiśvadeve 'tithir āgacched viśeṣeṇāsmā annaṃ kārayet //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 13, 44.1 yo vidyād abhivaditum aham ayaṃ bho iti brūyāt //
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 15, 13.1 ninetāraṃ cāsya prakīrṇakeśā jñātayo 'nvālabheran //
VasDhS, 17, 1.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
VasDhS, 17, 17.3 asyāṃ yo jāyate putraḥ sa me putro bhaved iti //
VasDhS, 17, 35.3 mamaivāyaṃ putro 'stv iti tān ha na saṃpede /
VasDhS, 17, 51.1 yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret //
VasDhS, 18, 14.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
VasDhS, 18, 14.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
VasDhS, 18, 15.1 yaś cāsyopadiśed dharmaṃ yaś cāsya vratam ādiśet /
VasDhS, 18, 15.1 yaś cāsyopadiśed dharmaṃ yaś cāsya vratam ādiśet /
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
VasDhS, 27, 3.1 hatvāpi sa imāṃllokān bhuñjāno 'pi yatas tataḥ /
VasDhS, 27, 6.2 bibhety alpaśrutād vedo mām ayaṃ prahariṣyati //
VasDhS, 28, 3.1 na tyājyā dūṣitā nārī nāsyās tyāgo vidhīyate /
VasDhS, 28, 4.2 māsi māsi rajo hy āsāṃ duṣkṛtāny apakarṣati //
VasDhS, 29, 20.2 yo 'nasūyur imaṃ vidvān ācāram anuvartate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 1, 5.2 idam aham anṛtāt satyam upaimi //
VSM, 1, 12.3 devīr āpo agreguvo agrepuvo 'gra imam adya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam //
VSM, 1, 13.5 daivyāya karmaṇe śundhadhvaṃ devayajyāyai yad vo 'śuddhāḥ parājaghnur idaṃ vas tacchundhāmi //
VSM, 1, 15.3 sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣva /
VSM, 1, 22.2 idam agneḥ /
VSM, 1, 22.3 idam agnīṣomayoḥ /
VSM, 2, 6.1 ghṛtācy asi juhūr nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.2 ghṛtācy asy upabhṛn nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.3 ghṛtācy asi dhruvā nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 10.1 mayīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
VSM, 2, 13.1 mano jūtir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotu /
VSM, 2, 13.2 ariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām o3ṃ pratiṣṭha //
VSM, 2, 18.2 imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvam /
VSM, 2, 18.2 imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvam /
VSM, 2, 21.3 manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ //
VSM, 2, 25.4 asmād annāt /
VSM, 2, 25.5 asyai pratiṣṭhāyai /
VSM, 2, 28.2 idam ahaṃ ya evāsmi so 'smi //
VSM, 2, 30.2 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudāty asmāt //
VSM, 3, 1.2 āsmin havyā juhotana //
VSM, 3, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
VSM, 3, 7.1 antaś carati rocanāsya prāṇād apānatī /
VSM, 3, 12.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 3, 14.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
VSM, 3, 15.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
VSM, 3, 16.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 3, 39.1 ayam agnir gṛhapatir gārhapatyaḥ prajāyā vasuvittamaḥ /
VSM, 3, 40.1 ayam agniḥ purīṣyo rayimān puṣṭivardhanaḥ /
VSM, 3, 45.2 yad enaś cakṛmā vayam idaṃ tad avayajāmahe svāhā //
VSM, 4, 1.1 edam aganma devayajanaṃ pṛthivyā yatra devāso ajuṣanta viśve /
VSM, 4, 1.3 imā āpaḥ śam u me santu devīḥ /
VSM, 4, 2.3 ud idābhyaḥ śucir āpūta emi /
VSM, 4, 9.1 ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātamāsya yajñasyodṛcaḥ /
VSM, 4, 10.6 ucchrayasva vanaspata ūrdhvo mā pāhy aṃhasa āsya yajñasyodṛcaḥ //
VSM, 4, 13.1 iyaṃ te yajñiyā tanūḥ /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 11.5 idam ahaṃ taptaṃ vār bahirdhā yajñān niḥsṛjāmi //
VSM, 5, 15.1 idaṃ viṣṇur vicakrame tredhā ni dadhe padam /
VSM, 5, 15.2 samūḍham asya pāṃsure svāhā //
VSM, 5, 22.3 idam ahaṃ rakṣasāṃ grīvā apikṛntāmi /
VSM, 5, 23.2 idam ahaṃ taṃ valagam utkirāmi yaṃ me niṣṭyo yam amātyo nicakhāna /
VSM, 5, 23.3 idam ahaṃ taṃ valagam utkirāmi yaṃ me samāno yam asamāno nicakhāna /
VSM, 5, 23.4 idam ahaṃ taṃ valagam utkirāmi yaṃ me sabandhur yam asabandhur nicakhāna /
VSM, 5, 23.5 idam ahaṃ taṃ valagam utkirāmi yaṃ me sajāto yam asajāto nicakhāna /
VSM, 5, 26.3 idam ahaṃ rakṣasāṃ grīvā apikṛntāmi /
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 5, 29.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
VSM, 5, 33.6 adhvanām adhvapate pra mā tira svasti me 'smin pathi devayāne bhūyāt //
VSM, 5, 37.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 5, 37.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 5, 37.2 ayaṃ vājān jayatu vājasātāv ayaṃ śatrūn jayatu jarhṛṣāṇaḥ svāhā //
VSM, 5, 37.2 ayaṃ vājān jayatu vājasātāv ayaṃ śatrūn jayatu jarhṛṣāṇaḥ svāhā //
VSM, 5, 39.2 etat tvaṃ deva soma devo devāṁ upāgā idam ahaṃ manuṣyānt saha rāyaspoṣeṇa /
VSM, 5, 43.2 ayaṃ hi tvā svadhitis tetijānaḥ praṇināya mahate saubhagāya /
VSM, 6, 1.3 idam ahaṃ rakṣasāṃ grīvā apikṛntāmi /
VSM, 6, 6.1 parivīr asi pari tvā daivīr viśo vyayantāṃ parīmaṃ yajamānaṃ rāyo manuṣyāṇām /
VSM, 6, 11.3 uror antarikṣāt sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bhava /
VSM, 6, 11.3 uror antarikṣāt sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bhava /
VSM, 6, 16.3 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi /
VSM, 6, 16.3 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi /
VSM, 6, 16.3 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi /
VSM, 6, 17.1 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
VSM, 6, 23.1 haviṣmatīr imā āpo haviṣmāṁ āvivāsati /
VSM, 6, 25.2 ūrdhvam imam adhvaraṃ divi deveṣu hotrā yaccha //
VSM, 6, 30.2 ādade rāvāsi gabhīram imam adhvaraṃ kṛdhīndrāya suṣūtamam /
VSM, 6, 33.2 tenāsmai yajamānāyoru rāye kṛdhy adhi dātre vocaḥ //
VSM, 6, 34.2 tā devīr devatremaṃ yajñaṃ nayatopahūtāḥ somasya pibata //
VSM, 7, 8.1 indravāyū ime sutā upa prayobhir āgatam /
VSM, 7, 9.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
VSM, 7, 16.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
VSM, 7, 16.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti /
VSM, 7, 17.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau /
VSM, 7, 19.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 31.2 asya pātaṃ dhiyeṣitā /
VSM, 7, 34.1 viśve devāsa āgata śṛṇutā ma imaṃ havam /
VSM, 7, 34.2 edaṃ barhir niṣīdata /
VSM, 7, 44.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 7, 44.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 7, 44.2 ayaṃ vājān jayatu vājasātāv ayaṃ śatrūn jayatu jarhṛṣāṇaḥ svāhā //
VSM, 7, 44.2 ayaṃ vājān jayatu vājasātāv ayaṃ śatrūn jayatu jarhṛṣāṇaḥ svāhā //
VSM, 8, 5.2 śrad asmai naro vacase dadhātana yad āśīrdā dampatī vāmam aśnutaḥ /
VSM, 8, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
VSM, 8, 17.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipā devo agniḥ /
VSM, 8, 18.1 sugā vo devāḥ sadanā akarma ya ājagmedaṃ savanaṃ juṣāṇāḥ /
VSM, 8, 20.1 vayaṃ hi tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
VSM, 8, 21.2 manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ //
VSM, 8, 28.2 yathāyaṃ vāyur ejati yathā samudra ejati /
VSM, 8, 28.3 evāyaṃ daśamāsyo asraj jarāyuṇā saha //
VSM, 8, 32.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
VSM, 8, 40.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
VSM, 8, 46.2 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
VSM, 8, 61.1 catustriṃśat tantavo ye vitatnire ya imaṃ yajñaṃ svadhayā dadante /
VSM, 9, 5.1 indrasya vajro 'si vājasās tvayāyaṃ set /
VSM, 9, 5.3 yasyām idaṃ viśvaṃ bhuvanam āviveśa tasyāṃ no devaḥ savitā dharma sāviṣat //
VSM, 9, 6.2 devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set //
VSM, 9, 7.2 te agre 'śvam ayuñjaṃs te asmin javam ādadhuḥ //
VSM, 9, 15.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ /
VSM, 9, 18.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
VSM, 9, 19.1 ā mā vājasya prasavo jagamyād eme dyāvāpṛthivī viśvarūpe /
VSM, 9, 22.3 iyaṃ te rāṭ /
VSM, 9, 23.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
VSM, 9, 24.1 vājasyemāṃ prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ /
VSM, 9, 24.1 vājasyemāṃ prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ /
VSM, 9, 25.1 vājasya nu prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
VSM, 9, 40.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 8.7 tvayāyaṃ vṛtraṃ vadhet /
VSM, 10, 18.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 20.3 ayam amuṣya pitāsāv asya pitā /
VSM, 10, 20.3 ayam amuṣya pitāsāv asya pitā /
VSM, 10, 25.1 iyad asyāyur asyāyur mayi dhehi yuṅṅasi varco 'si varco mayi dhehi /
VSM, 10, 25.1 iyad asyāyur asyāyur mayi dhehi yuṅṅasi varco 'si varco mayi dhehi /
VSM, 10, 32.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti /
VSM, 11, 8.1 imaṃ no deva savitar yajñaṃ praṇaya devāvyaṃ sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam /
VSM, 11, 13.1 yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū /
VSM, 11, 21.1 utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin /
VSM, 11, 21.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
VSM, 11, 48.2 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat //
VSM, 11, 68.2 agniś cedaṃ kariṣyathaḥ //
VSM, 11, 69.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
VSM, 11, 69.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
VSM, 11, 75.1 aharahar aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
VSM, 11, 82.1 ud eṣāṃ bāhū atiram ud varco atho balam /
VSM, 12, 15.1 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
VSM, 12, 18.1 divas pari prathamaṃ jajñe agnir asmād dvitīyaṃ pari jātavedāḥ /
VSM, 12, 30.2 āsmin havyā juhotana //
VSM, 12, 34.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
VSM, 12, 39.2 śeṣe mātur yathopasthe 'ntar asyāṃ śivatamaḥ //
VSM, 12, 42.1 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
VSM, 12, 45.2 adād yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
VSM, 12, 45.2 adād yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
VSM, 12, 47.1 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
VSM, 12, 52.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
VSM, 12, 54.2 indrāgnī tvā bṛhaspatir asmin yonāvasīṣadan //
VSM, 12, 55.1 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 12, 64.1 yasyās te ghora āsan juhomy eṣāṃ bandhānām avasarjanāya /
VSM, 12, 65.3 namo bhūtyai yedaṃ cakāra //
VSM, 12, 73.1 vimucyadhvam aghnyā devayānā aganma tamasas pāram asya jyotir āpāma //
VSM, 12, 76.2 adhā śatakratvo yūyam imaṃ me agadaṃ kṛta //
VSM, 12, 81.2 āvitsi sarvā oṣadhīr asmā ariṣṭatātaye //
VSM, 12, 85.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
VSM, 12, 88.2 tāḥ sarvāḥ saṃvidānā idaṃ me prāvatā vacaḥ //
VSM, 12, 93.2 bṛhaspatiprasūtā asyai saṃdatta vīryam //
VSM, 12, 94.1 yāś cedam upaśṛṇvanti yāś ca dūraṃ parāgatāḥ /
VSM, 12, 94.2 sarvāḥ saṃgatya vīrudho 'syai saṃdatta vīryam //
VSM, 13, 3.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
VSM, 13, 4.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
VSM, 13, 5.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
VSM, 13, 11.1 prati spaśo visṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
VSM, 13, 14.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 13, 25.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 13, 32.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
VSM, 13, 34.1 dhruvāsi dharuṇeto jajñe prathamam ebhyo yonibhyo adhi jātavedāḥ /
VSM, 13, 39.2 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca //
VSM, 13, 47.1 imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
VSM, 13, 48.1 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
VSM, 13, 49.1 imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ sarirasya madhye /
VSM, 13, 50.1 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
VSM, 13, 54.1 ayaṃ puro bhuvaḥ /
VSM, 13, 55.1 ayaṃ dakṣiṇā viśvakarmā /
VSM, 13, 56.1 ayaṃ paścād viśvavyacāḥ /
VSM, 13, 57.1 idaṃ uttarāt svaḥ /
VSM, 13, 58.1 iyaṃ upari matiḥ /
VSM, 13, 58.12 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 13, 58.13 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 14, 2.2 abhi tvā rudrā vasavo gṛṇantv imā brahma pīpihi saubhagāya /
VSM, 14, 6.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 10.9 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 10.10 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 22.4 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 22.5 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 31.5 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 31.6 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 1, 23.2 yukto vaha jātavedaḥ purastādidaṃ viddhi kriyamāṇaṃ yatheha /
VārGS, 1, 32.1 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapīnamagne salilasya madhye /
VārGS, 2, 4.1 agner abhyāhitasya parisamūḍhasya paristīrṇasya paścād ahate vāsasi kumāraṃ prākśirasam uttānaṃ saṃveśya palāśasya madhyamaṃ parṇaṃ praveṣṭya tenāsya karṇāv ājaped bhūs tvayi dadhānīti dakṣiṇe /
VārGS, 3, 10.0 jātakarmavaddhastāṅguliṃ praveṣṭya tenāsya karṇāv ājapet //
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
VārGS, 4, 12.2 tena brahmāṇo vapatedam asyāyuṣmān ayaṃ jaradaṣṭir yathāsat /
VārGS, 4, 12.2 tena brahmāṇo vapatedam asyāyuṣmān ayaṃ jaradaṣṭir yathāsat /
VārGS, 4, 12.2 tena brahmāṇo vapatedam asyāyuṣmān ayaṃ jaradaṣṭir yathāsat /
VārGS, 4, 16.4 yena bhūyaś caratyayaṃ jyok ca paśyasi sūryam /
VārGS, 4, 17.2 śundha śiro māsyāyuḥ pramoṣīḥ /
VārGS, 5, 7.1 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt /
VārGS, 5, 7.2 prāṇāpānābhyāṃ balam ābhajantī śivā devī subhagā mekhaleyam /
VārGS, 5, 9.3 āyuṣmān ayaṃ paridhatta vāsaḥ paridhatta varcaḥ /
VārGS, 5, 9.7 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājyaṃ vājinaṃ dadhe 'ham /
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 5, 18.0 athāsyābhivādanīyaṃ nāma gṛhṇāti //
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 21.1 pṛṣṭhato 'sya pāṇim anvavahṛtya hṛdayadeśam anvārabhya japet prāṇānāṃ granthir asi sa mā visrasad iti /
VārGS, 5, 28.2 imā āpaḥ prabharāmy ayakṣmā yakṣmacātanīḥ /
VārGS, 5, 30.3 sāvitrīṃ trir adhītya adhvanām adhvapate svasty asyādhvanaḥ pāram aśīya /
VārGS, 5, 31.2 imaṃ stomamarhata iti parisamūhet /
VārGS, 6, 4.1 yadenam upeyāt tad asmai dadyāt /
VārGS, 6, 5.0 nāsya śayyāmāviśet //
VārGS, 6, 22.0 nānena prahared gave na brāhmaṇāya //
VārGS, 9, 3.3 śundha śiro mukhaṃ māsyāyuḥ pramoṣīḥ /
VārGS, 10, 9.1 vijñānamasyai kuryāt /
VārGS, 11, 7.2 idam ahaṃ tam adharaṃ karomi yo mā kaścābhidāsati /
VārGS, 13, 4.4 sa imāḥ prajā ramayatu prajātyai svayaṃ ca no ramatāṃ śaṃ dadhānaḥ /
VārGS, 14, 1.3 ityathāsyā ahataṃ vāsaḥ prayacchati //
VārGS, 14, 10.9 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 13.5 yāṃ tvā viśvasya bhūtasya prāg āyāmy asyā agrataḥ /
VārGS, 14, 13.6 sarasvati predam ava subhage vājinīvati /
VārGS, 14, 13.7 yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
VārGS, 14, 15.2 ātiṣṭhemam aśmānamaśmeva tvaṃ sthirā bhava /
VārGS, 14, 16.0 atraivāsyā dvitīyaṃ vāsaḥ prayacchati //
VārGS, 14, 18.3 iyaṃ nāry upabrūte lājān āvapantikā /
VārGS, 14, 25.1 sumaṅgalīr iyaṃ vadhur imāṃ sametya paśyata /
VārGS, 14, 25.1 sumaṅgalīr iyaṃ vadhur imāṃ sametya paśyata /
VārGS, 14, 25.2 saubhāgyamasyai dattvā yathārthaṃ viparetana /
VārGS, 15, 19.0 athāsyā brahmacāriṇaṃ jīvapitṛkaṃ jīvamātṛkam utsaṅgamupaveśayet //
VārGS, 15, 26.0 athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate //
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
VārGS, 16, 6.1 athāsyā dakṣiṇaṃ kukṣim abhimṛśet /
VārGS, 16, 7.1 athāsyāḥ pañcame ṣaṣṭhe saptame vā garbhamāse maṅgalyaiḥ snāpayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ /
VārGS, 16, 10.3 dīrghāyur asyā yaḥ patir jīvātu śaradaḥ śatam /
VārGS, 16, 11.0 athāsyāḥ patir dvedhā keśān badhnāti nīlalohitena sūtreṇa jīvorṇayā vā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 3.3 imām ūrjaṃ pañcadaśīṃ yāḥ praviṣṭās tā devatāḥ parigṛhṇāmi sarvāḥ /
VārŚS, 1, 1, 2, 3.4 paurṇamāsaṃ havir idaṃ juṣantām āmāvāsyaṃ havir idaṃ juṣantām /
VārŚS, 1, 1, 2, 3.4 paurṇamāsaṃ havir idaṃ juṣantām āmāvāsyaṃ havir idaṃ juṣantām /
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 1, 2, 19.2 ayaṃ vedaḥ pṛthivīm anvavindad guhāhitāṃ nihitāṃ gahvareṣu /
VārŚS, 1, 1, 2, 28.1 aṅgiraso māsya yajñasya prātaranuvākair avantu /
VārŚS, 1, 1, 3, 14.1 āgneyaṃ caturdhā vyuddiśet idam agnīdha idaṃ brahmaṇa idaṃ hotur idam adhvaryor iti /
VārŚS, 1, 1, 3, 14.1 āgneyaṃ caturdhā vyuddiśet idam agnīdha idaṃ brahmaṇa idaṃ hotur idam adhvaryor iti /
VārŚS, 1, 1, 3, 14.1 āgneyaṃ caturdhā vyuddiśet idam agnīdha idaṃ brahmaṇa idaṃ hotur idam adhvaryor iti /
VārŚS, 1, 1, 3, 14.1 āgneyaṃ caturdhā vyuddiśet idam agnīdha idaṃ brahmaṇa idaṃ hotur idam adhvaryor iti /
VārŚS, 1, 1, 3, 14.2 idaṃ yajamānasyeti yajamānabhāgam //
VārŚS, 1, 1, 3, 16.2 iyaṃ sthāly amṛtasya pūrṇā sahasradhāra utso akṣīyamāṇaḥ /
VārŚS, 1, 1, 3, 16.3 anenaudanenāti mṛtyuṃ tarāmy aham /
VārŚS, 1, 1, 4, 17.1 idaṃ havir iti śṛtasya //
VārŚS, 1, 1, 4, 21.5 ayāḍ yajñaṃ jātavedā antaraḥ pūrvo 'smin niṣadya /
VārŚS, 1, 1, 4, 23.2 idam aham ābhyo digbhyo 'smād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.2 idam aham ābhyo digbhyo 'smād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.2 idam aham ābhyo digbhyo 'smād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.3 idam aham asmād antarikṣād asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.3 idam aham asmād antarikṣād asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.3 idam aham asmād antarikṣād asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.4 idam aham asyāḥ pṛthivyā asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.4 idam aham asyāḥ pṛthivyā asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.4 idam aham asyāḥ pṛthivyā asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 24.1 aganma svaḥ saṃ jyotiṣābhūmety āhavanīyam upasthāyedam aham amuṣya prāṇaṃ niveṣṭayāmīti pārṣṇyābhidakṣiṇaṃ niveṣṭayati //
VārŚS, 1, 1, 5, 6.1 darśapūrṇamāsayoḥ paristīrṇe vihāre tīrthena prapadya dakṣiṇata āhavanīyasya saṃstīrṇam abhimantrayate ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti //
VārŚS, 1, 1, 5, 8.1 idam aham arvāgvasoḥ sadane sīdāmi devena savitrā prasūta ity apaḥ spṛṣṭvopaviśati //
VārŚS, 1, 1, 5, 10.2 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānāya dhehi /
VārŚS, 1, 1, 5, 15.1 yadi vācaṃ visṛjed idaṃ viṣṇuḥ /
VārŚS, 1, 2, 1, 4.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
VārŚS, 1, 2, 1, 10.1 dhruvā asminn iti yajamānaṃ prekṣate gṛhān vābhiparyāvartate //
VārŚS, 1, 2, 1, 14.2 preyam agād iti prāg vodag vābhipravrajya yataḥ kutaścid darbhān barhir āharati //
VārŚS, 1, 2, 3, 1.3 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudātv asmāt /
VārŚS, 1, 2, 3, 27.2 imā asmākam ity avaśiṣṭā avekṣate //
VārŚS, 1, 2, 3, 36.3 yathāyaṃ pumān syāt /
VārŚS, 1, 2, 4, 29.1 idaṃ devānām iti niruptān abhimṛśati /
VārŚS, 1, 2, 4, 29.2 idam u naḥ sahety avaśiṣṭān //
VārŚS, 1, 2, 4, 57.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tuṣān avabādhate //
VārŚS, 1, 2, 4, 57.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tuṣān avabādhate //
VārŚS, 1, 3, 1, 5.7 sajātān asmai yajamānāya pariveśaya sajātā imaṃ yajamānaṃ pariviśantv ity uttarārdhāt pūrvam //
VārŚS, 1, 3, 1, 5.7 sajātān asmai yajamānāya pariveśaya sajātā imaṃ yajamānaṃ pariviśantv ity uttarārdhāt pūrvam //
VārŚS, 1, 3, 1, 18.1 idam agner ity āgneyam idam agnīṣomayor ity abhimantrya paurṇamāsyām //
VārŚS, 1, 3, 1, 18.1 idam agner ity āgneyam idam agnīṣomayor ity abhimantrya paurṇamāsyām //
VārŚS, 1, 3, 1, 37.1 idaṃ tasmai harmyaṃ karomi yo vo devāś carati brahmacaryam /
VārŚS, 1, 3, 2, 1.1 imāṃ naraḥ kṛṇuta vedim etya devebhyo juṣṭām adityā upasthe /
VārŚS, 1, 3, 2, 26.1 idaṃ viṣṇur iti gārhapatyadakṣiṇāgnyor adhiśrayati //
VārŚS, 1, 3, 4, 17.2 sphyasaṃmārgaṃ pāṇau kṛtvāpara āgnīdhro vedyās tṛṇam avyantam apādāyāha ka idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati /
VārŚS, 1, 3, 4, 17.2 sphyasaṃmārgaṃ pāṇau kṛtvāpara āgnīdhro vedyās tṛṇam avyantam apādāyāha ka idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati /
VārŚS, 1, 3, 4, 20.1 brahmaṇvad ā ca vakṣad brāhmaṇā asya yajñasya prāvitāra iti //
VārŚS, 1, 3, 5, 11.2 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
VārŚS, 1, 3, 5, 11.3 bṛhaspatis tanutām imaṃ no yajñaṃ viśve devā iha mādayantām /
VārŚS, 1, 3, 6, 8.1 asyām ṛdheddhotrāyām ity ucyamāne sahaśākhaṃ prastaram agnāv anupraharati //
VārŚS, 1, 3, 7, 14.2 avapruṣo vipruṣaḥ saṃyajāmi viśve devā haviridaṃ juṣantāṃ svāhā /
VārŚS, 1, 3, 7, 17.1 imaṃ viṣyāmi varuṇasya granthiṃ yaj jagrantha savitā satyadharmā /
VārŚS, 1, 3, 7, 21.3 sūryāyā ūdho 'diter upastha urudhārā pṛthivī yajñe asmin //
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 18.1 ayaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati /
VārŚS, 1, 4, 2, 4.1 yad ado divo yad idaṃ pṛthivyāḥ samānaṃ yonim abhisaṃbabhūvathuḥ /
VārŚS, 1, 4, 2, 22.1 āyaṃ gaur iti sārparājñī //
VārŚS, 1, 4, 3, 1.2 tad agnir agnaye dadat tasminn ādhīyatāmayam /
VārŚS, 1, 4, 3, 7.3 tad agnir agnaye dadat tasminn ādhīyatām ayam /
VārŚS, 1, 4, 3, 22.3 tad agnir agnaye dadat tasminn ādhīyatām ayam /
VārŚS, 1, 4, 3, 38.1 kṣaumam idam adhvaryave //
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 12.1 gām asya tad ahaḥ sabhāyāṃ vidīvyeyuḥ //
VārŚS, 1, 4, 4, 47.1 agne baladeti caturdaśīṃ yaḥ kāmayeta citram asyāṃ janatāyāṃ syām iti //
VārŚS, 1, 4, 4, 48.1 citram asyāṃ bhavati //
VārŚS, 1, 5, 2, 5.2 tenāgne kāmam imaṃ jayāmasi prajāpatir yaḥ prathamo jigāyāgnim agnau svāhā /
VārŚS, 1, 5, 2, 17.2 iḍāyās padaṃ ghṛtavac carācaram agne havir idaṃ juṣasva /
VārŚS, 1, 5, 2, 28.1 idaṃ devānām ity unnītam abhimṛśatīdam u naḥ sahety avaśiṣṭam //
VārŚS, 1, 5, 2, 28.1 idaṃ devānām ity unnītam abhimṛśatīdam u naḥ sahety avaśiṣṭam //
VārŚS, 1, 5, 3, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyād yatra rudraḥ paśūn abhimanyeta //
VārŚS, 1, 5, 4, 20.1 kālāya vām iti pāṇī prakṣālyedam ahaṃ duradmanyāṃ niṣplāvayāmīty ācamya niṣṭhīvati //
VārŚS, 1, 5, 4, 28.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 37.1 imān me mitrāvaruṇau gṛhān ajugupataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 39.1 nava rātrīḥ parārdhāḥ proṣyāhutiṃ juhoti viśvakarman haviṣā ghṛtena vicchinnaṃ yajñaṃ samimaṃ dadhātu /
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 5, 5, 7.9 teṣāṃ vayaṃ sumatau yajñiyānāṃ nivāta eṣām abhaye syāma svāhā /
VārŚS, 1, 5, 5, 7.10 iyaṃ svasti saṃvatsarīyā parivatsarīyedāvatsarīyodvatsarīyā /
VārŚS, 1, 6, 1, 12.0 yaṃ tvām ayaṃ svadhitir iti prāñcaṃ prahāpayati //
VārŚS, 1, 6, 2, 15.1 sanneṣv ājyeṣu yūpāvaṭaṃ parilikhati idam ahaṃ rakṣaso grīvā apikṛntāmīti pūrvasya vedyantasya madhye 'rdham antarvedy ardhaṃ bahirvedi //
VārŚS, 1, 6, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ /
VārŚS, 1, 6, 4, 1.2 tā asmai prativedaya cikitvam anumanyatām /
VārŚS, 1, 6, 4, 1.3 imaṃ paśuṃ paśupate te 'dya badhnāmy agne salilasya madhye /
VārŚS, 1, 6, 4, 1.4 anumanyasva suyajā yajeha juṣṭaṃ devebhya idam astu havyam /
VārŚS, 1, 6, 4, 34.1 paścācchāmitrasya yābhyāṃ darbhābhyāṃ paśum upākaroti tayor anyataram adhastād upāsyati sam asya tanvā bhaveti //
VārŚS, 1, 6, 5, 16.1 vācamasya mā hiṃsīr iti yathārūpaṃ gātrāṇi saṃmṛśati /
VārŚS, 1, 6, 5, 17.1 gātrāṇy asya mā hiṃsīr iti grīvāḥ pṛṣṭhadeśaṃ śam adbhya iti śeṣeṇa sarvataḥ //
VārŚS, 1, 6, 5, 23.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tṛṇam avabādhate //
VārŚS, 1, 6, 5, 23.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tṛṇam avabādhate //
VārŚS, 1, 6, 7, 2.1 tridhā gudaṃ vicchidyāsyāṇīyaso devatābhyo 'vadyati //
VārŚS, 1, 7, 4, 22.1 samantaṃ barhis triḥ stṛṇan paryety ayā viṣṭheti //
VārŚS, 1, 7, 4, 54.1 ayā viṣṭheti trir apariṣiñcan pratiparyeti //
VārŚS, 1, 7, 4, 79.2 yo 'syāḥ pṛthivyā adhi tvaci nivartayatyoṣadhīḥ /
VārŚS, 2, 1, 1, 5.1 imām agṛbhṇann ity aśvābhidhānīm ādāya pratūrtaṃ vājinn ity aśvam abhidadhāti //
VārŚS, 2, 1, 1, 24.1 ayaṃ te yonir ṛtviya iti saṃbhṛtam abhimṛśyāpo devīr iti sphyena khanati //
VārŚS, 2, 1, 1, 50.2 yo 'sya kauṣṭhya jagataḥ pārthivasyaika idvaśī /
VārŚS, 2, 1, 1, 52.1 ayaṃ yo 'si yasya ta idaṃ śira etena tvaṃ śīrṣaṇvānedhi /
VārŚS, 2, 1, 1, 52.1 ayaṃ yo 'si yasya ta idaṃ śira etena tvaṃ śīrṣaṇvānedhi /
VārŚS, 2, 1, 1, 52.2 idam asmākaṃ bhuje bhogyāya bhūyāt /
VārŚS, 2, 1, 2, 11.1 ūrdhvā asya samidha ity āprīḥ //
VārŚS, 2, 1, 2, 29.1 ud eṣāṃ bāhūn /
VārŚS, 2, 1, 3, 24.1 gāyatryā brāhmaṇasyādadhyāt pra prāyam agnir iti triṣṭubhā rājanyasya dvābhyāṃ gāyatrībhyāṃ vaiśyasya //
VārŚS, 2, 1, 3, 36.2 saha rayyeti nivṛtya bodhā me asyety upatiṣṭhate //
VārŚS, 2, 1, 4, 11.1 ayaṃ so agnir iti prabhṛtibhiś catasro madhye prācīr upadadhāti //
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 1, 4, 22.1 yad asya pāra iti śikyam ādatte //
VārŚS, 2, 1, 4, 26.1 rukmasūtram āsandīm iti nidhāya yad asya pāre rajasa ity apaḥ pariṣiñcan paryeti //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 1, 7, 1.3 iti vrīhīn avahatya sahavrīhy upadadhāti idaṃ viṣṇur iti dakṣiṇataḥ purastāt svayamātṛṇṇāyāḥ //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 12.1 imaṃ mā hiṃsīr iti pañcabhir utsargair upadhānānupūrveṇopatiṣṭheta //
VārŚS, 2, 1, 7, 18.1 ayaṃ purobhūr iti pañcāśataṃ prāṇabhṛtaḥ pañcabhiḥ paryāyair daśa daśaikena //
VārŚS, 2, 1, 8, 1.1 saṃyac ca pracetāś cāgneḥ somasya sūryasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.2 ugrā ca bhīmā ca pitṝṇāṃ yamasyendrasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.3 prācī ca pratīcī ca vasūnāṃ rudrāṇām ādityānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.4 yantrī ca yamanī ca mitrāvaruṇayor mitrasya dhātus te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.5 dhruvā ca pṛthivī ca savitur marutāṃ varuṇasya te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.6 urvī cādhipatnī ca bṛhaspater viśveṣāṃ devānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 5.3 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
VārŚS, 2, 2, 1, 24.1 ayaṃ puro harikeśa iti pañcacūḍāḥ pañca nākasatsv adhyupadadhāti paścāt prācīm uttamām //
VārŚS, 2, 2, 1, 29.1 chandaścitim upadadhāty ayam agniḥ sahasriṇa iti tisro gāyatrīḥ purastāt //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 4, 13.2 sa na idaṃ brahma kṣatraṃ pātv ity anuṣajet //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 2, 2, 5, 6.1 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapīnam agne salilasya madhye /
VārŚS, 2, 2, 5, 23.1 ayaṃ te yonir ṛtviya ity agniṃ saṃmṛśati //
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 1, 2, 12.0 iyaṃ vaḥ sā satyetīndrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
VārŚS, 3, 1, 2, 26.0 atraivāsya śvetaṃ chatraṃ dhārayanty ājiśareṇa vā //
VārŚS, 3, 2, 1, 6.1 bhavataṃ naḥ samanasāviti japati yo nivapati yena yenāyaṃ hutvādhinivapante //
VārŚS, 3, 2, 1, 19.1 dīkṣitā ime brāhmaṇā iti sarvān āvedayati //
VārŚS, 3, 2, 1, 31.2 dvitīyaṃ nityena mitvāyaṃ purobhūr iti pañcamī //
VārŚS, 3, 2, 1, 36.2 idam ahaṃ māṃ kalyāṇyai kīrtyai svargāya lokāyāmṛtatvāya dadāmīti //
VārŚS, 3, 2, 1, 58.1 ojas tad asya titviṣa ity aindram atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 1, 62.1 adṛśrann asya ketava iti sauryam atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 2, 15.2 ayaṃ sahasramanave dṛśaḥ kavīnāṃ matir jyotir vidharma /
VārŚS, 3, 2, 2, 25.2 nāsya yajño vyathate prajāpatau yajñena pratitiṣṭhati //
VārŚS, 3, 2, 2, 28.6 sugṛhapatis tvayāgne 'yaṃ sunvan yajamānaḥ syāt sugṛhapatis tvam anena sunvatā yajamānena /
VārŚS, 3, 2, 2, 28.6 sugṛhapatis tvayāgne 'yaṃ sunvan yajamānaḥ syāt sugṛhapatis tvam anena sunvatā yajamānena /
VārŚS, 3, 2, 2, 28.8 ayaṃ hi gaur asi /
VārŚS, 3, 2, 2, 29.1 yadi tvādyapatebhyaś ca tvaryati naiṣāṃ yajño vyathate prajāpatau yajñena pratitiṣṭhati //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 5, 20.4 imā nu kaṃ bhuvanā siṣadhemendraś ca viśve ca devāḥ /
VārŚS, 3, 2, 5, 34.1 nārātsur ime sattriṇa ity āhāpagara orasaḥ keśān prarohya paśūn piṣṭvā pavamānādagnalokam abhyarcanta āsiṣateti //
VārŚS, 3, 2, 5, 35.1 arātsur ime sattriṇa ity āhābhigaras tapasvino varakᄆptino jayaprarohāpaksupayantaḥ svargalokam abhyarcanta āsiṣateti //
VārŚS, 3, 2, 5, 39.1 antarvedy āryo bahirvedi śūdra āha ima udvāsīkāriṇa ime durbhūtam akrann iti /
VārŚS, 3, 2, 5, 39.1 antarvedy āryo bahirvedi śūdra āha ima udvāsīkāriṇa ime durbhūtam akrann iti /
VārŚS, 3, 2, 5, 39.2 ime 'rātsur ime subhūtam akrann ity āhāryaḥ //
VārŚS, 3, 2, 5, 39.2 ime 'rātsur ime subhūtam akrann ity āhāryaḥ //
VārŚS, 3, 2, 5, 42.4 idaṃ madhv idaṃ madhv iti pādān nighnanti //
VārŚS, 3, 2, 5, 42.4 idaṃ madhv idaṃ madhv iti pādān nighnanti //
VārŚS, 3, 2, 6, 22.0 dakṣiṇasmāt pakṣād dakṣiṇataḥ prāñcam upaśayaṃ nidadhāti idam aham amumāmuṣyāyaṇam amuṣyāḥ putram indra pāśenābhinaṃsyāmīti yūpaṃ raśanayābhinaṃsyati //
VārŚS, 3, 2, 6, 23.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram indra vajreṇābhinidadhāmīti yūpāgraṃ svaruṇābhinidadhāti //
VārŚS, 3, 2, 6, 37.0 sugalas te 'yaṃ paśur iti vā //
VārŚS, 3, 2, 7, 5.1 somo 'sya aśvibhyāṃ pacasveti kakubhyāṃ samavadadhāti //
VārŚS, 3, 3, 1, 9.0 svāhā mano ya idaṃ cakāreti gārhapatye hutvānumatena pracaranti //
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
VārŚS, 3, 3, 1, 12.0 tenaiva loṣṭenāpidadhāti idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti //
VārŚS, 3, 3, 1, 23.0 idam ahaṃ rakṣo 'bhisamūhāmīti samūhyāgnaye puraḥsade svāheti paryāyaiḥ pradakṣiṇaṃ juhoti madhye ca //
VārŚS, 3, 3, 1, 25.0 ābhir iṣṭibhir yajate 'numatyai carur iti pañca devikāhavīṃṣi //
VārŚS, 3, 3, 3, 1.1 asāvi devaṃ goṛjīkamandho ny asminn indro januṣem uvoca /
VārŚS, 3, 3, 3, 4.1 tad asyāmoghāyāstam abhūt //
VārŚS, 3, 3, 3, 28.1 tataḥ pañcākṣān prayacchann āha diśo abhyabhūd ayam iti //
VārŚS, 3, 3, 4, 47.1 paśubandhena yo yajate yo 'sya sadyantajātīyo rājā tasmai prahiṇoti /
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
VārŚS, 3, 4, 1, 50.1 ā brahmann iti brahmaiṣāṃ pravartyamānam anumantrayate //
VārŚS, 3, 4, 2, 7.1 etena dharmeṇārabhya māṣṭrābhyo nābhya upakrametānavasthed aśvo daśabhyaḥ svāhā viṃśataye svāheti daśābhyāsenā pañcāśataḥ //
VārŚS, 3, 4, 3, 9.1 udgātāram upahvayate udgātar niṣkeṇa tvā śatapalenopahvayāmīmāṃ devatām udgāyantīm anūdgāyeti //
VārŚS, 3, 4, 3, 26.1 yuñjanty asya kāmyeti rathaṃ yunakti //
VārŚS, 3, 4, 4, 1.4 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
VārŚS, 3, 4, 4, 1.4 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
VārŚS, 3, 4, 4, 1.5 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma /
VārŚS, 3, 4, 4, 1.5 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma /
VārŚS, 3, 4, 4, 5.5 sa imaṃ lokam ajayad yasminn agniḥ /
VārŚS, 3, 4, 4, 21.1 tad asya vapāsthāne //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 4, 5.0 na cāsmai śrutivipratiṣiddham ucchiṣṭaṃ dadyāt //
ĀpDhS, 1, 4, 29.0 sa ya evaṃ praṇihitātmā brahmacāry atraivāsya sarvāṇi karmāṇi phalavanty avāptāni bhavanti yāny api gṛhamedhe //
ĀpDhS, 1, 6, 5.0 na cāsya sakāśe saṃviṣṭo bhāṣet //
ĀpDhS, 1, 6, 13.0 devam ivācāryam upāsītāvikathayann avimanā vācaṃ śuśrūṣamāṇo 'sya //
ĀpDhS, 1, 6, 29.0 na cāsya sakāśe 'nvaksthāninam upasaṃgṛhṇīyāt //
ĀpDhS, 1, 6, 36.0 bhuktvā cāsya sakāśe nānūtthāyocchiṣṭaṃ prayacchet //
ĀpDhS, 1, 7, 12.0 yāṃ vidyāṃ kurute gurau te 'py asyācāryā ye tasyāṃ guror vaṃśyāḥ //
ĀpDhS, 1, 7, 13.0 yān anyān paśyato 'syopasaṃgṛhṇīyāt tadā tv eta upasaṃgrāhyāḥ //
ĀpDhS, 1, 8, 3.0 udācāreṣu cāsyaitāni na kuryāt kārayed vā //
ĀpDhS, 1, 8, 21.0 lupyate pūjā cāsya sakāśe //
ĀpDhS, 1, 12, 5.2 teno haivāsyaitad ahaḥ svādhyāya upātto bhavati //
ĀpDhS, 1, 14, 4.0 na cāsmin doṣaṃ paśyet //
ĀpDhS, 1, 20, 1.0 nemaṃ laukikam arthaṃ puraskṛtya dharmāṃś caret //
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 22, 5.1 yad idam id ihed iha loke viṣayam ucyate /
ĀpDhS, 1, 22, 8.1 taṃ yo 'nutiṣṭhet sarvatra prādhvaṃ cāsya sadācaret /
ĀpDhS, 1, 23, 2.3 sa indriyair jagato 'sya jñānād anyonyasya jñeyāt parameṣṭhī vibhājaḥ /
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 28, 7.0 na cāsmād bhogān upayuñjīta //
ĀpDhS, 1, 28, 18.2 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 28, 18.2 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 1.4 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 1.4 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 2, 4, 19.2 athāsmai dadyāt //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 6, 17.0 uddhṛtāny annāny avekṣetedaṃ bhūyā3 idā3m iti //
ĀpDhS, 2, 6, 17.0 uddhṛtāny annāny avekṣetedaṃ bhūyā3 idā3m iti //
ĀpDhS, 2, 7, 12.0 rājānaṃ ced atithir abhyāgacchecchreyasīm asmai pūjām ātmanaḥ kārayet //
ĀpDhS, 2, 7, 17.2 evam asya samṛddhaṃ bhavati //
ĀpDhS, 2, 9, 14.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
ĀpDhS, 2, 16, 1.1 saha devamanuṣyā asmiṃlloke purā babhūvuḥ /
ĀpDhS, 2, 21, 13.0 satyānṛte sukhaduḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet //
ĀpDhS, 2, 24, 1.1 athāpy asya prajātim amṛtam āmnāya āha /
ĀpDhS, 2, 24, 2.0 athāpi sa evāyaṃ virūḍhaḥ pṛthak pratyakṣeṇopalabhyate dṛśyate cāpi sārūpyaṃ dehatvam evānyat //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 24, 12.0 prajāpater ṛṣīṇām iti sargo 'yam //
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ vā kaścit //
ĀpDhS, 2, 27, 10.0 dāraṃ cāsya karśayet //
ĀpDhS, 2, 28, 4.0 avarodhanaṃ cāsya paśūnām //
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 3, 9.1 yo 'syāpacitaḥ tam itarayā //
ĀpGS, 4, 11.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ gṛhṇīyāt //
ĀpGS, 5, 3.1 athāsyā añjalāv upastīrya dvir lājān opyābhighārayati //
ĀpGS, 6, 11.1 athāsyāḥ puṃsvor jīvaputrāyāḥ putram aṅka uttarayopaveśya tasmai phalāny uttareṇa yajuṣā pradāyottare japitvā vācaṃ yacchata ā nakṣatrebhyaḥ //
ĀpGS, 7, 16.1 yo 'syāpacitas tasmā ṛṣabhaṃ dadāti //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
ĀpGS, 11, 18.1 yaṃ kāmayeta nāyam āchidyeteti tam uttarayā dakṣiṇe haste gṛhṇīyāt //
ĀpGS, 13, 2.1 yatrāsmā apacitiṃ kurvanti tat kūrca upaviśati yathāpurastāt //
ĀpGS, 16, 7.1 yathā vaiṣāṃ kuladharmaḥ syāt //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
ĀpGS, 20, 18.1 yathā vaiṣāṃ kuladharmaḥ syāt //
ĀpGS, 23, 5.1 siddhyarthe yad asya gṛhe paṇyaṃ syāt tata uttarayā juhuyāt //
ĀpGS, 23, 6.1 yaṃ kāmayeta nāyaṃ mac chidyeteti jīvaviṣāṇe svaṃ mūtram ānīya suptam uttarābhyāṃ triḥ prasavyaṃ pariṣiñcet //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 1, 2, 9.1 dhruvā asmin gopatau syāta bahvīr iti yajamānasya gṛhān abhiparyāvartate //
ĀpŚS, 1, 2, 11.2 ā caturthāt karmaṇo 'bhisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete vā adhvaryor gṛhāḥ /
ĀpŚS, 1, 2, 11.2 ā caturthāt karmaṇo 'bhisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete vā adhvaryor gṛhāḥ /
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 1, 3, 10.1 idaṃ devānām iti pariṣūtān abhimṛśati /
ĀpŚS, 1, 3, 10.2 idaṃ paśūnām ity atisṛṣṭān //
ĀpŚS, 6, 1, 3.1 athainaṃ bodhayaty udbudhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
ĀpŚS, 6, 1, 3.2 asmin sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdateti //
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 5, 1.1 patnīvad asyāgnihotraṃ bhavati //
ĀpŚS, 6, 5, 7.1 iḍāyāḥ padaṃ ghṛtavac carācaraṃ jātavedo havir idaṃ juṣasva /
ĀpŚS, 6, 7, 7.1 yaṃ kāmayeta putrāṇām ayam ṛdhnuyād iti taṃ prati pūrṇam unnayet //
ĀpŚS, 6, 7, 8.1 yadi kāmayeta jyeṣṭhato 'sya prajārdhukā syād iti pūrṇaṃ prathamam unnayet tata ūnataramūnataram /
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
ĀpŚS, 6, 16, 5.1 agnīṣomāv imaṃ su ma iti saptamyā pūrvapakṣe /
ĀpŚS, 6, 18, 3.6 iyaṃ dig aditir devatāditiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsatīti yathāliṅgaṃ diśa upasthāya //
ĀpŚS, 6, 20, 2.2 idam ahaṃ duradmanyāṃ niṣplāvayāmi bhrātṛvyāṇāṃ sapatnānām ahaṃ bhūyāsam uttamaḥ /
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 22, 1.12 asya hi svayaśastaraṃ savituḥ kaccana priyam /
ĀpŚS, 6, 23, 1.10 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma /
ĀpŚS, 6, 23, 1.11 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
ĀpŚS, 6, 24, 4.1 antarāgnī tiṣṭhañ japatīmān no mitrāvaruṇā gṛhān gopāyataṃ yuvam /
ĀpŚS, 6, 28, 9.1 upary agnāv araṇī dhārayañ japaty ayaṃ te yonir ṛtviya iti //
ĀpŚS, 6, 29, 1.1 idaṃ śreyo 'vasānaṃ yad āgāṃ syone me dyāvāpṛthivī abhūtām /
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 7, 3, 5.0 yaṃ kāmayetānyo 'sya lokam abhyārohed iti tasyānyavṛkṣasya svarucaṣāle kuryāt //
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 7, 6, 7.2 asmāt samudrād bṛhato divo no 'pāṃ bhūmānam upa naḥ sṛjeha /
ĀpŚS, 7, 11, 8.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajya na praveṣṭayet //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 16, 7.9 ayaṃ yajamāno mṛdho vyasyatām /
ĀpŚS, 7, 17, 1.2 tā naḥ santu payasvatīr asmin goṣṭhe vayovṛdhaḥ /
ĀpŚS, 7, 17, 1.3 iha paśavo viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
ĀpŚS, 7, 17, 2.1 indrasya bhāgaḥ suvite dadhātanemaṃ yajñaṃ yajamānaṃ ca sūrau /
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 21, 6.3 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
ĀpŚS, 7, 28, 8.7 āyuṣyo ha vā asyaiṣa ātmaniṣkrayaṇa iti vājasaneyakaṃ bhavati bhavati //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 16, 7, 9.0 ūrdhvā asya samidho bhavantīti prayājānām āpriyo bhavanti //
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 16, 8, 14.2 prāṇān asya sambhinatti /
ĀpŚS, 16, 9, 8.1 pradāvyād āhared yaṃ kāmayeta prasyandinyām asya rāṣṭraṃ jāyukaṃ syād iti /
ĀpŚS, 16, 9, 14.1 sīda tvaṃ mātur asyā upastha iti tisṛbhir jātamukhyam upatiṣṭhate //
ĀpŚS, 16, 10, 7.1 saṃśitaṃ me brahmod eṣāṃ bāhū atiram ity uttame yajamānaṃ vācayaṃs tūṣṇīm audumbaryau samidhāv ādadhāti //
ĀpŚS, 16, 10, 17.1 sīda tvaṃ mātur asyā upastha iti tasyāṃ catasṛbhir ukhyaṃ sādayati //
ĀpŚS, 16, 11, 11.1 yady ukhye bhriyamāṇe 'yaṃ devaḥ prajā abhimanyetāgneyībhir bhiṣagvatībhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 12, 1.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 12, 11.1 yady ukhāṃ bhasmābhiniṣīded ukhyam ādāyodakāntaṃ gatvemaṃ suyoniṃ suvṛtaṃ hiraṇmayaṃ sahasrabhṛṣṭiṃ mahiṣāvaroha /
ĀpŚS, 16, 12, 11.3 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapyātam agne sarirasya madhye /
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 14, 6.1 iḍām agne 'yaṃ te yonir ṛtviya iti dve purastāt samīcī tiraścī vā //
ĀpŚS, 16, 14, 9.1 lokaṃ pṛṇa tā asya sūdadohasa iti dvābhyāṃ dvābhyām mantrābhyām ekaikāṃ lokaṃpṛṇām upadadhāti //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 16, 16, 1.4 apāsya ye sināḥ pāśā mṛtyūn ekaśataṃ suve /
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 18, 8.6 asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti //
ĀpŚS, 16, 19, 8.1 vimucyadhvam aghniyā devayānā atāriṣma tamasas pāram asya /
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 16, 24, 6.1 yajuṣemāṃ cāmūṃ copadadhāti /
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 8.1 athāsyāṃ paya ānayati //
ĀpŚS, 16, 27, 1.2 abhūd idaṃ viśvasya bhuvanasyeti vā //
ĀpŚS, 16, 27, 14.1 imaṃ mā hiṃsīr dvipādam iti puruṣasya //
ĀpŚS, 16, 27, 15.1 imaṃ mā hiṃsīr ekaśapham ity aśvasya //
ĀpŚS, 16, 27, 16.1 imaṃ samudram ity ṛṣabhasya //
ĀpŚS, 16, 27, 17.1 imām ūrṇāyum iti vṛṣṇeḥ //
ĀpŚS, 16, 27, 21.1 yaṃ kāmayeta kanīyo 'syānnaṃ syād iti saṃtarāṃ tasyety uktam //
ĀpŚS, 16, 28, 2.1 puruṣaśiro 'syāḥ śiro bhavati //
ĀpŚS, 16, 32, 1.1 ayaṃ puro bhuva iti pañcāśataṃ prāṇabhṛtaḥ /
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ vā sraktyāṃ kumbhaṃ prakṣiṇuyāt //
ĀpŚS, 18, 2, 3.1 ṣoḍaśinaṃ gṛhītvāyā viṣṭhā janayan karvarāṇīti saptadaśa prājāpatyān somagrahān gṛhṇāti //
ĀpŚS, 18, 5, 2.1 iyaṃ vaḥ sā satyā saṃdhābhūd iti dundubhivimocanīyaṃ homaṃ juhoti //
ĀpŚS, 18, 5, 20.1 iyaṃ te rāṇ mitrāya yantrāya dhartrāya kṛṣyai kṣemāya rayyai poṣāyeti pratyavarohati //
ĀpŚS, 18, 8, 8.1 tathā dakṣiṇā atinayed yathāsyāhāni svakālāni syuḥ //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 9, 1.1 svāhā namo ya idaṃ cakāreti punar etya gārhapatye hutvānumatena pracarati //
ĀpŚS, 18, 11, 1.1 ayaṃ no rājā vṛtrahā rājā bhūtvā vṛtraṃ vadhyād iti purastāt sviṣṭakṛto 'dhvaryur japati //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 19, 3, 6.1 ahaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti vā svayaṃ pibet //
ĀpŚS, 19, 3, 7.2 tābhyām idaṃ viśvaṃ bhuvanaṃ samety antarā pūrvam aparaṃ ca ketum iti vā valmīkavapāyām avanayet //
ĀpŚS, 19, 8, 12.1 idaṃ havir ity aindraṃ brahmā yajamānaś ca //
ĀpŚS, 19, 13, 13.1 teno haivāsya sa kāma upāpto bhavati //
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 19, 15, 6.1 ṛcāṃ prācī mahatī dig ucyata ity anenānuvākenānuśaṃsati //
ĀpŚS, 19, 15, 9.1 yo 'sya supriyaḥ suvicita iva syāt tasmai vaiśvasṛjam /
ĀpŚS, 19, 17, 19.1 asmin brahmann ity abhyātāneṣv anuṣajati //
ĀpŚS, 19, 19, 3.1 yayā rajjvottamāṃ gām ājet tayā bhrātṛvyagavīm abhidadhyād goṣṭhe vāsya nyasyet //
ĀpŚS, 19, 20, 14.1 yadi nāvagacched imam aham ādityebhyo bhāgaṃ nirvapāmy āmuṣmād amuṣyai viśo 'vagantor ity aparoddhur nāma gṛhṇīyāt tasyai ca viśaḥ //
ĀpŚS, 19, 20, 15.1 yadi nāvagacched āśvatthān mayūkhān sapta madhyameṣāyām upahanyād idam aham ādityān badhnāmy āmuṣmād amuṣyai viśo 'vagantor iti /
ĀpŚS, 19, 21, 19.1 lepau vāsmin samāśleṣayet //
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
ĀpŚS, 19, 23, 2.1 kadācana starīr asīty āsāṃ caturthīṃ dadhāti //
ĀpŚS, 19, 24, 5.0 athāsya brahmā dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 19, 24, 8.0 imam agna āyuṣe varcase kṛdhīti prāśnantam abhimantrayate //
ĀpŚS, 19, 24, 11.0 agnir āyuṣmān ity anuvākaśeṣeṇāsyādhvaryur dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 19, 25, 4.1 athāsmāt pratidiśaṃ payasyāṃ vyūhati //
ĀpŚS, 19, 26, 19.0 athāsāṃ dhūmam anumantrayate //
ĀpŚS, 19, 27, 10.1 athāsya dhūmam anumantrayate hiraṇyakeśo rajaso visāra iti //
ĀpŚS, 20, 3, 1.1 brāhmaṇā rājānaś cāyaṃ vo 'dhvaryū rājā /
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 4, 1.1 śatena rājaputraiḥ sahādhvaryuḥ purastāt pratyaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā vṛtraṃ vadhyād iti //
ĀpŚS, 20, 4, 1.1 śatena rājaputraiḥ sahādhvaryuḥ purastāt pratyaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā vṛtraṃ vadhyād iti //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 5, 17.0 yad abrāhmaṇānāṃ kṛtānnaṃ tad eṣām annam //
ĀpŚS, 20, 6, 13.1 saṃsthitayor adhvaryuḥ saṃpreṣyati vīṇāgaṇakinaḥ pūrvaiḥ saha sukṛdbhī rājabhir imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 8, 1.1 yad amitrā aśvaṃ vinderan hanyetāsya yajñaḥ //
ĀpŚS, 20, 8, 7.1 so 'yaṃ dīkṣāhutikālo vivṛddhaḥ //
ĀpŚS, 20, 8, 14.1 visṛṣṭavāci yajamāne saṃpreṣyati vīṇāgaṇakino devair imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 9, 5.1 asya yajñasyarddhyai mahyaṃ saṃnatyā iti sarvatrānuṣajati //
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
ĀpŚS, 20, 15, 12.1 athāsya svadeśān ājyenābhyañjanti /
ĀpŚS, 20, 16, 2.0 yuñjanty asya kāmyeti praṣṭī //
ĀpŚS, 20, 16, 8.0 bahvīnāṃ pitā bahur asya putra iti pṛṣṭha iṣudhiṃ ninahyati //
ĀpŚS, 20, 16, 14.0 āmūr aja pratyāvartayemāḥ ketumad iti dundubhīn saṃhrādayanti //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 19, 12.2 ayaṃ puro bhuva iti ṣaṭ ca prāṇabhṛtaḥ //
ĀpŚS, 20, 20, 8.1 ūrdhvā asya samidho bhavantīti prājāpatyābhir āprībhir abhiṣicyamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 20, 9.4 taveme lokāḥ pradiśo diśaś ca parāvato nivata udvataś ca /
ĀpŚS, 20, 20, 9.5 prajāpate viśvasṛj jīvadhanya idaṃ no deva pratiharya havyam iti ṣaṭ prājāpatyā upariṣṭād abhiṣekasya juhoti //
ĀpŚS, 20, 21, 14.1 imā nu kaṃ bhuvanā sīṣadhemeti dvipadāḥ //
ĀpŚS, 20, 25, 4.1 rājā yajeta yaḥ kāmayeta sarvam idaṃ bhaveyam iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.4 vaca eva ma idaṃ ghṛtācca madhunaśca svādīyo 'sti prītiḥ svādīyo 'stvityeva tad āha /
ĀśvGS, 1, 1, 4.7 eta eva ma ukṣāṇaśca ṛṣabhāśca vaśāśca bhavanti ya imaṃ svādhyāyam adhīyata iti /
ĀśvGS, 1, 5, 4.2 yad iyaṃ kumāry abhijātā tad iyam iha pratipadyatām /
ĀśvGS, 1, 5, 4.2 yad iyaṃ kumāry abhijātā tad iyam iha pratipadyatām /
ĀśvGS, 1, 5, 4.3 yat satyaṃ tad dṛśyatām iti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekam gṛhāṇeti //
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 1, 7, 7.1 pariṇīya pariṇīyāśmānam ārohayatīmam aśmānam ārohāśmeva tvaṃ sthirā bhava /
ĀśvGS, 1, 7, 13.2 sa imāṃ devo 'ryamā preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.4 sa imāṃ devo varuṇaḥ preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
ĀśvGS, 1, 7, 16.1 athāsyai śikhe vimuñcati yadi kṛte bhavataḥ /
ĀśvGS, 1, 8, 7.1 vāse vāse sumaṅgalīr iyaṃ vadhūr itīkṣakān īkṣeta //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 10, 10.0 yadi nānā śrapayed vibhajya taṇḍulān abhimṛśed idam amuṣmā idam amuṣmā iti //
ĀśvGS, 1, 10, 10.0 yadi nānā śrapayed vibhajya taṇḍulān abhimṛśed idam amuṣmā idam amuṣmā iti //
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 12, 4.0 ayaṃ tubhyam iti yo dūtāya //
ĀśvGS, 1, 12, 6.0 nāvyā cen nadyantarā plavarūpam api kiṃcid anena taritavyam iti //
ĀśvGS, 1, 13, 5.0 athāsyai maṇḍalāgāracchāyāyāṃ dakṣiṇasyāṃ nāsikāyām ajītām oṣadhīṃ nastaḥ karoti //
ĀśvGS, 1, 13, 7.1 prājāpatyasya sthālīpākasya hutvā hṛdayadeśam asyā ālabheta /
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 14, 4.1 athāsyai yugmena śalāṭugrapsena treṇyā ca śalalyā tribhiś ca kuśapiñjūlair ūrdhvaṃ sīmantaṃ vyūhati bhūr bhuvaḥ svar om iti triḥ //
ĀśvGS, 1, 15, 1.2 āyuṣmān gupto devatābhiḥ śatam jīva śarado loke 'sminn iti //
ĀśvGS, 1, 15, 4.1 nāma cāsmai dadyur ghoṣavadādy antarantastham abhiniṣṭānāntaṃ dvyakṣaram //
ĀśvGS, 1, 17, 10.2 tena brahmāṇo vapatedam asyāyuṣmān jaradaṣṭir yathāsad iti //
ĀśvGS, 1, 17, 10.2 tena brahmāṇo vapatedam asyāyuṣmān jaradaṣṭir yathāsad iti //
ĀśvGS, 1, 17, 16.2 śuddhiṃ śiro māsyāyuḥ pramoṣīr iti //
ĀśvGS, 1, 18, 5.0 śuddhiṃ śiro mukham māsyāyuḥ pramoṣīr iti //
ĀśvGS, 1, 19, 9.0 nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ //
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 1, 21, 7.1 hṛdayadeśe 'sya ūrdhvāṅguliṃ pāṇim upadadhāti mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te 'stu /
ĀśvGS, 1, 23, 24.1 evam anāhitāgnir gṛhya imām agne śaraṇim mīmṛṣo na ityetayarcā //
ĀśvGS, 1, 24, 8.2 idaṃ tam adhitiṣṭhāmi yo mā kaścābhidāsatīty udagagre viṣṭara upaviśet //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 3, 3.2 sapta ca vāruṇīr imāḥ sarvāśca rājabāndhavīḥ svāhā /
ĀśvGS, 2, 8, 14.1 garteṣvavakāṃ śīpālam ity avadhāpayen na hāsya dāhuko bhavatīti vijñāyate //
ĀśvGS, 2, 9, 5.1 athāsminn apa āsecayed aitu rājā varuṇo revatībhir asmint sthāne tiṣṭhatu modamānaḥ /
ĀśvGS, 2, 9, 5.1 athāsminn apa āsecayed aitu rājā varuṇo revatībhir asmint sthāne tiṣṭhatu modamānaḥ /
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno vā yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
ĀśvGS, 3, 6, 8.3 ime ye dhiṣṇyāso agnayo yathāsthānam iha kalpatām /
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 10, 2.1 idaṃ vatsyāmo bho iti //
ĀśvGS, 4, 3, 25.0 sarvāṃ yathāṅgaṃ vinikṣipya carmaṇā pracchādyemam agne camasaṃ mā vijihvara iti praṇītāpraṇayanam anumantrayate //
ĀśvGS, 4, 3, 27.0 pañcamīm urasi pretasyāsmād vai tvam ajāyathā ayaṃ tvad adhijāyatām asau svargāya lokāya svāheti //
ĀśvGS, 4, 3, 27.0 pañcamīm urasi pretasyāsmād vai tvam ajāyathā ayaṃ tvad adhijāyatām asau svargāya lokāya svāheti //
ĀśvGS, 4, 4, 2.0 āhavanīyaś cet pūrvaṃ prāpnuyāt svargaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 2.0 āhavanīyaś cet pūrvaṃ prāpnuyāt svargaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 9.0 ime jīvā vi mṛtair āvavṛtrann iti savyāvṛto vrajanty anavekṣamāṇāḥ //
ĀśvGS, 4, 5, 10.0 ut te stabhnāmīti kapālenāpidhāyāthānavekṣaṃ pratyāvrajyāpa upaspṛśya śrāddham asmai dadyuḥ //
ĀśvGS, 4, 6, 5.0 agnivelāyām agniṃ janayed ihaiva ayam itaro jātavedā ity ardharcena //
ĀśvGS, 4, 6, 8.0 athāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn amātyān ārohayed ārohatāyur jarasaṃ vṛṇānā iti //
ĀśvGS, 4, 6, 9.0 imaṃ jīvebhyaḥ paridhiṃ dadhāmīti paridhiṃ paridadhyāt //
ĀśvGS, 4, 6, 12.0 imā nārīr avidhavāḥ supatnīr ity añjānā īkṣeta //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
ĀśvGS, 4, 7, 11.2 pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
ĀśvGS, 4, 8, 29.0 sarvāṇi ha vā asya nāmadheyāni sarvāḥ senāḥ sarvāṇyucchrayaṇānīty evaṃvid yajamānaṃ prīṇāti //
ĀśvGS, 4, 8, 30.0 nāsya bruvāṇaṃ cana hinastīti vijñāyate //
ĀśvGS, 4, 8, 31.0 nāsya prāśnīyāt //
ĀśvGS, 4, 8, 32.0 nāsya grāmam āhareyur abhimāruko haiṣa devaḥ prajā bhavatīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 23.2 idamprabhṛti karmaṇām śanaistarām uttarottaram //
ĀśvŚS, 4, 2, 3.2 yajamānāya parigṛhya devān dīkṣayedaṃ havir āgacchataṃ naḥ /
ĀśvŚS, 4, 2, 3.4 viśvair devair yajñiyaiḥ saṃvidānau dīkṣām asmai yajamānāya dhattam iti //
ĀśvŚS, 4, 2, 6.1 nedamādiṣu mārjanam arvāg udayanīyāyāḥ //
ĀśvŚS, 4, 2, 7.1 idamādīḍāyāṃ sūktavāke cāgūr āśīḥsthāne //
ĀśvŚS, 4, 2, 8.1 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyeti tasminn upahūtaḥ //
ĀśvŚS, 4, 2, 8.1 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyeti tasminn upahūtaḥ //
ĀśvŚS, 4, 2, 9.1 āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste //
ĀśvŚS, 4, 2, 9.1 āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste //
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 3, 1.4 śaṃvanteyam //
ĀśvŚS, 4, 4, 6.1 yā te dhāmāni haviṣā yajantīmāṃ dhiyam śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan //
ĀśvŚS, 4, 5, 3.3 viṣṇur idaṃ viṣṇur vicakrame tad asya priyam abhi pātho aśyām /
ĀśvŚS, 4, 5, 3.3 viṣṇur idaṃ viṣṇur vicakrame tad asya priyam abhi pātho aśyām /
ĀśvŚS, 4, 5, 3.4 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti saṃyājye /
ĀśvŚS, 4, 5, 5.1 idamādi madantīr abartha upasatsu //
ĀśvŚS, 4, 6, 1.1 spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam //
ĀśvŚS, 4, 6, 3.2 sabudhnyā upa mā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ /
ĀśvŚS, 4, 6, 3.3 iyaṃ pitre rāṣṭryety agre prathamāya januṣe bhūmaneṣṭhāḥ /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 7, 4.13 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga āgatam /
ĀśvŚS, 4, 7, 4.15 asya pibatam aśvineti cāpreṣito hotā anuvaṣaṭkṛte svāhākṛtaḥ śucir deveṣu gharmo yo aśvinoś camaso devapānaḥ /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 8, 11.1 imāṃ me agne samidham imām iti tu sāmidhenyaḥ /
ĀśvŚS, 4, 8, 11.1 imāṃ me agne samidham imām iti tu sāmidhenyaḥ /
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 10, 1.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva āsu vā bhūripaśva ity āsīnaḥ //
ĀśvŚS, 4, 10, 4.1 uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet //
ĀśvŚS, 4, 11, 6.3 yat kiṃcedaṃ varuṇa daivye jana upa te stomān paśupā iva akaram iti dve //
ĀśvŚS, 4, 12, 2.2 agnir devo duṣṭarītur adābhya idaṃ kṣatraṃ rakṣatu pātv asmān /
ĀśvŚS, 4, 12, 2.4 trivṛn no viṣṭhayā stomo ahnāṃ samudro vāta idam ojaḥ pipartu /
ĀśvŚS, 4, 12, 2.6 indra adhipatiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhāraya idam /
ĀśvŚS, 4, 12, 2.8 indra stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣa /
ĀśvŚS, 4, 12, 2.10 idaṃ kṣatraṃ duṣṭaram astv ojo anādhṛṣyaṃ sahasyaṃ sahasvat /
ĀśvŚS, 4, 12, 2.12 viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram /
ĀśvŚS, 4, 12, 2.13 dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ /
ĀśvŚS, 4, 12, 2.14 mitrāvaruṇā śaradahnāṃ cikitvan asmai rāṣṭrāya mahi śarma yacchatam /
ĀśvŚS, 4, 12, 2.16 idaṃ kṣatraṃ mitravad ārdradānuṃ mitrāvaruṇā rakṣatam ādhipatye /
ĀśvŚS, 4, 12, 2.18 avasyuvātā bṛhatī nu śakvarīmaṃ yajñam avatu no ghṛtācī /
ĀśvŚS, 4, 12, 2.25 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
ĀśvŚS, 4, 12, 2.27 viṣṭambho divo dharuṇaḥ pṛthivyā asyeśānā jagato viṣṇupatnī /
ĀśvŚS, 4, 12, 7.1 nedamādiṣu hṛdayaśūlam arvāg anūbandhyāyāḥ //
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 13, 7.17 vediṣada iti ṣaṇṇāṃ tṛtīyam uddhared imaṃ stomam arhate saṃ jāgṛvadbhiś citra icchiśor vasuṃ na citramahasam iti jāgatam /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.10 abodhy agnir jma eṣa sya bhānur āvāṃ ratham abhūd idaṃ yo vāṃ parijmeti trīṇi triś cin no adyeḍe dyāvāpṛthivī iti jāgataṃ /
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 4, 2.1 kayā naś citra ābhuvat kayā tvaṃ na ūtyā mā cid anyad viśaṃsata yac ciddhi tvā janā ima iti stotriyānurūpā maitrāvaruṇasya //
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 4, 14.1 agniṣṭoma idam ahaḥ //
ĀśvŚS, 7, 5, 9.1 mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā no mitrāvaruṇeti tṛcāḥ /
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 7, 3.0 hvayāmy agnim asya me dyāvāpṛthivī iti tisras tataṃ me apa iti vaiśvadevam //
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
ĀśvŚS, 9, 4, 8.0 imāś ca ādiṣṭadakṣiṇāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
ĀśvŚS, 9, 11, 19.0 īḍe dyāvāpṛthivī ubhā u nūnaṃ daivyā hotārā prathamā purohiteti paridhānīyāyaṃ vāṃ bhāgo nihito yajatreti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 4.1 dvayaṃ vā idaṃ na tṛtīyamasti /
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 14.2 adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti //
ŚBM, 1, 1, 1, 15.1 yadvevāsyātra /
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca vā imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 4.1 vṛtro ha vā idaṃ sarvaṃ vṛtvā śiśye /
ŚBM, 1, 1, 3, 4.2 yadidamantareṇa dyāvāpṛthivī sa yadedaṃ sarvaṃ vṛtvā śiśye tasmād vṛtro nāma //
ŚBM, 1, 1, 3, 4.2 yadidamantareṇa dyāvāpṛthivī sa yadedaṃ sarvaṃ vṛtvā śiśye tasmād vṛtro nāma //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 9.1 sa yadidam purā mānuṣīṃ vācaṃ vyāharet /
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 16.2 diva skambhanīr asīty antarikṣam eva rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīr asīti //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto vā kṣiṇvanti vā vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 7.1 sa imām pṛthivīm praviveśa /
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 10.2 udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya mucyante //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 15.2 nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti tasmāttṛṇamantardhāya praharati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 2, 5, 2.2 hantemām pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti tāmaukṣṇaiścarmabhiḥ paścātprāñco vibhajamānā abhīyuḥ //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 8.1 so 'yaṃ viṣṇurglānaḥ /
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 23.2 yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte //
ŚBM, 1, 2, 5, 23.2 yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 2, 2.1 tasyeyameva juhūḥ /
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 3.2 so 'yam prāṇaḥ sarvāṇyaṅgāny anusaṃcarati tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 5.1 ayameva sruvo yo 'yam pavate /
ŚBM, 1, 3, 2, 5.1 ayameva sruvo yo 'yam pavate /
ŚBM, 1, 3, 2, 5.2 so 'yam imāṃt sarvāṃllokān anupavate tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 5.2 so 'yam imāṃt sarvāṃllokān anupavate tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 3, 3.1 athāsmai barhiḥ prayacchati /
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 15.2 idam u cedasmānyajñe yuṅkthāstv evāsmākam api yajñe bhāga iti //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 4, 1.2 etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 14.1 sa yāvadasya vacaḥ syāt /
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 20.2 sāmidhenameva tat samevainaṃ tenenddhe vīryam evāsmindadhāti //
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 3, 4.2 śrotraṃ vai pṛthu śravāyyaṃ śrotreṇa hīdamuru pṛthu śṛṇoti śrotramevaitayā saminddhe //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 6.2 mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 9.2 śiśnaṃ vai śociṣkeśaṃ śiśnaṃ hīdaṃ śiśninam bhūyiṣṭhaṃ śocayati śiśnam evaitayāsaminddhe //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 10.2 yo mūlam yajñasya tūṣṇīmiva hīdaṃ mūlaṃ no hyatra vāgvadati //
ŚBM, 1, 4, 4, 11.2 yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati //
ŚBM, 1, 4, 4, 12.2 yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ //
ŚBM, 1, 4, 4, 12.2 yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 6.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā samañjyād yo yajamānāyārātīyati tasmiṃchriyaṃ dadhyāt tad yajamāna evaitacchriyaṃ dadhāti tasmāddhruvayā samanakti //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 12.1 brāhmaṇā asya yajñasya prāvitāra iti /
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 13.2 tadimam mānuṣaṃ hotāraṃ pravṛṇīte hotā haiṣa purāthaitarhi hotā //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 24.2 idamahamarvāvasoḥ sadane sīdāmīty arvāvasurvai nāma devānāṃ hotā tasyaivaitat sadane sīdati //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 5.2 nava vyāhṛtayo bhavanti naveme puruṣe prāṇā etānevāsminnetaddadhāti tasmānnava vyāhṛtayo bhavanti //
ŚBM, 1, 5, 2, 5.2 nava vyāhṛtayo bhavanti naveme puruṣe prāṇā etānevāsminnetaddadhāti tasmānnava vyāhṛtayo bhavanti //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 24.2 kathaṃ nvimaṃ yajñam punar āpyāyayemāyātayāmānaṃ kuryāma tenāyātayāmnā pracaremeti //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 8, 1, 1.2 avanegyamudakamājahruryathedam pāṇibhyāmavanejanāyāharantyevaṃ tasyāvanenijānasya matsyaḥ pāṇī āpede //
ŚBM, 1, 8, 1, 2.1 sa hāsmai vācamuvāda /
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 10.2 tayemām prajātim prajajñe yeyam manoḥ prajātir yāmvenayā kāṃ cāśiṣam āśāsta sāsmai sarvā samārdhyata //
ŚBM, 1, 8, 1, 10.2 tayemām prajātim prajajñe yeyam manoḥ prajātir yāmvenayā kāṃ cāśiṣam āśāsta sāsmai sarvā samārdhyata //
ŚBM, 1, 8, 1, 10.2 tayemām prajātim prajajñe yeyam manoḥ prajātir yāmvenayā kāṃ cāśiṣam āśāsta sāsmai sarvā samārdhyata //
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 28.1 ya imaṃ yajñam avān ye ca yajñapatiṃ vardhāniti /
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 30.2 tadasmā etajjīvātumeva parokṣam āśāste jīvanhi pūrvam iṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 31.1 tadasmā etatprajāmeva parokṣam āśāste /
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 1, 8, 1, 32.1 tadasmā etatpaśūneva parokṣam āśāste yasya hi paśavo bhavanti sa pūrvamiṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 33.2 tadasmā etajjīvātumeva parokṣam āśāste jīvan hi pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 34.1 tadasmā etatprajāmeva parokṣam āśāste yasya hi prajā bhavatyeka ātmanā bhavaty athota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam //
ŚBM, 1, 8, 1, 35.1 tadasmā etatpaśūneva parokṣam āśāste /
ŚBM, 1, 8, 1, 37.1 devā ma idaṃ havirjuṣantāmiti /
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 13.2 gāyatrī vā agnis tadgāyatrīmuttamāmakurvann evaṃ yathāyathena kᄆptena chandāṃsi pratyatiṣṭhaṃs tasmād idam apāpavasyasam //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti /
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti /
ŚBM, 2, 1, 1, 3.5 tasmād yademaṃ lokam āpa āgacchanty athehānnādyaṃ jāyate /
ŚBM, 2, 1, 1, 4.4 adbhir vā idaṃ sarvam āptam /
ŚBM, 2, 1, 1, 5.2 agnir ha vā apo 'bhidadhyau mithuny ābhiḥ syām iti /
ŚBM, 2, 1, 1, 6.2 asau ha vai dyaur asyai pṛthivyā etān paśūn pradadau /
ŚBM, 2, 1, 1, 6.6 te 'muta āgatā asyām pṛthivyām pratiṣṭhitāḥ /
ŚBM, 2, 1, 1, 6.7 tam anayor dyāvāpṛthivyo rasam manyante /
ŚBM, 2, 1, 1, 6.8 tad anayor evainam etad dyāvāpṛthivyo rasena samardhayati /
ŚBM, 2, 1, 1, 7.2 ākhavo ha vā asyai pṛthivyai rasaṃ viduḥ /
ŚBM, 2, 1, 1, 7.3 tasmāt te 'dho 'dha imām pṛthivīṃ carantaḥ pīviṣṭhāḥ /
ŚBM, 2, 1, 1, 7.4 asyai hi rasaṃ viduḥ /
ŚBM, 2, 1, 1, 7.5 te yatra te 'syai pṛthivyai rasaṃ vidus tata utkiranti /
ŚBM, 2, 1, 1, 7.6 tad asyā evainam etat pṛthivyai rasena samardhayati /
ŚBM, 2, 1, 1, 8.3 sā heyam pṛthivy alelāyad yathā puṣkaraparṇam evam /
ŚBM, 2, 1, 1, 9.1 taddhocur hantemāṃ pratiṣṭhāṃ dṛṃhāmahai /
ŚBM, 2, 1, 1, 9.3 tato 'syai sapatnān nirbhakṣyāma iti //
ŚBM, 2, 1, 1, 10.1 tad yathā śaṅkubhiś carma vihanyād evam imām pratiṣṭhām paryabṛṃhanta /
ŚBM, 2, 1, 1, 10.2 seyaṃ dhruvāśithilā pratiṣṭhā /
ŚBM, 2, 1, 1, 10.4 tato 'syai sapatnān nirabhajan //
ŚBM, 2, 1, 1, 11.1 tatho evaiṣa etad imām pratiṣṭhāṃ śarkarābhiḥ paribṛṃhate /
ŚBM, 2, 1, 1, 11.3 tato 'syai sapatnān nirbhajati /
ŚBM, 2, 1, 1, 13.3 nyūnād vā imāḥ prajāḥ prajāyante /
ŚBM, 2, 1, 1, 14.2 asyāṃ vā ete sarve pṛthivyāṃ bhavanti /
ŚBM, 2, 1, 1, 14.3 sa yad evāsyām ādhatte tat sarvān sambhārān āpnoti /
ŚBM, 2, 1, 1, 14.5 tad u sam eva bhared yad ahaivāsyām ādhatte /
ŚBM, 2, 1, 2, 3.3 tat prācyām evāsyaitad diśy āhitau bhavataḥ /
ŚBM, 2, 1, 2, 6.4 tā asya prajāḥ sṛṣṭā ekarūpā upastabdhās tasthū rohiṇya ivaiva /
ŚBM, 2, 1, 2, 11.2 etā vā indranakṣatraṃ yat phalgunyo 'py asya pratināmnyaḥ /
ŚBM, 2, 1, 2, 11.3 arjuno ha vai nāmendro yad asya guhyaṃ nāma /
ŚBM, 2, 1, 2, 11.10 eteno hāsyaitat sendram agnyādheyaṃ bhavati /
ŚBM, 2, 1, 2, 11.12 purastāt kratur haivāsmai bhavati /
ŚBM, 2, 1, 2, 11.14 śvaḥśreyasaṃ haivāsmā uttarāvad bhavati //
ŚBM, 2, 1, 2, 12.3 yaddhastena pradīyate pra haivāsmai dīyate //
ŚBM, 2, 1, 2, 13.4 tato 'surā rauhiṇam ity agniṃ cikyire 'nenāmuṃ lokaṃ samārokṣyāma iti //
ŚBM, 2, 1, 2, 14.1 indro ha vā īkṣāṃcakra imaṃ ced vā ime cinvate tata eva no 'bhibhavantīti /
ŚBM, 2, 1, 2, 14.1 indro ha vā īkṣāṃcakra imaṃ ced vā ime cinvate tata eva no 'bhibhavantīti /
ŚBM, 2, 1, 2, 15.1 sa hovāca hantāham imām apy upadadhā iti /
ŚBM, 2, 1, 2, 18.3 tasmād ādityo nāma yad eṣāṃ vīryaṃ kṣatram ādatta //
ŚBM, 2, 1, 2, 19.4 eṣa hy eṣāṃ vīryaṃ kṣatram ādatta /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 9.2 sūrya evaiṣām pāpmano 'pahantā /
ŚBM, 2, 1, 3, 9.3 udyann evaiṣām ubhayeṣām pāpmānam apahanti /
ŚBM, 2, 1, 4, 1.1 yad ahar asya śvo'gnyādheyaṃ syād divaivāśnīyāt /
ŚBM, 2, 1, 4, 1.3 te 'syaitacchvo'gnyādheyaṃ viduḥ /
ŚBM, 2, 1, 4, 1.4 te 'sya viśve devā gṛhān āgacchanti /
ŚBM, 2, 1, 4, 1.5 te 'sya gṛheṣūpavasanti /
ŚBM, 2, 1, 4, 3.3 yady asyājaḥ syād agnīdha evainam prātar dadyāt /
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 4.3 yad vā asya brāhmaṇāḥ kule vasanty ṛtvijaś cānṛtvijaś ca tenaiva taṃ kāmam āpnoti /
ŚBM, 2, 1, 4, 8.3 ubhau haivāsya tathānudita āhitau bhavataḥ /
ŚBM, 2, 1, 4, 10.7 tad asya satyenaivādhīyate //
ŚBM, 2, 1, 4, 11.1 bhūr iti vai prajāpatir imām ajanayata bhuva ity antarikṣaṃ svar iti divam /
ŚBM, 2, 1, 4, 11.2 etāvad vā idaṃ sarvaṃ yāvad ime lokāḥ /
ŚBM, 2, 1, 4, 11.2 etāvad vā idaṃ sarvaṃ yāvad ime lokāḥ /
ŚBM, 2, 1, 4, 12.2 etāvad vā idaṃ sarvaṃ yāvad brahma kṣatraṃ viṭ /
ŚBM, 2, 1, 4, 13.2 etāvad vā idaṃ sarvaṃ yāvad ātmā prajā paśavaḥ /
ŚBM, 2, 1, 4, 19.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 19.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 20.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 20.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 21.1 ayaṃ vai yajño yo 'yam pavate /
ŚBM, 2, 1, 4, 21.1 ayaṃ vai yajño yo 'yam pavate /
ŚBM, 2, 1, 4, 21.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 21.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 22.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 22.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt /
ŚBM, 2, 1, 4, 23.6 ned asmād idam parāg vīryam asad iti tasmāt punar āvartayati //
ŚBM, 2, 1, 4, 23.6 ned asmād idam parāg vīryam asad iti tasmāt punar āvartayati //
ŚBM, 2, 1, 4, 25.5 trayo vā ime lokāḥ /
ŚBM, 2, 1, 4, 25.6 tad imān evaital lokān āpnoti /
ŚBM, 2, 1, 4, 26.1 athedaṃ dvitīyam /
ŚBM, 2, 1, 4, 26.5 yo vā asyām apratiṣṭhito bhāram udyacchati nainaṃ śaknoty udyantum /
ŚBM, 2, 1, 4, 27.1 sa yat tūṣṇīm upaspṛśati tad asyām pratiṣṭhāyām pratitiṣṭhanti /
ŚBM, 2, 1, 4, 27.2 so 'syām pratiṣṭhita ādhatte /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.5 asyai hy enam pṛṣṭha ādhatte /
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 1, 4, 30.2 iyaṃ vai pṛthivī sarparājñī /
ŚBM, 2, 1, 4, 30.3 sa yad evāsyām ādhatte tat sarvān kāmān āpnoti /
ŚBM, 2, 2, 1, 1.4 yathā kumārāya vā jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 1, 6.3 prāṇam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 6.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 7.3 annam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 7.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 8.2 vīryaṃ vai śuci yad vā asyaitad ujjvalati /
ŚBM, 2, 2, 1, 8.3 etad asya vīryaṃ śuci /
ŚBM, 2, 2, 1, 8.4 vīryam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 8.5 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 8.6 yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati //
ŚBM, 2, 2, 1, 8.6 yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati //
ŚBM, 2, 2, 1, 9.4 parokṣam iva vā etad yad adas tad idam itīva //
ŚBM, 2, 2, 1, 10.4 yathā vā taj jāta evāsminn etat prāṇaṃ dadhāti //
ŚBM, 2, 2, 1, 11.2 taj jāta evāsminn etad annaṃ dadhāti //
ŚBM, 2, 2, 1, 12.3 tad annenaivainam etad vardhayitvāthāsminn etad vīryaṃ śuci dadhāti /
ŚBM, 2, 2, 1, 14.1 sa etās tisras tanūr eṣu lokeṣu vinyadhatta /
ŚBM, 2, 2, 1, 14.2 yad asya pavamānaṃ rūpam āsīt tad asyāṃ pṛthivyāṃ nyadhatta /
ŚBM, 2, 2, 1, 14.2 yad asya pavamānaṃ rūpam āsīt tad asyāṃ pṛthivyāṃ nyadhatta /
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.3 atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.3 atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 16.2 ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam /
ŚBM, 2, 2, 1, 16.2 ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam /
ŚBM, 2, 2, 1, 16.3 bahuleva vā iyaṃ pṛthivī /
ŚBM, 2, 2, 1, 18.2 pracyavata iva vā eṣo 'smāl lokād ya etāni havīṃṣi nirvapati /
ŚBM, 2, 2, 1, 18.3 imān hi lokānt samārohann eti //
ŚBM, 2, 2, 1, 19.1 sa yad adityai caruṃ nirvapatīyaṃ vai pṛthivy aditiḥ /
ŚBM, 2, 2, 1, 19.2 seyam pratiṣṭhā /
ŚBM, 2, 2, 1, 19.3 tad asyām evaitat pratiṣṭhāyām pratitiṣṭhati /
ŚBM, 2, 2, 1, 20.2 virāḍḍhīyam iti /
ŚBM, 2, 2, 1, 20.4 triṣṭubbhīyam iti /
ŚBM, 2, 2, 1, 20.6 jagatī hīyam iti /
ŚBM, 2, 2, 1, 21.2 dhenur iva vā iyam manuṣyebhyaḥ sarvān kāmān duhe /
ŚBM, 2, 2, 1, 21.4 māteva vā iyam manuṣyān bibharti /
ŚBM, 2, 2, 1, 22.1 athedaṃ dvitīyam /
ŚBM, 2, 2, 2, 2.4 tad yad evātra yajñasya hatasya vyathate tad evāsyaitad dakṣiṇābhir dakṣayati /
ŚBM, 2, 2, 2, 3.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati //
ŚBM, 2, 2, 2, 4.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati //
ŚBM, 2, 2, 2, 5.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati /
ŚBM, 2, 2, 2, 7.2 tad yad ebhya etad dadāti ye medaṃ saṃprāpipann iti nu dakṣiṇānām //
ŚBM, 2, 2, 2, 7.2 tad yad ebhya etad dadāti ye medaṃ saṃprāpipann iti nu dakṣiṇānām //
ŚBM, 2, 2, 2, 8.7 sa yaṃ ha smaiṣāṃ ghnanti taddha sma vai sa bhavati //
ŚBM, 2, 2, 2, 10.1 te hocur hantedam amṛtam antarātmann ādadhāmahai /
ŚBM, 2, 2, 2, 10.2 ta idam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhibhaviṣyāma iti //
ŚBM, 2, 2, 2, 11.1 te hocur ubhayeṣu vai no 'yam agniḥ /
ŚBM, 2, 2, 2, 13.2 sa yaṃ tam asurā nyadadhata tenānena manuṣyā bhuñjate //
ŚBM, 2, 2, 2, 14.2 ta imam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhyabhavan /
ŚBM, 2, 2, 2, 15.6 so 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 16.2 enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 17.2 na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 2, 17.2 na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 4.4 so 'smā ubhayāni rūpāṇi pratiniḥsasarja yāni ca grāmyāṇi yāni cāraṇyāni /
ŚBM, 2, 2, 3, 5.3 so 'smā ubhayāni rūpāṇi pratiniḥsṛjati yāni ca grāmyāṇi yāni cāraṇyāni /
ŚBM, 2, 2, 3, 5.6 spṛhayanty u hāsmai /
ŚBM, 2, 2, 3, 6.1 āgneyo 'yaṃ yajñaḥ /
ŚBM, 2, 2, 3, 6.3 so 'sya pāpmānaṃ dahati /
ŚBM, 2, 2, 3, 9.4 tarhi hy eṣo 'sya lokasya nediṣṭhaṃ bhavati /
ŚBM, 2, 2, 3, 10.1 chāyayeva vā ayam puruṣaḥ pāpmanānuṣaktaḥ /
ŚBM, 2, 2, 3, 10.2 so 'syātra kaniṣṭho bhavaty adhaspadam iveyasyate /
ŚBM, 2, 2, 3, 23.2 so 'nvāhehy ū ṣu bravāṇi te 'gna itthetarā gira ebhir vardhasa indubhir iti /
ŚBM, 2, 2, 3, 28.7 agnidagdham iva hyasya vahaṃ bhavati /
ŚBM, 2, 2, 4, 1.1 prajāpatir ha vā idam agra eka evāsa /
ŚBM, 2, 2, 4, 2.5 so evāsyāgnitā //
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 3.4 tad evāsya manasy āsa //
ŚBM, 2, 2, 4, 4.3 vāg vā asya svo mahimā /
ŚBM, 2, 2, 4, 4.4 vāg asyāpacakrāma /
ŚBM, 2, 2, 4, 4.7 tad yad udamṛṣṭa tasmād idaṃ cālomakam idaṃ ca /
ŚBM, 2, 2, 4, 4.7 tad yad udamṛṣṭa tasmād idaṃ cālomakam idaṃ ca /
ŚBM, 2, 2, 4, 6.8 tato 'yaṃ prababhūva yo 'yaṃ pavate /
ŚBM, 2, 2, 4, 6.8 tato 'yaṃ prababhūva yo 'yaṃ pavate /
ŚBM, 2, 2, 4, 8.2 athāsya śarīram evāgnir dahati /
ŚBM, 2, 2, 4, 10.4 tata ete devānāṃ vīrā ajāyantāgnir yo 'yaṃ pavate sūryaḥ /
ŚBM, 2, 2, 4, 10.5 sa yo haivam etān devānāṃ vīrān vedāhāsya vīro jāyate //
ŚBM, 2, 2, 4, 11.5 atheyam eva pṛthivy āstāvaḥ //
ŚBM, 2, 2, 4, 13.1 te hocur bhadraṃ vā idam ajījanāmahi ye gām ajījanāmahi /
ŚBM, 2, 2, 4, 13.2 yajño hy eveyam /
ŚBM, 2, 2, 4, 13.4 annaṃ hy eveyam /
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 2, 4, 15.1 tām u hāgnir abhidadhyau mithuny anayā syām iti /
ŚBM, 2, 2, 4, 16.1 te hocur hantedaṃ juhavāmahā iti /
ŚBM, 2, 2, 4, 16.2 kasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.3 mahyam iti haivāgnir uvāca mahyam iti yo 'yam pavate mahyam iti sūryaḥ /
ŚBM, 2, 2, 4, 16.6 sa yasmai na idam prathamāya hotavyaṃ vakṣyati tasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.6 sa yasmai na idam prathamāya hotavyaṃ vakṣyati tasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.7 te prajāpatim pitaram pratītyocuḥ kasmai na idam prathamāya hoṣyantīti //
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 2, 4, 17.6 tad ebhya idam apy etarhi tathaiva juhvaty agnaya eva sāyaṃ sūryāya prātaḥ /
ŚBM, 2, 2, 4, 17.6 tad ebhya idam apy etarhi tathaiva juhvaty agnaya eva sāyaṃ sūryāya prātaḥ /
ŚBM, 2, 2, 4, 17.7 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate //
ŚBM, 2, 2, 4, 18.1 te hutvā devā imām prajātim prājāyanta yaiṣām iyam prajātir imāṃ vijitiṃ vyajayanta yeyam eṣāṃ vijitiḥ /
ŚBM, 2, 2, 4, 18.1 te hutvā devā imām prajātim prājāyanta yaiṣām iyam prajātir imāṃ vijitiṃ vyajayanta yeyam eṣāṃ vijitiḥ /
ŚBM, 2, 2, 4, 18.1 te hutvā devā imām prajātim prājāyanta yaiṣām iyam prajātir imāṃ vijitiṃ vyajayanta yeyam eṣāṃ vijitiḥ /
ŚBM, 2, 2, 4, 18.1 te hutvā devā imām prajātim prājāyanta yaiṣām iyam prajātir imāṃ vijitiṃ vyajayanta yeyam eṣāṃ vijitiḥ /
ŚBM, 2, 2, 4, 18.1 te hutvā devā imām prajātim prājāyanta yaiṣām iyam prajātir imāṃ vijitiṃ vyajayanta yeyam eṣāṃ vijitiḥ /
ŚBM, 2, 2, 4, 18.1 te hutvā devā imām prajātim prājāyanta yaiṣām iyam prajātir imāṃ vijitiṃ vyajayanta yeyam eṣāṃ vijitiḥ /
ŚBM, 2, 2, 4, 18.2 imam eva lokam agnir ajayad antarikṣaṃ vāyur divam eva sūryaḥ /
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 12.2 ud id ābhyaḥ śucir ā pūta emīty uddhyābhyaḥ śuciḥ pūta eti //
ŚBM, 3, 1, 2, 12.2 ud id ābhyaḥ śucir ā pūta emīty uddhyābhyaḥ śuciḥ pūta eti //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 19.2 eko hyevāyam pavate tadetasyaiva rūpeṇa tasmād ekaṃ syāt //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 4.2 te yajñaṃ samabharanyathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yadetāni juhoti //
ŚBM, 3, 1, 4, 12.2 ātmanā vā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 3, 1, 4, 13.2 medhayā vai manasābhigacchati yajeyeti te asyaite ātmandevate ādhīte bhavato medhā ca manaśca //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 4.2 tadimāneva lokānmithunīkṛtya teṣvenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 25.1 so 'yaṃ yajño vācam abhidadhyau /
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 32.1 athāsmai daṇḍam prayacchati /
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 3.2 te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 6.1 aneno haike vācaṃ visarjayanti /
ŚBM, 3, 2, 2, 7.1 anenaiva vācaṃ visarjayet /
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 2.2 idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 29.2 yathedamapyetarhyeke 'nupraharantīti devā akurvanniti tato rakṣāṃsi yajñam anūdapibanta //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 9.1 idaṃ vai paśoḥ saṃjñapyamānasya /
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 3.2 daśa vā ime puruṣe prāṇā ātmaikādaśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣas tadasya sarvamātmānam āpyāyanti tasmādekādaśa prayājā bhavanti //
ŚBM, 3, 8, 1, 3.2 daśa vā ime puruṣe prāṇā ātmaikādaśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣas tadasya sarvamātmānam āpyāyanti tasmādekādaśa prayājā bhavanti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 13.1 asya haviṣastmanā yajeti /
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 16.2 tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayaty anayor ūrjaṃ rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā upajīvanti //
ŚBM, 3, 8, 2, 16.2 tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayaty anayor ūrjaṃ rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā upajīvanti //
ŚBM, 3, 8, 2, 16.2 tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayaty anayor ūrjaṃ rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā upajīvanti //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 21.2 adhvaryur vapām abhijuhoty agnir ājyasya vetu svāheti tatho hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 21.2 antarikṣaṃ vā ayamanupavate yo 'yam pavate 'ntarikṣāya vai gṛhṇāti tasmādāha vātasya tvā dhrājyā iti //
ŚBM, 3, 8, 3, 21.2 antarikṣaṃ vā ayamanupavate yo 'yam pavate 'ntarikṣāya vai gṛhṇāti tasmādāha vātasya tvā dhrājyā iti //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 4, 3.2 prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati //
ŚBM, 3, 8, 4, 3.2 prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 7.2 dvayaṃ vā idaṃ sarpiścaiva dadhi ca dvandvaṃ vai mithunam prajananam mithunam evaitat prajananaṃ kriyate //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 5, 4.2 iyaṃ vai pṛthivyagnirvaiśvānaraḥ seyam pratiṣṭhemām evaitat pratiṣṭhām abhiprajanayati //
ŚBM, 3, 8, 5, 4.2 iyaṃ vai pṛthivyagnirvaiśvānaraḥ seyam pratiṣṭhemām evaitat pratiṣṭhām abhiprajanayati //
ŚBM, 3, 8, 5, 4.2 iyaṃ vai pṛthivyagnirvaiśvānaraḥ seyam pratiṣṭhemām evaitat pratiṣṭhām abhiprajanayati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 1.1 vāggha vā asyaindravāyavaḥ /
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 6.1 sa eṣām āpūyat /
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 1, 1.3 tam evāsyā etad ubhayatra bhāgaṃ karoti //
ŚBM, 4, 5, 1, 2.5 iyaṃ hy evāditiḥ //
ŚBM, 4, 5, 1, 4.3 iyam aditiḥ /
ŚBM, 4, 5, 1, 4.4 asyām eva tad devā vācam pratyaṣṭhāpayan /
ŚBM, 4, 5, 1, 4.5 seyaṃ vāg asyām pratiṣṭhitā vadati //
ŚBM, 4, 5, 1, 4.5 seyaṃ vāg asyām pratiṣṭhitā vadati //
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 7.2 tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati /
ŚBM, 4, 5, 1, 7.2 tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati /
ŚBM, 4, 5, 1, 7.3 yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati /
ŚBM, 4, 5, 1, 7.3 yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati /
ŚBM, 4, 5, 1, 7.3 yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati /
ŚBM, 4, 5, 1, 7.4 so 'syaiṣa sva eva yajño bhavati svaṃ sukṛtam //
ŚBM, 4, 5, 1, 13.5 so 'smāt parāṅ iva bhavati /
ŚBM, 4, 5, 1, 13.9 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 1, 13.10 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 14.4 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 1, 14.5 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 15.6 agnidagdham iva hy asya vahaṃ bhavati //
ŚBM, 4, 5, 1, 16.4 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 1, 16.5 tatho asmān na parāṅ bhavati /
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 18.2 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām pipṛtāṃ no bharīmabhiriti //
ŚBM, 4, 5, 3, 2.1 indro ha vā īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti /
ŚBM, 4, 5, 3, 2.1 indro ha vā īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti /
ŚBM, 4, 5, 3, 2.4 sa idaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 2.4 sa idaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 2.4 sa idaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 2.5 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 2.5 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 2.5 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 3.2 na ha vā asyāsau dyaur anyatarāṃ cana sphigīm anubabhūva /
ŚBM, 4, 5, 3, 3.3 tathedaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 3.3 tathedaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 3.3 tathedaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 3.4 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 3.4 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 3.4 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 6.2 trayo vā ime lokāḥ /
ŚBM, 4, 5, 3, 6.3 tad imān eva lokāṃs tisṛbhiḥ sraktibhir āpnoti /
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 3.2 so 'kāmayatedam mayi varcaḥ syād iti /
ŚBM, 4, 5, 4, 3.5 tato 'sminn etad varca āsa //
ŚBM, 4, 5, 4, 4.1 no ha vā idamagra indra oja āsa yad idam asminn ojaḥ /
ŚBM, 4, 5, 4, 4.1 no ha vā idamagra indra oja āsa yad idam asminn ojaḥ /
ŚBM, 4, 5, 4, 4.1 no ha vā idamagra indra oja āsa yad idam asminn ojaḥ /
ŚBM, 4, 5, 4, 4.2 so 'kāmayatedam mayy ojaḥ syād iti /
ŚBM, 4, 5, 4, 4.5 tato 'sminn etad oja āsa //
ŚBM, 4, 5, 4, 5.1 no ha vā idam agre sūrye bhrāja āsa yad idam asmin bhrājaḥ /
ŚBM, 4, 5, 4, 5.1 no ha vā idam agre sūrye bhrāja āsa yad idam asmin bhrājaḥ /
ŚBM, 4, 5, 4, 5.1 no ha vā idam agre sūrye bhrāja āsa yad idam asmin bhrājaḥ /
ŚBM, 4, 5, 4, 5.2 so 'kāmayatedam mayi bhrājaḥ syād iti /
ŚBM, 4, 5, 4, 5.5 tato 'sminn etad bhrāja āsa /
ŚBM, 4, 5, 4, 6.3 bahu vā idam ātmana ekaikam atiriktaṃ klomahṛdayaṃ tvad yat tvat //
ŚBM, 4, 5, 4, 7.2 ayaṃ ha vā asyaiṣo 'nirukta ātmā yad ukthyaḥ /
ŚBM, 4, 5, 4, 7.2 ayaṃ ha vā asyaiṣo 'nirukta ātmā yad ukthyaḥ /
ŚBM, 4, 5, 4, 8.3 apy asyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram /
ŚBM, 4, 5, 4, 11.1 adṛśram asya ketavo vi raśmayo janāṁ anu bhrājanto agnayo yathā /
ŚBM, 4, 5, 5, 1.1 eṣa vai prajāpatiḥ ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 5, 2.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 5, 3.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 5, 5.1 atha yad upāṃśuṃ hutvordhvam unmārṣṭi tasmād imā ajā arā ḍītarā ākramamāṇā iva yanti //
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
ŚBM, 4, 5, 5, 7.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante /
ŚBM, 4, 5, 5, 8.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante /
ŚBM, 4, 5, 5, 8.8 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 5, 11.3 sa imāḥ prajā upāvartate /
ŚBM, 4, 5, 5, 12.1 pañca ha tv eva tāni pātrāṇi yānīmāḥ prajā anu prajāyante /
ŚBM, 4, 5, 5, 13.1 ekaṃ ha tv eva tat pātraṃ yad imāḥ prajā anu prajāyanta upāṃśupātram eva /
ŚBM, 4, 5, 5, 13.4 prajāpatiṃ hy evedaṃ sarvam anu //
ŚBM, 4, 5, 6, 1.1 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 6, 4.5 yasya te nāmāmanmahīti manute hy asya nāma /
ŚBM, 4, 5, 6, 5.2 yo nv eva jñātas tam avakāśayed yo vāsya priyaḥ syād yo vānūcānaḥ /
ŚBM, 4, 5, 7, 1.2 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 7, 2.1 aṣṭau vasava ekādaśa rudrā dvādaśādityā ime eva dyāvāpṛthivī trayastriṃśyau /
ŚBM, 4, 5, 7, 5.3 tad asyāṃ kṛtsnam eva sarvaṃ yajñaṃ dadhāti /
ŚBM, 4, 5, 7, 7.2 adbhir vā idaṃ sarvam āptaṃ sarvasyaivāptyai vaiṣṇavavāruṇyarcā /
ŚBM, 4, 5, 7, 7.3 yad vā idaṃ kiṃ cārcchati varuṇa evedaṃ sarvam ārpayati /
ŚBM, 4, 5, 7, 7.3 yad vā idaṃ kiṃ cārcchati varuṇa evedaṃ sarvam ārpayati /
ŚBM, 4, 5, 8, 2.2 etaddhy asyai rūpatamam iveti /
ŚBM, 4, 5, 8, 2.4 etaddhaivāsyai rūpatamam iva //
ŚBM, 4, 5, 8, 3.3 ayātayāmnī vā iyaṃ vāk /
ŚBM, 4, 5, 8, 4.6 pūrvam ahāsyai prajātam eti paścād eṣānveti /
ŚBM, 4, 5, 8, 4.9 pūrvam ahāsyai prajātam eti paścād eṣānveti //
ŚBM, 4, 5, 8, 10.3 etāni ha vā asyai devatrā nāmāni /
ŚBM, 4, 5, 8, 11.2 sā yady apuruṣābhivītā prācīyāt tatra vidyād arātsīd ayaṃ yajamānaḥ kalyāṇaṃ lokam ajaiṣīd iti /
ŚBM, 4, 5, 8, 11.3 yady udīcīyācchreyān asmiṃl loke yajamāno bhaviṣyatīti vidyāt /
ŚBM, 4, 5, 8, 11.5 yadi dakṣiṇeyāt kṣipre 'smāl lokād yajamānaḥ praiṣyatīti vidyāt /
ŚBM, 4, 5, 8, 14.5 kāmeno asyetarad dattam bhavatīti //
ŚBM, 4, 5, 8, 16.7 tatho hāsyaiṣānyūnā virāḍ amuṣmiṃl loke kāmadughā bhavati //
ŚBM, 4, 5, 9, 8.5 sarvaṃ vā idam ātmā jagat /
ŚBM, 4, 5, 9, 11.3 kāmaṃ vā imāny aṅgāni vyatyāsaṃ śete /
ŚBM, 4, 6, 1, 1.2 so 'syaiṣa ātmaiva /
ŚBM, 4, 6, 1, 1.3 ātmā hy ayaṃ prajāpatiḥ /
ŚBM, 4, 6, 1, 1.4 tad asyaitam ātmānaṃ kurvanti yatraitaṃ gṛhṇanti /
ŚBM, 4, 6, 1, 4.2 trayo vā ime lokāḥ /
ŚBM, 4, 6, 1, 4.3 tad imān eva lokāṃs tisṛbhir āpnoti /
ŚBM, 4, 6, 1, 4.4 prajāpatir vā atīmāṃl lokāṃś caturthaḥ /
ŚBM, 4, 6, 1, 6.1 athāsyāṃ hiraṇyam baddham bhavati /
ŚBM, 4, 6, 1, 8.1 athāsyāṃ hiraṇyam baddham bhavati /
ŚBM, 4, 6, 1, 9.6 atha yad udyacchati tad evāsyābhiṣutam bhavatīti //
ŚBM, 4, 6, 1, 14.2 ātmā hyasyaiṣa /
ŚBM, 4, 6, 1, 14.3 yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt //
ŚBM, 4, 6, 4, 1.6 tam asmā agṛhṇan /
ŚBM, 4, 6, 4, 1.7 tenāsya parvāṇi samadadhuḥ //
ŚBM, 4, 6, 4, 2.1 sa saṃhitaiḥ parvabhir idam annādyam abhyuttasthau yad idam prajāpater annādyam /
ŚBM, 4, 6, 4, 2.1 sa saṃhitaiḥ parvabhir idam annādyam abhyuttasthau yad idam prajāpater annādyam /
ŚBM, 4, 6, 4, 2.3 mahad vā idaṃ vratam abhūd yenāyaṃ samahāsteti /
ŚBM, 4, 6, 4, 2.3 mahad vā idaṃ vratam abhūd yenāyaṃ samahāsteti /
ŚBM, 4, 6, 4, 6.3 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
ŚBM, 4, 6, 5, 1.1 eṣa vai graho ya eṣa tapati yenemāḥ sarvāḥ prajā gṛhītāḥ /
ŚBM, 4, 6, 5, 2.2 vācā hīdaṃ sarvaṃ gṛhītam /
ŚBM, 4, 6, 5, 3.2 nāmnā hīdaṃ sarvaṃ gṛhītam /
ŚBM, 4, 6, 5, 4.2 annena hīdaṃ sarvaṃ gṛhītam /
ŚBM, 4, 6, 5, 5.2 sa yasyai devatāyā etaṃ graham gṛhṇāti sāsmai devataitena graheṇa gṛhītā taṃ kāmaṃ samardhayati yatkāmyā gṛhṇāti /
ŚBM, 4, 6, 5, 5.4 graho 'sy amum anayārtyā gṛhāṇāsāv ado mā prāpad iti yaṃ dviṣyād asāv asmai kāmo mā samardhīti vā /
ŚBM, 4, 6, 5, 5.4 graho 'sy amum anayārtyā gṛhāṇāsāv ado mā prāpad iti yaṃ dviṣyād asāv asmai kāmo mā samardhīti vā /
ŚBM, 4, 6, 5, 5.5 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate //
ŚBM, 4, 6, 6, 5.9 yo vai brāhmaṇānām anūcānatamaḥ sa eṣāṃ vīryavattamaḥ /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 7.1 anena tv evopacaret /
ŚBM, 4, 6, 7, 1.2 iyam evarcaḥ /
ŚBM, 4, 6, 7, 1.3 asyāṃ hy arcati yo 'rcati /
ŚBM, 4, 6, 7, 2.1 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā /
ŚBM, 4, 6, 7, 2.3 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā //
ŚBM, 4, 6, 7, 5.3 sā yatreyaṃ vāg āsīt sarvam eva tatrākriyata sarvam prājñāyata /
ŚBM, 4, 6, 7, 6.1 te devā vācam abruvan prācī prehīdam prajñapayeti /
ŚBM, 4, 6, 7, 6.7 itīdaṃ kurutetīdaṃ kuruteti //
ŚBM, 4, 6, 7, 6.7 itīdaṃ kurutetīdaṃ kuruteti //
ŚBM, 4, 6, 7, 9.1 tad vā etat sadaḥ pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 10.1 evam evaitaddhavirdhānam pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 12.5 tad yajamānaṃ caivaitaj janayaty annādyaṃ cāsmai janayati /
ŚBM, 4, 6, 7, 12.6 ṛcaś ca sāmnaś ca yajamānaṃ janayaty adbhyaś ca somāc cāsmā annādyam //
ŚBM, 4, 6, 7, 13.2 tad idam apy etarhi yajuṣaivāgre yajñaṃ tanvate 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 14.1 yatra vai devā imā vidyāḥ kāmān duduhre taddha yajur vidyaiva bhūyiṣṭhān kāmān duduhe /
ŚBM, 4, 6, 7, 15.1 te devā akāmayanta kathaṃ nv iyaṃ vidyetare vidye pratisyāt /
ŚBM, 4, 6, 7, 17.6 tasmād ayam antarikṣaloko niruktaḥ sann aniruktaḥ //
ŚBM, 4, 6, 8, 5.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 6.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 8.1 athedaṃ dvitīyam /
ŚBM, 4, 6, 8, 10.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 11.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 13.1 athedaṃ tṛtīyam /
ŚBM, 4, 6, 8, 13.3 ya ito 'gnir janiṣyate sa naḥ saha yad anena yajñena jeṣyāmo 'nena paśubandhena tan naḥ saha /
ŚBM, 4, 6, 8, 13.3 ya ito 'gnir janiṣyate sa naḥ saha yad anena yajñena jeṣyāmo 'nena paśubandhena tan naḥ saha /
ŚBM, 4, 6, 8, 15.1 atha yad ahar eṣāṃ dīkṣā samaiti gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 4, 6, 8, 15.3 yad anena yajñena jeṣyāmo 'nena sattreṇa tan naḥ saha /
ŚBM, 4, 6, 8, 15.3 yad anena yajñena jeṣyāmo 'nena sattreṇa tan naḥ saha /
ŚBM, 4, 6, 8, 16.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 4, 6, 9, 1.4 paśavo haivaibhyas tad apācikramiṣan /
ŚBM, 4, 6, 9, 1.5 yad vai na ime śrāntā na hiṃsyuḥ /
ŚBM, 4, 6, 9, 2.5 tathaibhya etad annādyam abhijitaṃ nāpākrāmat //
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.4 paśavo haivaibhyas tad apacikramiṣanti /
ŚBM, 4, 6, 9, 3.5 yad vai na ime śrāntā na hiṃsyuḥ /
ŚBM, 4, 6, 9, 4.5 tathaibhya etad annādyam abhijitaṃ nāpakrāmati //
ŚBM, 4, 6, 9, 5.2 yad vai māyaṃ na hiṃsyāt /
ŚBM, 4, 6, 9, 16.3 sa imām eva parāṅ atyasisṛpsat /
ŚBM, 4, 6, 9, 16.4 iyaṃ vai vāk /
ŚBM, 4, 6, 9, 16.8 tasmād asyām ūrdhvā oṣadhayo jāyanta ūrdhvā vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.10 sa imām eva parāṅ atisisṛpsati /
ŚBM, 4, 6, 9, 16.11 iyaṃ vai vāk /
ŚBM, 4, 6, 9, 16.15 tasmād asyām ūrdhvā oṣadhayo jāyanta ūrdhvā vanaspatayaḥ //
ŚBM, 4, 6, 9, 17.2 iyaṃ vai pṛthivī sarparājñī /
ŚBM, 4, 6, 9, 17.3 tad anayaivaitat sarvam āpnuvanti /
ŚBM, 4, 6, 9, 19.1 athādhvaryoḥ pratigaro 'rātsur ime yajamānā bhadram ebhyo 'bhūd iti /
ŚBM, 4, 6, 9, 19.1 athādhvaryoḥ pratigaro 'rātsur ime yajamānā bhadram ebhyo 'bhūd iti /
ŚBM, 4, 6, 9, 20.9 athaiṣām etad evānāptam anavaruddhaṃ bhavati yad vākovākyaṃ brāhmaṇam /
ŚBM, 4, 6, 9, 21.4 tām eṣām puraikaika eva vācaṃyama āste vācam āpyāyayan /
ŚBM, 4, 6, 9, 24.1 anenaiva vācaṃ visṛjeran bhūr bhuvaḥ svar iti /
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 14.2 sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 8.2 puruṣo vai prajāpaternediṣṭhaṃ so 'yaṃ tūparo 'viṣāṇastūparo vā aviṣāṇaḥ prajāpatiḥ prājāpatyā ete tasmātsarve tūparā bhavanti //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 20.2 asya dravatasturaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ svāheti //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 24.2 vājino no dhaneṣu viprā amṛtā ṛtajñāḥ asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānairiti //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 18.1 athemām upāvekṣamāṇo japati /
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 21.2 tadupariṣṭād rukmaṃ nidadhāti tam abhyavarohatīmāṃ vaiva //
ŚBM, 5, 2, 1, 22.1 athāsmā āsandīm āharanti /
ŚBM, 5, 2, 1, 22.2 uparisadyaṃ vā eṣa jayati yo jayaty antarikṣasadyaṃ tad enam uparyāsīnam adhastād imāḥ prajā upāsate tasmād asmā āsandīmāharanti //
ŚBM, 5, 2, 1, 22.2 uparisadyaṃ vā eṣa jayati yo jayaty antarikṣasadyaṃ tad enam uparyāsīnam adhastād imāḥ prajā upāsate tasmād asmā āsandīmāharanti //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 5.2 vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
ŚBM, 5, 2, 2, 6.1 vājasyemām /
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
ŚBM, 5, 2, 2, 7.2 prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ sanemi rājā pariyāti vidvān prajām puṣṭiṃ vardhayamāno asme svāhā //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 8.2 kṣaṇvanti vā etad agner vivṛhanti yat pañcadhāhavanīyaṃ vyūhanti tad evāsyaitena saṃdadhāti tasmādetā aparāḥ pañcāhutīr juhoti //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 2.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣāndadāti //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 16.2 tat sarvasmād evaitad varuṇapāśāt sarvasmād varuṇyāt prajāḥ pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhi sūyā iti //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 3, 12.1 imaṃ devāḥ /
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 23.2 purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 29.1 athāsmai tisra iṣūḥ prayacchati /
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 31.2 āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 32.2 brahma agnistadenam brahmaṇa āvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 33.2 kṣatraṃ vā indrastadenaṃ kṣatrāyāvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 34.2 prāṇodānau vai mitrāvaruṇau tadenam prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
ŚBM, 5, 3, 5, 36.2 tadenamābhyāṃ dyāvāpṛthivībhyāmāvedayati te asmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 36.2 tadenamābhyāṃ dyāvāpṛthivībhyāmāvedayati te asmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 13.2 navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 4, 1, 13.2 navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 2, 1.2 purastādbrāhmaṇo 'bhiṣiñcatyadhvaryurvā yo vāsya purohito bhavati paścāditare //
ŚBM, 5, 4, 2, 3.1 imaṃ devāḥ /
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 8.1 tadyo 'sya putraḥ priyatamo bhavati /
ŚBM, 5, 4, 2, 8.2 tasmā etatpātram prayacchatīdam me 'yaṃ vīryam putro 'nusaṃtanavaditi //
ŚBM, 5, 4, 2, 8.2 tasmā etatpātram prayacchatīdam me 'yaṃ vīryam putro 'nusaṃtanavaditi //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 3, 1.1 tadyo 'sya svo bhavati /
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 10.2 samindriyeṇetīndriyaṃ vai vīryaṃ gāva indriyamevaitadvīryam ātman dhatte 'thāha jināmīmāḥ kurva imā iti //
ŚBM, 5, 4, 3, 10.2 samindriyeṇetīndriyaṃ vai vīryaṃ gāva indriyamevaitadvīryam ātman dhatte 'thāha jināmīmāḥ kurva imā iti //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 20.1 athemām pratyavekṣamāṇo japati /
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 25.2 tayoranyataramupaspṛśatīyadasyāyurasyāyurmayi dhehi yuṅṅ asi varco mayi dhehīti tadāyurvarca ātmandhatte //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 8.2 yaṃ ha vai kaṃ ca suṣuvāṇo varaṃ vṛṇīte so 'smai sarvaḥ samṛdhyate tasmādvaraṃ vṛṇīte //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 15.1 athāsmai brāhmaṇa sphyam prayacchati /
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 12.2 sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 2, 5.2 ṛtavo vā asmānyuktā vahanty ṛtūnvā prayuktānanucarāma iti yadeṣāṃ rājāno rājasūyayājina āsustaddha sma tadabhyāhuḥ //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 3, 4.2 eṣa evaikaviṃśo ya eṣa tapati sa etasmād ekaviṃśād apayuṅkte sa saptadaśam abhipratyavaiti saptadaśāt pañcadaśam pañcadaśād asyāmeva trivṛti pratiṣṭhāyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 5.2 iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā vā atirātras tasmādatirātro bhavati //
ŚBM, 5, 5, 3, 5.2 iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā vā atirātras tasmādatirātro bhavati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 6.1 atha yadatyasmā aśanāyāsa /
ŚBM, 5, 5, 4, 7.2 kuvinme putramavadhīditi so 'pendrameva somamājahre sa yathāyaṃ somaḥ prasuta evam apendra evāsa //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 27.2 śatavitṛṇṇo vā bhavati navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 5, 4, 27.2 śatavitṛṇṇo vā bhavati navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 6, 1, 1, 1.1 asad vā idamagra āsīt /
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 2.1 sa yo 'yam madhye prāṇaḥ /
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 5.2 sa yaḥ sa puruṣaḥ prajāpatirabhavadayameva sa yo 'yamagniścīyate //
ŚBM, 6, 1, 1, 5.2 sa yaḥ sa puruṣaḥ prajāpatirabhavadayameva sa yo 'yamagniścīyate //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 1, 15.1 abhūdvā iyam pratiṣṭheti /
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 5.1 sa imāṃllokānt sṛṣṭvākāmayata /
ŚBM, 6, 1, 2, 5.2 tāḥ prajāḥ sṛjeya yā ma eṣu lokeṣu syuriti //
ŚBM, 6, 1, 2, 6.2 so 'ṣṭau drapsāngarbhyabhavat te 'ṣṭau vasavo 'sṛjyanta tānasyāmupādadhāt //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 16.1 so 'syaiṣa citya āsīt /
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 17.1 tadetā vā asya tāḥ /
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 3, 1.1 prajāpatirvā idamagra āsīt /
ŚBM, 6, 1, 3, 7.1 abhūdvā iyam pratiṣṭheti /
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 21.2 caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 22.2 caturviṃśatyakṣarā vai gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 1, 28.2 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 31.1 tā etā ūrdhvā asya samidho bhavantīti /
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 34.2 viṣamākṣarā viṣamāṇi hi chandāṃsy atho yānyasyādhyātmamaṅgāni viṣamāṇi tāny asyaitābhir āprīṇāti //
ŚBM, 6, 2, 1, 34.2 viṣamākṣarā viṣamāṇi hi chandāṃsy atho yānyasyādhyātmamaṅgāni viṣamāṇi tāny asyaitābhir āprīṇāti //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 2.2 dvayāni vai śyāmasya lomāni śuklāni ca kṛṣṇāni ca dvandvam mithunam prajananaṃ tadasya prājāpatyaṃ rūpaṃ tūparo bhavati tūparo hi prajāpatiḥ //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 2, 2, 34.2 sā daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 3.2 ekāṃ satīm aṣṭāgṛhītām aṣṭābhir yajurbhir juhoti tasmād iyamekā satyaṣṭadhāvihitā //
ŚBM, 6, 3, 1, 4.2 imāṃ tadūrdhvāṃ rūpairudgṛhṇāti tasmādiyamūrdhvā rūpaiḥ //
ŚBM, 6, 3, 1, 4.2 imāṃ tadūrdhvāṃ rūpairudgṛhṇāti tasmādiyamūrdhvā rūpaiḥ //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 20.1 imaṃ no deva savitaryajñam praṇayeti /
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 35.2 ato vā abhrer vīryaṃ yato 'syai kṣṇutam ubhayata evāsyām etad vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 35.2 ato vā abhrer vīryaṃ yato 'syai kṣṇutam ubhayata evāsyām etad vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetadvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetadvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 9.2 etadvā eṣa etaṃ devebhyo 'nuvidya prābravīd yathāyam ihevetyevam //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 22.2 agnireṣa yadaśvas tatho hāsyaite agnimatyevāhutī hute bhavataḥ //
ŚBM, 6, 3, 3, 23.2 mātrāmevāsmā etatkaroti yathaitāvānasītyevam //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 26.1 athainamasyāṃ khanati /
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 3, 1.2 yadvā asyai kṣataṃ yadviliṣṭam adbhirvai tatsaṃdhīyate 'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 1.2 yadvā asyai kṣataṃ yadviliṣṭam adbhirvai tatsaṃdhīyate 'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetad vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetad vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 8.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃsṛjati //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 7.2 tasmādeṣāṃ lokānāmantarataśca bāhyataśca diśo 'parimitametena karotyaparimitā hi diśaḥ //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 12.2 atra haiṣāṃ lokānāmantāḥ samāyanti tad evaināṃstaddṛṃhati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 20.1 athāsyai bilamabhipadyate /
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 4, 1.1 athainamasyāṃ khanati /
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 2.2 iyaṃ vā aditir no vā ātmātmānaṃ hinastyahiṃsāyai yadanyayā devatayā khaneddhiṃsyāddhainam //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 9.2 avadadhātyekenābhīnddha ekena śrapayatyekena dvābhyām pacati tasmāddviḥ saṃvatsarasyānnam pacyate tāni ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 2, 1.1 tāṃ tiṣṭhan pravṛṇakti ime vai lokā ukhā tiṣṭhantīva vā ime lokā atho tiṣṭhan vai vīryavattamaḥ //
ŚBM, 6, 6, 2, 1.1 tāṃ tiṣṭhan pravṛṇakti ime vai lokā ukhā tiṣṭhantīva vā ime lokā atho tiṣṭhan vai vīryavattamaḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 8.2 athainām arcir ārohati yoṣā vā ukhā vṛṣāgnis tasmād yadā vṛṣā yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti //
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 12.2 prādeśamātro vai garbho viṣṇur ātmasaṃmitām evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 14.2 saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 16.2 trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadannena prīṇāti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 3.1 ahorātre vā abhivartamāne saṃvatsaram āpnutaḥ saṃvatsara idaṃ sarvam āhnāyaivaitām ariṣṭiṃ svastimāśāste //
ŚBM, 6, 6, 4, 4.1 atha yadāsmai vratam prayacchanti /
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 6.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 6, 4, 6.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 1, 4.2 reto vā idaṃ siktam ayam agnis tejo vīryaṃ rukmo 'smiṃs tad retasi tejo vīryaṃ dadhāti //
ŚBM, 6, 7, 1, 4.2 reto vā idaṃ siktam ayam agnis tejo vīryaṃ rukmo 'smiṃs tad retasi tejo vīryaṃ dadhāti //
ŚBM, 6, 7, 1, 4.2 reto vā idaṃ siktam ayam agnis tejo vīryaṃ rukmo 'smiṃs tad retasi tejo vīryaṃ dadhāti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 2, 3.5 ime vai dyāvāpṛthivī dyāvākṣāmā /
ŚBM, 6, 7, 2, 5.2 idam evaitad retaḥ siktaṃ vikaroti /
ŚBM, 6, 7, 2, 6.4 trivṛt te śira iti trivṛtam asya stomaṃ śiraḥ karoti /
ŚBM, 6, 7, 2, 6.9 yajūṃṣi nāmeti yad enam agnir ity ācakṣate tad asya yajūṃṣi nāma /
ŚBM, 6, 7, 2, 6.13 dhiṣṇyāḥ śaphā iti dhiṣṇyair vā eṣo 'smiṃlloke pratiṣṭhitaḥ /
ŚBM, 6, 7, 2, 10.2 etad vai devā viṣṇur bhūtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 10.4 tathaivaitad yajamāno viṣṇur bhūtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 11.2 sa yaḥ sa yajño 'yam eva sa yo 'yam agnir ukhāyām /
ŚBM, 6, 7, 2, 11.2 sa yaḥ sa yajño 'yam eva sa yo 'yam agnir ukhāyām /
ŚBM, 6, 7, 2, 11.3 etam eva tad devā ātmānaṃ kṛtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 11.4 tathaivaitad yajamāna etam evātmānaṃ kṛtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 16.5 na praharati pādaṃ ned imāṃllokān atipraṇaśyānīti /
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 6, 7, 3, 2.4 ā rodasī bhānunā bhāty antar itīme vai dyāvāpṛthivī rodasī /
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.3 agnir vā asmiṃlloke raso 'gnir upajīvanaṃ /
ŚBM, 6, 7, 3, 3.4 tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt /
ŚBM, 6, 7, 3, 3.5 atha yat pratyavarohaty asminn evaitalloke rasam upajīvanaṃ dadhāti //
ŚBM, 6, 7, 3, 4.1 yad v eva pratyavarohati etad vā etad imāṃllokān ita ūrdhvo rohati /
ŚBM, 6, 7, 3, 4.3 iyam u vai pratiṣṭhā /
ŚBM, 6, 7, 3, 4.4 tad yat tāvad eva syāt pra hāsmāllokād yajamānaś cyaveta /
ŚBM, 6, 7, 3, 4.5 atha yat pratyavarohatīmām evaitat pratiṣṭhām abhipratyaiti /
ŚBM, 6, 7, 3, 4.6 asyām evaitat pratiṣṭhāyāṃ pratitiṣṭhati //
ŚBM, 6, 7, 3, 5.1 yad evam pratyavarohati etad vā etad imāṃllokān ita ūrdhvo jayati /
ŚBM, 6, 7, 3, 5.5 tad yat pratyavarohatīmān evaital lokān itaś cordhvān amutaś cārvāco jayati //
ŚBM, 6, 7, 3, 8.7 athā vayam āditya vrate tavānāgaso aditaye syāmetīyaṃ vā aditiḥ /
ŚBM, 6, 7, 3, 8.8 anāgasas tubhyaṃ cāsyai syāmety etat //
ŚBM, 6, 7, 3, 10.4 viśvā sadanāny aprā itīme vai lokā viśvā sadanāni /
ŚBM, 6, 7, 3, 10.8 imām evaitat pratiṣṭhām abhipratyaiti /
ŚBM, 6, 7, 3, 10.9 asyām evaitat pratiṣṭhāyām pratitiṣṭhati jagatyā /
ŚBM, 6, 7, 3, 10.10 jagatī hemāṃllokān amuto 'rvāco vyaśnute //
ŚBM, 6, 7, 3, 11.8 tad yo 'yam manuṣyeṣu prāṇo 'gnis tam etad āha /
ŚBM, 6, 7, 3, 12.4 yāvān agnir yāvaty asya mātrā tāvataivainam etan nidadhāti //
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 14.2 tad ebhya evainam etal lokebhyo 'śamayan /
ŚBM, 6, 7, 3, 14.3 tathaivainam ayam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 3, 14.3 tathaivainam ayam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 15.3 tatho haiṣa imāṃllokāñchānto na hinasti //
ŚBM, 6, 7, 3, 16.2 traya ime lokāḥ /
ŚBM, 6, 7, 3, 16.4 yāvān agnir yāvaty asya mātrā tāvataivāsmā etan nihnute /
ŚBM, 6, 7, 3, 16.4 yāvān agnir yāvaty asya mātrā tāvataivāsmā etan nihnute /
ŚBM, 6, 7, 3, 16.5 atho tāvataivainam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 4, 2.3 tad asmai jātāyāyuṣyaṃ karoti /
ŚBM, 6, 7, 4, 4.1 vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi /
ŚBM, 6, 7, 4, 4.2 vidmā te dhāma vibhṛtā purutreti yad idam bahudhā vihriyate /
ŚBM, 6, 7, 4, 4.3 vidmā te nāma paramaṃ guhā yad iti yaviṣṭha iti vā asya tan nāma paramaṃ guhā /
ŚBM, 6, 7, 4, 5.6 yāvaty asya mātrā tāvataivainam etad upatiṣṭhate /
ŚBM, 6, 7, 4, 5.9 yāvān agnir yāvaty asya mātrā tāvataivainam etad upatiṣṭhate //
ŚBM, 6, 7, 4, 6.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim /
ŚBM, 6, 7, 4, 8.4 tasmād u hedam uta mānuṣo grāmaḥ prayāyātha tadānīm evāvasyati //
ŚBM, 6, 7, 4, 9.5 tasmād u hedam uta mānuṣo grāmo 'horātre yātvāhorātre kṣemyo bhavati //
ŚBM, 6, 7, 4, 11.5 etad vā idaṃ sarvam prajāpatiḥ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti /
ŚBM, 6, 7, 4, 11.6 tathaivaitad yajamāna idaṃ sarvaṃ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti //
ŚBM, 6, 7, 4, 12.2 katham asyāpi rātryāṃ kṛte bhavata iti /
ŚBM, 6, 7, 4, 12.7 evam u hāsyobhe evāhan kṛte bhavata ubhe rātryām //
ŚBM, 6, 8, 1, 2.2 daivaṃ hāsya karma kṛtam bhavati /
ŚBM, 6, 8, 1, 2.4 asuryaṃ hāsya karma kṛtam bhavati //
ŚBM, 6, 8, 1, 3.4 daivaṃ vā asya tat prayāṇaṃ yadviṣṇukramā daivam avasānaṃ yad vātsapram /
ŚBM, 6, 8, 1, 3.5 athāsyedam mānuṣam prayāṇaṃ yad idam prayāti mānuṣam avasānaṃ yad avasyati //
ŚBM, 6, 8, 1, 3.5 athāsyedam mānuṣam prayāṇaṃ yad idam prayāti mānuṣam avasānaṃ yad avasyati //
ŚBM, 6, 8, 1, 3.5 athāsyedam mānuṣam prayāṇaṃ yad idam prayāti mānuṣam avasānaṃ yad avasyati //
ŚBM, 6, 8, 1, 4.3 tad yad viṣṇukramavātsapre bhavato yad v evāsya daivaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 4.3 tad yad viṣṇukramavātsapre bhavato yad v evāsya daivaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 4.4 atha yad vanīvāhyate yad evāsya mānuṣaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 4.4 atha yad vanīvāhyate yad evāsya mānuṣaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 5.3 tathaivainam ayam etad eṣyantam purastād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 7.3 etaddhy eṣāṃ tadā cittam āsīt /
ŚBM, 6, 8, 1, 7.4 tathaivainam ayam etac citibhir udbharati /
ŚBM, 6, 8, 1, 7.5 etaddhy asya tadā cittam bhavati /
ŚBM, 6, 8, 1, 11.4 tathaivainam ayam etad upastauty upamahayati /
ŚBM, 6, 8, 1, 13.1 athāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 13.3 tathaivainam ayam etad īyivāṃsam upariṣṭād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 14.1 pra prāyam agnir bharatasya śṛṇva iti /
ŚBM, 6, 8, 1, 14.3 sa hīdaṃ sarvam bibharti /
ŚBM, 6, 8, 1, 15.11 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 1.3 te 'bruvan yadi vā idam ittham eva sadātmānam abhisaṃskariṣyāmahe maryāḥ kuṇapā anapahatapāpmāno bhaviṣyāmaḥ /
ŚBM, 6, 8, 2, 1.5 upa taj jānīta yathedaṃ karavāmeti /
ŚBM, 6, 8, 2, 1.8 tad icchata yathedaṃ karavāmeti //
ŚBM, 6, 8, 2, 2.2 āpo vā asya sarvasya pratiṣṭhā /
ŚBM, 6, 8, 2, 2.3 tad yatrāsya sarvasya pratiṣṭhā tad enat pratiṣṭhāpya yad atrāgneyaṃ tad adbhyo 'dhi janayiṣyāma iti /
ŚBM, 6, 8, 2, 2.5 tathaivainad ayam etad apo 'bhyavaharati //
ŚBM, 6, 8, 2, 3.5 adbhyo hīdaṃ sarvaṃ jāyate /
ŚBM, 6, 8, 2, 4.6 tad enam asya sarvasya garbhaṃ karoti //
ŚBM, 6, 8, 2, 5.3 yāvān agnir yāvaty asya mātrā tāvataivainad etad abhyavaharati /
ŚBM, 6, 8, 2, 6.3 anayānayā vai bheṣajaṃ kriyate /
ŚBM, 6, 8, 2, 6.3 anayānayā vai bheṣajaṃ kriyate /
ŚBM, 6, 8, 2, 6.4 anayaivainam etat saṃbharati /
ŚBM, 6, 8, 2, 7.10 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 8.4 āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet //
ŚBM, 6, 8, 2, 9.1 bodhā me asya vacaso yaviṣṭheti bodha me 'sya vacaso yaviṣṭhety etat /
ŚBM, 6, 8, 2, 9.1 bodhā me asya vacaso yaviṣṭheti bodha me 'sya vacaso yaviṣṭhety etat /
ŚBM, 6, 8, 2, 9.6 yathaivāsmād dveṣāṃsi yuyād evam etad āha /
ŚBM, 6, 8, 2, 10.6 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 11.3 tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāv apo 'bhyavahriyamāṇe tad evaitat saṃtanoti saṃdadhāti /
ŚBM, 6, 8, 2, 12.8 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 10, 1, 1, 2.2 atha yāny asya tāni parvāṇi vyasraṃsantāhorātrāṇi tāni //
ŚBM, 10, 1, 1, 3.1 sa yaḥ sa saṃvatsaraḥ prajāpatir vyasraṃsata ayam eva sa yo 'yam agniś cīyate /
ŚBM, 10, 1, 1, 3.1 sa yaḥ sa saṃvatsaraḥ prajāpatir vyasraṃsata ayam eva sa yo 'yam agniś cīyate /
ŚBM, 10, 1, 1, 3.2 atha yāny asya tāny ahorātrāṇi parvāṇi vyasraṃsanteṣṭakā eva tāḥ /
ŚBM, 10, 1, 1, 3.3 tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti /
ŚBM, 10, 1, 1, 3.3 tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti /
ŚBM, 10, 1, 1, 4.1 atha yo 'sya so 'graṃ raso 'gacchat mahat tad uktham /
ŚBM, 10, 1, 1, 4.2 tam asya taṃ rasam ṛkṣāmābhyām anuyanti /
ŚBM, 10, 1, 1, 5.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.8 tad asmint sarvābhir ṛgbhī rasaṃ dadhāti //
ŚBM, 10, 1, 1, 6.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 1, 7.3 mithuna u evāyam ātmā //
ŚBM, 10, 1, 1, 8.6 so 'nena mithunenātmanaitam mithunam agnim apyeti //
ŚBM, 10, 1, 1, 9.4 vāg eveyaṃ yo 'yam agniś citaḥ /
ŚBM, 10, 1, 1, 9.4 vāg eveyaṃ yo 'yam agniś citaḥ /
ŚBM, 10, 1, 1, 9.8 vāg v evāyam ātmā /
ŚBM, 10, 1, 1, 9.10 so 'nena mithunenātmanaitam mithunam agnim apyeti //
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 1, 1, 10.3 annaṃ ha tv evāyam ātmā /
ŚBM, 10, 1, 1, 11.1 tad idam annaṃ jagdhaṃ dvedhā bhavati /
ŚBM, 10, 1, 1, 11.2 yad asyāmṛtam ūrdhvaṃ tan nābheḥ /
ŚBM, 10, 1, 1, 11.6 tad dvayam bhūtvemām apyeti mūtraṃ ca purīṣaṃ ca /
ŚBM, 10, 1, 1, 11.7 tad yad imām apyeti yo 'yam agniś citas taṃ tad apyeti /
ŚBM, 10, 1, 1, 11.7 tad yad imām apyeti yo 'yam agniś citas taṃ tad apyeti /
ŚBM, 10, 1, 2, 1.1 prajāpatir imāṃl lokān aipsat /
ŚBM, 10, 1, 2, 1.4 tenemaṃ lokam āpnot /
ŚBM, 10, 1, 2, 2.1 ayaṃ vāva loka eṣo 'gniś citaḥ antarikṣam mahāvrataṃ dyaur mahad uktham /
ŚBM, 10, 1, 2, 2.3 saha hīme lokā asṛjyanta /
ŚBM, 10, 1, 2, 2.4 tad yad agniḥ prathamaś cīyate 'yaṃ hy eṣāṃ lokānāṃ prathamo 'sṛjyatety adhidevatam //
ŚBM, 10, 1, 2, 2.4 tad yad agniḥ prathamaś cīyate 'yaṃ hy eṣāṃ lokānāṃ prathamo 'sṛjyatety adhidevatam //
ŚBM, 10, 1, 3, 2.2 tad yad asya martyam āsīt tena mṛtyor abibhet /
ŚBM, 10, 1, 3, 2.3 sa bibhyad imām prāviśad dvayam bhūtvā mṛc cāpaś ca //
ŚBM, 10, 1, 3, 3.2 tvad bibhyad imām prāvikṣad iti /
ŚBM, 10, 1, 3, 3.4 taṃ devā asyā adhi samabharan /
ŚBM, 10, 1, 3, 3.5 yad asyāpsv āsīt tā apaḥ samabharan atha yad asyāṃ tām mṛdaṃ /
ŚBM, 10, 1, 3, 3.5 yad asyāpsv āsīt tā apaḥ samabharan atha yad asyāṃ tām mṛdaṃ /
ŚBM, 10, 1, 3, 4.1 tad etā vā asya tāḥ pañca martyās tanva āsaṃl loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 1, 3, 5.1 sa yaḥ sa prajāpatiḥ ayam eva sa yo 'yam agniścīyate /
ŚBM, 10, 1, 3, 5.1 sa yaḥ sa prajāpatiḥ ayam eva sa yo 'yam agniścīyate /
ŚBM, 10, 1, 3, 5.2 atha yā asya tāḥ pañca martyās tanva āsann etās tāḥ purīṣacitayaḥ /
ŚBM, 10, 1, 3, 6.1 te devā abruvan amṛtam imaṃ karavāmeti /
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 3, 9.2 tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena /
ŚBM, 10, 1, 3, 9.2 tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.5 vācaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.5 vācaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 11.2 etaddhāsya priyaṃ dhāma yad yaviṣṭha iti /
ŚBM, 10, 1, 3, 11.3 tad yad asya priyaṃ dhāma tenāsya tad āpnoti yad asya kiṃ cānāptam āgneyyā /
ŚBM, 10, 1, 3, 11.3 tad yad asya priyaṃ dhāma tenāsya tad āpnoti yad asya kiṃ cānāptam āgneyyā /
ŚBM, 10, 1, 3, 11.3 tad yad asya priyaṃ dhāma tenāsya tad āpnoti yad asya kiṃ cānāptam āgneyyā /
ŚBM, 10, 1, 3, 11.6 yāvān agnir yāvaty asya mātrā tāvataivāsya tad āpnoti yad asya kiṃ cānāptam aniruktayā /
ŚBM, 10, 1, 3, 11.6 yāvān agnir yāvaty asya mātrā tāvataivāsya tad āpnoti yad asya kiṃ cānāptam aniruktayā /
ŚBM, 10, 1, 3, 11.6 yāvān agnir yāvaty asya mātrā tāvataivāsya tad āpnoti yad asya kiṃ cānāptam aniruktayā /
ŚBM, 10, 1, 3, 11.8 sarveṇaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 11.8 sarveṇaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 4, 2.2 sā hāsyaiṣā prāṇa eva /
ŚBM, 10, 1, 4, 2.7 taddhāsyaitan majjaiva /
ŚBM, 10, 1, 4, 2.11 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 3.2 sā hāsyaiṣāpāna eva /
ŚBM, 10, 1, 4, 3.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 3.9 taddhāsyaitad asthy eva /
ŚBM, 10, 1, 4, 3.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 4.2 sā hāsyaiṣā vyāna eva /
ŚBM, 10, 1, 4, 4.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 4.9 taddhāsyaitat snāvaiva /
ŚBM, 10, 1, 4, 4.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 5.2 sā hāsyaiṣodāna eva /
ŚBM, 10, 1, 4, 5.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 5.9 taddhāsyaitan māṃsam eva /
ŚBM, 10, 1, 4, 5.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 6.2 sā hāsyaiṣā samāna eva /
ŚBM, 10, 1, 4, 6.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 6.9 taddhāsyaitan meda eva /
ŚBM, 10, 1, 4, 6.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 7.2 sā hāsyaiṣā vāg eva /
ŚBM, 10, 1, 4, 7.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 7.9 taddhāsyaitad asṛg eva tvag eva /
ŚBM, 10, 1, 4, 7.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 8.5 yāvān agnir yāvaty asya mātrā tāvataiva tat prajāpatir ekadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 9.4 tad yad antatas tasmād idam antyam ātmano rūpam /
ŚBM, 10, 1, 4, 9.7 tad yad antatas tasmād idam antyam ātmano rūpam /
ŚBM, 10, 1, 4, 10.2 rūpam evāsyaitad iti ha smāha śāṇḍilyo lomānīti sāptarathavāhaniḥ //
ŚBM, 10, 1, 4, 11.2 rūpam evāsyaitad iti /
ŚBM, 10, 1, 4, 13.7 sarvaṃ vā idam agner annam /
ŚBM, 10, 1, 4, 13.8 sarvam ma idam annam ity evaivaṃvid vidyād iti //
ŚBM, 10, 1, 5, 1.1 sarve haite yajñā yo 'yam agniś citaḥ /
ŚBM, 10, 1, 5, 4.10 sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati /
ŚBM, 10, 1, 5, 4.11 tasya yad apīṣīkayevopahanyāt tad evāsyāmṛtam anantam aparyantaṃ bhavati //
ŚBM, 10, 2, 1, 2.3 tenedaṃ sarvam mitam /
ŚBM, 10, 2, 1, 2.5 tad yāsyāvamā mātrā tām asya tad āpnoti tayainaṃ tan mimīte //
ŚBM, 10, 2, 1, 2.5 tad yāsyāvamā mātrā tām asya tad āpnoti tayainaṃ tan mimīte //
ŚBM, 10, 2, 1, 3.4 yāvān agnir yāvaty asya mātrā tāvataivainaṃ tan mimīte //
ŚBM, 10, 2, 1, 6.2 tad yeyaṃ vayasaḥ patato nirṇāmād ekā nāḍy upaśete tāṃ tat karoti /
ŚBM, 10, 2, 1, 6.3 atho idam //
ŚBM, 10, 2, 1, 8.4 tathaivāsminn ayam etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 8.4 tathaivāsminn ayam etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 9.3 tad yānīmāni vayasaḥ pratyañci śīrṣṇa ā pucchād ṛjūni lomāni tāni tat karoti //
ŚBM, 10, 2, 1, 10.2 tad yānīmāni vayaso dakṣiṇato vakrāṇi lomāni tāni tat karoti //
ŚBM, 10, 2, 1, 11.2 tad yānīmāni vayasa uttarato vakrāṇi lomāni tāni tat karoti /
ŚBM, 10, 2, 1, 11.5 sarveṇaivāsminn etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 11.8 yāvān agnir yāvaty asya mātrā tāvataivāsminn etad rūpam uttamaṃ dadhāti //
ŚBM, 10, 2, 1, 11.8 yāvān agnir yāvaty asya mātrā tāvataivāsminn etad rūpam uttamaṃ dadhāti //
ŚBM, 10, 2, 2, 3.5 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūneti /
ŚBM, 10, 2, 2, 3.6 paścāhaivedam anyad yajñiyam āsa yat kiṃ cāmṛtam //
ŚBM, 10, 2, 2, 4.1 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharmeti /
ŚBM, 10, 2, 2, 5.2 saptapuruṣo hy ayam puruṣo yac catvāra ātmā trayaḥ pakṣapucchāni /
ŚBM, 10, 2, 2, 6.3 tenedaṃ sarvam mitam /
ŚBM, 10, 2, 2, 6.5 tad yāsya paramā mātrā tām asya tad āpnoti tayainaṃ tan mimīte /
ŚBM, 10, 2, 2, 6.5 tad yāsya paramā mātrā tām asya tad āpnoti tayainaṃ tan mimīte /
ŚBM, 10, 2, 2, 8.8 atho etāvad vā idam mitam bhavaty etāvad idam /
ŚBM, 10, 2, 2, 8.8 atho etāvad vā idam mitam bhavaty etāvad idam /
ŚBM, 10, 2, 3, 1.1 yā vā iyaṃ vediḥ saptavidhasya eṣā veder mātrā /
ŚBM, 10, 2, 3, 5.2 daśa vā ime puruṣe prāṇāś catvāry aṅgāny ātmā pañcadaśaḥ /
ŚBM, 10, 2, 3, 5.7 pāṅkto iyaṃ vediś catasro diśa ātmā pañcamī /
ŚBM, 10, 2, 3, 18.7 asmāt sa sarvasmād bahirdhā niṣpadyate /
ŚBM, 10, 2, 3, 18.8 sarvam u hīdam prajāpatiḥ /
ŚBM, 10, 2, 3, 18.12 no asmāt sarvasmād bahirdhā niṣpadyate //
ŚBM, 10, 2, 4, 1.3 so 'yaṃ saṃvatsaraḥ prajāpatir akāmayatāgniṃ sarvān kāmān ātmānam abhisaṃcinvīyeti /
ŚBM, 10, 2, 4, 3.4 eṣa evaikaśatatamo ya eṣa tapaty asmint sarvasmin pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 3.5 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyāsmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 4.3 sapta vai devalokāś catasro diśas traya ime lokāḥ /
ŚBM, 10, 2, 4, 8.5 sa etenaikaśatavidhenātmanemāṃ jitim ajayad imāṃ vyaṣṭiṃ vyāśnuta /
ŚBM, 10, 2, 4, 8.5 sa etenaikaśatavidhenātmanemāṃ jitim ajayad imāṃ vyaṣṭiṃ vyāśnuta /
ŚBM, 10, 2, 4, 8.6 tathaivaitad yajamāna etenaikaśatavidhenātmanemāṃ jitiṃ jayatīmāṃ vyaṣṭiṃ vyaśnute /
ŚBM, 10, 2, 4, 8.6 tathaivaitad yajamāna etenaikaśatavidhenātmanemāṃ jitiṃ jayatīmāṃ vyaṣṭiṃ vyaśnute /
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 1.4 ta etāḥ puro 'paśyann upasada imān eva lokān /
ŚBM, 10, 2, 5, 1.5 ime vai lokāḥ puraḥ /
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 8.2 trayo vā ime lokāḥ /
ŚBM, 10, 2, 5, 8.3 ime lokā upasadaḥ /
ŚBM, 10, 2, 5, 8.5 amuṃ tad ādityam eṣu lokeṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 8.6 tasmād eṣa eṣu lokeṣu pratiṣṭhitaḥ //
ŚBM, 10, 2, 6, 4.3 amṛtam evāsya tat parastāt /
ŚBM, 10, 2, 6, 5.2 tad eṣa savitā vibhaktābhyaḥ prajābhyo vibhajaty apy oṣadhibhyo 'pi vanaspatibhyaḥ /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 14.2 pañcemāś caturvidhā aṅgulayo dve kalkuṣī dor aṃsaphalakaṃ cākṣaś ca /
ŚBM, 10, 2, 6, 14.4 evam imānītarāṇy aṅgāni /
ŚBM, 10, 2, 6, 16.1 trīṇi vā imāni pañcavidhāni saṃvatsaro 'gniḥ puruṣaḥ /
ŚBM, 10, 2, 6, 19.2 ni ha vā asmād etāni sarvāṇi vartante 'pa punarmṛtyuṃ jayati sarvam āyur eti ya evaṃ veda /
ŚBM, 10, 3, 1, 1.6 ya evāyaṃ prajananaḥ prāṇa eṣa triṣṭup /
ŚBM, 10, 3, 1, 1.7 atha yo 'yam avāṅ prāṇa eṣa jagatī /
ŚBM, 10, 3, 1, 2.3 yaddhy asya cinvataḥ prāṇa utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 2.4 etenaivāsya rūpeṇa sahasram eṣa gāyatrīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 3.3 yaddhy asya cinvataś cakṣur utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 3.4 etenaivāsya rūpeṇa sahasram eṣa uṣṇihaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 4.3 yaddhy asya cinvato vāg utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 4.4 etenaivāsya rūpeṇa sahasram eṣo 'nuṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 5.3 yaddhy asya cinvato mana utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 5.4 etenaivāsya rūpeṇa sahasram eṣa bṛhatīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 6.3 yaddhy asya cinvataḥ śrotram utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 6.4 etenaivāsya rūpeṇa sahasram eṣa paṅktīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 7.4 etenaivāsya rūpeṇa sahasram eṣa triṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 8.4 etenaivāsya rūpeṇa sahasram eṣa jagatīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 9.1 tāni vā etāni sapta chandāṃsi caturuttarāṇy anyonyasmin pratiṣṭhitāni sapteme puruṣe prāṇā anyonyasmin pratiṣṭhitāḥ /
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 3, 2, 7.1 kiṃ chandaḥ kā devatā yasmād idam prāṇād retaḥ sicyata iti /
ŚBM, 10, 3, 2, 8.1 kiṃ chandaḥ kā devatā yo 'yam avāṅ prāṇa iti /
ŚBM, 10, 3, 3, 7.6 atha yaḥ sa prāṇo 'yam eva sa vāyur yo 'yaṃ pavate //
ŚBM, 10, 3, 3, 7.6 atha yaḥ sa prāṇo 'yam eva sa vāyur yo 'yaṃ pavate //
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 3, 4, 1.3 sa hovācāyaṃ nv eva me vaiśvāvasavyo hoteti /
ŚBM, 10, 3, 4, 4.2 taddhy asyānnam /
ŚBM, 10, 3, 4, 4.5 taddhy asyānnam /
ŚBM, 10, 3, 4, 4.8 taddhy asyānnam /
ŚBM, 10, 3, 4, 4.11 taddhy asyānnam /
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 5, 1.1 ayaṃ vāva yajur yo 'yam pavate /
ŚBM, 10, 3, 5, 1.1 ayaṃ vāva yajur yo 'yam pavate /
ŚBM, 10, 3, 5, 1.2 eṣa hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 1.3 etaṃ yantam idam anu prajāyate /
ŚBM, 10, 3, 5, 2.1 ayam evākāśo jūḥ /
ŚBM, 10, 3, 5, 2.2 yad idam antarikṣam etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 3.2 agniṃ hi puraskṛtyemāḥ prajā upāsate /
ŚBM, 10, 3, 5, 3.4 yadā hy evaiṣa udety athedaṃ sarvaṃ carati /
ŚBM, 10, 3, 5, 4.3 prāṇo hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 4.4 prāṇaṃ yantam idam anu prajāyate /
ŚBM, 10, 3, 5, 5.1 ayam evākāśo jūr yo 'yam antarātmann ākāśaḥ /
ŚBM, 10, 3, 5, 5.1 ayam evākāśo jūr yo 'yam antarātmann ākāśaḥ /
ŚBM, 10, 3, 5, 7.4 cakṣuṣā hy ayam ātmā carati /
ŚBM, 10, 3, 5, 11.2 sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati /
ŚBM, 10, 3, 5, 11.3 śreyāṃsaḥ śreyāṃso haivāsmād aparapuruṣā jāyante /
ŚBM, 10, 3, 5, 11.4 tasmād yo 'smāj jyāyānt syād diśo 'smāt pūrvā ity upāsīta /
ŚBM, 10, 3, 5, 11.4 tasmād yo 'smāj jyāyānt syād diśo 'smāt pūrvā ity upāsīta /
ŚBM, 10, 3, 5, 13.1 tṛptir evāsya gatiḥ /
ŚBM, 10, 3, 5, 13.3 ānanda evāsya vijñānam ātmā /
ŚBM, 10, 3, 5, 14.4 saṃ haivāsmai sa kāma ṛdhyate yatkāmo bhavati /
ŚBM, 10, 4, 1, 1.3 tasmā etat saṃvatsare 'nnaṃ samaskurvan yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 2.3 tasmā etat saṃvatsare 'nnaṃ saṃskaroti yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 3.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaṭcitikam annam /
ŚBM, 10, 4, 1, 3.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 4.2 tasyaitad annaṃ kyaṃ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 8.2 tasmāt tāv etenaiva rūpeṇemāḥ prajāḥ prajanayataḥ /
ŚBM, 10, 4, 1, 10.1 etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ /
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 13.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.8 tad asmint sarvābhir ṛgbhī rasaṃ dadhāti //
ŚBM, 10, 4, 1, 14.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 14.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaḍvidham annam /
ŚBM, 10, 4, 1, 14.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 15.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 16.3 aṣṭāv evāsya kalāḥ sāvitrāṇy aṣṭau vaiśvakarmaṇāni /
ŚBM, 10, 4, 1, 19.2 atha yā asya tāḥ ṣoḍaśa kalā ete te ṣoḍaśartvijaḥ /
ŚBM, 10, 4, 1, 20.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 20.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaḍvidham annam /
ŚBM, 10, 4, 1, 20.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 21.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 23.12 sa eṣa evaiṣo 'dhidevatam ayam adhyātmam //
ŚBM, 10, 4, 2, 2.2 so 'yaṃ saṃvatsaraḥ prajāpatiḥ sarvāṇi bhūtāni sasṛje yac ca prāṇi yac cāprāṇam ubhayān devamanuṣyān /
ŚBM, 10, 4, 2, 3.1 sa hekṣāṃcakre kathaṃ nv aham imāni sarvāṇi bhūtāni punar ātmann āvapeya punar ātman dadhīya /
ŚBM, 10, 4, 2, 3.2 kathaṃ nv aham evaiṣāṃ sarveṣām bhūtānām punar ātmā syām iti //
ŚBM, 10, 4, 2, 18.5 atha yat kṣudrāḥ santa imāṃl lokān āpūrayanti tasmāl lokampṛṇāḥ //
ŚBM, 10, 4, 2, 19.1 eṣa vā idaṃ sarvam pacati ahorātrair ardhamāsair māsair ṛtubhiḥ saṃvatsareṇa /
ŚBM, 10, 4, 2, 19.2 tad amunā pakvam ayam pacati /
ŚBM, 10, 4, 2, 19.3 pakvasya pakteti ha smāha bhāradvājo 'gnim amunā hi pakvam ayam pacatīti //
ŚBM, 10, 4, 2, 26.1 sa eṣu triṣu lokeṣūkhāyām yonau reto bhūtam ātmānam asiñcac chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 31.4 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati chandomayaṃ prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 3, 1.5 sa yo haitam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 4, 3, 2.5 sa yo haitam antakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 4, 3, 5.2 te 'parimitā eva pariśrita upadadhur aparimitā yajuṣmatīr aparimitā lokampṛṇā yathedam apy etarhy eka upadadhatīti devā akurvann iti /
ŚBM, 10, 4, 3, 12.1 pariśridbhir evāsya rātrīr āpnoti yajuṣmatībhir ahāny ardhamāsān māsān ṛtūṃl lokampṛṇābhir muhūrtān //
ŚBM, 10, 4, 3, 20.6 tāny asyātrāptāny upahitāni bhavanti //
ŚBM, 10, 4, 3, 21.9 yathā saṃvatsarasyāhorātrāṇy ardhamāsā māsā ṛtava evam asyaitāni sarvāṇi rūpāṇi //
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
ŚBM, 10, 4, 3, 24.1 tad āhuḥ katham asyaitā anatiriktā upahitā bhavantīti /
ŚBM, 10, 4, 3, 24.2 vīryaṃ vā asyaitāḥ /
ŚBM, 10, 4, 4, 2.1 tasya tapas tepānasya ebhyo lomagartebhya ūrdhvāni jyotīṃṣy āyan /
ŚBM, 10, 4, 4, 3.2 sa yaḥ so 'tyapavatāyam eva sa vāyur yo'yaṃ pavate /
ŚBM, 10, 4, 4, 3.2 sa yaḥ so 'tyapavatāyam eva sa vāyur yo'yaṃ pavate /
ŚBM, 10, 4, 4, 3.3 atha yaṃ tam pāpmānam atyapavatedaṃ taccharīram /
ŚBM, 10, 4, 4, 4.3 te ya etam evam agniṃ saṃvatsareṇa sampannaṃ viduḥ sahasratamīṃ hāsya te kalāṃ viduḥ /
ŚBM, 10, 4, 4, 4.4 atha ya enam evaṃ na viduḥ na hāsya te sahasratamīṃ cana kalāṃ viduḥ /
ŚBM, 10, 4, 4, 4.7 yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 10, 4, 4, 5.3 tatho hāsyaitat sarvaṃ devā avanti //
ŚBM, 10, 4, 5, 3.1 chelaka u ha smāha śāṇḍilyāyana ima eva lokās tisraḥ svayamātṛṇṇavatyaś citayaḥ /
ŚBM, 10, 4, 5, 3.4 imāṃś ca lokānt saṃskurv ātmānaṃ ca sarvāṃś ca kāmān ity eva vidyād iti //
ŚBM, 10, 5, 1, 1.3 atha yan mānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tad u ha tayā cīyate //
ŚBM, 10, 5, 1, 1.3 atha yan mānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tad u ha tayā cīyate //
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 10, 5, 1, 2.6 tredhā vihitāny u evemāni puruṣasyāṅgāni puṃnāmāni strīnāmāni napuṃsakanāmāni //
ŚBM, 10, 5, 1, 3.1 so 'yam ātmā tredhā vihita eva /
ŚBM, 10, 5, 1, 3.2 so 'nena tredhā vihitenātmanaitaṃ tredhā vihitaṃ daivam amṛtam āpnoti /
ŚBM, 10, 5, 1, 4.7 vidyayā ha vā asyaiṣo'ta ūrdhvaṃ cito bhavati //
ŚBM, 10, 5, 1, 5.5 athaitad amṛtaṃ yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 2, 6.2 yad etan maṇḍalaṃ tapaty ayaṃ sa rukmaḥ /
ŚBM, 10, 5, 2, 6.3 atha yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 7.2 yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan /
ŚBM, 10, 5, 2, 7.3 atha yad etad arcir dīpyate yac caitat puṣkaraparṇam idaṃ tat kṛṣṇam akṣan /
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 8.3 tasyaitan mithunaṃ yo 'yaṃ savye 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 9.1 sa eṣa evendraḥ yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 9.2 atheyam indrāṇī /
ŚBM, 10, 5, 2, 9.5 vīryavān hāsmāj jāyate vīryavantam u ha sā janayati yasyā ante nāśnāti //
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 2, 12.7 tasmād retasa idaṃ sarvaṃ sambhavati yad idaṃ kiṃ ca //
ŚBM, 10, 5, 2, 12.7 tasmād retasa idaṃ sarvaṃ sambhavati yad idaṃ kiṃ ca //
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 13.5 tasmād u haitat pretam āhur ācchedy asyeti //
ŚBM, 10, 5, 2, 14.2 eṣa hīmāḥ sarvāḥ prajāḥ praṇayati /
ŚBM, 10, 5, 2, 17.3 yad ahāyam ihādhyātmaṃ tenāntike /
ŚBM, 10, 5, 2, 19.2 idam eva śarīram annam /
ŚBM, 10, 5, 2, 19.3 atha yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti //
ŚBM, 10, 5, 2, 20.2 eṣa hīdaṃ sarvaṃ yunakti /
ŚBM, 10, 5, 2, 20.4 etasmin hīdaṃ sarvaṃ samānam /
ŚBM, 10, 5, 2, 20.6 eṣa hīdaṃ sarvam utthāpayati /
ŚBM, 10, 5, 2, 20.8 etena hīdaṃ sarvaṃ yatam /
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 23.3 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati /
ŚBM, 10, 5, 2, 23.5 mṛtyur hy asyātmā bhavati //
ŚBM, 10, 5, 3, 1.1 neva vā idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.2 āsīd iva vā idam agre nevāsīt /
ŚBM, 10, 5, 3, 3.1 tad idam manaḥ sṛṣṭam āvirabubhūṣat niruktataram mūrtataram /
ŚBM, 10, 5, 3, 3.8 manasaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.2 seyaṃ vāk sṛṣṭāvirabubhūṣan niruktatarā mūrtatarā /
ŚBM, 10, 5, 3, 4.9 vācaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.2 so 'yam prāṇaḥ sṛṣṭa āvirabubhūṣan niruktataro mūrtataraḥ /
ŚBM, 10, 5, 3, 5.9 prāṇenaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.2 tad idaṃ cakṣuḥ sṛṣṭam āvirabubhūṣan niruktataraṃ mūrtataram /
ŚBM, 10, 5, 3, 6.9 cakṣuṣaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.2 tad idaṃ śrotraṃ sṛṣṭam āvirabubhūṣan niruktataraṃ mūrtataram /
ŚBM, 10, 5, 3, 7.9 śrotreṇaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 8.2 tat prāṇān abhisamamūrchat imaṃ saṃdegham annasaṃdeham /
ŚBM, 10, 5, 3, 9.1 tad idaṃ karma sṛṣṭam āvirabubhūṣan niruktataram mūrtataram /
ŚBM, 10, 5, 3, 9.8 karmaṇaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.1 so 'yam agniḥ sṛṣṭa āvirabubhūṣan niruktataro mūrtataraḥ /
ŚBM, 10, 5, 3, 11.8 agninaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 4, 1.1 ayaṃ vāva loka eṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 3.3 yathā ha vā idaṃ kośaḥ samubjita evam ime lokā apsv antaḥ /
ŚBM, 10, 5, 4, 3.3 yathā ha vā idaṃ kośaḥ samubjita evam ime lokā apsv antaḥ /
ŚBM, 10, 5, 4, 3.4 tad yā imāṃl lokān pareṇāpas tāḥ pariśritaḥ /
ŚBM, 10, 5, 4, 8.6 atha yat sarvaiś chandobhir ayam agniś citas tad atichandāḥ /
ŚBM, 10, 5, 4, 12.11 atha yenemāni parvāṇi saṃtatāni tat sūdadohāḥ /
ŚBM, 10, 5, 4, 12.12 athaitat trayaṃ yenāyam ātmā pracchanno loma tvaṅ māṃsam iti tat purīṣam /
ŚBM, 10, 5, 4, 14.11 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ //
ŚBM, 10, 5, 4, 14.11 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ //
ŚBM, 10, 5, 4, 15.4 dve svayamātṛṇṇe iyaṃ cāntarikṣaṃ ca /
ŚBM, 10, 5, 4, 15.12 so 'syaiṣa sarvasyāntam evātmā /
ŚBM, 10, 5, 4, 17.7 etaddhy asyā annam eṣā pratiṣṭhā /
ŚBM, 10, 5, 5, 3.1 yady u vā enam pratyañcam acaiṣīḥ kasmād asya tarhi paścātpuccham akārṣīḥ //
ŚBM, 10, 5, 5, 8.3 śriyam asya nirauhīt /
ŚBM, 10, 5, 5, 9.2 prāṇān asya nirauhīt /
ŚBM, 10, 5, 5, 10.2 atha hāsyaitad eva pratyakṣatamāṃ śiro yaś cite 'gnir nidhīyate /
ŚBM, 10, 6, 1, 2.1 te hocur aśvapatir vā ayaṃ kaikeyaḥ samprati vaiśvānaraṃ veda /
ŚBM, 10, 6, 1, 3.1 sa hovāca yan nu bhagavanto 'nūcānā anūcānaputrāḥ kim idam iti /
ŚBM, 10, 6, 1, 11.9 na hāsya bruvāṇaṃ cana vaiśvānaro hinasti //
ŚBM, 10, 6, 2, 1.1 dvayaṃ vā idam attā caivādyaṃ ca /
ŚBM, 10, 6, 2, 2.2 tasmin yat kiṃ cābhyādadhaty āhitaya evāsya tāḥ /
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 10, 6, 2, 11.2 etāvatī vai dīptir asmiṃś ca loke 'muṣmiṃś ca /
ŚBM, 10, 6, 2, 11.3 sarvāṃ haitāṃ dīptiṃ dīpyate 'smiṃś ca loke 'muṣmiṃś ca ya evaṃ veda //
ŚBM, 10, 6, 3, 1.2 atha khalu kratumayo 'yam puruṣaḥ /
ŚBM, 10, 6, 3, 1.3 sa yāvatkratur ayam asmāl lokāt praity evaṃkratur hāmuṃ lokam pretyābhisaṃbhavati //
ŚBM, 10, 6, 3, 1.3 sa yāvatkratur ayam asmāl lokāt praity evaṃkratur hāmuṃ lokam pretyābhisaṃbhavati //
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 10, 6, 4, 1.6 vāg evāsya vāk /
ŚBM, 10, 6, 4, 1.13 samudra evāsya bandhuḥ samudro yoniḥ //
ŚBM, 10, 6, 5, 1.2 mṛtyunaivedam āvṛtam āsīd aśanāyayā /
ŚBM, 10, 6, 5, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda //
ŚBM, 10, 6, 5, 3.5 athāsya pratīcī dik puccham /
ŚBM, 10, 6, 5, 3.10 iyam uraḥ /
ŚBM, 10, 6, 5, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
ŚBM, 10, 6, 5, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn /
ŚBM, 10, 6, 5, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn /
ŚBM, 10, 6, 5, 5.5 sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda //
ŚBM, 10, 6, 5, 7.1 so 'kāmayata medhyaṃ ma idaṃ syāt /
ŚBM, 10, 6, 5, 7.2 ātmanvy anena syām iti /
ŚBM, 10, 6, 5, 8.7 ayam agnir arkaḥ /
ŚBM, 10, 6, 5, 8.8 tasyeme lokā ātmānaḥ /
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 2, 6.2 indrāgnī vai devānām ojasvitamā oja evāsmindadhāti tasmādaśvaḥ paśūnām ojasvitamaḥ //
ŚBM, 13, 1, 2, 7.2 vāyurvai devānāmāśiṣṭho javamevāsmindadhāti tasmādaśvaḥ paśūnām āśiṣṭhaḥ //
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 3.0 ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśas tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tadbradhnasya viṣṭapaṃ tatsvārājyamaśnute //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 9, 9.0 āsya yajamānasya vīro jāyatāmiti yajamānasyaiva prajāyāṃ vīryaṃ dadhāti tasmātpurejānasya vīro jajñe //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 2, 2.0 aśvaṃ tūparaṃ gomṛgamiti tānmadhyame yūpa ālabhate senāmukhamevāsyaitena saṃśyati tasmādrājñaḥ senāmukham bhīṣmam bhāvukam //
ŚBM, 13, 2, 2, 6.0 saumāpauṣṇaṃ śyāmaṃ nābhyām pratiṣṭhāmeva tāṃ kuruta iyaṃ vai pūṣāsyāmeva pratitiṣṭhati //
ŚBM, 13, 2, 2, 6.0 saumāpauṣṇaṃ śyāmaṃ nābhyām pratiṣṭhāmeva tāṃ kuruta iyaṃ vai pūṣāsyāmeva pratitiṣṭhati //
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 6, 1.0 yuñjanti bradhnamaruṣaṃ carantamiti asau vā ādityo bradhno'ruṣo 'mumevāsmā ādityaṃ yunakti svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 4.0 vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti tejo vā ājyaṃ tejo gāyatrī tejasī evāsmintsamīcī dadhāti //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo vā ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 12.0 kiṃ sviddhimasya bheṣajamiti agnirvai himasya bheṣajaṃ teja evāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 2.0 ūrdhvāmenāmucchrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai rāṣṭramūrdhvamucchrayati //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
ŚBM, 13, 2, 9, 5.0 śīte vāte punanniveti kṣemo vai rāṣṭrasya śītaṃ kṣemamevāsmai karoti //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 6.0 atha sāvitrīm iṣṭiṃ nirvapati savitre prasavitre dvādaśakapālam puroḍāśaṃ savitā vai prasavitā savitā ma imaṃ yajñam prasuvād iti //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 9.0 atha dvitīyāṃ nirvapati savitra āsavitre dvādaśakapālam puroḍāśaṃ savitā vā āsavitā savitā ma imaṃ yajñam āsuvād iti //
ŚBM, 13, 4, 2, 12.0 atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśam eṣa ha vai satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 4.0 saṃpreṣyādhvaryuḥ prakramān juhoti anvāhāryapacane vāśvasya vā padam parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 2.0 dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ityāha devair imaṃ yajamānaṃ saṃgāyateti taṃ te tathā saṃgāyanti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 6.0 yad v evaikaviṃśam ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tad anenaikaviṃśenātmanaitasminn ekaviṃśe pratiṣṭhāyāṃ pratitiṣṭhati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 7.0 atha hotā parivṛktām abhimethati parivṛkte haye haye parivṛkte yad asyā aṃhubhedyā iti tasyai śataṃ sūtagrāmaṇyāṃ duhitaro 'nucaryo bhavanti tā hotāram pratyabhimethanti hotar haye haye hotar yad devāso lalāmagumiti //
ŚBM, 13, 5, 2, 19.0 atha brahmodgātāram pṛcchati katy asya viṣṭhāḥ katy akṣarāṇīti tam pratyāha ṣaḍasya viṣṭhāḥ śatam akṣarāṇīti //
ŚBM, 13, 5, 2, 19.0 atha brahmodgātāram pṛcchati katy asya viṣṭhāḥ katy akṣarāṇīti tam pratyāha ṣaḍasya viṣṭhāḥ śatam akṣarāṇīti //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 5.0 aṣṭācatvāriṃśatam madhyame yūpa ālabhate aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddhe //
ŚBM, 13, 6, 2, 7.0 aṣṭā uttamān ālabhate aṣṭākṣarā gāyatrī brahma gāyatrī tad brahmaivaitad asya sarvasyottamaṃ karoti tasmād brahmāsya sarvasyottamam ity āhuḥ //
ŚBM, 13, 6, 2, 7.0 aṣṭā uttamān ālabhate aṣṭākṣarā gāyatrī brahma gāyatrī tad brahmaivaitad asya sarvasyottamaṃ karoti tasmād brahmāsya sarvasyottamam ity āhuḥ //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 14.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃs tat tejo dadhāti //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 14.3 idaṃ sarvam abhavat /
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 8, 1, 1.1 athāsmai kalyāṇaṃ kurvanti /
ŚBM, 13, 8, 1, 1.2 athāsmai śmaśānam kurvanti gṛhān vā prajñānam vā /
ŚBM, 13, 8, 1, 6.4 etaddha vai pitaro manuṣyaloka ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 6.5 prajā hāsya śreyasī bhavati //
ŚBM, 13, 8, 1, 7.6 kṣipre haiṣām aparo 'nupraiti //
ŚBM, 13, 8, 1, 9.4 annādyam evāsmā etat purastāt pratyagdadhāti /
ŚBM, 13, 8, 1, 11.4 sa evāsmāt pāpmānam apahanty atho ādityajyotiṣam evainaṃ karoti //
ŚBM, 13, 8, 1, 12.3 kṣipre haiṣām aparo 'nupraiti //
ŚBM, 13, 8, 1, 13.3 citraṃ hāsya prajā bhavati /
ŚBM, 13, 8, 1, 13.6 citraṃ haivāsya prajā bhavati //
ŚBM, 13, 8, 1, 14.4 etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 14.5 prajā hāsya śreyasī bhavati //
ŚBM, 13, 8, 1, 15.2 etaddhāsyāḥ pitryam anatiriktam /
ŚBM, 13, 8, 1, 18.3 samāno hy asyaiṣa ātmā yathaivāgnes tatheti //
ŚBM, 13, 8, 1, 20.6 oṣadhīnāṃ ha mūlāny upasarpanty atho ned asyā antarhito 'sad iti //
ŚBM, 13, 8, 2, 1.2 devāś cāsurāś cobhaye prājāpatyā asmiṃl loke 'spardhanta /
ŚBM, 13, 8, 2, 1.3 te devā asurānt sapatnān bhrātṛvyān asmāl lokād anudanta /
ŚBM, 13, 8, 2, 2.2 yā evāmūḥ pariśritas tā etā yajuṣā tāḥ pariśrayati tūṣṇīm imāḥ /
ŚBM, 13, 8, 2, 3.3 paṇīnevaitad asumnān devapīyūn asurarakṣasāny asmāl lokād apahanti /
ŚBM, 13, 8, 2, 3.4 asya lokaḥ sutāvata iti /
ŚBM, 13, 8, 2, 4.1 yamo dadātv avasānam asmā iti /
ŚBM, 13, 8, 2, 4.2 yamo ha vā asyām avasānasyeṣṭe /
ŚBM, 13, 8, 2, 4.3 tam evāsmā asyāmavasānaṃ yācati /
ŚBM, 13, 8, 2, 4.3 tam evāsmā asyāmavasānaṃ yācati /
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 2, 7.3 tad vai yajuṣāddhā vai tad yad yajur addho tad yad imā diśaḥ //
ŚBM, 13, 8, 3, 1.3 bahvībhis tad vapaty ekayedam /
ŚBM, 13, 8, 3, 1.5 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 1.6 tatho haiṣām ekaiko 'paro jarasānupraiti //
ŚBM, 13, 8, 3, 2.2 iyam vai pṛthivī pratiṣṭhā /
ŚBM, 13, 8, 3, 2.3 asyām evainam etat pratiṣṭhāyāṃ pratiṣṭhāpayati /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.2 tasyai pṛthivi śaṃ bhaveti yathaivāsmā iyaṃ śaṃ syād evam etad āha /
ŚBM, 13, 8, 3, 3.2 tasyai pṛthivi śaṃ bhaveti yathaivāsmā iyaṃ śaṃ syād evam etad āha /
ŚBM, 13, 8, 3, 3.4 ayam vai loka upodakaḥ /
ŚBM, 13, 8, 3, 4.4 jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 4.5 tatho haiṣām ekaiko 'paro jarasānupraiti //
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
ŚBM, 13, 8, 3, 6.3 yajuṣā tā upadadhāti tūṣṇīm imāḥ /
ŚBM, 13, 8, 3, 8.3 pratiṣṭhām evāsmai karoti /
ŚBM, 13, 8, 3, 9.7 so 'syaiṣa pakṣapucchavān ātmā yathaivāgnes tathā //
ŚBM, 13, 8, 3, 10.2 etaddhāsyāḥ pitryam anatiriktam /
ŚBM, 13, 8, 3, 10.4 asminn u haike 'vāntaradeśe karṣūṃ khātvā tato 'bhyāhāraṃ kurvanti /
ŚBM, 13, 8, 4, 5.6 yāmasya diśam dveṣyaḥ syāt tāṃ diśaṃ parāsiñcet /
ŚBM, 13, 8, 4, 6.1 sa yadi sthāvarā āpo bhavanti sthāpayanty eṣām pāpmānam /
ŚBM, 13, 8, 4, 6.2 atha yadi vahanti vahanty evaiṣām pāpmānam /
ŚBM, 13, 8, 4, 8.4 tam evaibhya āyur yācati /
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 3.1 ayam ahaṃ bho 3 iti triḥ procya //
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
ŚāṅkhGS, 1, 7, 9.1 agniṃ praṇayāmi manasā śivenāyam astu saṃgamano vasūnām /
ŚāṅkhGS, 1, 9, 6.1 dakṣiṇapaścārdhād agner ārabhyāvicchinnam uttarato juhoti yasyeme himavanta iti //
ŚāṅkhGS, 1, 12, 3.1 tābhir anujñāto 'thāsyai vāsaḥ prayacchati raibhy āsīd iti //
ŚāṅkhGS, 1, 12, 6.1 yatheyaṃ śacīṃ vāvātāṃ suputrāṃ ca yathāditim /
ŚāṅkhGS, 1, 12, 6.2 avidhavāṃ cāpālām evaṃ tvām iha rakṣatād imaṃ iti /
ŚāṅkhGS, 1, 12, 8.0 raktakṛṣṇam āvikaṃ kṣaumaṃ vā trimaṇiṃ pratisaraṃ jñātayo 'syā badhnanti nīlalohitam iti //
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.2 vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā aputriyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.2 vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā aputriyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.4 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo aryamā preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.5 varuṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo varuṇaḥ preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.6 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devaḥ pūṣā preto muñcātu māmutaḥ //
ŚāṅkhGS, 1, 22, 7.3 dhātā prajāyā uta rāya īśe dhātedaṃ viśvaṃ bhuvanaṃ jajāna /
ŚāṅkhGS, 1, 22, 10.1 trivṛti pratimucya kaṇṭhe badhnāty ayam ūrjāvato vṛkṣa ūrjīva phalinī bhaveti //
ŚāṅkhGS, 1, 22, 14.1 athāsyā udaram abhimṛśet //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 5.0 tad asya pitā mātā ca vidyātām //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 1, 13.0 naibhir vyavahareyuḥ //
ŚāṅkhGS, 2, 1, 30.0 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samṛddham anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'ham //
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 2, 2, 10.0 bhūr bhuvaḥ svar ity asyāñjalāv añjalīṃs trīn āsicya //
ŚāṅkhGS, 2, 3, 5.0 athāsyordhvāṅguliṃ pāṇiṃ hṛdaye nidhāya japati //
ŚāṅkhGS, 2, 5, 12.0 athāsmai sāvitrīm anvāha tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam //
ŚāṅkhGS, 2, 10, 6.2 īḍito jātavedā ayaṃ śunaṃ naḥ samprayacchatv ity agnim upatiṣṭhate //
ŚāṅkhGS, 2, 16, 5.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
ŚāṅkhGS, 2, 17, 3.2 putro bhrātāthavā patnī śiṣyo vāsya baliṃ haret //
ŚāṅkhGS, 2, 17, 4.1 vaiśvadevam imaṃ ye tu sāyaṃ prātaḥ prakurvate /
ŚāṅkhGS, 3, 1, 7.0 athāsmai niṣkaṃ badhnāty āyuṣyaṃ varcasyam //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 5.1 imāṃ viminve amṛtasya śākhāṃ madhor dhārāṃ prataraṇīṃ vasūnām /
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 6.1 imām ucchrayāmi bhuvanasya śākhāṃ madhor dhārāṃ prataraṇīṃ vasūnām /
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
ŚāṅkhGS, 3, 2, 8.1 imām aham asya vṛkṣasya śākhāṃ ghṛtam ukṣantīm amṛte minomi /
ŚāṅkhGS, 3, 2, 8.1 imām aham asya vṛkṣasya śākhāṃ ghṛtam ukṣantīm amṛte minomi /
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
ŚāṅkhGS, 3, 2, 9.1 emaṃ kumāras taruṇa ā vatso bhuvanas pari /
ŚāṅkhGS, 3, 2, 9.2 emam kumāras taruṇa ā vatso bhuvanas pari emaṃ parisrutaḥ kumbhyā ā dadhnaḥ kalaśair gaman //
ŚāṅkhGS, 3, 2, 9.2 emam kumāras taruṇa ā vatso bhuvanas pari emaṃ parisrutaḥ kumbhyā ā dadhnaḥ kalaśair gaman //
ŚāṅkhGS, 3, 4, 2.1 agniṃ dadhāmi manasā śivenāyam astu saṃgamano vasūnām /
ŚāṅkhGS, 3, 6, 2.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
ŚāṅkhGS, 3, 7, 3.1 ayaṃ no agnir bhagavān ayaṃ no bhagavattaraḥ /
ŚāṅkhGS, 3, 7, 3.1 ayaṃ no agnir bhagavān ayaṃ no bhagavattaraḥ /
ŚāṅkhGS, 3, 7, 3.2 asyopasadye mā riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
ŚāṅkhGS, 3, 7, 3.2 asyopasadye mā riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
ŚāṅkhGS, 3, 10, 2.2 akṣatam asy ariṣṭam iᄆānnaṃ gopāyanaṃ yāvatīnām idaṃ kariṣyāmi bhūyasīnām uttamāṃ samāṃ kriyāsam iti //
ŚāṅkhGS, 3, 12, 3.1 iyam eva sā yā prathamā vyucchad antar asyāṃ carati praviṣṭā /
ŚāṅkhGS, 3, 12, 3.1 iyam eva sā yā prathamā vyucchad antar asyāṃ carati praviṣṭā /
ŚāṅkhGS, 4, 12, 6.0 asau ity asya pāṇī saṃgṛhyāśiṣam āśāste //
ŚāṅkhGS, 4, 18, 1.2 teṣāṃ ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye syāma svāhā /
ŚāṅkhGS, 4, 18, 1.4 sapta ca vāruṇīr imāḥ sarvāś ca rājabāndhavīḥ svāhā /
ŚāṅkhGS, 5, 1, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhGS, 5, 2, 4.0 tvaṃ no agna iti dvābhyām ava te heᄆa imaṃ me varuṇod uttamaṃ varuṇemāṃ dhiyaṃ śikṣamāṇasya //
ŚāṅkhGS, 5, 2, 4.0 tvaṃ no agna iti dvābhyām ava te heᄆa imaṃ me varuṇod uttamaṃ varuṇemāṃ dhiyaṃ śikṣamāṇasya //
ŚāṅkhGS, 5, 2, 6.0 madhye payasā juhoti viśvataścakṣur idaṃ viṣṇur iti //
ŚāṅkhGS, 5, 2, 7.0 yat kiṃcedam iti majjayitvā //
ŚāṅkhGS, 5, 6, 2.0 imā rudrāya tavase kapardina iti pratyṛcaṃ gāvedhukaṃ caruṃ juhuyāt //
ŚāṅkhGS, 5, 8, 2.0 sthālīpākaṃ śrapayitvāyā viṣṭhā janayan karvarāṇi piśaṅgarūpaḥ subharo vayodhā iti dvābhyāṃ caruṃ juhuyāt //
ŚāṅkhGS, 5, 9, 4.4 teṣāṃ śrīr mayi kalpatām asmin loke śataṃ samāḥ /
ŚāṅkhGS, 5, 9, 6.0 evaṃ mātur bhrātur bhāryāyāḥ pūrvamāriṇyā ebhiḥ piṇḍaiḥ prakṣipya //
ŚāṅkhGS, 6, 3, 8.0 eṣa vidhir yadi tu glāyerann eka eṣām aśūnyaṃ śāntibhājanaṃ kuryāt //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 5, 5.0 idam ahaṃ dviṣantaṃ bhrātṛvyaṃ pāpmānam alakṣmīṃ cāpadhunomīti vastrāntam avadhūya //
ŚāṅkhGS, 6, 6, 5.0 yathā pṛthivīty asyābhikarṣanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 9.0 pitre vācāryāya vātmane haivāsya tacchastaṃ bhavati //
ŚāṅkhĀ, 1, 2, 9.0 catuṣṭayaṃ vā idaṃ sarvam asyaiva sarvasyāptyai //
ŚāṅkhĀ, 1, 2, 9.0 catuṣṭayaṃ vā idaṃ sarvam asyaiva sarvasyāptyai //
ŚāṅkhĀ, 1, 3, 2.0 idaṃ vaso sutam andha ityanucaraḥ //
ŚāṅkhĀ, 1, 4, 9.0 adbhir hīdaṃ sarvaṃ parimattam //
ŚāṅkhĀ, 1, 4, 23.0 apyeṣāṃ payaḥ //
ŚāṅkhĀ, 1, 4, 26.0 ayaṃ vā agnir arkaḥ //
ŚāṅkhĀ, 1, 5, 13.0 agnir vai mahān iyaṃ pṛthivī mahatī //
ŚāṅkhĀ, 1, 5, 21.0 tad imāṃllokān saṃdadhāti etad ukthaṃ śaṃsiṣyate //
ŚāṅkhĀ, 1, 7, 5.0 rājyaṃ ha vā idam u haiva cakṣate //
ŚāṅkhĀ, 1, 7, 16.0 udyatataro ha vā eṣo 'smāllokād bhavati //
ŚāṅkhĀ, 1, 7, 17.0 tad yat pratiṣṭhāpayati tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām //
ŚāṅkhĀ, 1, 8, 4.0 premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti //
ŚāṅkhĀ, 1, 8, 6.0 bahvayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 9.0 svar imān yajamānān vakṣyan ity eva brūyāt //
ŚāṅkhĀ, 2, 1, 31.0 so 'yaṃ mukhasya vivaras tena vācaṃ vadati mukhena vai vācaṃ vadati //
ŚāṅkhĀ, 2, 1, 32.1 tau purastād dvipadānāṃ śaṃsati tathā hāsya stotriyānantarhitā bhavati /
ŚāṅkhĀ, 2, 1, 33.0 atho āpo vai sūdadohā adbhir vā imāni parvāṇi saṃhitāni bhavanti //
ŚāṅkhĀ, 2, 2, 3.0 trīṇi vā asya śīrṣṇaḥ kapālāni bhavanti //
ŚāṅkhĀ, 2, 3, 3.0 trīṇi vā āsāṃ grīvāṇāṃ parvāṇi bhavanti //
ŚāṅkhĀ, 2, 3, 6.0 so 'yaṃ skandho vidalo 'vyūḍhaḥ //
ŚāṅkhĀ, 2, 4, 8.0 iyaṃ vai dhāyyā //
ŚāṅkhĀ, 2, 4, 9.0 iyaṃ hi sarveṣu bhūteṣu hitā //
ŚāṅkhĀ, 2, 4, 17.0 tad imau pakṣau vyatiṣajatyavivarhāya //
ŚāṅkhĀ, 2, 4, 18.0 tasmāddhābhyāṃ pakṣābhyāṃ sarvāṇi karmāṇi samaśnute //
ŚāṅkhĀ, 2, 5, 3.0 trīṇi vā asya pāṇeḥ parvāṇi bhavanti //
ŚāṅkhĀ, 2, 5, 5.0 aticchandāḥ prathamā so 'yam aṅguṣṭhaḥ //
ŚāṅkhĀ, 2, 5, 6.0 tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //
ŚāṅkhĀ, 2, 6, 3.0 ekaviṃśatir vā asyānūkasya parvāṇi bhavanti //
ŚāṅkhĀ, 2, 7, 3.0 iyam eva dakṣiṇaṃ pārśvaṃ gāyatrī savyam auṣṇihī madhyaṃ bārhatī //
ŚāṅkhĀ, 2, 7, 4.0 madhye vā idam ātmano 'nnaṃ dhīyate //
ŚāṅkhĀ, 2, 9, 1.0 yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 9, 4.0 ayaṃ te astu haryata ā mandrair indra haribhir iti sūkte //
ŚāṅkhĀ, 2, 11, 6.0 tasmād idaṃ bahu viśvarūpam udare 'nnam avadhīyate //
ŚāṅkhĀ, 2, 17, 9.0 atho vāg idaṃ sarvam iti //
ŚāṅkhĀ, 2, 17, 14.0 trayo vā ime lokāḥ //
ŚāṅkhĀ, 2, 17, 15.0 imān eva tallokān āpnoti //
ŚāṅkhĀ, 2, 17, 19.0 sagraham evāyaṃ taṃ prāṅ upāvarohati //
ŚāṅkhĀ, 2, 17, 21.0 parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti //
ŚāṅkhĀ, 2, 17, 21.0 parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 2, 18, 15.0 asya vāmasya palitasya hotur iti salilaṃ vaiśvadevam //
ŚāṅkhĀ, 3, 2, 1.0 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti //
ŚāṅkhĀ, 3, 3, 10.0 vijarāṃ vā ayaṃ nadīṃ prāpat //
ŚāṅkhĀ, 3, 3, 11.0 na vā ayaṃ jarayiṣyatīti //
ŚāṅkhĀ, 3, 4, 8.0 te 'smād apadravanti //
ŚāṅkhĀ, 3, 5, 8.0 tāv asmād apadravataḥ //
ŚāṅkhĀ, 3, 6, 12.0 etāvad idaṃ sarvam //
ŚāṅkhĀ, 3, 6, 13.0 idaṃ sarvam asmītyevainaṃ tad āha //
ŚāṅkhĀ, 3, 7, 26.0 tam āhāpo vai khalu me loko 'yaṃ te 'sāv iti //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 3, 3.0 vāṅ nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 4.0 prāṇo nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 5.0 śrotraṃ nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 6.0 mano nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 7.0 prajñā nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 4, 12.0 smarante haivāsya //
ŚāṅkhĀ, 4, 6, 3.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāyābhyarcyante //
ŚāṅkhĀ, 4, 6, 5.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya yujyante //
ŚāṅkhĀ, 4, 6, 7.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya saṃnamante //
ŚāṅkhĀ, 4, 8, 3.0 na hyasmāt pūrvā prajā praitīti nu jātaputrasya //
ŚāṅkhĀ, 4, 9, 6.1 agniṣ ṭa ekaṃ mukhaṃ tena mukhenemaṃ lokam atsi /
ŚāṅkhĀ, 4, 10, 2.0 na hyasyāḥ pūrvā prajā praitīti //
ŚāṅkhĀ, 4, 11, 1.4 iti nāmāsya dadhāti //
ŚāṅkhĀ, 4, 11, 2.3 iti nāmāsya gṛhṇāti //
ŚāṅkhĀ, 4, 11, 4.1 athāsya dakṣiṇe karṇe japati /
ŚāṅkhĀ, 4, 11, 6.3 trir asya mūrdhānam abhijighret //
ŚāṅkhĀ, 4, 11, 7.2 trir asya mūrdhānam abhihiṅkaroti //
ŚāṅkhĀ, 4, 14, 2.0 etā ha vai devatā ahaṃśreyase vivadamānā asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 14.0 tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //
ŚāṅkhĀ, 4, 15, 4.0 api vāsmā āsīnāyābhimukhāyaiva sampradadyāt //
ŚāṅkhĀ, 4, 15, 5.0 athāsmai samprayacchati //
ŚāṅkhĀ, 5, 1, 15.0 nāsya pāpaṃ cakruṣo mukhān nīlaṃ vyetīti //
ŚāṅkhĀ, 5, 2, 5.0 yāvaddhyasmin śarīre prāṇo bhavati tāvad āyuḥ //
ŚāṅkhĀ, 5, 2, 6.0 prāṇena hyevāsmiṃlloke 'mṛtatvam āpnoti prajñayā satyaṃ saṃkalpaṃ //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 3, 12.0 atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati //
ŚāṅkhĀ, 5, 3, 19.0 yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 26.0 sa eṣa prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati //
ŚāṅkhĀ, 5, 3, 38.0 athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 43.0 sa yadāsmāccharīrād utkrāmati sahaivaitaiḥ sarvair utkrāmati //
ŚāṅkhĀ, 5, 4, 1.0 vāg evāsmin sarvāṇi nāmānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 3.0 prāṇa evāsmin sarve gandhā abhivisṛjyante //
ŚāṅkhĀ, 5, 4, 5.0 cakṣur evāsmin sarvāṇi rūpāṇyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 7.0 śrotram evāsmin sarve śabdā abhivisṛjyante //
ŚāṅkhĀ, 5, 4, 9.0 mana evāsmin sarvāṇi dhyātānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 11.0 saha hyetāvasmiñcharīre vasataḥ sahotkrāmataḥ //
ŚāṅkhĀ, 5, 4, 12.0 atha yathāsmai prajñāyai sarvāṇi bhūtānyekaṃ bhavanti tad vyākhyāsyāmaḥ //
ŚāṅkhĀ, 5, 5, 1.0 vāg evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 3.0 prāṇa evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 5.0 cakṣur evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 7.0 śrotram evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 9.0 jihvaivāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 11.0 hastāvevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 13.0 śarīramevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 15.0 upastha evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 17.0 pādāvevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 19.0 mana evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 8, 32.0 eṣa hyeva sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate //
ŚāṅkhĀ, 6, 11, 4.0 sa yo haitam evam upāste pratirūpo haivāsya prajāyām ājāyate nāpratirūpaḥ //
ŚāṅkhĀ, 6, 15, 4.0 sa yo haitam evam upāste sarvaṃ hāsmā idaṃ śraiṣṭhyāya yamyate //
ŚāṅkhĀ, 6, 15, 4.0 sa yo haitam evam upāste sarvaṃ hāsmā idaṃ śraiṣṭhyāya yamyate //
ŚāṅkhĀ, 6, 20, 1.0 athāsmin prāṇa ekaikadhā bhavati //
ŚāṅkhĀ, 6, 20, 7.0 sa eṣa prāṇa eva prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 7, 1, 10.0 anenādhītenāhorātrān saṃvasāmi //
ŚāṅkhĀ, 7, 2, 3.0 ākāśaḥ saṃhitetyasya māṇḍavyo vedayāṃcakre sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
ŚāṅkhĀ, 7, 2, 3.0 ākāśaḥ saṃhitetyasya māṇḍavyo vedayāṃcakre sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
ŚāṅkhĀ, 7, 2, 9.0 atha ha smāsya putra āha dīrghaḥ manasā vā agre kīrtayati tad vācā vadati //
ŚāṅkhĀ, 7, 4, 6.0 puruṣo 'yaṃ sarvam āṇḍam //
ŚāṅkhĀ, 7, 4, 8.0 tatredam eva pūrvarūpam idam uttararūpam //
ŚāṅkhĀ, 7, 4, 8.0 tatredam eva pūrvarūpam idam uttararūpam //
ŚāṅkhĀ, 7, 4, 9.0 tatrāyam antareṇākāśaḥ //
ŚāṅkhĀ, 7, 4, 11.0 yathāmūni trīṇi jyotīṃṣyevam imāni puruṣe trīṇi jyotīṃṣi //
ŚāṅkhĀ, 7, 4, 12.0 yathāsau divyāditya evam idaṃ śirasi cakṣuḥ //
ŚāṅkhĀ, 7, 4, 13.0 yathāsāvantarikṣe vidyud evam idam ātmani hṛdayam //
ŚāṅkhĀ, 7, 4, 14.0 yathāyam agniḥ pṛthivyām evam idam upasthe retaḥ //
ŚāṅkhĀ, 7, 4, 14.0 yathāyam agniḥ pṛthivyām evam idam upasthe retaḥ //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 14, 1.0 atha ha smāsya putra āha madhyamaḥ prātiyodhīputro magadhavāsī pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 7, 16, 3.0 mātā ca hyevedaṃ pitā ca prajā ca sarvam //
ŚāṅkhĀ, 7, 16, 5.0 aditir hevedaṃ sarvaṃ yad idaṃ kiṃcid viśvabhūtam //
ŚāṅkhĀ, 7, 16, 5.0 aditir hevedaṃ sarvaṃ yad idaṃ kiṃcid viśvabhūtam //
ŚāṅkhĀ, 7, 19, 6.0 tad etad ṛcābhyuditam ekaḥ suparṇaḥ sa samudram āviveśa sa idaṃ viśvaṃ bhuvanaṃ vicaṣṭe //
ŚāṅkhĀ, 7, 21, 5.0 gatinivṛttisthitibhir idaṃ sarvaṃ saṃdhīyate //
ŚāṅkhĀ, 7, 21, 9.0 pratnaṃ jātaṃ jyotir yad asya priyaṃ priyāḥ samaviśanta pañca //
ŚāṅkhĀ, 7, 22, 2.0 pañcemāni mahābhūtāni bhavantīti ha smāha vāliśikhāyaniḥ //
ŚāṅkhĀ, 8, 1, 10.0 putrī paśumān bhavati sarvam āyur etyasyāruṇikeyo devayāṃcakre //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 8.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad iti vidyāt //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
ŚāṅkhĀ, 8, 6, 6.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad ity avocāma tau yatra vipradṛśyete //
ŚāṅkhĀ, 8, 7, 4.0 saṃpareto 'syātmā na ciram iva jīviṣyatīti vidyāt //
ŚāṅkhĀ, 8, 7, 20.0 sarvā haivemāḥ sarvasyai vāca upaniṣadaḥ //
ŚāṅkhĀ, 8, 7, 21.0 imāṃ tv evam ācakṣate //
ŚāṅkhĀ, 8, 9, 1.0 atha khalviyaṃ daivī vīṇā bhavati tadanukṛtir asau mānuṣī bhavati //
ŚāṅkhĀ, 8, 9, 2.0 tad yatheyaṃ śastravatī tardmavatī bhavaty evam evāsau śastravatī tardmavatī bhavati //
ŚāṅkhĀ, 8, 9, 3.0 tad yathāsyāḥ śira evam amuṣyāḥ śiraḥ //
ŚāṅkhĀ, 8, 9, 4.0 tad yathāsyai vaṃśa evam amuṣyā daṇḍaḥ //
ŚāṅkhĀ, 8, 9, 5.0 tad yathāsyā udaram evam amuṣyā ambhaṇaṃ //
ŚāṅkhĀ, 8, 9, 6.0 tad yathāsyai mukhanāsike akṣiṇī ity evam amuṣyāś chidrāṇi //
ŚāṅkhĀ, 8, 9, 7.0 tad yathāsyā aṅgulinigrahā upastaraṇānīty evam amuṣyāḥ parvāṇi //
ŚāṅkhĀ, 8, 9, 8.0 tad yathāsyā aṅgulaya evam amuṣyās tantryaḥ //
ŚāṅkhĀ, 8, 9, 9.0 tad yathāsyai jihvaivam amuṣyā vādanam //
ŚāṅkhĀ, 8, 9, 10.0 tad yathāsyāḥ svarā evam amuṣyāḥ svarāḥ //
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 8, 10, 2.0 tad yatheyaṃ akuśalena vādayitrā vīṇārabdhā na kṛtsnaṃ vīṇārthaṃ sādhayaty evam evākuśalena vaktrā vāg ārabdhā na kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 10, 3.0 tad yathā haiveyaṃ kuśalena vādayitrā vīṇārabdhā kṛtsnaṃ vīṇārthaṃ sādhayaty evam eva kuśalena vaktrā vāg ārabdhā kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 9, 2, 4.0 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃśca loke 'muṣmiṃśca cakṣur ha pratiṣṭhā //
ŚāṅkhĀ, 9, 2, 5.0 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ sampadyante śrotraṃ ha vā u saṃpat //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
ŚāṅkhĀ, 9, 7, 7.0 tasmād vā ayam aśiṣyan purastāccopariṣṭāccādbhiḥ paridadhāti //
ŚāṅkhĀ, 9, 7, 8.0 lambhuko hāsya vāso bhavaty anagno hi bhavati //
ŚāṅkhĀ, 9, 7, 10.0 apy evaṃ śuṣkasya sthāṇoḥ prabrūyāj jayerann asya śākhāḥ praroheyuḥ palāśānīti //
ŚāṅkhĀ, 10, 8, 6.0 atha ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani hutaṃ tādṛk tatyās tādṛk tat syāt //
ŚāṅkhĀ, 11, 1, 1.0 prajāpatir vā imaṃ puruṣam udañcata //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
ŚāṅkhĀ, 11, 1, 5.0 hantāsmāccharīrād utkramāmeti //
ŚāṅkhĀ, 11, 1, 7.0 atha hedaṃ śarīraṃ riktam iva parisuṣiraṃ sa hekṣāṃcakre prajāpatī randhrāya na kṣamam //
ŚāṅkhĀ, 11, 1, 8.0 hantāham imā aśanāyāpipāsābhyām upasṛjā iti //
ŚāṅkhĀ, 11, 1, 10.0 tā hopāsṛṣṭāḥ sukhaṃ alabhamānā imam eva puruṣaṃ punaḥ pratyāviviśuḥ //
ŚāṅkhĀ, 11, 3, 1.0 athāyaṃ puruṣaḥ praiṣyan purā saṃvatsarāt saṃvatsarasya dṛṣṭīḥ paśyati //
ŚāṅkhĀ, 11, 3, 6.0 nāsmiṃlloke ramate nainaṃ manaś chandayati //
ŚāṅkhĀ, 12, 2, 4.1 ayaṃ sano nudatāṃ me sapatnān indra iva vṛtraṃ pṛtanāsu sāḍhā /
ŚāṅkhĀ, 12, 2, 5.1 ayaṃ sano yo 'nuvādī kīla iva vṛtraṃ vi puro ruroja /
ŚāṅkhĀ, 12, 2, 5.2 anenendro vi mṛdho vihatyā śatrūyatām ābharā bhojanāni //
ŚāṅkhĀ, 12, 3, 5.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ sajātānām uttamaśloko astu //
ŚāṅkhĀ, 12, 4, 1.2 tataḥ kṣatraṃ balam ojaś ca jātaṃ tad asmai devā abhisaṃnamantām //
ŚāṅkhĀ, 12, 4, 3.1 abhyāvartadhvam upasevatāgnim ayaṃ śāstādhipatir no astu /
ŚāṅkhĀ, 12, 4, 3.2 asya vijñānam anusaṃrabhadhvam imaṃ paścād anujīvātha sarve //
ŚāṅkhĀ, 12, 4, 3.2 asya vijñānam anusaṃrabhadhvam imaṃ paścād anujīvātha sarve //
ŚāṅkhĀ, 12, 5, 2.1 nāsya tvacaṃ hiṃsati jātavedā na māṃsam aśnāti na hanti tāni /
ŚāṅkhĀ, 12, 5, 2.2 śatāyur asmiñ jaradaṣṭiḥ praitīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 3.1 nāsya prajā duṣyati jāyamānā na śailago bhavati na pāpakṛtyā /
ŚāṅkhĀ, 12, 5, 4.1 nāsyāpavādā na pravādakā gṛhe na saṃpatatryo na viveśa tasmai /
ŚāṅkhĀ, 12, 5, 4.2 nāsminn alakṣmīḥ kurute niveśanam irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 3.2 pārāvarācchivam asmai kṛṇotīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 4.1 pramāyukam asya dviṣantam āhuḥ /
ŚāṅkhĀ, 12, 6, 5.1 ayaṃ maṇiḥ pratisaro jāmbo jīvāya badhyate /
ŚāṅkhĀ, 12, 6, 5.2 anenendro vṛtram ahann ṛṣiṇā ca manīṣiṇā //
ŚāṅkhĀ, 12, 7, 2.1 āgād ayaṃ bailvo maṇiḥ sapatnakṣapaṇo vṛṣā /
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
ŚāṅkhĀ, 14, 2, 1.0 sthāṇur ayaṃ bhārahāraḥ kilābhūt //
Ṛgveda
ṚV, 1, 2, 1.1 vāyav ā yāhi darśateme somā araṃkṛtāḥ /
ṚV, 1, 2, 4.1 indravāyū ime sutā upa prayobhir ā gatam /
ṚV, 1, 3, 4.1 indrā yāhi citrabhāno sutā ime tvāyavaḥ /
ṚV, 1, 4, 8.1 asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ /
ṚV, 1, 5, 5.1 sutapāvne sutā ime śucayo yanti vītaye /
ṚV, 1, 5, 9.1 akṣitotiḥ saned imaṃ vājam indraḥ sahasriṇam /
ṚV, 1, 6, 2.1 yuñjanty asya kāmyā harī vipakṣasā rathe /
ṚV, 1, 6, 9.2 sam asminn ṛñjate giraḥ //
ṚV, 1, 7, 7.2 na vindhe asya suṣṭutim //
ṚV, 1, 8, 8.1 evā hy asya sūnṛtā virapśī gomatī mahī /
ṚV, 1, 8, 10.1 evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā /
ṚV, 1, 9, 3.2 sacaiṣu savaneṣv ā //
ṚV, 1, 10, 9.2 indra stomam imam mama kṛṣvā yujaś cid antaram //
ṚV, 1, 10, 12.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
ṚV, 1, 12, 1.2 asya yajñasya sukratum //
ṚV, 1, 12, 12.2 imaṃ stomaṃ juṣasva naḥ //
ṚV, 1, 13, 3.1 narāśaṃsam iha priyam asmin yajña upa hvaye /
ṚV, 1, 13, 7.1 naktoṣāsā supeśasāsmin yajña upa hvaye /
ṚV, 1, 13, 7.2 idaṃ no barhir āsade //
ṚV, 1, 13, 8.2 yajñaṃ no yakṣatām imam //
ṚV, 1, 14, 1.1 aibhir agne duvo giro viśvebhiḥ somapītaye /
ṚV, 1, 14, 11.2 semaṃ no adhvaraṃ yaja //
ṚV, 1, 16, 2.1 imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ /
ṚV, 1, 16, 5.1 semaṃ na stomam ā gahy upedaṃ savanaṃ sutam /
ṚV, 1, 16, 5.1 semaṃ na stomam ā gahy upedaṃ savanaṃ sutam /
ṚV, 1, 16, 6.1 ime somāsa indavaḥ sutāso adhi barhiṣi /
ṚV, 1, 16, 7.1 ayaṃ te stomo agriyo hṛdispṛg astu śantamaḥ /
ṚV, 1, 16, 9.1 semaṃ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato /
ṚV, 1, 20, 1.1 ayaṃ devāya janmane stomo viprebhir āsayā /
ṚV, 1, 21, 4.1 ugrā santā havāmaha upedaṃ savanaṃ sutam /
ṚV, 1, 22, 1.2 asya somasya pītaye //
ṚV, 1, 22, 13.1 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām /
ṚV, 1, 22, 17.1 idaṃ viṣṇur vi cakrame tredhā ni dadhe padam /
ṚV, 1, 22, 17.2 samūḍham asya pāṃsure //
ṚV, 1, 23, 1.1 tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime /
ṚV, 1, 23, 2.2 asya somasya pītaye //
ṚV, 1, 23, 22.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 1, 23, 24.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
ṚV, 1, 24, 6.2 nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam //
ṚV, 1, 24, 7.2 nīcīnā sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ //
ṚV, 1, 24, 12.1 tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe /
ṚV, 1, 25, 19.1 imam me varuṇa śrudhī havam adyā ca mṛḍaya /
ṚV, 1, 26, 1.2 semaṃ no adhvaraṃ yaja //
ṚV, 1, 26, 5.1 pūrvya hotar asya no mandasva sakhyasya ca /
ṚV, 1, 26, 5.2 imā u ṣu śrudhī giraḥ //
ṚV, 1, 26, 10.1 viśvebhir agne agnibhir imaṃ yajñam idaṃ vacaḥ /
ṚV, 1, 26, 10.1 viśvebhir agne agnibhir imaṃ yajñam idaṃ vacaḥ /
ṚV, 1, 27, 4.1 imam ū ṣu tvam asmākaṃ saniṃ gāyatraṃ navyāṃsam /
ṚV, 1, 27, 8.1 nakir asya sahantya paryetā kayasya cit /
ṚV, 1, 30, 3.1 saṃ yan madāya śuṣmiṇa enā hy asyodare /
ṚV, 1, 30, 4.1 ayam u te sam atasi kapota iva garbhadhim /
ṚV, 1, 30, 6.1 ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato /
ṚV, 1, 31, 16.1 imām agne śaraṇim mīmṛṣo na imam adhvānaṃ yam agāma dūrāt /
ṚV, 1, 31, 16.1 imām agne śaraṇim mīmṛṣo na imam adhvānaṃ yam agāma dūrāt /
ṚV, 1, 32, 2.1 ahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
ṚV, 1, 32, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 32, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
ṚV, 1, 32, 13.1 nāsmai vidyun na tanyatuḥ siṣedha na yām miham akiraddhrāduniṃ ca /
ṚV, 1, 33, 1.2 anāmṛṇaḥ kuvid ād asya rāyo gavāṃ ketam param āvarjate naḥ //
ṚV, 1, 33, 11.1 anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām /
ṚV, 1, 33, 13.1 abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet /
ṚV, 1, 35, 7.2 kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna //
ṚV, 1, 36, 11.2 tasya preṣo dīdiyus tam imā ṛcas tam agniṃ vardhayāmasi //
ṚV, 1, 37, 3.1 iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān /
ṚV, 1, 37, 9.1 sthiraṃ hi jānam eṣāṃ vayo mātur niretave /
ṚV, 1, 37, 13.2 śṛṇoti kaścid eṣām //
ṚV, 1, 37, 15.1 asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām /
ṚV, 1, 38, 8.2 yad eṣāṃ vṛṣṭir asarji //
ṚV, 1, 38, 12.1 sthirā vaḥ santu nemayo rathā aśvāsa eṣām /
ṚV, 1, 40, 6.2 imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat //
ṚV, 1, 40, 8.2 nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ //
ṚV, 1, 41, 3.1 vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām /
ṚV, 1, 45, 5.1 ghṛtāhavana santyemā u ṣu śrudhī giraḥ /
ṚV, 1, 45, 10.2 ayaṃ somaḥ sudānavas tam pāta tiroahnyam //
ṚV, 1, 47, 1.1 ayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā /
ṚV, 1, 48, 3.2 ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ //
ṚV, 1, 48, 4.2 atrāha tat kaṇva eṣāṃ kaṇvatamo nāma gṛṇāti nṛṇām //
ṚV, 1, 48, 7.2 śataṃ rathebhiḥ subhagoṣā iyaṃ vi yāty abhi mānuṣān //
ṚV, 1, 48, 8.1 viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī /
ṚV, 1, 50, 3.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
ṚV, 1, 50, 13.1 ud agād ayam ādityo viśvena sahasā saha /
ṚV, 1, 51, 15.1 idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci /
ṚV, 1, 51, 15.2 asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma //
ṚV, 1, 52, 5.1 abhi svavṛṣṭim made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ /
ṚV, 1, 52, 10.1 dyauś cid asyāmavāṁ aheḥ svanād ayoyavīd bhiyasā vajra indra te /
ṚV, 1, 52, 12.1 tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ /
ṚV, 1, 52, 14.2 nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak //
ṚV, 1, 53, 2.2 śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṃ gṛṇīmasi //
ṚV, 1, 53, 3.1 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu /
ṚV, 1, 53, 4.1 ebhir dyubhiḥ sumanā ebhir indubhir nirundhāno amatiṃ gobhir aśvinā /
ṚV, 1, 53, 4.1 ebhir dyubhiḥ sumanā ebhir indubhir nirundhāno amatiṃ gobhir aśvinā /
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 53, 10.2 tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ //
ṚV, 1, 54, 1.1 mā no asmin maghavan pṛtsv aṃhasi nahi te antaḥ śavasaḥ parīṇaśe /
ṚV, 1, 54, 7.2 ukthā vā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ //
ṚV, 1, 54, 9.2 vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva //
ṚV, 1, 55, 1.1 divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati /
ṚV, 1, 57, 3.1 asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase /
ṚV, 1, 57, 4.1 ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso /
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 1, 60, 2.1 asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ /
ṚV, 1, 61, 1.1 asmā id u pra tavase turāya prayo na harmi stomam māhināya /
ṚV, 1, 61, 2.1 asmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti /
ṚV, 1, 61, 3.1 asmā id u tyam upamaṃ svarṣām bharāmy āṅgūṣam āsyena /
ṚV, 1, 61, 4.1 asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya /
ṚV, 1, 61, 5.1 asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje /
ṚV, 1, 61, 6.1 asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya /
ṚV, 1, 61, 7.1 asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā /
ṚV, 1, 61, 8.1 asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ /
ṚV, 1, 61, 8.2 pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ //
ṚV, 1, 61, 9.1 asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt /
ṚV, 1, 61, 10.1 asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ /
ṚV, 1, 61, 11.1 asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat /
ṚV, 1, 61, 12.1 asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ /
ṚV, 1, 61, 13.1 asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ /
ṚV, 1, 61, 14.1 asyed u bhiyā girayaś ca dṛḍhā dyāvā ca bhūmā januṣas tujete /
ṚV, 1, 61, 15.1 asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ /
ṚV, 1, 61, 15.1 asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ /
ṚV, 1, 61, 16.2 aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 62, 6.1 tad u prayakṣatamam asya karma dasmasya cārutamam asti daṃsaḥ /
ṚV, 1, 63, 6.2 tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt //
ṚV, 1, 64, 4.2 aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ //
ṚV, 1, 67, 8.1 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai //
ṚV, 1, 68, 2.1 pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā //
ṚV, 1, 68, 7.1 hotā niṣatto manor apatye sa cin nv āsām patī rayīṇām //
ṚV, 1, 68, 9.1 pitur na putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ //
ṚV, 1, 69, 7.1 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha //
ṚV, 1, 69, 9.1 uṣo na jāro vibhāvosraḥ saṃjñātarūpaś ciketad asmai //
ṚV, 1, 70, 4.1 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ //
ṚV, 1, 70, 5.1 sa hi kṣapāvāṁ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ //
ṚV, 1, 71, 3.1 dadhann ṛtaṃ dhanayann asya dhītim ād id aryo didhiṣvo vibhṛtrāḥ /
ṚV, 1, 71, 5.2 sṛjad astā dhṛṣatā didyum asmai svāyāṃ devo duhitari tviṣiṃ dhāt //
ṚV, 1, 71, 6.2 vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi //
ṚV, 1, 72, 10.1 adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan /
ṚV, 1, 73, 4.2 adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām //
ṚV, 1, 76, 3.2 athā vaha somapatiṃ haribhyām ātithyam asmai cakṛmā sudāvne //
ṚV, 1, 77, 1.1 kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ /
ṚV, 1, 77, 5.2 sa eṣu dyumnam pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣam ā cikitvān //
ṚV, 1, 79, 2.1 ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam /
ṚV, 1, 80, 4.2 sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam //
ṚV, 1, 80, 10.2 mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṁ asṛjad arcann anu svarājyam //
ṚV, 1, 80, 11.1 ime cit tava manyave vepete bhiyasā mahī /
ṚV, 1, 84, 4.1 imam indra sutam piba jyeṣṭham amartyam madam /
ṚV, 1, 84, 11.1 tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ /
ṚV, 1, 84, 12.1 tā asya namasā sahaḥ saparyanti pracetasaḥ /
ṚV, 1, 84, 12.2 vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam //
ṚV, 1, 84, 16.2 āsanniṣūn hṛtsvaso mayobhūn ya eṣām bhṛtyām ṛṇadhat sa jīvāt //
ṚV, 1, 85, 3.2 bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam //
ṚV, 1, 86, 4.1 asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu /
ṚV, 1, 86, 5.1 asya śroṣantv ā bhuvo viśvā yaś carṣaṇīr abhi /
ṚV, 1, 87, 3.1 praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yaddha yuñjate śubhe /
ṚV, 1, 87, 4.2 asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ //
ṚV, 1, 88, 4.1 ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm /
ṚV, 1, 88, 6.2 astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ //
ṚV, 1, 91, 10.1 imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi /
ṚV, 1, 91, 10.1 imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi /
ṚV, 1, 91, 20.2 sādanyaṃ vidathyaṃ sabheyam pitṛśravaṇaṃ yo dadāśad asmai //
ṚV, 1, 91, 22.1 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
ṚV, 1, 92, 5.1 praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam /
ṚV, 1, 92, 6.1 atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti /
ṚV, 1, 93, 1.1 agnīṣomāv imaṃ su me śṛṇutaṃ vṛṣaṇā havam /
ṚV, 1, 93, 2.1 agnīṣomā yo adya vām idaṃ vacaḥ saparyati /
ṚV, 1, 93, 10.1 agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati /
ṚV, 1, 93, 11.1 agnīṣomāv imāni no yuvaṃ havyā jujoṣatam /
ṚV, 1, 94, 1.1 imaṃ stomam arhate jātavedase ratham iva sam mahemā manīṣayā /
ṚV, 1, 94, 1.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 5.1 viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ /
ṚV, 1, 94, 12.1 ayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḍo adbhutaḥ /
ṚV, 1, 94, 12.2 mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 95, 2.1 daśemaṃ tvaṣṭur janayanta garbham atandrāso yuvatayo vibhṛtram /
ṚV, 1, 95, 3.1 trīṇi jānā pari bhūṣanty asya samudra ekaṃ divy ekam apsu /
ṚV, 1, 95, 4.1 ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ /
ṚV, 1, 95, 5.1 āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe /
ṚV, 1, 96, 2.1 sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām /
ṚV, 1, 97, 3.1 pra yad bhandiṣṭha eṣām prāsmākāsaś ca sūrayaḥ /
ṚV, 1, 98, 1.2 ito jāto viśvam idaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa //
ṚV, 1, 100, 6.2 asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī //
ṚV, 1, 101, 9.2 adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva //
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 102, 2.1 asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ /
ṚV, 1, 102, 5.1 nānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ /
ṚV, 1, 102, 8.2 atīdaṃ viśvam bhuvanaṃ vavakṣithāśatrur indra januṣā sanād asi //
ṚV, 1, 102, 9.2 semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ //
ṚV, 1, 103, 1.1 tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam /
ṚV, 1, 103, 1.2 kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ //
ṚV, 1, 103, 1.2 kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ //
ṚV, 1, 103, 4.1 tad ūcuṣe mānuṣemā yugāni kīrtenyam maghavā nāma bibhrat /
ṚV, 1, 103, 5.1 tad asyedam paśyatā bhūri puṣṭaṃ śrad indrasya dhattana vīryāya /
ṚV, 1, 103, 5.1 tad asyedam paśyatā bhūri puṣṭaṃ śrad indrasya dhattana vīryāya /
ṚV, 1, 104, 7.1 adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya /
ṚV, 1, 104, 9.1 arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya /
ṚV, 1, 105, 1.2 na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittam me asya rodasī //
ṚV, 1, 105, 2.2 tuñjāte vṛṣṇyam payaḥ paridāya rasaṃ duhe vittam me asya rodasī //
ṚV, 1, 105, 3.2 mā somyasya śambhuvaḥ śūne bhūma kadācana vittam me asya rodasī //
ṚV, 1, 105, 4.2 kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī //
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 105, 6.2 kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī //
ṚV, 1, 105, 7.2 tam mā vyanty ādhyo vṛko na tṛṣṇajam mṛgaṃ vittam me asya rodasī //
ṚV, 1, 105, 8.2 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī //
ṚV, 1, 105, 9.2 tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī //
ṚV, 1, 105, 10.2 devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛtur vittam me asya rodasī //
ṚV, 1, 105, 11.2 te sedhanti patho vṛkaṃ tarantaṃ yahvatīr apo vittam me asya rodasī //
ṚV, 1, 105, 12.2 ṛtam arṣanti sindhavaḥ satyaṃ tātāna sūryo vittam me asya rodasī //
ṚV, 1, 105, 13.2 sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī //
ṚV, 1, 105, 14.2 agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī //
ṚV, 1, 105, 15.2 vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī //
ṚV, 1, 105, 16.2 na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī //
ṚV, 1, 105, 17.2 tacchuśrāva bṛhaspatiḥ kṛṇvann aṃhūraṇād uru vittam me asya rodasī //
ṚV, 1, 105, 18.2 uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī //
ṚV, 1, 105, 19.1 enāṅgūṣeṇa vayam indravanto 'bhi ṣyāma vṛjane sarvavīrāḥ /
ṚV, 1, 108, 2.1 yāvad idam bhuvanaṃ viśvam asty uruvyacā varimatā gabhīram /
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 1, 108, 6.1 yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ /
ṚV, 1, 109, 5.2 tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya //
ṚV, 1, 109, 7.2 ime nu te raśmayaḥ sūryasya yebhiḥ sapitvam pitaro na āsan //
ṚV, 1, 110, 1.2 ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ //
ṚV, 1, 110, 6.2 taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ //
ṚV, 1, 113, 1.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir āgāc citraḥ praketo ajaniṣṭa vibhvā /
ṚV, 1, 113, 2.1 ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ /
ṚV, 1, 113, 13.1 śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī /
ṚV, 1, 114, 1.1 imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ /
ṚV, 1, 114, 1.2 yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam //
ṚV, 1, 114, 4.2 āre asmad daivyaṃ heᄆo asyatu sumatim id vayam asyā vṛṇīmahe //
ṚV, 1, 114, 6.1 idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam /
ṚV, 1, 114, 11.1 avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān /
ṚV, 1, 115, 5.2 anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti //
ṚV, 1, 116, 8.1 himenāgniṃ ghraṃsam avārayethām pitumatīm ūrjam asmā adhattam /
ṚV, 1, 116, 25.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
ṚV, 1, 118, 3.1 pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 1, 119, 2.1 ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ /
ṚV, 1, 119, 5.1 yuvor aśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematur asya śardhyam /
ṚV, 1, 120, 11.1 ayaṃ samaha mā tanūhyāte janāṁ anu /
ṚV, 1, 121, 4.1 asya made svaryaṃ dā ṛtāyāpīvṛtam usriyāṇām anīkam /
ṚV, 1, 121, 6.1 adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ /
ṚV, 1, 121, 13.1 tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra /
ṚV, 1, 121, 14.1 tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke /
ṚV, 1, 122, 6.1 śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm /
ṚV, 1, 122, 8.1 asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ /
ṚV, 1, 124, 8.1 svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva /
ṚV, 1, 124, 9.1 āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt /
ṚV, 1, 124, 11.1 aveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam /
ṚV, 1, 125, 2.1 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti /
ṚV, 1, 125, 5.2 tasmā āpo ghṛtam arṣanti sindhavas tasmā iyaṃ dakṣiṇā pinvate sadā //
ṚV, 1, 125, 6.1 dakṣiṇāvatām id imāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ /
ṚV, 1, 127, 2.3 śociṣkeśaṃ vṛṣaṇaṃ yam imā viśaḥ prāvantu jūtaye viśaḥ //
ṚV, 1, 127, 4.1 dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase /
ṚV, 1, 127, 5.1 tam asya pṛkṣam uparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarād aprāyuṣe divātarāt /
ṚV, 1, 127, 5.2 ād asyāyur grabhaṇavad vīᄆu śarma na sūnave /
ṚV, 1, 127, 6.3 adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām //
ṚV, 1, 127, 7.2 agnir īśe vasūnāṃ śucir yo dharṇir eṣām /
ṚV, 1, 127, 11.2 mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai /
ṚV, 1, 128, 1.1 ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam /
ṚV, 1, 128, 2.2 sa na ūrjām upābhṛty ayā kṛpā na jūryati /
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 1, 129, 1.3 sāsmākam anavadya tūtujāna vedhasām imāṃ vācaṃ na vedhasām //
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 131, 4.1 viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ /
ṚV, 1, 131, 4.3 mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ //
ṚV, 1, 131, 4.3 mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ //
ṚV, 1, 131, 5.1 ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha /
ṚV, 1, 131, 5.2 cakartha kāram ebhyaḥ pṛtanāsu pravantave /
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 131, 6.3 ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ //
ṚV, 1, 132, 1.2 nediṣṭhe asminn ahany adhi vocā nu sunvate /
ṚV, 1, 132, 1.3 asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam //
ṚV, 1, 132, 4.2 aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca /
ṚV, 1, 133, 3.1 avāsām maghavañ jahi śardho yātumatīnām /
ṚV, 1, 134, 6.1 tvaṃ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi /
ṚV, 1, 135, 2.1 tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati /
ṚV, 1, 135, 2.2 tavāyam bhāga āyuṣu somo deveṣu hūyate /
ṚV, 1, 135, 3.2 tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā /
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 1, 135, 6.1 ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata /
ṚV, 1, 135, 9.1 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ /
ṚV, 1, 136, 4.1 ayam mitrāya varuṇāya śantamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ /
ṚV, 1, 137, 1.1 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime /
ṚV, 1, 137, 1.1 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime /
ṚV, 1, 137, 1.3 ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ //
ṚV, 1, 137, 2.1 ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ /
ṚV, 1, 137, 3.3 ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ //
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 1, 138, 4.1 asyā ū ṣu ṇa upa sātaye bhuvo 'heᄆamāno rarivāṁ ajāśva śravasyatām ajāśva /
ṚV, 1, 139, 6.1 vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ /
ṚV, 1, 139, 11.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
ṚV, 1, 140, 3.1 kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum /
ṚV, 1, 140, 5.1 ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ /
ṚV, 1, 140, 11.1 idam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te /
ṚV, 1, 141, 2.2 tṛtīyam asya vṛṣabhasya dohase daśapramatiṃ janayanta yoṣaṇaḥ //
ṚV, 1, 141, 4.2 ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ //
ṚV, 1, 141, 8.2 ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ //
ṚV, 1, 142, 4.2 iyaṃ hi tvā matir mamācchā sujihva vacyate //
ṚV, 1, 142, 8.2 yajñaṃ no yakṣatām imaṃ sidhram adya divispṛśam //
ṚV, 1, 143, 2.2 asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat //
ṚV, 1, 143, 3.1 asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ /
ṚV, 1, 143, 3.1 asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ /
ṚV, 1, 143, 6.2 codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṃ tam ayā dhiyā gṛṇe //
ṚV, 1, 144, 1.1 eti pra hotā vratam asya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam /
ṚV, 1, 144, 1.2 abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate //
ṚV, 1, 145, 2.2 na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ //
ṚV, 1, 146, 1.2 niṣattam asya carato dhruvasya viśvā divo rocanāpaprivāṃsam //
ṚV, 1, 146, 2.2 urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya //
ṚV, 1, 146, 4.2 siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn //
ṚV, 1, 146, 5.2 purutrā yad abhavat sūr ahaibhyo garbhebhyo maghavā viśvadarśataḥ //
ṚV, 1, 147, 2.1 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
ṚV, 1, 147, 4.2 mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ //
ṚV, 1, 148, 2.2 juṣanta viśvāny asya karmopastutim bharamāṇasya kāroḥ //
ṚV, 1, 148, 4.2 ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn //
ṚV, 1, 149, 5.1 ayaṃ sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā /
ṚV, 1, 149, 5.2 marto yo asmai sutuko dadāśa //
ṚV, 1, 152, 2.1 etac cana tvo vi ciketad eṣāṃ satyo mantraḥ kaviśasta ṛghāvān /
ṚV, 1, 152, 3.2 garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt //
ṚV, 1, 153, 4.2 uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ //
ṚV, 1, 154, 3.2 ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ //
ṚV, 1, 154, 5.1 tad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti /
ṚV, 1, 155, 3.1 tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje /
ṚV, 1, 155, 4.1 tat tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīᄆhuṣaḥ /
ṚV, 1, 155, 5.1 dve id asya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati /
ṚV, 1, 155, 5.2 tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ //
ṚV, 1, 156, 2.2 yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat //
ṚV, 1, 156, 3.2 āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe //
ṚV, 1, 156, 4.1 tam asya rājā varuṇas tam aśvinā kratuṃ sacanta mārutasya vedhasaḥ /
ṚV, 1, 158, 2.1 ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ /
ṚV, 1, 158, 4.1 upastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām /
ṚV, 1, 158, 5.2 śiro yad asya traitano vitakṣat svayaṃ dāsa uro aṃsāv api gdha //
ṚV, 1, 160, 3.2 dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata //
ṚV, 1, 160, 4.1 ayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā /
ṚV, 1, 161, 8.1 idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam /
ṚV, 1, 161, 8.1 idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam /
ṚV, 1, 161, 11.1 udvatsv asmā akṛṇotanā tṛṇaṃ nivatsv apaḥ svapasyayā naraḥ /
ṚV, 1, 161, 11.2 agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha //
ṚV, 1, 161, 13.1 suṣupvāṃsa ṛbhavas tad apṛcchatāgohya ka idaṃ no abūbudhat /
ṚV, 1, 161, 13.2 śvānam basto bodhayitāram abravīt saṃvatsara idam adyā vy akhyata //
ṚV, 1, 161, 14.1 divā yānti maruto bhūmyāgnir ayaṃ vāto antarikṣeṇa yāti /
ṚV, 1, 162, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
ṚV, 1, 162, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 162, 16.1 yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmai /
ṚV, 1, 163, 2.2 gandharvo asya raśanām agṛbhṇāt sūrād aśvaṃ vasavo nir ataṣṭa //
ṚV, 1, 163, 5.1 imā te vājinn avamārjanānīmā śaphānāṃ sanitur nidhānā /
ṚV, 1, 163, 5.1 imā te vājinn avamārjanānīmā śaphānāṃ sanitur nidhānā /
ṚV, 1, 163, 9.1 hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt /
ṚV, 1, 163, 9.2 devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat //
ṚV, 1, 163, 12.2 ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ //
ṚV, 1, 164, 1.1 asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ /
ṚV, 1, 164, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
ṚV, 1, 164, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
ṚV, 1, 164, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
ṚV, 1, 164, 6.2 vi yas tastambha ṣaᄆ imā rajāṃsy ajasya rūpe kim api svid ekam //
ṚV, 1, 164, 7.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ /
ṚV, 1, 164, 7.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ //
ṚV, 1, 164, 12.2 atheme anya upare vicakṣaṇaṃ saptacakre ṣaᄆara āhur arpitam //
ṚV, 1, 164, 17.1 avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt /
ṚV, 1, 164, 18.1 avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa /
ṚV, 1, 164, 18.1 avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa /
ṚV, 1, 164, 27.2 duhām aśvibhyām payo aghnyeyaṃ sā vardhatām mahate saubhagāya //
ṚV, 1, 164, 29.1 ayaṃ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṃ dhvasanāv adhi śritā /
ṚV, 1, 164, 32.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
ṚV, 1, 164, 33.1 dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam /
ṚV, 1, 164, 35.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
ṚV, 1, 164, 35.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
ṚV, 1, 164, 35.2 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 35.2 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 37.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
ṚV, 1, 164, 37.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
ṚV, 1, 164, 39.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate //
ṚV, 1, 164, 43.1 śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa /
ṚV, 1, 164, 44.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
ṚV, 1, 165, 4.2 ā śāsate prati haryanty ukthemā harī vahatas tā no accha //
ṚV, 1, 165, 10.2 ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām //
ṚV, 1, 165, 13.2 manmāni citrā apivātayanta eṣām bhūta navedā ma ṛtānām //
ṚV, 1, 165, 14.2 o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat //
ṚV, 1, 165, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 166, 3.2 ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ //
ṚV, 1, 166, 13.2 ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire //
ṚV, 1, 166, 14.2 ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām //
ṚV, 1, 166, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 167, 2.2 adha yad eṣāṃ niyutaḥ paramāḥ samudrasya cid dhanayanta pāre //
ṚV, 1, 167, 7.1 pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti /
ṚV, 1, 167, 11.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 168, 3.2 aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe //
ṚV, 1, 168, 6.1 kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya /
ṚV, 1, 168, 10.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 169, 6.2 adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ //
ṚV, 1, 171, 1.1 prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām /
ṚV, 1, 171, 4.1 asmād ahaṃ taviṣād īṣamāṇa indrād bhiyā maruto rejamānaḥ /
ṚV, 1, 173, 4.1 tā karmāṣatarāsmai pra cyautnāni devayanto bharante /
ṚV, 1, 173, 6.1 pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai /
ṚV, 1, 173, 8.1 evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ /
ṚV, 1, 173, 9.1 asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ /
ṚV, 1, 176, 4.2 asmabhyam asya vedanaṃ daddhi sūriś cid ohate //
ṚV, 1, 177, 4.1 ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ /
ṚV, 1, 177, 4.1 ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ /
ṚV, 1, 177, 4.1 ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ /
ṚV, 1, 177, 4.1 ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ /
ṚV, 1, 178, 2.2 āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca //
ṚV, 1, 179, 5.1 imaṃ nu somam antito hṛtsu pītam upa bruve /
ṚV, 1, 181, 1.2 ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām //
ṚV, 1, 182, 1.1 abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ /
ṚV, 1, 182, 8.2 asmād adya sadasaḥ somyād ā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 183, 2.2 vapur vapuṣyā sacatām iyaṃ gīr divo duhitroṣasā sacethe //
ṚV, 1, 183, 4.2 ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 1, 183, 4.2 ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 1, 183, 4.2 ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 1, 183, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 1, 184, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 1, 185, 1.1 katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda /
ṚV, 1, 185, 7.1 urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin /
ṚV, 1, 185, 8.2 iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 8.2 iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 11.1 idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām /
ṚV, 1, 186, 9.1 pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti /
ṚV, 1, 186, 9.2 adha yad eṣāṃ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ //
ṚV, 1, 186, 11.1 iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ /
ṚV, 1, 188, 7.2 yajñaṃ no yakṣatām imam //
ṚV, 1, 189, 8.1 avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau /
ṚV, 1, 190, 3.2 asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān //
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 1, 190, 4.2 mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṁ abhi dyūn //
ṚV, 1, 191, 10.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 11.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 12.2 tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 13.2 sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 2, 3, 4.1 deva barhir vardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedy asyām /
ṚV, 2, 3, 4.2 ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ //
ṚV, 2, 3, 8.2 tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya //
ṚV, 2, 3, 11.1 ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma /
ṚV, 2, 3, 11.1 ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma /
ṚV, 2, 4, 2.1 imaṃ vidhanto apāṃ sadhasthe dvitādadhur bhṛgavo vikṣv āyoḥ /
ṚV, 2, 4, 4.1 asya raṇvā svasyeva puṣṭiḥ saṃdṛṣṭir asya hiyānasya dakṣoḥ /
ṚV, 2, 4, 4.1 asya raṇvā svasyeva puṣṭiḥ saṃdṛṣṭir asya hiyānasya dakṣoḥ /
ṚV, 2, 5, 4.2 vidvāṁ asya vratā dhruvā vayā ivānu rohate //
ṚV, 2, 5, 5.1 tā asya varṇam āyuvo neṣṭuḥ sacanta dhenavaḥ /
ṚV, 2, 5, 5.2 kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ //
ṚV, 2, 5, 8.2 ayam agne tve api yaṃ yajñaṃ cakṛmā vayam //
ṚV, 2, 6, 1.1 imām me agne samidham imām upasadaṃ vaneḥ /
ṚV, 2, 6, 1.1 imām me agne samidham imām upasadaṃ vaneḥ /
ṚV, 2, 6, 1.2 imā u ṣu śrudhī giraḥ //
ṚV, 2, 6, 2.1 ayā te agne vidhemorjo napād aśvamiṣṭe /
ṚV, 2, 6, 2.2 enā sūktena sujāta //
ṚV, 2, 6, 8.2 ā cāsmin satsi barhiṣi //
ṚV, 2, 11, 1.2 imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ //
ṚV, 2, 11, 9.2 arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt //
ṚV, 2, 11, 10.1 aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt /
ṚV, 2, 11, 20.1 asya suvānasya mandinas tritasya ny arbudaṃ vāvṛdhāno astaḥ /
ṚV, 2, 12, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
ṚV, 2, 12, 5.2 so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ //
ṚV, 2, 12, 13.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
ṚV, 2, 12, 13.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
ṚV, 2, 12, 14.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
ṚV, 2, 13, 10.1 viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam /
ṚV, 2, 13, 10.1 viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam /
ṚV, 2, 14, 1.2 kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi //
ṚV, 2, 14, 2.2 tasmā etam bharata tadvaśāyaṁ eṣa indro arhati pītim asya //
ṚV, 2, 14, 6.2 yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai //
ṚV, 2, 14, 7.2 kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai //
ṚV, 2, 14, 9.1 adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam /
ṚV, 2, 14, 10.2 vedāham asya nibhṛtam ma etad ditsantam bhūyo yajataś ciketa //
ṚV, 2, 15, 1.1 pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam /
ṚV, 2, 15, 1.2 trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna //
ṚV, 2, 15, 8.2 riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra //
ṚV, 2, 16, 2.1 yasmād indrād bṛhataḥ kiṃcanem ṛte viśvāny asmin saṃbhṛtādhi vīryā /
ṚV, 2, 16, 4.1 viśve hy asmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate /
ṚV, 2, 16, 7.2 kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe //
ṚV, 2, 17, 1.1 tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate /
ṚV, 2, 17, 1.1 tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate /
ṚV, 2, 17, 3.1 adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ /
ṚV, 2, 17, 6.1 sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari /
ṚV, 2, 18, 2.1 sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā /
ṚV, 2, 18, 4.2 āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mā mṛdhas kaḥ //
ṚV, 2, 18, 6.2 ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya //
ṚV, 2, 18, 7.2 purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva //
ṚV, 2, 18, 8.1 na ma indreṇa sakhyaṃ vi yoṣad asmabhyam asya dakṣiṇā duhīta /
ṚV, 2, 19, 1.1 apāyy asyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ /
ṚV, 2, 19, 2.1 asya mandāno madhvo vajrahasto 'him indro arṇovṛtaṃ vi vṛścat /
ṚV, 2, 19, 5.2 ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan //
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 2, 22, 2.1 adha tviṣīmāṁ abhy ojasā kriviṃ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe /
ṚV, 2, 23, 5.2 viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇaspate //
ṚV, 2, 23, 7.2 bṛhaspate apa taṃ vartayā pathaḥ sugaṃ no asyai devavītaye kṛdhi //
ṚV, 2, 23, 19.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 24, 1.1 semām aviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā /
ṚV, 2, 24, 1.1 semām aviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā /
ṚV, 2, 24, 10.2 imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ //
ṚV, 2, 24, 16.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 26, 4.1 yo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇaspatiḥ /
ṚV, 2, 26, 4.2 uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ //
ṚV, 2, 27, 1.1 imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi /
ṚV, 2, 27, 2.1 imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta /
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 2, 27, 8.1 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
ṚV, 2, 27, 15.1 ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan /
ṚV, 2, 27, 15.2 ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai //
ṚV, 2, 28, 1.1 idaṃ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā /
ṚV, 2, 30, 1.2 ahar ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām //
ṚV, 2, 30, 2.2 patho radantīr anu joṣam asmai dive dive dhunayo yanty artham //
ṚV, 2, 30, 6.2 indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam //
ṚV, 2, 32, 1.1 asya me dyāvāpṛthivī ṛtāyato bhūtam avitrī vacasaḥ siṣāsataḥ /
ṚV, 2, 32, 1.2 yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe //
ṚV, 2, 32, 2.1 mā no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ /
ṚV, 2, 33, 5.2 ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai //
ṚV, 2, 33, 9.2 īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam //
ṚV, 2, 33, 10.2 arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti //
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 2, 35, 5.1 asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam /
ṚV, 2, 35, 6.1 aśvasyātra janimāsya ca svar druho riṣaḥ saṃpṛcaḥ pāhi sūrīn /
ṚV, 2, 35, 8.2 vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ //
ṚV, 2, 35, 10.2 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai //
ṚV, 2, 35, 11.1 tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām /
ṚV, 2, 35, 11.2 yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya //
ṚV, 2, 35, 12.1 asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ /
ṚV, 2, 35, 14.1 asmin pade parame tasthivāṃsam adhvasmabhir viśvahā dīdivāṃsam /
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 2, 37, 2.1 yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate /
ṚV, 2, 38, 2.2 āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman //
ṚV, 2, 38, 2.2 āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman //
ṚV, 2, 38, 5.2 jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā //
ṚV, 2, 38, 7.2 vanāni vibhyo nakir asya tāni vratā devasya savitur minanti //
ṚV, 2, 38, 9.2 nārātayas tam idaṃ svasti huve devaṃ savitāraṃ namobhiḥ //
ṚV, 2, 39, 7.2 imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam //
ṚV, 2, 40, 2.1 imau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā /
ṚV, 2, 40, 2.1 imau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā /
ṚV, 2, 40, 2.2 ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu //
ṚV, 2, 41, 2.1 niyutvān vāyav ā gahy ayaṃ śukro ayāmi te /
ṚV, 2, 41, 4.1 ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
ṚV, 2, 41, 13.1 viśve devāsa ā gata śṛṇutā ma imaṃ havam /
ṚV, 2, 41, 13.2 edam barhir ni ṣīdata //
ṚV, 2, 41, 14.1 tīvro vo madhumāṁ ayaṃ śunahotreṣu matsaraḥ /
ṚV, 2, 41, 18.1 imā brahma sarasvati juṣasva vājinīvati /
ṚV, 2, 41, 20.1 dyāvā naḥ pṛthivī imaṃ sidhram adya divispṛśam /
ṚV, 3, 1, 7.1 stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām /
ṚV, 3, 1, 9.1 pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ /
ṚV, 3, 1, 10.2 vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi //
ṚV, 3, 1, 20.2 mahānti vṛṣṇe savanā kṛtemā janmañjanman nihito jātavedāḥ //
ṚV, 3, 1, 22.1 imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ /
ṚV, 3, 2, 10.2 sa udvato nivato yāti veviṣat sa garbham eṣu bhuvaneṣu dīdharat //
ṚV, 3, 4, 2.2 semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam //
ṚV, 3, 4, 5.2 nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ //
ṚV, 3, 4, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 8, 1.2 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe //
ṚV, 3, 8, 11.2 yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya //
ṚV, 3, 9, 9.2 aukṣan ghṛtair astṛṇan barhir asmā ād iddhotāraṃ ny asādayanta //
ṚV, 3, 11, 3.2 arthaṃ hy asya taraṇi //
ṚV, 3, 12, 1.2 asya pātaṃ dhiyeṣitā //
ṚV, 3, 12, 2.2 ayā pātam imaṃ sutam //
ṚV, 3, 12, 2.2 ayā pātam imaṃ sutam //
ṚV, 3, 13, 1.1 pra vo devāyāgnaye barhiṣṭham arcāsmai /
ṚV, 3, 13, 3.1 sa yantā vipra eṣāṃ sa yajñānām athā hi ṣaḥ /
ṚV, 3, 13, 5.1 dīdivāṃsam apūrvyaṃ vasvībhir asya dhītibhiḥ /
ṚV, 3, 14, 7.1 tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma /
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 3, 16, 1.1 ayam agniḥ suvīryasyeśe mahaḥ saubhagasya /
ṚV, 3, 16, 2.1 imaṃ naro marutaḥ saścatā vṛdhaṃ yasmin rāyaḥ śevṛdhāsaḥ /
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 3, 18, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
ṚV, 3, 21, 1.1 imaṃ no yajñam amṛteṣu dhehīmā havyā jātavedo juṣasva /
ṚV, 3, 21, 1.1 imaṃ no yajñam amṛteṣu dhehīmā havyā jātavedo juṣasva /
ṚV, 3, 22, 1.1 ayaṃ so agnir yasmin somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
ṚV, 3, 24, 3.2 edam barhiḥ sado mama //
ṚV, 3, 29, 1.1 astīdam adhimanthanam asti prajananaṃ kṛtam /
ṚV, 3, 29, 3.2 aruṣastūpo ruśad asya pāja iᄆāyās putro vayune 'janiṣṭa //
ṚV, 3, 29, 9.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn //
ṚV, 3, 29, 10.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
ṚV, 3, 29, 16.1 yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha /
ṚV, 3, 30, 2.2 sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau //
ṚV, 3, 30, 5.2 ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te //
ṚV, 3, 30, 12.2 saṃ yad ānaḍ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya //
ṚV, 3, 30, 16.1 saṃ ghoṣaḥ śṛṇve 'vamair amitrair jahī ny eṣv aśaniṃ tapiṣṭhām /
ṚV, 3, 30, 20.1 imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca /
ṚV, 3, 30, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 31, 3.2 mahān garbho mahy ā jātam eṣām mahī pravṛddharyaśvasya yajñaiḥ //
ṚV, 3, 31, 9.2 idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṁ asiṣāsann ṛtena //
ṚV, 3, 31, 9.2 idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṁ asiṣāsann ṛtena //
ṚV, 3, 31, 10.2 vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān //
ṚV, 3, 31, 11.2 urūcy asmai ghṛtavad bharantī madhu svādma duduhe jenyā gauḥ //
ṚV, 3, 31, 12.1 pitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan /
ṚV, 3, 31, 20.1 mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām /
ṚV, 3, 31, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 32, 1.1 indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te /
ṚV, 3, 32, 4.1 ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan /
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 32, 15.1 āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai /
ṚV, 3, 32, 17.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 34, 5.2 acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām //
ṚV, 3, 34, 5.2 acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām //
ṚV, 3, 34, 5.2 acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām //
ṚV, 3, 34, 6.1 maho mahāni panayanty asyendrasya karma sukṛtā purūṇi /
ṚV, 3, 34, 7.2 vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti //
ṚV, 3, 34, 8.2 sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ //
ṚV, 3, 34, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 35, 2.2 dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram //
ṚV, 3, 35, 6.1 tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi /
ṚV, 3, 35, 6.1 tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi /
ṚV, 3, 35, 6.2 asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra //
ṚV, 3, 35, 6.2 asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra //
ṚV, 3, 35, 8.1 imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran /
ṚV, 3, 35, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 36, 1.1 imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacchaśvad ūtibhir yādamānaḥ /
ṚV, 3, 36, 3.1 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme /
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 3, 36, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 38, 2.2 imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman //
ṚV, 3, 38, 5.1 asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ /
ṚV, 3, 38, 5.1 asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ /
ṚV, 3, 38, 7.1 tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṃ goḥ /
ṚV, 3, 38, 7.2 anyad anyad asuryaṃ vasānā ni māyino mamire rūpam asmin //
ṚV, 3, 38, 8.1 tad in nv asya savitur nakir me hiraṇyayīm amatiṃ yām aśiśret /
ṚV, 3, 38, 10.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 39, 2.2 bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ //
ṚV, 3, 39, 4.1 nakir eṣāṃ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ /
ṚV, 3, 39, 4.2 indra eṣāṃ dṛṃhitā māhināvān ud gotrāṇi sasṛje daṃsanāvān //
ṚV, 3, 39, 7.2 imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ //
ṚV, 3, 39, 9.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 40, 4.1 indra somāḥ sutā ime tava pra yanti satpate /
ṚV, 3, 40, 8.2 imā juṣasva no giraḥ //
ṚV, 3, 41, 3.1 imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda /
ṚV, 3, 41, 4.1 rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan /
ṚV, 3, 42, 2.2 kuvin nv asya tṛpṇavaḥ //
ṚV, 3, 42, 5.1 indra somāḥ sutā ime tān dadhiṣva śatakrato /
ṚV, 3, 42, 7.1 imam indra gavāśiraṃ yavāśiraṃ ca naḥ piba /
ṚV, 3, 43, 1.2 priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante //
ṚV, 3, 43, 2.2 imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ //
ṚV, 3, 43, 8.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 44, 1.1 ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ /
ṚV, 3, 48, 2.1 yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām /
ṚV, 3, 48, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 49, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 3, 50, 4.1 imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca /
ṚV, 3, 50, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 51, 4.2 saṃ sahase purumāyo jihīte namo asya pradiva eka īśe //
ṚV, 3, 51, 5.1 pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti /
ṚV, 3, 51, 10.1 idaṃ hy anv ojasā sutaṃ rādhānām pate /
ṚV, 3, 51, 10.2 pibā tv asya girvaṇaḥ //
ṚV, 3, 52, 8.1 prati dhānā bharata tūyam asmai puroᄆāśaṃ vīratamāya nṛṇām /
ṚV, 3, 53, 3.2 edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam //
ṚV, 3, 53, 7.1 ime bhojā aṅgiraso virūpā divas putrāso asurasya vīrāḥ /
ṚV, 3, 53, 12.1 ya ime rodasī ubhe aham indram atuṣṭavam /
ṚV, 3, 53, 12.2 viśvāmitrasya rakṣati brahmedam bhārataṃ janam //
ṚV, 3, 53, 16.1 sasarparīr abharat tūyam ebhyo 'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu /
ṚV, 3, 53, 19.2 akṣa vīᄆo vīᄆita vīᄆayasva mā yāmād asmād ava jīhipo naḥ //
ṚV, 3, 53, 20.1 ayam asmān vanaspatir mā ca hā mā ca rīriṣat /
ṚV, 3, 53, 24.1 ima indra bharatasya putrā apapitvaṃ cikitur na prapitvam /
ṚV, 3, 54, 1.1 imam mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyāya pra jabhruḥ /
ṚV, 3, 54, 2.2 yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ //
ṚV, 3, 54, 3.2 idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam //
ṚV, 3, 54, 5.2 dadṛśra eṣām avamā sadāṃsi pareṣu yā guhyeṣu vrateṣu //
ṚV, 3, 54, 10.1 imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ /
ṚV, 3, 54, 17.2 sakha ṛbhubhiḥ puruhūta priyebhir imāṃ dhiyaṃ sātaye takṣatā naḥ //
ṚV, 3, 55, 9.1 ni veveti palito dūta āsv antar mahāṃś carati rocanena /
ṚV, 3, 55, 18.1 vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidur asya devāḥ /
ṚV, 3, 55, 19.2 imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam //
ṚV, 3, 55, 19.2 imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam //
ṚV, 3, 55, 20.1 mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe /
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 3, 56, 4.1 abhīka āsām padavīr abodhy ādityānām ahve cāru nāma /
ṚV, 3, 56, 4.2 āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan //
ṚV, 3, 56, 7.2 āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya //
ṚV, 3, 57, 1.2 sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ //
ṚV, 3, 57, 2.2 viśve yad asyāṃ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnam aśyām //
ṚV, 3, 57, 3.1 yā jāmayo vṛṣṇa icchanti śaktiṃ namasyantīr jānate garbham asmin /
ṚV, 3, 57, 4.2 imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ //
ṚV, 3, 58, 3.1 suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 3, 58, 4.2 imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre //
ṚV, 3, 58, 5.2 eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 3, 59, 4.1 ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ /
ṚV, 3, 60, 6.1 indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta /
ṚV, 3, 60, 6.2 imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ //
ṚV, 3, 62, 1.1 imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan /
ṚV, 3, 62, 2.1 ayam u vām purutamo rayīyañchaśvattamam avase johavīti /
ṚV, 3, 62, 7.1 iyaṃ te pūṣann āghṛṇe suṣṭutir deva navyasī /
ṚV, 4, 1, 5.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
ṚV, 4, 1, 6.1 asya śreṣṭhā subhagasya saṃdṛg devasya citratamā martyeṣu /
ṚV, 4, 1, 7.1 trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ /
ṚV, 4, 1, 9.2 sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa //
ṚV, 4, 1, 10.1 sa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya /
ṚV, 4, 1, 11.1 sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau /
ṚV, 4, 1, 14.1 te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan /
ṚV, 4, 2, 4.1 aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota /
ṚV, 4, 3, 2.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ /
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 4, 3, 15.1 ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān /
ṚV, 4, 3, 15.1 ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān /
ṚV, 4, 4, 3.1 prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
ṚV, 4, 4, 6.2 viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut //
ṚV, 4, 4, 7.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //
ṚV, 4, 4, 8.1 arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ /
ṚV, 4, 4, 11.2 tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ //
ṚV, 4, 4, 15.1 ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya /
ṚV, 4, 5, 2.1 mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān /
ṚV, 4, 5, 5.2 pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram //
ṚV, 4, 5, 6.1 idam me agne kiyate pāvakāminate gurum bhāraṃ na manma /
ṚV, 4, 5, 8.1 pravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti /
ṚV, 4, 5, 9.1 idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ /
ṚV, 4, 5, 11.1 ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam /
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 4, 5, 12.1 kiṃ no asya draviṇaṃ kaddha ratnaṃ vi no voco jātavedaś cikitvān /
ṚV, 4, 5, 12.2 guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma //
ṚV, 4, 5, 15.1 asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca /
ṚV, 4, 6, 5.2 dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ //
ṚV, 4, 7, 1.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
ṚV, 4, 7, 10.1 sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ /
ṚV, 4, 9, 6.1 veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram /
ṚV, 4, 10, 3.1 ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ /
ṚV, 4, 10, 4.1 ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema /
ṚV, 4, 13, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 14, 1.2 ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha //
ṚV, 4, 14, 4.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām //
ṚV, 4, 14, 4.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām //
ṚV, 4, 14, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 15, 4.1 ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate /
ṚV, 4, 15, 5.1 asya ghā vīra īvato 'gner īśīta martyaḥ /
ṚV, 4, 16, 1.1 ā satyo yātu maghavāṁ ṛjīṣī dravantv asya haraya upa naḥ /
ṚV, 4, 16, 2.1 ava sya śūrādhvano nānte 'smin no adya savane mandadhyai /
ṚV, 4, 16, 5.2 ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva //
ṚV, 4, 16, 19.1 ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau /
ṚV, 4, 17, 6.1 satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ /
ṚV, 4, 17, 9.1 ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ /
ṚV, 4, 17, 9.2 ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma //
ṚV, 4, 17, 9.2 ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma //
ṚV, 4, 17, 10.1 ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ /
ṚV, 4, 17, 10.1 ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ /
ṚV, 4, 17, 10.2 yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛᄆham bhayata ejad asmāt //
ṚV, 4, 17, 11.2 ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ //
ṚV, 4, 17, 11.2 ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ //
ṚV, 4, 17, 12.2 yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ //
ṚV, 4, 17, 14.1 ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam /
ṚV, 4, 17, 14.2 ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau //
ṚV, 4, 17, 18.2 vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra //
ṚV, 4, 17, 19.2 asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ //
ṚV, 4, 18, 1.1 ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve /
ṚV, 4, 18, 4.2 nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ //
ṚV, 4, 18, 6.2 etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṃ rujanti //
ṚV, 4, 18, 7.1 kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ /
ṚV, 4, 20, 2.2 tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau //
ṚV, 4, 20, 3.1 imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ /
ṚV, 4, 20, 10.2 navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ //
ṚV, 4, 23, 2.1 ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya /
ṚV, 4, 23, 2.1 ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya /
ṚV, 4, 23, 2.2 kad asya citraṃ cikite kad ūtī vṛdhe bhuvacchaśamānasya yajyoḥ //
ṚV, 4, 23, 3.1 kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda /
ṚV, 4, 23, 3.2 kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre //
ṚV, 4, 23, 4.1 kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ /
ṚV, 4, 23, 5.1 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa /
ṚV, 4, 23, 5.2 kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre //
ṚV, 4, 23, 5.2 kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre //
ṚV, 4, 23, 6.2 śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ //
ṚV, 4, 24, 6.1 kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti /
ṚV, 4, 24, 10.1 ka imaṃ daśabhir mamendraṃ krīṇāti dhenubhiḥ /
ṚV, 4, 25, 5.1 na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat /
ṚV, 4, 25, 5.2 priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī //
ṚV, 4, 25, 7.2 āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt //
ṚV, 4, 27, 1.1 garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
ṚV, 4, 27, 3.2 sṛjad yad asmā ava ha kṣipaj jyāṃ kṛśānur astā manasā bhuraṇyan //
ṚV, 4, 27, 4.2 antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ //
ṚV, 4, 29, 3.1 śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai /
ṚV, 4, 30, 11.1 etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā /
ṚV, 4, 30, 13.2 puro yad asya saṃpiṇak //
ṚV, 4, 32, 12.2 aiṣu dhā vīravad yaśaḥ //
ṚV, 4, 32, 22.2 mābhyāṃ gā anu śiśrathaḥ //
ṚV, 4, 33, 4.2 yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ //
ṚV, 4, 33, 9.1 apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ /
ṚV, 4, 33, 11.2 te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta //
ṚV, 4, 34, 1.1 ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta /
ṚV, 4, 34, 3.1 ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve /
ṚV, 4, 34, 5.2 ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman //
ṚV, 4, 34, 6.1 ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ /
ṚV, 4, 34, 11.1 nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin /
ṚV, 4, 35, 1.2 asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ //
ṚV, 4, 36, 2.2 tāṁ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi //
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 4, 37, 1.2 yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām //
ṚV, 4, 38, 6.1 uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām /
ṚV, 4, 38, 8.1 uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante /
ṚV, 4, 38, 9.1 uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ /
ṚV, 4, 38, 10.2 sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi //
ṚV, 4, 40, 3.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
ṚV, 4, 41, 4.1 indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram /
ṚV, 4, 41, 5.1 indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ /
ṚV, 4, 41, 9.1 imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ /
ṚV, 4, 42, 8.2 ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam //
ṚV, 4, 42, 9.2 athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam //
ṚV, 4, 43, 1.2 kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām //
ṚV, 4, 43, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 44, 4.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam /
ṚV, 4, 44, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 45, 1.1 eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi /
ṚV, 4, 45, 1.2 pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate //
ṚV, 4, 46, 6.1 indravāyū ayaṃ sutas taṃ devebhiḥ sajoṣasā /
ṚV, 4, 47, 2.1 indraś ca vāyav eṣāṃ somānām pītim arhathaḥ /
ṚV, 4, 49, 1.1 idaṃ vām āsye haviḥ priyam indrābṛhaspatī /
ṚV, 4, 49, 2.1 ayaṃ vām pari ṣicyate soma indrābṛhaspatī /
ṚV, 4, 49, 5.2 asya somasya pītaye //
ṚV, 4, 50, 2.2 pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim //
ṚV, 4, 50, 10.1 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū /
ṚV, 4, 51, 1.1 idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt /
ṚV, 4, 51, 6.1 kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām /
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 4, 54, 5.1 indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṁ ebhyaḥ suvasi pastyāvataḥ /
ṚV, 4, 56, 3.1 sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna /
ṚV, 4, 57, 5.1 śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ /
ṚV, 4, 57, 5.2 tenemām upa siñcatam //
ṚV, 4, 58, 2.1 vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
ṚV, 4, 58, 3.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
ṚV, 4, 58, 3.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
ṚV, 4, 58, 5.2 ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām //
ṚV, 4, 58, 10.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante //
ṚV, 5, 2, 1.2 anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau //
ṚV, 5, 2, 3.2 dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ //
ṚV, 5, 2, 10.2 made cid asya pra rujanti bhāmā na varante paribādho adevīḥ //
ṚV, 5, 2, 11.2 yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema //
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 3, 8.1 tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ /
ṚV, 5, 3, 12.1 ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci /
ṚV, 5, 3, 12.2 nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt //
ṚV, 5, 4, 5.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
ṚV, 5, 5, 2.1 narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ /
ṚV, 5, 5, 7.2 imaṃ no yajñam ā gatam //
ṚV, 5, 7, 9.2 aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ //
ṚV, 5, 10, 3.1 tvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya /
ṚV, 5, 11, 5.1 tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde /
ṚV, 5, 11, 5.1 tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde /
ṚV, 5, 12, 3.2 vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ //
ṚV, 5, 16, 3.1 asya stome maghonaḥ sakhye vṛddhaśociṣaḥ /
ṚV, 5, 16, 4.1 adhā hy agna eṣāṃ suvīryasya maṃhanā /
ṚV, 5, 17, 2.1 asya hi svayaśastara āsā vidharman manyase /
ṚV, 5, 17, 3.1 asya vāsā u arciṣā ya āyukta tujā girā /
ṚV, 5, 17, 4.1 asya kratvā vicetaso dasmasya vasu ratha ā /
ṚV, 5, 19, 3.2 niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ //
ṚV, 5, 19, 5.2 tā asya san dhṛṣajo na tigmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ //
ṚV, 5, 22, 4.1 agne cikiddhy asya na idaṃ vacaḥ sahasya /
ṚV, 5, 22, 4.1 agne cikiddhy asya na idaṃ vacaḥ sahasya /
ṚV, 5, 23, 4.2 agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 5, 26, 9.1 edam maruto aśvinā mitraḥ sīdantu varuṇaḥ /
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 3.1 uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ /
ṚV, 5, 29, 3.2 taddhi havyam manuṣe gā avindad ahann ahim papivāṁ indro asya //
ṚV, 5, 29, 6.1 nava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat /
ṚV, 5, 29, 7.1 sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni /
ṚV, 5, 29, 11.2 ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya //
ṚV, 5, 30, 2.1 avācacakṣam padam asya sasvar ugraṃ nidhātur anv āyam icchan /
ṚV, 5, 30, 3.2 vedad avidvāñchṛṇavacca vidvān vahate 'yam maghavā sarvasenaḥ //
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
ṚV, 5, 30, 9.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ //
ṚV, 5, 30, 10.2 saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan //
ṚV, 5, 30, 11.2 purandaraḥ papivāṁ indro asya punar gavām adadād usriyāṇām //
ṚV, 5, 30, 12.1 bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā /
ṚV, 5, 32, 3.2 ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān //
ṚV, 5, 32, 4.1 tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamogām /
ṚV, 5, 32, 5.1 tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma /
ṚV, 5, 32, 5.1 tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma /
ṚV, 5, 32, 9.1 ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ /
ṚV, 5, 32, 9.2 ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte //
ṚV, 5, 32, 9.2 ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte //
ṚV, 5, 32, 10.1 ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme /
ṚV, 5, 32, 10.2 saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta //
ṚV, 5, 33, 1.2 yo asmai sumatiṃ vājasātau stuto jane samaryaś ciketa //
ṚV, 5, 33, 8.2 vahantu mā daśa śyetāso asya gairikṣitasya kratubhir nu saśce //
ṚV, 5, 34, 3.1 yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṁ aha /
ṚV, 5, 34, 4.2 vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ //
ṚV, 5, 34, 7.2 durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat //
ṚV, 5, 36, 6.2 yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā //
ṚV, 5, 37, 3.1 vadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām /
ṚV, 5, 37, 3.2 āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte //
ṚV, 5, 38, 4.1 uto no asya kasya cid dakṣasya tava vṛtrahan /
ṚV, 5, 38, 5.1 nū ta ābhir abhiṣṭibhis tava śarmañchatakrato /
ṚV, 5, 39, 5.1 asmā it kāvyaṃ vaca uktham indrāya śaṃsyam /
ṚV, 5, 40, 2.1 vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ /
ṚV, 5, 40, 7.1 mā mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt /
ṚV, 5, 41, 17.2 atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jagrasīta //
ṚV, 5, 42, 9.1 visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ /
ṚV, 5, 42, 13.2 ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṃ naḥ //
ṚV, 5, 43, 3.2 hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya //
ṚV, 5, 44, 8.1 jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te /
ṚV, 5, 44, 9.1 samudram āsām ava tasthe agrimā na riṣyati savanaṃ yasminn āyatā /
ṚV, 5, 44, 11.1 śyena āsām aditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ /
ṚV, 5, 44, 14.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 44, 15.2 agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 45, 3.1 asmā ukthāya parvatasya garbho mahīnāṃ januṣe pūrvyāya /
ṚV, 5, 45, 8.1 viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta /
ṚV, 5, 45, 8.2 utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ //
ṚV, 5, 45, 9.1 ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe /
ṚV, 5, 45, 11.2 ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ //
ṚV, 5, 45, 11.2 ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ //
ṚV, 5, 46, 1.2 nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati //
ṚV, 5, 47, 4.2 tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān //
ṚV, 5, 47, 5.1 idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ /
ṚV, 5, 47, 6.1 vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti /
ṚV, 5, 47, 7.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
ṚV, 5, 48, 4.1 tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ /
ṚV, 5, 48, 4.1 tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ /
ṚV, 5, 50, 2.1 te te deva netar ye cemāṁ anuśase /
ṚV, 5, 51, 4.1 ayaṃ somaś camū suto 'matre pari ṣicyate /
ṚV, 5, 51, 6.1 indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ /
ṚV, 5, 52, 15.1 nū manvāna eṣāṃ devāṁ acchā na vakṣaṇā /
ṚV, 5, 53, 1.1 ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām /
ṚV, 5, 53, 3.2 naro maryā arepasa imān paśyann iti ṣṭuhi //
ṚV, 5, 53, 11.1 śardhaṃ śardhaṃ va eṣāṃ vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhiḥ /
ṚV, 5, 53, 12.2 enā yāmena marutaḥ //
ṚV, 5, 53, 16.1 stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase /
ṚV, 5, 54, 1.1 pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute /
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 54, 9.1 pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ /
ṚV, 5, 54, 10.2 na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha //
ṚV, 5, 54, 15.2 idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ //
ṚV, 5, 56, 5.1 ut tiṣṭha nūnam eṣāṃ stomaiḥ samukṣitānām /
ṚV, 5, 57, 1.2 iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave //
ṚV, 5, 58, 1.1 tam u nūnaṃ taviṣīmantam eṣāṃ stuṣe gaṇam mārutaṃ navyasīnām /
ṚV, 5, 58, 3.2 ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ //
ṚV, 5, 58, 7.1 prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam icchavo dhuḥ /
ṚV, 5, 59, 2.1 amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī /
ṚV, 5, 59, 7.2 aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ //
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 5, 60, 6.2 ato no rudrā uta vā nv asyāgne vittāddhaviṣo yad yajāma //
ṚV, 5, 61, 3.1 jaghane coda eṣāṃ vi sakthāni naro yamuḥ /
ṚV, 5, 61, 14.1 ko veda nūnam eṣāṃ yatrā madanti dhūtayaḥ /
ṚV, 5, 62, 7.1 hiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy aśvājanīva /
ṚV, 5, 63, 2.1 samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā /
ṚV, 5, 64, 2.1 tā bāhavā sucetunā pra yantam asmā arcate /
ṚV, 5, 64, 3.2 asya priyasya śarmaṇy ahiṃsānasya saścire //
ṚV, 5, 65, 6.1 yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ /
ṚV, 5, 66, 3.1 tā vām eṣe rathānām urvīṃ gavyūtim eṣām /
ṚV, 5, 71, 1.2 upemaṃ cārum adhvaram //
ṚV, 5, 71, 3.2 asya somasya pītaye //
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 73, 10.1 imā brahmāṇi vardhanāśvibhyāṃ santu śantamā /
ṚV, 5, 74, 10.1 aśvinā yaddha karhicicchuśrūyātam imaṃ havam /
ṚV, 5, 75, 8.1 asmin yajñe adābhyā jaritāraṃ śubhas patī /
ṚV, 5, 76, 4.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam /
ṚV, 5, 76, 4.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam /
ṚV, 5, 76, 4.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam /
ṚV, 5, 77, 4.2 sa tokam asya pīparacchamībhir anūrdhvabhāsaḥ sadam it tuturyāt //
ṚV, 5, 79, 5.1 yac ciddhi te gaṇā ime chadayanti maghattaye /
ṚV, 5, 79, 6.1 aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu /
ṚV, 5, 81, 5.2 utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe //
ṚV, 5, 82, 2.1 asya hi svayaśastaraṃ savituḥ kaccana priyam /
ṚV, 5, 82, 8.1 ya ime ubhe ahanī pura ety aprayucchan /
ṚV, 5, 82, 9.1 ya imā viśvā jātāny āśrāvayati ślokena /
ṚV, 5, 83, 9.2 pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi //
ṚV, 5, 85, 5.1 imām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam /
ṚV, 5, 85, 6.1 imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa /
ṚV, 5, 87, 2.2 kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ //
ṚV, 6, 1, 1.1 tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā /
ṚV, 6, 1, 10.1 asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ /
ṚV, 6, 3, 3.2 heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ //
ṚV, 6, 3, 4.1 tigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā /
ṚV, 6, 5, 3.1 tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīr abhavo vāryāṇām /
ṚV, 6, 9, 4.1 ayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu /
ṚV, 6, 9, 4.1 ayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu /
ṚV, 6, 9, 4.1 ayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu /
ṚV, 6, 9, 4.2 ayaṃ sa jajñe dhruva ā niṣatto 'martyas tanvā vardhamānaḥ //
ṚV, 6, 9, 6.1 vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat /
ṚV, 6, 10, 2.2 stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante //
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 12, 1.2 ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna //
ṚV, 6, 12, 5.1 adha smāsya panayanti bhāso vṛthā yat takṣad anuyāti pṛthvīm /
ṚV, 6, 15, 1.1 imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā /
ṚV, 6, 15, 17.1 imam u tyam atharvavad agnim manthanti vedhasaḥ /
ṚV, 6, 16, 5.1 tvam imā vāryā puru divodāsāya sunvate /
ṚV, 6, 16, 16.2 ebhir vardhāsa indubhiḥ //
ṚV, 6, 17, 4.1 te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam /
ṚV, 6, 17, 11.2 pūṣā viṣṇus trīṇi sarāṃsi dhāvan vṛtrahaṇam madiram aṃśum asmai //
ṚV, 6, 17, 15.1 ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ //
ṚV, 6, 18, 1.2 aṣāᄆham ugraṃ sahamānam ābhir gīrbhir vardha vṛṣabhaṃ carṣaṇīnām //
ṚV, 6, 18, 5.2 hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ //
ṚV, 6, 18, 12.2 nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ //
ṚV, 6, 18, 13.1 pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai /
ṚV, 6, 19, 4.1 taṃ va indraṃ catinam asya śākair iha nūnaṃ vājayanto huvema /
ṚV, 6, 19, 5.2 saṃ jagmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ //
ṚV, 6, 19, 12.1 janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi /
ṚV, 6, 19, 13.1 vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ śatror uttara it syāma /
ṚV, 6, 20, 6.1 pra śyeno na madiram aṃśum asmai śiro dāsasya namucer mathāyan /
ṚV, 6, 21, 1.1 imā u tvā purutamasya kāror havyaṃ vīra havyā havante /
ṚV, 6, 21, 10.1 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ /
ṚV, 6, 22, 1.1 ya eka iddhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ /
ṚV, 6, 22, 3.1 tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ /
ṚV, 6, 22, 6.1 ayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena /
ṚV, 6, 22, 11.2 na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik //
ṚV, 6, 23, 5.1 asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ /
ṚV, 6, 23, 7.2 edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam //
ṚV, 6, 23, 8.1 sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu /
ṚV, 6, 23, 8.2 preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ //
ṚV, 6, 23, 8.2 preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ //
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 24, 7.2 vṛddhasya cid vardhatām asya tanū stomebhir ukthaiś ca śasyamānā //
ṚV, 6, 24, 8.2 ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai //
ṚV, 6, 25, 1.2 tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra //
ṚV, 6, 25, 2.1 ābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra /
ṚV, 6, 25, 2.2 ābhir viśvā abhiyujo viṣūcīr āryāya viśo 'va tārīr dāsīḥ //
ṚV, 6, 25, 3.2 tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ //
ṚV, 6, 25, 5.2 indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni //
ṚV, 6, 25, 6.1 sa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante /
ṚV, 6, 26, 8.1 vayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ /
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 1.2 raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ //
ṚV, 6, 27, 2.1 sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra /
ṚV, 6, 27, 2.1 sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra /
ṚV, 6, 27, 2.1 sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra /
ṚV, 6, 27, 2.2 raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ //
ṚV, 6, 27, 8.2 abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām //
ṚV, 6, 28, 2.2 bhūyo bhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum //
ṚV, 6, 28, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
ṚV, 6, 28, 5.2 imā yā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cid indram //
ṚV, 6, 28, 8.1 upedam upaparcanam āsu goṣūpa pṛcyatām /
ṚV, 6, 28, 8.1 upedam upaparcanam āsu goṣūpa pṛcyatām /
ṚV, 6, 29, 5.1 na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā /
ṚV, 6, 30, 1.1 bhūya id vāvṛdhe vīryāyaṃ eko ajuryo dayate vasūni /
ṚV, 6, 30, 1.2 pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe //
ṚV, 6, 30, 2.1 adhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti /
ṚV, 6, 30, 3.1 adyā cin nū cit tad apo nadīnāṃ yad ābhyo arado gātum indra /
ṚV, 6, 32, 1.1 apūrvyā purutamāny asmai mahe vīrāya tavase turāya /
ṚV, 6, 34, 3.2 yadi stotāraḥ śataṃ yat sahasraṃ gṛṇanti girvaṇasaṃ śaṃ tad asmai //
ṚV, 6, 34, 4.1 asmā etad divy arceva māsā mimikṣa indre ny ayāmi somaḥ /
ṚV, 6, 34, 5.1 asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci /
ṚV, 6, 34, 5.1 asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci /
ṚV, 6, 35, 1.2 kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ //
ṚV, 6, 36, 2.1 anu pra yeje jana ojo asya satrā dadhire anu vīryāya /
ṚV, 6, 37, 2.2 indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā //
ṚV, 6, 37, 4.1 variṣṭho asya dakṣiṇām iyartīndro maghonāṃ tuvikūrmitamaḥ /
ṚV, 6, 38, 2.1 dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ /
ṚV, 6, 38, 2.2 eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā //
ṚV, 6, 38, 2.2 eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā //
ṚV, 6, 38, 3.2 brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre //
ṚV, 6, 39, 2.1 ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ /
ṚV, 6, 39, 3.1 ayaṃ dyotayad adyuto vy aktūn doṣā vastoḥ śarada indur indra /
ṚV, 6, 39, 3.2 imaṃ ketum adadhur nū cid ahnāṃ śucijanmana uṣasaś cakāra //
ṚV, 6, 39, 4.1 ayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ /
ṚV, 6, 39, 4.1 ayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ /
ṚV, 6, 39, 4.2 ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ //
ṚV, 6, 40, 2.1 asya piba yasya jajñāna indra madāya kratve apibo virapśin /
ṚV, 6, 40, 2.2 tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai //
ṚV, 6, 40, 4.2 upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt //
ṚV, 6, 41, 4.1 sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya /
ṚV, 6, 42, 1.1 praty asmai pipīṣate viśvāni viduṣe bhara /
ṚV, 6, 42, 4.1 asmā asmā id andhaso 'dhvaryo pra bharā sutam /
ṚV, 6, 42, 4.1 asmā asmā id andhaso 'dhvaryo pra bharā sutam /
ṚV, 6, 43, 1.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 2.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 3.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 4.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 44, 5.2 tam in nv asya rodasī devī śuṣmaṃ saparyataḥ //
ṚV, 6, 44, 13.1 adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā /
ṚV, 6, 44, 14.1 asya made puru varpāṃsi vidvān indro vṛtrāṇy apratī jaghāna /
ṚV, 6, 44, 14.2 tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai //
ṚV, 6, 44, 16.1 idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi /
ṚV, 6, 44, 17.1 enā mandāno jahi śūra śatrūñ jāmim ajāmim maghavann amitrān /
ṚV, 6, 44, 18.1 āsu ṣmā ṇo maghavann indra pṛtsv asmabhyam mahi varivaḥ sugaṃ kaḥ /
ṚV, 6, 44, 22.1 ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat /
ṚV, 6, 44, 22.2 ayaṃ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ //
ṚV, 6, 44, 23.1 ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ /
ṚV, 6, 44, 23.1 ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ /
ṚV, 6, 44, 23.2 ayaṃ tridhātu divi rocaneṣu triteṣu vindad amṛtaṃ nigūᄆham //
ṚV, 6, 44, 24.1 ayaṃ dyāvāpṛthivī vi ṣkabhāyad ayaṃ ratham ayunak saptaraśmim /
ṚV, 6, 44, 24.1 ayaṃ dyāvāpṛthivī vi ṣkabhāyad ayaṃ ratham ayunak saptaraśmim /
ṚV, 6, 44, 24.2 ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam //
ṚV, 6, 45, 3.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 6, 45, 3.2 nāsya kṣīyanta ūtayaḥ //
ṚV, 6, 45, 25.1 imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ /
ṚV, 6, 45, 28.1 imā u tvā sute sute nakṣante girvaṇo giraḥ /
ṚV, 6, 46, 5.2 yeneme citra vajrahasta rodasī obhe suśipra prāḥ //
ṚV, 6, 46, 9.2 chardir yaccha maghavadbhyaś ca mahyaṃ ca yāvayā didyum ebhyaḥ //
ṚV, 6, 47, 1.1 svāduṣ kilāyam madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
ṚV, 6, 47, 1.1 svāduṣ kilāyam madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
ṚV, 6, 47, 1.1 svāduṣ kilāyam madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
ṚV, 6, 47, 1.1 svāduṣ kilāyam madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
ṚV, 6, 47, 1.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
ṚV, 6, 47, 2.1 ayaṃ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda /
ṚV, 6, 47, 3.1 ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ /
ṚV, 6, 47, 3.1 ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ /
ṚV, 6, 47, 3.2 ayaṃ ṣaᄆ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre //
ṚV, 6, 47, 4.1 ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ /
ṚV, 6, 47, 4.1 ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ /
ṚV, 6, 47, 4.2 ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam //
ṚV, 6, 47, 5.1 ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke /
ṚV, 6, 47, 5.2 ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān //
ṚV, 6, 47, 10.2 yat kiṃ cāhaṃ tvāyur idaṃ vadāmi taj juṣasva kṛdhi mā devavantam //
ṚV, 6, 47, 18.1 rūpaṃ rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya /
ṚV, 6, 47, 18.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa //
ṚV, 6, 47, 28.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
ṚV, 6, 47, 31.1 āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti /
ṚV, 6, 48, 2.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
ṚV, 6, 48, 9.2 asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ //
ṚV, 6, 49, 10.1 bhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau /
ṚV, 6, 50, 9.1 uta tvaṃ sūno sahaso no adyā devāṁ asminn adhvare vavṛtyāḥ /
ṚV, 6, 51, 2.1 veda yas trīṇi vidathāny eṣāṃ devānāṃ janma sanutar ā ca vipraḥ /
ṚV, 6, 51, 8.2 namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse //
ṚV, 6, 52, 1.1 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ /
ṚV, 6, 52, 7.1 viśve devāsa ā gata śṛṇutā ma imaṃ havam /
ṚV, 6, 52, 7.2 edam barhir ni ṣīdata //
ṚV, 6, 52, 11.2 imā havyā juṣanta naḥ //
ṚV, 6, 52, 12.1 imaṃ no agne adhvaraṃ hotar vayunaśo yaja /
ṚV, 6, 52, 13.1 viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha /
ṚV, 6, 52, 13.2 ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam //
ṚV, 6, 52, 16.1 agnīparjanyāv avataṃ dhiyam me 'smin have suhavā suṣṭutiṃ naḥ /
ṚV, 6, 52, 17.2 asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam //
ṚV, 6, 54, 1.2 ya evedam iti bravat //
ṚV, 6, 54, 2.2 ima eveti ca bravat //
ṚV, 6, 54, 3.2 no asya vyathate paviḥ //
ṚV, 6, 54, 4.1 yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate /
ṚV, 6, 56, 5.1 imaṃ ca no gaveṣaṇaṃ sātaye sīṣadho gaṇam /
ṚV, 6, 59, 5.1 indrāgnī ko asya vāṃ devau martaś ciketati /
ṚV, 6, 59, 6.1 indrāgnī apād iyam pūrvāgāt padvatībhyaḥ /
ṚV, 6, 59, 7.2 mā no asmin mahādhane parā varktaṃ gaviṣṭiṣu //
ṚV, 6, 59, 10.2 viśvābhir gīrbhir ā gatam asya somasya pītaye //
ṚV, 6, 60, 4.1 tā huve yayor idam papne viśvam purā kṛtam /
ṚV, 6, 60, 7.1 indrāgnī yuvām ime 'bhi stomā anūṣata /
ṚV, 6, 60, 9.1 tābhir ā gacchataṃ naropedaṃ savanaṃ sutam /
ṚV, 6, 61, 1.1 iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe /
ṚV, 6, 61, 2.1 iyaṃ śuṣmebhir bisakhā ivārujat sānu girīṇāṃ taviṣebhir ūrmibhiḥ /
ṚV, 6, 61, 3.2 uta kṣitibhyo 'vanīr avindo viṣam ebhyo asravo vājinīvati //
ṚV, 6, 62, 1.1 stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ /
ṚV, 6, 63, 1.2 ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman //
ṚV, 6, 63, 2.1 aram me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ /
ṚV, 6, 63, 6.1 yuvaṃ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ /
ṚV, 6, 66, 2.2 areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan //
ṚV, 6, 66, 4.1 na ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ /
ṚV, 6, 66, 5.1 makṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṃ dadhānāḥ /
ṚV, 6, 66, 6.2 adha smaiṣu rodasī svaśocir āmavatsu tasthau na rokaḥ //
ṚV, 6, 66, 8.1 nāsya vartā na tarutā nv asti maruto yam avatha vājasātau /
ṚV, 6, 67, 2.1 iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha /
ṚV, 6, 67, 6.2 dṛᄆho nakṣatra uta viśvadevo bhūmim ātān dyāṃ dhāsināyoḥ //
ṚV, 6, 67, 8.1 tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt /
ṚV, 6, 68, 4.2 praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī //
ṚV, 6, 68, 9.2 ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā //
ṚV, 6, 68, 10.1 indrāvaruṇā sutapāv imaṃ sutaṃ somam pibatam madyaṃ dhṛtavratā /
ṚV, 6, 68, 11.2 idaṃ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām //
ṚV, 6, 68, 11.2 idaṃ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām //
ṚV, 6, 69, 1.1 saṃ vāṃ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya /
ṚV, 6, 69, 7.1 indrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām /
ṚV, 6, 70, 2.2 rājantī asya bhuvanasya rodasī asme retaḥ siñcataṃ yan manurhitam //
ṚV, 6, 71, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
ṚV, 6, 72, 4.2 jagṛbhathur anapinaddham āsu ruśac citrāsu jagatīṣv antaḥ //
ṚV, 6, 75, 3.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
ṚV, 6, 75, 4.2 apa śatrūn vidhyatāṃ saṃvidāne ārtnī ime viṣphurantī amitrān //
ṚV, 6, 75, 5.1 bahvīnām pitā bahur asya putraś ciścā kṛṇoti samanāvagatya /
ṚV, 6, 75, 8.1 rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma /
ṚV, 6, 75, 8.1 rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma /
ṚV, 6, 75, 11.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
ṚV, 6, 75, 13.1 ā jaṅghanti sānv eṣāṃ jaghanāṁ upa jighnate /
ṚV, 6, 75, 15.2 idam parjanyaretasa iṣvai devyai bṛhan namaḥ //
ṚV, 7, 1, 8.2 uto na ebhi stavathair iha syāḥ //
ṚV, 7, 1, 9.2 uto na ebhiḥ sumanā iha syāḥ //
ṚV, 7, 1, 10.1 ime naro vṛtrahatyeṣu śūrā viśvā adevīr abhi santu māyāḥ /
ṚV, 7, 1, 16.1 ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān /
ṚV, 7, 1, 18.1 imo agne vītatamāni havyājasro vakṣi devatātim accha /
ṚV, 7, 1, 19.1 mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai /
ṚV, 7, 1, 22.1 mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ /
ṚV, 7, 2, 2.1 narāśaṃsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ /
ṚV, 7, 2, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 7, 3, 2.2 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
ṚV, 7, 3, 5.2 niśiśānā atithim asya yonau dīdāya śocir āhutasya vṛṣṇaḥ //
ṚV, 7, 4, 3.1 asya devasya saṃsady anīke yam martāsaḥ śyetaṃ jagṛbhre /
ṚV, 7, 4, 4.1 ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi /
ṚV, 7, 7, 4.1 sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām /
ṚV, 7, 7, 6.2 pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya //
ṚV, 7, 8, 2.1 ayam u ṣya sumahāṁ avedi hotā mandro manuṣo yahvo agniḥ /
ṚV, 7, 8, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
ṚV, 7, 8, 6.1 idaṃ vacaḥ śatasāḥ saṃsahasram ud agnaye janiṣīṣṭa dvibarhāḥ /
ṚV, 7, 11, 2.2 yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti //
ṚV, 7, 11, 4.2 kratuṃ hy asya vasavo juṣantāthā devā dadhire havyavāham //
ṚV, 7, 11, 5.2 imaṃ yajñaṃ divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 15, 6.1 semāṃ vetu vaṣaṭkṛtim agnir juṣata no giraḥ /
ṚV, 7, 16, 1.1 enā vo agniṃ namasorjo napātam ā huve /
ṚV, 7, 16, 3.1 ud asya śocir asthād ājuhvānasya mīᄆhuṣaḥ /
ṚV, 7, 18, 3.1 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ /
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 18, 13.1 vi sadyo viśvā dṛṃhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ /
ṚV, 7, 18, 25.1 imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ /
ṚV, 7, 19, 2.2 dāsaṃ yacchuṣṇaṃ kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan //
ṚV, 7, 19, 7.1 mā te asyāṃ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai /
ṚV, 7, 20, 6.1 nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt /
ṚV, 7, 20, 8.2 vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau //
ṚV, 7, 21, 1.1 asāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca /
ṚV, 7, 21, 4.1 bhīmo viveṣāyudhebhir eṣām apāṃsi viśvā naryāṇi vidvān /
ṚV, 7, 22, 3.1 bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
ṚV, 7, 22, 3.2 imā brahma sadhamāde juṣasva //
ṚV, 7, 22, 4.2 kṛṣvā duvāṃsy antamā sacemā //
ṚV, 7, 22, 7.1 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi /
ṚV, 7, 23, 5.2 eko devatrā dayase hi martān asmiñchūra savane mādayasva //
ṚV, 7, 24, 2.2 visṛṣṭadhenā bharate suvṛktir iyam indraṃ johuvatī manīṣā //
ṚV, 7, 24, 3.1 ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi /
ṚV, 7, 24, 5.2 indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ //
ṚV, 7, 28, 4.1 ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante /
ṚV, 7, 29, 1.1 ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ /
ṚV, 7, 29, 1.2 pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ //
ṚV, 7, 29, 2.2 asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ //
ṚV, 7, 29, 2.2 asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ //
ṚV, 7, 29, 3.2 viśvā matīr ā tatane tvāyādhā ma indra śṛṇavo havemā //
ṚV, 7, 30, 1.1 ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya /
ṚV, 7, 31, 4.2 viddhī tv asya no vaso //
ṚV, 7, 32, 2.1 ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate /
ṚV, 7, 32, 4.1 ima indrāya sunvire somāso dadhyāśiraḥ /
ṚV, 7, 32, 12.1 ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ /
ṚV, 7, 32, 17.2 tavāyaṃ viśvaḥ puruhūta pārthivo 'vasyur nāma bhikṣate //
ṚV, 7, 32, 22.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ //
ṚV, 7, 32, 26.2 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi //
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 33, 8.1 sūryasyeva vakṣatho jyotir eṣāṃ samudrasyeva mahimā gabhīraḥ /
ṚV, 7, 34, 3.1 āpaś cid asmai pinvanta pṛthvīr vṛtreṣu śūrā maṃsanta ugrāḥ //
ṚV, 7, 34, 4.1 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ //
ṚV, 7, 34, 7.1 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma //
ṚV, 7, 34, 10.1 ā caṣṭa āsām pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ //
ṚV, 7, 34, 11.1 rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṃ viśvāyu //
ṚV, 7, 34, 14.1 avīn no agnir havyān namobhiḥ preṣṭho asmā adhāyi stomaḥ //
ṚV, 7, 34, 17.1 mā no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ //
ṚV, 7, 34, 18.1 uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ //
ṚV, 7, 34, 19.1 tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām //
ṚV, 7, 35, 14.1 ādityā rudrā vasavo juṣantedam brahma kriyamāṇaṃ navīyaḥ /
ṚV, 7, 36, 2.1 imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ /
ṚV, 7, 36, 5.1 yajante asya sakhyaṃ vayaś ca namasvinaḥ sva ṛtasya dhāman /
ṚV, 7, 36, 5.2 vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham //
ṚV, 7, 36, 8.2 bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim //
ṚV, 7, 36, 9.1 acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ /
ṚV, 7, 38, 2.1 ud u tiṣṭha savitaḥ śrudhy asya hiraṇyapāṇe prabhṛtāv ṛtasya /
ṚV, 7, 38, 8.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
ṚV, 7, 39, 2.1 pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte /
ṚV, 7, 39, 3.2 arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jagmuṣo no asya //
ṚV, 7, 39, 5.2 āryamaṇam aditiṃ viṣṇum eṣāṃ sarasvatī maruto mādayantām //
ṚV, 7, 40, 1.2 yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge //
ṚV, 7, 40, 4.1 ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ /
ṚV, 7, 40, 5.1 asya devasya mīᄆhuṣo vayā viṣṇor eṣasya prabhṛthe havirbhiḥ /
ṚV, 7, 41, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
ṚV, 7, 42, 5.1 imaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ /
ṚV, 7, 45, 2.1 ud asya bāhū śithirā bṛhantā hiraṇyayā divo antāṁ anaṣṭām /
ṚV, 7, 45, 2.2 nūnaṃ so asya mahimā paniṣṭa sūraś cid asmā anu dād apasyām //
ṚV, 7, 45, 2.2 nūnaṃ so asya mahimā paniṣṭa sūraś cid asmā anu dād apasyām //
ṚV, 7, 45, 4.1 imā giraḥ savitāraṃ sujihvam pūrṇagabhastim īᄆate supāṇim /
ṚV, 7, 46, 1.1 imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne /
ṚV, 7, 51, 1.2 anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ //
ṚV, 7, 55, 5.2 sasantu sarve jñātayaḥ sastv ayam abhito janaḥ //
ṚV, 7, 55, 6.2 teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā //
ṚV, 7, 56, 2.1 nakir hy eṣāṃ janūṃṣi veda te aṅga vidre mitho janitram //
ṚV, 7, 56, 19.1 ime turam maruto rāmayantīme sahaḥ sahasa ā namanti /
ṚV, 7, 56, 19.1 ime turam maruto rāmayantīme sahaḥ sahasa ā namanti /
ṚV, 7, 56, 19.2 ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti //
ṚV, 7, 56, 20.1 ime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta /
ṚV, 7, 57, 3.1 naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ /
ṚV, 7, 58, 6.1 pra sā vāci suṣṭutir maghonām idaṃ sūktam maruto juṣanta /
ṚV, 7, 59, 1.1 yaṃ trāyadhva idam idaṃ devāso yaṃ ca nayatha /
ṚV, 7, 59, 1.1 yaṃ trāyadhva idam idaṃ devāso yaṃ ca nayatha /
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 59, 9.1 sāṃtapanā idaṃ havir marutas taj jujuṣṭana /
ṚV, 7, 60, 5.1 ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi /
ṚV, 7, 60, 5.2 ima ṛtasya vāvṛdhur duroṇe śagmāsaḥ putrā aditer adabdhāḥ //
ṚV, 7, 60, 6.1 ime mitro varuṇo dūᄆabhāso 'cetasaṃ cic citayanti dakṣaiḥ /
ṚV, 7, 60, 7.1 ime divo animiṣā pṛthivyāś cikitvāṃso acetasaṃ nayanti /
ṚV, 7, 60, 7.2 pravrāje cin nadyo gādham asti pāraṃ no asya viṣpitasya parṣan //
ṚV, 7, 60, 10.1 sasvaś ciddhi samṛtis tveṣy eṣām apīcyena sahasā sahante /
ṚV, 7, 60, 12.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 61, 5.1 amūrā viśvā vṛṣaṇāv imā vāṃ na yāsu citraṃ dadṛśe na yakṣam /
ṚV, 7, 61, 6.2 pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni //
ṚV, 7, 61, 7.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 62, 2.1 sa sūrya prati puro na ud gā ebhi stomebhir etaśebhir evaiḥ /
ṚV, 7, 62, 5.2 ā no jane śravayataṃ yuvānā śrutam me mitrāvaruṇā havemā //
ṚV, 7, 63, 5.1 yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ /
ṚV, 7, 66, 8.1 rāyā hiraṇyayā matir iyam avṛkāya śavase /
ṚV, 7, 66, 8.2 iyaṃ viprā medhasātaye //
ṚV, 7, 67, 6.1 aviṣṭaṃ dhīṣv aśvinā na āsu prajāvad reto ahrayaṃ no astu /
ṚV, 7, 68, 4.1 ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām /
ṚV, 7, 69, 5.2 tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin //
ṚV, 7, 70, 6.2 upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām //
ṚV, 7, 70, 7.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 70, 7.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 70, 7.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 70, 7.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 71, 4.2 ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti //
ṚV, 7, 71, 6.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 71, 6.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 71, 6.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 71, 6.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 72, 3.2 āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti //
ṚV, 7, 73, 1.1 atāriṣma tamasas pāram asya prati stomaṃ devayanto dadhānāḥ /
ṚV, 7, 73, 3.1 ahema yajñam pathām urāṇā imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 74, 1.1 imā u vāṃ diviṣṭaya usrā havante aśvinā /
ṚV, 7, 74, 1.2 ayaṃ vām ahve 'vase śacīvasū viśaṃ viśaṃ hi gacchathaḥ //
ṚV, 7, 78, 1.1 prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante /
ṚV, 7, 82, 3.2 indrāvaruṇā made asya māyino 'pinvatam apitaḥ pinvataṃ dhiyaḥ //
ṚV, 7, 82, 5.1 indrāvaruṇā yad imāni cakrathur viśvā jātāni bhuvanasya majmanā /
ṚV, 7, 82, 6.1 mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam /
ṚV, 7, 83, 4.2 brahmāṇy eṣāṃ śṛṇutaṃ havīmani satyā tṛtsūnām abhavat purohitiḥ //
ṚV, 7, 83, 7.2 satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu //
ṚV, 7, 84, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 85, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 86, 1.1 dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī /
ṚV, 7, 86, 3.2 samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte //
ṚV, 7, 86, 8.1 ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu /
ṚV, 7, 87, 2.2 antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi //
ṚV, 7, 87, 5.1 tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ /
ṚV, 7, 87, 6.2 gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā //
ṚV, 7, 88, 2.1 adhā nv asya saṃdṛśaṃ jaganvān agner anīkaṃ varuṇasya maṃsi /
ṚV, 7, 88, 7.1 dhruvāsu tvāsu kṣitiṣu kṣiyanto vy asmat pāśaṃ varuṇo mumocat /
ṚV, 7, 89, 5.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidroham manuṣyāś carāmasi /
ṚV, 7, 90, 2.2 kṛṇoṣi tam martyeṣu praśastaṃ jāto jāto jāyate vājy asya //
ṚV, 7, 90, 3.1 rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
ṚV, 7, 91, 4.2 śuciṃ somaṃ śucipā pātam asme indravāyū sadatam barhir edam //
ṚV, 7, 91, 5.2 idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme //
ṚV, 7, 91, 6.2 ābhir yātaṃ suvidatrābhir arvāk pātaṃ narā pratibhṛtasya madhvaḥ //
ṚV, 7, 92, 5.2 vāyo asmin savane mādayasva yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 93, 6.1 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam /
ṚV, 7, 93, 7.1 so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ /
ṚV, 7, 94, 1.1 iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ /
ṚV, 7, 94, 1.1 iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ /
ṚV, 7, 95, 4.1 uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajñe asmin /
ṚV, 7, 95, 5.1 imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva /
ṚV, 7, 95, 6.1 ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ /
ṚV, 7, 97, 5.1 tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ /
ṚV, 7, 97, 9.1 iyaṃ vām brahmaṇaspate suvṛktir brahmendrāya vajriṇe akāri /
ṚV, 7, 98, 2.1 yad dadhiṣe pradivi cārv annaṃ dive dive pītim id asya vakṣi /
ṚV, 7, 98, 5.2 yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya //
ṚV, 7, 98, 6.1 tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya /
ṚV, 7, 99, 6.1 iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī /
ṚV, 7, 100, 3.2 pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma //
ṚV, 7, 100, 4.2 dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra //
ṚV, 7, 100, 5.2 taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke //
ṚV, 7, 101, 5.1 idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat /
ṚV, 7, 103, 5.1 yad eṣām anyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ /
ṚV, 7, 103, 5.2 sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu //
ṚV, 7, 103, 6.1 gomāyur eko ajamāyur ekaḥ pṛśnir eko harita eka eṣām /
ṚV, 7, 104, 6.1 indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā /
ṚV, 7, 104, 6.2 yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam //
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
ṚV, 8, 1, 3.1 yac ciddhi tvā janā ime nānā havanta ūtaye /
ṚV, 8, 1, 3.2 asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam //
ṚV, 8, 1, 8.1 prāsmai gāyatram arcata vāvātur yaḥ purandaraḥ /
ṚV, 8, 1, 18.2 ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa //
ṚV, 8, 1, 26.1 pibā tv asya girvaṇaḥ sutasya pūrvapā iva /
ṚV, 8, 1, 26.2 pariṣkṛtasya rasina iyam āsutiś cārur madāya patyate //
ṚV, 8, 1, 34.1 anv asya sthūraṃ dadṛśe purastād anastha ūrur avarambamāṇaḥ /
ṚV, 8, 2, 1.1 idaṃ vaso sutam andhaḥ pibā supūrṇam udaram /
ṚV, 8, 2, 3.2 indra tvāsmin sadhamāde //
ṚV, 8, 2, 10.1 ime ta indra somās tīvrā asme sutāsaḥ /
ṚV, 8, 2, 11.1 tāṃ āśiram puroᄆāśam indremaṃ somaṃ śrīṇīhi /
ṚV, 8, 2, 21.1 vidmā hy asya vīrasya bhūridāvarīṃ sumatim /
ṚV, 8, 2, 28.2 śiprinn ṛṣīvaḥ śacīvo nāyam acchā sadhamādam //
ṚV, 8, 2, 39.2 ye asmin kāmam aśriyan //
ṚV, 8, 2, 41.1 śikṣā vibhindo asmai catvāry ayutā dadat /
ṚV, 8, 3, 3.1 imā u tvā purūvaso giro vardhantu yā mama /
ṚV, 8, 3, 4.1 ayaṃ sahasram ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe /
ṚV, 8, 3, 4.2 satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye //
ṚV, 8, 3, 8.1 asyed indro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi /
ṚV, 8, 3, 8.2 adyā tam asya mahimānam āyavo 'nu ṣṭuvanti pūrvathā //
ṚV, 8, 3, 10.2 sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīr anucakrade //
ṚV, 8, 3, 12.1 śagdhī no asya yaddha pauram āvitha dhiya indra siṣāsataḥ /
ṚV, 8, 3, 13.2 nahī nv asya mahimānam indriyaṃ svar gṛṇanta ānaśuḥ //
ṚV, 8, 3, 18.1 ime hi te kāravo vāvaśur dhiyā viprāso medhasātaye /
ṚV, 8, 4, 8.1 savyām anu sphigyaṃ vāvase vṛṣā na dāno asya roṣati /
ṚV, 8, 4, 12.2 idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba //
ṚV, 8, 5, 14.1 asya pibatam aśvinā yuvam madasya cāruṇaḥ /
ṚV, 8, 5, 18.1 asmākam adya vām ayaṃ stomo vāhiṣṭho antamaḥ /
ṚV, 8, 5, 30.2 upemāṃ suṣṭutim mama //
ṚV, 8, 5, 39.1 mākir enā pathā gād yeneme yanti cedayaḥ /
ṚV, 8, 5, 39.1 mākir enā pathā gād yeneme yanti cedayaḥ /
ṚV, 8, 6, 4.1 sam asya manyave viśo viśvā namanta kṛṣṭayaḥ /
ṚV, 8, 6, 5.1 ojas tad asya titviṣa ubhe yat samavartayat /
ṚV, 8, 6, 7.1 imā abhi pra ṇonumo vipām agreṣu dhītayaḥ /
ṚV, 8, 6, 13.1 yad asya manyur adhvanīd vi vṛtram parvaśo rujan /
ṚV, 8, 6, 17.1 ya ime rodasī mahī samīcī samajagrabhīt /
ṚV, 8, 6, 19.1 imās ta indra pṛśnayo ghṛtaṃ duhata āśiram /
ṚV, 8, 6, 32.1 imām ma indra suṣṭutiṃ juṣasva pra su mām ava /
ṚV, 8, 6, 36.2 imam indra sutam piba //
ṚV, 8, 6, 43.1 imāṃ su pūrvyāṃ dhiyam madhor ghṛtasya pipyuṣīm /
ṚV, 8, 7, 9.1 imām me maruto giram imaṃ stomam ṛbhukṣaṇaḥ /
ṚV, 8, 7, 9.1 imām me maruto giram imaṃ stomam ṛbhukṣaṇaḥ /
ṚV, 8, 7, 9.2 imam me vanatā havam //
ṚV, 8, 7, 15.1 etāvataś cid eṣāṃ sumnam bhikṣeta martyaḥ /
ṚV, 8, 7, 19.1 imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ /
ṚV, 8, 7, 28.1 yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ /
ṚV, 8, 8, 6.2 ā yātam aśvinā gatam upemāṃ suṣṭutim mama //
ṚV, 8, 8, 12.2 stomam me aśvināv imam abhi vahnī anūṣātām //
ṚV, 8, 8, 16.1 prāsmā ūrjaṃ ghṛtaścutam aśvinā yacchataṃ yuvam /
ṚV, 8, 8, 17.1 ā no gantaṃ riśādasemaṃ stomam purubhujā /
ṚV, 8, 8, 17.2 kṛtaṃ naḥ suśriyo naremā dātam abhiṣṭaye //
ṚV, 8, 9, 1.2 prāsmai yacchatam avṛkam pṛthu chardir yuyutaṃ yā arātayaḥ //
ṚV, 8, 9, 4.1 ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate /
ṚV, 8, 9, 4.2 ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ //
ṚV, 8, 9, 6.2 ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gacchathaḥ //
ṚV, 8, 9, 8.2 ā vāṃ stomā ime mama nabho na cucyavīrata //
ṚV, 8, 9, 14.1 ā nūnaṃ yātam aśvinemā havyāni vāṃ hitā /
ṚV, 8, 9, 14.2 ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha //
ṚV, 8, 9, 14.2 ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha //
ṚV, 8, 9, 18.2 ā hāyam aśvino ratho vartir yāti nṛpāyyam //
ṚV, 8, 10, 6.1 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu /
ṚV, 8, 12, 4.1 imaṃ stomam abhiṣṭaye ghṛtaṃ na pūtam adrivaḥ /
ṚV, 8, 12, 5.1 imaṃ juṣasva girvaṇaḥ samudra iva pinvate /
ṚV, 8, 12, 7.1 vavakṣur asya ketavo uta vajro gabhastyoḥ /
ṚV, 8, 12, 10.1 iyaṃ ta ṛtviyāvatī dhītir eti navīyasī /
ṚV, 8, 12, 21.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 8, 12, 24.2 amād id asya titviṣe sam ojasaḥ //
ṚV, 8, 12, 31.1 imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ /
ṚV, 8, 12, 32.1 yad asya dhāmani priye samīcīnāso asvaran /
ṚV, 8, 13, 4.1 iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ /
ṚV, 8, 13, 4.2 mandāno asya barhiṣo vi rājasi //
ṚV, 8, 13, 8.1 krīᄆanty asya sūnṛtā āpo na pravatā yatīḥ /
ṚV, 8, 13, 8.2 ayā dhiyā ya ucyate patir divaḥ //
ṚV, 8, 13, 21.1 yadi me sakhyam āvara imasya pāhy andhasaḥ /
ṚV, 8, 13, 29.1 imā asya pratūrtayaḥ padaṃ juṣanta yad divi /
ṚV, 8, 13, 29.1 imā asya pratūrtayaḥ padaṃ juṣanta yad divi /
ṚV, 8, 13, 30.1 ayaṃ dīrghāya cakṣase prāci prayaty adhvare /
ṚV, 8, 13, 31.1 vṛṣāyam indra te ratha uto te vṛṣaṇā harī /
ṚV, 8, 13, 32.1 vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ /
ṚV, 8, 14, 2.1 śikṣeyam asmai ditseyaṃ śacīpate manīṣiṇe /
ṚV, 8, 15, 5.2 mandāno asya barhiṣo vi rājasi //
ṚV, 8, 17, 1.1 ā yāhi suṣumā hi ta indra somam pibā imam /
ṚV, 8, 17, 1.2 edam barhiḥ sado mama //
ṚV, 8, 17, 7.1 ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ /
ṚV, 8, 17, 11.1 ayaṃ ta indra somo nipūto adhi barhiṣi /
ṚV, 8, 17, 11.2 ehīm asya dravā piba //
ṚV, 8, 17, 12.1 śācigo śācipūjanāyaṃ raṇāya te sutaḥ /
ṚV, 8, 17, 13.2 ny asmin dadhra ā manaḥ //
ṚV, 8, 18, 1.1 idaṃ ha nūnam eṣāṃ sumnam bhikṣeta martyaḥ /
ṚV, 8, 18, 1.1 idaṃ ha nūnam eṣāṃ sumnam bhikṣeta martyaḥ /
ṚV, 8, 18, 2.1 anarvāṇo hy eṣām panthā ādityānām /
ṚV, 8, 19, 2.2 asya medhasya somyasya sobhare prem adhvarāya pūrvyam //
ṚV, 8, 19, 3.2 asya yajñasya sukratum //
ṚV, 8, 19, 14.1 samidhā yo niśitī dāśad aditiṃ dhāmabhir asya martyaḥ /
ṚV, 8, 20, 11.1 samānam añjy eṣāṃ vi bhrājante rukmāso adhi bāhuṣu /
ṚV, 8, 20, 14.2 arāṇāṃ na caramas tad eṣāṃ dānā mahnā tad eṣām //
ṚV, 8, 20, 14.2 arāṇāṃ na caramas tad eṣāṃ dānā mahnā tad eṣām //
ṚV, 8, 21, 3.1 ā yāhīma indavo 'śvapate gopata urvarāpate /
ṚV, 8, 21, 6.1 acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ /
ṚV, 8, 21, 9.1 yo na idam idaṃ purā pra vasya ānināya tam u va stuṣe /
ṚV, 8, 21, 9.1 yo na idam idaṃ purā pra vasya ānināya tam u va stuṣe /
ṚV, 8, 22, 8.1 ayaṃ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū /
ṚV, 8, 22, 18.2 asminn ā vām āyāne vājinīvasū viśvā vāmāni dhīmahi //
ṚV, 8, 23, 4.1 ud asya śocir asthād dīdiyuṣo vy ajaram /
ṚV, 8, 23, 7.2 tam ayā vācā gṛṇe tam u va stuṣe //
ṚV, 8, 23, 19.1 imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ /
ṚV, 8, 23, 21.1 yo asmai havyadātibhir āhutim marto 'vidhat /
ṚV, 8, 23, 23.1 ābhir vidhemāgnaye jyeṣṭhābhir vyaśvavat /
ṚV, 8, 24, 8.1 vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ /
ṚV, 8, 25, 16.1 ayam eka itthā purūru caṣṭe vi viśpatiḥ /
ṚV, 8, 26, 8.1 ā me asya pratīvyam indranāsatyā gatam /
ṚV, 8, 26, 11.1 vaiyaśvasya śrutaṃ naroto me asya vedathaḥ /
ṚV, 8, 27, 18.1 ajre cid asmai kṛṇuthā nyañcanaṃ durge cid ā susaraṇam /
ṚV, 8, 27, 18.2 eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu //
ṚV, 8, 28, 4.1 yathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat /
ṚV, 8, 28, 5.1 saptānāṃ sapta ṛṣṭayaḥ sapta dyumnāny eṣām /
ṚV, 8, 31, 2.1 puroᄆāśaṃ yo asmai somaṃ rarata āśiram /
ṚV, 8, 31, 4.1 asya prajāvatī gṛhe 'saścantī dive dive /
ṚV, 8, 32, 15.1 nakir asya śacīnāṃ niyantā sūnṛtānām /
ṚV, 8, 32, 20.2 utāyam indra yas tava //
ṚV, 8, 32, 21.2 imaṃ rātaṃ sutam piba //
ṚV, 8, 33, 7.2 ayaṃ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ //
ṚV, 8, 33, 13.2 nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ //
ṚV, 8, 34, 3.1 atrā vi nemir eṣām urāṃ na dhūnute vṛkaḥ /
ṚV, 8, 37, 1.1 predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 3.1 ekarāᄆ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 38, 3.1 idaṃ vām madiram madhv adhukṣann adribhir naraḥ /
ṚV, 8, 38, 5.1 imā juṣethāṃ savanā yebhir havyāny ūhathuḥ /
ṚV, 8, 38, 6.1 imāṃ gāyatravartaniṃ juṣethāṃ suṣṭutim mama /
ṚV, 8, 39, 2.1 ny agne navyasā vacas tanūṣu śaṃsam eṣām /
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 8, 40, 6.2 vayaṃ tad asya saṃbhṛtaṃ vasv indreṇa vi bhajemahi nabhantām anyake same //
ṚV, 8, 40, 7.1 yad indrāgnī janā ime vihvayante tanā girā /
ṚV, 8, 41, 1.1 asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ /
ṚV, 8, 41, 7.1 ya āsv atka āśaye viśvā jātāny eṣām /
ṚV, 8, 41, 7.1 ya āsv atka āśaye viśvā jātāny eṣām /
ṚV, 8, 41, 8.1 sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe /
ṚV, 8, 42, 3.1 imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃ śiśādhi /
ṚV, 8, 43, 1.1 ime viprasya vedhaso 'gner astṛtayajvanaḥ /
ṚV, 8, 43, 2.1 asmai te pratiharyate jātavedo vicarṣaṇe /
ṚV, 8, 43, 16.2 imaṃ stomaṃ juṣasva me //
ṚV, 8, 43, 22.2 imaṃ naḥ śṛṇavaddhavam //
ṚV, 8, 43, 24.1 viśāṃ rājānam adbhutam adhyakṣaṃ dharmaṇām imam /
ṚV, 8, 43, 29.1 tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak /
ṚV, 8, 44, 1.2 āsmin havyā juhotana //
ṚV, 8, 44, 2.1 agne stomaṃ juṣasva me vardhasvānena manmanā /
ṚV, 8, 44, 8.1 juṣāṇo aṅgirastamemā havyāny ānuṣak /
ṚV, 8, 44, 13.2 asmin yajñe svadhvare //
ṚV, 8, 44, 16.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
ṚV, 8, 44, 28.1 ayam agne tve api jaritā bhūtu santya /
ṚV, 8, 45, 2.1 bṛhann id idhma eṣām bhūri śastam pṛthuḥ svaruḥ /
ṚV, 8, 45, 16.1 ima u tvā vi cakṣate sakhāya indra sominaḥ /
ṚV, 8, 45, 18.1 yacchuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta /
ṚV, 8, 46, 16.1 viśveṣām irajyantaṃ vasūnāṃ sāsahvāṃsaṃ cid asya varpasaḥ /
ṚV, 8, 46, 18.1 ye pātayante ajmabhir girīṇāṃ snubhir eṣām /
ṚV, 8, 46, 21.2 yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte 'syā vyuṣy ādade //
ṚV, 8, 46, 26.2 ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ //
ṚV, 8, 46, 27.1 yo ma imaṃ cid u tmanāmandac citraṃ dāvane /
ṚV, 8, 46, 28.2 aśveṣitaṃ rajeṣitaṃ śuneṣitam prājma tad idaṃ nu tat //
ṚV, 8, 46, 32.2 te te vāyav ime janā madantīndragopā madanti devagopāḥ //
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 5.1 ime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ sam anāha parvasu /
ṚV, 8, 48, 10.2 ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ //
ṚV, 8, 48, 12.2 tasmai somāya haviṣā vidhema mṛᄆīke asya sumatau syāma //
ṚV, 8, 49, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚV, 8, 50, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /
ṚV, 8, 51, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚV, 8, 51, 5.2 vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje //
ṚV, 8, 51, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚV, 8, 57, 1.2 āgacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanam pibāthaḥ //
ṚV, 8, 57, 4.1 ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚV, 8, 57, 4.1 ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚV, 8, 58, 1.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam //
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam //
ṚV, 8, 59, 1.1 imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚV, 8, 60, 13.2 tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ //
ṚV, 8, 61, 1.1 ubhayaṃ śṛṇavac ca na indro arvāg idaṃ vacaḥ /
ṚV, 8, 62, 1.1 pro asmā upastutim bharatā yaj jujoṣati /
ṚV, 8, 63, 3.2 stuṣe tad asya pauṃsyam //
ṚV, 8, 63, 8.1 iyam u te anuṣṭutiś cakṛṣe tāni pauṃsyā /
ṚV, 8, 63, 9.1 asya vṛṣṇo vyodana uru kramiṣṭa jīvase /
ṚV, 8, 64, 10.1 ayaṃ te mānuṣe jane somaḥ pūruṣu sūyate /
ṚV, 8, 64, 11.1 ayaṃ te śaryaṇāvati suṣomāyām adhi priyaḥ /
ṚV, 8, 65, 6.2 idaṃ no barhir āsade //
ṚV, 8, 65, 8.1 idaṃ te somyam madhv adhukṣann adribhir naraḥ /
ṚV, 8, 66, 8.1 vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati /
ṚV, 8, 66, 8.2 semaṃ na stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā //
ṚV, 8, 66, 9.1 kad ū nv asyākṛtam indrasyāsti pauṃsyam /
ṚV, 8, 66, 10.1 kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam /
ṚV, 8, 66, 14.1 tvaṃ no asyā amater uta kṣudho 'bhiśaster ava spṛdhi /
ṚV, 8, 67, 8.1 mā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari /
ṚV, 8, 67, 15.1 apo ṣu ṇa iyaṃ śarur ādityā apa durmatiḥ /
ṚV, 8, 68, 18.1 aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī /
ṚV, 8, 69, 3.1 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
ṚV, 8, 69, 17.2 arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane //
ṚV, 8, 69, 18.1 anu pratnasyaukasaḥ priyamedhāsa eṣām /
ṚV, 8, 70, 12.1 tvaṃ na indrāsāṃ haste śaviṣṭha dāvane /
ṚV, 8, 72, 1.2 vidvāṁ asya praśāsanam //
ṚV, 8, 72, 2.2 juṣāṇo asya sakhyam //
ṚV, 8, 72, 6.1 uto nv asya yan mahad aśvāvad yojanam bṛhat /
ṚV, 8, 72, 18.1 uto nv asya yat padaṃ haryatasya nidhānyam /
ṚV, 8, 73, 5.1 yad adya karhi karhicicchuśrūyātam imaṃ havam /
ṚV, 8, 73, 10.1 ihā gataṃ vṛṣaṇvasū śṛṇutam ma imaṃ havam /
ṚV, 8, 73, 11.1 kim idaṃ vām purāṇavaj jarator iva śasyate /
ṚV, 8, 74, 6.1 sabādho yaṃ janā ime 'gniṃ havyebhir īᄆate /
ṚV, 8, 74, 7.1 iyaṃ te navyasī matir agne adhāyy asmad ā /
ṚV, 8, 75, 4.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
ṚV, 8, 75, 7.1 kam u ṣvid asya senayāgner apākacakṣasaḥ /
ṚV, 8, 75, 12.1 mā no asmin mahādhane parā varg bhārabhṛd yathā /
ṚV, 8, 75, 13.1 anyam asmad bhiyā iyam agne siṣaktu ducchunā /
ṚV, 8, 76, 1.1 imaṃ nu māyinaṃ huva indram īśānam ojasā /
ṚV, 8, 76, 2.1 ayam indro marutsakhā vi vṛtrasyābhinacchiraḥ /
ṚV, 8, 76, 4.1 ayaṃ ha yena vā idaṃ svar marutvatā jitam /
ṚV, 8, 76, 4.1 ayaṃ ha yena vā idaṃ svar marutvatā jitam /
ṚV, 8, 76, 6.2 asya somasya pītaye //
ṚV, 8, 76, 7.2 asmin yajñe puruṣṭuta //
ṚV, 8, 79, 1.1 ayaṃ kṛtnur agṛbhīto viśvajid udbhid it somaḥ /
ṚV, 8, 80, 7.2 iyaṃ dhīr ṛtviyāvatī //
ṚV, 8, 82, 5.1 tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam /
ṚV, 8, 82, 7.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 8.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 9.2 pibed asya tvam īśiṣe //
ṚV, 8, 83, 7.1 adhi na indraiṣāṃ viṣṇo sajātyānām /
ṚV, 8, 84, 5.2 kad u voca idaṃ namaḥ //
ṚV, 8, 85, 2.1 imam me stomam aśvinemam me śṛṇutaṃ havam /
ṚV, 8, 85, 2.1 imam me stomam aśvinemam me śṛṇutaṃ havam /
ṚV, 8, 85, 3.1 ayaṃ vāṃ kṛṣṇo aśvinā havate vājinīvasū /
ṚV, 8, 86, 3.1 yuvaṃ hi ṣmā purubhujemam edhatuṃ viṣṇāpve dadathur vasyaiṣṭaye /
ṚV, 8, 88, 4.2 ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan //
ṚV, 8, 90, 3.2 imā juṣasva haryaśva yojanendra yā te amanmahi //
ṚV, 8, 91, 2.2 imaṃ jambhasutam piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam //
ṚV, 8, 91, 5.1 imāni trīṇi viṣṭapā tānīndra vi rohaya /
ṚV, 8, 91, 5.2 śiras tatasyorvarām ād idam ma upodare //
ṚV, 8, 91, 6.1 asau ca yā na urvarād imāṃ tanvam mama /
ṚV, 8, 92, 5.2 tad iddhy asya vardhanam //
ṚV, 8, 92, 6.1 asya pītvā madānāṃ devo devasyaujasā /
ṚV, 8, 93, 17.1 ayā dhiyā ca gavyayā puruṇāman puruṣṭuta /
ṚV, 8, 93, 22.1 patnīvantaḥ sutā ima uśanto yanti vītaye /
ṚV, 8, 93, 25.1 tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso /
ṚV, 8, 93, 33.1 tvaṃ hi vṛtrahann eṣām pātā somānām asi /
ṚV, 8, 94, 4.1 asti somo ayaṃ sutaḥ pibanty asya marutaḥ /
ṚV, 8, 94, 4.1 asti somo ayaṃ sutaḥ pibanty asya marutaḥ /
ṚV, 8, 94, 6.1 uto nv asya joṣam āṃ indraḥ sutasya gomataḥ /
ṚV, 8, 94, 10.2 asya somasya pītaye //
ṚV, 8, 94, 11.2 asya somasya pītaye //
ṚV, 8, 94, 12.2 asya somasya pītaye //
ṚV, 8, 95, 2.2 pibā tv asyāndhasa indra viśvāsu te hitam //
ṚV, 8, 95, 6.2 purūṇy asya pauṃsyā siṣāsanto vanāmahe //
ṚV, 8, 96, 1.1 asmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ /
ṚV, 8, 96, 1.2 asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ //
ṚV, 8, 96, 6.1 tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt /
ṚV, 8, 96, 6.1 tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt /
ṚV, 8, 96, 7.2 marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsi //
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 97, 1.2 stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ //
ṚV, 8, 99, 4.2 so asya kāmaṃ vidhato na roṣati mano dānāya codayan //
ṚV, 8, 100, 1.1 ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt /
ṚV, 8, 100, 4.1 ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā /
ṚV, 8, 100, 9.2 bharanty asmai saṃyataḥ puraḥprasravaṇā balim //
ṚV, 8, 100, 10.2 catasra ūrjaṃ duduhe payāṃsi kva svid asyāḥ paramaṃ jagāma //
ṚV, 8, 101, 9.2 antaḥ pavitra upari śrīṇāno 'yaṃ śukro ayāmi te //
ṚV, 8, 101, 13.1 iyaṃ yā nīcy arkiṇī rūpā rohiṇyā kṛtā /
ṚV, 8, 102, 2.1 sa na īᄆānayā saha devāṁ agne duvasyuvā /
ṚV, 8, 102, 8.1 ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā /
ṚV, 8, 102, 8.2 asya kratvā yaśasvataḥ //
ṚV, 8, 102, 9.1 ayaṃ viśvā abhi śriyo 'gnir deveṣu patyate /
ṚV, 8, 103, 6.2 madhor na pātrā prathamāny asmai pra stomā yanty agnaye //
ṚV, 8, 103, 9.2 kuvin no asya sumatir navīyasy acchā vājebhir āgamat //
ṚV, 9, 1, 9.1 abhīmam aghnyā uta śrīṇanti dhenavaḥ śiśum /
ṚV, 9, 1, 10.1 asyed indro madeṣv ā viśvā vṛtrāṇi jighnate /
ṚV, 9, 5, 8.2 imaṃ no yajñam ā gaman tisro devīḥ supeśasaḥ //
ṚV, 9, 6, 7.2 payo yad asya pīpayat //
ṚV, 9, 7, 1.2 vidānā asya yojanam //
ṚV, 9, 7, 7.2 raṇā yo asya dharmabhiḥ //
ṚV, 9, 7, 8.2 vidānā asya śakmabhiḥ //
ṚV, 9, 8, 1.2 vardhanto asya vīryam //
ṚV, 9, 11, 1.1 upāsmai gāyatā naraḥ pavamānāyendave /
ṚV, 9, 14, 3.1 ād asya śuṣmiṇo rase viśve devā amatsata /
ṚV, 9, 18, 5.1 ya ime rodasī mahī sam mātareva dohate /
ṚV, 9, 21, 5.1 āsmin piśaṅgam indavo dadhātā venam ādiśe /
ṚV, 9, 22, 5.2 utedam uttamaṃ rajaḥ //
ṚV, 9, 22, 6.2 utedam uttamāyyam //
ṚV, 9, 23, 7.1 asya pītvā madānām indro vṛtrāṇy aprati /
ṚV, 9, 29, 1.1 prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā /
ṚV, 9, 30, 1.1 pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran /
ṚV, 9, 34, 6.1 sam enam ahrutā imā giro arṣanti sasrutaḥ /
ṚV, 9, 39, 4.1 ayaṃ sa yo divas pari raghuyāmā pavitra ā /
ṚV, 9, 44, 3.1 ayaṃ deveṣu jāgṛviḥ suta eti pavitra ā /
ṚV, 9, 47, 1.1 ayā somaḥ sukṛtyayā mahaś cid abhy avardhata /
ṚV, 9, 47, 2.1 kṛtānīd asya kartvā cetante dasyutarhaṇā /
ṚV, 9, 47, 3.2 ukthaṃ yad asya jāyate //
ṚV, 9, 52, 4.1 ni śuṣmam indav eṣām puruhūta janānām /
ṚV, 9, 53, 2.1 ayā nijaghnir ojasā rathasaṃge dhane hite /
ṚV, 9, 53, 3.1 asya vratāni nādhṛṣe pavamānasya dūḍhyā /
ṚV, 9, 54, 1.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
ṚV, 9, 54, 2.1 ayaṃ sūrya ivopadṛg ayaṃ sarāṃsi dhāvati /
ṚV, 9, 54, 2.1 ayaṃ sūrya ivopadṛg ayaṃ sarāṃsi dhāvati /
ṚV, 9, 54, 3.1 ayaṃ viśvāni tiṣṭhati punāno bhuvanopari /
ṚV, 9, 61, 1.1 ayā vītī pari srava yas ta indo madeṣv ā /
ṚV, 9, 61, 29.1 asya te sakhye vayaṃ tavendo dyumna uttame /
ṚV, 9, 62, 10.1 ayaṃ vicarṣaṇir hitaḥ pavamānaḥ sa cetati /
ṚV, 9, 62, 27.1 tubhyemā bhuvanā kave mahimne soma tasthire /
ṚV, 9, 63, 7.1 ayā pavasva dhārayā yayā sūryam arocayaḥ /
ṚV, 9, 64, 27.1 punāna indav eṣām puruhūta janānām /
ṚV, 9, 65, 12.1 ayā citto vipānayā hariḥ pavasva dhārayā /
ṚV, 9, 65, 27.2 sa pavasvānayā rucā //
ṚV, 9, 66, 6.1 taveme sapta sindhavaḥ praśiṣaṃ soma sisrate /
ṚV, 9, 66, 14.1 asya te sakhye vayam iyakṣantas tvotayaḥ /
ṚV, 9, 67, 11.1 ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu /
ṚV, 9, 67, 12.1 ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci /
ṚV, 9, 68, 9.1 ayaṃ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati /
ṚV, 9, 69, 1.2 urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate //
ṚV, 9, 70, 1.1 trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani /
ṚV, 9, 70, 3.1 te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu /
ṚV, 9, 71, 2.1 pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam /
ṚV, 9, 71, 5.2 jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan //
ṚV, 9, 71, 8.1 tveṣaṃ rūpaṃ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ /
ṚV, 9, 72, 3.2 anv asmai joṣam abharad vinaṅgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ //
ṚV, 9, 73, 3.1 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam /
ṚV, 9, 73, 4.2 asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ //
ṚV, 9, 73, 7.2 rudrāsa eṣām iṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ //
ṚV, 9, 74, 2.2 seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ //
ṚV, 9, 75, 2.1 ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ /
ṚV, 9, 77, 4.1 ayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ /
ṚV, 9, 78, 1.2 gṛbhṇāti ripram avir asya tānvā śuddho devānām upa yāti niṣkṛtam //
ṚV, 9, 83, 2.1 tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vy asthiran /
ṚV, 9, 83, 2.2 avanty asya pavītāram āśavo divas pṛṣṭham adhi tiṣṭhanti cetasā //
ṚV, 9, 83, 3.2 māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbham ā dadhuḥ //
ṚV, 9, 83, 4.1 gandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ /
ṚV, 9, 85, 3.2 abhi svaranti bahavo manīṣiṇo rājānam asya bhuvanasya niṃsate //
ṚV, 9, 85, 8.2 mākir no asya pariṣūtir īśatendo jayema tvayā dhanaṃ dhanam //
ṚV, 9, 85, 12.1 ūrdhvo gandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya /
ṚV, 9, 86, 13.1 ayam matavāñchakuno yathā hito 'vye sasāra pavamāna ūrmiṇā /
ṚV, 9, 86, 14.2 svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati //
ṚV, 9, 86, 15.1 so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe /
ṚV, 9, 86, 15.1 so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe /
ṚV, 9, 86, 15.2 padaṃ yad asya parame vyomany ato viśvā abhi saṃ yāti saṃyataḥ //
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
ṚV, 9, 86, 21.2 ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 86, 28.1 tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi /
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 9, 86, 29.1 tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi /
ṚV, 9, 86, 30.2 tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire //
ṚV, 9, 86, 37.1 īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ /
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 86, 43.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛbhṇate //
ṚV, 9, 87, 3.2 sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām //
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 89, 3.1 siṃhaṃ nasanta madhvo ayāsaṃ harim aruṣaṃ divo asya patim /
ṚV, 9, 89, 3.2 śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā //
ṚV, 9, 89, 6.1 viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya /
ṚV, 9, 91, 3.1 vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ /
ṚV, 9, 91, 4.2 vṛścopariṣṭāt tujatā vadhena ye anti dūrād upanāyam eṣām //
ṚV, 9, 92, 2.1 acchā nṛcakṣā asarat pavitre nāma dadhānaḥ kavir asya yonau /
ṚV, 9, 94, 1.1 adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ /
ṚV, 9, 96, 1.1 pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā /
ṚV, 9, 96, 2.1 sam asya hariṃ harayo mṛjanty aśvahayair aniśitaṃ namobhiḥ /
ṚV, 9, 96, 2.2 ā tiṣṭhati ratham indrasya sakhā vidvāṁ enā sumatiṃ yāty accha //
ṚV, 9, 96, 3.2 kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ //
ṚV, 9, 96, 4.2 tad uśanti viśva ime sakhāyas tad ahaṃ vaśmi pavamāna soma //
ṚV, 9, 96, 7.2 antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan //
ṚV, 9, 96, 22.1 prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṁ ā viveśa /
ṚV, 9, 97, 1.1 asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam /
ṚV, 9, 97, 13.2 indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām //
ṚV, 9, 97, 17.2 stukeva vītā dhanvā vicinvan bandhūṃr imāṁ avarāṁ indo vāyūn //
ṚV, 9, 97, 30.2 pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim //
ṚV, 9, 97, 52.1 ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva /
ṚV, 9, 97, 54.1 mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre /
ṚV, 9, 97, 54.1 mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre /
ṚV, 9, 98, 5.1 vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ /
ṚV, 9, 98, 8.1 asya vo hy avasā pānto dakṣasādhanam /
ṚV, 9, 99, 3.1 tam asya marjayāmasi mado ya indrapātamaḥ /
ṚV, 9, 99, 7.2 vide yad āsu saṃdadir mahīr apo vi gāhate //
ṚV, 9, 101, 7.1 ayam pūṣā rayir bhagaḥ somaḥ punāno arṣati /
ṚV, 9, 102, 3.2 mimīte asya yojanā vi sukratuḥ //
ṚV, 9, 102, 4.2 ayaṃ dhruvo rayīṇāṃ ciketa yat //
ṚV, 9, 102, 5.1 asya vrate sajoṣaso viśve devāso adruhaḥ /
ṚV, 9, 105, 3.1 ayaṃ dakṣāya sādhano 'yaṃ śardhāya vītaye /
ṚV, 9, 105, 3.1 ayaṃ dakṣāya sādhano 'yaṃ śardhāya vītaye /
ṚV, 9, 105, 3.2 ayaṃ devebhyo madhumattamaḥ sutaḥ //
ṚV, 9, 106, 1.1 indram accha sutā ime vṛṣaṇaṃ yantu harayaḥ /
ṚV, 9, 106, 2.1 ayam bharāya sānasir indrāya pavate sutaḥ /
ṚV, 9, 106, 3.1 asyed indro madeṣv ā grābhaṃ gṛbhṇīta sānasim /
ṚV, 9, 106, 14.1 ayā pavasva devayur madhor dhārā asṛkṣata /
ṚV, 9, 108, 2.1 yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ /
ṚV, 9, 108, 12.2 sa suṣṭutaḥ kavibhir nirṇijaṃ dadhe tridhātv asya daṃsasā //
ṚV, 9, 109, 15.1 pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya //
ṚV, 9, 110, 9.1 adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā /
ṚV, 9, 110, 9.1 adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā /
ṚV, 9, 111, 1.1 ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayugvabhiḥ sūro na svayugvabhiḥ /
ṚV, 10, 1, 3.1 viṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam /
ṚV, 10, 1, 3.2 āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra //
ṚV, 10, 3, 4.1 asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya /
ṚV, 10, 3, 6.1 asya śuṣmāso dadṛśānapaver jehamānasya svanayan niyudbhiḥ /
ṚV, 10, 4, 6.2 iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ //
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 6, 1.1 ayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau /
ṚV, 10, 7, 2.1 imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ /
ṚV, 10, 7, 4.2 ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu //
ṚV, 10, 8, 3.2 asya patmann aruṣīr aśvabudhnā ṛtasya yonau tanvo juṣanta //
ṚV, 10, 8, 7.1 asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya /
ṚV, 10, 9, 8.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 10, 10, 5.2 nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ //
ṚV, 10, 10, 5.2 nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ //
ṚV, 10, 10, 6.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat /
ṚV, 10, 10, 9.1 rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt /
ṚV, 10, 12, 5.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
ṚV, 10, 12, 8.1 yasmin devā manmani saṃcaranty apīcye na vayam asya vidma /
ṚV, 10, 13, 5.2 ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ //
ṚV, 10, 14, 4.1 imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 14, 9.1 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran /
ṚV, 10, 14, 9.2 ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai //
ṚV, 10, 14, 11.2 tābhyām enam pari dehi rājan svasti cāsmā anamīvaṃ ca dhehi //
ṚV, 10, 14, 15.2 idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ //
ṚV, 10, 15, 2.1 idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ /
ṚV, 10, 15, 4.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
ṚV, 10, 15, 6.1 ācyā jānu dakṣiṇato niṣadyemaṃ yajñam abhi gṛṇīta viśve /
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 16, 8.1 imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām /
ṚV, 10, 16, 9.2 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānan //
ṚV, 10, 16, 10.1 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam /
ṚV, 10, 16, 14.2 maṇḍūkyā su saṃ gama imaṃ sv agniṃ harṣaya //
ṚV, 10, 17, 1.1 tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvam bhuvanaṃ sam eti /
ṚV, 10, 17, 5.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
ṚV, 10, 17, 8.2 āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme //
ṚV, 10, 17, 10.2 viśvaṃ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
ṚV, 10, 17, 11.1 drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ /
ṚV, 10, 17, 13.2 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase //
ṚV, 10, 18, 3.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya /
ṚV, 10, 18, 4.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
ṚV, 10, 18, 4.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
ṚV, 10, 18, 5.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
ṚV, 10, 18, 7.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ viśantu /
ṚV, 10, 18, 8.2 hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha //
ṚV, 10, 18, 11.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā /
ṚV, 10, 18, 12.2 te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra //
ṚV, 10, 18, 13.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam /
ṚV, 10, 19, 3.1 punar etā ni vartantām asmin puṣyantu gopatau /
ṚV, 10, 20, 6.1 sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti /
ṚV, 10, 20, 9.1 kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān /
ṚV, 10, 22, 12.2 vayaṃ vayaṃ ta āsāṃ sumne syāma vajrivaḥ //
ṚV, 10, 23, 2.1 harī nv asya yā vane vide vasv indro maghair maghavā vṛtrahā bhuvat /
ṚV, 10, 23, 3.1 yadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ /
ṚV, 10, 23, 5.2 tat tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ //
ṚV, 10, 23, 6.2 vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe //
ṚV, 10, 24, 1.1 indra somam imam piba madhumantaṃ camū sutam /
ṚV, 10, 25, 2.2 adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase //
ṚV, 10, 25, 10.1 ayaṃ gha sa turo mada indrasya vardhata priyaḥ /
ṚV, 10, 25, 10.2 ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayad vivakṣase //
ṚV, 10, 25, 11.1 ayaṃ viprāya dāśuṣe vājāṁ iyarti gomataḥ /
ṚV, 10, 25, 11.2 ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase //
ṚV, 10, 26, 2.1 yasya tyan mahitvaṃ vātāpyam ayaṃ janaḥ /
ṚV, 10, 26, 9.2 bhuvad vājānāṃ vṛdha imaṃ naḥ śṛṇavaddhavam //
ṚV, 10, 27, 6.2 ghṛṣuṃ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ //
ṚV, 10, 27, 7.2 dve pavaste pari taṃ na bhūto yo asya pāre rajaso viveṣa //
ṚV, 10, 27, 8.2 havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte //
ṚV, 10, 27, 10.2 strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ //
ṚV, 10, 27, 18.2 ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ //
ṚV, 10, 27, 20.2 āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān //
ṚV, 10, 27, 21.1 ayaṃ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥ purīṣāt /
ṚV, 10, 27, 22.2 athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat //
ṚV, 10, 27, 23.1 devānām māne prathamā atiṣṭhan kṛntatrād eṣām uparā ud āyan /
ṚV, 10, 27, 24.2 āviḥ svaḥ kṛṇute gūhate busaṃ sa pādur asya nirṇijo na mucyate //
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
ṚV, 10, 28, 4.1 idaṃ su me jaritar ā cikiddhi pratīpaṃ śāpaṃ nadyo vahanti /
ṚV, 10, 29, 2.1 pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām /
ṚV, 10, 29, 5.1 preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman /
ṚV, 10, 29, 7.1 ā madhvo asmā asicann amatram indrāya pūrṇaṃ sa hi satyarādhāḥ /
ṚV, 10, 29, 8.1 vy ānaḍ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ /
ṚV, 10, 30, 8.1 prāsmai hinota madhumantam ūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ /
ṚV, 10, 30, 14.1 emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ /
ṚV, 10, 30, 15.1 āgmann āpa uśatīr barhir edaṃ ny adhvare asadan devayantīḥ /
ṚV, 10, 31, 4.2 bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 31, 5.1 iyaṃ sā bhūyā uṣasām iva kṣā yaddha kṣumantaḥ śavasā samāyan /
ṚV, 10, 31, 5.2 asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ //
ṚV, 10, 31, 6.1 asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ /
ṚV, 10, 31, 6.2 asya sanīḍā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ //
ṚV, 10, 31, 11.2 pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet //
ṚV, 10, 32, 8.1 adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ /
ṚV, 10, 32, 9.2 dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi //
ṚV, 10, 34, 4.1 anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy akṣaḥ /
ṚV, 10, 34, 5.1 yad ā dīdhye na daviṣāṇy ebhiḥ parāyadbhyo 'va hīye sakhibhyaḥ /
ṚV, 10, 34, 5.2 nyuptāś ca babhravo vācam akrataṁ emīd eṣāṃ niṣkṛtaṃ jāriṇīva //
ṚV, 10, 34, 6.2 akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni //
ṚV, 10, 34, 8.1 tripañcāśaḥ krīḍati vrāta eṣāṃ deva iva savitā satyadharmā /
ṚV, 10, 34, 8.2 ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti //
ṚV, 10, 34, 13.2 tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ //
ṚV, 10, 35, 4.1 iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vy ucchatu /
ṚV, 10, 38, 1.1 asmin na indra pṛtsutau yaśasvati śimīvati krandasi prāva sātaye /
ṚV, 10, 39, 1.2 śaśvattamāsas tam u vām idaṃ vayam pitur na nāma suhavaṃ havāmahe //
ṚV, 10, 39, 5.2 tā vāṃ nu navyāv avase karāmahe 'yaṃ nāsatyā śrad arir yathā dadhat //
ṚV, 10, 39, 6.1 iyaṃ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṃ śikṣatam /
ṚV, 10, 40, 9.2 āsmai rīyante nivaneva sindhavo 'smā ahne bhavati tat patitvanam //
ṚV, 10, 40, 9.2 āsmai rīyante nivaneva sindhavo 'smā ahne bhavati tat patitvanam //
ṚV, 10, 40, 10.2 vāmam pitṛbhyo ya idaṃ sam erire mayaḥ patibhyo janayaḥ pariṣvaje //
ṚV, 10, 42, 1.1 asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai /
ṚV, 10, 42, 5.1 dhanaṃ na syandram bahulaṃ yo asmai tīvrān somāṁ ā sunoti prayasvān /
ṚV, 10, 42, 6.2 ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām //
ṚV, 10, 42, 6.2 ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām //
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 43, 3.2 tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ //
ṚV, 10, 43, 4.2 praiṣām anīkaṃ śavasā davidyutad vidat svar manave jyotir āryam //
ṚV, 10, 43, 7.2 vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā //
ṚV, 10, 43, 8.1 vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ /
ṚV, 10, 44, 5.2 tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā //
ṚV, 10, 44, 9.1 imam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ /
ṚV, 10, 44, 9.2 asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ //
ṚV, 10, 46, 2.1 imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman /
ṚV, 10, 46, 3.1 imaṃ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ /
ṚV, 10, 46, 7.1 asyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ /
ṚV, 10, 48, 7.1 abhīdam ekam eko asmi niṣṣāḍ abhī dvā kim u trayaḥ karanti /
ṚV, 10, 48, 9.2 didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam //
ṚV, 10, 49, 3.1 aham atkaṃ kavaye śiśnathaṃ hathair ahaṃ kutsam āvam ābhir ūtibhiḥ /
ṚV, 10, 49, 10.1 ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat /
ṚV, 10, 49, 10.1 ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat /
ṚV, 10, 51, 9.2 tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ //
ṚV, 10, 52, 3.1 ayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ /
ṚV, 10, 52, 5.2 ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti //
ṚV, 10, 52, 6.2 aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta //
ṚV, 10, 53, 1.1 yam aicchāma manasā so 'yam āgād yajñasya vidvān paruṣaś cikitvān /
ṚV, 10, 55, 2.2 pratnaṃ jātaṃ jyotir yad asya priyam priyāḥ sam aviśanta pañca //
ṚV, 10, 55, 7.1 aibhir dade vṛṣṇyā pauṃsyāni yebhir aukṣad vṛtrahatyāya vajrī /
ṚV, 10, 56, 1.1 idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
ṚV, 10, 56, 4.1 mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum /
ṚV, 10, 56, 4.2 sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ //
ṚV, 10, 58, 10.1 yat te viśvam idaṃ jagan mano jagāma dūrakam /
ṚV, 10, 60, 7.1 ayam mātāyam pitāyaṃ jīvātur āgamat /
ṚV, 10, 60, 7.1 ayam mātāyam pitāyaṃ jīvātur āgamat /
ṚV, 10, 60, 7.1 ayam mātāyam pitāyaṃ jīvātur āgamat /
ṚV, 10, 60, 7.2 idaṃ tava prasarpaṇaṃ subandhav ehi nir ihi //
ṚV, 10, 60, 9.1 yatheyam pṛthivī mahī dādhāremān vanaspatīn /
ṚV, 10, 60, 9.1 yatheyam pṛthivī mahī dādhāremān vanaspatīn /
ṚV, 10, 60, 12.1 ayam me hasto bhagavān ayam me bhagavattaraḥ /
ṚV, 10, 60, 12.1 ayam me hasto bhagavān ayam me bhagavattaraḥ /
ṚV, 10, 60, 12.2 ayam me viśvabheṣajo 'yaṃ śivābhimarśanaḥ //
ṚV, 10, 60, 12.2 ayam me viśvabheṣajo 'yaṃ śivābhimarśanaḥ //
ṚV, 10, 61, 1.1 idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau /
ṚV, 10, 61, 1.2 krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn //
ṚV, 10, 61, 3.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau //
ṚV, 10, 61, 13.1 tad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan /
ṚV, 10, 61, 16.1 ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ /
ṚV, 10, 61, 18.2 sā no nābhiḥ paramāsya vā ghāhaṃ tat paścā katithaś cid āsa //
ṚV, 10, 61, 19.1 iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ /
ṚV, 10, 61, 19.1 iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ /
ṚV, 10, 61, 19.1 iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ /
ṚV, 10, 61, 19.2 dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā //
ṚV, 10, 61, 23.2 vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān //
ṚV, 10, 61, 24.1 adhā nv asya jenyasya puṣṭau vṛthā rebhanta īmahe tad ū nu /
ṚV, 10, 61, 24.2 saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau //
ṚV, 10, 62, 4.1 ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tacchṛṇotana /
ṚV, 10, 62, 8.1 pra nūnaṃ jāyatām ayam manus tokmeva rohatu /
ṚV, 10, 62, 11.1 sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā /
ṚV, 10, 64, 2.2 na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata //
ṚV, 10, 64, 13.1 kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha /
ṚV, 10, 66, 12.2 ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata //
ṚV, 10, 67, 1.1 imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat /
ṚV, 10, 68, 7.1 bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat /
ṚV, 10, 68, 12.1 idam akarma namo abhriyāya yaḥ pūrvīr anv ā nonavīti /
ṚV, 10, 69, 2.1 ghṛtam agner vadhryaśvasya vardhanaṃ ghṛtam annaṃ ghṛtam v asya medanam /
ṚV, 10, 69, 3.1 yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ /
ṚV, 10, 69, 4.1 yaṃ tvā pūrvam īḍito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva /
ṚV, 10, 69, 4.2 sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme //
ṚV, 10, 69, 7.1 dīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā /
ṚV, 10, 69, 10.2 juṣāṇo asya samidhaṃ yaviṣṭhota pūrvāṃ avanor vrādhataś cit //
ṚV, 10, 69, 12.1 ayam agnir vadhryaśvasya vṛtrahā sanakāt preddho namasopavākyaḥ /
ṚV, 10, 70, 1.1 imām me agne samidhaṃ juṣasveḍas pade prati haryā ghṛtācīm /
ṚV, 10, 70, 7.2 purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām //
ṚV, 10, 70, 8.1 tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam /
ṚV, 10, 71, 1.2 yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ //
ṚV, 10, 71, 1.2 yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ //
ṚV, 10, 71, 2.2 atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃ lakṣmīr nihitādhi vāci //
ṚV, 10, 71, 9.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
ṚV, 10, 71, 10.2 kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya //
ṚV, 10, 73, 5.2 ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṃsi //
ṚV, 10, 73, 6.1 sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ /
ṚV, 10, 73, 9.1 cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cachadyāt /
ṚV, 10, 73, 9.1 cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cachadyāt /
ṚV, 10, 73, 10.2 manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda //
ṚV, 10, 74, 2.1 hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām /
ṚV, 10, 74, 3.1 iyam eṣām amṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam /
ṚV, 10, 74, 3.1 iyam eṣām amṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam /
ṚV, 10, 75, 2.2 bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi //
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
ṚV, 10, 75, 5.1 imam me gaṅge yamune sarasvati śutudri stomaṃ sacatā paruṣṇy ā /
ṚV, 10, 75, 9.1 sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau /
ṚV, 10, 75, 9.2 mahān hy asya mahimā panasyate 'dabdhasya svayaśaso virapśinaḥ //
ṚV, 10, 76, 3.1 tad iddhy asya savanaṃ viver apo yathā purā manave gātum aśret /
ṚV, 10, 76, 7.1 sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te /
ṚV, 10, 77, 1.2 sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase //
ṚV, 10, 77, 4.2 viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata //
ṚV, 10, 79, 1.1 apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu /
ṚV, 10, 79, 2.2 atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu //
ṚV, 10, 79, 5.1 yo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati /
ṚV, 10, 81, 1.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ /
ṚV, 10, 81, 5.1 yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
ṚV, 10, 82, 4.1 ta āyajanta draviṇaṃ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā /
ṚV, 10, 82, 4.2 asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvann imāni //
ṚV, 10, 82, 5.1 paro divā para enā pṛthivyā paro devebhir asurair yad asti /
ṚV, 10, 82, 7.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva /
ṚV, 10, 83, 6.1 ayaṃ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ /
ṚV, 10, 85, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
ṚV, 10, 85, 10.1 mano asyā ana āsīd dyaur āsīd uta cchadiḥ /
ṚV, 10, 85, 17.2 ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ //
ṚV, 10, 85, 25.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
ṚV, 10, 85, 27.1 iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
ṚV, 10, 85, 27.2 enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidatham ā vadāthaḥ //
ṚV, 10, 85, 28.2 edhante asyā jñātayaḥ patir bandheṣu badhyate //
ṚV, 10, 85, 33.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
ṚV, 10, 85, 33.1 sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
ṚV, 10, 85, 33.2 saubhāgyam asyai dattvāyāthāstaṃ vi paretana //
ṚV, 10, 85, 39.2 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam //
ṚV, 10, 85, 41.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
ṚV, 10, 85, 45.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
ṚV, 10, 85, 45.2 daśāsyām putrān ā dhehi patim ekādaśaṃ kṛdhi //
ṚV, 10, 86, 3.1 kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ /
ṚV, 10, 86, 4.1 yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi /
ṚV, 10, 86, 4.2 śvā nv asya jambhiṣad api karṇe varāhayur viśvasmād indra uttaraḥ //
ṚV, 10, 86, 5.2 śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 9.1 avīrām iva mām ayaṃ śarārur abhi manyate /
ṚV, 10, 86, 11.1 indrāṇīm āsu nāriṣu subhagām aham aśravam /
ṚV, 10, 86, 11.2 nahy asyā aparaṃ cana jarasā marate patir viśvasmād indra uttaraḥ //
ṚV, 10, 86, 12.2 yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 18.1 ayam indra vṛṣākapiḥ parasvantaṃ hataṃ vidat /
ṚV, 10, 86, 19.1 ayam emi vicākaśad vicinvan dāsam āryam /
ṚV, 10, 87, 4.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām //
ṚV, 10, 87, 8.1 iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti /
ṚV, 10, 88, 2.2 tasya devāḥ pṛthivī dyaur utāpo 'raṇayann oṣadhīḥ sakhye asya //
ṚV, 10, 88, 3.2 yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam //
ṚV, 10, 88, 8.2 sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ //
ṚV, 10, 88, 9.2 so arciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā //
ṚV, 10, 88, 15.2 tābhyām idaṃ viśvam ejat sam eti yad antarā pitaram mātaraṃ ca //
ṚV, 10, 88, 17.2 ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat //
ṚV, 10, 89, 3.1 samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam /
ṚV, 10, 89, 6.2 yad asya manyur adhinīyamānaḥ śṛṇāti vīḍu rujati sthirāṇi //
ṚV, 10, 89, 16.2 imām āghoṣann avasā sahūtiṃ tiro viśvāṁ arcato yāhy arvāṅ //
ṚV, 10, 89, 18.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 90, 2.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ṚV, 10, 90, 3.1 etāvān asya mahimāto jyāyāṃś ca pūruṣaḥ /
ṚV, 10, 90, 3.2 pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi //
ṚV, 10, 90, 3.2 pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi //
ṚV, 10, 90, 4.1 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ /
ṚV, 10, 90, 6.2 vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śaraddhaviḥ //
ṚV, 10, 90, 11.2 mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete //
ṚV, 10, 90, 12.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
ṚV, 10, 90, 12.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
ṚV, 10, 90, 15.1 saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ /
ṚV, 10, 91, 12.1 imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata /
ṚV, 10, 91, 12.1 imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata /
ṚV, 10, 91, 13.1 imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ /
ṚV, 10, 91, 13.1 imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ /
ṚV, 10, 91, 13.2 bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 92, 2.1 imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam /
ṚV, 10, 92, 3.1 baḍ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave /
ṚV, 10, 92, 3.1 baḍ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave /
ṚV, 10, 92, 7.2 pra ye nv asyārhaṇā tatakṣire yujaṃ vajraṃ nṛṣadaneṣu kāravaḥ //
ṚV, 10, 92, 8.1 sūraś cid ā harito asya rīramad indrād ā kaścid bhayate tavīyasaḥ /
ṚV, 10, 92, 12.2 sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam //
ṚV, 10, 92, 14.1 viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi /
ṚV, 10, 93, 1.2 tebhir naḥ pātaṃ sahyasa ebhir naḥ pātaṃ śūṣaṇi //
ṚV, 10, 93, 5.2 sacā yat sādy eṣām ahir budhneṣu budhnyaḥ //
ṚV, 10, 93, 9.2 saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve //
ṚV, 10, 93, 10.1 aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ /
ṚV, 10, 93, 13.1 vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī /
ṚV, 10, 93, 14.2 ye yuktvāya pañca śatāsmayu pathā viśrāvy eṣām //
ṚV, 10, 94, 6.2 yacchvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva //
ṚV, 10, 95, 7.1 sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ /
ṚV, 10, 95, 8.1 sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve /
ṚV, 10, 95, 9.1 yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte /
ṚV, 10, 95, 16.2 ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi //
ṚV, 10, 95, 18.1 iti tvā devā ima āhur aiḍa yathem etad bhavasi mṛtyubandhuḥ /
ṚV, 10, 96, 3.1 so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ /
ṚV, 10, 96, 6.2 purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire //
ṚV, 10, 96, 7.2 arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe //
ṚV, 10, 96, 13.1 apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te /
ṚV, 10, 97, 2.2 adhā śatakratvo yūyam imam me agadaṃ kṛta //
ṚV, 10, 97, 7.2 āvitsi sarvā oṣadhīr asmā ariṣṭatātaye //
ṚV, 10, 97, 11.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
ṚV, 10, 97, 14.2 tāḥ sarvāḥ saṃvidānā idam me prāvatā vacaḥ //
ṚV, 10, 97, 19.2 bṛhaspatiprasūtā asyai saṃ datta vīryam //
ṚV, 10, 97, 21.1 yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ /
ṚV, 10, 97, 21.2 sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam //
ṚV, 10, 98, 6.1 asmin samudre adhy uttarasminn āpo devebhir nivṛtā atiṣṭhan /
ṚV, 10, 98, 7.2 devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatir vācam asmā ayacchat //
ṚV, 10, 98, 12.2 asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha //
ṚV, 10, 99, 2.2 sa sanīḍebhiḥ prasahāno asya bhrātur na ṛte saptathasya māyāḥ //
ṚV, 10, 99, 6.2 asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han //
ṚV, 10, 99, 9.1 sa vrādhataḥ śavasānebhir asya kutsāya śuṣṇaṃ kṛpaṇe parādāt /
ṚV, 10, 99, 9.2 ayaṃ kavim anayacchasyamānam atkaṃ yo asya sanitota nṛṇām //
ṚV, 10, 99, 9.2 ayaṃ kavim anayacchasyamānam atkaṃ yo asya sanitota nṛṇām //
ṚV, 10, 99, 10.1 ayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī /
ṚV, 10, 99, 10.1 ayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī /
ṚV, 10, 99, 10.2 ayaṃ kanīna ṛtupā avedy amimītāraruṃ yaś catuṣpāt //
ṚV, 10, 99, 11.1 asya stomebhir auśija ṛjiśvā vrajaṃ darayad vṛṣabheṇa piproḥ /
ṚV, 10, 99, 12.2 sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 102, 1.2 asminn ājau puruhūta śravāyye dhanabhakṣeṣu no 'va //
ṚV, 10, 102, 2.1 ut sma vāto vahati vāso 'syā adhirathaṃ yad ajayat sahasram /
ṚV, 10, 102, 6.1 kakardave vṛṣabho yukta āsīd avāvacīt sārathir asya keśī /
ṚV, 10, 102, 7.1 uta pradhim ud ahann asya vidvān upāyunag vaṃsagam atra śikṣan /
ṚV, 10, 102, 9.1 imaṃ tam paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhye drughaṇaṃ śayānam /
ṚV, 10, 102, 10.2 nāsmai tṛṇaṃ nodakam ā bharanty uttaro dhuro vahati pradediśat //
ṚV, 10, 103, 6.2 imaṃ sajātā anu vīrayadhvam indraṃ sakhāyo anu saṃ rabhadhvam //
ṚV, 10, 103, 8.1 indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
ṚV, 10, 104, 9.1 apo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ /
ṚV, 10, 104, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 105, 4.1 sacāyor indraś carkṛṣa āṃ upānasaḥ saparyan /
ṚV, 10, 105, 9.2 sajūr nāvaṃ svayaśasaṃ sacāyoḥ //
ṚV, 10, 107, 1.1 āvir abhūn mahi māghonam eṣāṃ viśvaṃ jīvaṃ tamaso nir amoci /
ṚV, 10, 107, 8.2 idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti //
ṚV, 10, 107, 8.2 idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti //
ṚV, 10, 107, 10.2 bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram //
ṚV, 10, 108, 1.1 kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ /
ṚV, 10, 108, 3.1 kīdṛṅṅ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīr asaraḥ parākāt /
ṚV, 10, 108, 3.2 ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti //
ṚV, 10, 108, 4.1 nāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīr asaram parākāt /
ṚV, 10, 108, 5.1 imā gāvaḥ sarame yā aicchaḥ pari divo antān subhage patantī /
ṚV, 10, 108, 7.1 ayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ /
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
ṚV, 10, 110, 4.1 prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
ṚV, 10, 110, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu //
ṚV, 10, 110, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
ṚV, 10, 110, 11.2 asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //
ṚV, 10, 111, 3.1 indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya /
ṚV, 10, 111, 7.1 sacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan /
ṚV, 10, 111, 8.1 dūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ /
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
ṚV, 10, 111, 10.1 sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām /
ṚV, 10, 112, 4.1 yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām /
ṚV, 10, 112, 6.1 idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato /
ṚV, 10, 112, 6.1 idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato /
ṚV, 10, 112, 7.2 asmākaṃ te madhumattamānīmā bhuvan savanā teṣu harya //
ṚV, 10, 113, 1.1 tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām /
ṚV, 10, 113, 2.1 tam asya viṣṇur mahimānam ojasāṃśuṃ dadhanvān madhuno vi rapśate /
ṚV, 10, 114, 4.1 ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṃ viśvam bhuvanaṃ vi caṣṭe /
ṚV, 10, 114, 7.1 caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayanti sapta /
ṚV, 10, 114, 10.2 śramasya dāyaṃ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ //
ṚV, 10, 116, 2.1 asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya /
ṚV, 10, 116, 7.1 idaṃ havir maghavan tubhyaṃ rātam prati samrāḍ ahṛṇāno gṛbhāya /
ṚV, 10, 116, 8.1 addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam /
ṚV, 10, 116, 9.2 ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca //
ṚV, 10, 117, 3.2 aram asmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam //
ṚV, 10, 117, 4.2 apāsmāt preyān na tad oko asti pṛṇantam anyam araṇaṃ cid icchet //
ṚV, 10, 119, 8.1 abhi dyām mahinā bhuvam abhīmām pṛthivīm mahīm /
ṚV, 10, 119, 9.1 hantāham pṛthivīm imāṃ ni dadhānīha veha vā /
ṚV, 10, 120, 8.1 imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ /
ṚV, 10, 121, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 3.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 4.1 yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ /
ṚV, 10, 121, 4.2 yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
ṚV, 10, 122, 7.1 tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ /
ṚV, 10, 123, 1.1 ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
ṚV, 10, 123, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
ṚV, 10, 123, 7.1 ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni /
ṚV, 10, 124, 1.1 imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum /
ṚV, 10, 124, 4.1 bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi /
ṚV, 10, 124, 6.1 idaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam /
ṚV, 10, 124, 6.1 idaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam /
ṚV, 10, 124, 6.1 idaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam /
ṚV, 10, 124, 7.2 kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati //
ṚV, 10, 124, 8.1 tā asya jyeṣṭham indriyaṃ sacante tā īm ā kṣeti svadhayā madantīḥ /
ṚV, 10, 125, 5.1 aham eva svayam idaṃ vadāmi juṣṭaṃ devebhir uta mānuṣebhiḥ /
ṚV, 10, 125, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
ṚV, 10, 125, 8.2 paro divā para enā pṛthivyaitāvatī mahinā sam babhūva //
ṚV, 10, 126, 3.1 te nūnaṃ no 'yam ūtaye varuṇo mitro aryamā /
ṚV, 10, 128, 2.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
ṚV, 10, 128, 6.2 pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhāṃ vi neśat //
ṚV, 10, 128, 7.2 imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt //
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /
ṚV, 10, 129, 3.1 tama āsīt tamasā gūḍham agre 'praketaṃ salilaṃ sarvam ā idam /
ṚV, 10, 129, 5.1 tiraścīno vitato raśmir eṣām adhaḥ svid āsīd upari svid āsīt /
ṚV, 10, 129, 6.1 ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ /
ṚV, 10, 129, 6.2 arvāg devā asya visarjanenāthā ko veda yata ābabhūva //
ṚV, 10, 129, 7.1 iyaṃ visṛṣṭir yata ābabhūva yadi vā dadhe yadi vā na /
ṚV, 10, 129, 7.2 yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda //
ṚV, 10, 130, 1.2 ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate //
ṚV, 10, 130, 2.1 pumāṁ enaṃ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin /
ṚV, 10, 130, 2.2 ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave //
ṚV, 10, 130, 6.2 paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve //
ṚV, 10, 131, 2.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
ṚV, 10, 132, 3.2 dadvāṁ vā yat puṣyati rekṇaḥ sam v āran nakir asya maghāni //
ṚV, 10, 132, 5.1 asmin sv etacchakapūta eno hite mitre nigatān hanti vīrān /
ṚV, 10, 133, 1.1 pro ṣv asmai puroratham indrāya śūṣam arcata /
ṚV, 10, 135, 7.1 idaṃ yamasya sādanaṃ devamānaṃ yad ucyate /
ṚV, 10, 135, 7.2 iyam asya dhamyate nāḍīr ayaṃ gīrbhiḥ pariṣkṛtaḥ //
ṚV, 10, 135, 7.2 iyam asya dhamyate nāḍīr ayaṃ gīrbhiḥ pariṣkṛtaḥ //
ṚV, 10, 135, 7.2 iyam asya dhamyate nāḍīr ayaṃ gīrbhiḥ pariṣkṛtaḥ //
ṚV, 10, 136, 1.2 keśī viśvaṃ svar dṛśe keśīdaṃ jyotir ucyate //
ṚV, 10, 136, 7.1 vāyur asmā upāmanthat pinaṣṭi smā kunannamā /
ṚV, 10, 137, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
ṚV, 10, 137, 5.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
ṚV, 10, 138, 2.2 avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā //
ṚV, 10, 139, 4.2 tad anvavaid indro rārahāṇa āsām pari sūryasya paridhīṃr apaśyat //
ṚV, 10, 139, 6.2 prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām //
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /
ṚV, 10, 142, 5.1 praty asya śreṇayo dadṛśra ekaṃ niyānam bahavo rathāsaḥ /
ṚV, 10, 142, 7.1 apām idaṃ nyayanaṃ samudrasya niveśanam /
ṚV, 10, 142, 8.2 hradāś ca puṇḍarīkāṇi samudrasya gṛhā ime //
ṚV, 10, 144, 1.1 ayaṃ hi te amartya indur atyo na patyate /
ṚV, 10, 144, 2.1 ayam asmāsu kāvya ṛbhur vajro dāsvate /
ṚV, 10, 144, 2.2 ayam bibharty ūrdhvakṛśanam madam ṛbhur na kṛtvyam madam //
ṚV, 10, 144, 3.1 ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṃsagaḥ /
ṚV, 10, 144, 5.2 enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā //
ṚV, 10, 144, 5.2 enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā //
ṚV, 10, 144, 6.2 kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ //
ṚV, 10, 145, 1.1 imāṃ khanāmy oṣadhiṃ vīrudham balavattamām /
ṚV, 10, 145, 4.1 nahy asyā nāma gṛbhṇāmi no asmin ramate jane /
ṚV, 10, 145, 4.1 nahy asyā nāma gṛbhṇāmi no asmin ramate jane /
ṚV, 10, 147, 3.1 aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavann ānaśur magham /
ṚV, 10, 147, 4.1 sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃ ciketati /
ṚV, 10, 148, 4.1 imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūra śavaḥ /
ṚV, 10, 149, 3.1 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā /
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
ṚV, 10, 149, 5.1 hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin /
ṚV, 10, 150, 2.1 imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi /
ṚV, 10, 150, 2.1 imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi /
ṚV, 10, 151, 2.2 priyam bhojeṣu yajvasv idam ma uditaṃ kṛdhi //
ṚV, 10, 155, 5.1 parīme gām aneṣata pary agnim ahṛṣata /
ṚV, 10, 155, 5.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
ṚV, 10, 157, 1.1 imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ //
ṚV, 10, 158, 4.2 saṃ cedaṃ vi ca paśyema //
ṚV, 10, 159, 1.1 ud asau sūryo agād ud ayam māmako bhagaḥ /
ṚV, 10, 159, 4.2 idaṃ tad akri devā asapatnā kilābhuvam //
ṚV, 10, 159, 6.1 sam ajaiṣam imā ahaṃ sapatnīr abhibhūvarī /
ṚV, 10, 159, 6.2 yathāham asya vīrasya virājāni janasya ca //
ṚV, 10, 160, 1.1 tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca /
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 160, 2.2 indredam adya savanaṃ juṣāṇo viśvasya vidvāṁ iha pāhi somam //
ṚV, 10, 160, 3.1 ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti /
ṚV, 10, 160, 3.2 na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti //
ṚV, 10, 160, 4.1 anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam /
ṚV, 10, 160, 4.1 anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam /
ṚV, 10, 161, 3.2 śataṃ yathemaṃ śarado nayātīndro viśvasya duritasya pāram //
ṚV, 10, 161, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ //
ṚV, 10, 163, 5.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 163, 6.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 165, 1.1 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
ṚV, 10, 166, 2.2 adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ //
ṚV, 10, 166, 3.2 vācaspate ni ṣedhemān yathā mad adharaṃ vadān //
ṚV, 10, 167, 1.1 tubhyedam indra pari ṣicyate madhu tvaṃ sutasya kalaśasya rājasi /
ṚV, 10, 167, 2.2 imaṃ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe //
ṚV, 10, 167, 4.1 prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje /
ṚV, 10, 168, 1.1 vātasya nu mahimānaṃ rathasya rujann eti stanayann asya ghoṣaḥ /
ṚV, 10, 168, 2.2 tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā //
ṚV, 10, 168, 4.2 ghoṣā id asya śṛṇvire na rūpaṃ tasmai vātāya haviṣā vidhema //
ṚV, 10, 170, 3.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir uttamaṃ viśvajid dhanajid ucyate bṛhat /
ṚV, 10, 170, 4.2 yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā //
ṚV, 10, 173, 3.1 imam indro adīdharad dhruvaṃ dhruveṇa haviṣā /
ṚV, 10, 173, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime /
ṚV, 10, 173, 4.2 dhruvaṃ viśvam idaṃ jagad dhruvo rājā viśām ayam //
ṚV, 10, 173, 4.2 dhruvaṃ viśvam idaṃ jagad dhruvo rājā viśām ayam //
ṚV, 10, 174, 4.2 idaṃ tad akri devā asapatnaḥ kilābhuvam //
ṚV, 10, 174, 5.2 yathāham eṣām bhūtānāṃ virājāni janasya ca //
ṚV, 10, 176, 3.1 ayam u ṣya pra devayur hotā yajñāya nīyate /
ṚV, 10, 176, 4.1 ayam agnir uruṣyaty amṛtād iva janmanaḥ /
ṚV, 10, 178, 3.2 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām //
ṚV, 10, 187, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
ṚV, 10, 188, 1.2 idaṃ no barhir āsade //
ṚV, 10, 188, 2.1 asya pra jātavedaso vipravīrasya mīḍhuṣaḥ /
ṚV, 10, 189, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
ṚV, 10, 189, 2.1 antaś carati rocanāsya prāṇād apānatī /
ṚV, 10, 191, 3.1 samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām /
Ṛgvedakhilāni
ṚVKh, 1, 2, 11.2 iyaṃ hitvā dayamānaṃ pṛñcadbhir māṃ vāyaso doṣād dayamāno abūbudhat //
ṚVKh, 1, 3, 4.2 yasmājjajñe devakāmaḥ sudakṣas tad asyai dattaṃ bhiṣajāv abhidyū //
ṚVKh, 1, 3, 5.2 tad asyai dattaṃ triṣu puṃsu vadhvai yenāvindatu nayaṃ sā suhastyam //
ṚVKh, 1, 3, 6.1 vaṣaḍ vāṃ dasrāv asmin sute nāsatyā hotā kṛṇotu vedhāḥ /
ṚVKh, 1, 4, 2.2 ā gacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanaṃ pibāthaḥ //
ṚVKh, 1, 4, 5.1 ayaṃ vāṃ bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚVKh, 1, 4, 5.1 ayaṃ vāṃ bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚVKh, 1, 4, 7.1 dhātā rātiḥ savitedaṃ juṣantāṃ tvaṣṭā yad dūto abhavad vivasvataḥ /
ṚVKh, 1, 4, 10.2 yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe //
ṚVKh, 1, 5, 10.2 arūrujataṃ yuvam asya vṛkṣam adriṃ na vajrī suvṛṣāyamāṇaḥ //
ṚVKh, 1, 6, 1.1 imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚVKh, 1, 6, 2.1 niṣṣidhvarīr oṣadhīr āpa ābhyām indrāvaruṇā mahimānam āśata /
ṚVKh, 1, 7, 1.1 ayaṃ somaḥ suśamī adribudhnaḥ pariṣkṛto matibhir ukthaśastaḥ /
ṚVKh, 1, 7, 2.1 asya pājasaḥ pibataṃ sutasya vāreṣṭhāvyāḥ paripūtasya vṛṣṇaḥ /
ṚVKh, 1, 8, 2.1 bhandiṣṭhā ime kavayaś caranti bhareṣu na grathitā turvaśāsaḥ /
ṚVKh, 1, 8, 3.1 śrutaṃ havaṃ tarpayatam makhasyuṃ kāmam eṣām ā vahatho havīṃṣi /
ṚVKh, 1, 10, 1.1 ayaṃ somo devayā vāṃ sumedhā hṛdispṛg yāti dhiṣaṇāṃ miyānaḥ /
ṚVKh, 1, 11, 1.1 idaṃ devā bhāgadheyaṃ purāṇaṃ yad āśire hṛṣitā yajñiyāsaḥ /
ṚVKh, 1, 11, 4.2 ījānā bahvīr u samā yadāsya śiro dattaṃ samadhānvāruhan svaḥ //
ṚVKh, 1, 11, 6.2 yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn //
ṚVKh, 1, 11, 8.1 tan me dattaṃ cakṣur akṣṇor vicakṣe paśyāmo yena svar imā diśaś ca /
ṚVKh, 1, 12, 7.2 tasminn ṛjrāśve cakṣuṣī adhattam āviṣkṛṇutaṃ punar asya lokam //
ṚVKh, 2, 3, 1.2 idaṃ haviḥ śraddadhāno juhomi tena pāsi guhyaṃ nāma gonām /
ṚVKh, 2, 6, 7.2 prādurbhūto 'smi rāṣṭre 'smin kīrtiṃ vṛddhiṃ dadātu me //
ṚVKh, 2, 9, 2.2 tvaṣṭā yeṣāṃ rūpadheyāni vedāsmiṃs tāṁ loke savitābhirakṣatu //
ṚVKh, 2, 9, 3.1 imaṃ goṣṭhaṃ paśavaḥ saṃsravantu bṛhaspatir ānayatu prajānan /
ṚVKh, 2, 9, 3.2 sinīvālī nayaty agra eṣām ājagmuṣo 'numate niyaccha //
ṚVKh, 2, 9, 5.2 āhṛtā asmākaṃ vīrā ā patnīr idam astakam //
ṚVKh, 2, 11, 1.1 agnir etu prathamo devatānāṃ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
ṚVKh, 2, 11, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt //
ṚVKh, 2, 11, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt //
ṚVKh, 2, 11, 2.1 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai tiratu dīrgham āyuḥ /
ṚVKh, 2, 11, 2.1 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai tiratu dīrgham āyuḥ /
ṚVKh, 2, 11, 2.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyam //
ṚVKh, 2, 12, 1.1 cakṣuś ca śrotraṃ ca manaś ca vāk ca prāṇāpānau deha idaṃ śarīram /
ṚVKh, 2, 12, 1.2 dvau pratyañcāvanulomau visargāv edaṃ tam manye daśayantram utsam //
ṚVKh, 2, 13, 1.1 śaṃvatīḥ pārayanty etedaṃ pṛcchasva vaco yathā /
ṚVKh, 2, 13, 1.2 abhyāran taṃ samāketaṃ ya evedam iti bravat //
ṚVKh, 2, 13, 2.2 saṃjānānā mahī jātā ya evedam iti bravat //
ṚVKh, 2, 13, 3.2 tena sūryam arocayad yeneme rodasī ubhe //
ṚVKh, 2, 14, 6.1 ā yāhīndra pathibhir iᄆitebhir yajñam imaṃ no bhāgadheyaṃ juṣasva /
ṚVKh, 3, 1, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚVKh, 3, 2, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /
ṚVKh, 3, 3, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚVKh, 3, 3, 5.2 vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje //
ṚVKh, 3, 3, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚVKh, 3, 10, 2.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 3, 10, 18.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 3, 11, 2.1 vaiśvadevī punatī devy āgād yasyām imā bahvyas tanvo vītapṛṣṭhāḥ /
ṚVKh, 3, 14, 1.3 indra somam imam piba //
ṚVKh, 3, 15, 28.1 tad evaiṣv adadhur hṛdayeṣv arthadarśinam /
ṚVKh, 3, 16, 2.2 kratvāyam agnir dahatu kratvā tapatu sūryaḥ //
ṚVKh, 3, 16, 4.1 imām me mitrāvaruṇau kṛdhi cittena vyasyatām /
ṚVKh, 3, 16, 4.2 dattvā pītvāgrataḥ kṛtvā yathāsyāṃ devaśo vaśe //
ṚVKh, 3, 16, 7.1 anena brahmaṇāgne tvam ayaṃ cendro na īḍitaḥ /
ṚVKh, 3, 16, 7.1 anena brahmaṇāgne tvam ayaṃ cendro na īḍitaḥ /
ṚVKh, 3, 18, 1.2 ekaivoṣāḥ sarvam idaṃ vibhāty ekaivā idaṃ vibabhūva sarvam //
ṚVKh, 3, 18, 1.2 ekaivoṣāḥ sarvam idaṃ vibhāty ekaivā idaṃ vibabhūva sarvam //
ṚVKh, 3, 18, 2.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚVKh, 3, 22, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
ṚVKh, 3, 22, 2.1 iyam pitre rāṣṭry ety agre prathamāya januṣe bhūmaneṣṭhāḥ /
ṚVKh, 3, 22, 9.1 asya śravo nadyaḥ sapta bibhrati dyāvā kṣāmā pṛthivī darśataṃ vapuḥ /
ṚVKh, 4, 2, 13.2 ya imaṃ durgāstavaṃ puṇyaṃ rātrau rātrau sadā paṭhet //
ṚVKh, 4, 3, 1.2 imaṃ no yajñaṃ vihave juṣasveha kurmo harivo vedinaṃ tvā //
ṚVKh, 4, 5, 4.2 āyur asya ni vartasva prajāṃ ca puruṣādini //
ṚVKh, 4, 5, 6.2 paśūṃś cāvāsya nāśaya vīrāṃś cāsya ni bārhaya //
ṚVKh, 4, 5, 6.2 paśūṃś cāvāsya nāśaya vīrāṃś cāsya ni bārhaya //
ṚVKh, 4, 5, 10.2 taṃ gṛccha tatra te janam ajñātas te 'yaṃ janaḥ //
ṚVKh, 4, 5, 34.1 māsyoc chiṣo dvipadaṃ mo ca kiṃcic catuṣpadam /
ṚVKh, 4, 5, 35.1 śatrūyatā prahitām imāṃ yenābhi yathāyathā /
ṚVKh, 4, 5, 35.2 tatas tathā tvā nudatu yo 'yam antar mayi śritaḥ //
ṚVKh, 4, 6, 1.2 idaṃ hiraṇyaṃ varcasvaj jaitrāyā viśatād u mām //
ṚVKh, 4, 6, 2.2 sarvāḥ samagrā ṛddhayo hiraṇye 'smin samāhṛtāḥ //
ṚVKh, 4, 8, 8.2 mahāyaśā dhārayiṣṇuḥ pravaktā bhūyāsam asyeśvarayā prayoge //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 10, 1.2 idaṃ dhenur aduhaj jāyamānā svarvidam abhyanūṣata vrāḥ //
ṚVKh, 4, 10, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
ṚVKh, 4, 11, 1.1 yenedam bhūtam bhuvanaṃ bhaviṣyat parigṛhītam amṛtena sarvam /
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.1 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ /
ṚVKh, 4, 11, 13.3 tubhyedam indra pariṣicyate madhu //
ṚVKh, 4, 13, 1.2 asyai me putrakāmāyai garbham ā dhehi yaḥ pumān //
ṚVKh, 4, 13, 2.1 yatheyaṃ pṛthivī mahy uttānā garbham ā dadhe /
ṚVKh, 4, 13, 3.1 viṣṇoḥ śraiṣṭhyena rūpeṇāsyāṃ nāryāṃ gavīnyām /
Ṛgvidhāna
ṚgVidh, 1, 6, 5.1 cāndrāyaṇaṃ sahādyantam ebhiḥ kṛcchraiḥ samaṃ smṛtam /
ṚgVidh, 1, 8, 3.2 parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ //
ṚgVidh, 1, 10, 2.2 ebhir vratair vipūtātmā kuryāt karmāṇy atandritaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 1.1 brahma ca vā idam agre subrahma cāstām //
ṢB, 1, 1, 11.1 yad āhendrāgacchety etad vā asya pratyakṣaṃ nāma tenaivainaṃ tad āhvayati //
ṢB, 1, 1, 13.2 tābhyāṃ hīdaṃ sarvaṃ harati //
ṢB, 1, 2, 7.3 ṛca ivāsyā nāmadheyaṃ subrahmaṇyeti /
ṢB, 1, 2, 7.5 mantra evaṃ khalv ayaṃ nigadabhūto bhavati /
ṢB, 1, 2, 9.12 iṣam evāsmā ūrjaṃ dugdhe /
ṢB, 1, 2, 9.14 vīryam evāsmā annādyaṃ dadhāti //
ṢB, 1, 2, 12.1 brahmaṇā caivāsya śriyā ca yajñaṃ samardhayati ya evaṃ veda //
ṢB, 1, 3, 15.1 adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
ṢB, 1, 4, 15.1 oko hāsmin yajñaḥ kurute ya evaṃ veda //
ṢB, 1, 4, 16.2 te hocuḥ pari vai no 'yam ārtvijyam ādatte hantemam anuvyāharāmeti taṃ hānuvyāhariṣyanta upaniṣeduḥ /
ṢB, 1, 4, 16.2 te hocuḥ pari vai no 'yam ārtvijyam ādatte hantemam anuvyāharāmeti taṃ hānuvyāhariṣyanta upaniṣeduḥ /
ṢB, 1, 4, 16.4 te ha hiṃkṛtyottasthuḥ ka idam asmā avocad iti //
ṢB, 1, 4, 16.4 te ha hiṃkṛtyottasthuḥ ka idam asmā avocad iti //
ṢB, 1, 5, 7.1 prajāpatir vā imāṃs trīn vedān asṛjata /
ṢB, 1, 5, 7.5 so 'yaṃ loko 'bhavat /
ṢB, 1, 5, 8.2 ayaṃ vai loko gārhapatyo 'yaṃ loka ṛgvedas tad vā imaṃ ca lokam ṛgvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 8.2 ayaṃ vai loko gārhapatyo 'yaṃ loka ṛgvedas tad vā imaṃ ca lokam ṛgvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 8.2 ayaṃ vai loko gārhapatyo 'yaṃ loka ṛgvedas tad vā imaṃ ca lokam ṛgvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 11.2 tathā hāsya yajño 'skannaḥ svagākṛto bhavatīti //
ṢB, 1, 6, 1.4 na hi tad amuṣmin loke śaknuvanti yad asmāl lokād akṛtvā prayanti //
ṢB, 1, 6, 8.1 vaiṣṇavīṃ varcam idaṃ viṣṇur vicakrame //
ṢB, 1, 7, 3.3 yo 'lam annādyāya sann athānnaṃ nātti jano 'smāt pitaro janyenaivānnenānnam atti /
ṢB, 2, 1, 3.1 traya ime lokā eṣāṃ lokānām avaruddhyai tribhyaś ca retaḥ sicyate //
ṢB, 2, 1, 3.1 traya ime lokā eṣāṃ lokānām avaruddhyai tribhyaś ca retaḥ sicyate //
ṢB, 2, 1, 6.4 sarvaṃ hīdaṃ retaḥ //
ṢB, 2, 1, 26.1 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanti /
ṢB, 2, 1, 27.4 sarvaṃ hīdaṃ prājāpatyam //
ṢB, 2, 1, 36.1 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
ṢB, 2, 1, 36.1 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
ṢB, 2, 2, 12.2 caturdhā vā idaṃ puruṣo vīryāya vikṛto jāyate /
ṢB, 2, 2, 18.2 sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 2, 20.2 āyata iva hy ayam avāṅ prāṇaḥ //
ṢB, 2, 2, 21.2 ghoṣīva hy ayam apānaḥ //
ṢB, 2, 2, 22.2 udyata iva hy ayaṃ prāṇaḥ //
ṢB, 2, 2, 23.2 nikrīḍita iva hy ayaṃ vyānaḥ //
ṢB, 2, 2, 24.2 nirukto 'nirukta iva hy ayaṃ samānaḥ //
ṢB, 2, 2, 25.2 udasta iva hy ayam udāno yacchṛṅgam //
ṢB, 2, 2, 26.2 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
ṢB, 2, 2, 26.2 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
ṢB, 2, 3, 1.1 devāś ca vā asurāś caiṣu lokeṣv aspardhanta /
ṢB, 2, 3, 6.1 yo vai dhūrṣu mahāvrataṃ veda sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 7.1 śiro gāyatry uras triṣṭup madhyaṃ jagatī pādāv anuṣṭup sarvā asmin puṇyā vāco vadanti ya evaṃ veda //
ṢB, 2, 3, 8.1 yo vā evaṃ dhuro vidvān athāsāṃ vrataṃ caraty āgamiṣyato 'sya pūrvedyuḥ puṇyā kīrtir āgacchati //
ṢB, 2, 3, 8.1 yo vā evaṃ dhuro vidvān athāsāṃ vrataṃ caraty āgamiṣyato 'sya pūrvedyuḥ puṇyā kīrtir āgacchati //
Arthaśāstra
ArthaŚ, 1, 5, 10.1 ato godānaṃ dārakarma cāsya //
ArthaŚ, 1, 6, 3.1 kṛtsnaṃ hi śāstram idam indriyajayaḥ //
ArthaŚ, 1, 8, 2.1 te hyasya viśvāsyā bhavanti iti //
ArthaŚ, 1, 8, 5.1 ye hyasya guhyasadharmāṇastān amātyān kurvīta samānaśīlavyasanatvāt //
ArthaŚ, 1, 8, 6.1 te hyasya marmajñabhayān nāparādhyanti iti //
ArthaŚ, 1, 8, 21.1 te hyasya sarvam avagṛhya svāmivat pracaranti //
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 11, 16.1 śiṣyāścāsyāvedayeyuḥ asau siddhaḥ sāmedhikaḥ iti //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 11, 18.1 tad asya gūḍhāḥ sattriṇaśca sampādayeyuḥ //
ArthaŚ, 1, 11, 20.1 mantrī caiṣāṃ vṛttikarmabhyāṃ viyateta //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 13, 6.1 dhānyaṣaḍbhāgaṃ paṇyadaśabhāgaṃ hiraṇyaṃ cāsya bhāgadheyaṃ prakalpayāmāsuḥ //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 15, 16.1 tasmān nāsya pare vidyuḥ karma kiṃciccikīrṣitam /
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ vā yadi bhavet tat kathaṃ kartavyam iti //
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ vā yadi bhavet tat kathaṃ kartavyam iti //
ArthaŚ, 1, 15, 43.1 hetubhiścaiṣāṃ matipravivekān vidyāt //
ArthaŚ, 1, 15, 50.1 te hyasya svapakṣaṃ parapakṣaṃ ca cintayeyuḥ //
ArthaŚ, 1, 15, 56.1 tasmād imaṃ dvyakṣaṃ sahasrākṣam āhuḥ //
ArthaŚ, 1, 15, 59.2 nāsya guhyaṃ pare vidyuśchidraṃ vidyāt parasya ca /
ArthaŚ, 1, 16, 6.1 śāsanam evaṃ vācyaḥ paraḥ sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyam ityadhīyāno gacchet //
ArthaŚ, 1, 17, 16.1 vatseneva hi dhenuṃ pitaram asya sāmanto duhyāt //
ArthaŚ, 1, 17, 19.1 tena hi dhvajenāditikauśikavad asya mātṛbāndhavā bhikṣeran //
ArthaŚ, 1, 17, 32.1 evam ayaṃ navabuddhir yad yad ucyate tat tatśāstropadeśam ivābhijānāti //
ArthaŚ, 1, 17, 33.1 tasmād dharmyam arthyaṃ cāsyopadiśen nādharmyam anarthyaṃ ca //
ArthaŚ, 1, 17, 48.1 sa yadyekaputraḥ putrotpattāvasya prayateta //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 19, 3.1 karmāṇi cāsya bhakṣayanti //
ArthaŚ, 1, 21, 9.1 tasmād asya jāṅgulīvido bhiṣajaścāsannāḥ syuḥ //
ArthaŚ, 1, 21, 17.1 ātodyāni caiṣām antastiṣṭheyuḥ aśvarathadvipālaṃkārāśca //
ArthaŚ, 1, 21, 29.2 tathāyam anyābādhebhyo rakṣed ātmānam ātmavān //
ArthaŚ, 2, 1, 32.1 vānaprasthād anyaḥ pravrajitabhāvaḥ sajātād anyaḥ saṃghaḥ sāmutthāyikād anyaḥ samayānubandho vā nāsya janapadam upaniviśeta //
ArthaŚ, 2, 5, 22.1 bāhyam abhyantaraṃ cāyaṃ vidyād varṣaśatād api /
ArthaŚ, 2, 7, 5.1 sahagrāhiṇaḥ pratibhuvaḥ karmopajīvinaḥ putrā bhrātaro bhāryā duhitaro bhṛtyāścāsya karmacchedaṃ vaheyuḥ //
ArthaŚ, 2, 7, 25.1 pṛthagbhūto mithyāvādī caiṣām uttamaṃ daṇḍaṃ dadyāt //
ArthaŚ, 2, 7, 31.1 vyuṣṭadeśakālamukhotpattyanuvṛttipramāṇadāyakadāpakanibandhakapratigrāhakaiś cāyaṃ samānayet //
ArthaŚ, 2, 8, 23.1 mithyāvāde caiṣāṃ yuktasamo daṇḍaḥ //
ArthaŚ, 2, 9, 2.1 karmasu caiṣāṃ nityaṃ parīkṣāṃ kārayet cittānityatvān manuṣyānām //
ArthaŚ, 2, 9, 4.1 tasmāt kartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepam udayaṃ caiṣu vidyāt //
ArthaŚ, 2, 9, 8.1 pramādasthāneṣu caiṣām atyayaṃ sthāpayed divasavetanavyayadviguṇam //
ArthaŚ, 2, 9, 9.1 yaścaiṣāṃ yathādiṣṭam arthaṃ saviśeṣaṃ vā karoti sa sthānamānau labheta //
ArthaŚ, 2, 9, 19.1 tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āyavyayau ca vyāsasamāsābhyām ācakṣīta //
ArthaŚ, 2, 9, 26.1 yaścāsya paraviṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //
ArthaŚ, 2, 9, 28.1 tasmād asyādhyakṣāḥ saṃkhyāyakalekhakarūpadarśakanīvīgrāhakottarādhyakṣasakhāḥ karmaṇi kuryuḥ //
ArthaŚ, 2, 10, 22.1 lekhaparisaṃharaṇārtha itiśabdo vācikam asyeti ca //
ArthaŚ, 2, 10, 33.1 idaṃ kriyatām iti codanā //
ArthaŚ, 2, 10, 39.1 anena vijñāpitam evam āha tad dīyatāṃ ced yadi tattvam asti /
ArthaŚ, 2, 10, 52.1 asmin evaṃ kṛta idam āvayor bhavati ityāśājananam āyatipradarśanam //
ArthaŚ, 2, 10, 52.1 asmin evaṃ kṛta idam āvayor bhavati ityāśājananam āyatipradarśanam //
ArthaŚ, 2, 13, 34.1 sarvaṃ caiṣām upakaraṇam aniṣṭhitāśca prayogāstatraivāvatiṣṭheran //
ArthaŚ, 2, 13, 48.1 tīkṣṇaṃ cāsya mayūragrīvābhaṃ śvetabhaṅgaṃ cimicimāyitaṃ pītacūrṇitaṃ kākaṇikaḥ suvarṇarāgaḥ //
ArthaŚ, 2, 14, 49.1 tena sauvarṇarājatāni bhāṇḍāni kṣīyante na caiṣāṃ kiṃcid avarugṇaṃ bhavati //
ArthaŚ, 2, 14, 54.2 parīkṣetātyayaṃ caiṣāṃ yathoddiṣṭaṃ prakalpayet //
ArthaŚ, 2, 16, 15.1 ahnaścāṣṭame bhāge paṇyādhyakṣasyārpayeyuḥ idaṃ vikrītam idaṃ śeṣam iti //
ArthaŚ, 2, 16, 15.1 ahnaścāṣṭame bhāge paṇyādhyakṣasyārpayeyuḥ idaṃ vikrītam idaṃ śeṣam iti //
ArthaŚ, 2, 25, 30.1 daśabhāgaścaiṣāṃ bījabandhaḥ //
ArthaŚ, 4, 1, 40.1 kākaṇī cāsya palavetanam //
ArthaŚ, 4, 1, 42.1 kākaṇīdvayaṃ cāsya palavetanam //
ArthaŚ, 4, 2, 23.1 yannisṛṣṭam upajīveyustad eṣāṃ divasasaṃjātaṃ saṃkhyāya vaṇik sthāpayet //
ArthaŚ, 4, 2, 26.1 anyathānicitam eṣāṃ paṇyādhyakṣo gṛhṇīyāt //
ArthaŚ, 4, 2, 28.1 anujñātakrayād upari caiṣāṃ svadeśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ sthāpayet paradeśīyānāṃ daśakam //
ArthaŚ, 4, 2, 31.1 sambhūyakraye caiṣām avikrīte nānyaṃ sambhūyakrayaṃ dadyāt //
ArthaŚ, 4, 2, 32.1 paṇyopaghāte caiṣām anugrahaṃ kuryāt //
ArthaŚ, 4, 4, 6.1 dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 6.1 dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
ArthaŚ, 4, 4, 14.1 yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 17.1 yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajyāhāravyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyād asau me śatruḥ tasyopaghātaḥ kriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 5, 13.1 gṛhītān samāhartā paurajānapadānāṃ darśayet coragrahaṇīṃ vidyām adhīte rājā tasyopadeśād ime corā gṛhītāḥ bhūyaśca grahīṣyāmi vārayitavyo vaḥ svajanaḥ pāpācāra iti //
ArthaŚ, 4, 5, 14.1 yaṃ cātrāpasarpopadeśena śamyāpratodādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśed eṣa rājñaḥ prabhāvaḥ iti //
ArthaŚ, 4, 6, 6.1 ajānanto 'sya dravyasyātisargeṇa mucyeran //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 9, 13.1 dharmasthaśced vivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvam asmai sāhasadaṇḍaṃ kuryāt vākpāruṣye dviguṇam //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 9, 18.1 dharmasthaḥ pradeṣṭā vā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ vā //
ArthaŚ, 4, 13, 8.1 muṣitaṃ pravāsitaṃ caiṣām anirgataṃ rātrau grāmasvāmī dadyāt //
ArthaŚ, 14, 3, 22.2 imaṃ gṛhaṃ pravekṣyāmi tūṣṇīm āsantu bhāṇḍakāḥ //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti pade 'syāsane vā nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vā vṛtticchedaṃ karoti //
ArthaŚ, 14, 3, 84.1 taṃ grāmam apasavyaṃ pariṇīya yat tatra nyastaṃ navanītam eṣāṃ tat sarvam āgacchati //
ArthaŚ, 14, 4, 11.1 rukmagarbhaścaiṣāṃ maṇiḥ sarvaviṣaharaḥ //
Avadānaśataka
AvŚat, 1, 4.1 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kuta idaṃ bhadanta nimantraṇam āyātam iti /
AvŚat, 1, 4.7 bhagavān āha yadi te parityaktaṃ dīyatām asmin pātra iti /
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 1, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 1, 12.5 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 1, 12.5 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 1, 13.1 bhūyaś cānena citrāṇi kuśalamūlāni samavaropitāni //
AvŚat, 1, 15.1 idam avocad bhagavān /
AvŚat, 2, 2.4 atha siṃhasya senāpater etad abhavat udārādhimuktā bateyaṃ dārikā /
AvŚat, 2, 2.5 yadi punar iyaṃ pratyayam āsādayet kuryād anuttarāyāṃ samyaksaṃbodhau praṇidhānam iti viditvoktavān dārike yadi hetuṃ samādāya vartiṣyasi tvam apy evaṃvidhā bhaviṣyasi yādṛśo bhagavān iti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 2, 13.3 paśyasy ānanda anayā yaśomatyā dārikayā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 13.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti //
AvŚat, 2, 13.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti //
AvŚat, 2, 14.1 idam avocad bhagavān /
AvŚat, 3, 3.9 eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 3, 3.37 na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya /
AvŚat, 3, 3.41 janmani cāsya tat kulaṃ nanditam /
AvŚat, 3, 3.43 jñātayaḥ ūcuḥ yasmād asya janmani sarvakulaṃ nanditam tasmād bhavatu dārakasya nanda iti nāmeti /
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
AvŚat, 3, 6.2 tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet /
AvŚat, 3, 7.1 paśyati bhagavān ayaṃ dārakaḥ kusīdo maddarśanād vīryam ārapsyate yāvad anuttarāyāṃ samyaksaṃbodhau cittaṃ pariṇāmayiṣyatīti /
AvŚat, 3, 7.3 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 3, 7.10 athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ //
AvŚat, 3, 8.3 candanamayīṃ cāsya yaṣṭim anuprayacchati imāṃ dāraka yaṣṭim ākoṭayeti /
AvŚat, 3, 8.3 candanamayīṃ cāsya yaṣṭim anuprayacchati imāṃ dāraka yaṣṭim ākoṭayeti /
AvŚat, 3, 8.6 tasyaitad abhavat mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryam ārabheyeti /
AvŚat, 3, 9.7 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 3, 9.7 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 3, 10.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 3, 16.3 paśyasy ānanda anena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 16.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 3, 16.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 3, 17.1 idam avocad bhagavān /
AvŚat, 4, 2.3 tato 'sya mahān kheda utpannaḥ /
AvŚat, 4, 2.4 sa imāṃ cintām āpede ko me upāyaḥ syādyena dhanārjanaṃ kuryām iti /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 2.6 siddhayānapātras tv āgaccheyaṃ ced upārdhena dhanenāsya pūjāṃ kuryām iti //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 4, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 4, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 4, 14.3 paśyasy ānanda anena sārthavāhena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasādaḥ //
AvŚat, 4, 14.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasādaḥ //
AvŚat, 4, 15.1 idam avocad bhagavān /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.4 pitā putrasya rogaṃ vṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati yad vaidyenāpi cāsya rogasya cikitsituṃ na śakyate iti mūrcchayā bhūmau patitaḥ /
AvŚat, 6, 5.2 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 6, 5.4 dauvārikapuruṣeṇāsya niveditaṃ bhagavān dvāre tiṣṭhatīti /
AvŚat, 6, 5.9 tato 'sya bhagavatā sarvasatveṣu maitryupadiṣṭā ayaṃ te cetasikasya pratipakṣa iti /
AvŚat, 6, 5.9 tato 'sya bhagavatā sarvasatveṣu maitryupadiṣṭā ayaṃ te cetasikasya pratipakṣa iti /
AvŚat, 6, 5.12 bhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā iyaṃ te kāyikasya duḥkhasya paridāhaśamanīti //
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 7.7 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 6, 7.7 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 6, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 6, 14.3 paśyasy anena vaḍikena gṛhapatiputreṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 6, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 6, 15.1 idam avocad bhagavān /
AvŚat, 7, 3.2 tīrthikopāsakena ca dṛṣṭaḥ pṛṣṭaś ca kim idaṃ padmaṃ vikrīṇīṣe sa kathayati āmeti /
AvŚat, 7, 4.3 athārāmikasyaitad abhavat ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasattvaḥ /
AvŚat, 7, 5.2 ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ /
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 8.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 7, 8.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 7, 9.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 7, 15.3 paśyasy ānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjām kṛtām /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 7, 15.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 7, 16.1 idam avocad bhagavān /
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 8, 2.5 ayaṃ cottarapañcālo rājā dakṣiṇapañcālarājena saha prativiruddhaḥ /
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 5.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 8, 5.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 8, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ //
AvŚat, 8, 12.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ //
AvŚat, 8, 13.1 idam avocad bhagavān /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 6.3 teṣāṃ bhagavān idaṃ sūtraṃ bhāṣate sma /
AvŚat, 9, 6.4 tisra imā brāhmaṇagṛhapatayo 'graprajñaptayaḥ /
AvŚat, 9, 6.9 iyam ucyate brāhmaṇagṛhapatayo buddhe agraprajñaptiḥ /
AvŚat, 9, 6.13 iyam ucyate brāhmaṇagṛhapatayo dharme agraprajñaptiḥ /
AvŚat, 9, 6.17 iyam ucyate brāhmaṇagṛhapatayaḥ saṃghe agraprajñaptiḥ /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 9, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 9, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 9, 14.3 paśyasy ānanda anena tīrthikopāsakena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 9, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 9, 15.1 idam avocad bhagavān /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 10, 4.10 na cecchāmy enaṃ jīvitād vyaparopayitum yasmād vayasyaputro 'yaṃ bhavati /
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 10, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 10, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 10, 13.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 10, 14.1 idam avocad bhagavān /
AvŚat, 11, 3.1 bhikṣavo buddhapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavataḥ kuśalamūlāni kṛtānīti /
AvŚat, 11, 6.1 idam avocad bhagavān /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 12, 3.1 atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede nūnaṃ buddho bhagavāṃl loke 'gryaḥ /
AvŚat, 12, 4.3 tatas te bhikṣavo bhagavato divyapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtānīti /
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 12, 7.1 idam avocad bhagavān /
AvŚat, 13, 4.8 bhagavatā caiṣāṃ mārga ākhyāto yena śrāvastīm anuprāptāḥ //
AvŚat, 13, 6.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhagavan yāvad ime vaṇijo bhagavatā kāntāramārgāt paritrātāḥ /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 13, 8.2 bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavān saśrāvakasaṃghaḥ snāsyati /
AvŚat, 13, 8.3 apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti /
AvŚat, 13, 8.7 puṣkariṇī cāsya kāritā /
AvŚat, 13, 9.1 idam avocad bhagavān /
AvŚat, 14, 1.4 na cāsya sā ītir upaśamaṃ gacchati /
AvŚat, 14, 1.6 sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat eta yūyaṃ buddhaṃ śaraṇaṃ gacchata taṃ ca bhagavantam āyācadhvam ihāgamanāya /
AvŚat, 14, 1.7 apy eva bhagavatā svalpakṛcchreṇāsyā īter vyupaśamaḥ syād iti /
AvŚat, 14, 1.8 atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavantam āyācituṃ pravṛttāḥ āgacchatu bhagavān asmād vyasanasaṃkaṭān mocanāyeti //
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 5.12 sādhu bhagavan kriyatām asyā īter upaśamopāya iti /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 14, 7.1 idam avocad bhagavān /
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 15, 6.4 idānīṃ me tathāgatasya sata iyaṃ śāsanaśobhā /
AvŚat, 15, 7.1 idam avocad bhagavān /
AvŚat, 16, 1.3 evam ayam alabdhalābho 'labdhasaṃmāno niyatam anyadeśaṃ saṃkrāntiṃ kariṣyatīti /
AvŚat, 16, 2.6 atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare /
AvŚat, 16, 2.6 atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare /
AvŚat, 16, 8.1 idam avocad bhagavān /
AvŚat, 17, 2.2 yannvaham anena saha vādam ārocayeyam iti /
AvŚat, 17, 2.4 upasaṃkramya rājānaṃ prasenajitaṃ kauśalam idam avocat śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti /
AvŚat, 17, 4.7 idaṃ ca śarīraṃ vīṇāvad ādarśitavān svarān indriyavat mūrcchanāś cittadhātuvat /
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 17, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 17, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 17, 13.3 paśyasy ānanda ebhir gāndharvikair mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 17, 13.6 ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 17, 13.6 ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 17, 14.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kāni bhadanta bhagavatā kuśalamūlāni kṛtāni yeṣām ayam anubhāva iti /
AvŚat, 17, 18.1 idam avocad bhagavān /
AvŚat, 18, 3.3 dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat varāho 'smi bhagavan iṣṭaṃ me jīvitaṃ prayaccheti /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 7.1 idam avocad bhagavān /
AvŚat, 19, 3.1 yadā ca bhagavatā indrakīle pādo nyastaḥ tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
AvŚat, 19, 8.1 idam avocad bhagavān /
AvŚat, 20, 1.7 ekāntaniṣaṇṇa āyuṣmān mahāmaudgalyāyano bhagavantam idam avocat ayaṃ bhadanta gṛhapatir ākāṅkṣati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum /
AvŚat, 20, 1.7 ekāntaniṣaṇṇa āyuṣmān mahāmaudgalyāyano bhagavantam idam avocat ayaṃ bhadanta gṛhapatir ākāṅkṣati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum /
AvŚat, 20, 1.8 tad asya bhagavān adhivāsayed anukampām upādāyeti /
AvŚat, 20, 1.11 āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭaḥ kriyatām asya gṛhapater upasaṃhāra iti /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 20, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 20, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 20, 9.3 paśyasy ānanda anena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 9.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 20, 9.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //
AvŚat, 20, 14.1 idam avocad bhagavān /
AvŚat, 21, 1.2 tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti /
AvŚat, 21, 2.11 eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
AvŚat, 21, 5.1 bhikṣavo bhagavantaṃ papracchuḥ kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
AvŚat, 21, 6.1 idam avocad bhagavān /
AvŚat, 22, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 22, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 22, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 22, 9.3 paśyasy ānanda anena dārakeṇa prasādajātena tathāgatasya padmaṃ kṣiptam /
AvŚat, 22, 9.5 eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati /
AvŚat, 22, 9.7 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 22, 9.7 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 22, 10.1 idam avocad bhagavān /
AvŚat, 23, 1.4 sā svāmino 'rthe utkaṇṭhati paritapyati na cāsyā bhartā āgacchati /
AvŚat, 23, 3.1 paśyati bhagavān iyaṃ dārikā maddarśanāt pratyekabodheḥ kuśalamūlāny avaropayiṣyatīti /
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
AvŚat, 23, 4.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 23, 4.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 23, 5.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 23, 11.3 paśyasy ānanda anayā dārikayā tathāgatasya sauvarṇacakraṃ kṣiptam /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
AvŚat, 23, 11.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti /
AvŚat, 23, 11.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti /
AvŚat, 23, 12.1 idam avocad bhagavān /
Aṣṭasāhasrikā
ASāh, 1, 3.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti /
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.5 eṣaivāsya bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā /
ASāh, 1, 4.7 sacedevaṃ tiṣṭhati eṣaivāsyāvavādānuśāsanī //
ASāh, 1, 7.4 śrāvakabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.6 pratyekabuddhabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.8 bodhisattvabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.11 anuttarāyām api samyaksaṃbodhau śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 8.44 iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā yadrūpaṃ na parigṛhṇīte /
ASāh, 1, 8.48 tasmādiyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 13.21 sacetpunarasyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti nimitta eva sa carati /
ASāh, 1, 13.22 ayaṃ bodhisattvo 'nupāyakuśalo veditavyaḥ //
ASāh, 1, 14.4 sacetpunarnāsyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 1, 14.9 anenaiva samādhinā viharan bodhisattvo mahāsattvaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate //
ASāh, 1, 15.1 buddhānubhāvena āyuṣmān subhūtiḥ sthavira evamāha vyākṛto 'yaṃ bhagavan bodhisattvo mahāsattvaḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau yo 'nena samādhinā viharati /
ASāh, 1, 15.1 buddhānubhāvena āyuṣmān subhūtiḥ sthavira evamāha vyākṛto 'yaṃ bhagavan bodhisattvo mahāsattvaḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau yo 'nena samādhinā viharati /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.9 mā bhagavan navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante /
ASāh, 1, 22.2 ye 'smai mārakarmāṇyupadiśanti /
ASāh, 1, 22.3 evaṃ māradoṣā boddhavyāḥ ime māradoṣāḥ /
ASāh, 1, 22.4 evaṃ mārakarmāṇi boddhavyāni imāni mārakarmāṇi /
ASāh, 1, 22.6 imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 28.3 asaṃnāhasaṃnaddho batāyaṃ bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 28.5 te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ yeṣāṃ sattvānāmarthāya ayaṃ saṃnāhasaṃnaddhaḥ //
ASāh, 1, 30.14 ayaṃ sa bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya mahāsaṃnāho 'saṃnāhaḥ /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 32.3 yathā ākāśe aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ evameva bhagavan asmin yāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ /
ASāh, 1, 32.4 anena bhagavan paryāyeṇa mahāyānamidaṃ bodhisattvānāṃ mahāsattvānām /
ASāh, 1, 32.4 anena bhagavan paryāyeṇa mahāyānamidaṃ bodhisattvānāṃ mahāsattvānām /
ASāh, 1, 32.5 naivāsyāgamo dṛśyate naivāsya nirgamo dṛśyate nāpyasya sthānaṃ saṃvidyate /
ASāh, 1, 32.5 naivāsyāgamo dṛśyate naivāsya nirgamo dṛśyate nāpyasya sthānaṃ saṃvidyate /
ASāh, 1, 32.5 naivāsyāgamo dṛśyate naivāsya nirgamo dṛśyate nāpyasya sthānaṃ saṃvidyate /
ASāh, 1, 32.6 evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate nāpyaparānta upalabhyate nāpi madhya upalabhyate /
ASāh, 1, 32.11 evaṃ mahāyānamidaṃ bodhisattvānāṃ mahāsattvānām /
ASāh, 1, 33.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat ayaṃ bhagavan subhūtiḥ sthaviraḥ prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānamupadeṣṭavyaṃ manyate /
ASāh, 1, 33.3 bhagavānāha no hīdaṃ subhūte /
ASāh, 1, 33.10 idam api na vidyate nopalabhyate /
ASāh, 1, 33.12 vijñānaṃ bodhisattva iti nopaiti idam api na vidyate nopalabhyate /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.25 bhāvayatyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitām /
ASāh, 1, 33.26 upaparīkṣate 'yaṃ bodhisattvo mahāsattvaḥ prajñāpāramitām /
ASāh, 1, 33.27 upanidhyāyatyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāmiti /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 38.10 anena āyuṣman śāriputra evaṃrūpeṇa manasikāreṇa icchāmi bodhisattvaṃ mahāsattvaṃ viharantamanena vihāreṇeti //
ASāh, 1, 38.10 anena āyuṣman śāriputra evaṃrūpeṇa manasikāreṇa icchāmi bodhisattvaṃ mahāsattvaṃ viharantamanena vihāreṇeti //
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 2, 4.58 anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 6.3 evaṃ hi śikṣamāṇo bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 2, 6.3 evaṃ hi śikṣamāṇo bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 2, 7.2 na punaridaṃ vijñāyate yatsubhūtiḥ sthaviro bhāṣate pravyāharati deśayatyupadiśati /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 8.1 atha khalu teṣāṃ devaputrāṇāṃ punarevaitadabhūt uttānīkariṣyati bata ayamāryasubhūtiḥ /
ASāh, 2, 8.2 uttānīkariṣyati batāyamāryasubhūtiriti /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.7 yo 'nuttarāṃ samyaksaṃbodhiṃ prāptukāmo 'nuttarāyāṃ samyaksaṃbodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya //
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 12.1 atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti /
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.10 atha khalu śakrasya devānāmindrasyaitadabhūt gambhīraprajño batāyamāryaḥ subhūtiḥ /
ASāh, 2, 13.17 yo nāsu bhūmiṣu śikṣate sa buddhatve sarvajñatve vā śikṣate /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.2 apramāṇapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.3 aparimāṇapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.4 anantapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.6 mahāpāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.7 apramāṇapāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.8 aparimāṇapāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.9 anantapāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.10 tatkasya hetoḥ rūpamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.12 vijñānamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.13 rūpāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.15 vijñānāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.16 rūpāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.18 vijñānāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.19 rūpānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.21 vijñānānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.24 tasmātkauśika mahāpāramiteyam apramāṇapāramiteyam aparimāṇapāramiteyam anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 17.24 tasmātkauśika mahāpāramiteyam apramāṇapāramiteyam aparimāṇapāramiteyam anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 17.24 tasmātkauśika mahāpāramiteyam apramāṇapāramiteyam aparimāṇapāramiteyam anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 17.24 tasmātkauśika mahāpāramiteyam apramāṇapāramiteyam aparimāṇapāramiteyam anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 18.1 ārambaṇānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.2 sattvānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.4 anena kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.4 anena kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto vā madhyaṃ vā paryavasānaṃ vā upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.9 anenāpi kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 18.9 anenāpi kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.3 tasmātkauśika sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.6 sthaviraḥ subhūtirāha tatkiṃ manyase kauśika kācidatra sattvaparidīpanā kṛtā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.9 subhūtirāha anenāpi kauśika paryāyeṇa evaṃ sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 20.9 subhūtirāha anenāpi kauśika paryāyeṇa evaṃ sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 21.3 tathāgataṃ taṃ vayaṃ bhagavan bodhisattvaṃ mahāsattvamadyāgreṇa dhārayiṣyāmo yo 'nayā prajñāpāramitayā avirahito bhaviṣyati yo 'pi ca anena bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa vihariṣyati //
ASāh, 2, 21.3 tathāgataṃ taṃ vayaṃ bhagavan bodhisattvaṃ mahāsattvamadyāgreṇa dhārayiṣyāmo yo 'nayā prajñāpāramitayā avirahito bhaviṣyati yo 'pi ca anena bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa vihariṣyati //
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 2, 22.4 yāvadiyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvajñatāyā āhārikā anuparigrāhikā ceti //
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 3.2 vayaṃ bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.10 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.10 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 6.22 ayaṃ tena kulaputreṇa vā kuladuhitā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati //
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.4 evaṃ carato 'sya kulaputrasya vā kuladuhiturvā smṛtirmaitrī cotpadyate /
ASāh, 3, 7.8 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 7.8 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.5 tatkasya hetoḥ mahāvidyeyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 3, 8.6 apramāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.7 aparimāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.8 anuttareyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.9 asameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.10 asamasameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.2 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 10.5 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.4 bhagavānāha tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.6 yeyaṃ kauśika sarvajñatā tathāgatasyārhataḥ samyaksaṃbuddhasya prajñāpāramitānirjātaiṣā /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 11.10 evaṃ ca mama parinirvṛtasyāpi sataḥ eṣāṃ śarīrāṇāṃ pūjā bhaviṣyati /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.31 tiṣṭhatu khalu punaḥ kauśika ayaṃ jambūdvīpaḥ saptaratnamayānāṃ tathāgatadhātugarbhāṇāṃ stūpānāṃ paripūrṇaḥ /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.2 apramāṇeyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.3 aparimāṇeyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.4 niruttareyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.5 anuttareyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.6 asameyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.7 asamasameyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.9 mahāvidyeyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 3, 16.10 apramāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.11 aparimāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.12 niruttareyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.13 anuttareyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.14 asameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.15 asamasameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.16 tatkasya hetoḥ imāṃ hi kauśika vidyāmāgamya paurvakāstathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ yaduta prajñāpāramitām /
ASāh, 3, 16.17 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yaduta prajñāpāramitā /
ASāh, 3, 16.18 ye 'pi kecitkauśika etarhi aprameyeṣvasaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yaduta prajñāpāramitām /
ASāh, 3, 16.19 aham api kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddho yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 3, 18.3 yannvahaṃ yāvanmātro mayā bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyam yathaite 'nyatīrthāḥ parivrājakā bhagavantaṃ nopasaṃkrāmeyuḥ /
ASāh, 3, 18.4 evamasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā nāntarāyaḥ syāditi /
ASāh, 3, 18.5 atha khalu śakro devānāmindro yāvanmātro bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśaḥ udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 19.1 atha khalu mārasya pāpīyasya etadabhūt imāstathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāstathāgatasya saṃmukhībhūtāḥ /
ASāh, 3, 19.2 ime ca kāmāvacarā rūpāvacarāś ca devaputrāḥ saṃmukhībhūtāḥ /
ASāh, 3, 19.6 atha khalu śakrasya devānāmindrasyaitadabhūt māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.9 yannvahamimāmeva prajñāpāramitāṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyamiti /
ASāh, 3, 19.10 atha khalu śakro devānāmindra imāmeva prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 20.4 na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ye imāṃ prajñāpāramitāṃ śroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 20.5 pūrvajinakṛtādhikārāste bhagavan sattvā bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamāgamiṣyati /
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.13 anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanam etadyaduta prajñāpāramiteti /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.2 atha hi mayā yo bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ sa pravartitaḥ /
ASāh, 3, 22.5 yo 'pi kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 24.2 tasya khalu punaḥ kauśika kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ svādhyāyato bahūni devaputraśatāny upasaṃkramiṣyanti /
ASāh, 3, 24.6 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 24.6 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 3, 25.4 evaṃ prajñāpāramitāparigṛhītasya kulaputrasya vā kuladuhiturvā anena paryāyeṇa na kaścitparyanuyogo bhaviṣyati /
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 29.7 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati /
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 30.6 yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vā imānevaṃrūpān svapnān drakṣyati sa sukhameva svapsyati sukhaṃ ca pratibhotsyate ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati laghu laghveva ca pratisaṃvedayiṣyati /
ASāh, 3, 30.7 na cāsya adhimātrayā āhāragṛddhyā cittasaṃtatirutpatsyate /
ASāh, 3, 30.8 mṛdukā ca asya āhārasaṃjñā bhavati /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 30.10 mṛdukā cāsya āhārasaṃjñā bhaviṣyati /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 3, 30.12 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti //
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.5 mā khalu punarimaṃ bhikṣavaḥ satkāyaṃ kāyaṃ manyadhvam /
ASāh, 4, 1.11 tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati /
ASāh, 4, 1.21 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.21 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.25 tiṣṭhatu khalu punarbhagavan ayaṃ jambūdvīpastathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.36 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.36 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.40 tadyathāpi nāma bhagavan anarghaṃ maṇiratnamebhirevaṃrūpairguṇaiḥ samanvāgataṃ syāt /
ASāh, 4, 1.54 ebhiścānyaiś ca bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet /
ASāh, 4, 1.61 ebhir api bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet //
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 4, 4.2 ye 'pi te kauśika abhūvannatīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 4, 4.3 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 4, 4.4 ye 'pi te kauśika etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te 'pi kauśika buddhā bhagavantaḥ imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 4, 4.5 aham api kauśika etarhi tathāgato 'rhan samyaksaṃbuddhaḥ imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.3 na ca kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.6 aprameyaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.7 aparyantaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramiteti //
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.5 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.4 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.7 iyaṃ sā kauśika prajñāpāramitāprativarṇikā veditavyā /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.6 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.5 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.7 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.8 avinivartanīyasyedam ārya subhūte bodhisattvasya mahāsattvasya purato bhāṣitavyamupadeṣṭavyam /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 7.2 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 7.4 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 9.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 9.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 10.8 ayaṃ bodhisattvasya mahāsattvasyānuttaraḥ pariṇāmaḥ /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.12 sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam /
ASāh, 6, 10.20 evamatra bodhisattvena mahāsattvena śikṣitavyam idaṃ tadbodhisattvasya mahāsattvasyopāyakauśalaṃ veditavyam /
ASāh, 6, 10.22 atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā /
ASāh, 6, 10.23 tatkasya hetoḥ na hi prajñāpāramitām anāgamya śakyeyam aśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum /
ASāh, 6, 10.33 tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.45 evaṃ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ //
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 12.3 tatkasya hetoḥ yo hyayaṃ subhūte pariṇāmaḥ dharmadhātupariṇāmo 'yaṃ bodhisattvasya mahāsattvasya /
ASāh, 6, 12.3 tatkasya hetoḥ yo hyayaṃ subhūte pariṇāmaḥ dharmadhātupariṇāmo 'yaṃ bodhisattvasya mahāsattvasya /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.20 evamekaikasteṣāṃ sarveṣāṃ bodhisattvānāmanena paryāyeṇa dānaṃ dadyāt evaṃ sarve 'pi te dānaṃ dadyuḥ /
ASāh, 6, 13.2 yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet puṇyaṃ prasavati /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.5 ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.2 mameyametannidānā pṛcchā jātā /
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
ASāh, 7, 3.4 yaḥ śāriputra pañcānāṃ skandhānāmabhinirhāraḥ ayaṃ śāriputra prajñāpāramitāyā abhinirhāra ityucyate /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.3 astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyatīmāṃ prajñāpāramitām riktīkariṣyatīmāṃ prajñāpāramitām tucchīkariṣyatīmāṃ prajñāpāramitām na kariṣyatīmāṃ prajñāpāramitām /
ASāh, 7, 6.3 astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyatīmāṃ prajñāpāramitām riktīkariṣyatīmāṃ prajñāpāramitām tucchīkariṣyatīmāṃ prajñāpāramitām na kariṣyatīmāṃ prajñāpāramitām /
ASāh, 7, 6.3 astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyatīmāṃ prajñāpāramitām riktīkariṣyatīmāṃ prajñāpāramitām tucchīkariṣyatīmāṃ prajñāpāramitām na kariṣyatīmāṃ prajñāpāramitām /
ASāh, 7, 6.3 astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyatīmāṃ prajñāpāramitām riktīkariṣyatīmāṃ prajñāpāramitām tucchīkariṣyatīmāṃ prajñāpāramitām na kariṣyatīmāṃ prajñāpāramitām /
ASāh, 7, 7.1 sthaviraḥ subhūtirāha mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.9 kiṃ punarevaṃ saṃjānānaḥ evamahaṃ sarvajñajñānasamanvāgataḥ sattvebhyo dharmaṃ deśayiṣyāmi evamimān sattvān parinirvāpayiṣyāmīti /
ASāh, 7, 7.10 tatkasya hetoḥ na hyeṣa prajñāpāramitāniṣyando ya imān sattvān parinirvāpayiṣyāmīti sattvopalambhaḥ /
ASāh, 7, 7.11 eṣa evāsya mahānupalambhaḥ syāt /
ASāh, 7, 7.20 anena bhagavan paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 7, 7.20 anena bhagavan paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 10.2 syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ /
ASāh, 7, 10.3 tatkasya hetoḥ pūrvam api teṣāṃ buddhānāṃ bhagavatāmantikādasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām agauravatā abhūt /
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
ASāh, 7, 10.14 tena te duṣprajñasaṃvartanīyena karmaṇā abhisaṃskṛtena saṃcitenācitenopacitena imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti pratikṣipya ca apakramiṣyanti /
ASāh, 7, 10.15 asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratyākhyātā bhavati pratikṣiptā bhavati pratikruṣṭā bhavati /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 11.3 pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya /
ASāh, 7, 11.3 pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 11.13 ye ca śāriputra prajñāpāramitāṃ dūṣayanti ime te śāriputra dharmadūṣakāḥ pudgalā veditavyāḥ /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 11.17 maiva mahāpratibhayaṃ tasyātmabhāvasya pramāṇamaśrauṣīdyasyeme doṣāḥ saṃvidyante //
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
ASāh, 7, 13.5 ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante pratikṣeptavyāṃ maṃsyante pratibādhitavyāṃ maṃsyante /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.2 duṣprajñasaṃvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā nāsya prasādaḥ /
ASāh, 7, 14.2 duṣprajñasaṃvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā nāsya prasādaḥ /
ASāh, 7, 14.3 ābhyāṃ subhūte dvābhyāṃ pāpābhyāṃ dharmābhyāṃ samanvāgataḥ sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhiṣyate /
ASāh, 7, 14.3 ābhyāṃ subhūte dvābhyāṃ pāpābhyāṃ dharmābhyāṃ samanvāgataḥ sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhiṣyate /
ASāh, 7, 14.5 ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //
ASāh, 7, 14.5 ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //
ASāh, 8, 2.1 subhūtirāha kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā bhagavānāha rūpaṃ subhūte abaddhamamuktam /
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.35 āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā /
ASāh, 8, 5.1 āyuṣmān subhūtirāha evam api bhagavan saṃjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṃ prajñāpāramitāṃ dūrīkariṣyatīmāṃ prajñāpāramitām /
ASāh, 8, 5.1 āyuṣmān subhūtirāha evam api bhagavan saṃjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṃ prajñāpāramitāṃ dūrīkariṣyatīmāṃ prajñāpāramitām /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 6.5 imāścāsya sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
ASāh, 8, 6.5 imāścāsya sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
ASāh, 8, 7.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi /
ASāh, 8, 14.1 subhūtirāha āścaryaṃ bhagavan yāvadgambhīro 'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma /
ASāh, 8, 15.4 namaskartavyāste bhagavan bodhisattvā mahāsattvāḥ yairayaṃ saṃnāhaḥ saṃnaddhaḥ /
ASāh, 8, 18.2 tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ karomi ya imāṃ prajñāpāramitāṃ dhārayati /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.5 atha virahito bhaviṣyati prajñāpāramitayā lapsyante 'sya avatāraprekṣiṇo 'vatāragaveṣiṇo manuṣyāś ca amanuṣyāś ca avatāram /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 8, 19.6 maitreyo 'pi bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya asmin eva pṛthivīpradeśe enāmeva prajñāpāramitāṃ bhāṣiṣyate iti //
ASāh, 9, 1.2 tacca nāma idamiti nopalabhyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.4 bahūni caiṣāṃ devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti /
ASāh, 9, 3.9 tāni ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti tasya dharmabhāṇakasya imāṃ prajñāpāramitāṃ bhāṣamāṇasya /
ASāh, 9, 3.12 api tu khalu punaḥ subhūte bahavo 'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ /
ASāh, 9, 3.15 anuttaraṃ cedaṃ subhūte mahāratnaṃ lokasya yaduta prajñāpāramitā /
ASāh, 9, 3.21 anupalipteti subhūte iyaṃ prajñāpāramitā /
ASāh, 9, 3.22 tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā /
ASāh, 9, 3.24 vijñānanirupalepatayā subhūte anupalipteyaṃ prajñāpāramitā /
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā //
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 4.3 evamiyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā //
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 6.5 yā subhūte evaṃ deśanā iyaṃ sā sarvadharmāṇāṃ deśanā /
ASāh, 9, 6.7 nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti /
ASāh, 9, 6.8 nāpyanayā dharmadeśanayā kaściddakṣiṇīyaḥ kṛtaḥ //
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 9, 7.2 asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.3 viviktapāramiteyaṃ bhagavan atyantaśūnyatāmupādāya /
ASāh, 9, 7.4 anavamṛdyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.5 apadapāramiteyaṃ bhagavan anāmāśarīratāmupādāya /
ASāh, 9, 7.6 asvabhāvapāramiteyaṃ bhagavan anāgatimagatimupādāya /
ASāh, 9, 7.7 avacanapāramiteyaṃ bhagavan sarvadharmāvikalpatāmupādāya /
ASāh, 9, 7.8 anāmapāramiteyaṃ bhagavan skandhānupalabdhitāmupādāya /
ASāh, 9, 7.9 agamanapāramiteyaṃ bhagavan sarvadharmāgamanatāmupādāya /
ASāh, 9, 7.10 asaṃhāryapāramiteyaṃ bhagavan sarvadharmāgrāhyatāmupādāya /
ASāh, 9, 7.11 akṣayapāramiteyaṃ bhagavan akṣayadharmayogatāmupādāya /
ASāh, 9, 7.12 anutpattipāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.13 akārakapāramiteyaṃ bhagavan kārakānupalabdhitāmupādāya /
ASāh, 9, 7.14 ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya /
ASāh, 9, 7.15 asaṃkrāntipāramiteyaṃ bhagavan cyutyupapattyanupattitāmupādāya /
ASāh, 9, 7.16 avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitām upādāya /
ASāh, 9, 7.17 svapnapratiśrutkāpratibhāsamarīcimāyāpāramiteyaṃ bhagavan anutpādavijñāpanatāmupādāya /
ASāh, 9, 7.18 asaṃkleśapāramiteyaṃ bhagavan rāgadveṣamohāsvabhāvatām upādāya /
ASāh, 9, 7.19 avyavadānapāramiteyaṃ bhagavan āśrayānupalabdhitāmupādāya /
ASāh, 9, 7.20 anupalepapāramiteyaṃ bhagavan ākāśānupalepatāmupādāya /
ASāh, 9, 7.21 aprapañcapāramiteyaṃ bhagavan sarvadharmamananasamatikramatām upādāya /
ASāh, 9, 7.22 amananapāramiteyaṃ bhagavan aniñjanatām upādāya /
ASāh, 9, 7.23 acalitapāramiteyaṃ bhagavan dharmadhātusthititāmupādāya /
ASāh, 9, 7.24 virāgapāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.25 asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya /
ASāh, 9, 7.26 śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya /
ASāh, 9, 7.27 nirdoṣapāramiteyaṃ bhagavan guṇapāramitāmupādāya /
ASāh, 9, 7.28 niḥkleśapāramiteyaṃ bhagavan parikalpāsattāmupādāya /
ASāh, 9, 7.29 niḥsattvapāramiteyaṃ bhagavan bhūtakoṭitāmupādāya /
ASāh, 9, 7.30 apramāṇapāramiteyaṃ bhagavan sarvadharmasamutthānāsamutthānatām upādāya /
ASāh, 9, 7.31 antadvayānanugamapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.32 asaṃbhinnapāramiteyaṃ bhagavan sarvadharmāsaṃbhedanatām upādāya /
ASāh, 9, 7.33 aparāmṛṣṭapāramiteyaṃ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatām upādāya /
ASāh, 9, 7.34 avikalpapāramiteyaṃ bhagavan vikalpasamatāmupādāya /
ASāh, 9, 7.35 aprameyapāramiteyaṃ bhagavan apramāṇadharmatāmupādāya /
ASāh, 9, 7.36 asaṅgapāramiteyaṃ bhagavan sarvadharmāsaṅgatām upādāya /
ASāh, 9, 7.37 anityapāramiteyaṃ bhagavan sarvadharmāsaṃskṛtatāmupādāya /
ASāh, 9, 7.38 duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya /
ASāh, 9, 7.39 śūnyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.40 anātmapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.41 alakṣaṇapāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.42 sarvaśūnyatāpāramiteyaṃ bhagavan anantāparyantatāmupādāya /
ASāh, 9, 7.43 smṛtyupasthānādibodhipakṣadharmapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya /
ASāh, 9, 7.44 śūnyatānimittāpraṇihitapāramiteyaṃ bhagavan trivimokṣamukhānupalabdhitāmupādāya /
ASāh, 9, 7.45 aṣṭavimokṣapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya /
ASāh, 9, 7.46 navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnām anupalabdhitām upādāya /
ASāh, 9, 7.47 catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya /
ASāh, 9, 7.48 daśapāramiteyaṃ bhagavan dānādīnām anupalabdhitām upādāya /
ASāh, 9, 7.49 balapāramiteyaṃ bhagavan anavamṛdyatām upādāya /
ASāh, 9, 7.50 vaiśāradyapāramiteyaṃ bhagavan atyantānavalīnatām upādāya /
ASāh, 9, 7.51 pratisaṃvitpāramiteyaṃ bhagavan sarvajñatāsaṅgāpratighātitām upādāya /
ASāh, 9, 7.52 sarvabuddhadharmāveṇikapāramiteyaṃ bhagavan gaṇanāsamatikramatāmupādāya /
ASāh, 9, 7.53 tathāgatatathatāpāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.54 svayaṃbhūpāramiteyaṃ bhagavan sarvadharmāsvabhāvatām upādāya /
ASāh, 9, 7.55 sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti //
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 1.7 śrutā ceyaṃ paurvakāṇāmapi tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt ya enāṃ prajñāpāramitāmetarhyapi śroṣyanti /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.2 tatkasya hetoḥ gambhīrā bhagavan iyaṃ prajñāpāramitā /
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 10, 2.4 ye punar anadhimucya enām anavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 2.6 na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā śakyā adhimoktum /
ASāh, 10, 2.7 ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām te'pyevaṃ veditavyāḥ pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 2.7 ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām te'pyevaṃ veditavyāḥ pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 3.8 evamasyāṃ prajñāpāramitāyāṃ caritavyam /
ASāh, 10, 3.9 evamasyāṃ prajñāpāramitāyāṃ sthātavyam /
ASāh, 10, 3.10 evamasyāṃ prajñāpāramitāyāṃ pratipattavyam /
ASāh, 10, 3.11 evamasyāṃ prajñāpāramitāyāṃ yogamāpattavyam //
ASāh, 10, 4.3 idamapi te kauśika buddhānubhāvena pratibhānamutpannam /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 7.2 cirayānasamprasthitaḥ paripakvakuśalamūlaḥ sa kauśika bodhisattvo mahāsattvo veditavyaḥ yo'vyākṛta imāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 8.3 paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 9.4 paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 10.2 tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti /
ASāh, 10, 10.2 tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti /
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.4 veditavyametadbhagavan dūrato'yaṃ bodhisattvayānikaḥ pudgala āgataścirayānasamprasthitaḥ /
ASāh, 10, 10.5 āsanno'yaṃ bodhisattvayānikaḥ pudgalo vyākaraṇasya /
ASāh, 10, 10.7 cirayānasamprasthitaḥ paripakvakuśalamūlo hi sa bodhisattvo mahāsattvo veditavyaḥ yasyeyaṃ gambhīrā prajñāpāramitā upapatsyate'ntaśaḥ śravaṇāyāpi /
ASāh, 10, 10.9 tatkasya hetoḥ bhūyastvena hi bhagavan dharmavyasanasaṃvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ teṣāṃ bhūyastvena asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ cittāni pratikūlāni bhaviṣyanti cittāni parivellayiṣyanti /
ASāh, 10, 10.10 na hyanupacitakuśalamūlāḥ sattvā asyāṃ bhūyastvena bhūtakoṭyāṃ praskandanti prasīdanti /
ASāh, 10, 10.11 upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ yeṣāmasyāṃ bhūtakoṭyāṃ cittaṃ praskandati prasīdati /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 10, 10.16 nāsya bhūyaścoramanasikāro bhavati /
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 10, 11.11 tatkasya hetos tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti /
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 11.13 tadā paripakvakuśalaḥ sa bodhisattvo mahāsattvo veditavyaḥ tenaiva pūrvakeṇa kuśalamūlenopanāmiteyaṃ tasmai gambhīrā prajñāpāramitā /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 10, 11.15 nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 12.2 idamapi te śāriputra buddhānubhāvena pratibhāti /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 13.9 evamasya prajñāpāramitābhāvanā paripūriṃ gacchati //
ASāh, 10, 14.1 subhūtirāha acintyamidaṃ bhagavan deśyate /
ASāh, 10, 16.6 bahavaḥ subhūte antarāyā imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhaviṣyati /
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 16.9 sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.2 sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 20.7 ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye /
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
ASāh, 10, 20.16 tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti jñātāste śāriputra tathāgatena /
ASāh, 10, 21.1 śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati /
ASāh, 10, 21.1 śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati /
ASāh, 10, 21.2 cirayānasamprasthitāste śāriputra bodhisattvā mahāsattvā veditavyāḥ ya imāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante //
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.5 śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti bahujanasya ca te'rthaṃ kariṣyanti yaduta imāmevānuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.9 teṣu ca susthitāḥ samāhitāśca bhaviṣyanti asyāṃ prajñāpāramitāyām /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.6 tasmin khalu punaḥ śāriputra kāle tasmin samaye kecidbodhisattvā mārgayamāṇāḥ paryeṣamāṇā gaveṣamāṇā api lapsyante imāṃ prajñāpāramitām /
ASāh, 10, 23.8 tatkasya hetoḥ tathā hi tairbodhisattvairmahāsattvairiyaṃ prajñāpāramitā pūrvāntato'pi anikṣiptadhurair mārgitā ca paryanviṣṭā ca /
ASāh, 10, 23.10 yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti tāni caiṣāṃ svayamevopagamiṣyanti upapatsyante upanaṃsyante ca /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
ASāh, 11, 1.4 idaṃ subhūte prathamaṃ mārakarma veditavyam /
ASāh, 11, 1.6 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.8 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.10 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.12 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.14 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.16 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.18 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.20 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.22 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.24 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.26 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.29 tatkasmāt imāṃ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante /
ASāh, 11, 1.30 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.31 punaraparaṃ subhūte bodhisattvayānikāḥ pudgalā imāṃ prajñāpāramitāṃ sarvajñajñānasyāhārikāṃ vivarjya utsṛjya ye te sūtrāntā naiva sarvajñajñānasyāhārikāstān paryeṣitavyān maṃsyante /
ASāh, 11, 1.32 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.37 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.50 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.52 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.56 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
ASāh, 11, 1.61 idamucyate śrāvakapratyekabuddhabhūmipratisaṃyuktamiti /
ASāh, 11, 1.67 ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ te ṣaṭpāramitāpratisaṃyuktān sūtrāntān ajānānā anavabudhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.68 idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.75 tatkiṃ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.76 bhagavānāha idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.80 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.81 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.82 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.83 na khalu punarahaṃ subhūte ebhirevaṃrūpaiḥ śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntairbodhisattvasya mahāsattvasya sarvajñatāṃ paryeṣitavyāṃ vadāmi /
ASāh, 11, 1.86 tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.90 tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.91 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñciṣyanti prajñāpāramitāmutsrakṣyanti prajñāpāramitāṃ chorayiṣyanti prajñāpāramitāṃ dūrīkariṣyanti prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṃ chorayitvā prajñāpāramitāṃ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṃyuktān sūtrāntān paryeṣitavyān maṃsyante /
ASāh, 11, 1.93 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.94 bhagavānāha idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.96 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.98 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.99 bhagavānāha idam api subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam /
ASāh, 11, 1.100 punaraparaṃ subhūte asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām api bahūni pratibhānānyutpatsyante yāni cittavikṣepaṃ kariṣyanti /
ASāh, 11, 1.101 idam api subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam //
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti vā idam api subhūte teṣāṃ mārakarma veditavyam //
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 3.5 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 3.7 idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam //
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
ASāh, 11, 4.2 idam api subhūte bodhisattvairmahāsattvairmārakarma veditavyam /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 5.4 tatra ye 'nabhijñā bhaviṣyanti bodhisattvā upāyakauśalyajñānaviśeṣasya te imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitavyāṃ maṃsyante /
ASāh, 11, 5.5 te imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitvā śrāvakapratyekabuddhabhūmipratisaṃyukteṣu sūtrānteṣu upāyakauśalyaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 5.6 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 6.2 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam /
ASāh, 11, 6.4 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam /
ASāh, 11, 6.7 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ śikṣyamāṇāyāmantaśaḥ likhyamānāyām /
ASāh, 11, 6.8 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.10 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam /
ASāh, 11, 6.13 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ śikṣyamāṇāyāṃ likhyamānāyām /
ASāh, 11, 6.14 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam /
ASāh, 11, 6.15 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo 'rthamavaboddhukāmo 'rthaṃ dātukāmo 'rthaṃ parityaktukāmaḥ /
ASāh, 11, 6.21 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāmantaśo likhatām /
ASāh, 11, 6.22 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam /
ASāh, 11, 6.25 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayitumantaśo likhitum /
ASāh, 11, 6.26 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam /
ASāh, 11, 6.30 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam /
ASāh, 11, 6.34 iyam api subhūte tatra visāmagrī bhaviṣyati likhanāya vācanāya paryavāptaye vā /
ASāh, 11, 6.35 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 7.3 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam //
ASāh, 11, 8.3 uktaṃ hīdaṃ bhagavatā acchaṭāsaṃghātamātrakam apyahaṃ bhikṣavo bhavābhinirvṛttiṃ na varṇayāmi /
ASāh, 11, 8.8 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam //
ASāh, 11, 9.3 te 'pi dharmabhāṇakā evaṃ vakṣyanti ye māmanuvartsyanti tebhyo 'hamimāṃ prajñāpāramitāṃ dāsyāmi /
ASāh, 11, 9.12 nāyaṃ dātukāma iti viditvā nānuvartsyanti /
ASāh, 11, 9.13 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ śikṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyām /
ASāh, 11, 9.14 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 10.8 ayam api subhūte prajñāpāramitāyām antarāya utpatsyate uddiśyamānāyāḥ svādhyāyyamānāyāḥ yāvallikhyamānāyāḥ /
ASāh, 11, 10.9 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam //
ASāh, 11, 11.4 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām /
ASāh, 11, 11.5 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.7 sa mahatodyogena tathā tathopāyena ceṣṭate yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti //
ASāh, 11, 14.3 yathā punarmama sūtrāgataṃ sūtraparyāpannam iyaṃ sā prajñāpāramitā /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 14.7 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 15.2 sa śrāvako bhavati na bodhisattvo yathāyaṃ bodhisattva iti /
ASāh, 11, 15.3 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 16.1 evaṃ subhūte māraḥ pāpīyānevamādikāni subahūni anyāny api mārakarmāṇyutpādayiṣyati asyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām /
ASāh, 11, 17.6 evameva bhagavan asyāḥ prajñāpāramitāyāḥ prāyeṇa bahavo 'ntarāyā utpatsyante /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 19.1 kiṃcāpi subhūte imāni mārakarmāṇyutpatsyante subahavaścātra māradoṣā antarāyakarā utpatsyante /
ASāh, 11, 19.2 atha ca subhūte ya imāṃ prajñāpāramitāmudgrahītavyāṃ maṃsyante dhārayitavyāṃ vācayitavyāṃ paryavāptavyāṃ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṃ svādhyātavyāṃ lekhayitavyāmantaśo likhitavyām api maṃsyante veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṃsyante /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.7 evameva subhūte tathāgatā arhantaḥ samyaksaṃbuddhā imāṃ prajñāpāramitāṃ samanvāharanti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.12 asyāḥ sarvajñatāyā darśayitrī lokasya ca saṃdarśayitrī /
ASāh, 12, 1.14 prajñāpāramitā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī evamasya lokasya saṃdarśayitrī /
ASāh, 12, 1.14 prajñāpāramitā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī evamasya lokasya saṃdarśayitrī /
ASāh, 12, 1.20 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ janayitrī evamasya lokasya saṃdarśayitrī //
ASāh, 12, 1.20 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ janayitrī evamasya lokasya saṃdarśayitrī //
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.3 ime subhūte pañca skandhāstathāgatena loka ityākhyātāḥ //
ASāh, 12, 3.4 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī /
ASāh, 12, 3.4 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī /
ASāh, 12, 3.6 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //
ASāh, 12, 3.6 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //
ASāh, 12, 4.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.6 evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //
ASāh, 12, 5.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 6.1 punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti dharmatātaḥ subhūte tāni cittāni vikṣiptāni /
ASāh, 12, 6.4 evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 7.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 8.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
ASāh, 12, 8.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 9.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 9.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti prakṛtiprabhāsvarāṇi subhūte tāni cittāni /
ASāh, 12, 9.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 10.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 10.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti anālayalīnāni subhūte tāni cittāni /
ASāh, 12, 10.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 69.0 napuṃsakam anapuṃsakenaikavac cāsyānyatarasyām //
Aṣṭādhyāyī, 2, 2, 27.0 tatra tenedam iti sarūpe //
Aṣṭādhyāyī, 3, 4, 32.0 varṣapramāṇa ūlopaś ca asya anyatarasyām //
Aṣṭādhyāyī, 4, 2, 21.0 sā 'smin paurṇamāsī iti sañjñāyām //
Aṣṭādhyāyī, 4, 2, 24.0 sā 'sya devatā //
Aṣṭādhyāyī, 4, 2, 55.0 so 'syādir iti chandasaḥ pragātheṣu //
Aṣṭādhyāyī, 4, 2, 57.0 tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ //
Aṣṭādhyāyī, 4, 2, 58.0 ghañaḥ sāsyāṃ kriyeti ñaḥ //
Aṣṭādhyāyī, 4, 2, 67.0 tad asminn asti iti deśe tannāmni //
Aṣṭādhyāyī, 4, 3, 52.0 tad asya soḍham //
Aṣṭādhyāyī, 4, 3, 89.0 so 'sya nivāsaḥ //
Aṣṭādhyāyī, 4, 4, 51.0 tad asya paṇyam //
Aṣṭādhyāyī, 4, 4, 66.0 tad asmai dīyate niyuktam //
Aṣṭādhyāyī, 4, 4, 87.0 padam asmin dṛśyam //
Aṣṭādhyāyī, 4, 4, 88.0 mūlam asya ābarhi //
Aṣṭādhyāyī, 4, 4, 125.0 tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca matoḥ //
Aṣṭādhyāyī, 5, 1, 16.0 tad asya tad asmin syād iti //
Aṣṭādhyāyī, 5, 1, 16.0 tad asya tad asmin syād iti //
Aṣṭādhyāyī, 5, 1, 47.0 tad asmin vṛddhyāyalābhaśulkopadā dīyate //
Aṣṭādhyāyī, 5, 1, 56.0 so 'sya aṃśavasnabhṛtayaḥ //
Aṣṭādhyāyī, 5, 1, 57.0 tad asya parimāṇam //
Aṣṭādhyāyī, 5, 1, 94.0 tad asya brahmacaryam //
Aṣṭādhyāyī, 5, 1, 104.0 samayas tad asya prāptam //
Aṣṭādhyāyī, 5, 2, 36.0 tad asya saṃjātaṃ tārakādibhya itac //
Aṣṭādhyāyī, 5, 2, 45.0 tad asminn adhikam iti daśāntāḍ ḍaḥ //
Aṣṭādhyāyī, 5, 2, 78.0 sa eṣāṃ grāmaṇīḥ //
Aṣṭādhyāyī, 5, 2, 79.0 śṛṅkhalam asya bandhanaṃ karabhe //
Aṣṭādhyāyī, 5, 2, 82.0 tad asminn annaṃ prāye sañjñāyām //
Aṣṭādhyāyī, 5, 2, 85.0 śrāddham anena bhuktam iniṭhanau //
Aṣṭādhyāyī, 5, 2, 94.0 tad asya asty asminn iti matup //
Aṣṭādhyāyī, 5, 2, 94.0 tad asya asty asminn iti matup //
Aṣṭādhyāyī, 5, 3, 39.0 pūrvādharāvarānām asi puradhavaś caiṣām //
Aṣṭādhyāyī, 6, 1, 39.0 vaś ca asya anyatarasyāṃ kiti //
Aṣṭādhyāyī, 6, 4, 45.0 sanaḥ ktici lopaś ca asya anyatarasyām //
Aṣṭādhyāyī, 6, 4, 107.0 lopaś ca asya anyatarasyāṃ mvoḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 3.1 yato nirviṣayasyāsya manaso muktir iṣyate /
Buddhacarita
BCar, 1, 15.1 bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
BCar, 1, 34.1 dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti /
BCar, 1, 48.2 bhūyādayaṃ bhūmipatiryathokto yāyājjarāmetya vanāni ceti //
BCar, 1, 53.1 dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ /
BCar, 1, 64.2 labdhaḥ kathaṃcitsalilāñjalirme na khalvimaṃ pātumupaiti kālaḥ //
BCar, 1, 68.1 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
BCar, 1, 68.2 kālo hi me yātumayaṃ ca jāto jātikṣayasyāsulabhasya boddhā //
BCar, 1, 69.2 jagatyayaṃ mohatamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ //
BCar, 1, 70.2 uttārayiṣyatyayam uhyamānam ārtaṃ jagajjñānamahāplavena //
BCar, 1, 71.2 asyottamāṃ dharmanadīṃ pravṛttāṃ tṛṣṇārditaḥ pāsyati jīvalokaḥ //
BCar, 1, 73.1 vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena /
BCar, 1, 74.2 vipāṭayiṣyatyayamuttamena saddharmatāḍena durāsadena //
BCar, 1, 76.1 tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
BCar, 1, 76.1 tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
BCar, 1, 76.2 mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam //
BCar, 1, 78.2 evaṃvidho 'yaṃ tanayo mameti mene sa hi svāmapi sāravattām //
BCar, 1, 88.2 idamidamiti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta //
BCar, 1, 88.2 idamidamiti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta //
BCar, 2, 4.2 saṃcukṣubhe cāsya puraṃ turaṅgairbalena maitryā ca dhanena cāptaiḥ //
BCar, 2, 5.1 puṣṭāśca tuṣṭāśca tathāsya rājye sādhvyo 'rajaskā guṇavatpayaskāḥ /
BCar, 2, 6.2 viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa //
BCar, 2, 7.1 tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍalamaṇḍitābhraḥ /
BCar, 2, 8.2 tā eva cāsyauṣadhayo rasena sāreṇa caivābhyadhikā babhūvuḥ //
BCar, 2, 17.2 tato nṛpastasya sutasya nāma sarvārthasiddho 'yamiti pracakre //
BCar, 2, 21.2 mṛgaprayuktān rathakāṃśca haimān ācakrire 'smai suhṛdālayebhyaḥ //
BCar, 2, 26.1 kulāttato 'smai sthiraśīlayuktātsādhvīṃ vapurhrīvinayopapannām /
BCar, 3, 11.2 saumukhyatastu śriyamasya kecidvaipulyam āśaṃsiṣur āyuṣaśca //
BCar, 3, 16.1 kāsāṃcidāsāṃ tu varāṅganānāṃ jātatvarāṇāmapi sotsukānām /
BCar, 3, 23.2 dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt //
BCar, 3, 24.1 ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ /
BCar, 3, 31.1 pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām /
BCar, 3, 32.1 ityevamukte calitaḥ sa kiṃcidrājātmajaḥ sūtamidaṃ babhāṣe /
BCar, 3, 32.2 kimeṣa doṣo bhavitā mamāpītyasmai tataḥ sārathirabhyuvāca //
BCar, 3, 35.2 tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa saṃvigna idaṃ jagāda //
BCar, 3, 42.1 tato 'bravītsārathirasya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ /
BCar, 3, 43.2 asyaiva jātaḥ pṛthageṣa doṣaḥ sāmānyato rogabhayaṃ prajānām //
BCar, 3, 45.2 idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiṃcinmṛdunā svareṇa //
BCar, 3, 46.1 idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃśca viśrambhamupaiti lokaḥ /
BCar, 3, 49.1 śrutvā nimittaṃ tu nivartanasya saṃtyaktamātmānamanena mene /
BCar, 3, 51.1 yadā ca śabdādibhirindriyārthairantaḥpure naiva suto 'sya reme /
BCar, 3, 56.2 avācyamapyartham imaṃ niyantā pravyājahārārthavadīśvarāya //
BCar, 3, 58.2 kiṃ kevalo 'syaiva janasya dharmaḥ sarvaprajānāmayamīdṛśo 'ntaḥ //
BCar, 3, 58.2 kiṃ kevalo 'syaiva janasya dharmaḥ sarvaprajānāmayamīdṛśo 'ntaḥ //
BCar, 3, 59.1 tataḥ praṇetā vadati sma tasmai sarvaprajānāmidamantakarma /
BCar, 3, 61.1 iyaṃ ca niṣṭhā niyatā prajānāṃ pramādyati tyaktabhayaśca lokaḥ /
BCar, 4, 7.2 na vyājahrurna jahasuḥ prabhāveṇāsya yantritāḥ //
BCar, 4, 10.1 śobhayeta guṇairebhirapi tānuttarān kurūn /
BCar, 4, 10.2 kuberasyāpi cākrīḍaṃ prāgeva vasudhāmimām //
BCar, 4, 13.2 iyamevaṃvidhā ceṣṭā na tuṣṭo 'smyārjavena vaḥ //
BCar, 4, 14.1 idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām /
BCar, 4, 15.1 yadapi syādayaṃ dhīraḥ śrīprabhāvānmahāniti /
BCar, 4, 22.2 iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī //
BCar, 4, 31.2 viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatāmiti //
BCar, 4, 34.2 babhramurdarśayantyo 'sya śroṇīstanvaṃśukāvṛtāḥ //
BCar, 4, 36.2 padmavaktrasya pārśve 'sya padmaśrīriva tasthuṣī //
BCar, 4, 38.2 prāvṛtyānucakārāsya ceṣṭitaṃ dhīralīlayā //
BCar, 4, 41.2 idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā //
BCar, 4, 42.2 uvācainaṃ jitaḥ strībhir jaya bho pṛthivīmimām //
BCar, 4, 56.1 kiṃ tvimā nāvagacchanti capalaṃ yauvanaṃ striyaḥ /
BCar, 4, 66.2 idaṃ na pratirūpaṃ te strīṣvadākṣiṇyamīdṛśam //
BCar, 4, 69.2 rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum //
BCar, 4, 82.2 viṣayānavajānāsi yatra saktamidaṃ jagat //
BCar, 4, 84.1 upapannamidaṃ vākyaṃ sauhārdavyañjakaṃ tvayi /
BCar, 4, 86.1 jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam /
BCar, 4, 88.1 yadā tu jarayāpītaṃ rūpamāsāṃ bhaviṣyati /
BCar, 5, 7.2 jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ //
BCar, 5, 11.2 idameva tataḥ paraṃ pradadhyau manasā lokagatiṃ niśāmya samyak //
BCar, 5, 13.2 na bhavetsadṛśaṃ hi tatkṣamaṃ vā paramaṃ dharmamimaṃ vijānato me //
BCar, 5, 16.1 iti buddhiriyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā /
BCar, 5, 20.1 iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta /
BCar, 5, 25.1 atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe /
BCar, 5, 28.2 parivivrajiṣāmi mokṣahetorniyato hyasya janasya viprayogaḥ //
BCar, 5, 29.2 kamalapratime 'ñjalau gṛhītvā vacanaṃ cedamuvāca bāṣpakaṇṭhaḥ //
BCar, 5, 33.1 tadimaṃ vyavasāyamutsṛja tvaṃ bhava tāvannirato gṛhasthadharme /
BCar, 5, 34.1 iti vākyamidaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe /
BCar, 5, 35.1 na bhavenmaraṇāya jīvitaṃ me viharetsvāsthyamidaṃ ca me na rogaḥ /
BCar, 5, 35.2 na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ //
BCar, 5, 36.2 tyaja buddhimimāmatipravṛttāmavahāsyo 'timanoratho 'kramaśca //
BCar, 5, 47.1 atha tatra suraistapovariṣṭhairakaniṣṭhairvyavasāyamasya buddhvā /
BCar, 5, 64.1 aśucirvikṛtaśca jīvaloke vanitānāmayamīdṛśaḥ svabhāvaḥ /
BCar, 5, 66.2 avagamya manastato 'sya devairbhavanadvāramapāvṛtaṃ babhūva //
BCar, 5, 78.1 tadidaṃ parigamya dharmayuktaṃ mama niryāṇamito jagaddhitāya /
BCar, 5, 81.2 avanatatanavastato 'sya yakṣāścakitagatair dadhire khurān karāgraiḥ //
BCar, 5, 85.1 iti vacanamidaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ /
BCar, 5, 85.2 pramuditamanasaśca devasaṅghā vyavasitapāraṇamāśaśaṃsire 'smai //
BCar, 5, 86.1 hutavahavapuṣoḥ divaukaso 'nye vyavasitamasya suduṣkaraṃ viditvā /
BCar, 6, 5.1 imaṃ tārkṣyopamajavaṃ turaṅgamanugacchatā /
BCar, 6, 5.2 darśitā saumya madbhaktirvikramaścāyamātmanaḥ //
BCar, 6, 6.2 bhartṛsnehaśca yasyāyamīdṛśaḥ śaktireva ca //
BCar, 6, 8.1 tatprīto 'smi tavānena mahābhāgena karmaṇā /
BCar, 6, 8.2 yasya te mayi bhāvo 'yaṃ phalebhyo 'pi parāṅmukhaḥ //
BCar, 6, 12.2 bhūṣaṇānyavamucyāsmai saṃtaptamanase dadau //
BCar, 6, 13.2 bruvanvākyamidaṃ tasthau sāditya iva mandaraḥ //
BCar, 6, 14.1 anena maṇinā chanda praṇamya bahuśo nṛpaḥ /
BCar, 6, 19.1 ayaṃ ca kila pūrveṣāmasmākaṃ niścayaḥ sthiraḥ /
BCar, 6, 25.1 iti vākyamidaṃ śrutvā chandaḥ saṃtāpaviklavaḥ /
BCar, 6, 26.1 anena tava bhāvena bāndhavāyāsadāyinā /
BCar, 6, 27.1 kasya notpādayedbāṣpaṃ niścayaste 'yamīdṛśaḥ /
BCar, 6, 28.1 vimānaśayanārhaṃ hi saukumāryamidaṃ kva ca /
BCar, 6, 29.1 śrutvā tu vyavasāyaṃ te yadaśvo 'yaṃ mayāhṛtaḥ /
BCar, 6, 30.1 kathaṃ hyātmavaśo jānan vyavasāyamimaṃ tava /
BCar, 6, 43.1 madviyogaṃ prati chanda saṃtāpastyajyatāmayam /
BCar, 6, 48.1 yasmādyāti ca loko 'yaṃ vipralabhya paraṃparam /
BCar, 6, 51.2 tyajyatāṃ tadgataḥ snehaḥ śrūyatāṃ cāsya niścayaḥ //
BCar, 6, 55.1 muñca kanthaka mā bāṣpaṃ darśiteyaṃ sadaśvatā /
BCar, 6, 55.2 mṛṣyatāṃ saphalaḥ śīghraṃ śramaste 'yaṃ bhaviṣyati //
BCar, 6, 60.1 tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ /
BCar, 6, 61.1 śivaṃ ca kāṣāyamṛṣidhvajaste na yujyate hiṃsramidaṃ dhanuśca /
BCar, 6, 61.2 tatsaumya yadyasti na saktiratra mahyaṃ prayacchedamidaṃ gṛhāṇa //
BCar, 6, 61.2 tatsaumya yadyasti na saktiratra mahyaṃ prayacchedamidaṃ gṛhāṇa //
BCar, 6, 62.2 arthastu śakropama yadyanena hanta pratīcchānaya śuklametat //
BCar, 7, 7.1 kaścidvasūnāmayamaṣṭamaḥ syātsyād aśvinor anyataraścyuto vā /
BCar, 7, 11.2 tapasvinaṃ kaṃcidanuvrajantaṃ tattvaṃ vijijñāsuridaṃ babhāṣe //
BCar, 7, 12.1 tatpūrvamadyāśramadarśanaṃ me yasmādimaṃ dharmavidhiṃ na jāne /
BCar, 7, 14.2 yathāgamaṃ vṛttiriyaṃ munīnāṃ bhinnāstu te te tapasāṃ vikalpāḥ //
BCar, 7, 19.2 adṛṣṭatattvo 'pi na saṃtutoṣa śanairidaṃ cātmagataṃ babhāṣe //
BCar, 7, 20.2 lokāśca sarve pariṇāmavantaḥ svalpe śramaḥ khalvayamāśramāṇām //
BCar, 7, 25.1 na khalvayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣagāmī /
BCar, 7, 30.2 tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayiṣyanti hi pāpamāpaḥ //
BCar, 7, 36.2 tapāṃsi caiṣāmanurudhyamānastasthau śive śrīmati vṛkṣamūle //
BCar, 7, 38.2 tasmādimaṃ nārhasi tāta hātuṃ jijīviṣordehamiveṣṭamāyuḥ //
BCar, 7, 42.1 tapovane 'sminnatha niṣkriyo vā saṃkīrṇadharmāpatito 'śucirvā /
BCar, 7, 43.1 ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam /
BCar, 7, 46.1 snigdhābhirābhirhṛdayaṃgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ /
BCar, 7, 48.1 svargāya yuṣmākamayaṃ tu dharmo mamābhilāṣastvapunarbhavāya /
BCar, 7, 48.2 asminvane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ //
BCar, 7, 56.2 idaṃ hi vaktuṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva //
BCar, 8, 11.1 idaṃ vacastasya niśamya te janāḥ suduṣkaraṃ khalviti niścayaṃ yayuḥ /
BCar, 8, 13.1 idaṃ puraṃ tena vivarjitaṃ vanaṃ vanaṃ ca tattena samanvitaṃ puram /
BCar, 8, 35.2 suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ //
BCar, 8, 36.1 imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktabāṣpāvilaraktalocanāḥ /
BCar, 8, 37.1 imāśca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ /
BCar, 8, 38.1 anarthakāmo 'sya janasya sarvathā turaṅgamo 'pi dhruvameṣa kanthakaḥ /
BCar, 8, 39.2 gataḥ kaśāpātabhayātkathaṃ nvayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam //
BCar, 8, 42.2 adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ śanairidaṃ chandaka uttaraṃ jagau //
BCar, 8, 44.2 upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagacchaṃ vigataśramo 'dhvani //
BCar, 8, 45.1 vrajannayaṃ vājivaro 'pi nāspṛśanmahīṃ khurāgrairvidhṛtairivāntarā /
BCar, 8, 48.1 yataśca vāso vanavāsasaṃmataṃ nisṛṣṭamasmai samaye divaukasā /
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ //
BCar, 8, 54.1 abhāginī nūnamiyaṃ vasuṃdharā tamāryakarmāṇamanuttamaṃ patim /
BCar, 8, 59.1 imaṃ pralāpaṃ karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ /
BCar, 8, 61.2 kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktumicchati //
BCar, 8, 63.2 samaṃ bubhukṣū parato 'pi tatphalaṃ tato 'sya jāto mayi dharmamatsaraḥ //
BCar, 8, 65.1 iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ /
BCar, 8, 66.1 na khalviyaṃ svargasukhāya me spṛhā na tajjanasyātmavato 'pi durlabham /
BCar, 8, 67.2 na mandabhāgyo 'rhati rāhulo 'pyayaṃ kadācidaṅke parivartituṃ pituḥ //
BCar, 8, 80.2 ime parīpsanti hi taṃ pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ //
BCar, 8, 82.2 samadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau //
BCar, 9, 4.2 imaṃ janaṃ vettu bhavānadhītaṃ śrutagrahe mantraparigrahe ca //
BCar, 9, 6.2 dharmo 'yamāvartaka ityavetya yātastvarāḍābhimukho mumukṣuḥ //
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 15.2 ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlamivābhihanti //
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 55.2 evaṃ yadā saṃśayito 'yamarthastasmātkṣamaṃ bhoktumupasthitā śrīḥ //
BCar, 9, 56.2 atha pravṛttiḥ parato na kācitsiddhau 'prayatnājjagato 'sya mokṣaḥ //
BCar, 9, 58.2 svābhāvikaṃ sarvamidaṃ ca yasmādato 'pi mogho bhavati prayatnaḥ //
BCar, 9, 62.2 svabhāvataḥ sarvamidaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ //
BCar, 9, 67.2 evaṃ bhaviṣyatyupapattirasya saṃtāpanāśaśca narādhipasya //
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
BCar, 10, 10.2 dadarśa papraccha ca tasya hetuṃ tatastamasmai puruṣaḥ śaśaṃsa //
BCar, 10, 21.2 upopaviśyānumataśca tasya bhāvaṃ vijijñāsuridaṃ babhāṣe //
BCar, 10, 22.2 jātā vivakṣā svavayo yato me tasmādidaṃ snehavaco nibodha //
BCar, 10, 23.1 ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptamidaṃ vapuśca /
BCar, 10, 23.2 kasmādiyaṃ te matirakrameṇa bhaikṣāka evābhiratā na rājye //
BCar, 10, 31.2 māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām //
BCar, 10, 32.2 imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ //
BCar, 10, 38.1 tasmādadhīraṃ capalapramādi navaṃ vayastāvadidaṃ vyapaitu /
BCar, 11, 1.2 svastho 'vikāraḥ kulaśaucaśuddhaḥ śauddhodanirvākyamidaṃ jagāda //
BCar, 11, 7.1 ahaṃ jarāmṛtyubhayaṃ viditvā mumukṣayā dharmamimaṃ prapannaḥ /
BCar, 11, 60.2 aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpyadhīrā dhṛtimacca yauvanam //
BCar, 11, 72.2 avāpya kāle kṛtakṛtyatāmimāṃ mamāpi kāryo bhavatā tvanugrahaḥ //
BCar, 12, 8.1 idaṃ me matamāścaryaṃ nave vayasi yadbhavān /
BCar, 12, 9.1 tad vijñātum imaṃ dharmaṃ paramaṃ bhājanaṃ bhavān /
BCar, 12, 12.1 viraktasyāpi yadidaṃ saumukhyaṃ bhavataḥ param /
BCar, 12, 12.2 akṛtārtho 'pyanenāsmi kṛtārtha iva saṃprati //
BCar, 12, 14.2 jarāmaraṇarogebhyo yathāyaṃ parimucyate //
BCar, 12, 16.1 śrūyatāmayamasmākaṃ siddhāntaḥ śṛṇvatāṃ vara /
BCar, 12, 20.1 asya kṣetrasya vijñānātkṣetrajña iti saṃjñi ca /
BCar, 12, 23.2 sthito 'smiṃstritaye jantustatsattvaṃ nātivartate //
BCar, 12, 28.1 ya evāhaṃ sa evedaṃ mano buddhiśca karma ca /
BCar, 12, 32.1 mamedamahamasyeti yadduḥkhamabhimanyate /
BCar, 12, 32.1 mamedamahamasyeti yadduḥkhamabhimanyate /
BCar, 12, 37.1 anayāvidyayā bālaḥ saṃyuktaḥ pañcaparvayā /
BCar, 12, 39.1 ihaibhirhetubhirdhīman janmasrotaḥ pravartate /
BCar, 12, 43.1 iti vākyamidaṃ śrutvā munestasya nṛpātmajaḥ /
BCar, 12, 44.1 brahmacaryamidaṃ caryaṃ yathā yāvacca yatra ca /
BCar, 12, 44.2 dharmasyāsya ca paryantaṃ bhavānvyākhyātumarhati //
BCar, 12, 45.2 tamevānyena kalpena dharmamasmai vyabhāṣata //
BCar, 12, 46.1 ayamādau gṛhānmuktvā bhaikṣākaṃ liṅgamāśritaḥ /
BCar, 12, 51.1 śamenaivaṃvidhenāyaṃ kāmadveṣavigarhiṇā /
BCar, 12, 58.1 asya dhyānasya tu phalaṃ samaṃ devairbṛhatphalaiḥ /
BCar, 12, 61.1 śarīre khāni yānyasmintānyādau parikalpayan /
BCar, 12, 67.2 imaṃ panthānamāsādya muktā hyanye ca mokṣiṇaḥ //
BCar, 12, 69.1 śrutaṃ jñānamidaṃ sūkṣmaṃ parataḥ parataḥ śivam /
BCar, 12, 74.1 hitvā hitvā trayamidaṃ viśeṣastūpalabhyate /
BCar, 12, 74.2 ātmanastu sthitiryatra tatra sūkṣmamidaṃ trayam //
BCar, 12, 77.1 saṃkhyādibhiramuktaśca nirguṇo na bhavatyayam /
BCar, 12, 77.2 tasmādasati nairguṇye nāsya mokṣo 'bhidhīyate //
BCar, 12, 80.2 yadi jño jñeyamasyāsti jñeye sati na mucyate //
BCar, 12, 94.1 mṛtyujanmāntakaraṇe syādupāyo 'yamityatha /
BCar, 12, 97.2 sa evopacayo bhūyastejasāsya kṛto 'bhavat //
BCar, 12, 100.2 bhavabhīrurimāṃ cakre buddhiṃ buddhatvakāṅkṣayā //
BCar, 12, 101.1 nāyaṃ dharmo virāgāya na bodhāya na muktaye /
BCar, 12, 102.2 śarīrabalavṛddhyarthamidaṃ bhūyo 'nvacintayat //
BCar, 12, 107.1 tasmādāhāramūlo 'yamupāya itiniścayaḥ /
BCar, 13, 4.2 jigīṣurāste viṣayānmadīyāntasmādayaṃ me manaso viṣādaḥ //
BCar, 13, 5.2 śūnyastato 'yaṃ viṣayo mamādya vṛttāccyutasyeva videhabhartuḥ //
BCar, 13, 6.2 yāsyāmi tāvadvratamasya bhettuṃ setuṃ nadīvega ivātivṛddhaḥ //
BCar, 13, 8.2 viṣajya savyaṃ karamāyudhāgre krīḍan śareṇedamuvāca māraḥ //
BCar, 13, 10.1 panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ /
BCar, 13, 10.2 jātasya rājarṣikule viśāle bhaikṣākam aślāghyamidaṃ prapattum //
BCar, 13, 12.1 spṛṣṭaḥ sa cānena kathaṃcidaiḍaḥ somasya naptāpyabhavadvicittaḥ /
BCar, 13, 13.1 tatkṣipramuttiṣṭha labhasva saṃjñāṃ bāṇo hyayaṃ tiṣṭhati lelihānaḥ /
BCar, 13, 14.2 śaraṃ tato 'smai visasarja māraḥ kanyāśca kṛtvā purataḥ sutāṃśca //
BCar, 13, 17.1 tasmādayaṃ nārhati puṣpabāṇaṃ na harṣaṇaṃ nāpi raterniyogam /
BCar, 13, 17.2 arhatyayaṃ bhūtagaṇairasaumyaiḥ saṃtrāsanātarjanatāḍanāni //
BCar, 13, 34.2 svaiḥ svaiḥ prabhāvairatha sāsya senā taddhairyabhedāya matiṃ cakāra //
BCar, 13, 37.2 tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva purā savajraḥ //
BCar, 13, 59.1 yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
BCar, 13, 64.2 yaścedamuttārayituṃ pravṛttaḥ kaścintayettasya tu pāpamāryaḥ //
BCar, 13, 67.1 bodhāya karmāṇi hi yānyanena kṛtāni teṣāṃ niyato 'dya kālaḥ /
BCar, 13, 67.2 sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva //
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
BCar, 13, 71.2 diśaḥ pradudrāva tato 'sya sā camūrhatāśrayeva dviṣatā dviṣaccamūḥ //
BCar, 14, 3.1 amutrāhamayaṃ nāma cyutastasmādihāgataḥ /
BCar, 14, 5.2 atrāṇaḥ khalu loko 'yaṃ paribhramati cakravat //
BCar, 14, 10.1 ime duṣkṛtakarmāṇaḥ prāṇino yānti durgatim /
BCar, 14, 10.2 ime 'nye śubhakarmāṇaḥ pratiṣṭhante tripiṣṭape //
BCar, 14, 17.2 phalaṃ tasyedamavaśairduḥkhamevopabhujyate //
BCar, 14, 21.1 ime 'nye karmabhiścitraiś cittavispandasaṃbhavaiḥ /
BCar, 14, 27.1 upapannāstathā ceme mātsaryākrāntacetasaḥ /
BCar, 14, 31.1 ime 'nye narakaprakhye garbhasaṃjñe 'śucihrade /
Carakasaṃhitā
Ca, Sū., 1, 15.1 sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām /
Ca, Sū., 1, 16.2 prādurbhūto manuṣyāṇāmantarāyo mahān ayam //
Ca, Sū., 1, 40.1 tāni cānumatānyeṣām tantrāṇi paramarṣibhiḥ /
Ca, Sū., 1, 47.2 vedasyāsya tadarthaṃ hi vedo 'yaṃ saṃprakāśitaḥ //
Ca, Sū., 1, 47.2 vedasyāsya tadarthaṃ hi vedo 'yaṃ saṃprakāśitaḥ //
Ca, Sū., 1, 53.2 dhātusāmyakriyā coktā tantrasyāsya prayojanam //
Ca, Sū., 1, 65.2 kaṣāyaśceti ṣaṭko 'yaṃ rasānāṃ saṃgrahaḥ smṛtaḥ //
Ca, Sū., 1, 99.1 karṣet pittamadhobhāgamityasmin guṇasaṃgrahaḥ /
Ca, Sū., 1, 105.2 ataḥ kṣīrāṇi vakṣyante karma caiṣāṃ guṇāśca ye //
Ca, Sū., 1, 114.2 snuhyarkāśmantakāsteṣāmidaṃ karma pṛthak pṛthak //
Ca, Sū., 1, 116.1 imāṃstrīnaparān vṛkṣānāhuryeṣāṃ hitāstvacaḥ /
Ca, Sū., 1, 123.1 yogamāsāṃ tu yo vidyāddeśakālopapāditam /
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 23.3 uktāni saṃgraheṇeha tathaivaiṣāṃ ṣaḍāśrayāḥ //
Ca, Sū., 4, 25.1 tathā kalpanamapyeṣāmuktaṃ pañcavidhaṃ punaḥ /
Ca, Sū., 4, 27.2 alpabuddherayaṃ tasmānnātisaṃkṣepavistaraḥ //
Ca, Sū., 4, 28.2 pañcāśatko hyayaṃ vargaḥ kaṣāyāṇāmudāhṛtaḥ //
Ca, Sū., 5, 4.1 yāvaddhyasyāśanam aśitam anupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 5, 4.1 yāvaddhyasyāśanam aśitam anupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 5, 34.1 vātaśleṣmasamutkleśaḥ kāleṣveṣu hi lakṣyate /
Ca, Sū., 5, 45.2 eṣu dhūmamakāleṣu mohāt pibati yo naraḥ //
Ca, Sū., 5, 55.2 śiraśca bhramate 'tyarthaṃ mūrcchā cāsyopajāyate //
Ca, Sū., 5, 61.1 nāvanaprīṇitāścāsya labhante 'bhyadhikaṃ balam /
Ca, Sū., 5, 62.2 na cāsya rogāḥ sahasā prabhavantyūrdhvajatrujāḥ //
Ca, Sū., 5, 67.2 athāsya daśame pāke samāṃśaṃ chāgalaṃ payaḥ //
Ca, Sū., 5, 68.2 asya mātrāṃ prayuñjīta tailasyārdhapalonmitām //
Ca, Sū., 5, 79.1 na cāsya kaṇṭhaśoṣaḥ syānnauṣṭhayoḥ sphuṭanādbhayam /
Ca, Sū., 5, 111.2 guṇā mātrāśitīye 'smiṃstathoktā daṇḍadhāraṇe //
Ca, Sū., 7, 26.1 imāṃstu dhārayedvegān hitārthī pretya ceha ca /
Ca, Sū., 7, 40.2 doṣānuśayitā hyeṣāṃ dehaprakṛtirucyate //
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Ca, Sū., 8, 33.2 tasmādvṛttamanuṣṭheyamidaṃ sarveṇa sarvadā //
Ca, Sū., 9, 7.2 saṃpacceti catuṣko 'yaṃ dravyāṇāṃ guṇa ucyate //
Ca, Sū., 9, 8.2 śaucaṃ ceti catuṣko 'yaṃ guṇaḥ paricare jane //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 11, 4.1 āsāṃ tu khalveṣaṇānāṃ prāṇaiṣaṇāṃ tāvatpūrvataramāpadyeta /
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 11, 38.0 tatraikaṃ sparśanamindriyāṇāmindriyavyāpakaṃ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ sātmyārtho hyupaśayārthaḥ //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 4.0 atrovāca kuśaḥ sāṃkṛtyāyanaḥ rūkṣalaghuśītadāruṇakharaviśadāḥ ṣaḍime vātaguṇā bhavanti //
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 9.0 tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti //
Ca, Sū., 12, 9.0 tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti //
Ca, Sū., 13, 13.2 eṣu caivottamaṃ sarpiḥ saṃskārasyānuvartanāt //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 13.2 tatrātiyogāyoganimittān imān upadravān vidyāt ādhmānaṃ parikartikā parisrāvo hṛdayogasaraṇamaṅgagraho jīvādānaṃ vibhraṃśaḥ stambhaḥ klamaścetyupadravāḥ //
Ca, Sū., 15, 18.2 anena vidhinā rājā rājamātro 'thavā punaḥ /
Ca, Sū., 16, 18.1 indriyāṇi manobuddhir varṇaścāsya prasīdati /
Ca, Sū., 16, 18.2 balaṃ puṣṭirapatyaṃ ca vṛṣatā cāsya jāyate //
Ca, Sū., 17, 37.2 marmaikadeśe saṃkledaṃ rasaścāsyopagacchati //
Ca, Sū., 17, 38.1 saṃkledāt krimayaścāsya bhavantyupahatātmanaḥ /
Ca, Sū., 17, 46.2 gātradeśe bhavatyasya śramo daurbalyameva ca //
Ca, Sū., 17, 48.2 saṃruṇaddhi tadā dāhaḥ śūlaṃ cāsyopajāyate //
Ca, Sū., 17, 71.2 pipāsā bādhate cāsya mukhaṃ ca pariśuṣyati //
Ca, Sū., 17, 75.1 prathamaṃ jāyate hyojaḥ śarīre 'smiñcharīriṇām /
Ca, Sū., 17, 82.1 upekṣayāsya jāyante piḍakāḥ sapta dāruṇāḥ /
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 103.1 āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti /
Ca, Sū., 17, 121.1 kiyantaḥśirasīye 'sminnadhyāye tattvadarśinā /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 18.2 saptako 'yaṃ sadaurbalyaḥ śophopadravasaṃgrahaḥ //
Ca, Sū., 18, 19.2 āśu saṃjanayecchothaṃ jāyate 'syopajihvikā //
Ca, Sū., 18, 21.2 śanaiḥ saṃjanayecchophaṃ galagaṇḍo 'sya jāyate //
Ca, Sū., 18, 22.2 āśu saṃjanayecchophaṃ jāyate 'sya galagrahaḥ //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.11 kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 42.1 dhātusāmyaṃ tathā hyeṣāṃ balaṃ cāpyupajāyate /
Ca, Sū., 22, 8.1 laṅghanaprabhṛtīnāṃ ca ṣaṇṇāmeṣāṃ samāsataḥ /
Ca, Sū., 22, 41.1 lakṣaṇaṃ cākṛtānāṃ syāt ṣaṇṇāmeṣāṃ samāsataḥ /
Ca, Sū., 22, 44.2 ityasmiṃllaṅghanādhyāye vyākhyātāḥ ṣaḍupakramāḥ /
Ca, Sū., 23, 13.1 rasameṣāṃ yathādoṣaṃ prātaḥ prātaḥ pibannaraḥ /
Ca, Sū., 23, 14.1 ebhiścodvartanodgharṣasnānayogopayojitaiḥ /
Ca, Sū., 23, 18.2 mantho 'yaṃ saktavastailaṃ hito lohodakāplutaḥ //
Ca, Sū., 23, 22.1 prayogādasya śāmyanti rogāḥ saṃtarpaṇotthitāḥ /
Ca, Sū., 25, 3.2 sametānāṃ maharṣīṇāṃ prādurāsīdiyaṃ kathā //
Ca, Sū., 25, 4.1 ātmendriyamano'rthānāṃ yo 'yaṃ puruṣasaṃjñakaḥ /
Ca, Sū., 25, 4.2 rāśirasyāmayānāṃ ca prāgutpattiviniścaye //
Ca, Sū., 25, 23.2 cetanācetanasyāsya jagataḥ sukhaduḥkhayoḥ //
Ca, Sū., 25, 26.1 tatharṣīṇāṃ vivadatāmuvācedaṃ punarvasuḥ /
Ca, Sū., 25, 48.1 tadātreyasya bhagavato vacanamanuniśamya punarapi bhagavantamātreyamagniveśa uvāca yathoddeśamabhinirdiṣṭaḥ kevalo 'yamartho bhagavatā śrutaścāsmābhiḥ /
Ca, Sū., 25, 49.4 evameṣāmāsavānāṃ caturaśītiḥ paraspareṇāsaṃsṛṣṭānām āsavadravyāṇām upanirdiṣṭā bhavati /
Ca, Sū., 25, 49.5 eṣām āsavānām āsutatvād āsavasaṃjñā /
Ca, Sū., 25, 49.6 dravyasaṃyogavibhāgavistārastveṣāṃ bahuvidhakalpaḥ saṃskāraśca /
Ca, Sū., 25, 51.3 uvāca yajjaḥpuruṣādike 'smin munistathāgryāṇi varāsavāṃśca //
Ca, Sū., 26, 7.1 teṣāṃ tatropaviṣṭānām iyamarthavatī kathā /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Sū., 26, 12.0 anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya //
Ca, Sū., 26, 14.0 bhedaś caiṣāṃ triṣaṣṭividhavikalpo dravyadeśakālaprabhāvād bhavati tam upadekṣyāmaḥ //
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Sū., 26, 104.1 eṣāṃ khalvapareṣāṃ ca vairodhikanimittānāṃ vyādhīnāmime bhāvāḥ pratikārā bhavanti /
Ca, Sū., 26, 104.1 eṣāṃ khalvapareṣāṃ ca vairodhikanimittānāṃ vyādhīnāmime bhāvāḥ pratikārā bhavanti /
Ca, Sū., 27, 22.2 ityayaṃ śūkadhānyānāṃ pūrvo vargaḥ samāpyate //
Ca, Sū., 27, 34.2 dvitīyo'yaṃ śamīdhānyavargaḥ prokto maharṣiṇā //
Ca, Sū., 27, 88.1 iti vargastṛtīyo'yaṃ māṃsānāṃ parikīrtitaḥ /
Ca, Sū., 27, 124.2 caturthaḥ śākavargo 'yaṃ pattrakandaphalāśrayaḥ //
Ca, Sū., 27, 158.2 priyālameṣāṃ sadṛśaṃ vidyādauṣṇyaṃ vinā guṇaiḥ //
Ca, Sū., 27, 165.2 pañcamaḥ phalavargo 'yamuktaḥ prāyopayogikaḥ //
Ca, Sū., 27, 177.1 śuṣkāṇi kaphavātaghnāny etāny eṣāṃ phalāni ca /
Ca, Sū., 27, 177.2 haritānāmayaṃ caiṣa ṣaṣṭho vargaḥ samāpyate //
Ca, Sū., 28, 5.3 evamidaṃ śarīramaśitapītalīḍhakhāditaprabhavam /
Ca, Sū., 28, 5.4 aśitapītalīḍhakhāditaprabhavāścāsmiñśarīre vyādhayo bhavanti /
Ca, Sū., 28, 7.8 ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /
Ca, Sū., 28, 19.1 na cāsya jāyate garbhaḥ patati prasravatyapi /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 5.1 pratiṣṭhārthaṃ hi bhāvānāmeṣāṃ hṛdayamiṣyate /
Ca, Sū., 30, 8.2 ojovahāḥ śarīre'smin vidhamyante samantataḥ //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 26.0 prayojanaṃ cāsya svasthasya svāsthyarakṣaṇam āturasya vikārapraśamanaṃ ca //
Ca, Sū., 30, 27.1 so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /
Ca, Sū., 30, 27.6 svābhāvikaṃ cāsya svalakṣaṇam akṛtakaṃ yaduktamihādye'dhyāye ca yathā agnerauṣṇyam apāṃ dravatvam /
Ca, Sū., 30, 27.7 bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 33.1 tantrasyāsyāṣṭau sthānāni tadyathā ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānāni /
Ca, Sū., 30, 85.1 idam evam udārārtham ajñānāṃ na prakāśakam /
Ca, Sū., 30, 86.2 arthe daśamahāmūlāḥ saṃjñā cāsāṃ yathā kṛtā /
Ca, Sū., 30, 88.2 saṃgrahaścāyamadhyāyastantrasyāsyaiva kevalaḥ //
Ca, Sū., 30, 88.2 saṃgrahaścāyamadhyāyastantrasyāsyaiva kevalaḥ //
Ca, Nid., 1, 12.6 samavetānāṃ punar doṣāṇām aṃśāṃśabalavikalpo vikalpo'sminnarthe /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 2, 8.1 mārgau punarasya dvau ūrdhvaṃ cādhaśca /
Ca, Nid., 2, 19.1 nahi saṃśodhanaṃ kiṃcidastyasya pratimārgagam /
Ca, Nid., 2, 20.1 evamevopaśamanaṃ sarvaśo nāsya vidyate /
Ca, Nid., 2, 21.2 ebhyastu khalu hetubhyaḥ kiṃcitsādhyaṃ na sidhyati //
Ca, Nid., 2, 23.2 raktapittasya vijñānamidaṃ tasyopadiśyate //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 10.1 te tu khalvime daśa pramehā nāmaviśeṣeṇa bhavanti tadyathāudakamehaśca ikṣuvālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca sikatāmehaśca śanairmehaśca ālālamehaśceti //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 38.1 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 4, 55.2 pramehāṇāṃ nidāne 'smin kriyāsūtraṃ ca bhāṣitam //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Nid., 5, 12.2 sādhyo 'yamiti yaḥ pūrvaṃ naro rogamupekṣate /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 9.3 kṣayo hyasya bahūn rogānmaraṇaṃ vā niyacchati //
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 7, 9.3 anena vidhiyuktena karmaṇā yatprakīrtitam //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Nid., 7, 13.1 tasyemāni rūpāṇi bhavanti tad yathā atyātmabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇajñānavacanavijñānāni aniyataś conmādakālaḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 24.3 unmādānāṃ nidāne'smin kriyāsūtraṃ ca bhāṣitam //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 23.1 prayogaḥ śamayedvyādhiṃ yo 'yamanyamudīrayet /
Ca, Vim., 1, 8.0 saṃsargavikalpavistaro hy eṣām aparisaṃkhyeyo bhavati vikalpabhedāparisaṃkhyeyatvāt //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 2, 5.1 tatrāyaṃ tāvad āhārarāśim adhikṛtya mātrāmātrāphalaviniścayārthaḥ prakṛtaḥ /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Vim., 3, 4.3 vayaṃ caiṣāṃ rasavīryavipākaprabhāvān upayokṣyāmahe ye cāsmān anukāṅkṣanti yāṃśca vayam anukāṅkṣāmaḥ /
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Ca, Vim., 3, 6.2 te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṃ deśaḥ kāla iti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 25.2 yuge yuge dharmapādaḥ krameṇānena hīyate /
Ca, Vim., 3, 29.3 daive puruṣakāre ca sthitaṃ hyasya balābalam //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 4, 5.2 trividhe tvasmin jñānasamudaye pūrvam āptopadeśājjñānaṃ tataḥ pratyakṣānumānābhyāṃ parīkṣopapadyate /
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 8.1 ime tu khalvanye'pyevameva bhūyo'numānajñeyā bhavanti bhāvāḥ /
Ca, Vim., 5, 3.1 yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvanta evāsmin srotasāṃ prakāraviśeṣāḥ /
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 6, 6.0 tatra khalveṣāṃ dvayānāmapi doṣāṇāṃ trividhaṃ prakopaṇaṃ tadyathā asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti //
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 14.1 cikitsitaṃ tu khalveṣāṃ samāsenopadiśya paścādvistareṇopadekṣyāmaḥ /
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 20.1 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit tataḥ snehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena //
Ca, Vim., 7, 20.1 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit tataḥ snehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 26.5 tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate samyagapahṛtadoṣasya cānupūrvī yathoktā /
Ca, Vim., 7, 27.4 yathoddeśamevamidaṃ krimikoṣṭhacikitsitaṃ yathāvadanuvyākhyātaṃ bhavati //
Ca, Vim., 7, 29.1 ayameva vikārāṇāṃ sarveṣāmapi nigrahe /
Ca, Vim., 7, 29.2 vidhirdṛṣṭastridhā yo 'yaṃ krimīnuddiśya kīrtitaḥ //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 20.2 saiva dvividhā satī trividhā punaranena kāraṇavibhāgena suhṛtpariṣat udāsīnapariṣat pratiniviṣṭapariṣacceti /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 32.2 yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā cāyamiti nigamanaṃ tasmādanitya iti //
Ca, Vim., 8, 33.1 atha hetuḥ hetur nāmopalabdhikāraṇaṃ tat pratyakṣam anumānam aitihyam aupamyamiti ebhirhetubhiryadupalabhyate tat tattvam //
Ca, Vim., 8, 45.1 atha savyabhicāraṃ savyabhicāraṃ nāma yadvyabhicaraṇaṃ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti //
Ca, Vim., 8, 45.1 atha savyabhicāraṃ savyabhicāraṃ nāma yadvyabhicaraṇaṃ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti //
Ca, Vim., 8, 47.1 atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṃ vyādhiḥ idamevāsya bheṣajaṃ ceti //
Ca, Vim., 8, 47.1 atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṃ vyādhiḥ idamevāsya bheṣajaṃ ceti //
Ca, Vim., 8, 47.1 atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṃ vyādhiḥ idamevāsya bheṣajaṃ ceti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Vim., 8, 51.1 athānanuyojyam ananuyojyaṃ nāmāto viparyayeṇa yathāyam asādhyaḥ //
Ca, Vim., 8, 53.1 atha pratyanuyogaḥ pratyanuyogo nāmānuyogasyānuyogaḥ yathāsyānuyogasya punaḥ ko heturiti //
Ca, Vim., 8, 54.1 atha vākyadoṣaḥ vākyadoṣo nāma yathā khalvasminnarthe nyūnam anarthakam apārthakaṃ viruddhaṃ ceti etāni hyantareṇa na prakṛto 'rthaḥ praṇaśyet /
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 68.1 imāni khalu tāvadiha kānicit prakaraṇāni bhiṣajāṃ jñānārthamupadekṣyāmaḥ /
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 84.2 ihāpyasyopāyasya viṣayaḥ pūrveṇaivopāyaviśeṣeṇa vyākhyātaḥ /
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 88.2 parīkṣā tvasya vikāraprakṛteś caivonātiriktaliṅgaviśeṣāvekṣaṇaṃ vikārasya ca sādhyāsādhyamṛdudāruṇaliṅgaviśeṣāvekṣaṇamiti //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 93.2 tatra tāvadiyamāturaparijñānahetoḥ /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 135.4 kalpameṣāṃ vistāreṇottarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 136.3 kalpameṣāṃ vistareṇa yathāvaduttarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 137.2 rasasaṃsargavikalpavistaro hyeṣām aparisaṃkhyeyaḥ samavetānāṃ rasānām aṃśāṃśabalavikalpātibahutvāt /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 155.1 bahuvidhamidamuktamarthajātaṃ bahuvidhavākyavicitramarthakāntam /
Ca, Vim., 8, 156.1 imāṃ matiṃ bahuvidhahetusaṃśrayāṃ vijajñivān paramatavādasūdanīm /
Ca, Śār., 1, 10.1 sākṣibhūtaś ca kasyāyaṃ kartā hy anyo na vidyate /
Ca, Śār., 1, 36.1 rajastamobhyāṃ yuktasya saṃyogo'yamanantavān /
Ca, Śār., 1, 42.2 na caiṣu sambhavejjñānaṃ na ca taiḥ syātprayojanam //
Ca, Śār., 1, 54.1 ātmā jñaḥ karaṇairyogājjñānaṃ tvasya pravartate /
Ca, Śār., 1, 65.2 avyaktamasya kṣetrasya kṣetrajñamṛṣayo viduḥ //
Ca, Śār., 1, 77.2 prāṇais tantrayate prāṇī nahyanyo'styasya tantrakaḥ //
Ca, Śār., 1, 80.1 vibhutvamata evāsya yasmāt sarvagato mahān /
Ca, Śār., 1, 88.1 ebhiḥ prasiddhavacanairatītāgamanaṃ matam /
Ca, Śār., 1, 88.2 kālaścāyam atītānām artīnāṃ punarāgataḥ //
Ca, Śār., 1, 112.2 eṣu kāleṣu niyatā ye rogāste ca kālajāḥ //
Ca, Śār., 1, 113.2 sve sve kāle pravartante kāle hyeṣāṃ balāgamaḥ //
Ca, Śār., 1, 156.2 katidhāpuruṣīye'sminnirṇītāstattvadarśinā //
Ca, Śār., 2, 4.1 śukraṃ tadasya pravadanti dhīrā yaddhīyate garbhasamudbhavāya /
Ca, Śār., 2, 39.1 rogāḥ kutaḥ saṃśamanaṃ kimeṣāṃ harṣasya śokasya ca kiṃ nimittam /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 4.8 asātmyajaścāyaṃ garbhaḥ /
Ca, Śār., 3, 4.10 arasajaś cāyaṃ garbhaḥ /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Ca, Śār., 3, 5.1 neti bhagavānātreyaḥ sarvebhya ebhyo bhāvebhyaḥ samuditebhyo garbho 'bhinirvartate //
Ca, Śār., 3, 6.1 mātṛjaścāyaṃ garbhaḥ /
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 3, 7.1 pitṛjaścāyaṃ garbhaḥ /
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 3, 8.1 ātmajaścāyaṃ garbhaḥ /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 11.1 sātmyajaścāyaṃ garbhaḥ /
Ca, Śār., 3, 11.5 na hi kevalaṃ sātmyaja evāyaṃ garbhaḥ samudayo 'tra kāraṇamucyate /
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 3, 12.1 rasajaścāyaṃ garbhaḥ /
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 20.2 śrūyatāṃ cedamadhyātmamātmajñānabalaṃ mahat //
Ca, Śār., 3, 22.2 gṛhṇīṣva cedamaparaṃ bharadvāja vinirṇayam //
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Śār., 4, 12.1 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /
Ca, Śār., 4, 12.2 mahābhūtavikārapravibhāgena tvidānīmasya tāṃścaivāṅgāvayavān kāṃścit paryāyāntareṇāparāṃścānuvyākhyāsyāmaḥ /
Ca, Śār., 4, 12.3 mātṛjādayo 'pyasya mahābhūtavikārā eva /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 4, 13.1 evamayaṃ lokasaṃmitaḥ puruṣaḥ /
Ca, Śār., 4, 14.1 evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṃ jāyante tad yathā dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi /
Ca, Śār., 4, 14.1 evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṃ jāyante tad yathā dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi /
Ca, Śār., 4, 14.3 santi khalvasmin garbhe kecinnityā bhāvāḥ santi cānityāḥ kecit /
Ca, Śār., 4, 15.2 mātṛjaṃ cāsya hṛdayaṃ mātṛhṛdayenābhisaṃbaddhaṃ bhavati rasavāhinībhiḥ saṃvāhinībhiḥ tasmāttayostābhirbhaktiḥ saṃspandate /
Ca, Śār., 4, 15.4 vimānane hyasya dṛśyate vināśo vikṛtirvā /
Ca, Śār., 4, 16.2 upacārasādhanaṃ hyasya jñāne jñānaṃ ca liṅgataḥ tasmādiṣṭo liṅgopadeśaḥ /
Ca, Śār., 4, 17.1 sā yadyadicchettattadasyai dadyādanyatra garbhopaghātakarebhyo bhāvebhyaḥ //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 19.1 tīvrāyāṃ tu khalu prārthanāyāṃ kāmamahitamapyasyai hitenopahitaṃ dadyāt prārthanāvinayanārtham /
Ca, Śār., 4, 26.1 evam anayānupūrvyābhinirvartate kukṣau //
Ca, Śār., 4, 28.1 mātrādīnāmeva tu khalu garbhakarāṇāṃ bhāvānāṃ vyāpattinimittam asya ā janma bhavati //
Ca, Śār., 4, 29.1 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 41.1 kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati garbhāvakrāntisamprayuktaḥ tasya cārthasya vijñāne sāmarthyaṃ garbhakarāṇāṃ ca bhāvānām anusamādhiḥ vighātaśca vighātakarāṇāṃ bhāvānāmiti //
Ca, Śār., 4, 43.2 imāṃstrīnaśubhān bhāvānāhurgarbhavighātakān //
Ca, Śār., 4, 44.1 śubhāśubhasamākhyātānaṣṭau bhāvānimān bhiṣak /
Ca, Śār., 5, 3.1 'puruṣo 'yaṃ lokasaṃmitaḥ ityuvāca bhagavān punarvasurātreyaḥ /
Ca, Śār., 5, 6.2 kiṃ nvasya sāmānyopadeśasya prayojanamiti //
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Śār., 6, 4.2 yadā hyasmiñśarīre dhātavo vaiṣamyamāpadyante tadā kleśaṃ vināśaṃ vā prāpnoti /
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Ca, Śār., 6, 12.0 kārtsnyena śarīravṛddhikarāstvime bhāvā bhavanti tadyathā kālayogaḥ svabhāvasaṃsiddhiḥ āhārasauṣṭhavam avighātaśceti //
Ca, Śār., 6, 13.1 balavṛddhikarāstvime bhāvā bhavanti /
Ca, Śār., 6, 14.1 āhārapariṇāmakarāstvime bhāvā bhavanti /
Ca, Śār., 6, 15.1 tatra tu khalveṣāmūtrādīnām āhārapariṇāmakarāṇāṃ bhāvānāmime karmaviśeṣā bhavanti /
Ca, Śār., 6, 15.2 tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate //
Ca, Śār., 6, 18.5 tasmādeṣāṃ prakṛtibhāve prayatitavyaṃ buddhimadbhiriti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 29.0 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle //
Ca, Śār., 6, 31.3 yathā kleśaṃ vināśaṃ ca yāti ye cāsya dhātavaḥ //
Ca, Śār., 6, 34.1 navako nirṇayaścāsya vidhivatsaṃprakāśitaḥ /
Ca, Śār., 7, 5.0 tatrāyaṃ śarīrasyāṅgavibhāgaḥ tadyathā dvau bāhū dve sakthinī śirogrīvam antarādhiḥ iti ṣaḍaṅgamaṅgam //
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 9.8 anena vidhinā saptarātraṃ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca srajo bhūṣaṇāni ca bibhṛyāt //
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Śār., 8, 11.2 tatastasyā āśāsānāyā ṛtvik prajāpatim abhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayed viṣṇuryoniṃ kalpayatu ityanayarcā /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 19.3 tasmādāpannagarbhāṃ striyam abhisamīkṣya prāgvyaktībhāvādgarbhasya puṃsavanamasyai dadyāt /
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 28.2 tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.7 ataścaivāsyāstailāt picuṃ yonau praṇayedgarbhasthānamārgasnehanārtham /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā /
Ca, Śār., 8, 38.6 anena karmaṇā garbho'vāk pratipadyate //
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Śār., 8, 39.2 karṇe cāsyā mantramimamanukūlā strī japet /
Ca, Śār., 8, 39.2 karṇe cāsyā mantramimamanukūlā strī japet /
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 40.6 tathāsyā harṣeṇāpyāyyante prāṇāḥ //
Ca, Śār., 8, 41.1 yadā ca prajātā syāttadaivainām avekṣeta kācidasyā aparā prapannā na veti /
Ca, Śār., 8, 41.3 athāsyāḥ pārṣṇyā śroṇīm ākoṭayet /
Ca, Śār., 8, 41.4 asyāḥ sphicāvupasaṃgṛhya supīḍitaṃ pīḍayet /
Ca, Śār., 8, 41.5 athāsyā bālaveṇyā kaṇṭhatālu parimṛśet /
Ca, Śār., 8, 41.6 bhūrjapatrakācamaṇisarpanirmokaiścāsyā yoniṃ dhūpayet /
Ca, Śār., 8, 41.12 tadāsthāpanamasyāḥ saha vātamūtrapurīṣair nirharatyaparāmāsaktāṃ vāyor evāpratilomagatvāt /
Ca, Śār., 8, 43.1 athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā /
Ca, Śār., 8, 43.2 prathamaṃ pramārjitāsyasya cāsya śirastālu kārpāsapicunā snehagarbheṇa pratisaṃchādayet /
Ca, Śār., 8, 43.3 tato'syānantaraṃ saindhavopahitena sarpiṣā kāryaṃ pracchardanam //
Ca, Śār., 8, 44.3 tām agre sūtreṇopanibadhya kaṇṭhe'sya śithilamavasṛjet /
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Śār., 8, 47.1 athāsya rakṣāṃ vidadhyāt ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṃ samantataḥ parivārayet /
Ca, Śār., 8, 47.1 athāsya rakṣāṃ vidadhyāt ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṃ samantataḥ parivārayet /
Ca, Śār., 8, 51.2 tatremānyāyuṣmatāṃ kumārāṇāṃ lakṣaṇāni bhavanti /
Ca, Śār., 8, 53.0 tatreyaṃ stanasaṃpat nātyūrdhvau nātilambāvanatikṛśāvanatipīnau yuktapippalakau sukhaprapānau ceti stanasaṃpat //
Ca, Śār., 8, 64.1 na hyasya vitrāsanaṃ sādhu /
Ca, Indr., 1, 4.1 tatra tu khalveṣāṃ parīkṣyāṇāṃ kānicit puruṣam anāśritāni kānicic ca puruṣasaṃśrayāṇi /
Ca, Indr., 2, 14.2 te'pyanenānumānena vijñeyā vikṛtiṃ gatāḥ //
Ca, Indr., 2, 15.1 idaṃ cāpyatideśārthaṃ lakṣaṇaṃ gandhasaṃśrayam /
Ca, Indr., 2, 18.2 sa eṣāṃ carame kāle vikāraṃ bhajate dvayam //
Ca, Indr., 2, 20.1 tam anenānumānena vidyād vikṛtimāgatam /
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Ca, Indr., 3, 4.2 parimṛśatā tu khalvāturaśarīramime bhāvāstatra tatrāvaboddhavyā bhavanti /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 3, 6.1 tathāsyocchvāsamanyādantapakṣmacakṣuḥkeśalomodaranakhāṅgulīr ālakṣayet /
Ca, Indr., 3, 6.7 athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt /
Ca, Indr., 3, 6.10 athāsyāṅgulīrāyacchet tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ parāsuriti vidyāt //
Ca, Indr., 5, 5.2 viśantyanena kalpena tasyāpi maraṇaṃ dhruvam //
Ca, Indr., 5, 26.2 sa eṣāmanubandhaṃ ca phalaṃ ca jñātumarhati //
Ca, Indr., 5, 27.1 imāṃścāpyaparān svapnān dāruṇānupalakṣayet /
Ca, Indr., 5, 47.2 pūrvarūpāṇyatha svapnān ya imān vetti dāruṇān /
Ca, Indr., 6, 25.3 na hyeṣu dhīrāḥ paśyanti siddhiṃ kāṃcidupakramāt //
Ca, Indr., 7, 13.1 vāyavī garhitā tvāsāṃ catasraḥ syuḥ sukhodayāḥ /
Ca, Indr., 7, 32.2 idaṃ liṅgamariṣṭākhyam anekam abhijajñivān /
Ca, Indr., 8, 27.2 imāni liṅgāni nareṣu buddhimān vibhāvayetāvahito mumūrṣuṣu /
Ca, Indr., 9, 16.2 rasenādyāditi brūyānnāsmai dadyādviśodhanam //
Ca, Indr., 11, 26.2 naiṣāmannāni bhuñjīta na codakamapi spṛśet //
Ca, Indr., 12, 4.2 vikṛtyā na sa loke 'smiṃściraṃ vasati mānavaḥ //
Ca, Indr., 12, 25.1 iti dūtādhikāro 'yamuktaḥ kṛtsno mumūrṣatām /
Ca, Indr., 12, 32.2 imāmapi ca budhyeta gṛhāvasthāṃ mumūrṣatām //
Ca, Indr., 12, 42.1 atyarthaṃ punar eveyaṃ vivakṣā no vidhīyate /
Ca, Indr., 12, 90.1 itīdamuktaṃ prakṛtaṃ yathātathaṃ tadanvavekṣyaṃ satataṃ bhiṣagvidā /
Ca, Cik., 1, 45.1 ityeṣāṃ pañcamūlānāṃ pañcānāmupakalpayet /
Ca, Cik., 1, 47.2 vinīya tasminniryūhe cūrṇānīmāni dāpayet //
Ca, Cik., 1, 54.2 rasāyanamidaṃ prāśya babhūvur amitāyuṣaḥ //
Ca, Cik., 1, 57.1 rasāyanamidaṃ brāhmamāyuṣkāmaḥ prayojayet /
Ca, Cik., 1, 59.1 idaṃ rasāyanaṃ brāhmaṃ maharṣigaṇasevitam /
Ca, Cik., 1, 60.2 śrutaṃ dhārayate sattvamārṣaṃ cāsya pravartate //
Ca, Cik., 1, 61.2 sa bhavatyaviṣaṃ cāsya gātre saṃpadyate viṣam //
Ca, Cik., 1, 65.1 eṣāṃ palonmitān bhāgāñśatāny āmalakasya ca /
Ca, Cik., 1, 69.2 ityayaṃ cyavanaprāśaḥ paramukto rasāyanaḥ //
Ca, Cik., 1, 72.1 asya mātrāṃ prayuñjīta yoparundhyānna bhojanam /
Ca, Cik., 1, 72.2 asya prayogāc cyavanaḥ suvṛddho'bhūtpunaryuvā //
Ca, Cik., 1, 74.1 rasāyanasyāsya naraḥ prayogāl labheta jīrṇo 'pi kuṭīpraveśāt /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 75.2 anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 1, 81.1 abhayāmalakīye 'smin ṣaḍ yogāḥ parikīrtitāḥ /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Ca, Cik., 2, 6.2 bhavatyapatyaṃ vipulaṃ sthiraṃ ca samaśnato yogamimaṃ narasya //
Ca, Cik., 2, 7.3 asya prayogād varṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.2 saṃvatsaraprayogādasya varṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 2, 18.1 ete daśavidhāstveṣāṃ prayogāḥ parikīrtitāḥ /
Ca, Cik., 3, 14.1 ityasya prakṛtiḥ proktā pravṛttistu parigrahāt /
Ca, Cik., 3, 124.2 keṣāṃcid eṣāṃ liṅgānāṃ saṃtāpo jāyate puraḥ //
Ca, Cik., 3, 125.1 paścāttulyaṃ tu keṣāṃcid eṣu kāmajvarādiṣu /
Ca, Cik., 3, 141.1 vijvaratvaṃ laghutvaṃ ca kṣuccaivāsyopajāyate /
Ca, Cik., 3, 142.1 balādhiṣṭhānamārogyaṃ yadartho 'yaṃ kriyākramaḥ /
Ca, Cik., 3, 154.1 jvarānupacareddhīmānṛte madyasamutthitāt /
Ca, Cik., 3, 157.2 annakāleṣu cāpyasmai vidheyaṃ dantadhāvanam //
Ca, Cik., 3, 158.1 yo 'sya vaktrarasastasmādviparītaṃ priyaṃ ca yat /
Ca, Cik., 3, 158.2 tadasya mukhavaiśadyaṃ prakāṅkṣāṃ cānnapānayoḥ //
Ca, Cik., 3, 168.2 kriyābhirābhiḥ praśamaṃ na prayāti yadā jvaraḥ //
Ca, Cik., 3, 210.2 kolavallī ca yogo 'yaṃ saṃnipātajvarāpahaḥ //
Ca, Cik., 4, 88.1 vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ /
Ca, Cik., 5, 160.2 niratyayaḥ kramaścāsyā dravo māṃsarasaudanaḥ //
Ca, Cik., 5, 175.1 ābhyāṃ vā bhāvitān dadyādyonau kaṭukamatsyakān /
Ca, Cik., 5, 177.2 laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai pradāpayet //
Ca, Cik., 30, 289.1 asmin saptadaśādhyāyāḥ kalpāḥ siddhaya eva ca /
Ca, Cik., 30, 290.2 tantrasyāsya mahārthasya pūraṇārthaṃ yathātatham //
Ca, Si., 12, 37.2 atastantrottamamidaṃ carakeṇātibuddhinā //
Ca, Si., 12, 40.2 idamanyūnaśabdārthaṃ tantradoṣavivarjitam //
Ca, Si., 12, 50.2 tattvajñānārthamasyaiva tantrasya guṇadoṣataḥ //
Ca, Si., 12, 51.1 idamakhilamadhītya samyagarthān vimṛśati yo 'vimanāḥ prayoganityaḥ /
Ca, Cik., 1, 3, 6.1 idaṃ rasāyanaṃ cakre brahmā vārṣasahasrikam /
Ca, Cik., 1, 3, 14.1 sauhityameṣāṃ gatvā tu bhavatyamarasaṃnibhaḥ /
Ca, Cik., 1, 3, 14.2 svayaṃ cāsyopatiṣṭhante śrīr vedā vākca rūpiṇī //
Ca, Cik., 1, 3, 23.1 anenaiva vidhānena hemnaśca rajatasya ca /
Ca, Cik., 1, 3, 25.1 eṣāṃ triyavakān bhāgān hemasarpirviṣair vinā /
Ca, Cik., 1, 3, 29.2 medhāsmṛtijñānaharāśca rogāḥ śāmyantyanenātibalāśca vātāḥ //
Ca, Cik., 1, 3, 37.2 pippalīnāṃ sahasrasya prayogo'yaṃ rasāyanam //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 12.2 rasāyanavidhisteṣāmayamanyaḥ praśasyate //
Ca, Cik., 1, 4, 17.2 eṣāṃ palonmitān bhāgān payo gavyaṃ caturguṇam //
Ca, Cik., 1, 4, 26.2 prayojyam icchadbhiridaṃ yathāvad rasāyanaṃ brāhmamudāravīryam //
Ca, Cik., 2, 1, 20.2 maṅgalyo'yaṃ praśasyo'yaṃ dhanyo'yaṃ vīryavān ayam //
Ca, Cik., 2, 1, 20.2 maṅgalyo'yaṃ praśasyo'yaṃ dhanyo'yaṃ vīryavān ayam //
Ca, Cik., 2, 1, 20.2 maṅgalyo'yaṃ praśasyo'yaṃ dhanyo'yaṃ vīryavān ayam //
Ca, Cik., 2, 1, 20.2 maṅgalyo'yaṃ praśasyo'yaṃ dhanyo'yaṃ vīryavān ayam //
Ca, Cik., 2, 1, 21.1 bahuśākho'yamiti ca stūyate nā bahuprajaḥ /
Ca, Cik., 2, 1, 26.2 eṣāṃ tripalikān bhāgān māṣāṇām āḍhakaṃ navam //
Ca, Cik., 2, 1, 33.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Ca, Cik., 2, 1, 41.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Ca, Cik., 2, 2, 12.1 ebhiḥ pūpalikāḥ kāryāḥ śaṣkulyo vartikāstathā /
Ca, Cik., 2, 2, 13.1 eṣāṃ prayogādbhakṣyāṇāṃ stabdhenāpūrṇaretasā /
Ca, Cik., 2, 2, 17.1 jarāparīto'pyabalo yogenānena vindati /
Ca, Cik., 2, 3, 31.2 māṣaparṇabhṛtīye'smin pāde śukrabalapradāḥ //
Ca, Cik., 2, 4, 38.2 tathāsyāpyāyate bhūyaḥ śukraṃ ca balameva ca //
Ca, Cik., 2, 4, 49.1 aṣṭābhya ebhyo hetubhyaḥ śukraṃ dehāt prasicyate /
Ca, Cik., 2, 4, 55.1 samāptaścāyaṃ dvitīyo vājīkaraṇādhyāyaḥ //
Garbhopaniṣat
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
Lalitavistara
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 54.1 samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra //
LalVis, 1, 56.1 tataśca tathāgataraśmijālānniścārya imāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 1, 68.1 asya ca mahāyānodbhāvanārthaṃ sarvaparapravādināṃ ca nigrahārthaṃ sarvabodhisattvānāṃ codbhāvanārthaṃ sarvamārāṇāṃ cābhibhavanārthaṃ sarvabodhisattvayānikānāṃ ca pudgalānāṃ vīryārambhasaṃjananārthaṃ saddharmasya cānuparigrahārthaṃ triratnavaṃśasyānuparigrahārthaṃ triratnavaṃśasyānupacchedanārthaṃ buddhakāryasya ca parisaṃdarśanārthamiti //
LalVis, 1, 77.1 tatredamucyate //
LalVis, 1, 78.1 rātryāmihāsyāṃ mama bhikṣavo 'dya sukhopaviṣṭasya niraṅgaṇasya /
LalVis, 1, 82.1 idaṃ mune rāganisūdanāḍhya vaipulyasūtraṃ hi mahānidānam /
LalVis, 1, 83.2 paraṃ mahāyānamidaṃ prabhāṣayan parapravādānnamuciṃ ca dharṣayan //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 6.2 sarvān karuṇāyamānaḥ kālo 'yaṃ mā upekṣasva //
LalVis, 2, 14.2 kena sakalagata ti bodhī kālo 'yaṃ mā upekṣasva //
LalVis, 2, 21.1 yatraiva bhājane 'smin maṇiratnaṃ tiṣṭhate bhavati śrīmān /
LalVis, 2, 22.2 codenti karuṇāmanasaṃ ayaṃ sa kālo mā upekṣasva //
LalVis, 3, 3.5 tasyemāni sapta ratnāni bhavanti /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 8.5 śītalakāle cāsyā uṣṇasaṃsparśāni gātrāṇi bhavanti uṣṇakāle ca śītasaṃsparśāni /
LalVis, 3, 10.4 ebhiḥ saptaratnaiḥ samanvāgato bhaviṣyati /
LalVis, 3, 10.5 bhavati cāsya putrasahasraṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 3, 10.6 sa imāṃ mahāpṛthivīṃ sasāgaraparyantām akhilām akaṇṭakām adaṇḍenāśastreṇābhinirjityādhyāsayati /
LalVis, 3, 12.2 sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātram atyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo 'yam /
LalVis, 3, 13.5 asminnṛṣayaḥ patitā iti tasmātprabhṛti ṛṣipatanasaṃjñodapādi /
LalVis, 3, 19.3 tatra kecidāhuḥ idaṃ vaidehīkulaṃ magadheṣu janapadeṣu ṛddhaṃ ca sphītaṃ ca kṣemaṃ subhikṣaṃ ca /
LalVis, 3, 19.4 idaṃ pratirūpamasya bodhisattvasya garbhasthānam /
LalVis, 3, 19.4 idaṃ pratirūpamasya bodhisattvasya garbhasthānam /
LalVis, 3, 20.1 apare tvāhur idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca /
LalVis, 3, 20.2 tatpratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 21.1 apare tvāhuḥ idaṃ vaṃśarājakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca /
LalVis, 3, 21.2 idaṃ pratirūpamasya bodhisattvasya garbhasthānamiti /
LalVis, 3, 21.2 idaṃ pratirūpamasya bodhisattvasya garbhasthānamiti /
LalVis, 3, 21.3 apara evamāhuḥ idamapyapratirūpam /
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 3, 22.2 sā pratirūpāsya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 23.1 apare tvevamāhuḥ idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca /
LalVis, 3, 23.2 tatpratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 23.5 tena tadapyapratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti //
LalVis, 3, 24.1 apara evamāhuḥ iyaṃ mathurā nagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca /
LalVis, 3, 24.3 sā pratirūpāsya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 25.4 tena tadapi kulamapratirūpamasya bodhisattvasya garbhasaṃsthānāyeti //
LalVis, 3, 26.1 apara āhuḥ iyaṃ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ /
LalVis, 3, 26.3 tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 26.6 tasmāttadapi kulamapratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti //
LalVis, 3, 27.2 teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro 'vaivartiko bodhāya kṛtaniścayo 'sminmahāyāne /
LalVis, 3, 28.64 ebhirmārṣāścatuṣṣaṣṭyākāraiḥ samanvāgataṃ ca tatkulaṃ bhavati yasmiṃścaramaḥ bhaviko bodhisattva utpadyate //
LalVis, 3, 29.4 ebhirmārṣā dvātriṃśatākāraiḥ samanvāgatā sā strī yasyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati //
LalVis, 3, 31.1 atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevaṃrūpāṃ kulapariśuddhiṃ mātṛpariśuddhiṃ ca śrutvā cintāmanaskārā abhūvan /
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 31.8 yā ceyaṃ kulapariśuddhirbodhisattvenodāhṛtā sā śākyakula eva saṃdṛśyate //
LalVis, 3, 32.1 tatredamucyate /
LalVis, 3, 42.2 strīdoṣajālaṃ bhuvi yatprabhūtaṃ sarvaṃ tato 'syāḥ khalu naiva vidyate //
LalVis, 4, 1.4 idaṃ khalvapi vacanaṃ śrutvā sarve tuṣitakāyikā devaputrāḥ sāpsarogaṇāstasmin vimāne saṃnipatanti sma //
LalVis, 4, 3.6 evaṃ codānamudānayanti sma sādhu acintyamidaṃ bodhisattvādhisthānaṃ yatra hi nāma vayaṃ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti //
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 4.2 aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam /
LalVis, 4, 4.112 idaṃ tanmārṣā aṣṭottaraṃ dharmālokamukhaśataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam //
LalVis, 4, 5.1 asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīter devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 4, 6.1 iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṃharṣaṇārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 4, 7.2 sarvaśubhakarmahetoḥ phalamidaṃ śṛṇurasya karmasya //
LalVis, 4, 9.1 dharmaśca yaḥ śruto 'yaṃ mamāntike gauravamupajanitvā /
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 5, 2.1 atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhur idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate /
LalVis, 5, 2.2 atha bodhisattvastāṃ mahatīṃ devaparṣadamevamāha ayaṃ maitreyo bodhisattvo yuṣmākaṃ dharmaṃ deśayiṣyati /
LalVis, 5, 4.3 idaṃ prathamaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 6.2 idaṃ tṛtīyaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 7.2 idaṃ caturthaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 8.3 idaṃ pañcamaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 9.2 idaṃ ṣaṣṭhaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 10.2 idaṃ saptamaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 11.2 idamaṣṭamaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 77.1 ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittamabhūt /
LalVis, 6, 1.3 māyādevī sukhaśayanaprasuptā imaṃ svapnamapaśyat //
LalVis, 6, 5.3 aśokavanikādvāre sthito muhūrtaṃ saṃcintya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 6, 39.2 idaṃ tu bhagavan āścaryataram /
LalVis, 6, 39.4 nāhaṃ bhagavan idamutsahe evaṃ vaktuṃ yathaiva pūrve bhagavatā vyākṛtamiti /
LalVis, 6, 39.6 ānanda āha ayamasya bhagavan kālaḥ ayaṃ sugata samayaḥ yattathāgatastaṃ bodhisattvaparibhogamupadarśayed yaṃ dṛṣṭvā prītiṃ vetsyāmaḥ //
LalVis, 6, 39.6 ānanda āha ayamasya bhagavan kālaḥ ayaṃ sugata samayaḥ yattathāgatastaṃ bodhisattvaparibhogamupadarśayed yaṃ dṛṣṭvā prītiṃ vetsyāmaḥ //
LalVis, 6, 39.6 ānanda āha ayamasya bhagavan kālaḥ ayaṃ sugata samayaḥ yattathāgatastaṃ bodhisattvaparibhogamupadarśayed yaṃ dṛṣṭvā prītiṃ vetsyāmaḥ //
LalVis, 6, 47.4 te tadā āhus tena hi devānāmindra tathā kuru yathāsya kṣipraṃ darśanaṃ bhavet /
LalVis, 6, 52.6 dharmatā khalveṣā bodhisattvasya pūrvakeṇa ca praṇidhānena iyaṃ cetanā ṛddhāvavaśyaṃ bodhisattvena mahāsattvena manuṣyaloka upapattavyamabhiniṣkramya cānuttarāṃ samyaksaṃbodhimabhisaṃbudhya dharmacakraṃ pravartayitavyam /
LalVis, 6, 55.12 ayaṃ heturayaṃ pratyayo yadbodhisattvo rātryāṃ praśāntāyāṃ dakṣiṇaṃ pāṇiṃ saṃcārya vicārayati sma /
LalVis, 6, 55.12 ayaṃ heturayaṃ pratyayo yadbodhisattvo rātryāṃ praśāntāyāṃ dakṣiṇaṃ pāṇiṃ saṃcārya vicārayati sma /
LalVis, 6, 60.4 niṣaṇṇāṃścainān viditvā paripṛcchati sma paripraśnayati sma yadutāsyaiva bodhisattvasya mahāyānasya vistaravibhāgatāmupādāya /
LalVis, 6, 60.6 ayaṃ bhikṣavo heturayaṃ pratyayo yena bodhisattvaḥ praśāntāyāṃ rātryāṃ kāyāt prabhāmutsṛjati sma //
LalVis, 6, 60.6 ayaṃ bhikṣavo heturayaṃ pratyayo yena bodhisattvaḥ praśāntāyāṃ rātryāṃ kāyāt prabhāmutsṛjati sma //
LalVis, 6, 61.6 na cāsyā amanāpā rūpaśabdagandharasasparśā vā ābhāsamāgacchanti sma /
LalVis, 6, 61.8 na cāsyāḥ strīmāyā na śāṭhyaṃ nerṣyā na strīkleśā bādhante sma /
LalVis, 6, 64.2 yatredamucyate yat //
LalVis, 7, 1.32 imāni dvātriṃśatpūrvanimittāni prādurabhūvan //
LalVis, 7, 32.9 iyaṃ me paścimā jātiḥ /
LalVis, 7, 32.15 samanantarabhāṣitā ceyaṃ bodhisattvena vāk /
LalVis, 7, 32.16 atha tasmin samaye ayaṃ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto 'bhūt /
LalVis, 7, 32.17 iyaṃ bodhisattvasya karmavipākajā abhijñādharmatā //
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
LalVis, 7, 36.2 te na śraddhāsyanti imāmevaṃrūpāṃ bodhisattvasya garbhāvakrāntipariśuddhim /
LalVis, 7, 37.1 ānanda āha mā maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca //
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.7 yeṣāṃ keṣāṃcidānanda imānevaṃrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyaṃ prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ /
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 41.19 idaṃ tathāgato vijñāpayati /
LalVis, 7, 42.2 tatredamucyate //
LalVis, 7, 69.2 tato 'syaitadabhūd asya hi jātamātreṇa mama sarvārthāḥ saṃsiddhāḥ /
LalVis, 7, 69.2 tato 'syaitadabhūd asya hi jātamātreṇa mama sarvārthāḥ saṃsiddhāḥ /
LalVis, 7, 69.3 yannvahamasya sarvārthasiddha iti nāma kuryām /
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
LalVis, 7, 71.5 śakraśca devānāmindro brahmā ca tasyāṃ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṃ maṅgalyāṃ gāthāmabhyabhāṣatām //
LalVis, 7, 83.20 na ca mānuṣā apsarasāṃ rūpaṃ dṛṣṭvā pramādamāpadyante sma yadidaṃ bodhisattvasya tejo'nubhāvena //
LalVis, 7, 85.8 atha ca punariyaṃ mahāprajāpatī gautamī kumārasya mātṛsvasā /
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
LalVis, 7, 86.10 tasyemāni sapta ratnāni bhavanti /
LalVis, 7, 86.13 asya putrasahasraṃ bhaviṣyati śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 7, 86.14 sa imaṃ mahāpṛthivīmaṇḍalaṃ samudraparikhamadaṇḍenāśastreṇa svena dharmeṇa balenābhibhūyābhinirjitya rājyaṃ kariṣyatyaiśvaryādhipatyena /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 96.4 ayaṃ ca sarvārthasiddhaḥ kumāro 'vaśyamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyati /
LalVis, 7, 96.8 asmāttaṃ dharmaṃ śrutvā jātidharmāṇaḥ sattvā jātyā parimokṣante /
LalVis, 7, 96.16 so 'yaṃ kumāro 'vaśyamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate /
LalVis, 7, 96.19 ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi //
LalVis, 7, 97.5 anena mahārāja prathamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.37 anena mahārāja dvātriṃśattamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.12 imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 7, 103.1 tatredamucyate //
LalVis, 7, 127.1 tatredamucyate //
LalVis, 8, 8.12 yeṣāṃ ca devānāṃ tāḥ pratimās te sarve svasvarūpamupadarśyemā gāthā abhāṣata //
LalVis, 8, 11.1 asmin khalu punarbhikṣavo bodhisattvena mahāsattvena devakule praveśe saṃdarśyamāne dvātriṃśatāṃ devaputraśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 8, 11.2 ayaṃ bhikṣavo heturayaṃ pratyayo yenopekṣako bodhisattvo bhavati sma devakulamupanīyamāna iti //
LalVis, 8, 11.2 ayaṃ bhikṣavo heturayaṃ pratyayo yenopekṣako bodhisattvo bhavati sma devakulamupanīyamāna iti //
LalVis, 10, 1.9 anenaivaṃrūpeṇa vyūhena bodhisattvo lipiśālāmupanīyate sma //
LalVis, 10, 9.3 āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śikṣāpayiṣyasi /
LalVis, 10, 9.4 atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata //
LalVis, 10, 17.3 ayaṃ heturayaṃ pratyayo yacchikṣito 'pi bodhisattvo lipiśālāmupāgacchati sma //
LalVis, 10, 17.3 ayaṃ heturayaṃ pratyayo yacchikṣito 'pi bodhisattvo lipiśālāmupāgacchati sma //
LalVis, 11, 2.3 te saṃvignaromakūpajātā imāṃ gāthāmabhāṣanta //
LalVis, 11, 5.2 ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam //
LalVis, 11, 6.2 teṣāmetadabhūt ko nvayaṃ niṣaṇṇo mā haiva vaiśravaṇo dhanādhipatirbhavet /
LalVis, 11, 6.10 uta rājā cakravartī bhaviṣyati tasyāṃ ca velāyāmimāṃ gāthāmabhāṣanta //
LalVis, 11, 7.1 rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ āho vajradharasya caiva pratimā candro 'tha sūryo hyayam /
LalVis, 11, 7.1 rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ āho vajradharasya caiva pratimā candro 'tha sūryo hyayam /
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
LalVis, 11, 9.2 brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 11, 11.1 loke kleśāgnisaṃtapte prādurbhūto hyayaṃ hradaḥ /
LalVis, 11, 11.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagad hlādayiṣyati //
LalVis, 11, 13.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagadbhāsayiṣyati //
LalVis, 11, 15.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagattārayiṣyati //
LalVis, 11, 17.2 ayaṃ taṃ prāpsyate dharmaṃ yajjaganmocayiṣyati //
LalVis, 11, 19.2 ayaṃ taṃ prāpsyate dharmaṃ jātimṛtyupramocakam //
LalVis, 11, 20.1 atha khalu te ṛṣayo bodhisattvamābhirgāthābhir abhistutvā tripradakṣiṇīkṛtya vihāyasā prakrāntāḥ /
LalVis, 11, 21.1 paśya deva kumāro 'yaṃ jambucchāyāhi dhyāyati /
LalVis, 11, 23.3 dṛṣṭā cemāṃ gāthāmabhāṣat //
LalVis, 11, 24.2 vepanti gātrāṇi mi paśyato imaṃ dhyāyantu tejo nu pradīpakalpam //
LalVis, 11, 25.1 sa bodhisattvasya pādāvabhivandyemāṃ gāthāmabhāṣat //
LalVis, 11, 29.1 tatredamucyate //
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /
LalVis, 12, 1.6 tasyemāni sapta ratnāni bhaviṣyanti /
LalVis, 12, 1.9 sampūrṇaṃ cāsya putrasahasraṃ bhaviṣyati śūrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 12, 1.10 sa imaṃ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti /
LalVis, 12, 6.1 sa punarapi mīmāṃsopāyakauśalyam āmukhīkṛtya sattvaparipākamavekṣamāṇo mahākaruṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /
LalVis, 12, 18.1 tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata //
LalVis, 12, 20.2 guṇe satye ca dharme ca tatrāsya ramate manaḥ //
LalVis, 12, 22.2 teneti gātha likhitā guṇaye vadhūnāṃ yasyā guṇāsti hi ime sa hi tasya patnī //
LalVis, 12, 34.1 sā prāha idamahaṃ kumāra tavāntikādarhāmi āha imāni madīyānyābharaṇāni gṛhyatām /
LalVis, 12, 34.1 sā prāha idamahaṃ kumāra tavāntikādarhāmi āha imāni madīyānyābharaṇāni gṛhyatām /
LalVis, 12, 37.2 asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti /
LalVis, 12, 37.6 tato rājña etadabhavad dvirapīdamahaṃ sahadharmeṇa coditaḥ /
LalVis, 12, 38.3 upasaṃkramyaivamāha deva kimidaṃ dīnamanāstiṣṭhasi /
LalVis, 12, 38.4 rājā āha alaṃ te kumāra anena /
LalVis, 12, 43.3 dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti /
LalVis, 12, 43.5 sa āha aśobhanamidaṃ devadattasya /
LalVis, 12, 44.3 dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti /
LalVis, 12, 44.6 kena punarasmānnagaradvārādapakarṣita iti /
LalVis, 12, 44.8 āha śobhanamidaṃ sundaranandasya /
LalVis, 12, 44.9 kiṃtu mahākāyo 'yaṃ sattvaḥ /
LalVis, 12, 44.10 so 'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyatīti //
LalVis, 12, 46.3 gaganatalagatāśca devaputrā ime gāthe 'bhāṣanta //
LalVis, 12, 50.3 atha viśvāmitra ācāryaḥ pratyakṣo bodhisattvasya lipijñāne smitamupadarśayannime gāthe 'bhāṣata //
LalVis, 12, 54.1 bodhisattva āha alamalamanena vivādena /
LalVis, 12, 55.1 tato 'rjuno gaṇakamahāmātra āścaryaprāpta ime gāthe 'bhāṣata //
LalVis, 12, 58.2 ekakaṇṭhāścemāṃ vācamabhāṣanta jayati jayati bhoḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 12, 60.19 anena praveśenāyaṃ jambudvīpaḥ saptayojanasahasrāṇi /
LalVis, 12, 60.19 anena praveśenāyaṃ jambudvīpaḥ saptayojanasahasrāṇi /
LalVis, 12, 60.23 anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām /
LalVis, 12, 60.23 anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām /
LalVis, 12, 60.24 ayamucyate trisāhasramahāsāhasralokadhāturvipulaśca vistīrṇaśca /
LalVis, 12, 60.27 saṃkhyāgaṇanā vyativṛttā hyeṣāṃ gaṇanānāṃ taducyate 'saṃkhyeyamiti /
LalVis, 12, 61.1 asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt /
LalVis, 12, 62.1 atha khalvarjuno gaṇakamahāmātra ime gāthe 'bhāṣata //
LalVis, 12, 66.2 gaganatalagatāśca devaputrā imā gāthā abhāṣanta //
LalVis, 12, 68.4 gaganatalagatāśca devaputrā imāṃ gāthāmabhāṣanta //
LalVis, 12, 74.7 na cāsya kāyaṃ vyābādhate sma //
LalVis, 12, 75.1 tato bodhisattvo 'pyāha alamalamanena vivādena /
LalVis, 12, 76.4 gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta //
LalVis, 12, 81.1 atha daṇḍapāṇiḥ śākyakumārānetadavocaj jijñāsitamidaṃ dṛṣṭaṃ ca /
LalVis, 12, 81.4 asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 82.9 sarvanagarajanaśca vihvalībhūto 'nyonyamapṛcchat kasyāyamevaṃvidhaḥ śabda iti /
LalVis, 12, 82.10 anye tadavocan siddhārthena kila kumāreṇa paitāmahadhanurāropitaṃ tasyāyaṃ śabda iti /
LalVis, 12, 84.5 na ca nāma anena yogyā kṛtā idaṃ cedṛśaṃ śilpakauśalam /
LalVis, 12, 84.5 na ca nāma anena yogyā kṛtā idaṃ cedṛśaṃ śilpakauśalam /
LalVis, 12, 90.2 te tāmupadhyāyanti sma vicārayanti sma navavadhūkā hi nāma pratilīnā tiṣṭhati iyaṃ punarvivṛtaiva sarvadā iti /
LalVis, 12, 90.3 tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata //
LalVis, 12, 104.1 aśrauṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam /
LalVis, 13, 2.1 tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
LalVis, 13, 6.1 tatredamucyate //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
LalVis, 13, 144.3 katamāni catvāri yadidaṃ dānaṃ priyavacanamarthakriyāṃ samānārthatāṃ ca /
LalVis, 13, 144.8 imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma /
LalVis, 13, 144.8 imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma /
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
LalVis, 14, 2.1 tato rājñaḥ śuddhodanasyāntaḥpure śokaśalyo hṛdaye 'nupraviṣṭo 'bhūd abhiniṣkramiṣyati avaśyaṃ kumāro 'yam /
LalVis, 14, 2.2 yaccemāni pūrvanimittāni saṃdṛśyante sma //
LalVis, 14, 4.11 pañca cāsya kāmaguṇān sadṛśānupasaṃharati sma /
LalVis, 14, 9.1 atha bodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 20.2 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 27.2 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 35.3 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 42.1 iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma parikhāḥ khānayati sma dvārāṇi ca gāḍhāni kārayati sma /
Mahābhārata
MBh, 1, 1, 8.1 kuta āgamyate saute kva cāyaṃ vihṛtas tvayā /
MBh, 1, 1, 14.1 asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ /
MBh, 1, 1, 24.4 yasya prasādād vakṣyāmi nārāyaṇakathām imām /
MBh, 1, 1, 25.2 ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi //
MBh, 1, 1, 26.1 idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam /
MBh, 1, 1, 28.1 niṣprabhe 'smin nirāloke sarvatas tamasāvṛte /
MBh, 1, 1, 37.1 yad idaṃ dṛśyate kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 1, 45.2 tebhyo 'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca //
MBh, 1, 1, 53.2 itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ //
MBh, 1, 1, 57.4 etadarthaṃ ca vihitaḥ saṃgraho 'yaṃ yathāśrutaḥ /
MBh, 1, 1, 57.6 abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ //
MBh, 1, 1, 61.3 idaṃ śatasahasrākhyaṃ ślokānāṃ puṇyakarmaṇām /
MBh, 1, 1, 63.16 kṛtaṃ mayedaṃ bhagavan kāvyaṃ paramapūjitam /
MBh, 1, 1, 63.38 asya kāvyasya kavayo na samarthā viśeṣaṇe /
MBh, 1, 1, 64.1 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayacchukam /
MBh, 1, 1, 65.3 asmiṃs tu mānuṣe loke vaiśampāyana uktavān /
MBh, 1, 1, 67.1 yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ /
MBh, 1, 1, 73.1 putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ /
MBh, 1, 1, 84.1 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām /
MBh, 1, 1, 105.4 yuktaṃ caiṣāṃ viduraṃ svārthasiddhyai tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 119.2 yasyemāṃ gāṃ vikramam ekam āhus tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 126.2 naiṣāṃ kaścid vadhyate dṛśyarūpas tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 146.2 naiṣām antaṃ gatavān pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 164.3 gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt //
MBh, 1, 1, 167.2 asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ //
MBh, 1, 1, 171.2 caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā //
MBh, 1, 1, 189.2 kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe //
MBh, 1, 1, 193.7 diṣṭyedam āgatam iti matvā sa prājñasattamaḥ //
MBh, 1, 1, 202.2 āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate //
MBh, 1, 1, 203.1 anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ /
MBh, 1, 1, 208.2 bibhetyalpaśrutād vedo mām ayaṃ pratariṣyati //
MBh, 1, 1, 209.1 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute /
MBh, 1, 1, 210.1 ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi /
MBh, 1, 1, 211.1 yaścemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ /
MBh, 1, 1, 212.4 tadā prabhṛti loke 'smin mahābhāratam ucyate /
MBh, 1, 1, 213.2 niruktam asya yo veda sarvapāpaiḥ pramucyate //
MBh, 1, 1, 214.12 śrūyatāṃ siṃhanādo 'yam ṛṣabhasya mahātmanaḥ /
MBh, 1, 1, 214.28 adhyeyo bhāratīyo 'yam itihāsasamuccayaḥ /
MBh, 1, 1, 214.33 na ca prajñābhimānena yad ayaṃ kartum udyataḥ /
MBh, 1, 2, 6.4 anayā pitṛbhaktyā ca vikrameṇa ca te vibho /
MBh, 1, 2, 31.2 itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam //
MBh, 1, 2, 32.1 itihāsottame hyasminn arpitā buddhir uttamā /
MBh, 1, 2, 33.1 asya prajñābhipannasya vicitrapadaparvaṇaḥ /
MBh, 1, 2, 71.2 samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ /
MBh, 1, 2, 72.4 adhyāyānāṃ tathāṣṭau ca parvaṇyasmin prakīrtitāḥ //
MBh, 1, 2, 74.2 katheyam abhinirvṛttā bhāratānāṃ mahātmanām /
MBh, 1, 2, 74.4 ślokāśca caturāśītiḥ parvaṇyasmiṃstathaiva ca /
MBh, 1, 2, 77.5 yasya lokeṣu nāmnedaṃ prathitaṃ bhārataṃ kulam //
MBh, 1, 2, 101.1 yatrāsya manyur udbhūto yena dyūtam akārayat /
MBh, 1, 2, 104.2 ślokāścaikādaśa jñeyāḥ parvaṇyasmin prakīrtitāḥ //
MBh, 1, 2, 113.1 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ /
MBh, 1, 2, 126.30 yatrāsya yuddham abhavat sumahad rākṣasaiḥ saha /
MBh, 1, 2, 126.34 ārṣṭiṣeṇāśrame caiṣāṃ gamanaṃ vāsa eva ca /
MBh, 1, 2, 126.44 vadhaścaiṣāṃ samākhyāto rājñastenaiva dhīmatā /
MBh, 1, 2, 127.2 yatrāsya śaktiṃ tuṣṭo 'dād ekavīravadhāya ca /
MBh, 1, 2, 130.1 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram /
MBh, 1, 2, 131.8 yatrāsya yuddhaṃ sumahat tair āsīllomaharṣaṇam /
MBh, 1, 2, 135.3 parvaṇyasmin samākhyātāḥ saṃkhyayā paramarṣiṇā //
MBh, 1, 2, 137.1 sāhāyyam asmin samare bhavān nau kartum arhati /
MBh, 1, 2, 153.2 vyāsenodāramatinā parvaṇyasmiṃstapodhanāḥ //
MBh, 1, 2, 159.2 ślokāśca caturāśītiḥ parvaṇyasmin prakīrtitāḥ /
MBh, 1, 2, 189.1 aṣṭādaśāsminn adhyāyāḥ parvaṇyuktā mahātmanā /
MBh, 1, 2, 191.1 ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam /
MBh, 1, 2, 191.7 vidureṇa ca yatrāsya rājña āśvāsanaṃ kṛtam /
MBh, 1, 2, 194.2 saptaviṃśatir adhyāyāḥ parvaṇyasminn udāhṛtāḥ //
MBh, 1, 2, 220.1 ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam /
MBh, 1, 2, 232.4 tām asyāvicalāṃ jñātvā sthitiṃ dharme mahātmanaḥ /
MBh, 1, 2, 235.2 na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ /
MBh, 1, 2, 235.3 arthaśāstram idaṃ proktaṃ dharmaśāstram idaṃ mahat /
MBh, 1, 2, 235.3 arthaśāstram idaṃ proktaṃ dharmaśāstram idaṃ mahat /
MBh, 1, 2, 235.4 kāmaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā //
MBh, 1, 2, 236.1 śrutvā tvidam upākhyānaṃ śrāvyam anyan na rocate /
MBh, 1, 2, 236.7 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 2, 236.11 prabandhaṃ bhāratasyemaṃ cakāra bhagavān prabhuḥ /
MBh, 1, 2, 236.16 idaṃ pravartate sarvaṃ śrotṝṇāṃ prītaye kṣitau /
MBh, 1, 2, 236.18 vedaiś caturbhiḥ samitam idam ākhyānam uttamam /
MBh, 1, 2, 236.19 bhaviṣyatyupajīvyaṃ ca kavīnām idam annavat /
MBh, 1, 2, 236.20 na cāsya kavayaḥ kecid bhaviṣyanti viśeṣaṇe /
MBh, 1, 2, 237.1 itihāsottamād asmājjāyante kavibuddhayaḥ /
MBh, 1, 2, 238.1 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ /
MBh, 1, 2, 239.1 kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ /
MBh, 1, 2, 241.1 idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate /
MBh, 1, 2, 241.3 asya kāvyasya kavayo na samarthā viśeṣaṇe /
MBh, 1, 2, 243.1 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ vinyastaṃ mahad iha parvasaṃgraheṇa /
MBh, 1, 3, 8.2 ayaṃ me putro na kiṃcid aparādhyati /
MBh, 1, 3, 8.4 yasmāccāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti //
MBh, 1, 3, 14.2 bhagavann ayaṃ tava putro mama purohito 'stv iti //
MBh, 1, 3, 15.2 bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ /
MBh, 1, 3, 15.4 samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām /
MBh, 1, 3, 15.5 asya tv ekam upāṃśuvratam /
MBh, 1, 3, 15.6 yad enaṃ kaścid brāhmaṇaḥ kaṃcid artham abhiyācet taṃ tasmai dadyād ayam /
MBh, 1, 3, 17.2 mayāyaṃ vṛta upādhyāyaḥ /
MBh, 1, 3, 17.3 yad ayaṃ brūyāt tat kāryam avicārayadbhir iti //
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 3, 48.2 bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti //
MBh, 1, 3, 55.2 ayam asmi bho upādhyāya kūpe patita iti //
MBh, 1, 3, 75.2 prītau svas tavānayā guruvṛttyā /
MBh, 1, 3, 76.2 sa cāsya prītimān abhūt //
MBh, 1, 3, 89.4 asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām /
MBh, 1, 3, 89.4 asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām /
MBh, 1, 3, 90.2 na mayā strīṇāṃ vacanād idam akāryaṃ kāryam /
MBh, 1, 3, 102.2 uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣayasveti //
MBh, 1, 3, 118.1 sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaśceti matvā te kuṇḍale avamucyāsmai prāyacchat //
MBh, 1, 3, 118.1 sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaśceti matvā te kuṇḍale avamucyāsmai prāyacchat //
MBh, 1, 3, 138.3 praviśya ca nāgān astuvad ebhiḥ ślokaiḥ //
MBh, 1, 4, 2.3 nimittāntaram idam api /
MBh, 1, 4, 5.1 sa cāpyasmin makhe saute vidvān kulapatir dvijaḥ /
MBh, 1, 4, 11.2 upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam //
MBh, 1, 5, 6.1 imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune /
MBh, 1, 5, 6.10 gṛtsasyāpi sutastvasya brahman sāvedaso 'bhavat /
MBh, 1, 5, 16.7 idam antaram ityevaṃ hartuṃ cakre manastadā //
MBh, 1, 5, 18.1 śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai /
MBh, 1, 5, 19.1 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī /
MBh, 1, 5, 19.2 paścāt tvimāṃ pitā prādād bhṛgave 'nṛtakāriṇe //
MBh, 1, 5, 20.1 seyaṃ yadi varārohā bhṛgor bhāryā rahogatā /
MBh, 1, 5, 20.2 tathā satyaṃ samākhyāhi jihīrṣāmyāśramād imām //
MBh, 1, 5, 21.2 matpūrvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām /
MBh, 1, 5, 21.3 asaṃmataṃ kṛtaṃ me 'dya hariṣyāmyāśramād imām //
MBh, 1, 5, 24.2 seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi //
MBh, 1, 5, 26.6 tvayā vṛtā pulomeyaṃ pūrvaṃ dānavanandana /
MBh, 1, 5, 26.7 kiṃ tviyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā /
MBh, 1, 5, 26.8 pitrā tu bhṛgave dattā pulomeyaṃ yaśasvinī /
MBh, 1, 5, 26.10 athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam /
MBh, 1, 5, 26.12 seyam ityavagacchāmi nānṛtaṃ vaktum utsahe /
MBh, 1, 6, 10.2 bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ //
MBh, 1, 6, 12.1 sāhaṃ tava sutasyāsya tejasā parimokṣitā /
MBh, 1, 7, 1.3 kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam //
MBh, 1, 8, 9.4 jātakarma kriyāścāsyā vidhipūrvaṃ yathākramam /
MBh, 1, 8, 10.2 tataḥ pramadvaretyasyā nāma cakre mahān ṛṣiḥ //
MBh, 1, 9, 5.8 dūtaṃ prasthāpayāmāsuḥ saṃdiśyāsya hitaṃ vacaḥ /
MBh, 1, 9, 5.14 devadūtaḥ samāgamya vacanaṃ cedam abravīt //
MBh, 1, 9, 8.2 taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām //
MBh, 1, 9, 12.3 dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām //
MBh, 1, 10, 6.3 kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ //
MBh, 1, 10, 7.4 brāhmaṇasya tu śāpena prāpto 'haṃ vikriyām imām /
MBh, 1, 11, 4.1 yathāvīryastvayā sarpaḥ kṛto 'yaṃ madvibhīṣayā /
MBh, 1, 11, 6.2 sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā //
MBh, 1, 11, 7.1 kṣantum arhasi me brahmañśāpo 'yaṃ vinivartyatām /
MBh, 1, 11, 8.2 nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃcana //
MBh, 1, 11, 9.2 śrutvā ca hṛdi te vākyam idam astu tapodhana /
MBh, 1, 11, 9.3 yaṃ samābhāṣya dṛṣṭvā ca śāpād asmād vimokṣyase //
MBh, 1, 11, 11.6 idaṃ covāca vacanaṃ rurum apratimaujasam /
MBh, 1, 11, 16.1 tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro /
MBh, 1, 12, 5.7 pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat /
MBh, 1, 13, 6.2 itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate /
MBh, 1, 13, 7.2 śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān //
MBh, 1, 13, 8.2 idam āstīkam ākhyānaṃ tubhyaṃ śaunaka pṛcchate /
MBh, 1, 13, 12.2 ke bhavanto 'valambante garte 'smin vā adhomukhāḥ //
MBh, 1, 13, 13.2 mūṣakena nigūḍhena garte 'smin nityavāsinā //
MBh, 1, 13, 24.1 samayena ca kartāham anena vidhipūrvakam /
MBh, 1, 13, 27.2 anena vidhinā śaśvan na kariṣye 'ham anyathā //
MBh, 1, 13, 33.2 kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama //
MBh, 1, 13, 34.2 jaratkāro jaratkāruḥ svaseyam anujā mama /
MBh, 1, 13, 34.4 tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama /
MBh, 1, 14, 2.2 prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase //
MBh, 1, 14, 4.2 āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te /
MBh, 1, 14, 18.1 pañca varṣaśatānyasyā yayā vispardhase saha /
MBh, 1, 14, 20.1 pratipālayitavyaste janmakālo 'sya dhīrayā /
MBh, 1, 14, 23.1 ādāsyann ātmano bhojyam annaṃ vihitam asya yat /
MBh, 1, 15, 11.1 tatra nārāyaṇo devo brahmāṇam idam abravīt /
MBh, 1, 16, 4.2 viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan //
MBh, 1, 16, 10.2 girer adhiṣṭhānam asya bhavān bhavitum arhati //
MBh, 1, 16, 11.1 kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam /
MBh, 1, 16, 15.17 tacchrutvā devadeveśo lokasyāsya hitepsayā /
MBh, 1, 16, 29.2 cirārabdham idaṃ cāpi sāgarasyāpi manthanam /
MBh, 1, 16, 30.2 vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam //
MBh, 1, 16, 38.2 amṛtārthe mahān nādo mamedam iti jalpatām //
MBh, 1, 17, 7.4 tat kabandhaṃ papātāsya visphurad dharaṇītale /
MBh, 1, 18, 2.1 yaṃ niśāmya tadā kadrūr vinatām idam abravīt /
MBh, 1, 18, 3.2 śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe /
MBh, 1, 18, 3.3 brūhi varṇaṃ tvam apyasya tato 'tra vipaṇāvahe //
MBh, 1, 18, 11.7 āhūya kaśyapaṃ deva idaṃ vacanam abravīt /
MBh, 1, 20, 8.5 tejorāśim imaṃ dṛṣṭvā yuṣmān mohaḥ samāviśat /
MBh, 1, 20, 12.1 tvam uttamaḥ sarvam idaṃ carācaraṃ gabhastibhir bhānur ivāvabhāsase /
MBh, 1, 20, 12.2 samākṣipan bhānumataḥ prabhāṃ muhustvam antakaḥ sarvam idaṃ dhruvādhruvam //
MBh, 1, 20, 14.5 tavaujasā sarvam idaṃ pratāpitaṃ jagat prabho taptasuvarṇavarcasā /
MBh, 1, 20, 14.12 diśo 'mbaraṃ tridivam iyaṃ ca medinī /
MBh, 1, 20, 14.13 calanti naḥ khaga hṛdayāni cāniśaṃ nigṛhyatāṃ vapur idam agnisaṃnibham /
MBh, 1, 20, 15.21 kim asyāpakṛtaṃ devair yenemaṃ manyur āviśat /
MBh, 1, 20, 15.21 kim asyāpakṛtaṃ devair yenemaṃ manyur āviśat /
MBh, 1, 20, 15.34 bhagavan kimidaṃ cādya mahad dāhakṛtaṃ bhayam /
MBh, 1, 20, 15.35 na tāvad dṛśyate sūryaḥ kṣapeyaṃ na prabhāti ca /
MBh, 1, 20, 15.42 kariṣyati ca sārathyaṃ tejaścāsya hariṣyati /
MBh, 1, 20, 15.47 aruṇaśca yathaivāsya sārathyam akarot prabhuḥ /
MBh, 1, 21, 3.2 kāla āhūya vacanaṃ kadrūr idam abhāṣata //
MBh, 1, 24, 7.2 provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ /
MBh, 1, 25, 3.9 niṣādī mama bhāryeyaṃ nirgacchatu mayā saha /
MBh, 1, 25, 10.2 idaṃ saro mahāpuṇyaṃ devaloke 'pi viśrutam /
MBh, 1, 25, 20.1 sarasyasmin mahākāyau pūrvavairānusāriṇau /
MBh, 1, 25, 25.2 upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ /
MBh, 1, 25, 32.2 etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau //
MBh, 1, 26, 10.2 viditvā cāsya saṃkalpam idaṃ vacanam abravīt //
MBh, 1, 26, 10.2 viditvā cāsya saṃkalpam idaṃ vacanam abravīt //
MBh, 1, 26, 12.2 vālakhilyāṃstapaḥsiddhān idam uddiśya kāraṇam //
MBh, 1, 26, 16.1 bhagavan kva vimuñcāmi taruśākhām imām aham /
MBh, 1, 26, 22.1 pakṣānilahataścāsya prākampata sa śailarāṭ /
MBh, 1, 26, 32.3 rajāṃsi mukuṭānyeṣām utthitāni vyadharṣayan //
MBh, 1, 26, 37.2 sarvaṃ saṃbhāvayāmyasminn asādhyam api sādhayet //
MBh, 1, 27, 4.2 viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 27, 17.2 tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ //
MBh, 1, 27, 18.1 ayam indrastribhuvane niyogād brahmaṇaḥ kṛtaḥ /
MBh, 1, 27, 19.2 bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ //
MBh, 1, 27, 22.1 indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate /
MBh, 1, 27, 22.2 apatyārthaṃ samārambho bhavataścāyam īpsitaḥ //
MBh, 1, 27, 23.1 tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām /
MBh, 1, 27, 26.1 ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ /
MBh, 1, 27, 28.2 dhāryatām apramādena garbho 'yaṃ sumahodayaḥ //
MBh, 1, 28, 8.2 vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta //
MBh, 1, 29, 14.1 uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ /
MBh, 1, 29, 21.2 surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatviti /
MBh, 1, 29, 22.2 khago mahad idaṃ bhūtam iti matvābhyabhāṣata //
MBh, 1, 30, 5.1 saparvatavanām urvīṃ sasāgaravanām imām /
MBh, 1, 30, 6.2 vaheyam apariśrānto viddhīdaṃ me mahad balam /
MBh, 1, 30, 8.3 asmāṃste hi prabādheyur yebhyo dadyād bhavān imam //
MBh, 1, 30, 9.2 kiṃcit kāraṇam uddiśya somo 'yaṃ nīyate mayā /
MBh, 1, 30, 10.1 yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam /
MBh, 1, 30, 11.2 vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja /
MBh, 1, 30, 12.2 ityuktaḥ pratyuvācedaṃ kadrūputrān anusmaran /
MBh, 1, 30, 14.4 idaṃ bhūyo vacaḥ prāha bhagavāṃstridaśeśvaraḥ /
MBh, 1, 30, 15.4 vinayāvanato bhūtvā vacanaṃ cedam abravīt /
MBh, 1, 30, 15.5 idam ānītam amṛtaṃ devānāṃ bhavanān mayā /
MBh, 1, 30, 15.9 atha sarpān uvācedaṃ sarvān paramahṛṣṭavat //
MBh, 1, 30, 16.1 idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ /
MBh, 1, 30, 16.3 bhavadbhir idam āsīnair yad uktaṃ tad vacastadā //
MBh, 1, 30, 17.1 adāsī caiva māteyam adyaprabhṛti cāstu me /
MBh, 1, 30, 20.2 somasthānam idaṃ ceti darbhāṃste lilihustadā //
MBh, 1, 30, 23.1 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi /
MBh, 1, 30, 23.4 bhayaṃ bhaved yatra gṛhe garutmato tiṣṭhet katheyaṃ likhitāpi pustake /
MBh, 1, 32, 6.2 kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru //
MBh, 1, 32, 12.1 so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram /
MBh, 1, 32, 18.2 prīto 'smyanena te śeṣa damena praśamena ca /
MBh, 1, 32, 18.3 tvayā tvidaṃ vacaḥ kāryaṃ manniyogāt prajāhitam //
MBh, 1, 32, 19.1 imāṃ mahīṃ śailavanopapannāṃ sasāgarāṃ sākarapattanāṃ ca /
MBh, 1, 32, 19.4 imāṃ tvaṃ sakalāṃ pṛthvīṃ mūrdhnā saṃdhārayiṣyasi //
MBh, 1, 32, 21.3 imāṃ dharāṃ dhārayatā tvayā hi me mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati //
MBh, 1, 32, 22.3 bibharti devīṃ śirasā mahīm imāṃ samudranemiṃ parigṛhya sarvataḥ //
MBh, 1, 32, 23.2 śeṣo 'si nāgottama dharmadevo mahīm imāṃ dhārayase yad ekaḥ /
MBh, 1, 33, 1.3 vāsukiścintayāmāsa śāpo 'yaṃ na bhavet katham //
MBh, 1, 33, 3.2 ayaṃ śāpo yathoddiṣṭo viditaṃ vastathānaghāḥ /
MBh, 1, 33, 6.1 nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ /
MBh, 1, 33, 7.2 yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam /
MBh, 1, 33, 12.2 mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ //
MBh, 1, 33, 18.1 ye cānye sarpasatrajñā bhaviṣyantyasya ṛtvijaḥ /
MBh, 1, 33, 25.1 apare tvabruvaṃstatra ṛtvijo 'sya bhavāmahe /
MBh, 1, 33, 31.5 mayā hīdaṃ vidhātavyaṃ bhavatāṃ yaddhitaṃ bhavet /
MBh, 1, 33, 31.6 anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau //
MBh, 1, 34, 1.3 vāsukeśca vacaḥ śrutvā elāpattro 'bravīd idam /
MBh, 1, 34, 4.1 tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ /
MBh, 1, 35, 5.2 bhagavañ śāpabhīto 'yaṃ vāsukistapyate bhṛśam //
MBh, 1, 35, 6.1 tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi /
MBh, 1, 35, 7.1 hito hyayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ /
MBh, 1, 35, 7.2 kuru prasādaṃ deveśa śamayāsya manojvaram //
MBh, 1, 35, 8.3 elāpatreṇa nāgena yad asyābhihitaṃ purā /
MBh, 1, 35, 8.4 mātṛśāpo nānyathāyaṃ kartuṃ śakyo mayā surāḥ /
MBh, 1, 36, 9.2 babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ /
MBh, 1, 37, 17.1 duḥkhāccāśrūṇi mumuce pitaraṃ cedam abravīt /
MBh, 1, 37, 17.2 śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā //
MBh, 1, 37, 20.5 trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ /
MBh, 1, 37, 25.1 parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ /
MBh, 1, 37, 26.2 ajānatā vratam idaṃ kṛtam etad asaṃśayam /
MBh, 1, 37, 27.1 tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam /
MBh, 1, 37, 27.5 ato 'haṃ tvāṃ prabravīmi śāpo 'sya na bhaved yathā /
MBh, 1, 38, 2.1 naivānyathedaṃ bhavitā pitar eṣa bravīmi te /
MBh, 1, 38, 5.3 utsīdeyur ime lokāḥ kṣamā cāsya pratikriyā //
MBh, 1, 38, 5.3 utsīdeyur ime lokāḥ kṣamā cāsya pratikriyā //
MBh, 1, 38, 7.2 cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi //
MBh, 1, 38, 9.2 kṣamāvatām ayaṃ lokaḥ paraścaiva kṣamāvatām //
MBh, 1, 38, 11.4 āhūya yāhi rājānaṃ vṛttāntam idam ucyatām //
MBh, 1, 38, 12.2 mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā //
MBh, 1, 39, 1.3 tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa //
MBh, 1, 39, 8.1 vidyābalaṃ pannagendra paśya me 'smin vanaspatau /
MBh, 1, 39, 17.5 ime nāgā vahiṣyanti dattaṃ hema mayā bahu //
MBh, 1, 39, 28.1 bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ /
MBh, 1, 39, 30.1 sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt /
MBh, 1, 39, 31.1 satyavāg astu sa muniḥ kṛmiko māṃ daśatvayam /
MBh, 1, 40, 7.2 śaśāsa rājyaṃ kurupuṃgavāgrajo yathāsya vīraḥ prapitāmahastathā //
MBh, 1, 41, 7.2 tad apyayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ //
MBh, 1, 41, 8.2 tataḥ stha patitāro 'tra garte asminn adhomukhāḥ //
MBh, 1, 41, 10.1 tapaso 'sya caturthena tṛtīyenāpi vā punaḥ /
MBh, 1, 41, 11.2 bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām //
MBh, 1, 41, 23.1 yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ /
MBh, 1, 41, 24.1 yat tvetat paśyasi brahman mūlam asyārdhabhakṣitam /
MBh, 1, 41, 29.2 yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ //
MBh, 1, 41, 29.2 yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ //
MBh, 1, 42, 3.2 putra diṣṭyāsi samprāpta imaṃ deśaṃ yadṛcchayā /
MBh, 1, 42, 4.2 mamāyaṃ pitaro nityaṃ hṛdyarthaḥ parivartate /
MBh, 1, 42, 9.3 na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka //
MBh, 1, 42, 10.4 uvāca kanyāṃ yācāmi tisro vācaḥ śanair imāḥ //
MBh, 1, 42, 20.2 vāsuke bharaṇaṃ cāsyā na kuryām ityuvāca ha /
MBh, 1, 43, 1.3 sanāmā tava kanyeyaṃ svasā me tapasānvitā //
MBh, 1, 43, 2.1 bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama /
MBh, 1, 43, 2.2 rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana /
MBh, 1, 43, 13.2 utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat //
MBh, 1, 43, 15.2 duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām //
MBh, 1, 43, 17.2 dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam //
MBh, 1, 43, 18.3 uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī //
MBh, 1, 43, 20.1 prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ /
MBh, 1, 43, 20.2 saṃdhyā pravartate ceyaṃ paścimāyāṃ diśi prabho //
MBh, 1, 43, 21.2 bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanam abravīt //
MBh, 1, 43, 22.1 avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame /
MBh, 1, 43, 35.2 saṃprayogo bhaven nāyaṃ mama moghastvayā dvija //
MBh, 1, 43, 36.2 imam avyaktarūpaṃ me garbham ādhāya sattama /
MBh, 1, 44, 10.2 astītyudaram uddiśya mamedaṃ gatavāṃśca saḥ /
MBh, 1, 44, 13.2 tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam //
MBh, 1, 44, 19.2 nāma cāsyābhavat khyātaṃ lokeṣvāstīka ityuta //
MBh, 1, 44, 20.2 vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam //
MBh, 1, 45, 15.2 prajā imāstava pitā ṣaṣṭiṃ varṣāṇyapālayat /
MBh, 1, 45, 16.2 idaṃ varṣasahasrāya rājyaṃ kurukulāgatam /
MBh, 1, 45, 17.2 nāsmin kule jātu babhūva rājā yo na prajānāṃ hitakṛt priyaśca /
MBh, 1, 46, 9.1 sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha /
MBh, 1, 46, 11.1 ityuktvā prayayau tatra pitā yatrāsya so 'bhavat /
MBh, 1, 46, 25.2 asya carṣer uttaṅkasya vidhatsva yad anantaram /
MBh, 1, 46, 25.6 uvāca mantriṇaḥ sarvān idaṃ vākyam ariṃdamaḥ /
MBh, 1, 46, 31.1 tena gatvā nṛpaśreṣṭha nagare 'smin niveditam /
MBh, 1, 46, 34.6 amarṣī mantriṇaḥ sarvān idaṃ vacanam abravīt //
MBh, 1, 46, 35.2 niściteyaṃ mama matir yā vai tāṃ me nibodhata //
MBh, 1, 46, 37.2 iyaṃ durātmatā tasya kāśyapaṃ yo nyavartayat /
MBh, 1, 47, 13.1 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati /
MBh, 1, 47, 15.2 yasmin deśe ca kāle ca māpaneyaṃ pravartitā /
MBh, 1, 47, 15.3 brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ //
MBh, 1, 48, 20.2 sa ghūrṇamānahṛdayo bhaginīm idam abravīt //
MBh, 1, 48, 24.1 ayaṃ sa kālaḥ samprāpto yadartham asi me svasaḥ /
MBh, 1, 49, 1.3 vāsuker nāgarājasya vacanād idam abravīt //
MBh, 1, 49, 2.2 kālaḥ sa cāyaṃ samprāptastat kuruṣva yathātatham //
MBh, 1, 49, 12.1 vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt /
MBh, 1, 49, 12.2 abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti /
MBh, 1, 49, 15.1 ayaṃ sa kālaḥ samprāpto bhayān nastrātum arhasi /
MBh, 1, 50, 1.3 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 2.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 3.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 4.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 5.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 6.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 7.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 8.1 ime hi te sūryahutāśavarcasaḥ samāsate vṛtrahaṇaḥ kratuṃ yathā /
MBh, 1, 50, 8.2 naiṣāṃ jñānaṃ vidyate jñātum adya dattaṃ yebhyo na praṇaśyet kathaṃcit //
MBh, 1, 50, 10.2 pradakṣiṇāvartaśikhaḥ pradīpto havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ //
MBh, 1, 50, 12.1 śakraḥ sākṣād vajrapāṇir yatheha trātā loke 'smiṃstvaṃ tatheha prajānām /
MBh, 1, 51, 1.2 bālo vākyaṃ sthavira iva prabhāṣate nāyaṃ bālaḥ sthaviro 'yaṃ mato me /
MBh, 1, 51, 1.2 bālo vākyaṃ sthavira iva prabhāṣate nāyaṃ bālaḥ sthaviro 'yaṃ mato me /
MBh, 1, 51, 1.3 icchāmyahaṃ varam asmai pradātuṃ tan me viprā vitaradhvaṃ sametāḥ //
MBh, 1, 51, 3.3 hotā vākyaṃ nātihṛṣṭāntarātmā karmaṇyasmiṃstakṣako naiti tāvat //
MBh, 1, 51, 4.2 yathā cedaṃ karma samāpyate me yathā ca nastakṣaka eti śīghram /
MBh, 1, 51, 11.13 taṃ dṛṣṭvā ṛtvijastatra vacanaṃ cedam abruvan //
MBh, 1, 51, 12.2 ayam āyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa /
MBh, 1, 51, 12.3 śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt //
MBh, 1, 51, 14.2 asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi //
MBh, 1, 51, 16.3 idam antaram ityevaṃ tadāstīko 'bhyacodayat //
MBh, 1, 51, 18.2 nātihṛṣṭamanā vākyam āstīkam idam abravīt //
MBh, 1, 51, 21.3 punaḥ punar uvācedam āstīkaṃ vadatāṃ varam //
MBh, 1, 52, 1.2 ye sarpāḥ sarpasatre 'smin patitā havyavāhane /
MBh, 1, 52, 2.2 sahasrāṇi bahūnyasmin prayutānyarbudāni ca /
MBh, 1, 53, 1.2 idam atyadbhutaṃ cānyad āstīkasyānuśuśrumaḥ /
MBh, 1, 53, 8.1 samāpyatām idaṃ karma pannagāḥ santvanāmayāḥ /
MBh, 1, 53, 8.2 prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat //
MBh, 1, 53, 20.3 dharmākhyānaṃ ye vadeyur mamedaṃ teṣāṃ yuṣmadbhyo naiva kiṃcid bhayaṃ syāt //
MBh, 1, 53, 23.2 divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet /
MBh, 1, 54, 17.2 idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ //
MBh, 1, 54, 22.2 tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi //
MBh, 1, 55, 2.1 maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ /
MBh, 1, 55, 3.1 śrotuṃ pātraṃ ca rājaṃstvaṃ prāpyemāṃ bhāratīṃ kathām /
MBh, 1, 55, 29.2 evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām //
MBh, 1, 56, 2.1 kathāṃ tvanagha citrārthām imāṃ kathayati tvayi /
MBh, 1, 56, 3.1 sa bhavān vistareṇemāṃ punar ākhyātum arhati /
MBh, 1, 56, 12.2 kṣaṇaṃ kuru mahārāja vipulo 'yam anukramaḥ /
MBh, 1, 56, 13.1 idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām /
MBh, 1, 56, 14.1 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 14.1 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 15.1 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam /
MBh, 1, 56, 15.2 śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam //
MBh, 1, 56, 16.1 asminn arthaśca dharmaśca nikhilenopadiśyate /
MBh, 1, 56, 17.2 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute //
MBh, 1, 56, 18.2 itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ /
MBh, 1, 56, 19.1 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā /
MBh, 1, 56, 20.1 idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat /
MBh, 1, 56, 20.1 idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat /
MBh, 1, 56, 21.1 arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param /
MBh, 1, 56, 21.1 arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param /
MBh, 1, 56, 21.2 mokṣaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā //
MBh, 1, 56, 23.2 sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā //
MBh, 1, 56, 25.2 kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā //
MBh, 1, 56, 26.4 ya idaṃ mānavo loke puṇyān vai brāhmaṇāñ śucīn /
MBh, 1, 56, 26.16 sarvaśrutisamūho 'yaṃ śrotavyo dharmabuddhibhiḥ //
MBh, 1, 56, 28.1 ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu /
MBh, 1, 56, 29.1 yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 56, 31.2 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 56, 31.3 bharatānāṃ yataścāyam itihāso mahādbhutaḥ /
MBh, 1, 56, 31.8 tasmān niyamasaṃyuktaiḥ śrotavyaṃ brāhmaṇair idam /
MBh, 1, 56, 31.9 kṛṣṇaproktām imāṃ puṇyāṃ bhāratīm uttamāṃ kathām /
MBh, 1, 56, 31.13 nikhilenetihāso 'yaṃ tataḥ siddhim avāpnuyāt /
MBh, 1, 56, 31.16 śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃścedam adbhutam /
MBh, 1, 56, 31.20 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam /
MBh, 1, 56, 31.23 kathyamānāṃ mayā kṛtsnāṃ śṛṇu harṣakarīm imām //
MBh, 1, 56, 32.2 mahābhāratam ākhyānaṃ kṛtavān idam uttamam /
MBh, 1, 56, 32.3 yastu rājā śṛṇotīdam akhilām aśnute mahīm /
MBh, 1, 56, 32.25 vākyajātir anekā ca sarvam asmin samarpitam /
MBh, 1, 56, 32.29 puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavatyuta /
MBh, 1, 56, 32.34 yaścedaṃ śrāvayet pitrye brāhmaṇān pādam antataḥ /
MBh, 1, 56, 32.36 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 32.36 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 32.43 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 56, 33.3 idaṃ hi brāhmaṇair loke ākhyātaṃ brāhmaṇeṣviha /
MBh, 1, 56, 33.6 ya idaṃ bhārataṃ rājan vācakāya prayacchati /
MBh, 1, 56, 33.8 parvāṇyaṣṭādaśemāni vyāsena kathitāni vai /
MBh, 1, 57, 4.1 indratvam arho rājāyaṃ tapasetyanucintya vai /
MBh, 1, 57, 5.3 na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate /
MBh, 1, 57, 20.1 aparedyustathā cāsyāḥ kriyate ucchrayo nṛpaiḥ /
MBh, 1, 57, 27.2 pālayāmāsa dharmeṇa cedisthaḥ pṛthivīm imām /
MBh, 1, 57, 28.1 putrāścāsya mahāvīryāḥ pañcāsann amitaujasaḥ /
MBh, 1, 57, 40.2 idaṃ vṛthā pariskannaṃ reto vai na bhaved iti /
MBh, 1, 57, 40.5 idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ /
MBh, 1, 57, 43.1 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya /
MBh, 1, 57, 50.2 kāye matsyā imau rājan sambhūtau mānuṣāviti //
MBh, 1, 57, 54.2 rājñā dattātha dāśāya iyaṃ tava bhavatviti /
MBh, 1, 57, 57.17 vīkṣamāṇaṃ muniṃ dṛṣṭvā provācedaṃ vacastadā /
MBh, 1, 57, 57.55 asyaiva rājñastvaṃ kanyā hyadrikāyāṃ bhaviṣyasi /
MBh, 1, 57, 58.2 āvayor dṛśyator ebhiḥ kathaṃ nu syāt samāgamaḥ //
MBh, 1, 57, 65.2 sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ //
MBh, 1, 57, 67.1 tena gandhavatītyeva nāmāsyāḥ prathitaṃ bhuvi /
MBh, 1, 57, 68.29 asyā nāsti pitā bhrātā mātā mātula eva ca /
MBh, 1, 57, 68.32 yadyasyāṃ jāyate putro vedavyāso bhaved ṛṣiḥ /
MBh, 1, 57, 68.74 vasuṃ paramadharmiṣṭham āhūyedaṃ vaco 'bruvan /
MBh, 1, 57, 75.18 itihāsam imaṃ śrutvā prajāvanto bhavanti ca //
MBh, 1, 57, 78.1 sa dharmam āhūya purā maharṣir idam uktavān /
MBh, 1, 57, 80.2 tasmāt tvaṃ kilbiṣād asmācchūdrayonau janiṣyasi //
MBh, 1, 57, 88.3 yaccāsya satato bhāvastasmād ātmeti kīrtyate /
MBh, 1, 57, 106.3 ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam //
MBh, 1, 58, 3.2 rahasyaṃ khalvidaṃ rājan devānām iti naḥ śrutam /
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 58, 12.1 praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām /
MBh, 1, 58, 16.2 iyaṃ sāgaraparyantā samāpūryata medinī //
MBh, 1, 58, 29.2 na śaśākātmanātmānam iyaṃ dhārayituṃ dharā //
MBh, 1, 58, 31.2 imāṃ sāgaraparyantāṃ parīyur arimardanāḥ //
MBh, 1, 58, 35.1 evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ /
MBh, 1, 58, 36.1 na hīmāṃ pavano rājan na nāgā na nagā mahīm /
MBh, 1, 58, 46.1 asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak /
MBh, 1, 58, 46.2 asyām eva prasūyadhvaṃ virodhāyeti cābravīt //
MBh, 1, 58, 47.2 uvāca bhagavān sarvān idaṃ vacanam uttamam /
MBh, 1, 59, 3.2 avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ //
MBh, 1, 59, 11.1 marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ /
MBh, 1, 59, 17.2 nāmnā khyātāstu tasyeme putrāḥ pañca mahātmanaḥ //
MBh, 1, 59, 27.1 ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ /
MBh, 1, 59, 47.1 imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam /
MBh, 1, 59, 54.1 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau /
MBh, 1, 61, 50.1 pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ /
MBh, 1, 61, 51.3 saptamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ //
MBh, 1, 61, 74.2 mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 61, 79.2 viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam //
MBh, 1, 61, 86.7 tatra yāsyatyayaṃ varcā na ca sthāsyati me ciram /
MBh, 1, 61, 86.10 tasyāyaṃ bhavitā putro bālo bhuvi mahārathaḥ /
MBh, 1, 61, 86.12 asya ṣoḍaśavarṣasya sa saṃgrāmo bhaviṣyati /
MBh, 1, 61, 88.25 ajījanat sutaṃ cāsyāṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 61, 88.41 śaktiṃ śakro 'dadat tasmai vismitaścedam abravīt /
MBh, 1, 61, 101.2 idam aṃśāvataraṇaṃ śrotavyam anasūyatā //
MBh, 1, 62, 1.2 tvattaḥ śrutam idaṃ brahman devadānavarakṣasām /
MBh, 1, 62, 2.2 pavitraṃ kīrtyamānaṃ me nibodhedaṃ manīṣiṇām /
MBh, 1, 62, 2.6 imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ /
MBh, 1, 63, 8.1 ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ /
MBh, 1, 64, 26.2 avasthāpya vanadvāri senām idam uvāca saḥ //
MBh, 1, 65, 14.2 uvāca hasatī vākyam idaṃ sumadhurākṣaram //
MBh, 1, 65, 18.2 yathāyam āgamo mahyaṃ yathā cedam abhūt purā /
MBh, 1, 65, 18.2 yathāyam āgamo mahyaṃ yathā cedam abhūt purā /
MBh, 1, 65, 21.1 tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti /
MBh, 1, 65, 21.2 bhītaḥ puraṃdarastasmān menakām idam abravīt //
MBh, 1, 65, 24.1 menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame /
MBh, 1, 65, 31.1 babhāra yatrāsya purā kāle durge mahātmanaḥ /
MBh, 1, 66, 3.2 apovāha ca vāso 'syā mārutaḥ śaśisaṃnibham //
MBh, 1, 66, 11.1 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ /
MBh, 1, 66, 12.1 upaspraṣṭuṃ gataścāham apaśyaṃ śayitām imām /
MBh, 1, 66, 14.2 śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā //
MBh, 1, 67, 12.2 anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā //
MBh, 1, 67, 14.10 idaṃ śailakuśākīrṇaṃ pallavair upasevitam /
MBh, 1, 67, 14.15 idaṃ nārhasi kalyāṇi kṛpaṇatvaṃ varānane /
MBh, 1, 67, 17.7 khyāto lokapravādo 'yaṃ vivāha iti śāstrataḥ /
MBh, 1, 67, 18.3 purohitaṃ samāhūya vacanaṃ cedam abravīt /
MBh, 1, 67, 23.4 tato 'sya bhāraṃ jagrāha āsanaṃ cāpyakalpayat /
MBh, 1, 67, 23.20 sagadgadam uvācedaṃ kāśyapaṃ sā śucismitā /
MBh, 1, 67, 28.2 ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm //
MBh, 1, 68, 7.1 tato 'sya nāma cakruste kaṇvāśramanivāsinaḥ /
MBh, 1, 68, 7.3 astvayaṃ sarvadamanaḥ sarvaṃ hi damayatyayam //
MBh, 1, 68, 7.3 astvayaṃ sarvadamanaḥ sarvaṃ hi damayatyayam //
MBh, 1, 68, 9.1 taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam /
MBh, 1, 68, 9.61 śakuntale śṛṇuṣvedaṃ hitaṃ pathyaṃ ca bhāmini /
MBh, 1, 68, 10.2 śakuntalām imāṃ śīghraṃ sahaputrām ita āśramāt /
MBh, 1, 68, 11.20 samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt /
MBh, 1, 68, 13.40 asmiṃstu divase putro yuvarājo bhaviṣyati /
MBh, 1, 68, 13.50 iti bruvantaste sarve maharṣīn idam abruvan /
MBh, 1, 68, 13.65 anyonyaṃ te samāhūya idaṃ vacanam abruvan /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 68, 13.95 rājalakṣaṇayuktaśca rājaśrīścāsya dṛśyate /
MBh, 1, 68, 15.12 ayaṃ putrastvayā rājan yauvarājye 'bhiṣicyatām //
MBh, 1, 68, 16.1 tvayā hyayaṃ suto rājan mayyutpannaḥ suropamaḥ /
MBh, 1, 68, 34.2 na khalvaham idaṃ śūnye raumi kiṃ na śṛṇoṣi me //
MBh, 1, 68, 41.10 prāpnoti kāmam arthaṃ vāpyasyāṃ tritayam āhitam /
MBh, 1, 68, 41.12 na samarthā trivargo 'yaṃ daṃpatyoḥ samupāśritaḥ /
MBh, 1, 68, 53.1 sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam /
MBh, 1, 68, 57.1 spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ /
MBh, 1, 68, 57.6 anṛtaṃ vakti loko 'yaṃ candanaṃ kila śītalam /
MBh, 1, 68, 58.2 adyāyaṃ manniyogāt tu tavāhvānaṃ pratīkṣate /
MBh, 1, 68, 58.3 imaṃ kumāraṃ rājendra tava śokapraṇāśanam //
MBh, 1, 68, 61.1 vedeṣvapi vadantīmaṃ mantravādaṃ dvijātayaḥ /
MBh, 1, 68, 62.3 upajighranti pitaro mantreṇānena mūrdhani //
MBh, 1, 68, 64.1 tvadaṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ /
MBh, 1, 68, 65.2 tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ //
MBh, 1, 68, 71.2 imaṃ tu bālaṃ saṃtyaktuṃ nārhasyātmajam ātmanā //
MBh, 1, 68, 75.6 aśraddheyam idaṃ vākyaṃ yat tvaṃ jalpasi tāpasi /
MBh, 1, 68, 76.1 aśraddheyam idaṃ vākyaṃ kathayantī na lajjase /
MBh, 1, 68, 78.1 atikāyaśca putraste bālo 'pi balavān ayam /
MBh, 1, 69, 5.1 satyaścāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha /
MBh, 1, 69, 27.2 caturantām imām urvīṃ putro me pālayiṣyati /
MBh, 1, 69, 29.6 āhitaṃ hyātmanātmānaṃ parirakṣa imaṃ sutam /
MBh, 1, 69, 29.9 māsi māsi rajo hyāsāṃ duritānyapakarṣati /
MBh, 1, 69, 30.2 tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā /
MBh, 1, 69, 33.1 bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api /
MBh, 1, 69, 33.2 tasmād bhavatvayaṃ nāmnā bharato nāma te sutaḥ /
MBh, 1, 69, 34.3 purohitam amātyāṃśca samprahṛṣṭo 'bravīd idam //
MBh, 1, 69, 35.1 śṛṇvantvetad bhavanto 'sya devadūtasya bhāṣitam /
MBh, 1, 69, 36.1 yadyahaṃ vacanād eva gṛhṇīyām imam ātmajam /
MBh, 1, 69, 36.2 bhaveddhi śaṅkā lokasya naivaṃ śuddho bhaved ayam //
MBh, 1, 69, 39.2 abravīccaiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 69, 40.1 kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha /
MBh, 1, 69, 40.2 lokasyāyaṃ parokṣastu saṃbandho nau purābhavat /
MBh, 1, 69, 41.2 putraścāyaṃ vṛto rājye mayā tasmād vicāritam //
MBh, 1, 69, 43.8 viśvāmitrasutā ceyaṃ kaṇvena ca vivardhitā /
MBh, 1, 69, 49.1 bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam /
MBh, 1, 69, 51.4 ya idaṃ śṛṇuyān nityaṃ śākuntalam anuttamam /
MBh, 1, 70, 2.1 yādavānām imaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ /
MBh, 1, 70, 4.1 tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ /
MBh, 1, 70, 11.4 manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat /
MBh, 1, 70, 44.6 avetya manasā rājann imāṃ gāthāṃ tadā jagau /
MBh, 1, 70, 44.13 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati /
MBh, 1, 71, 30.2 ayam ehīti śabdena mṛtaṃ saṃjīvayāmyaham //
MBh, 1, 71, 39.4 apyasya pāpasya bhaved ihāntaḥ kaṃ brahmahatyā na dahed apīndram //
MBh, 1, 71, 41.6 asmin muhūrte hyasurān vināśya /
MBh, 1, 71, 42.3 na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi //
MBh, 1, 71, 46.3 vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ na ced indraḥ kacarūpī tvam adya //
MBh, 1, 71, 48.1 putro bhūtvā bhāvaya bhāvito mām asmād dehād upaniṣkramya tāta /
MBh, 1, 71, 50.3 yaḥ śrotrayor amṛtaṃ saṃniṣiñced vidyām avidyasya yathā mamāyam /
MBh, 1, 71, 50.5 tasmai na druhyet kṛtam asya jānan //
MBh, 1, 71, 52.2 śṛṇvatsu bhūteṣvidam āha kāvyaḥ /
MBh, 1, 71, 53.2 kāvyaḥ svayaṃ vākyam idaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ //
MBh, 1, 71, 54.2 apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca //
MBh, 1, 71, 55.1 mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MBh, 1, 71, 56.1 itīdam uktvā sa mahānubhāvas taponidhīnāṃ nidhir aprameyaḥ /
MBh, 1, 71, 56.2 tān dānavān daivavimūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca //
MBh, 1, 72, 1.3 prasthitaṃ tridaśāvāsaṃ devayānyabravīd idam //
MBh, 1, 72, 22.2 bṛhaspatiṃ sabhājyedaṃ kacam āhur mudānvitāḥ //
MBh, 1, 73, 13.1 hateyam iti vijñāya śarmiṣṭhā pāpaniścayā /
MBh, 1, 73, 18.1 kathaṃ ca patitāsyasmin kūpe vīruttṛṇāvṛte /
MBh, 1, 73, 21.2 tasmān māṃ patitām asmāt kūpād uddhartum arhasi //
MBh, 1, 73, 23.5 ityucyamānā nṛpatiṃ devayānīdam uttaram /
MBh, 1, 73, 23.23 vṛttaṃ te kim idaṃ bhadre śīghraṃ vada pitāhvayat /
MBh, 1, 73, 25.3 dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā /
MBh, 1, 73, 25.5 dvijapravaram āsādya vacanaṃ cedam abravīt //
MBh, 1, 73, 29.2 manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā //
MBh, 1, 74, 1.3 devayāni vijānīhi tena sarvam idaṃ jitam //
MBh, 1, 74, 3.2 devayāni vijānīhi tena sarvam idaṃ jitam //
MBh, 1, 74, 11.8 na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet /
MBh, 1, 75, 4.2 vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam /
MBh, 1, 75, 4.6 asyā gatir gatir mahyaṃ priyam asyāḥ priyaṃ mama /
MBh, 1, 75, 4.6 asyā gatir gatir mahyaṃ priyam asyāḥ priyaṃ mama /
MBh, 1, 75, 5.2 yathemam ātmano doṣaṃ na niyacchasyupekṣase //
MBh, 1, 76, 9.1 iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī /
MBh, 1, 76, 10.2 kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī /
MBh, 1, 76, 10.9 asyā rūpeṇa te rūpaṃ na kiṃcit sadṛśaṃ bhavet /
MBh, 1, 76, 10.10 purā duścariteneyaṃ tava dāsī bhavatyaho //
MBh, 1, 76, 14.2 kenāsyarthena nṛpate imaṃ deśam upāgataḥ /
MBh, 1, 76, 20.2 pāṇidharmo nāhuṣāyaṃ na puṃbhiḥ sevitaḥ purā /
MBh, 1, 76, 27.8 dṛṣṭvā cainaṃ yathānyāyam abhivādyedam abravīt /
MBh, 1, 76, 29.2 rājāyaṃ nāhuṣastāta durge me pāṇim agrahīt /
MBh, 1, 76, 29.4 namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe //
MBh, 1, 76, 30.4 vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā /
MBh, 1, 76, 30.6 gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja //
MBh, 1, 76, 32.3 asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te //
MBh, 1, 76, 33.2 anayā saha saṃprītim atulāṃ samavāpsyasi //
MBh, 1, 76, 34.1 iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 76, 34.3 iyaṃ kumārī śarmiṣṭhā duhitā vṛṣaparvaṇaḥ /
MBh, 1, 77, 6.6 śokamohasamāviṣṭā vacanaṃ cedam abravīt /
MBh, 1, 77, 15.2 neyam āhvayitavyā te śayane vārṣaparvaṇī /
MBh, 1, 78, 2.1 abhigamya ca śarmiṣṭhāṃ devayānyabravīd idam /
MBh, 1, 78, 2.2 kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā //
MBh, 1, 78, 9.8 bahu pralapatī devī rājānam idam abravīt /
MBh, 1, 78, 12.2 krīḍamānān suviśrabdhān vismitā cedam abravīt //
MBh, 1, 78, 17.2 buddhvā ca tattvato devī śarmiṣṭhām idam abravīt /
MBh, 1, 78, 22.2 śrutvā tasyāstato vākyaṃ devayānyabravīd idam /
MBh, 1, 78, 28.1 trayo 'syāṃ janitāḥ putrā rājñānena yayātinā /
MBh, 1, 78, 28.1 trayo 'syāṃ janitāḥ putrā rājñānena yayātinā /
MBh, 1, 78, 37.3 prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām //
MBh, 1, 79, 14.3 śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt //
MBh, 1, 79, 17.3 vāgbhaṅgaścāsya bhavati tajjarāṃ nābhikāmaye //
MBh, 1, 79, 22.3 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ pratipatsyase //
MBh, 1, 79, 23.12 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ nābhipadyase /
MBh, 1, 79, 23.20 vāg durbhagāsya bhavati tāṃ jarāṃ naiva kāmaye /
MBh, 1, 79, 23.30 śarmiṣṭhāyāḥ sutaṃ cānum idaṃ vacanam abravīt /
MBh, 1, 79, 30.2 pūro prīto 'smi te vatsa prītaścedaṃ dadāmi te /
MBh, 1, 80, 10.1 pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MBh, 1, 80, 10.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ /
MBh, 1, 80, 12.2 brāhmaṇapramukhā varṇā idaṃ vacanam abruvan //
MBh, 1, 80, 20.3 vedoktaṃ saṃbhavaṃ mahyam anena hṛdayodbhavam /
MBh, 1, 80, 20.4 tasya jātam idaṃ kṛtsnam ātmā putra iti śrutiḥ /
MBh, 1, 80, 23.1 arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava /
MBh, 1, 80, 27.2 idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī //
MBh, 1, 82, 5.2 gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayastava /
MBh, 1, 82, 7.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 1, 82, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 1, 83, 3.3 tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan //
MBh, 1, 84, 4.3 santo 'satāṃ nānuvartanti caitad yathā ātmaiṣām anukūlavādī //
MBh, 1, 85, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MBh, 1, 85, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgān anekān //
MBh, 1, 85, 23.2 tasyāntavantaśca bhavanti lokā na cāsya tad brahma phalaṃ dadāti //
MBh, 1, 85, 26.2 ityasminn abhayānyāhustāni varjyāni nityaśaḥ //
MBh, 1, 86, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin saṃprati vedayanti //
MBh, 1, 86, 11.3 tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ //
MBh, 1, 86, 13.2 tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ //
MBh, 1, 86, 16.3 atha lokam imaṃ jitvā lokaṃ vijayate param //
MBh, 1, 86, 17.2 athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate /
MBh, 1, 87, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum urvīṃ gaganād viprakīrṇaḥ /
MBh, 1, 88, 11.5 asya pradānasya yad etad uktaṃ tasyaiva dānasya phalaṃ bhaviṣyati //
MBh, 1, 88, 12.27 bhavatyā yat kṛtam idaṃ vandanaṃ pādayor iha /
MBh, 1, 88, 12.28 ko 'yaṃ devopamo rājā yābhivandasi me vada /
MBh, 1, 88, 12.29 śṛṇudhvaṃ sahitāḥ putrā nāhuṣo 'yaṃ pitā mama /
MBh, 1, 88, 17.3 kasmād evaṃ śibir auśīnaro 'yam eko 'tyagāt sarvavegena vāhān //
MBh, 1, 88, 18.3 uśīnarasya putro 'yaṃ tasmācchreṣṭho hi naḥ śibiḥ //
MBh, 1, 88, 22.1 sarvām imāṃ pṛthivīṃ nirjigāya prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ /
MBh, 1, 88, 23.1 adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇām imām akhilāṃ vāhanasya /
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno vā nirvīryo vā narādhipaḥ /
MBh, 1, 89, 4.4 pūrur nṛpatiśārdūlo yathaivāsya pitā nṛpaḥ /
MBh, 1, 89, 13.2 so 'pi kṛtsnām imāṃ bhūmiṃ vijigye jayatāṃ varaḥ //
MBh, 1, 89, 29.1 tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ /
MBh, 1, 89, 44.2 janamejayaṃ ca vikhyātaṃ putrāṃścāsyānuśuśrumaḥ /
MBh, 1, 90, 1.3 udārāścāpi vaṃśe 'smin rājāno me pariśrutāḥ //
MBh, 1, 90, 4.2 viṣṭabhya lokāṃstrīn eṣāṃ yaśaḥ sphītam avasthitam //
MBh, 1, 90, 6.3 procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham //
MBh, 1, 90, 10.2 tasyām asya jajñe janamejayo nāma /
MBh, 1, 90, 11.2 tasyām asya jajñe prācinvān /
MBh, 1, 90, 12.2 tasyām asya jajñe saṃyātiḥ //
MBh, 1, 90, 13.2 tasyām asya jajñe ahaṃpātiḥ //
MBh, 1, 90, 14.2 tasyām asya jajñe sārvabhaumaḥ //
MBh, 1, 90, 15.2 tasyām asya jajñe jayatsenaḥ //
MBh, 1, 90, 16.2 tasyām asya jajñe arācīnaḥ //
MBh, 1, 90, 17.2 tasyām asya jajñe mahābhaumaḥ //
MBh, 1, 90, 18.2 tasyām asya jajñe ayutanāyī /
MBh, 1, 90, 18.4 tad asyāyutanāyitvam //
MBh, 1, 90, 19.2 tasyām asya jajñe akrodhanaḥ //
MBh, 1, 90, 20.2 tasyām asya jajñe devātithiḥ //
MBh, 1, 90, 21.2 tasyām asya jajñe ṛcaḥ //
MBh, 1, 90, 29.2 tasyām asya jajñe bharataḥ /
MBh, 1, 91, 10.2 kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām /
MBh, 1, 91, 15.1 ityuktā tān vasūn gaṅgā tathetyuktvābravīd idam /
MBh, 1, 91, 19.3 nāsya moghaḥ saṃgamaḥ syāt putrahetor mayā saha //
MBh, 1, 92, 32.6 kālo 'yam iti matvā sā vasūnāṃ śāpacoditā /
MBh, 1, 92, 48.3 jīrṇastu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ //
MBh, 1, 92, 50.1 aṣṭeme vasavo devā mahābhāgā mahaujasaḥ /
MBh, 1, 92, 54.3 ayaṃ tava sutasteṣāṃ vīryeṇa kulanandanaḥ /
MBh, 1, 92, 55.2 matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam /
MBh, 1, 93, 2.1 anena ca kumāreṇa gaṅgādattena kiṃ kṛtam /
MBh, 1, 93, 2.2 yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati //
MBh, 1, 93, 4.2 saivam uktā tato gaṅgā rājānam idam abravīt /
MBh, 1, 93, 18.2 ṛṣestasya varārohe yasyedaṃ vanam uttamam //
MBh, 1, 93, 19.1 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame /
MBh, 1, 93, 24.1 yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada /
MBh, 1, 93, 25.2 priyaṃ priyataraṃ hyasmān nāsti me 'nyat kathaṃcana //
MBh, 1, 93, 37.1 ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati /
MBh, 1, 93, 42.1 ayaṃ śāpād ṛṣestasya eka eva nṛpottama /
MBh, 1, 93, 42.3 ayaṃ kumāraḥ putraste vivṛddhaḥ punar eṣyati /
MBh, 1, 94, 5.2 na cāsya sadṛśaḥ kaścit kṣatriyo dharmato 'bhavat //
MBh, 1, 94, 22.2 syandate kiṃ nviyaṃ nādya saricchreṣṭhā yathā purā //
MBh, 1, 94, 31.3 sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam /
MBh, 1, 94, 31.5 gṛhāṇemaṃ mahārāja mayā saṃvardhitaṃ sutam /
MBh, 1, 94, 33.2 uśanā veda yacchāstram ayaṃ tad veda sarvaśaḥ //
MBh, 1, 94, 34.2 yad veda śāstraṃ taccāpi kṛtsnam asmin pratiṣṭhitam /
MBh, 1, 94, 35.3 yad astraṃ veda rāmaśca tad apyasmin pratiṣṭhitam //
MBh, 1, 94, 36.1 maheṣvāsam imaṃ rājan rājadharmārthakovidam /
MBh, 1, 94, 47.1 sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim /
MBh, 1, 94, 48.1 yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha /
MBh, 1, 94, 49.1 samayena pradadyāṃ te kanyām aham imāṃ nṛpa /
MBh, 1, 94, 51.2 asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ /
MBh, 1, 94, 61.6 yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā //
MBh, 1, 94, 64.14 yo 'syāṃ pumān bhaved garbhaḥ sa rājā tvadanantaram /
MBh, 1, 94, 68.4 rājyaśulkā pradātavyā kanyeyaṃ yācatāṃ vara /
MBh, 1, 94, 68.5 apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param //
MBh, 1, 94, 78.1 idaṃ me matam ādatsva satyaṃ satyavatāṃ vara /
MBh, 1, 94, 79.2 yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati //
MBh, 1, 94, 82.1 idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me /
MBh, 1, 94, 86.2 dāśarāja nibodhedaṃ vacanaṃ me nṛpottama /
MBh, 1, 94, 86.4 yāni tānīha śṛṇvantu nāsti vaktāsya matsamaḥ /
MBh, 1, 94, 86.5 idaṃ vacanam ādhatsva satyena mama jalpataḥ /
MBh, 1, 94, 90.3 abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan //
MBh, 1, 94, 93.2 sametāśca pṛthak caiva bhīṣmo 'yam iti cābruvan //
MBh, 1, 95, 7.8 tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha //
MBh, 1, 96, 12.1 tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ /
MBh, 1, 96, 41.8 vicitravīryo dharmātmā praśāsti vasudhām imām /
MBh, 1, 96, 41.9 yathā pitāsya kauravyaḥ śaṃtanur nṛpasattamaḥ //
MBh, 1, 96, 47.2 jyeṣṭhā tāsām idaṃ vākyam abravīddha satī tadā //
MBh, 1, 96, 50.3 anyāsaktā tviyaṃ kanyā jyeṣṭhā kṣātre mayā jitā /
MBh, 1, 96, 53.33 tayaivam uktaḥ sālvo 'pi prahasann idam abravīt /
MBh, 1, 96, 53.73 so 'sya bhīṣmasya nidhane kāraṇaṃ vai bhaviṣyati /
MBh, 1, 96, 53.77 iyaṃ vaḥ kṣatriyā mālā yā bhīṣmaṃ nihaniṣyati /
MBh, 1, 96, 53.93 tvatprasādād vivāhe 'smin mā dharmo mā parājayet /
MBh, 1, 96, 53.126 idaṃ gṛhṇīṣva puṃliṅgaṃ vṛṇe strīliṅgam eva te /
MBh, 1, 97, 9.1 ime mahiṣyau bhrātuste kāśirājasute śubhe /
MBh, 1, 97, 23.2 dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam //
MBh, 1, 98, 5.5 imaṃ caivātra vakṣye 'ham itihāsaṃ purātanam //
MBh, 1, 98, 9.1 ayaṃ ca me mahābhāga kukṣāveva bṛhaspate /
MBh, 1, 98, 17.8 aho 'yaṃ bhinnamaryādo nāśrame vastum arhati /
MBh, 1, 98, 19.1 na syād andhaśca vṛddhaśca bhartavyo 'yam iti sma te /
MBh, 1, 98, 28.2 śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ //
MBh, 1, 99, 3.3 vihasantīva savrīḍam idaṃ vacanam abravīt /
MBh, 1, 99, 3.11 aucathyam adhikṛtyedam aṅgaṃ ca yad udāhṛtam /
MBh, 1, 99, 3.12 paurāṇī śrutir ityeṣā prāptakālam idaṃ kuru /
MBh, 1, 99, 3.13 tvaṃ hi putra kulasyāsya jyeṣṭhaḥ śreṣṭhaśca bhārata /
MBh, 1, 99, 3.17 ime mahiṣyau tasyeha kāśirājasute ubhe /
MBh, 1, 99, 3.20 ābhyāṃ mama niyogāt tu dharmaṃ caritum arhasi /
MBh, 1, 99, 4.6 na te śakyam anākhyātum āpaddhīyaṃ tathāvidhā //
MBh, 1, 99, 11.2 tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ /
MBh, 1, 99, 12.2 dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi /
MBh, 1, 99, 16.3 tava cānumate kāmam ābhyām utpādayet prajāḥ //
MBh, 1, 99, 20.1 tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ /
MBh, 1, 99, 27.2 ācacakṣe krameṇāsmai tadartham abhicintitam /
MBh, 1, 99, 27.3 satyavatyabhivīkṣyainam uvācedam anantaram //
MBh, 1, 99, 31.1 ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ /
MBh, 1, 99, 32.2 bhīṣmasya cāsya vacanān niyogācca mamānagha //
MBh, 1, 99, 35.2 anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca //
MBh, 1, 99, 42.3 virūpatāṃ me sahatām etad asyāḥ paraṃ vratam //
MBh, 1, 100, 7.2 apyasyāṃ guṇavān putra rājaputro bhaviṣyati /
MBh, 1, 100, 11.2 alabdhalābhaḥ putro 'yaṃ yadyandho vai bhaviṣyati /
MBh, 1, 100, 11.3 asya vaṃśasya goptāraṃ satāṃ śokavināśanam /
MBh, 1, 100, 11.5 bhrātur bhāryāparā ceyaṃ rūpayauvanaśālinī /
MBh, 1, 100, 11.6 asyām utpādayāpatyaṃ manniyogād guṇādhikam /
MBh, 1, 100, 16.2 vyāsaḥ satyavatīputra idaṃ vacanam abravīt //
MBh, 1, 100, 18.1 nāma cāsya tad eveha bhaviṣyati śubhānane /
MBh, 1, 100, 19.2 apyasya guṇavān putra rājaputro bhaviṣyati /
MBh, 1, 100, 21.14 andho 'yam anyam icchāmi kausalyātanayaṃ śubham /
MBh, 1, 100, 21.17 bhaviṣyati kumāro 'syāṃ dharmaśāstrārthatattvavit /
MBh, 1, 100, 26.2 ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ /
MBh, 1, 101, 23.2 yasyeyaṃ phalanirvṛttir īdṛśyāsāditā mayā /
MBh, 1, 102, 15.16 tato nirvacanaṃ satsu tad idaṃ paripaṭhyate /
MBh, 1, 103, 1.2 guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam /
MBh, 1, 103, 2.2 notsādam agamaccedaṃ kadācid iha naḥ kulam //
MBh, 1, 103, 4.1 vardhate tad idaṃ putra kulaṃ sāgaravad yathā /
MBh, 1, 103, 7.2 saṃtānārthaṃ kulasyāsya yad vā vidura manyase //
MBh, 1, 103, 8.3 tasmāt svayaṃ kulasyāsya vicārya kuru yaddhitam //
MBh, 1, 103, 12.2 ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata //
MBh, 1, 103, 14.5 tato vivāhaṃ cakre 'syā nakṣatre sarvasaṃmate /
MBh, 1, 104, 9.6 tāṃ samāsādya devastu vivasvān idam abravīt /
MBh, 1, 104, 9.7 ayam asmyasitāpāṅge brūhi kiṃ karavāṇi te /
MBh, 1, 104, 9.10 tad asminn aparādhe tvāṃ śirasābhiprasādaye /
MBh, 1, 104, 9.19 tām arkaḥ punar evedam abravīd bharatarṣabha /
MBh, 1, 104, 9.34 nāsya kiṃcid adeyaṃ ca brāhmaṇebhyo bhaviṣyati /
MBh, 1, 104, 15.2 vasunā saha jāto 'yaṃ vasuṣeṇo bhavatviti //
MBh, 1, 104, 17.10 niścayo 'syāpahartuṃ te kavacaṃ kuṇḍale tathā /
MBh, 1, 104, 19.3 pratigṛhya tu deveśastuṣṭastenāsya karmaṇā /
MBh, 1, 104, 20.3 yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati /
MBh, 1, 105, 7.20 taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ kurūdvahaḥ /
MBh, 1, 105, 7.28 pūrvaiḥ pravartitaṃ kiṃcit kule 'smin nṛpasattamaiḥ /
MBh, 1, 105, 7.34 taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ mahāmatiḥ /
MBh, 1, 105, 7.36 nātra kaścana doṣo 'sti pūrvair vidhir ayaṃ kṛtaḥ /
MBh, 1, 105, 7.37 viditeyaṃ ca te śalya maryādā sādhusaṃmatā /
MBh, 1, 106, 10.3 devo 'yam ityamanyanta carantaṃ vanavāsinaḥ //
MBh, 1, 107, 8.8 dehanyāse kṛtamanā idaṃ vacanam abravīt //
MBh, 1, 107, 14.1 tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam /
MBh, 1, 107, 15.2 duḥkhena parameṇedam udaraṃ pātitaṃ mayā //
MBh, 1, 107, 16.2 iyaṃ ca me māṃsapeśī jātā putraśatāya vai //
MBh, 1, 107, 18.3 śītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata //
MBh, 1, 107, 25.1 jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam /
MBh, 1, 107, 27.1 ayaṃ tvanantarastasmād api rājā bhaviṣyati /
MBh, 1, 107, 27.3 asmiñjāte nimittāni śaṃsanti hyaśivaṃ mahat /
MBh, 1, 107, 29.3 yathemāni nimittāni ghorāṇi manujādhipa /
MBh, 1, 107, 37.19 sādhvayaṃ praśna uddiṣṭaḥ pāṇḍaveya bravīmi te /
MBh, 1, 107, 37.28 mameyaṃ paramā tuṣṭir duhitā me bhaved yadi /
MBh, 1, 107, 37.40 daivayogād ayaṃ bhāga ekaḥ śiṣṭaḥ śatāt paraḥ /
MBh, 1, 109, 2.1 nāmadheyāni cāpyeṣāṃ kathyamānāni bhāgaśaḥ /
MBh, 1, 109, 16.4 randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate //
MBh, 1, 109, 19.3 asyāṃ mṛgyāṃ ca rājendra harṣān maithunam ācaram /
MBh, 1, 109, 20.2 vaṃśe jātasya kauravya nānurūpam idaṃ tava //
MBh, 1, 109, 27.7 na tu te brahmahatyeyaṃ bhaviṣyatyavijānataḥ /
MBh, 1, 109, 28.1 asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi /
MBh, 1, 109, 28.3 tvam apyasyām avasthāyāṃ pretalokaṃ gamiṣyasi //
MBh, 1, 110, 5.1 tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā /
MBh, 1, 110, 7.2 caran bhaikṣaṃ munir muṇḍaścariṣyāmi mahīm imām //
MBh, 1, 110, 14.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
MBh, 1, 110, 32.2 tapasā duścareṇedaṃ śarīram upaśoṣayan //
MBh, 1, 110, 35.2 kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt //
MBh, 1, 111, 6.1 dṛṣṭavanto girer asya durgān deśān bahūn vayam /
MBh, 1, 111, 10.1 gacchantyau śailarāje 'smin rājaputryau kathaṃ tvime /
MBh, 1, 111, 10.1 gacchantyau śailarāje 'smin rājaputryau kathaṃ tvime /
MBh, 1, 111, 17.2 tathaivāsmin mama kṣetre kathaṃ vai sambhavet prajā //
MBh, 1, 111, 27.1 ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane /
MBh, 1, 111, 33.1 śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati /
MBh, 1, 112, 6.1 imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām /
MBh, 1, 112, 13.4 vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām /
MBh, 1, 112, 15.1 āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā /
MBh, 1, 112, 17.2 tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā //
MBh, 1, 112, 25.3 tena me viprayogo 'yam upapannastvayā saha /
MBh, 1, 112, 26.1 tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam /
MBh, 1, 113, 1.3 dharmavid dharmasaṃyuktam idaṃ vacanam uttamam //
MBh, 1, 113, 3.1 atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me /
MBh, 1, 113, 6.3 purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ //
MBh, 1, 113, 8.1 asmiṃstu loke nacirān maryādeyaṃ śucismite /
MBh, 1, 113, 8.1 asmiṃstu loke nacirān maryādeyaṃ śucismite /
MBh, 1, 113, 10.1 maryādeyaṃ kṛtā tena mānuṣeṣviti naḥ śrutam /
MBh, 1, 113, 10.18 ṛṣiputraḥ kumāro 'yaṃ darśanīyo viśeṣataḥ /
MBh, 1, 113, 10.19 tava putram imaṃ manye kṛtakṛtyo 'si tad vada /
MBh, 1, 113, 12.6 ayaṃ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ /
MBh, 1, 113, 12.12 pratyavocad dvijo rājann apragalbham idaṃ vacaḥ /
MBh, 1, 113, 12.17 prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ /
MBh, 1, 113, 15.2 cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi //
MBh, 1, 113, 16.2 tadā prabhṛti maryādā sthiteyam iti naḥ śrutam //
MBh, 1, 113, 29.2 prasādārthaṃ mayā te 'yaṃ śirasyabhyudyato 'ñjaliḥ //
MBh, 1, 113, 31.5 śṛṇu cedaṃ mahābāho mama prītikaraṃ vacaḥ //
MBh, 1, 113, 34.2 mantragrāmaṃ ca me prādād abravīccaiva mām idam //
MBh, 1, 113, 36.2 brāhmaṇena vacastathyaṃ tasya kālo 'yam āgataḥ //
MBh, 1, 113, 38.2 tvatto 'nujñāpratīkṣāṃ māṃ viddhyasmin karmaṇi sthitām /
MBh, 1, 113, 40.49 pūrvajanmānusāreṇa bahudheyaṃ sarasvatī /
MBh, 1, 113, 40.50 lokaścāyaṃ varārohe dharmo 'yam iti maṃsyate //
MBh, 1, 113, 40.50 lokaścāyaṃ varārohe dharmo 'yam iti maṃsyate //
MBh, 1, 114, 2.13 sā taṃ vihasyamānāpi putraṃ dehyabravīd idam //
MBh, 1, 114, 10.2 sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata /
MBh, 1, 114, 11.1 idam atyadbhutaṃ cāsījjātamātre vṛkodare /
MBh, 1, 114, 11.9 sādhvayaṃ praśnam uddiṣṭaḥ pāṇḍaveya bravīmi te /
MBh, 1, 114, 15.1 jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat /
MBh, 1, 114, 16.1 daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ /
MBh, 1, 114, 28.6 kuntīm ābhāṣya vispaṣṭam uvācedaṃ śucismitām //
MBh, 1, 114, 35.2 vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ //
MBh, 1, 114, 36.2 uktavān vāyur ākāśe kuntī śuśrāva cāsya tām //
MBh, 1, 114, 63.5 prādurbhūto hyayaṃ dharmo devatānāṃ prasādajaḥ /
MBh, 1, 114, 63.6 mātariśvā hyayaṃ bhīmo balavān arimardanaḥ /
MBh, 1, 114, 66.1 sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām /
MBh, 1, 115, 4.1 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā /
MBh, 1, 115, 8.1 tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param /
MBh, 1, 115, 9.2 tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt /
MBh, 1, 115, 14.1 sā tvaṃ mādrīṃ plaveneva tārayemām anindite /
MBh, 1, 115, 23.2 bibhemyasyāḥ paribhavān nārīṇāṃ gatir īdṛśī //
MBh, 1, 115, 28.41 śukena samanujñāto matsamo 'yam iti prabho /
MBh, 1, 116, 15.1 tato mādryabravīd rājann ārtā kuntīm idaṃ vacaḥ /
MBh, 1, 116, 19.4 vidhinā coditasyāsya māṃ dṛṣṭvā vijane vane /
MBh, 1, 116, 22.3 ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā /
MBh, 1, 116, 22.63 trivargaphalam icchantastasya kālo 'yam āgataḥ /
MBh, 1, 116, 24.2 uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān /
MBh, 1, 116, 24.5 madrarājasutā kuntīm idaṃ vacanam abravīt //
MBh, 1, 116, 26.1 māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ /
MBh, 1, 116, 26.2 tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane /
MBh, 1, 116, 28.2 māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ /
MBh, 1, 116, 29.1 rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram /
MBh, 1, 116, 30.36 asyā hi na samā buddhyā yadyapi syād arundhatī /
MBh, 1, 117, 2.2 asmin sthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ //
MBh, 1, 117, 3.3 tasyemān ātmajān dehaṃ bhāryāṃ ca sumahātmanaḥ /
MBh, 1, 117, 19.2 maharṣimatam ājñāya maharṣir idam abravīt //
MBh, 1, 117, 21.2 sākṣād dharmād ayaṃ putrastasya jāto yudhiṣṭhiraḥ //
MBh, 1, 117, 22.1 tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ /
MBh, 1, 117, 23.1 puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ /
MBh, 1, 117, 23.3 asmiñ jāte maheṣvāse devāḥ sendrāstathābruvan /
MBh, 1, 117, 23.4 matprasādād ayaṃ jātaḥ kuntyāṃ satyaparākramaḥ /
MBh, 1, 117, 24.2 aśvibhyāṃ manujavyāghrāvimau tāvapi tiṣṭhataḥ /
MBh, 1, 117, 24.4 pāṇḍavau naraśārdūlāvimāvapyaparājitau //
MBh, 1, 117, 29.8 ime śarīre ca tayoḥ pṛthāṃ ca śaraṇāgatām /
MBh, 1, 117, 30.1 ime tayoḥ śarīre dve sutāśceme tayor varāḥ /
MBh, 1, 117, 30.1 ime tayoḥ śarīre dve sutāśceme tayor varāḥ /
MBh, 1, 118, 16.1 ayam asmān apāhāya duḥkhe cādhāya śāśvate /
MBh, 1, 119, 7.8 anyonyaṃ ghoram āsādya kariṣyanti mahīm imām /
MBh, 1, 119, 8.2 mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ //
MBh, 1, 119, 10.1 tat kausalyām imām ārtāṃ putraśokābhipīḍitām /
MBh, 1, 119, 26.1 ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ /
MBh, 1, 119, 34.8 tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam /
MBh, 1, 119, 37.2 tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ //
MBh, 1, 119, 38.7 ayaṃ naro vai nāgendra apsu baddhvā praveśitaḥ /
MBh, 1, 119, 38.17 abravīt taṃ ca nāgendraḥ kim asya kriyatāṃ priyam /
MBh, 1, 119, 38.18 dhanaugho ratnanicayo vasu cāsya pradīyatām /
MBh, 1, 119, 38.20 yadi nāgendra tuṣṭo 'si kim asya dhanasaṃcayaiḥ /
MBh, 1, 119, 38.21 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 38.23 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 38.23 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 38.72 sāntvayāmāsur avyagrā vacanaṃ cedam abruvan /
MBh, 1, 119, 38.73 yaste pīto mahābāho raso 'yaṃ vīryasaṃbhṛtaḥ /
MBh, 1, 119, 38.75 gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ /
MBh, 1, 119, 38.98 tūṣṇīṃ bhava na te jalpyam idaṃ kāryaṃ kathaṃcana /
MBh, 1, 119, 38.101 sārathiṃ cāsya dayitam apahastena jaghnivān /
MBh, 1, 119, 43.47 prabhakṣitaṃ ca bhīmena hyasya doṣam ajānatā /
MBh, 1, 119, 43.61 papāta yatra tatrāsya śūlaṃ nāsīd yadṛcchayā /
MBh, 1, 119, 43.66 tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam /
MBh, 1, 119, 43.72 ayaṃ naro vai nāgendra hyapsu baddhvā praveśitaḥ /
MBh, 1, 119, 43.82 abravīt taṃ ca nāgendraḥ kim asya kriyatām iti /
MBh, 1, 119, 43.83 priyaṃ dhanaughaṃ ratnāni yāvad asya pradīyatām /
MBh, 1, 119, 43.85 yadi nāgendra prīto 'si kim asya dhanasaṃcayaiḥ /
MBh, 1, 119, 43.86 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 43.87 balaṃ nāgasahasrasya kuṇḍe cāsmin pratiṣṭhitam /
MBh, 1, 119, 43.88 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 43.88 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 43.108 āgatāḥ svagṛhaṃ bhūya idam ūcuḥ pṛthāṃ tadā /
MBh, 1, 120, 3.2 yathāsya buddhir abhavad dhanurvede paraṃtapa //
MBh, 1, 120, 9.1 dhanuśca hi śarāścāsya karābhyāṃ prāpatan bhuvi /
MBh, 1, 120, 9.2 vepathuścāsya tāṃ dṛṣṭvā śarīre samajāyata //
MBh, 1, 120, 11.1 yastvasya sahasā rājan vikāraḥ samapadyata /
MBh, 1, 120, 11.2 tena susrāva reto 'sya sa ca tan nāvabudhyata //
MBh, 1, 120, 13.3 maharṣer gautamasyāsya āśramasya samīpataḥ //
MBh, 1, 120, 18.1 kṛpayā yan mayā bālāvimau saṃvardhitāviti /
MBh, 1, 120, 19.2 āgamya cāsmai gotrādi sarvam ākhyātavāṃstadā //
MBh, 1, 120, 20.2 nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃstadā /
MBh, 1, 121, 2.16 kathaṃ cāsya suto jātaḥ so 'śvatthāmāstravittamaḥ /
MBh, 1, 121, 4.2 tadguhyadarśanād asyā rāgo 'jāyata cetasi /
MBh, 1, 121, 4.3 tato 'sya retaścaskanda tad ṛṣir droṇa ādadhe /
MBh, 1, 121, 14.1 aśvasyevāsya yat sthāma nadataḥ pradiśo gatam /
MBh, 1, 121, 14.2 aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati //
MBh, 1, 121, 19.1 tathaiveyaṃ dharā devī sāgarāntā sapattanā /
MBh, 1, 121, 20.1 śarīramātram evādya mayedam avaśeṣitam /
MBh, 1, 122, 1.5 bhāradvājena pāñcālyo nāmṛṣyata vaco 'sya tat /
MBh, 1, 122, 1.7 aiśvaryamadasampanno droṇaṃ rājābravīd idam //
MBh, 1, 122, 2.2 akṛteyaṃ tava prajñā brahman nātisamañjasī /
MBh, 1, 122, 11.12 tato 'sya tanujaḥ pārthān kṛpasyānantaraṃ prabhuḥ /
MBh, 1, 122, 15.9 evam uktaḥ pratyuvāca prahasya bharatān idam //
MBh, 1, 122, 16.2 asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate //
MBh, 1, 122, 31.24 ātmānaṃ cātmanā garhan manasedaṃ vyacintayam /
MBh, 1, 122, 34.2 sa māṃ nirākāram iva prahasann idam abravīt //
MBh, 1, 122, 35.1 akṛteyaṃ tava prajñā brahman nātisamañjasī /
MBh, 1, 122, 38.6 idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 122, 38.10 kurūṇām asti yad vittaṃ rājyaṃ cedaṃ sarāṣṭrakam /
MBh, 1, 122, 38.17 tatra kṣatrasya loke 'smin rājaputrā mahābalāḥ /
MBh, 1, 122, 44.5 sādhu sādhviti taṃ pārthaḥ pariṣvajyedam abravīt /
MBh, 1, 122, 47.13 yāvat te nopagacchanti tāvad asmai parāṃ kriyām /
MBh, 1, 123, 2.3 na cākhyeyam idaṃ cāpi madvākyaṃ vijaye tvayā //
MBh, 1, 123, 4.1 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata /
MBh, 1, 123, 5.2 upetya cainam utthāya pariṣvajyedam abravīt //
MBh, 1, 123, 6.13 śiśukaṃ vidhyatemaṃ vai jalasthaṃ baddhacakṣuṣaḥ /
MBh, 1, 123, 26.2 raho droṇaṃ samāgamya praṇayād idam abravīt //
MBh, 1, 123, 27.1 nanvahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ /
MBh, 1, 123, 33.1 tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ /
MBh, 1, 123, 34.1 ekalavyastu tacchrutvā prīyamāṇo 'bravīd idam /
MBh, 1, 123, 37.4 satyasaṃdhaṃ ca naiṣādiṃ dṛṣṭvā prīto 'bravīd idam /
MBh, 1, 123, 48.1 madvākyasamakālaṃ ca śiro 'sya vinipātyatām /
MBh, 1, 123, 51.2 sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha //
MBh, 1, 123, 53.2 atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi //
MBh, 1, 123, 74.2 gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam /
MBh, 1, 123, 76.1 asāmānyam idaṃ tāta lokeṣvastraṃ nigadyate /
MBh, 1, 123, 76.2 tad dhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama //
MBh, 1, 123, 77.2 tadvadhāya prayuñjīthāstadāstram idam āhave //
MBh, 1, 125, 4.2 mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ /
MBh, 1, 126, 7.2 ko 'yam ityāgatakṣobhaḥ kautūhalaparo 'bhavat //
MBh, 1, 126, 15.5 karṇaṃ dīrghāñcitabhujaṃ pariṣvajyedam abravīt //
MBh, 1, 126, 19.2 raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna /
MBh, 1, 126, 31.1 ayaṃ pṛthāyāstanayaḥ kanīyān pāṇḍunandanaḥ /
MBh, 1, 126, 35.1 yadyayaṃ phalguno yuddhe nārājñā yoddhum icchati /
MBh, 1, 126, 35.6 arho 'yam aṅgarājyasya iti vācya dvijātibhiḥ //
MBh, 1, 126, 38.1 asya rājyapradānasya sadṛśaṃ kiṃ dadāni te /
MBh, 1, 127, 5.1 taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ /
MBh, 1, 127, 16.1 pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ /
MBh, 1, 127, 16.2 anena bāhuvīryeṇa mayā cājñānuvartinā //
MBh, 1, 127, 17.1 yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam /
MBh, 1, 128, 4.18 eṣāṃ parākramasyānte vayaṃ kuryāma sāhasam /
MBh, 1, 128, 13.2 anāścaryam idaṃ brahman vikrānteṣu mahātmasu /
MBh, 1, 128, 16.2 kṣātreṇa ca balenāsya nāpaśyat sa parājayam //
MBh, 1, 129, 11.2 paurānurāgasaṃtaptaḥ paścād idam abhāṣata //
MBh, 1, 129, 18.58 dṛṣṭvā pāṇḍoḥ purāvṛttaṃ paścād idam uvāca ha /
MBh, 1, 130, 1.13 jyeṣṭho 'yam iti rājye ca sthāpito vikalo 'pi san /
MBh, 1, 130, 1.22 paurajānapadānāṃ ca prītir eṣu viśeṣataḥ /
MBh, 1, 130, 4.1 nāsya kiṃcin na jānāmi bhojanādi cikīrṣitam /
MBh, 1, 131, 3.1 ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi /
MBh, 1, 131, 7.1 mameme puruṣā nityaṃ kathayanti punaḥ punaḥ /
MBh, 1, 131, 10.2 idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha /
MBh, 1, 131, 10.5 nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ //
MBh, 1, 131, 13.6 yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacastadā //
MBh, 1, 132, 3.1 mameyaṃ vasusampūrṇā purocana vasuṃdharā /
MBh, 1, 132, 3.2 yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi //
MBh, 1, 132, 10.4 eṣāṃ tu pāṇḍaveyānāṃ gṛhaṃ raudram akārayat //
MBh, 1, 133, 9.2 adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate /
MBh, 1, 133, 11.2 rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate //
MBh, 1, 133, 18.2 bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt /
MBh, 1, 133, 19.1 vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā /
MBh, 1, 134, 14.1 kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa /
MBh, 1, 134, 15.2 viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ /
MBh, 1, 134, 16.1 imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃstadā /
MBh, 1, 134, 18.2 yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān /
MBh, 1, 134, 18.3 purocanam imaṃ dagdhvā gamyate vāraṇāvatān /
MBh, 1, 134, 18.9 tadīyaṃ ca bhaved rājyaṃ tadīyāḥ syuḥ prajā imāḥ /
MBh, 1, 134, 19.3 iti kiṃ tvayam etāvān kim ataḥ param āpatat /
MBh, 1, 134, 21.1 nāyaṃ bibhetyupakrośād adharmād vā purocanaḥ /
MBh, 1, 134, 25.1 tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam /
MBh, 1, 134, 26.1 te vayaṃ mṛgayāśīlāścarāma vasudhām imām /
MBh, 1, 135, 1.3 vivikte pāṇḍavān rājann idaṃ vacanam abravīt //
MBh, 1, 135, 4.1 kṛṣṇapakṣe caturdaśyāṃ rātrāvasya purocanaḥ /
MBh, 1, 135, 10.1 idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ /
MBh, 1, 135, 12.1 sa bhavān mokṣayatvasmān yatnenāsmāddhutāśanāt /
MBh, 1, 135, 13.1 samṛddham āyudhāgāram idaṃ tasya durātmanaḥ /
MBh, 1, 135, 13.2 vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat //
MBh, 1, 135, 14.1 idaṃ tad aśubhaṃ nūnaṃ tasya karma cikīrṣitam /
MBh, 1, 135, 15.1 seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā /
MBh, 1, 136, 1.5 prāptakālam idaṃ manye pāṇḍavānāṃ vināśane /
MBh, 1, 136, 1.6 tad asyāntargataṃ bhāvaṃ vijñāya kurupuṃgavaḥ /
MBh, 1, 136, 3.1 asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ /
MBh, 1, 136, 3.2 vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane //
MBh, 1, 136, 13.1 diṣṭyā tvidānīṃ pāpātmā dagdho 'yam atidurmatiḥ /
MBh, 1, 136, 19.16 yudhiṣṭhira nibodhedaṃ saṃjñārthaṃ vacanaṃ kaveḥ /
MBh, 1, 136, 19.19 tena māṃ preṣitaṃ viddhi viśvastaṃ saṃjñayānayā /
MBh, 1, 136, 19.23 iyaṃ vāripathe yuktā naur apsu sukhagāminī /
MBh, 1, 136, 19.24 mocayiṣyati vaḥ sarvān asmād deśān na saṃśayaḥ /
MBh, 1, 137, 3.1 nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā /
MBh, 1, 137, 7.3 itaḥ paśyata kuntīyaṃ dagdhā śete yaśasvinī /
MBh, 1, 137, 16.70 tato jatugṛhaṃ gatvā dahane 'smin niyojite /
MBh, 1, 137, 16.80 mā sma śokam imaṃ kārṣīr jīvantyeva ca pāṇḍavāḥ /
MBh, 1, 137, 19.2 punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ //
MBh, 1, 137, 21.2 kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ //
MBh, 1, 138, 19.1 dharmād indrācca vāyośca suṣuve yā sutān imān /
MBh, 1, 138, 19.2 seyaṃ bhūmau pariśrāntā śete hyadyātathocitā //
MBh, 1, 138, 21.2 so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham //
MBh, 1, 138, 22.1 ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi /
MBh, 1, 138, 22.3 imau nīlotpalaśyāmau nareṣvapratimau bhuvi //
MBh, 1, 138, 23.1 aśvināviva devānāṃ yāvimau rūpasaṃpadā /
MBh, 1, 138, 23.2 tau prākṛtavad adyemau prasuptau dharaṇītale //
MBh, 1, 138, 29.1 tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ /
MBh, 1, 138, 30.1 nātidūre ca nagaraṃ vanād asmāddhi lakṣaye /
MBh, 1, 138, 30.2 jāgartavye svapantīme hanta jāgarmyahaṃ svayam //
MBh, 1, 138, 31.1 pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ /
MBh, 1, 139, 4.2 āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt //
MBh, 1, 139, 10.1 eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ /
MBh, 1, 139, 14.1 ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ /
MBh, 1, 139, 17.12 vaco vacanavelāyām idaṃ provāca pāṇḍavam //
MBh, 1, 139, 18.2 smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt //
MBh, 1, 139, 19.2 ka ime śerate ceha puruṣā devarūpiṇaḥ //
MBh, 1, 139, 20.1 keyaṃ ca bṛhatī śyāmā sukumārī tavānagha /
MBh, 1, 139, 20.2 śete vanam idaṃ prāpya viśvastā svagṛhe yathā //
MBh, 1, 139, 21.1 nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam /
MBh, 1, 139, 27.2 mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān /
MBh, 1, 139, 28.1 ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam /
MBh, 1, 140, 3.2 hiḍimbovāca vitrastā bhīmasenam idaṃ vacaḥ //
MBh, 1, 140, 5.2 āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā //
MBh, 1, 140, 8.1 nāyaṃ pratibalo bhīru rākṣasāpasado mama /
MBh, 1, 140, 9.1 paśya bāhū suvṛttau me hastihastanibhāvimau /
MBh, 1, 140, 16.2 utphālya vipule netre tatastām idam abravīt //
MBh, 1, 140, 19.1 yān imān āśritākārṣīr apriyaṃ sumahan mama /
MBh, 1, 141, 1.3 bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt //
MBh, 1, 141, 4.1 na hīyaṃ svavaśā bālā kāmayatyadya mām iha /
MBh, 1, 141, 5.1 tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca /
MBh, 1, 141, 6.1 anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa /
MBh, 1, 141, 10.1 kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam /
MBh, 1, 141, 16.1 pītvā tavāsṛg gātrebhyastataḥ paścād imān api /
MBh, 1, 141, 16.2 haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm //
MBh, 1, 142, 2.2 uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ //
MBh, 1, 142, 4.1 yadi vāsya vanasyāsi devatā yadi vāpsarāḥ /
MBh, 1, 142, 10.2 svayam evāgato hantum imān sarvāṃstavātmajān //
MBh, 1, 142, 17.3 uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva //
MBh, 1, 142, 20.3 na jātvayaṃ punar jīven madbāhvantaram āgataḥ /
MBh, 1, 142, 20.6 ayam asmān na no hanyājjātu vai pārtha rākṣasaḥ /
MBh, 1, 142, 21.4 kim anena ciraṃ bhīma jīvatā pāparakṣasā /
MBh, 1, 142, 26.2 atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi /
MBh, 1, 142, 30.2 samudbhrāmya śiraścāsya sagrīvaṃ tad udāvahat /
MBh, 1, 142, 30.3 madhye bhittvā śiraścāsya sugrīvaṃ tad upākṣipat /
MBh, 1, 142, 32.2 punar evārjuno vākyam uvācedaṃ vṛkodaram //
MBh, 1, 142, 33.1 nadūre nagaraṃ manye vanād asmād ahaṃ prabho /
MBh, 1, 143, 5.3 yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt //
MBh, 1, 143, 6.2 tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe //
MBh, 1, 143, 7.2 so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai //
MBh, 1, 143, 8.2 vṛto 'yaṃ puruṣavyāghrastava putraḥ patiḥ śubhe //
MBh, 1, 143, 9.1 vareṇāpi tathānena tvayā cāpi yaśasvini /
MBh, 1, 143, 10.2 bhartrānena mahābhāge saṃyojaya sutena te //
MBh, 1, 143, 16.15 varṣavātātapasahaḥ ayaṃ puṇyo vanaspatiḥ /
MBh, 1, 143, 19.1 ahaḥsu viharānena yathākāmaṃ manojavā /
MBh, 1, 143, 19.2 ayaṃ tv ānayitavyaste bhīmasenaḥ sadā niśi /
MBh, 1, 143, 19.30 kṣemaṃ durgam imaṃ vāsaṃ vasiṣyāmo yathāsukham /
MBh, 1, 143, 19.31 idam adya mahad duḥkhaṃ dharmakṛcchraṃ vṛkodara /
MBh, 1, 143, 20.3 bhīmaseno 'bravīd idam /
MBh, 1, 143, 20.5 samakṣaṃ bhrātṛmadhye tu bhīmaseno 'bravīd idam /
MBh, 1, 143, 34.2 mātuśca parameṣvāsastau ca nāmāsya cakratuḥ //
MBh, 1, 143, 35.2 abhavat tena nāmāsya ghaṭotkaca iti sma ha //
MBh, 1, 143, 36.12 pṛthayāpyevam uktastu praṇamyedaṃ vaco 'bravīt /
MBh, 1, 144, 7.2 mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ /
MBh, 1, 144, 8.4 tasya siddhir iyaṃ prāptā mā śocata paraṃtapāḥ /
MBh, 1, 144, 11.1 idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam /
MBh, 1, 144, 11.4 ramaṇīyam idaṃ toyaṃ kṣutpipāsāśramāpaham /
MBh, 1, 144, 12.5 punar eva ca dharmātmā idaṃ vacanam abravīt /
MBh, 1, 144, 13.1 jīvaputri sutaste 'yaṃ dharmaputro yudhiṣṭhiraḥ /
MBh, 1, 144, 14.4 bhīmasenārjunabalād bhokṣyatyayam asaṃśayaḥ //
MBh, 1, 144, 16.1 yakṣyanti ca naravyāghrā vijitya pṛthivīm imām /
MBh, 1, 145, 11.2 uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ //
MBh, 1, 145, 13.1 sā cintaye sadā putra brāhmaṇasyāsya kiṃ nvaham /
MBh, 1, 145, 14.2 yāvacca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ //
MBh, 1, 145, 15.1 tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam /
MBh, 1, 145, 15.1 tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam /
MBh, 1, 145, 15.2 tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet //
MBh, 1, 145, 16.2 jñāyatām asya yad duḥkhaṃ yataścaiva samutthitam /
MBh, 1, 145, 20.2 dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam /
MBh, 1, 145, 24.4 tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ /
MBh, 1, 145, 24.5 tad idaṃ jīvitaṃ prāpya svalpakālaṃ mahābhayam /
MBh, 1, 145, 24.6 tyāgo 'pyayaṃ mahān prāpto bhāryayā sahitena ca //
MBh, 1, 145, 29.1 so 'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama /
MBh, 1, 145, 29.7 tyāgo 'yaṃ mama samprāpto mama vā me sutasya vā /
MBh, 1, 145, 30.1 athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃcana /
MBh, 1, 145, 31.2 sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim //
MBh, 1, 145, 37.4 tām imāṃ me sutāṃ bālāṃ katham utsraṣṭum utsahe /
MBh, 1, 145, 39.1 eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ /
MBh, 1, 145, 39.2 ātmatyāge kṛte ceme mariṣyanti mayā vinā //
MBh, 1, 146, 1.3 na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate //
MBh, 1, 146, 5.2 bhavatyamutra cākṣayyaṃ loke 'smiṃśca yaśaskaram //
MBh, 1, 146, 11.1 ahaṃkṛtāvaliptaiśca prārthyamānām imāṃ sutām /
MBh, 1, 146, 13.5 abhāve cānayoḥ putre svatantrā strī vigarhyate /
MBh, 1, 146, 14.1 kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām /
MBh, 1, 146, 15.1 kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpsitān /
MBh, 1, 146, 15.3 ādvādaśābdaṃ bālo 'yaṃ duścaritraṃ cacāra ha /
MBh, 1, 146, 16.1 imām api ca te bālām anāthāṃ paribhūya mām /
MBh, 1, 146, 17.3 ko 'syāḥ kartā bhaved iti /
MBh, 1, 146, 18.2 anarhavaśam āpannām imāṃ cāpi sutāṃ tava //
MBh, 1, 146, 23.1 parityaktaḥ sutaścāyaṃ duhiteyaṃ tathā mayā /
MBh, 1, 146, 23.1 parityaktaḥ sutaścāyaṃ duhiteyaṃ tathā mayā /
MBh, 1, 146, 25.1 tad idaṃ yaccikīrṣāmi dharmyaṃ paramasaṃmatam /
MBh, 1, 146, 27.7 etajjagad idaṃ sarvam ātmanā na samaṃ kila //
MBh, 1, 146, 35.3 ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau //
MBh, 1, 146, 36.4 tato 'nantaram evāsya duhitā vaktum udyatā /
MBh, 1, 146, 36.8 tyaktvā tu puruṣo jīven na hātavyān imān sadā /
MBh, 1, 147, 2.1 kim idaṃ bhṛśaduḥkhārtau roravītho 'nāthavat /
MBh, 1, 147, 7.1 bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi /
MBh, 1, 147, 13.1 athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam /
MBh, 1, 147, 16.1 avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam /
MBh, 1, 147, 18.1 tvayi tvaroge nirmukte kleśād asmāt sabāndhave /
MBh, 1, 147, 22.2 anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam //
MBh, 1, 147, 24.1 ayaṃ kāla iti jñātvā kuntī samupasṛtya tān /
MBh, 1, 147, 24.2 gatāsūn amṛteneva jīvayantīdam abravīt //
MBh, 1, 148, 1.2 kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ /
MBh, 1, 148, 2.3 na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum /
MBh, 1, 148, 3.1 samīpe nagarasyāsya bako vasati rākṣasaḥ /
MBh, 1, 148, 3.5 īśo janapadasyāsya purasya ca mahābalaḥ /
MBh, 1, 148, 4.2 rakṣatyasurarāṇ nityam imaṃ janapadaṃ balī //
MBh, 1, 148, 9.1 vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ /
MBh, 1, 148, 9.3 anāmayaṃ janasyāsya yena syād adya śāśvatam //
MBh, 1, 148, 12.2 rājanyasati loke 'smin kuto bhāryā kuto dhanam /
MBh, 1, 148, 12.3 trayasya saṃcaye cāsya jñātīn putrāṃśca dhārayet //
MBh, 1, 148, 13.1 viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam /
MBh, 1, 148, 13.2 ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam //
MBh, 1, 148, 14.1 so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ /
MBh, 1, 148, 16.4 duḥkhamūlam idaṃ bhadre mayoktaṃ praśnato 'naghe //
MBh, 1, 149, 1.2 na viṣādastvayā kāryo bhayād asmāt kathaṃcana /
MBh, 1, 149, 17.1 na tvidaṃ keṣucid brahman vyāhartavyaṃ kathaṃcana /
MBh, 1, 150, 3.1 kiṃ cikīrṣatyayaṃ karma bhīmo bhīmaparākramaḥ /
MBh, 1, 150, 3.2 bhavatyanumate kaccid ayaṃ kartum ihecchati //
MBh, 1, 150, 5.2 kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam /
MBh, 1, 150, 10.3 imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān /
MBh, 1, 150, 12.3 na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā /
MBh, 1, 150, 13.3 tasya pratikriyā tāta mayeyaṃ prasamīkṣitā /
MBh, 1, 150, 13.6 yāvacca kuryād anyo 'sya kuryād bahuguṇaṃ tataḥ //
MBh, 1, 150, 17.5 hṛṣṭaḥ punar imaṃ vāsam āyāto 'laṃkṛtaḥ śubhaiḥ //
MBh, 1, 150, 19.1 nedaṃ lobhān na cājñānān na ca mohād viniścitam /
MBh, 1, 150, 22.2 vipulāṃ kīrtim āpnoti loke 'smiṃśca paratra ca //
MBh, 1, 150, 26.2 upapannam idaṃ mātastvayā yad buddhipūrvakam /
MBh, 1, 150, 26.3 ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam /
MBh, 1, 150, 26.4 dhruvam eṣyati bhīmo 'yaṃ nihatya puruṣādakam /
MBh, 1, 150, 27.1 yathā tvidaṃ na vindeyur narā nagaravāsinaḥ /
MBh, 1, 150, 27.2 tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaśca yatnataḥ /
MBh, 1, 151, 1.8 brāhmaṇaṃ samupāgamya vākyaṃ cedam uvāca ha /
MBh, 1, 151, 1.17 piśitodanam ājahrur athāsmai puravāsinaḥ /
MBh, 1, 151, 1.43 ācitaṃ vividhair bhojyair annair girinibhair idam /
MBh, 1, 151, 1.52 bhuṅkte brāhmaṇarūpeṇa bako 'yam iti cābruvan /
MBh, 1, 151, 5.2 vivṛtya nayane kruddha idaṃ vacanam abravīt //
MBh, 1, 151, 6.1 ko 'yam annam idaṃ bhuṅkte madartham upakalpitam /
MBh, 1, 151, 6.1 ko 'yam annam idaṃ bhuṅkte madartham upakalpitam /
MBh, 1, 151, 13.13 nirudvignāḥ purasyāsya kaṇṭake sūddhṛte mayā /
MBh, 1, 151, 22.1 tato 'sya jānunā pṛṣṭham avapīḍya balād iva /
MBh, 1, 151, 24.1 tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate /
MBh, 1, 151, 25.9 mantrī vasuprado nāma śanair idam abhāṣata /
MBh, 1, 151, 25.26 anena dhanuṣā yo vai śareṇemaṃ jalecaram /
MBh, 1, 151, 25.26 anena dhanuṣā yo vai śareṇemaṃ jalecaram /
MBh, 1, 151, 25.37 pāñcālarājaṃ drupadam idaṃ vacanam abruvan /
MBh, 1, 151, 25.61 kāruṇyād eva pāñcālaḥ provācedaṃ vacastadā /
MBh, 1, 151, 25.75 dṛṣṭvā śocantam atyarthaṃ pāñcālaṃ cedam abravīt /
MBh, 1, 151, 25.79 mayā dṛṣṭam idaṃ satyaṃ śṛṇu tvaṃ manujādhipa /
MBh, 1, 151, 25.107 ahaṃ ca tatra gacchāmi mamaibhiḥ saha śiṣyakaiḥ /
MBh, 1, 152, 6.10 jñātayo 'sya bhayodvignāḥ pratijagmustatastataḥ //
MBh, 1, 152, 13.2 uvāca nāgarān sarvān idaṃ viprarṣabhastadā //
MBh, 1, 152, 16.1 prāpayiṣyāmyahaṃ tasmai idam annaṃ durātmane /
MBh, 1, 152, 19.11 ayaṃ trātā hi naḥ sarvān piteva paramārthataḥ /
MBh, 1, 152, 19.12 asya śuśrūṣavaḥ pādau paricarya upāsmahe /
MBh, 1, 154, 10.2 śarīramātram evādya mayedam avaśeṣitam /
MBh, 1, 154, 18.1 droṇaḥ śiṣyāṃstataḥ sarvān idaṃ vacanam abravīt /
MBh, 1, 154, 20.2 tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ //
MBh, 1, 155, 4.2 kṣātreṇa ca balenāsya cintayan nānvapadyata /
MBh, 1, 155, 16.2 vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃcana //
MBh, 1, 155, 20.1 jugupsamāno nṛpatir manasedaṃ vicintayan /
MBh, 1, 155, 23.1 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaścid agraṇīḥ /
MBh, 1, 155, 24.2 ṣaḍaratni dhanuścāsya dṛśyate 'pratimaṃ mahat //
MBh, 1, 155, 39.3 harṣāviṣṭāṃstataścaitān neyaṃ sehe vasuṃdharā //
MBh, 1, 155, 45.1 surakāryam iyaṃ kāle kariṣyati sumadhyamā /
MBh, 1, 155, 45.2 asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam //
MBh, 1, 155, 46.5 na caitān harṣasampūrṇān iyaṃ sehe vasuṃdharā //
MBh, 1, 155, 47.2 na vai mad anyāṃ jananīṃ jānīyātām imāviti //
MBh, 1, 155, 49.2 dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatviti //
MBh, 1, 156, 2.2 yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī //
MBh, 1, 157, 3.2 prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ //
MBh, 1, 157, 5.2 vicitrāśca kathāstāstāḥ punar evedam abravīt //
MBh, 1, 157, 10.1 atheśvaram uvācedam ātmanaḥ sā vaco hitam /
MBh, 1, 157, 11.1 tām atha pratyuvācedam īśāno vadatāṃ varaḥ /
MBh, 1, 157, 12.2 punar evābravīd deva idaṃ vacanam uttamam //
MBh, 1, 157, 16.28 gacchāmastatra vai draṣṭuṃ taṃ caivāsyāḥ svayaṃvaram /
MBh, 1, 157, 16.43 ayam ekaśca vo bhrātā darśanīyo mahābhujaḥ /
MBh, 1, 158, 6.2 visphārayan dhanur ghoram idaṃ vacanam abravīt //
MBh, 1, 158, 13.1 aṅgāraparṇam iti ca khyātaṃ vanam idaṃ mama /
MBh, 1, 158, 14.2 idaṃ samupasarpanti tat kiṃ samupasarpatha //
MBh, 1, 158, 15.2 samudre himavatpārśve nadyām asyāṃ ca durmate /
MBh, 1, 158, 18.1 iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ /
MBh, 1, 158, 26.1 purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ /
MBh, 1, 158, 27.2 sa tvidaṃ mahyam adadād droṇo brāhmaṇasattamaḥ //
MBh, 1, 158, 28.3 pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat //
MBh, 1, 158, 32.2 trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me /
MBh, 1, 158, 33.3 ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana //
MBh, 1, 158, 34.2 aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ /
MBh, 1, 158, 36.1 sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam /
MBh, 1, 158, 37.1 astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ /
MBh, 1, 158, 38.1 saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā /
MBh, 1, 158, 40.1 cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ /
MBh, 1, 158, 41.1 seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati /
MBh, 1, 158, 41.2 āgamo 'syā mayā prokto vīryaṃ pratinibodha me //
MBh, 1, 158, 43.1 samānapadye ṣaṇmāsān sthito vidyāṃ labhed imām /
MBh, 1, 158, 44.1 vidyayā hyanayā rājan vayaṃ nṛbhyo viśeṣitāḥ /
MBh, 1, 158, 51.2 ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ //
MBh, 1, 159, 3.4 iyam agnimatāṃ śreṣṭha dharṣituṃ vai kṛtā matiḥ /
MBh, 1, 159, 5.2 imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te //
MBh, 1, 159, 13.2 yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitastvayā //
MBh, 1, 160, 30.1 asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam /
MBh, 1, 160, 30.2 lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam //
MBh, 1, 161, 8.1 tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ /
MBh, 1, 161, 11.2 kāmaḥ kamalapatrākṣi pratividhyati mām ayam /
MBh, 1, 161, 20.2 asya lokapradīpasya savituḥ kṣatriyarṣabha //
MBh, 1, 162, 3.2 babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā //
MBh, 1, 162, 18.7 aśvair gacchati nityaṃ yastatpārśvastho 'bravīd idam /
MBh, 1, 162, 18.17 stutistvayoktā bhaktānāṃ japyeyaṃ varado 'smyaham /
MBh, 1, 163, 15.2 na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ /
MBh, 1, 163, 23.9 purohitamukhā yūyaṃ bhuṅkṣadhvaṃ pṛthivīm imām //
MBh, 1, 164, 9.2 ikṣvākavo mahīpālā lebhire pṛthivīm imām //
MBh, 1, 165, 2.2 idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate /
MBh, 1, 165, 17.3 adeyā nandinīyaṃ me rājyenāpi tavānagha //
MBh, 1, 165, 19.4 tasmād bhujabalenemāṃ hariṣyāmīha paśyataḥ /
MBh, 1, 165, 35.5 prāṇataḥ prāsṛjacceyam //
MBh, 1, 166, 2.2 kalmāṣapāda ityasmiṃlloke rājā babhūva ha /
MBh, 1, 166, 11.1 manuṣyapiśite saktaścariṣyasi mahīm imām /
MBh, 1, 166, 31.2 abhojyam idam ityāha krodhaparyākulekṣaṇaḥ //
MBh, 1, 166, 33.2 udvejanīyo bhūtānāṃ cariṣyati mahīm imām //
MBh, 1, 166, 36.1 yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi /
MBh, 1, 167, 3.2 ambhasyasyā nimajjeyam iti duḥkhasamanvitaḥ //
MBh, 1, 167, 6.2 vipāśeti ca nāmāsyā nadyāścakre mahān ṛṣiḥ /
MBh, 1, 167, 14.2 ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te /
MBh, 1, 167, 18.2 bhayasaṃvignayā vācā vasiṣṭham idam abravīt //
MBh, 1, 167, 21.1 trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt /
MBh, 1, 168, 2.1 rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi /
MBh, 1, 168, 2.2 sa eṣo 'smin vanoddeśe nivasatyatibhīṣaṇaḥ //
MBh, 1, 168, 8.2 asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te //
MBh, 1, 170, 1.3 ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ //
MBh, 1, 170, 3.2 tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ //
MBh, 1, 170, 4.1 ṣaḍaṅgaścākhilo veda imaṃ garbhastham eva hi /
MBh, 1, 170, 5.1 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati /
MBh, 1, 170, 6.1 tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam /
MBh, 1, 170, 6.2 ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati //
MBh, 1, 170, 8.1 anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ /
MBh, 1, 170, 13.2 pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ //
MBh, 1, 170, 18.2 tadāsmābhir ayaṃ dṛṣṭa upāyastāta saṃmataḥ //
MBh, 1, 170, 20.1 na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi /
MBh, 1, 170, 20.2 niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt //
MBh, 1, 171, 8.2 yadā tadā dadhāreyam ūruṇaikena māṃ śubhā //
MBh, 1, 171, 13.1 ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san /
MBh, 1, 171, 15.1 yaścāyaṃ manyujo me 'gnir lokān ādātum icchati /
MBh, 1, 171, 18.2 tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama //
MBh, 1, 171, 19.1 ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau /
MBh, 1, 171, 20.1 evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati /
MBh, 1, 172, 4.2 dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt //
MBh, 1, 172, 10.2 uvācedaṃ vacaḥ pārtha parāśaram ariṃdamam //
MBh, 1, 172, 12.1 prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama /
MBh, 1, 172, 14.3 sa satraṃ muñca bhadraṃ te samāptam idam astu te //
MBh, 1, 173, 4.2 dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 173, 14.2 prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām //
MBh, 1, 173, 22.6 tadāsya paradāroktam adharmasya phalaṃ bhavet /
MBh, 1, 174, 3.3 gandharvāya tadā prīto vacanaṃ cedam abravīt //
MBh, 1, 175, 19.1 ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ /
MBh, 1, 175, 19.3 āhariṣyann ayaṃ nūnaṃ prītiṃ vo vardhayiṣyati //
MBh, 1, 176, 11.2 idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ /
MBh, 1, 176, 11.2 idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ /
MBh, 1, 176, 29.13 kenānukāraṇenemām ityanyonyaṃ vyalokayan /
MBh, 1, 176, 29.15 babandhur asyā dhammillaṃ mālyaiḥ surabhigandhibhiḥ /
MBh, 1, 176, 33.4 vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam //
MBh, 1, 176, 34.1 idaṃ dhanur lakṣyam ime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva /
MBh, 1, 176, 34.1 idaṃ dhanur lakṣyam ime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva /
MBh, 1, 176, 35.2 tasyādya bhāryā bhaginī mameyaṃ kṛṣṇā bhavitrī na mṛṣā bravīmi //
MBh, 1, 176, 36.1 tān evam uktvā drupadasya putraḥ paścād idaṃ draupadīm abhyuvāca /
MBh, 1, 177, 14.1 kauravyaḥ somadattaśca putrāścāsya mahārathāḥ /
MBh, 1, 177, 22.2 vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam //
MBh, 1, 179, 6.2 karmaṇyasminn asaṃsiddhe cāpalād aparīkṣite //
MBh, 1, 179, 10.1 saṃbhāvyam asmin karmedam utsāhāccānumīyate /
MBh, 1, 179, 10.1 saṃbhāvyam asmin karmedam utsāhāccānumīyate /
MBh, 1, 179, 10.2 śaktir asya mahotsāhā na hyaśaktaḥ svayaṃ vrajet //
MBh, 1, 179, 13.12 jṛmbhayeyur imaṃ lokam amuṃ vā dvijasattamāḥ //
MBh, 1, 180, 2.1 asmān ayam atikramya tṛṇīkṛtya ca saṃgatān /
MBh, 1, 180, 3.1 nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate /
MBh, 1, 180, 4.2 ayaṃ hi sarvān āhūya satkṛtya ca narādhipān /
MBh, 1, 180, 5.1 asmin rājasamāvāye devānām iva saṃnaye /
MBh, 1, 180, 5.2 kim ayaṃ sadṛśaṃ kaṃcin nṛpatiṃ naiva dṛṣṭavān //
MBh, 1, 180, 6.2 svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā śrutiḥ //
MBh, 1, 180, 7.1 atha vā yadi kanyeyaṃ neha kaṃcid bubhūṣati /
MBh, 1, 180, 8.1 brāhmaṇo yadi vā bālyāllobhād vā kṛtavān idam /
MBh, 1, 180, 16.9 mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ /
MBh, 1, 180, 17.2 dāmodaro bhrātaram ugravīryaṃ halāyudhaṃ vākyam idaṃ babhāṣe //
MBh, 1, 181, 15.3 aviṣādasya caivāsya śastrāstravinayasya ca //
MBh, 1, 181, 17.2 viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase //
MBh, 1, 181, 18.8 ityuktvā cārjunam idaṃ pratyāhantum aśaknuvan //
MBh, 1, 181, 20.12 chittvāsya śarajālāni kaunteyo 'bhyahanaccharaiḥ /
MBh, 1, 181, 20.24 indro 'yaṃ viprarūpeṇa viṣṇur vā śaṃkaro 'pi vā /
MBh, 1, 181, 25.20 na ceme kevalaṃ viprā na caiṣāṃ mānuṣaṃ balam /
MBh, 1, 181, 25.20 na ceme kevalaṃ viprā na caiṣāṃ mānuṣaṃ balam /
MBh, 1, 181, 27.1 ūcuśca sahitāstatra sādhvime brāhmaṇarṣabhāḥ /
MBh, 1, 181, 31.1 kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt /
MBh, 1, 182, 1.5 amba bhikṣeyam ānītetyāhatur bhīmaphalgunau //
MBh, 1, 182, 3.2 pāṇau gṛhītvopajagāma kuntī yudhiṣṭhiraṃ vākyam uvāca cedam //
MBh, 1, 182, 4.1 iyaṃ hi kanyā drupadasya rājñas tavānujābhyāṃ mayi saṃnisṛṣṭā /
MBh, 1, 182, 6.2 kuntīṃ samāśvāsya kurupravīro dhanaṃjayaṃ vākyam idaṃ babhāṣe //
MBh, 1, 182, 7.2 prajvālyatāṃ hūyatāṃ cāpi vahnir gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ //
MBh, 1, 182, 8.2 mā māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ /
MBh, 1, 182, 8.3 bhavān niveśyaḥ prathamaṃ tato 'yaṃ bhīmo mahābāhur acintyakarmā //
MBh, 1, 182, 9.2 vṛkodaro 'haṃ ca yamau ca rājann iyaṃ ca kanyā bhavataḥ sma sarve //
MBh, 1, 182, 15.10 pariśramād eva babhūva loke jīvanti pārthā iti niścayo 'sya /
MBh, 1, 182, 15.14 na tad dhanuḥ sajyam iyeṣa kartuṃ babhūvur asyeṣṭatamā hi pārthāḥ //
MBh, 1, 184, 2.4 puruṣān draupadīhetor jānīdhvaṃ ke tvime dvijāḥ //
MBh, 1, 185, 12.2 āśā hi no vyaktam iyaṃ samṛddhā muktān hi pārthāñ śṛṇumo 'gnidāhāt //
MBh, 1, 185, 16.2 lakṣyasya veddhāram imaṃ hi dṛṣṭvā harṣasya nāntaṃ paripaśyate saḥ //
MBh, 1, 185, 17.2 prahlādayadhvaṃ hṛdayaṃ mamedaṃ pāñcālarājasya sahānugasya //
MBh, 1, 185, 18.2 tasyaiṣa kāmo duhitā mameyaṃ snuṣā yadi syād iti kauravasya //
MBh, 1, 185, 19.1 ayaṃ ca kāmo drupadasya rājño hṛdi sthito nityam aninditāṅgāḥ /
MBh, 1, 185, 19.5 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat //
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 1, 185, 23.1 pradiṣṭaśulkā drupadena rājñā sānena vīreṇa tathānuvṛttā /
MBh, 1, 185, 24.2 seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye //
MBh, 1, 185, 24.2 seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye //
MBh, 1, 185, 26.1 aprāpyarūpāṃ hi narendrakanyām imām ahaṃ brāhmaṇa sādhu manye /
MBh, 1, 186, 2.1 ime rathāḥ kāñcanapadmacitrāḥ sadaśvayuktā vasudhādhipārhāḥ /
MBh, 1, 187, 8.3 īpsitaste dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam //
MBh, 1, 187, 9.2 jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāvimau /
MBh, 1, 187, 10.3 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā //
MBh, 1, 187, 26.4 so 'yaṃ na loke vede vā jātu dharmaḥ praśasyate //
MBh, 1, 187, 28.2 sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim /
MBh, 1, 187, 28.4 lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara //
MBh, 1, 188, 6.2 asmin dharme vipralambhe lokavedavirodhake /
MBh, 1, 188, 7.2 adharmo 'yaṃ mama mato viruddho lokavedayoḥ /
MBh, 1, 188, 8.1 na cāpyācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ /
MBh, 1, 188, 9.2 dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam //
MBh, 1, 188, 17.3 evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ /
MBh, 1, 188, 19.1 yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ /
MBh, 1, 188, 19.1 yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ /
MBh, 1, 188, 22.24 yājopayājau dharmaratau tapobhyāṃ tau cakratuḥ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.27 bhūyastu me śṛṇvidaṃ tvaṃ viśoko yathāgamaṃ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.27 bhūyastu me śṛṇvidaṃ tvaṃ viśoko yathāgamaṃ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.80 śṛṇu rājan yathā hyasyā datto rudreṇa vai varaḥ /
MBh, 1, 188, 22.91 kāmabhogāturābhyetya vacanaṃ cedam abravīt /
MBh, 1, 188, 22.118 strīdharmaḥ pūrvam evāyaṃ nirmito munibhiḥ purā /
MBh, 1, 189, 7.2 vaivasvato vyāpṛtaḥ satrahetos tena tvime na mriyante manuṣyāḥ /
MBh, 1, 189, 7.3 tasminn ekāgre kṛtasarvakārye tata eṣāṃ bhavitaivāntakālaḥ //
MBh, 1, 189, 8.2 saiṣām anto bhavitā hyantakāle tanur hi vīryaṃ bhavitā nareṣu //
MBh, 1, 189, 15.1 tam abravīd devarājo mamedaṃ tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam /
MBh, 1, 189, 17.1 yadā tu paryāptam ihāsya krīḍayā tadā devīṃ rudatīṃ tām uvāca /
MBh, 1, 189, 19.2 vivṛtya caivāviśa madhyam asya yatrāsate tvadvidhāḥ sūryabhāsaḥ //
MBh, 1, 189, 20.2 sa tān abhiprekṣya babhūva duḥkhitaḥ kaccin nāhaṃ bhavitā vai yatheme //
MBh, 1, 189, 23.2 uvāca cedaṃ bahurūpam ugraṃ draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya //
MBh, 1, 189, 28.2 etacchrutvā vajrapāṇir vacastu devaśreṣṭhaṃ punar evedam āha /
MBh, 1, 189, 28.3 vīryeṇāhaṃ puruṣaṃ kāryahetor dadyām eṣāṃ pañcamaṃ matprasūtam /
MBh, 1, 189, 29.2 tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu //
MBh, 1, 189, 33.2 lakṣmīścaiṣāṃ pūrvam evopadiṣṭā bhāryā yaiṣā draupadī divyarūpā //
MBh, 1, 189, 35.1 idaṃ cānyat prītipūrvaṃ narendra dadāmi te varam atyadbhutaṃ ca /
MBh, 1, 189, 45.1 sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata /
MBh, 1, 189, 46.16 tad ime pāṇḍavā rājan indra eko na saṃśayaḥ /
MBh, 1, 189, 46.21 pāṇḍavāḥ pañca yāni syuḥ pārvatī draupadī tviyam /
MBh, 1, 189, 46.22 idam anyad rahasyaṃ te devaguhyaṃ sanātanam /
MBh, 1, 189, 49.4 idaṃ cāpi purāvṛttaṃ tan nibodha ca bhūmipa /
MBh, 1, 189, 49.24 tindusārātisārāśca vaṃśā eṣāṃ nṛpottama /
MBh, 1, 190, 1.3 śrutvā vacastathyam idaṃ mahārthaṃ naṣṭapramoho 'smi mahānubhāva /
MBh, 1, 190, 1.4 na vai śakyaṃ vihitasyāpayātuṃ tad evedam upapannaṃ vidhānam //
MBh, 1, 190, 2.2 kṛtaṃ nimittaṃ hi varaikahetos tad evedam upapannaṃ bahūnām //
MBh, 1, 190, 4.1 yadi vāyaṃ vihitaḥ śaṃkareṇa dharmo 'dharmo vā nātra mamāparādhaḥ /
MBh, 1, 190, 4.2 gṛhṇantvime vidhivat pāṇim asyā yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā /
MBh, 1, 190, 4.2 gṛhṇantvime vidhivat pāṇim asyā yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā /
MBh, 1, 190, 4.2 gṛhṇantvime vidhivat pāṇim asyā yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā /
MBh, 1, 190, 4.3 nāyaṃ vidhir mānuṣāṇāṃ vivāhe devā hyete draupadī cāpi lakṣmīḥ /
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 190, 5.4 pāṇiṃ gṛhāṇa prathamaṃ tvam asyāḥ /
MBh, 1, 190, 13.1 krameṇa cānena narādhipātmajā varastriyāste jagṛhustadā karam /
MBh, 1, 190, 14.1 idaṃ ca tatrādbhutarūpam uttamaṃ jagāda viprarṣir atītamānuṣam /
MBh, 1, 190, 18.4 sā cāpyeṣāṃ yājñasenī tadānīṃ vivardhayāmāsa mudaṃ svavṛttaiḥ //
MBh, 1, 192, 7.15 ayaṃ deśaśca kālaśca pāṇḍavoddharaṇāya naḥ /
MBh, 1, 192, 7.27 teṣām ihopayātānām eṣāṃ ca puravāsinām /
MBh, 1, 192, 7.34 saumadattir idaṃ vākyaṃ jagāda paramaṃ tataḥ /
MBh, 1, 192, 7.57 eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāvubhau /
MBh, 1, 192, 7.72 pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ /
MBh, 1, 192, 7.80 nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat /
MBh, 1, 192, 7.85 naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ /
MBh, 1, 192, 7.91 tṛṇakāṣṭhena mahatā khātam asya prapūryatām /
MBh, 1, 192, 21.1 athāsya paścād vidura ācakhyau pāṇḍavān vṛtān /
MBh, 1, 192, 21.14 putrāścāsya tathā pautrāḥ sarve sucaritavratāḥ /
MBh, 1, 192, 22.3 seyam abhyadhikā prītir vṛddhir vidura me matā /
MBh, 1, 192, 22.5 nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape /
MBh, 1, 192, 25.2 dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā //
MBh, 1, 192, 26.2 viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam //
MBh, 1, 193, 1.3 putraṃ ca sūtaputraṃ ca dhṛtarāṣṭro 'bravīd idam //
MBh, 1, 193, 6.2 putrāścāsya pralobhyantām amātyāścaiva sarvaśaḥ //
MBh, 1, 193, 8.1 ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak /
MBh, 1, 194, 10.1 tathāsya putro guṇavān anuraktaśca pāṇḍavān /
MBh, 1, 194, 11.1 idaṃ tvadya kṣamaṃ kartum asmākaṃ puruṣarṣabha /
MBh, 1, 194, 21.1 tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm /
MBh, 1, 194, 22.3 abhipūjya tataḥ paścād idaṃ vacanam abravīt //
MBh, 1, 194, 23.2 tvayi vikramasampannam idaṃ vacanam īdṛśam //
MBh, 1, 195, 4.2 teṣām apīdaṃ prapitāmahānāṃ rājyaṃ pituścaiva kurūttamānām //
MBh, 1, 195, 5.1 duryodhana yathā rājyaṃ tvam idaṃ tāta paśyasi /
MBh, 1, 195, 6.2 kuta eva tavāpīdaṃ bhāratasya ca kasyacit //
MBh, 1, 195, 12.1 tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam /
MBh, 1, 195, 16.1 tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam /
MBh, 1, 196, 21.2 tathā hi sarvam ādāya rājyam asya jihīrṣati //
MBh, 1, 196, 26.2 vidma te bhāvadoṣeṇa yadartham idam ucyate /
MBh, 1, 197, 4.2 ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ //
MBh, 1, 197, 5.1 imau hi vṛddhau vayasā prajñayā ca śrutena ca /
MBh, 1, 197, 7.2 na cāpyapakṛtaṃ kiṃcid anayor lakṣyate tvayi //
MBh, 1, 197, 8.1 tāvimau puruṣavyāghrāvanāgasi nṛpa tvayi /
MBh, 1, 197, 9.1 prajñāvantau naraśreṣṭhāvasmiṃlloke narādhipa /
MBh, 1, 197, 9.2 tvannimittam ato nemau kiṃcij jihmaṃ vadiṣyataḥ /
MBh, 1, 197, 9.3 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 14.1 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 23.1 idaṃ nirdigdham ayaśaḥ purocanakṛtaṃ mahat /
MBh, 1, 197, 23.3 teṣām anugrahaścāyaṃ sarveṣāṃ caiva naḥ kule /
MBh, 1, 197, 28.2 adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ //
MBh, 1, 197, 29.2 duryodhanāparādhena prajeyaṃ vinaśiṣyati /
MBh, 1, 197, 29.14 yāvat tiṣṭhati loke 'smin kṛṣṇo yādavavaṃśajaḥ /
MBh, 1, 197, 29.20 alaṃ karṇānayā buddhyā notsāhaya suyodhanam /
MBh, 1, 198, 3.1 yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate /
MBh, 1, 198, 3.2 tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ //
MBh, 1, 198, 22.1 viproṣitā dīrghakālam ime cāpi nararṣabhāḥ /
MBh, 1, 199, 1.3 mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho //
MBh, 1, 199, 2.1 gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām /
MBh, 1, 199, 4.2 etau hi puruṣavyāghrāveṣāṃ priyahite ratau //
MBh, 1, 199, 9.2 yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ /
MBh, 1, 199, 17.1 ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit /
MBh, 1, 199, 24.2 bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama /
MBh, 1, 199, 25.29 pratikriyā kṛtam idaṃ bhaviṣyati na saṃśayaḥ /
MBh, 1, 200, 9.48 eṣāṃ svarāṇāṃ jñātā ca boddhā pravacanasvarān /
MBh, 1, 200, 10.2 prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat //
MBh, 1, 201, 1.2 śṛṇu me vistareṇemam itihāsaṃ purātanam /
MBh, 1, 201, 18.2 āvayostapasānena yadi prītaḥ pitāmahaḥ //
MBh, 1, 201, 21.1 kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ /
MBh, 1, 201, 21.2 yuvayor hetunānena nāmaratvaṃ vidhīyate //
MBh, 1, 201, 22.2 hetunānena daityendrau na vāṃ kāmaṃ karomyaham //
MBh, 1, 203, 16.3 prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam /
MBh, 1, 205, 7.2 prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ //
MBh, 1, 205, 14.2 yadyasya rudato dvāri na karomyadya rakṣaṇam //
MBh, 1, 205, 15.2 pratitiṣṭheta loke 'sminn adharmaścaiva no bhavet //
MBh, 1, 205, 23.2 dharmarājam uvācedaṃ vratam ādiśyatāṃ mama //
MBh, 1, 205, 25.4 uvāca dīno rājā ca dhanaṃjayam idaṃ vacaḥ //
MBh, 1, 206, 13.3 gṛhītvā svapitur veśma nīto 'yaṃ pāṇḍunandanaḥ //
MBh, 1, 206, 16.2 prahasann iva kaunteya idaṃ vacanam abravīt //
MBh, 1, 206, 17.1 kim idaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini /
MBh, 1, 206, 17.2 kaścāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā //
MBh, 1, 206, 21.2 brahmacaryam idaṃ bhadre mama dvādaśavārṣikam /
MBh, 1, 206, 24.3 yathā ca te brahmacaryam idam ādiṣṭavān guruḥ //
MBh, 1, 206, 26.1 tad idaṃ draupadīhetor anyonyasya pravāsanam /
MBh, 1, 206, 28.1 yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ /
MBh, 1, 207, 16.3 dehi me khalvimāṃ rājan kṣatriyāya mahātmane /
MBh, 1, 207, 16.6 tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 207, 17.1 rājā prabhaṃkaro nāma kule asmin babhūva ha /
MBh, 1, 207, 19.2 ekaikaḥ prasavastasmād bhavatyasmin kule sadā //
MBh, 1, 207, 20.2 kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam //
MBh, 1, 207, 21.1 putro mameyam iti me bhāvanā puruṣottama /
MBh, 1, 207, 21.3 tasmād ekaḥ suto yo 'syāṃ jāyate bhārata tvayā //
MBh, 1, 207, 22.1 etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatām iha /
MBh, 1, 207, 22.2 etena samayenemāṃ pratigṛhṇīṣva pāṇḍava //
MBh, 1, 208, 5.2 tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ //
MBh, 1, 208, 6.2 grāhāḥ pañca vasantyeṣu haranti ca tapodhanān /
MBh, 1, 208, 12.2 tāṃ striyaṃ paramaprīta idaṃ vacanam abravīt //
MBh, 1, 208, 13.2 kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā //
MBh, 1, 209, 16.3 śrutvā tacca yathāvṛttam idaṃ vacanam abravīt //
MBh, 1, 209, 18.2 mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ /
MBh, 1, 209, 19.2 tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha //
MBh, 1, 209, 24.4 citrāṅgadāyāḥ śulkaṃ ca gṛhṇemaṃ babhruvāhanam /
MBh, 1, 209, 24.5 anena tu bhaviṣyāmi ṛṇān mukto janādhipa /
MBh, 1, 210, 6.2 kimarthaṃ pāṇḍavemāni tīrthānyanucarasyuta //
MBh, 1, 211, 16.2 vanecarasya kim idaṃ kāmenāloḍyate manaḥ //
MBh, 1, 211, 19.2 yadi syān mama vārṣṇeyī mahiṣīyaṃ svasā tava /
MBh, 1, 211, 23.2 hara svayaṃvare hyasyāḥ ko vai veda cikīrṣitam /
MBh, 1, 212, 1.30 sarvatra kuśalaṃ coktvā baladevo 'bravīd idam /
MBh, 1, 212, 1.40 ayaṃ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ /
MBh, 1, 212, 1.45 yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ /
MBh, 1, 212, 1.61 ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ /
MBh, 1, 212, 1.64 tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham /
MBh, 1, 212, 1.79 sodaryāṃ bhaginīṃ kṛṣṇaḥ subhadrām idam abravīt /
MBh, 1, 212, 1.80 ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ /
MBh, 1, 212, 1.85 sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī /
MBh, 1, 212, 1.123 pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata /
MBh, 1, 212, 1.183 idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam /
MBh, 1, 212, 1.183 idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam /
MBh, 1, 212, 1.183 idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam /
MBh, 1, 212, 1.210 tvam evāsmanmatenāsya maharṣer vaśavartinī /
MBh, 1, 212, 1.232 viniścitya tataḥ pārthaḥ subhadrām idam abravīt /
MBh, 1, 212, 1.263 sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati /
MBh, 1, 212, 1.333 viniścitya tayā pārthaḥ subhadrām idam abravīt /
MBh, 1, 212, 1.347 rathenānena yāsyāmi mahāvratasamāpanam /
MBh, 1, 212, 1.350 rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti /
MBh, 1, 212, 1.354 ratho 'yaṃ rathināṃ śreṣṭha ānītastava śāsanāt /
MBh, 1, 212, 1.447 so 'bravīt pārtham āsādya dīrghakālam idaṃ tava /
MBh, 1, 212, 1.453 tvam imāṃ vīra dāśārhāṃ śacīm iva śacīpatiḥ /
MBh, 1, 212, 1.459 imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam /
MBh, 1, 212, 1.460 idam evānuyātraṃ ca nirdiśya gadapūrvajaḥ /
MBh, 1, 212, 20.2 nīlavāsā madotsikta idaṃ vacanam abravīt //
MBh, 1, 212, 21.1 kim idaṃ kuruthāprajñāstūṣṇīṃ bhūte janārdane /
MBh, 1, 212, 21.2 asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ //
MBh, 1, 212, 22.2 yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ //
MBh, 1, 212, 31.2 na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ /
MBh, 1, 213, 2.1 nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān /
MBh, 1, 213, 2.2 saṃmāno 'bhyadhikastena prayukto 'yam asaṃśayam //
MBh, 1, 213, 74.2 parapraharaṇajñāne prativindhyo bhavatvayam //
MBh, 1, 214, 32.2 dṛṣṭvā jagāma manasā pāvako 'yam iti prabhuḥ /
MBh, 1, 215, 6.1 idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati /
MBh, 1, 215, 11.15 kathām imāṃ naraśreṣṭha khāṇḍavasya vināśinīm /
MBh, 1, 215, 11.28 te cāsya tam abhiprāyaṃ na cakrur amitaujasaḥ /
MBh, 1, 215, 11.44 śramād asmāt pariśrāntān sa tvaṃ nastyaktum arhasi /
MBh, 1, 215, 11.65 uvāca bhagavān prītaḥ smitapūrvam idaṃ vacaḥ /
MBh, 1, 215, 11.103 tatra brāhmaṇam āsīnam idaṃ vacanam abravīt /
MBh, 1, 215, 11.107 havyavāham idaṃ vākyam uvāca prahasann iva /
MBh, 1, 215, 11.129 anena tu prakāreṇa bhūyo bhūyaśca prajvalan /
MBh, 1, 215, 11.136 khāṇḍavaṃ dāvam adyaiva miṣato 'sya śatakratoḥ /
MBh, 1, 216, 2.5 athemaṃ nṛpaśārdūla vahnir vacanam abravīt //
MBh, 1, 216, 3.3 tvam asmai savyasācine divyair aśvaiḥ samāyuktam //
MBh, 1, 216, 23.1 anena tvaṃ manuṣyāṇāṃ devānām api cāhave /
MBh, 1, 216, 23.5 taccāsminn arpaya vibho daityaghāte yathā purā /
MBh, 1, 217, 16.2 kiṃ nvime mānavāḥ sarve dahyante kṛṣṇavartmanā /
MBh, 1, 218, 7.1 tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate /
MBh, 1, 219, 14.1 na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau /
MBh, 1, 219, 14.2 vāsudevārjunau śakra nibodhedaṃ vaco mama //
MBh, 1, 220, 9.2 kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam //
MBh, 1, 220, 10.1 tatrāhaṃ tat kariṣyāmi yadartham idam āvṛtam /
MBh, 1, 220, 13.1 ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ /
MBh, 1, 220, 21.1 taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃśca bālakān /
MBh, 1, 220, 24.1 tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ /
MBh, 1, 220, 27.1 jātavedastavaiveyaṃ viśvasṛṣṭir mahādyute /
MBh, 1, 220, 28.1 tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat /
MBh, 1, 221, 3.1 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ /
MBh, 1, 221, 4.1 ime ca māṃ karṣayanti śiśavo mandacetasaḥ /
MBh, 1, 221, 4.3 trāsayaṃścāyam āyāti lelihāno mahīruhān //
MBh, 1, 221, 8.1 jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam /
MBh, 1, 221, 14.2 na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ //
MBh, 1, 221, 15.2 idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ /
MBh, 1, 221, 15.2 idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ /
MBh, 1, 221, 18.3 paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum //
MBh, 1, 222, 1.2 asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam /
MBh, 1, 222, 6.2 āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt /
MBh, 1, 223, 3.2 dhīrastvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ /
MBh, 1, 223, 12.2 sarvam agne tvam evaikastvayi sarvam idaṃ jagat /
MBh, 1, 223, 14.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 1, 223, 14.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 1, 223, 18.1 idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam /
MBh, 1, 223, 24.3 ime mārjārakāḥ śukra nityam udvejayanti naḥ /
MBh, 1, 224, 2.1 sa tapyamānaḥ putrārthe lapitām idam abravīt /
MBh, 1, 224, 7.2 lapitā pratyuvācedaṃ sāsūyam iva bhārata //
MBh, 1, 225, 7.2 marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam //
MBh, 1, 225, 8.1 kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram /
MBh, 1, 225, 9.2 grahītuṃ tacca śakro 'sya tadā kālaṃ cakāra ha //
MBh, 2, 1, 3.1 asmācca kṛṣṇāt saṃkruddhāt pāvakācca didhakṣataḥ /
MBh, 2, 1, 9.3 muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti /
MBh, 2, 1, 11.2 manuṣyaloke kṛtsne 'smiṃstādṛśīṃ kuru vai sabhām //
MBh, 2, 2, 14.2 apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam /
MBh, 2, 4, 1.4 ayaṃ hi sūryasaṃkāśo jvalanasya rathottamaḥ /
MBh, 2, 4, 1.5 ime ca divijāḥ śvetā vīryavanto hayottamāḥ /
MBh, 2, 5, 1.13 tathā bhuvanakośasya sarvasyāsya mahāmatiḥ /
MBh, 2, 5, 6.2 dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram //
MBh, 2, 5, 69.2 vārttāyāṃ saṃśritastāta loko 'yaṃ sukham edhate //
MBh, 2, 5, 73.2 kaccinna śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
MBh, 2, 5, 86.3 dakṣiṇāstvaṃ dadāsyeṣāṃ nityaṃ svargāpavargadāḥ //
MBh, 2, 5, 102.3 papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram //
MBh, 2, 6, 2.2 yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā //
MBh, 2, 6, 9.2 pāṇḍavaṃ pratyuvācedaṃ smayanmadhurayā girā //
MBh, 2, 6, 10.2 sabhā maṇimayī rājan yatheyaṃ tava bhārata //
MBh, 2, 6, 14.1 nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ /
MBh, 2, 11, 33.1 yacca kiṃcit triloke 'smin dṛśyate sthāṇujaṅgamam /
MBh, 2, 11, 41.2 sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava //
MBh, 2, 11, 42.2 taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā //
MBh, 2, 12, 8.2 na tasya vidyate dveṣṭā tato 'syājātaśatrutā /
MBh, 2, 12, 10.2 yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan //
MBh, 2, 12, 19.2 iyaṃ yā rājasūyasya samrāḍarhasya sukratoḥ /
MBh, 2, 12, 20.3 idam ūcur vacaḥ kāle dharmātmānaṃ yudhiṣṭhiram /
MBh, 2, 12, 21.2 mantriṇo bhrātaraścāsya tad vacaḥ pratyapūjayan //
MBh, 2, 12, 27.1 nāsya kiṃcid avijñātaṃ nāsya kiṃcid akarmajam /
MBh, 2, 12, 27.1 nāsya kiṃcid avijñātaṃ nāsya kiṃcid akarmajam /
MBh, 2, 13, 2.2 tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam //
MBh, 2, 13, 3.1 kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa /
MBh, 2, 13, 18.1 ātmānaṃ pratijānāti loke 'smin puruṣottamam /
MBh, 2, 13, 28.3 agrato hyasya pāñcālāstatrānīke mahātmanaḥ /
MBh, 2, 13, 34.2 mantro 'yaṃ mantrito rājan kulair aṣṭādaśāvaraiḥ //
MBh, 2, 13, 41.1 vinā haṃsena loke 'sminnāhaṃ jīvitum utsahe /
MBh, 2, 13, 67.1 samārambho hi śakyo 'yaṃ nānyathā kurunandana /
MBh, 2, 15, 4.1 asminn arthāntare yuktam anarthaḥ pratipadyate /
MBh, 2, 15, 5.1 saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana /
MBh, 2, 16, 1.3 yā vai yuktā matiḥ seyam arjunena pradarśitā //
MBh, 2, 16, 10.2 kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃvīryaḥ kiṃparākramaḥ /
MBh, 2, 16, 15.2 vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ //
MBh, 2, 16, 46.2 bālaṃ putram imaṃ hantuṃ dhārmikasya mahātmanaḥ /
MBh, 2, 16, 47.2 bṛhadratha sutaste 'yaṃ maddattaḥ pratigṛhyatām //
MBh, 2, 16, 48.2 dhātrījanaparityakto mayāyaṃ parirakṣitaḥ //
MBh, 2, 17, 2.2 taveme putraśakale dṛṣṭavatyasmi dhārmika //
MBh, 2, 17, 3.6 mama nāmnā ca loke 'smin khyāta eva bhaviṣyati //
MBh, 2, 17, 10.2 sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat //
MBh, 2, 17, 12.2 putrastu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati /
MBh, 2, 17, 12.3 asya rūpaṃ ca sattvaṃ ca balam ūrjitam eva ca /
MBh, 2, 17, 13.1 asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ /
MBh, 2, 17, 13.3 vināśam upayāsyanti ye cāsya paripanthinaḥ /
MBh, 2, 17, 13.4 devair api visṛṣṭāni śastrāṇyasya mahīpate /
MBh, 2, 17, 18.1 asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ /
MBh, 2, 18, 1.3 jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ //
MBh, 2, 18, 14.2 nājeyo 'styanayor loke kṛṣṇayor iti me matiḥ //
MBh, 2, 18, 15.1 ayaṃ ca balināṃ śreṣṭhaḥ śrīmān api vṛkodaraḥ /
MBh, 2, 19, 6.1 gautamaḥ kṣayaṇād asmād athāsau tatra veśmani /
MBh, 2, 19, 8.1 vanarājīstu paśyemāḥ priyālānāṃ manoramāḥ /
MBh, 2, 19, 10.1 aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte /
MBh, 2, 19, 33.2 idam ūcur amitraghnāḥ sarve bharatasattama //
MBh, 2, 19, 38.2 bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ //
MBh, 2, 19, 45.2 viśeṣaniyamāścaiṣām aviśeṣāśca santyuta //
MBh, 2, 20, 23.2 śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāvimau //
MBh, 2, 22, 2.1 nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum /
MBh, 2, 22, 30.2 pūjayāmāsurūcuśca sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 22, 32.2 rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te //
MBh, 2, 22, 45.2 rājāno mokṣitāśceme bandhanānnṛpasattama //
MBh, 2, 22, 46.1 diṣṭyā kuśalinau cemau bhīmasenadhanaṃjayau /
MBh, 2, 23, 3.1 tatra kṛtyam ahaṃ manye kośasyāsya vivardhanam /
MBh, 2, 23, 12.3 yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā //
MBh, 2, 24, 5.2 hastināṃ ca ninādena kampayan vasudhām imām //
MBh, 2, 25, 9.1 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃcana /
MBh, 2, 25, 9.2 upāvartasva kalyāṇa paryāptam idam acyuta //
MBh, 2, 25, 10.1 idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhavennaraḥ /
MBh, 2, 26, 14.2 uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha //
MBh, 2, 28, 12.2 tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram //
MBh, 2, 28, 27.2 tvadartho 'yaṃ samārambhaḥ kṛṣṇavartmannamo 'stu te //
MBh, 2, 28, 29.2 yajñavighnam imaṃ kartuṃ nārhastvaṃ havyavāhana //
MBh, 2, 28, 32.2 sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 28, 33.1 uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā /
MBh, 2, 28, 34.1 mayā tu rakṣitavyeyaṃ purī bharatasattama /
MBh, 2, 28, 34.2 yāvad rājño 'sya nīlasya kulavaṃśadharā iti /
MBh, 2, 28, 41.2 sa cāsya sasuto rājan pratijagrāha śāsanam //
MBh, 2, 28, 51.1 sa cāsya pratijagrāha śāsanaṃ prītipūrvakam /
MBh, 2, 29, 3.2 rathanemininādaiśca kampayan vasudhām imām //
MBh, 2, 29, 12.2 sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanam //
MBh, 2, 30, 22.1 māṃ vāpyabhyanujānīhi sahaibhir anujair vibho /
MBh, 2, 30, 23.1 taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram /
MBh, 2, 30, 28.1 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ /
MBh, 2, 30, 50.1 dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti /
MBh, 2, 32, 1.3 abhivādya tato rājann idaṃ vacanam abravīt /
MBh, 2, 32, 2.1 asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ /
MBh, 2, 32, 2.2 idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama /
MBh, 2, 33, 4.1 idam evaṃ na cāpyevam evam etanna cānyathā /
MBh, 2, 33, 18.2 so 'yaṃ mānuṣavannāma harir āste 'rimardanaḥ //
MBh, 2, 33, 19.1 aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam /
MBh, 2, 33, 24.2 ta ime kālapūgasya mahato 'smān upāgatāḥ //
MBh, 2, 33, 25.1 eṣām ekaikaśo rājann arghyam ānīyatām iti /
MBh, 2, 33, 25.2 atha caiṣāṃ variṣṭhāya samarthāyopanīyatām //
MBh, 2, 33, 28.1 eṣa hyeṣāṃ sametānāṃ tejobalaparākramaiḥ /
MBh, 2, 33, 29.2 bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ //
MBh, 2, 34, 1.2 nāyam arhati vārṣṇeyastiṣṭhatsviha mahātmasu /
MBh, 2, 34, 2.1 nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu /
MBh, 2, 34, 3.2 ayaṃ tatrābhyatikrānta āpageyo 'lpadarśanaḥ //
MBh, 2, 34, 11.1 atha vāpyarcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ /
MBh, 2, 34, 12.1 vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ /
MBh, 2, 34, 13.1 asya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ /
MBh, 2, 34, 13.2 karān asmai prayacchāmaḥ so 'yam asmānna manyate //
MBh, 2, 34, 13.2 karān asmai prayacchāmaḥ so 'yam asmānna manyate //
MBh, 2, 34, 14.1 kim anyad avamānāddhi yad imaṃ rājasaṃsadi /
MBh, 2, 34, 15.3 yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā //
MBh, 2, 34, 20.1 na tvayaṃ pārthivendrāṇām avamānaḥ prayujyate /
MBh, 2, 34, 22.2 vāsudevo 'pyayaṃ dṛṣṭaḥ sarvam etad yathātatham //
MBh, 2, 35, 1.3 uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 35, 2.1 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān /
MBh, 2, 35, 4.1 paśya cemānmahīpālāṃstvatto vṛddhatamān bahūn /
MBh, 2, 35, 6.2 nāsmā anunayo deyo nāyam arhati sāntvanam /
MBh, 2, 35, 6.2 nāsmā anunayo deyo nāyam arhati sāntvanam /
MBh, 2, 35, 8.1 asyāṃ ca samitau rājñām ekam apyajitaṃ yudhi /
MBh, 2, 35, 9.1 na hi kevalam asmākam ayam arcyatamo 'cyutaḥ /
MBh, 2, 35, 13.1 karmāṇyapi ca yānyasya janmaprabhṛti dhīmataḥ /
MBh, 2, 35, 15.2 yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe //
MBh, 2, 35, 20.1 tam imaṃ sarvasampannam ācāryaṃ pitaraṃ gurum /
MBh, 2, 35, 22.2 kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam //
MBh, 2, 35, 26.1 ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate /
MBh, 2, 35, 27.2 sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam //
MBh, 2, 35, 29.1 athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati /
MBh, 2, 35, 29.2 duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati //
MBh, 2, 36, 3.1 sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam /
MBh, 2, 36, 5.1 tato na vyājahāraiṣāṃ kaścid buddhimatāṃ satām /
MBh, 2, 37, 1.3 roṣāt pracalitaṃ sarvam idam āha yudhiṣṭhiraḥ //
MBh, 2, 37, 5.2 uvācedaṃ vaco bhīṣmastataḥ kurupitāmahaḥ //
MBh, 2, 37, 7.2 bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ //
MBh, 2, 37, 8.1 vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ /
MBh, 2, 37, 11.2 yad asya śiśupālasthaṃ tejastiṣṭhati bhārata //
MBh, 2, 37, 12.1 viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara /
MBh, 2, 37, 13.1 ādātuṃ hi naravyāghro yaṃ yam icchatyayaṃ yadā /
MBh, 2, 38, 4.1 pūtanāghātapūrvāṇi karmāṇyasya viśeṣataḥ /
MBh, 2, 38, 5.2 kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate //
MBh, 2, 38, 6.2 tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi //
MBh, 2, 38, 7.1 yadyanena hatā bālye śakuniścitram atra kim /
MBh, 2, 38, 8.1 cetanārahitaṃ kāṣṭhaṃ yadyanena nipātitam /
MBh, 2, 38, 9.1 valmīkamātraḥ saptāhaṃ yadyanena dhṛto 'calaḥ /
MBh, 2, 38, 11.1 yasya cānena dharmajña bhuktam annaṃ balīyasaḥ /
MBh, 2, 38, 11.2 sa cānena hataḥ kaṃsa ityetanna mahādbhutam //
MBh, 2, 38, 12.1 na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām /
MBh, 2, 38, 18.2 ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate //
MBh, 2, 38, 24.1 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā /
MBh, 2, 38, 32.1 athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ /
MBh, 2, 38, 38.1 te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ /
MBh, 2, 39, 1.3 yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge //
MBh, 2, 39, 1.3 yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge //
MBh, 2, 39, 4.2 naiṣitaṃ pādyam asmai tad dātum agre durātmane //
MBh, 2, 39, 6.1 yadyayaṃ jagataḥ kartā yathainaṃ mūrkha manyase /
MBh, 2, 39, 7.1 idaṃ tvāścaryabhūtaṃ me yad ime pāṇḍavāstvayā /
MBh, 2, 39, 7.1 idaṃ tvāścaryabhūtaṃ me yad ime pāṇḍavāstvayā /
MBh, 2, 39, 11.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ /
MBh, 2, 39, 20.2 bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ //
MBh, 2, 40, 2.1 tenāsya mātāpitarau tresatustau sabāndhavau /
MBh, 2, 40, 4.2 tasmād asmānna bhetavyam avyagraḥ pāhi vai śiśum //
MBh, 2, 40, 5.2 mṛtyur hantāsya śastreṇa sa cotpanno narādhipa //
MBh, 2, 40, 7.1 yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati /
MBh, 2, 40, 8.1 śrotum icchāmi putrasya ko 'sya mṛtyur bhaviṣyati /
MBh, 2, 40, 8.2 antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ //
MBh, 2, 40, 10.2 nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati //
MBh, 2, 40, 22.2 aparādhaśataṃ kṣāmyaṃ mayā hyasya pitṛṣvasaḥ /
MBh, 2, 41, 3.1 eṣa hyasya mahābāho tejo'ṃśaśca harerdhruvam /
MBh, 2, 41, 7.2 yadi saṃstauṣi rājñastvam imaṃ hitvā janārdanam //
MBh, 2, 41, 8.1 daradaṃ stuhi bāhlīkam imaṃ pārthivasattamam /
MBh, 2, 41, 8.2 jāyamānena yeneyam abhavad dāritā mahī //
MBh, 2, 41, 9.2 stuhi karṇam imaṃ bhīṣma mahācāpavikarṣaṇam //
MBh, 2, 41, 10.2 stuhi stutyāvimau bhīṣma satataṃ dvijasattamau //
MBh, 2, 41, 11.2 imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ //
MBh, 2, 41, 16.1 yad astavyam imaṃ śaśvanmohāt saṃstauṣi bhaktitaḥ /
MBh, 2, 41, 20.1 mā sāhasam itīdaṃ sā satataṃ vāśate kila /
MBh, 2, 41, 24.3 uvācedaṃ vaco rājaṃścedirājasya śṛṇvataḥ //
MBh, 2, 41, 25.1 icchatāṃ kila nāmāhaṃ jīvāmyeṣāṃ mahīkṣitām /
MBh, 2, 41, 27.2 pāpo 'valipto vṛddhaśca nāyaṃ bhīṣmo 'rhati kṣamām //
MBh, 2, 41, 28.1 hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhvayaṃ nṛpaiḥ /
MBh, 2, 41, 31.2 kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam //
MBh, 2, 41, 33.2 yāvad asyaiva devasya dehaṃ viśatu pātitaḥ //
MBh, 2, 42, 5.1 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ /
MBh, 2, 42, 12.2 diṣṭyā tvidaṃ sarvarājñāṃ saṃnidhāvadya vartate //
MBh, 2, 42, 14.1 imaṃ tvasya na śakṣyāmi kṣantum adya vyatikramam /
MBh, 2, 42, 14.1 imaṃ tvasya na śakṣyāmi kṣantum adya vyatikramam /
MBh, 2, 42, 15.1 rukmiṇyām asya mūḍhasya prārthanāsīnmumūrṣataḥ /
MBh, 2, 42, 17.2 jahāsa svanavaddhāsaṃ prahasyedam uvāca ha //
MBh, 2, 42, 21.1 tathā bruvata evāsya bhagavānmadhusūdanaḥ /
MBh, 2, 42, 31.1 cedīnām ādhipatye ca putram asya mahīpatim /
MBh, 2, 42, 35.2 samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt //
MBh, 2, 42, 45.2 yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān //
MBh, 2, 43, 6.2 vāsāṃsi ca śubhānyasmai pradadū rājaśāsanāt //
MBh, 2, 43, 19.2 dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaśānugām /
MBh, 2, 44, 9.2 tanmithyā bhrātaro hīme sahāyāste mahārathāḥ //
MBh, 2, 44, 21.1 idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya /
MBh, 2, 45, 7.1 ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam /
MBh, 2, 45, 21.2 āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ //
MBh, 2, 45, 26.2 tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ //
MBh, 2, 45, 29.2 idaṃ cādbhutam atrāsīt tanme nigadataḥ śṛṇu //
MBh, 2, 45, 39.3 dhṛtarāṣṭram idaṃ vākyam apadāntaram abravīt //
MBh, 2, 45, 40.1 ayam utsahate rājañ śriyam āhartum akṣavit /
MBh, 2, 45, 41.3 tena saṃgamya vetsyāmi kāryasyāsya viniścayam //
MBh, 2, 45, 49.1 apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ /
MBh, 2, 45, 51.2 mūrdhnā praṇamya caraṇāvidaṃ vacanam abravīt //
MBh, 2, 45, 52.1 nābhinandāmi te rājan vyavasāyam imaṃ prabho /
MBh, 2, 46, 5.2 śṛṇu me vistareṇemāṃ kathāṃ bharatasattama /
MBh, 2, 46, 6.2 duryodhanam idaṃ vākyam uvāca vijane punaḥ //
MBh, 2, 46, 17.1 tasya te viditaprajña śokamūlam idaṃ katham /
MBh, 2, 46, 23.1 jyeṣṭho 'yam iti māṃ matvā śreṣṭhaśceti viśāṃ pate /
MBh, 2, 46, 34.2 idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ //
MBh, 2, 48, 33.3 paryasta iva loko 'yaṃ yudhiṣṭhiraniveśane //
MBh, 2, 49, 13.1 adhārayacchatram asya sātyakiḥ satyavikramaḥ /
MBh, 2, 49, 14.2 tam asmai śaṅkham āhārṣīd vāruṇaṃ kalaśodadhiḥ //
MBh, 2, 50, 11.1 na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā /
MBh, 2, 51, 4.2 ayam utsahate rājañ śriyam āhartum akṣavit /
MBh, 2, 51, 5.3 tena saṃgamya vetsyāmi kāryasyāsya viniścayam //
MBh, 2, 51, 20.1 tato vidvān viduraṃ mantrimukhyam uvācedaṃ dhṛtarāṣṭro narendraḥ /
MBh, 2, 51, 21.1 sabheyaṃ me bahuratnā vicitrā śayyāsanair upapannā mahārhaiḥ /
MBh, 2, 51, 23.2 nābhyanandad vaco bhrātur vacanaṃ cedam abravīt //
MBh, 2, 51, 25.3 dhātrā tu diṣṭasya vaśe kiledaṃ sarvaṃ jagacceṣṭati na svatantram //
MBh, 2, 52, 7.1 idaṃ tu tvāṃ kururājo 'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca /
MBh, 2, 52, 7.2 iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tām etya putra //
MBh, 2, 52, 11.2 jānāmyahaṃ dyūtam anarthamūlaṃ kṛtaśca yatno 'sya mayā nivāraṇe /
MBh, 2, 52, 14.3 dhātrā tu diṣṭasya vaśe kiledaṃ nādevanaṃ kitavair adya tair me //
MBh, 2, 53, 5.1 akṣaglahaḥ so 'bhibhavet paraṃ nas tenaiva kālo bhavatīdam āttha /
MBh, 2, 53, 6.2 evam āhāyam asito devalo munisattamaḥ /
MBh, 2, 53, 6.3 imāni lokadvārāṇi yo vai saṃcarate sadā //
MBh, 2, 53, 7.1 idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha /
MBh, 2, 53, 14.1 asmin samāgame kena devanaṃ me bhaviṣyati /
MBh, 2, 53, 15.3 madarthe devitā cāyaṃ śakunir mātulo mama //
MBh, 2, 53, 22.2 ayaṃ bahudhano rājan sāgarāvartasaṃbhavaḥ /
MBh, 2, 54, 2.1 ime niṣkasahasrasya kuṇḍino bharitāḥ śatam /
MBh, 2, 54, 4.2 ayaṃ sahasrasamito vaiyāghraḥ supravartitaḥ /
MBh, 2, 54, 6.2 vahanti naiṣām ucyeta padā bhūmim upaspṛśan /
MBh, 2, 54, 14.1 anusevāṃ carantīmāḥ kuśalā nṛtyasāmasu /
MBh, 2, 54, 19.2 rathāstāvanta eveme hemabhāṇḍāḥ patākinaḥ /
MBh, 2, 55, 2.2 duryodhano bhāratānāṃ kulaghnaḥ so 'yaṃ yukto bhavitā kālahetuḥ //
MBh, 2, 55, 5.1 so 'yaṃ matto 'kṣadevena madhuvanna parīkṣate /
MBh, 2, 55, 8.2 nigrahād asya pāpasya modantāṃ kuravaḥ sukham //
MBh, 2, 55, 9.1 kākenemāṃścitrabarhāñ śārdūlān kroṣṭukena ca /
MBh, 2, 56, 1.3 yad āsthito 'yaṃ dhṛtarāṣṭrasya putro duryodhanaḥ sṛjate vairam ugram //
MBh, 2, 57, 6.1 mā no 'vamaṃsthā vidma manastavedaṃ śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt /
MBh, 2, 57, 21.2 evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana //
MBh, 2, 58, 9.2 rājaputrā ime rājañ śobhante yena bhūṣitāḥ /
MBh, 2, 58, 14.2 ayaṃ dharmān sahadevo 'nuśāsti loke hyasmin paṇḍitākhyāṃ gataśca /
MBh, 2, 58, 14.2 ayaṃ dharmān sahadevo 'nuśāsti loke hyasmin paṇḍitākhyāṃ gataśca /
MBh, 2, 58, 16.2 mādrīputrau priyau rājaṃstavemau vijitau mayā /
MBh, 2, 58, 22.2 ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ parājitaḥ pāṇḍavaḥ savyasācī /
MBh, 2, 59, 5.1 ayaṃ dhatte veṇur ivātmaghātī phalaṃ rājā dhṛtarāṣṭrasya putraḥ /
MBh, 2, 59, 5.2 dyūtaṃ hi vairāya mahābhayāya pakvo na budhyatyayam antakāle //
MBh, 2, 59, 6.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 2, 59, 12.1 anto nūnaṃ bhavitāyaṃ kurūṇāṃ sudāruṇaḥ sarvaharo vināśaḥ /
MBh, 2, 60, 2.2 kṣattā hyayaṃ vivadatyeva bhīrur na cāsmākaṃ vṛddhikāmaḥ sadaiva //
MBh, 2, 60, 5.3 mūḍho rājā dyūtamadena matta āho nānyat kaitavam asya kiṃcit //
MBh, 2, 60, 6.2 yadā nābhūt kaitavam anyad asya tadādevīt pāṇḍavo 'jātaśatruḥ /
MBh, 2, 60, 10.3 ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ //
MBh, 2, 60, 16.2 ihaivaitām ānaya prātikāmin pratyakṣam asyāḥ kuravo bruvantu //
MBh, 2, 60, 28.2 hrīmatyamarṣeṇa ca dahyamānā śanair idaṃ vākyam uvāca kṛṣṇā //
MBh, 2, 60, 29.1 ime sabhāyām upadiṣṭaśāstrāḥ kriyāvantaḥ sarva evendrakalpāḥ /
MBh, 2, 60, 32.1 idaṃ tvanāryaṃ kuruvīramadhye rajasvalāṃ yat parikarṣase mām /
MBh, 2, 60, 32.2 na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan //
MBh, 2, 60, 34.1 droṇasya bhīṣmasya ca nāsti sattvaṃ dhruvaṃ tathaivāsya mahātmano 'pi /
MBh, 2, 60, 34.2 rājñastathā hīmam adharmam ugraṃ na lakṣayante kuruvṛddhamukhyāḥ //
MBh, 2, 60, 40.2 na dharmasaukṣmyāt subhage vivaktuṃ śaknomi te praśnam imaṃ yathāvat /
MBh, 2, 60, 42.2 na manyate tāṃ nikṛtiṃ mahātmā tasmānna te praśnam imaṃ bravīmi //
MBh, 2, 60, 43.3 dyūtapriyair nātikṛtaprayatnaḥ kasmād ayaṃ nāma nisṛṣṭakāmaḥ //
MBh, 2, 60, 45.1 tiṣṭhanti ceme kuravaḥ sabhāyām īśāḥ sutānāṃ ca tathā snuṣāṇām /
MBh, 2, 60, 45.2 samīkṣya sarve mama cāpi vākyaṃ vibrūta me praśnam imaṃ yathāvat //
MBh, 2, 61, 4.2 idaṃ tvatikṛtaṃ manye draupadī yatra paṇyate //
MBh, 2, 61, 6.1 asyāḥ kṛte manyur ayaṃ tvayi rājannipātyate /
MBh, 2, 61, 6.1 asyāḥ kṛte manyur ayaṃ tvayi rājannipātyate /
MBh, 2, 61, 10.2 evam asmikṛtaṃ vidyāṃ yadyasyāhaṃ dhanaṃjaya /
MBh, 2, 61, 11.3 kliśyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt //
MBh, 2, 61, 16.1 yad idaṃ draupadī vākyam uktavatyasakṛcchubhā /
MBh, 2, 61, 18.2 pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt //
MBh, 2, 61, 22.1 tad ayaṃ pāṇḍuputreṇa vyasane vartatā bhṛśam /
MBh, 2, 61, 23.2 jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ //
MBh, 2, 61, 24.1 iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā /
MBh, 2, 61, 24.2 etat sarvaṃ vicāryāhaṃ manye na vijitām imām //
MBh, 2, 61, 26.2 pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt //
MBh, 2, 61, 35.2 iyaṃ tvanekavaśagā bandhakīti viniścitā //
MBh, 2, 61, 36.1 asyāḥ sabhām ānayanaṃ na citram iti me matiḥ /
MBh, 2, 61, 37.1 yaccaiṣāṃ draviṇaṃ kiṃcid yā caiṣā ye ca pāṇḍavāḥ /
MBh, 2, 61, 38.1 duḥśāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ /
MBh, 2, 61, 44.1 idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ /
MBh, 2, 61, 46.1 asya pāpasya durjāter bhāratāpasadasya ca /
MBh, 2, 61, 51.2 viduraḥ sarvadharmajña idaṃ vacanam abravīt //
MBh, 2, 61, 58.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 2, 61, 65.3 brāhmaṇasya mahāprājña dharmakṛcchram idaṃ śṛṇu //
MBh, 2, 61, 69.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ //
MBh, 2, 61, 78.2 virocana sudhanvāyaṃ prāṇānām īśvarastava //
MBh, 2, 62, 1.3 vihvalāsmi kṛtānena karṣatā balinā balāt //
MBh, 2, 62, 2.1 abhivādaṃ karomyeṣāṃ gurūṇāṃ kurusaṃsadi /
MBh, 2, 62, 2.2 na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā //
MBh, 2, 62, 2.2 na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā //
MBh, 2, 62, 3.3 patitā vilalāpedaṃ sabhāyām atathocitā //
MBh, 2, 62, 7.1 mṛṣyante kuravaśceme manye kālasya paryayam /
MBh, 2, 62, 11.1 tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām /
MBh, 2, 62, 12.1 ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ /
MBh, 2, 62, 16.2 sūkṣmatvād gahanatvācca kāryasyāsya ca gauravāt //
MBh, 2, 62, 17.1 nūnam antaḥ kulasyāsya bhavitā nacirād iva /
MBh, 2, 62, 19.1 upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam /
MBh, 2, 62, 21.1 yudhiṣṭhirastu praśne 'smin pramāṇam iti me matiḥ /
MBh, 2, 62, 23.2 smayann ivedaṃ vacanaṃ babhāṣe pāñcālarājasya sutāṃ tadānīm //
MBh, 2, 62, 24.1 tiṣṭhatvayaṃ praśna udārasattve bhīme 'rjune sahadeve tathaiva /
MBh, 2, 62, 26.1 dharme sthito dharmarājo mahātmā svayaṃ cedaṃ kathayatvindrakalpaḥ /
MBh, 2, 62, 26.2 īśo vā te yadyanīśo 'tha vaiṣa vākyād asya kṣipram ekaṃ bhajasva //
MBh, 2, 62, 27.1 sarve hīme kauraveyāḥ sabhāyāṃ duḥkhāntare vartamānāstavaiva /
MBh, 2, 62, 31.1 tasminn uparate śabde bhīmaseno 'bravīd idam /
MBh, 2, 62, 32.2 na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi //
MBh, 2, 62, 34.2 martyadharmā parāmṛśya pāñcālyā mūrdhajān imān //
MBh, 2, 62, 37.2 dhārtarāṣṭrān imān pāpānniṣpiṣeyaṃ talāsibhiḥ //
MBh, 2, 63, 1.2 trayaḥ kileme adhanā bhavanti dāsaḥ śiṣyaścāsvatantrā ca nārī /
MBh, 2, 63, 1.3 dāsasya patnī tvaṃ dhanam asya bhadre hīneśvarā dāsadhanaṃ ca dāsī //
MBh, 2, 63, 5.2 pāñcālyasya drupadasyātmajām imāṃ sabhāmadhye yo 'tidevīd glaheṣu //
MBh, 2, 63, 7.3 kiṃ vidviṣo vādya māṃ dhārayeyur nādevīstvaṃ yadyanayā narendra //
MBh, 2, 63, 8.3 yudhiṣṭhiram uvācedaṃ tūṣṇīṃbhūtam acetasam //
MBh, 2, 63, 16.3 daiverito nūnam ayaṃ purastāt paro 'nayo bharateṣūdapādi //
MBh, 2, 63, 17.1 atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām /
MBh, 2, 63, 17.1 atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām /
MBh, 2, 63, 18.1 imaṃ dharmaṃ kuravo jānatāśu durdṛṣṭe 'smin pariṣat sampraduṣyet /
MBh, 2, 63, 18.1 imaṃ dharmaṃ kuravo jānatāśu durdṛṣṭe 'smin pariṣat sampraduṣyet /
MBh, 2, 63, 18.2 imāṃ cet pūrvaṃ kitavo 'glahīṣyad īśo 'bhaviṣyad aparājitātmā //
MBh, 2, 63, 19.2 gāndhāriputrasya vaco niśamya dharmād asmāt kuravo māpayāta //
MBh, 2, 63, 21.3 īśastvayaṃ kasya parājitātmā tajjānīdhvaṃ kuravaḥ sarva eva //
MBh, 2, 63, 24.2 nivedayāmāsatur ārtavat tadā tato rājā vākyam idaṃ babhāṣe //
MBh, 2, 63, 36.1 pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama /
MBh, 2, 64, 11.2 adyaivaitānnihanmīha praśādhi vasudhām imām //
MBh, 2, 65, 3.1 idaṃ tvevāvaboddhavyaṃ vṛddhasya mama śāsanam /
MBh, 2, 65, 10.1 tathācaritam āryeṇa tvayāsmin satsamāgame /
MBh, 2, 65, 12.1 prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam /
MBh, 2, 66, 3.2 duḥkhārto bharataśreṣṭha idaṃ vacanam abravīt //
MBh, 2, 66, 7.2 na tvayedaṃ śrutaṃ rājan yajjagāda bṛhaspatiḥ /
MBh, 2, 66, 20.2 akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ //
MBh, 2, 66, 21.2 ayaṃ hi śakunir veda savidyām akṣasaṃpadam //
MBh, 2, 66, 24.3 āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ //
MBh, 2, 66, 29.2 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ //
MBh, 2, 66, 30.2 anto nūnaṃ kulasyāsya kuravastannibodhata //
MBh, 2, 67, 13.1 anena vyavasāyena sahāsmābhir yudhiṣṭhira /
MBh, 2, 67, 16.2 apyayaṃ na vināśaḥ syāt kurūṇām iti cintayan //
MBh, 2, 67, 20.1 anena vyavasāyena dīvyāma bharatarṣabha /
MBh, 2, 68, 7.1 citrān saṃnāhān avamuñcantu caiṣāṃ vāsāṃsi divyāni ca bhānumanti /
MBh, 2, 68, 8.2 jñāsyanti te ''tmānam ime 'dya pāṇḍavā viparyaye ṣaṇḍhatilā ivāphalāḥ //
MBh, 2, 68, 9.1 ayaṃ hi vāsodaya īdṛśānāṃ manasvināṃ kaurava mā bhaved vaḥ /
MBh, 2, 68, 12.2 eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam //
MBh, 2, 68, 12.2 eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam //
MBh, 2, 68, 15.2 uvācedaṃ sahasaivopagamya siṃho yathā haimavataḥ śṛgālam //
MBh, 2, 68, 27.1 idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ /
MBh, 2, 68, 28.1 suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi /
MBh, 2, 68, 28.2 śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale //
MBh, 2, 68, 29.1 vākyaśūrasya caivāsya paruṣasya durātmanaḥ /
MBh, 2, 68, 38.1 saubalasya vadhaṃ prepsur idaṃ vacanam abravīt /
MBh, 2, 68, 42.2 darśanīyatamo nṝṇām idaṃ vacanam abravīt //
MBh, 2, 68, 43.1 suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ /
MBh, 2, 68, 43.1 suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ /
MBh, 2, 69, 7.1 yudhiṣṭhira vijānīhi mamedaṃ bharatarṣabha /
MBh, 2, 69, 14.1 draṣṭā sadā nāradasya dhaumyaste 'yaṃ purohitaḥ /
MBh, 2, 70, 4.1 vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat /
MBh, 2, 70, 6.1 sabhāgyāḥ kuravaśceme ye na dagdhāstvayānaghe /
MBh, 2, 70, 8.2 yathedaṃ vyasanaṃ prāpya nāsya sīdenmahanmanaḥ //
MBh, 2, 70, 8.2 yathedaṃ vyasanaṃ prāpya nāsya sīdenmahanmanaḥ //
MBh, 2, 70, 14.1 vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ /
MBh, 2, 70, 14.2 kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā //
MBh, 2, 70, 15.1 syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam /
MBh, 2, 70, 19.1 dhanyāṃ cātīndriyajñānām imāṃ prāptāṃ parāṃ gatim /
MBh, 2, 70, 20.2 jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm //
MBh, 2, 71, 19.1 yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaśe /
MBh, 2, 71, 32.2 droṇaṃ dvīpam amanyanta rājyaṃ cāsmai nyavedayan //
MBh, 2, 71, 42.2 nūnaṃ so 'yam anuprāptastvatkṛte kālaparyayaḥ //
MBh, 2, 71, 46.2 droṇasya vacanaṃ śrutvā dhṛtarāṣṭro 'bravīd idam /
MBh, 2, 72, 5.2 tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati /
MBh, 2, 72, 10.2 uttiṣṭhanti vināśānte naraṃ taccāsya rocate //
MBh, 2, 72, 12.1 āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam /
MBh, 3, 1, 12.1 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ /
MBh, 3, 1, 13.2 yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate //
MBh, 3, 1, 15.1 neyam asti mahī kṛtsnā yatra duryodhano nṛpaḥ /
MBh, 3, 1, 36.2 sukṛtānena me tuṣṭiḥ satkāraś ca bhaviṣyati //
MBh, 3, 2, 7.3 sahāyaviparibhraṃśas tv ayaṃ sādayatīva mām //
MBh, 3, 2, 8.2 ta ime śokajair duḥkhair bhrātaro me vimohitāḥ //
MBh, 3, 2, 9.2 duḥkhānvitān imān kleśair nāhaṃ yoktum ihotsahe //
MBh, 3, 2, 14.4 yoge sāṃkhye ca kuśalo rājānam idam abravīt //
MBh, 3, 2, 20.2 tayor vyāsasamāsābhyāṃ śamopāyam imaṃ śṛṇu //
MBh, 3, 2, 45.3 aiśvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 3, 2, 49.2 nārthopabhogalipsārtham iyam arthepsutā mama /
MBh, 3, 2, 60.2 aho bata mahat kaṣṭaṃ viparītam idaṃ jagat /
MBh, 3, 2, 63.2 tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ manaḥ //
MBh, 3, 2, 70.1 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 3, 2, 70.2 tasmād dharmān imān sarvān nābhimānāt samācaret //
MBh, 3, 2, 71.2 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
MBh, 3, 2, 76.3 yogaiśvaryeṇa saṃyuktā dhārayanti prajā imāḥ //
MBh, 3, 3, 1.3 purohitam upāgamya bhrātṛmadhye 'bravīd idam //
MBh, 3, 3, 2.1 prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ /
MBh, 3, 3, 4.2 yudhiṣṭhiram uvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ //
MBh, 3, 3, 33.1 imaṃ stavaṃ devavarasya yo naraḥ prakīrtayecchucisumanāḥ samāhitaḥ /
MBh, 3, 5, 2.2 samaś ca tvaṃ saṃmataḥ kauravāṇāṃ pathyaṃ caiṣāṃ mama caiva bravīhi //
MBh, 3, 5, 3.1 evaṃ gate vidura yad adya kāryaṃ paurāś ceme katham asmān bhajeran /
MBh, 3, 5, 4.2 trivargo 'yaṃ dharmamūlo narendra rājyaṃ cedaṃ dharmamūlaṃ vadanti /
MBh, 3, 5, 4.2 trivargo 'yaṃ dharmamūlo narendra rājyaṃ cedaṃ dharmamūlaṃ vadanti /
MBh, 3, 5, 11.2 putraṃ tyajemam ahitaṃ kulasyetyetad rājan na ca tat tvaṃ cakartha /
MBh, 3, 5, 13.1 ajātaśatrur hi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan /
MBh, 3, 5, 17.1 idaṃ tvidānīṃ kuta eva niścitaṃ teṣām arthe pāṇḍavānāṃ yad āttha /
MBh, 3, 5, 20.3 nedam astīty atha viduro bhāṣamāṇaḥ samprādravad yatra pārthā babhūvuḥ //
MBh, 3, 6, 8.1 kaccin nāyaṃ vacanāt saubalasya samāhvātā devanāyopayāti /
MBh, 3, 6, 14.2 yathāturasyeva hi pathyam annaṃ na rocate smāsya tad ucyamānam //
MBh, 3, 6, 16.2 yathā parṇe puṣkarasyeva siktaṃ jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin //
MBh, 3, 6, 17.2 nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ vā //
MBh, 3, 6, 21.2 ātmā caiṣām agrato nātivarted evaṃvṛttir vardhate bhūmipālaḥ //
MBh, 3, 7, 6.2 bhrātṛsnehād idaṃ rājan saṃjayaṃ vākyam abravīt //
MBh, 3, 7, 14.2 śaśaṃsāgamane hetum idaṃ caivābravīd vacaḥ //
MBh, 3, 8, 4.1 yāvad asya punar buddhiṃ viduro nāpakarṣati /
MBh, 3, 8, 16.2 na cāsya śaknumaḥ sarve priye sthātum atandritāḥ //
MBh, 3, 9, 4.1 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ /
MBh, 3, 9, 5.1 vāryatāṃ sādhvayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ /
MBh, 3, 9, 5.2 vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate //
MBh, 3, 9, 8.1 samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata /
MBh, 3, 9, 9.1 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ /
MBh, 3, 10, 8.2 kim idaṃ rodiṣi śubhe kaccit kṣemaṃ divaukasām /
MBh, 3, 11, 1.3 ahaṃ caiva vijānāmi sarve ceme narādhipāḥ //
MBh, 3, 11, 4.2 ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ /
MBh, 3, 11, 5.2 anuśāstā yathānyāyaṃ śamāyāsya kulasya te //
MBh, 3, 11, 31.2 vidhinā samprayuktaś ca śāpāyāsya mano dadhe //
MBh, 3, 11, 33.1 yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi /
MBh, 3, 11, 33.2 tasmād asyābhimānasya sadyaḥ phalam avāpnuhi //
MBh, 3, 12, 2.2 śṛṇu bhīmasya karmedam atimānuṣakarmaṇaḥ /
MBh, 3, 12, 23.1 vane 'smin kāmyake śūnye nivasāmi gatajvaraḥ /
MBh, 3, 12, 27.2 vanam abhyāgato ghoram idaṃ tava parigraham //
MBh, 3, 12, 28.1 kirmīras tvabravīd enaṃ diṣṭyā devair idaṃ mama /
MBh, 3, 12, 30.1 so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram /
MBh, 3, 12, 30.2 anena hi mama bhrātā bako vinihataḥ priyaḥ //
MBh, 3, 12, 31.2 vidyābalam upāśritya na hyasty asyaurasaṃ balam //
MBh, 3, 12, 32.2 hato durātmanānena svasā cāsya hṛtā purā //
MBh, 3, 12, 32.2 hato durātmanānena svasā cāsya hṛtā purā //
MBh, 3, 12, 33.1 so 'yam abhyāgato mūḍho mamedaṃ gahanaṃ vanam /
MBh, 3, 12, 33.1 so 'yam abhyāgato mūḍho mamedaṃ gahanaṃ vanam /
MBh, 3, 12, 34.1 adyāsya yātayiṣyāmi tad vairaṃ cirasaṃbhṛtam /
MBh, 3, 12, 34.2 tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā //
MBh, 3, 12, 65.2 bhūtale pātayāmāsa vākyaṃ cedam uvāca ha //
MBh, 3, 13, 39.2 lokāllokam imaṃ prāptau naranārāyaṇāvṛṣī //
MBh, 3, 13, 47.2 jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ //
MBh, 3, 13, 60.1 śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā /
MBh, 3, 13, 63.1 nanvime śaraṇaṃ prāptān na tyajanti kadācana /
MBh, 3, 13, 64.1 pañceme pañcabhir jātāḥ kumārāś cāmitaujasaḥ /
MBh, 3, 13, 67.1 nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ /
MBh, 3, 13, 77.2 sārathiṃ cāsya dayitam apahastena jaghnivān //
MBh, 3, 13, 79.1 yatrāryā rudatī bhītā pāṇḍavān idam abravīt /
MBh, 3, 13, 86.1 śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ /
MBh, 3, 13, 99.1 prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat /
MBh, 3, 13, 105.1 ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ /
MBh, 3, 14, 1.2 nedaṃ kṛcchram anuprāpto bhavān syād vasudhādhipa /
MBh, 3, 14, 14.2 yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam //
MBh, 3, 15, 17.2 niścitya manasā rājan vadhāyāsya mano dadhe //
MBh, 3, 17, 12.1 tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto mahat /
MBh, 3, 17, 15.2 sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata //
MBh, 3, 18, 5.1 nāsya vikṣipataś cāpaṃ saṃdadhānasya cāsakṛt /
MBh, 3, 18, 6.1 mukhasya varṇo na vikalpate 'sya celuś ca gātrāṇi na cāpi tasya /
MBh, 3, 18, 6.2 siṃhonnataṃ cāpy abhigarjato 'sya śuśrāva loko 'dbhutarūpam agryam //
MBh, 3, 19, 4.2 dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam //
MBh, 3, 19, 22.1 pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam /
MBh, 3, 19, 29.1 tyaktvā raṇam imaṃ saute pṛṣṭhato 'bhyāhataḥ śaraiḥ /
MBh, 3, 20, 12.2 yantāram asya sahasā tribhir bāṇaiḥ samarpayat //
MBh, 3, 20, 23.1 saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe /
MBh, 3, 20, 24.1 mṛtyur asya mahābāho raṇe devakinandanaḥ /
MBh, 3, 21, 4.1 asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛśam /
MBh, 3, 21, 4.2 kim idaṃ naraśārdūla śrotum icchāmahe vayam //
MBh, 3, 21, 5.1 evam uktas tu sa mayā vistareṇedam abravīt /
MBh, 3, 22, 30.1 tato mamāsīn manasi māyeyam iti niścitam /
MBh, 3, 23, 24.1 sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho /
MBh, 3, 24, 9.2 paurān imāñjānapadāṃś ca sarvān hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 24, 13.2 ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi //
MBh, 3, 25, 2.1 dvādaśemāḥ samāsmābhir vastavyaṃ nirjane vane /
MBh, 3, 25, 3.2 yatremāḥ śaradaḥ sarvāḥ sukhaṃ prativasemahi //
MBh, 3, 25, 10.1 idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam /
MBh, 3, 25, 11.1 atremā dvādaśa samā viharemeti rocaye /
MBh, 3, 26, 6.2 bhavān idaṃ kiṃ smayatīva hṛṣṭas tapasvināṃ paśyatāṃ mām udīkṣya //
MBh, 3, 26, 11.1 nṛpāś ca nābhāgabhagīrathādayo mahīm imāṃ sāgarāntāṃ vijitya /
MBh, 3, 26, 17.1 yathāpratijñaṃ ca mahānubhāva kṛcchraṃ vane vāsam imaṃ niruṣya /
MBh, 3, 27, 7.1 caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ /
MBh, 3, 27, 9.1 idaṃ tu vacanaṃ pārtha śṛṇvekāgramanā mama /
MBh, 3, 27, 11.1 nābrāhmaṇas tāta ciraṃ bubhūṣed icchann imaṃ lokam amuṃ ca jetum /
MBh, 3, 27, 14.1 nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir varṇaṃ dvitīyaṃ bhajate cirāya /
MBh, 3, 28, 2.2 tataḥ kṛṣṇā dharmarājam idaṃ vacanam abravīt //
MBh, 3, 28, 10.1 idaṃ ca śayanaṃ dṛṣṭvā yaccāsīt te purātanam /
MBh, 3, 28, 11.2 dṛṣṭvā kuśabṛsīṃ cemāṃ śoko māṃ rundhayatyayam //
MBh, 3, 28, 11.2 dṛṣṭvā kuśabṛsīṃ cemāṃ śoko māṃ rundhayatyayam //
MBh, 3, 28, 19.1 bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam /
MBh, 3, 28, 22.2 tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ //
MBh, 3, 28, 25.1 tam imaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ /
MBh, 3, 29, 1.2 atrāpy udāharantīmam itihāsaṃ purātanam /
MBh, 3, 29, 8.1 sarvabhūtāni cāpyasya na namante kadācana /
MBh, 3, 29, 9.2 ādātuṃ cāsya vittāni prārthayante 'lpacetasaḥ //
MBh, 3, 29, 12.2 avajñānaṃ hi loke 'smin maraṇād api garhitam //
MBh, 3, 29, 14.1 apyasya dārān icchanti paribhūya kṣamāvataḥ /
MBh, 3, 29, 14.2 dārāś cāsya pravartante yathākāmam acetasaḥ //
MBh, 3, 29, 16.2 atha vairocane doṣān imān viddhyakṣamāvatām //
MBh, 3, 29, 22.2 antaraṃ hyasya dṛṣṭvaiva loko vikurute dhruvam /
MBh, 3, 30, 35.1 atrāpyudāharantīmā gāthā nityaṃ kṣamāvatām /
MBh, 3, 30, 42.1 kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām /
MBh, 3, 30, 48.1 kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye /
MBh, 3, 31, 3.1 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham /
MBh, 3, 31, 3.2 yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ //
MBh, 3, 31, 13.1 yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate /
MBh, 3, 31, 15.1 asminn api mahāraṇye vijane dasyusevite /
MBh, 3, 31, 19.2 niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm //
MBh, 3, 31, 19.2 niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm //
MBh, 3, 31, 20.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 31, 22.2 īrayatyaṅgam aṅgāni tathā rājann imāḥ prajāḥ //
MBh, 3, 31, 24.1 śakunis tantubaddho vā niyato 'yam anīśvaraḥ /
MBh, 3, 31, 26.1 nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃcana /
MBh, 3, 31, 27.1 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
MBh, 3, 31, 29.2 vyāpya bhūtāni carate na cāyam iti lakṣyate //
MBh, 3, 31, 30.1 hetumātram idaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam /
MBh, 3, 31, 31.1 paśya māyāprabhāvo 'yam īśvareṇa yathā kṛtaḥ /
MBh, 3, 31, 36.1 saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ /
MBh, 3, 31, 37.2 roṣād iva pravṛtto 'yaṃ yathāyam itaro janaḥ //
MBh, 3, 31, 37.2 roṣād iva pravṛtto 'yaṃ yathāyam itaro janaḥ //
MBh, 3, 31, 39.1 tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane /
MBh, 3, 32, 16.1 indriyaprītisambaddhaṃ yad idaṃ lokasākṣikam /
MBh, 3, 32, 26.2 vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ //
MBh, 3, 32, 29.1 sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate /
MBh, 3, 32, 34.1 naitāni veda yaḥ kaścin muhyantyatra prajā imāḥ /
MBh, 3, 33, 2.1 ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata /
MBh, 3, 33, 7.2 api dhātā vidhātā ca yathāyam udake bakaḥ //
MBh, 3, 33, 11.1 yaśca diṣṭaparo loke yaścāyaṃ haṭhavādakaḥ /
MBh, 3, 33, 20.1 yaddhyayaṃ puruṣaḥ kiṃcit kurute vai śubhāśubham /
MBh, 3, 33, 21.1 kāraṇaṃ tasya deho 'yaṃ dhātuḥ karmaṇi karmaṇi /
MBh, 3, 33, 21.2 sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaśaḥ //
MBh, 3, 33, 25.2 dhiyā dhīro vijānīyād upāyaṃ cāsya siddhaye //
MBh, 3, 33, 26.1 tataḥ pravartate paścāt karaṇeṣvasya siddhaye /
MBh, 3, 33, 27.2 idaṃ tvakuśaleneti viśeṣād upalabhyate //
MBh, 3, 33, 28.2 puruṣaḥ karmasādhyeṣu syācced ayam akāraṇam //
MBh, 3, 33, 37.2 ekāntena hyanīho 'yaṃ parābhavati pūruṣaḥ //
MBh, 3, 33, 39.1 asaṃbhave tvasya hetuḥ prāyaścittaṃ tu lakṣyate /
MBh, 3, 33, 42.1 ekāntena hyanartho 'yaṃ vartate 'smāsu sāmpratam /
MBh, 3, 33, 48.2 nirvedo nātra gantavyo dvāvetau hyasya karmaṇaḥ /
MBh, 3, 33, 52.2 sāmnaivārthaṃ tato lipset karma cāsmai prayojayet //
MBh, 3, 33, 53.1 vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira /
MBh, 3, 33, 56.1 evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata /
MBh, 3, 33, 57.2 so 'smā artham imaṃ prāha pitre me bharatarṣabha //
MBh, 3, 33, 57.2 so 'smā artham imaṃ prāha pitre me bharatarṣabha //
MBh, 3, 34, 30.2 sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate //
MBh, 3, 34, 33.1 imāñśakunikān rājan hanti vaitaṃsiko yathā /
MBh, 3, 34, 35.2 prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm //
MBh, 3, 34, 36.2 anartham iti manyante so 'yam asmāsu vartate //
MBh, 3, 34, 55.1 sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ /
MBh, 3, 34, 71.2 iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām //
MBh, 3, 34, 73.1 idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te /
MBh, 3, 35, 13.2 udyojayāmāsa kurūṃśca sarvān ye cāsya kecid vaśam anvagacchan //
MBh, 3, 35, 20.1 śriyaṃ ca loke labhate samagrāṃ manye cāsmai śatravaḥ saṃnamante /
MBh, 3, 36, 10.2 ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ //
MBh, 3, 36, 12.1 ayaṃ ca pārtho bībhatsur variṣṭho jyāvikarṣaṇe /
MBh, 3, 36, 13.1 yo 'yam eko 'bhimanute sarvāṃlloke dhanurbhṛtaḥ /
MBh, 3, 36, 13.2 so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati //
MBh, 3, 36, 19.2 asyāṃ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ //
MBh, 3, 36, 25.1 imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū /
MBh, 3, 36, 26.1 puṇyakīrtī rājaputrī draupadī vīrasūriyam /
MBh, 3, 36, 27.1 māṃ cāpi rājañ jānanti ā kumāram imāḥ prajāḥ /
MBh, 3, 36, 32.2 pūtikān iva somasya tathedaṃ kriyatām iti //
MBh, 3, 37, 2.2 bhīmasenam idaṃ vākyam apadāntaram abravīt //
MBh, 3, 37, 3.2 idam anyat samādhatsva vākyaṃ me vākyakovida //
MBh, 3, 37, 6.2 ārabdhavyam idaṃ karma manyase śṛṇu tatra me //
MBh, 3, 37, 21.2 yudhiṣṭhiram idaṃ vākyam uvāca vadatāṃ varaḥ //
MBh, 3, 37, 25.2 abravīd upapannārtham idaṃ vākyaviśāradaḥ //
MBh, 3, 37, 27.1 gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva /
MBh, 3, 37, 31.1 vanād asmācca kaunteya vanam anyad vicintyatām /
MBh, 3, 38, 1.3 saṃsmṛtya munisaṃdeśam idaṃ vacanam abravīt //
MBh, 3, 38, 3.2 dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha //
MBh, 3, 38, 7.1 sarvayodheṣu caivāsya sadā vṛttir anuttamā /
MBh, 3, 38, 8.1 adya ceyaṃ mahī kṛtsnā duryodhanavaśānugā /
MBh, 3, 38, 33.1 neha śastreṇa kartavyaṃ śāntānām ayam ālayaḥ /
MBh, 3, 39, 7.2 na hyasya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye /
MBh, 3, 39, 24.1 sadopasparśanāccāsya babhūvur amitaujasaḥ /
MBh, 3, 39, 28.3 aham asya vijānāmi saṃkalpaṃ manasi sthitam //
MBh, 3, 39, 29.1 nāsya svargaspṛhā kācin naiśvaryasya na cāyuṣaḥ /
MBh, 3, 39, 29.2 yat tvasya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai //
MBh, 3, 40, 18.2 na tvam asmin vane ghore bibheṣi kanakaprabha //
MBh, 3, 40, 19.1 kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ /
MBh, 3, 40, 19.2 mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ //
MBh, 3, 40, 22.1 mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ /
MBh, 3, 40, 29.1 aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ /
MBh, 3, 40, 30.1 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ /
MBh, 3, 40, 36.2 purastād akṣayau dattau tūṇau yenāsya khāṇḍave //
MBh, 3, 40, 37.2 ayaṃ ca puruṣaḥ ko'pi bāṇān grasati sarvaśaḥ //
MBh, 3, 40, 39.2 tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ //
MBh, 3, 40, 52.3 śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ //
MBh, 3, 40, 58.1 bhagavaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim /
MBh, 3, 40, 59.2 na me syād aparādho 'yaṃ mahādevātisāhasāt //
MBh, 3, 40, 60.1 kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha /
MBh, 3, 41, 16.1 avadhyo nāma nāstyasya trailokye sacarācare /
MBh, 3, 42, 23.2 anenāstreṇa sumahat tvaṃ hi karma kariṣyasi //
MBh, 3, 42, 28.1 ebhis tadā mayā vīra saṃgrāme tārakāmaye /
MBh, 3, 42, 29.1 tasmād imān mahāsattva matprasādāt samutthitān /
MBh, 3, 42, 30.1 anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi /
MBh, 3, 43, 14.1 asmāllokād devalokaṃ pākaśāsanaśāsanāt /
MBh, 3, 44, 24.1 parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau /
MBh, 3, 45, 8.1 sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ /
MBh, 3, 45, 8.1 sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ /
MBh, 3, 45, 13.1 kiṃ tvasya sukṛtaṃ karma lokā vā ke vinirjitāḥ /
MBh, 3, 45, 14.2 lomaśaṃ prahasan vākyam idam āha śacīpatiḥ //
MBh, 3, 45, 15.2 nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ //
MBh, 3, 45, 16.1 maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ /
MBh, 3, 45, 17.2 śṛṇu me vadato brahman yo 'yaṃ yaccāsya kāraṇam //
MBh, 3, 45, 17.2 śṛṇu me vadato brahman yo 'yaṃ yaccāsya kāraṇam //
MBh, 3, 45, 18.2 tāvimāvabhijānīhi hṛṣīkeśadhanaṃjayau //
MBh, 3, 45, 28.1 ayaṃ teṣāṃ samastānāṃ śaktaḥ pratisamāsane /
MBh, 3, 46, 1.2 atyadbhutam idaṃ karma pārthasyāmitatejasaḥ /
MBh, 3, 46, 13.1 na tu hantārjunasyāsti jetā vāsya na vidyate /
MBh, 3, 46, 27.1 āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam /
MBh, 3, 46, 35.1 ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ /
MBh, 3, 46, 35.2 te 'py asya bhūyaso doṣān vardhayanti vicetasaḥ //
MBh, 3, 46, 39.1 idaṃ ca sumahaccitram arjunasyeha saṃjaya /
MBh, 3, 47, 1.2 yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune /
MBh, 3, 48, 11.2 vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ /
MBh, 3, 48, 26.2 dhārtarāṣṭrīṃ śriyaṃ prāpya praśādhi pṛthivīm imām //
MBh, 3, 48, 29.2 pratijñāto vane vāso rājamadhye mayā hyayam //
MBh, 3, 48, 40.3 dhruvaṃ kurūṇām ayam antakālo mahābhayo bhavitā śoṇitaughaḥ //
MBh, 3, 49, 37.3 imām avasthāṃ samprāptaṃ śrotum icchāmi pārthivam //
MBh, 3, 50, 27.2 saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame //
MBh, 3, 51, 8.2 anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho //
MBh, 3, 51, 16.2 ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk //
MBh, 3, 52, 4.1 aham indro 'yam agniś ca tathaivāyam apāmpatiḥ /
MBh, 3, 52, 4.1 aham indro 'yam agniś ca tathaivāyam apāmpatiḥ /
MBh, 3, 52, 4.2 śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva //
MBh, 3, 52, 16.2 ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati //
MBh, 3, 53, 17.1 sakhyaścāsyā mayā dṛṣṭās tābhiścāpyupalakṣitaḥ /
MBh, 3, 54, 16.2 devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt //
MBh, 3, 54, 26.2 skandhadeśe 'sṛjaccāsya srajaṃ paramaśobhanām /
MBh, 3, 54, 32.2 varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ //
MBh, 3, 54, 33.1 pārthivāścānubhūyāsyā vivāhaṃ vismayānvitāḥ /
MBh, 3, 55, 5.2 devān āmantrya tān sarvān uvācedaṃ vacas tadā //
MBh, 3, 56, 2.2 athāsya dvādaśe varṣe dadarśa kalir antaram //
MBh, 3, 56, 4.2 gatvā puṣkaram āhedam ehi dīvya nalena vai //
MBh, 3, 56, 17.2 nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān //
MBh, 3, 57, 3.2 nalaṃ ca hṛtasarvasvam upalabhyedam abravīt //
MBh, 3, 57, 13.2 tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate //
MBh, 3, 57, 17.2 idam āropya mithunaṃ kuṇḍinaṃ yātum arhasi //
MBh, 3, 58, 12.2 asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati //
MBh, 3, 58, 12.2 asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati //
MBh, 3, 58, 18.2 ta ime śakunā bhūtvā vāso 'pyapaharanti me //
MBh, 3, 58, 19.2 bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ //
MBh, 3, 58, 22.1 eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān /
MBh, 3, 58, 22.2 ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ //
MBh, 3, 58, 33.1 yadi cāyam abhiprāyas tava rājan vrajed iti /
MBh, 3, 59, 10.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 3, 59, 11.1 mām iyaṃ hyanuraktedaṃ duḥkham āpnoti matkṛte /
MBh, 3, 59, 11.1 mām iyaṃ hyanuraktedaṃ duḥkham āpnoti matkṛte /
MBh, 3, 59, 11.2 madvihīnā tviyaṃ gacchet kadācit svajanaṃ prati //
MBh, 3, 59, 12.1 mayā niḥsaṃśayaṃ duḥkham iyaṃ prāpsyaty anuttamā /
MBh, 3, 59, 15.1 kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā /
MBh, 3, 59, 19.2 seyam adya sabhāmadhye śete bhūmāvanāthavat //
MBh, 3, 59, 20.1 iyaṃ vastrāvakartena saṃvītā cāruhāsinī /
MBh, 3, 60, 7.1 paryāptaḥ parihāso 'yam etāvān puruṣarṣabha /
MBh, 3, 60, 22.2 grāheṇānena vipine kimarthaṃ nābhidhāvasi //
MBh, 3, 60, 29.2 kathaṃ cedaṃ mahat kṛcchraṃ prāptavatyasi bhāmini //
MBh, 3, 60, 30.2 sarvam etad yathāvṛttam ācacakṣe 'sya bhārata //
MBh, 3, 60, 37.2 tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ //
MBh, 3, 61, 18.2 asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 25.2 nādya tvām anupaśyāmi girāvasmin narottama /
MBh, 3, 61, 25.3 vane cāsmin mahāghore siṃhavyāghraniṣevite //
MBh, 3, 61, 28.1 ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam /
MBh, 3, 61, 29.2 ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram //
MBh, 3, 61, 30.1 araṇyarāḍ ayaṃ śrīmāṃś caturdaṃṣṭro mahāhanuḥ /
MBh, 3, 61, 31.1 bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ /
MBh, 3, 61, 35.1 imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ /
MBh, 3, 61, 36.2 asyāraṇyasya mahataḥ ketubhūtam ivocchritam //
MBh, 3, 61, 38.3 girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati //
MBh, 3, 61, 50.2 kaccid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ //
MBh, 3, 61, 53.2 yady asyasmin vane rājan darśayātmānam ātmanā //
MBh, 3, 61, 65.1 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ /
MBh, 3, 61, 69.1 asyāraṇyasya mahatī devatā vā mahībhṛtaḥ /
MBh, 3, 61, 69.2 asyā nu nadyāḥ kalyāṇi vada satyam anindite //
MBh, 3, 61, 70.1 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā /
MBh, 3, 61, 70.2 na cāpyasya girer viprā na nadyā devatāpyaham //
MBh, 3, 61, 82.1 kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ /
MBh, 3, 61, 83.1 yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam /
MBh, 3, 61, 84.2 ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt //
MBh, 3, 61, 93.1 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat /
MBh, 3, 61, 98.1 aho batāyam agamaḥ śrīmān asmin vanāntare /
MBh, 3, 61, 98.1 aho batāyam agamaḥ śrīmān asmin vanāntare /
MBh, 3, 61, 101.2 vyasanenārditaṃ vīram araṇyam idam āgatam //
MBh, 3, 61, 114.1 vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ /
MBh, 3, 61, 123.2 paśyāmyasmin vane kaṣṭe amanuṣyaniṣevite /
MBh, 3, 61, 124.2 kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha //
MBh, 3, 61, 125.2 sārtho 'yaṃ cedirājasya subāhoḥ satyavādinaḥ /
MBh, 3, 62, 11.3 bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa //
MBh, 3, 62, 12.2 yo 'pi me nirjane 'raṇye samprāpto 'yaṃ janārṇavaḥ /
MBh, 3, 62, 12.3 hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu //
MBh, 3, 62, 15.2 karmaṇā manasā vācā yad idaṃ duḥkham āgatam //
MBh, 3, 62, 41.1 tāṃ prahṛṣṭena manasā rājamātedam abravīt /
MBh, 3, 62, 42.2 uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata //
MBh, 3, 63, 22.2 saṃsmartavyas tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ //
MBh, 3, 63, 23.1 anena vāsasācchannaḥ svarūpaṃ pratipatsyase /
MBh, 3, 63, 23.2 ityuktvā pradadāvasmai divyaṃ vāsoyugaṃ tadā //
MBh, 3, 64, 4.1 yāni śilpāni loke 'smin yaccāpyanyat suduṣkaram /
MBh, 3, 64, 7.1 tvām upasthāsyataścemau nityaṃ vārṣṇeyajīvalau /
MBh, 3, 64, 9.2 sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha //
MBh, 3, 65, 3.1 asmin karmaṇi niṣpanne vijñāte niṣadhādhipe /
MBh, 3, 65, 9.2 yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā /
MBh, 3, 65, 9.2 yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā /
MBh, 3, 65, 9.3 kṛtārtho 'smyadya dṛṣṭvemāṃ lokakāntām iva śriyam //
MBh, 3, 65, 19.1 duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ /
MBh, 3, 65, 20.1 imām asitakeśāntāṃ śatapattrāyatekṣaṇām /
MBh, 3, 65, 22.1 asyā nūnaṃ punarlābhānnaiṣadhaḥ prītim eṣyati /
MBh, 3, 65, 23.2 naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā //
MBh, 3, 65, 25.1 ayam āśvāsayāmyenāṃ pūrṇacandranibhānanām /
MBh, 3, 65, 34.2 papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī //
MBh, 3, 66, 1.3 suteyaṃ tasya kalyāṇī damayantīti viśrutā //
MBh, 3, 66, 2.2 bhāryeyaṃ tasya kalyāṇī puṇyaślokasya dhīmataḥ //
MBh, 3, 66, 4.1 te vayaṃ damayantyarthe carāmaḥ pṛthivīm imām /
MBh, 3, 66, 4.2 seyam āsāditā bālā tava putraniveśane //
MBh, 3, 66, 5.1 asyā rūpeṇa sadṛśī mānuṣī neha vidyate /
MBh, 3, 66, 5.2 asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ /
MBh, 3, 66, 6.1 malena saṃvṛto hyasyās tanvabhreṇeva candramāḥ /
MBh, 3, 66, 6.2 cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ //
MBh, 3, 66, 7.2 na cāsyā naśyate rūpaṃ vapur malasamācitam /
MBh, 3, 66, 8.1 anena vapuṣā bālā piplunānena caiva ha /
MBh, 3, 66, 8.1 anena vapuṣā bālā piplunānena caiva ha /
MBh, 3, 66, 8.2 lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā //
MBh, 3, 66, 11.3 utsṛjya bāṣpaṃ śanakai rājamātedam abravīt //
MBh, 3, 66, 12.1 bhaginyā duhitā me 'si piplunānena sūcitā /
MBh, 3, 66, 14.1 yathaiva te pitur gehaṃ tathedam api bhāmini /
MBh, 3, 66, 15.2 abhivādya mātur bhaginīm idaṃ vacanam abravīt //
MBh, 3, 66, 26.2 viśrāntā mātaraṃ rājann idaṃ vacanam abravīt //
MBh, 3, 67, 8.1 atha tān abravīd bhaimī sarvarāṣṭreṣvidaṃ vacaḥ /
MBh, 3, 67, 19.2 yadi vāpyarthakāmaḥ syājjñeyam asya cikīrṣitam //
MBh, 3, 68, 1.3 pratyetya nagaraṃ bhaimīm idaṃ vacanam abravīt //
MBh, 3, 68, 7.2 kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata //
MBh, 3, 68, 14.1 ayam artho na saṃvedyo bhīme mātaḥ kathaṃcana /
MBh, 3, 69, 4.2 asmadarthe bhavedvāyam upāyaścintito mahān //
MBh, 3, 69, 8.2 kṛtāñjalir uvācedam ṛtuparṇaṃ narādhipam //
MBh, 3, 69, 13.2 kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam //
MBh, 3, 69, 14.1 katham alpabalaprāṇā vakṣyantīme hayā mama /
MBh, 3, 69, 24.1 kiṃ nu syānmātalir ayaṃ devarājasya sārathiḥ /
MBh, 3, 69, 26.2 so 'yaṃ nṛpatir āyāta ityevaṃ samacintayat //
MBh, 3, 69, 28.1 api cedaṃ vayas tulyam asya manye nalasya ca /
MBh, 3, 69, 28.1 api cedaṃ vayas tulyam asya manye nalasya ca /
MBh, 3, 69, 28.2 nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati //
MBh, 3, 69, 29.1 pracchannā hi mahātmānaś caranti pṛthivīm imām /
MBh, 3, 70, 9.1 vṛkṣe 'smin yāni parṇāni phalānyapi ca bāhuka /
MBh, 3, 70, 10.2 pracinuhyasya śākhe dve yāścāpyanyāḥ praśākhikāḥ /
MBh, 3, 70, 10.3 ābhyāṃ phalasahasre dve pañconaṃ śatam eva ca //
MBh, 3, 70, 13.2 saṃkhyāsyāmi phalānyasya paśyataste janādhipa /
MBh, 3, 70, 14.1 tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum /
MBh, 3, 70, 19.1 athābravīd bāhukas taṃ saṃkhyāyemaṃ vibhītakam /
MBh, 3, 70, 19.2 tato vidarbhān yāsyāmi kuruṣvedaṃ vaco mama //
MBh, 3, 70, 21.1 tataḥ sa vismayāviṣṭo rājānam idam abravīt /
MBh, 3, 70, 22.1 atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam /
MBh, 3, 70, 24.1 bāhukas tam uvācātha dehi vidyām imāṃ mama /
MBh, 3, 70, 26.1 yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param /
MBh, 3, 71, 15.2 hṛdayaṃ dīryata idaṃ śokāt priyavinākṛtam //
MBh, 3, 71, 32.2 tenāsya rathanirghoṣo nalasyeva mahān abhūt //
MBh, 3, 71, 33.2 tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate //
MBh, 3, 72, 9.2 hayair vātajavair mukhyair aham asya ca sārathiḥ //
MBh, 3, 72, 10.3 tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam //
MBh, 3, 72, 15.2 gūḍhaścarati loke 'smin naṣṭarūpo mahīpatiḥ //
MBh, 3, 72, 16.1 ātmaiva hi nalaṃ vetti yā cāsya tadanantarā /
MBh, 3, 72, 17.3 imāni nārīvākyāni kathayānaḥ punaḥ punaḥ //
MBh, 3, 72, 24.2 bāṣpasaṃdigdhayā vācā punar evedam abravīt //
MBh, 3, 73, 1.3 śaṅkamānā nalaṃ taṃ vai keśinīm idam abravīt //
MBh, 3, 73, 2.2 ābruvāṇā samīpasthā caritānyasya lakṣaya //
MBh, 3, 73, 4.1 na cāsya pratibandhena deyo'gnir api bhāmini /
MBh, 3, 73, 9.3 saṃkaṭe 'pyasya sumahad vivaraṃ jāyate 'dhikam //
MBh, 3, 73, 26.2 utsṛjya sahasā putrau keśinīm idam abravīt //
MBh, 3, 73, 27.1 idaṃ susadṛśaṃ bhadre mithunaṃ mama putrayoḥ /
MBh, 3, 74, 15.2 parisravan nalo dṛṣṭvā śokārta idam abravīt //
MBh, 3, 74, 19.2 duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe //
MBh, 3, 75, 4.2 upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava //
MBh, 3, 75, 6.1 tathā cemau mahīpāla bhaje 'haṃ caraṇau tava /
MBh, 3, 75, 7.1 ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ /
MBh, 3, 75, 7.1 ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ /
MBh, 3, 75, 12.2 sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān //
MBh, 3, 75, 13.1 upāyo vihitaś cāyaṃ tvadartham atulo 'nayā /
MBh, 3, 75, 13.1 upāyo vihitaś cāyaṃ tvadartham atulo 'nayā /
MBh, 3, 76, 16.1 idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati /
MBh, 3, 77, 9.1 vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā /
MBh, 3, 77, 13.1 dhanenānena vaidarbhī jitena samalaṃkṛtā /
MBh, 3, 77, 19.1 jitvā ca puṣkaraṃ rājā prahasann idam abravīt /
MBh, 3, 77, 19.2 mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam //
MBh, 3, 78, 8.2 ramase 'smin mahāraṇye dharmam evānucintayan //
MBh, 3, 78, 10.1 itihāsam imaṃ cāpi kalināśanam ucyate /
MBh, 3, 78, 12.1 ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat /
MBh, 3, 78, 13.1 itihāsam imaṃ śrutvā purāṇaṃ śaśvad uttamam /
MBh, 3, 79, 11.2 smarantī pāṇḍavaśreṣṭham idaṃ vacanam abravīt //
MBh, 3, 79, 12.3 śūnyām iva ca paśyāmi tatra tatra mahīm imām //
MBh, 3, 79, 13.1 bahvāścaryam idaṃ cāpi vanaṃ kusumitadrumam /
MBh, 3, 79, 16.2 bhīmaseno mahārāja draupadīm idam abravīt //
MBh, 3, 79, 19.2 tam ṛte puruṣavyāghraṃ naṣṭasūryam idaṃ vanam //
MBh, 3, 79, 22.2 śūnyām iva ca paśyāmi tatra tatra mahīm imām //
MBh, 3, 79, 29.1 vanād asmād vivāsaṃ tu rocaye 'ham ariṃdama /
MBh, 3, 79, 29.2 na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam //
MBh, 3, 80, 22.2 anena tava dharmajña praśrayeṇa damena ca /
MBh, 3, 80, 23.1 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha /
MBh, 3, 80, 38.1 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama /
MBh, 3, 81, 24.2 anayā pitṛbhaktyā ca vikrameṇa ca te vibho /
MBh, 3, 81, 101.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 3, 81, 109.1 tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sacarācaram /
MBh, 3, 81, 112.4 tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt /
MBh, 3, 83, 84.1 idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca /
MBh, 3, 83, 85.1 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham /
MBh, 3, 83, 85.1 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham /
MBh, 3, 83, 85.1 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham /
MBh, 3, 83, 85.1 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham /
MBh, 3, 83, 85.2 idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam //
MBh, 3, 83, 85.2 idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam //
MBh, 3, 83, 85.2 idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam //
MBh, 3, 83, 86.1 maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam /
MBh, 3, 83, 87.1 yaścedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ /
MBh, 3, 83, 90.1 evaṃ tvam api kauravya vidhinānena suvrata /
MBh, 3, 83, 98.1 anena vidhinā yas tu pṛthivīṃ saṃcariṣyati /
MBh, 3, 83, 101.1 idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam /
MBh, 3, 83, 105.2 ebhiḥ saha mahārāja tīrthānyetānyanuvraja //
MBh, 3, 84, 6.1 śakto 'yam ityato matvā mayā saṃpreṣito 'rjunaḥ /
MBh, 3, 84, 12.2 udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge //
MBh, 3, 84, 16.1 vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara /
MBh, 3, 84, 20.2 vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati //
MBh, 3, 88, 5.2 gāthā carati loke 'smin gīyamānā dvijātibhiḥ //
MBh, 3, 88, 15.2 imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ //
MBh, 3, 89, 15.1 yadarthaṃ māṃ suraśreṣṭha idaṃ vacanam abravīt /
MBh, 3, 89, 21.1 yacca te mānasaṃ vīra tīrthayātrām imāṃ prati /
MBh, 3, 90, 9.2 idaṃ tṛtīyaṃ drakṣyāmi tāny eva bhavatā saha //
MBh, 3, 90, 10.1 iyaṃ rājarṣibhir yātā puṇyakṛdbhir yudhiṣṭhira /
MBh, 3, 90, 14.2 na harṣāt samprapaśyāmi vākyasyāsyottaraṃ kvacit /
MBh, 3, 91, 1.3 abhigamya tadā rājann idaṃ vacanam abruvan //
MBh, 3, 92, 2.2 te ca lomaśa loke 'sminn ṛdhyante kena ketunā //
MBh, 3, 93, 27.2 babhūvur asya sarasaḥ samīpe kurunandana //
MBh, 3, 95, 5.2 lopāmudrābhigamyedaṃ kāle vacanam abravīt //
MBh, 3, 95, 22.2 alpāvaśiṣṭaḥ kālo 'yam ṛtau mama tapodhana /
MBh, 3, 96, 18.2 idam ūcur mahārāja samavekṣya parasparam //
MBh, 3, 96, 19.1 ayaṃ vai dānavo brahmann ilvalo vasumān bhuvi /
MBh, 3, 97, 8.1 prāñjaliś ca sahāmātyair idaṃ vacanam abravīt /
MBh, 3, 97, 10.1 ime ca nātidhanino dhanārthaś ca mahān mama /
MBh, 3, 97, 25.2 lebhire pitaraś cāsya lokān rājan yathepsitān //
MBh, 3, 97, 27.1 tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ /
MBh, 3, 98, 20.1 tato dadhīcaḥ paramapratītaḥ surottamāṃs tān idam abhyuvāca /
MBh, 3, 98, 23.2 anena vajrapravareṇa deva bhasmīkuruṣvādya surārim ugram //
MBh, 3, 99, 9.2 svatejo vyadadhācchakre balam asya vivardhayan //
MBh, 3, 100, 18.3 tvayā sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati //
MBh, 3, 101, 3.1 idaṃ ca samanuprāptaṃ lokānāṃ bhayam uttamam /
MBh, 3, 101, 3.2 na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ //
MBh, 3, 102, 4.3 eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat //
MBh, 3, 103, 13.2 tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ //
MBh, 3, 103, 15.2 yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja //
MBh, 3, 104, 22.2 anena kramayogena mā te buddhir ato 'nyathā //
MBh, 3, 106, 6.2 pautraṃ bharataśārdūla idaṃ vacanam abravīt //
MBh, 3, 106, 13.2 muhūrtaṃ vimanā bhūtvā sacivān idam abravīt //
MBh, 3, 106, 22.2 praṇamya śirasā bhūmau kāryam asmai nyavedayat //
MBh, 3, 106, 31.2 taṃ cāsmai hayam ācaṣṭa yajñavāṭam upāgatam //
MBh, 3, 106, 35.2 praśaśāsa mahārāja yathaivāsya pitāmahaḥ //
MBh, 3, 107, 20.2 bhagīratham idaṃ vākyaṃ suprītā samabhāṣata //
MBh, 3, 109, 6.2 yathāśrutam idaṃ pūrvam asmābhir arikarśana /
MBh, 3, 109, 7.1 asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ /
MBh, 3, 109, 12.2 durgaṃ cakrur imaṃ deśaṃ giripratyūharūpakam //
MBh, 3, 109, 13.1 tadāprabhṛti kaunteya narā girim imaṃ sadā /
MBh, 3, 109, 16.1 kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam /
MBh, 3, 109, 16.1 kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam /
MBh, 3, 109, 16.2 yūpaprakārā bahavo vṛkṣāśceme viśāṃ pate //
MBh, 3, 110, 33.1 tatra tvekā jaradyoṣā rājānam idam abravīt /
MBh, 3, 111, 7.3 kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi //
MBh, 3, 111, 10.2 kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam //
MBh, 3, 111, 11.2 mamāśramaḥ kāśyapaputra ramyas triyojanaṃ śailam imaṃ pareṇa /
MBh, 3, 111, 13.2 sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai /
MBh, 3, 111, 15.1 sā kandukenāramatāsya mūle vibhajyamānā phalitā lateva /
MBh, 3, 111, 17.1 atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya punaḥ punaḥ pīḍya ca kāyam asya /
MBh, 3, 112, 3.1 ādhārarūpā punar asya kaṇṭhe vibhrājate vidyudivāntarikṣe /
MBh, 3, 112, 3.2 dvau cāsya piṇḍāvadhareṇa kaṇṭham ajātaromau sumanoharau ca //
MBh, 3, 112, 4.2 tathāsya cīrāntaritā prabhāti hiraṇmayī mekhalā me yatheyam //
MBh, 3, 112, 4.2 tathāsya cīrāntaritā prabhāti hiraṇmayī mekhalā me yatheyam //
MBh, 3, 112, 5.2 pāṇyośca tadvat svanavannibaddhau kalāpakāvakṣamālā yatheyam //
MBh, 3, 112, 6.2 cīrāṇi tasyādbhutadarśanāni nemāni tadvanmama rūpavanti //
MBh, 3, 112, 13.1 na cāpi pādyaṃ bahu manyate 'sau phalāni cemāni mayāhṛtāni /
MBh, 3, 112, 14.1 mayopayuktāni phalāni tāni nemāni tulyāni rasena teṣām /
MBh, 3, 112, 14.2 na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām //
MBh, 3, 112, 14.2 na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām //
MBh, 3, 112, 14.2 na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām //
MBh, 3, 112, 16.1 imāni citrāṇi ca gandhavanti mālyāni tasyodgrathitāni paṭṭaiḥ /
MBh, 3, 113, 17.2 ūcus tatas te 'bhyupagamya sarve dhanaṃ tavedaṃ vihitaṃ sutasya //
MBh, 3, 113, 20.1 grāmāṃśca ghoṣāṃś ca sutaṃ ca dṛṣṭvā śāntāṃ ca śānto 'sya paraḥ sa kopaḥ /
MBh, 3, 113, 21.2 jāte putre vanam evāvrajethā rājñaḥ priyāṇyasya sarvāṇi kṛtvā //
MBh, 3, 113, 22.1 sa tadvacaḥ kṛtavān ṛśyaśṛṅgo yayau ca yatrāsya pitā babhūva /
MBh, 3, 114, 7.2 rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt //
MBh, 3, 114, 12.1 imāṃ gāthām atra gāyann apaḥ spṛśati yo naraḥ /
MBh, 3, 114, 14.2 upaspṛśyaiva bhagavann asyāṃ nadyāṃ tapodhana /
MBh, 3, 114, 19.2 uvāca cāpi kupitā lokeśvaram idaṃ prabhum //
MBh, 3, 114, 25.2 evaṃ bruvan pāṇḍava satyavākyaṃ vedīm imāṃ tvaṃ tarasādhiroha //
MBh, 3, 114, 26.3 kṛtvā ca tacchāsanam asya sarvaṃ mahendram āsādya niśām uvāsa //
MBh, 3, 115, 2.1 lomaśaścāsya tān sarvān ācakhyau tatra tāpasān /
MBh, 3, 115, 6.2 asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaśī //
MBh, 3, 115, 13.2 deyā me duhitā ceyaṃ tvadvidhāya mahātmane //
MBh, 3, 116, 14.1 jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ /
MBh, 3, 116, 15.2 kopo 'gacchat sahasā prasannaścābravīd idam //
MBh, 3, 116, 16.1 mamedaṃ vacanāt tāta kṛtaṃ te karma duṣkaram /
MBh, 3, 116, 19.1 kadācit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho /
MBh, 3, 117, 14.2 asmin mahendre śailendre vasatyamitavikramaḥ //
MBh, 3, 119, 1.3 kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana //
MBh, 3, 119, 6.1 duryodhanaścāpi mahīṃ praśāsti na cāsya bhūmir vivaraṃ dadāti /
MBh, 3, 119, 8.1 ayaṃ hi dharmaprabhavo narendro dharme rataḥ satyadhṛtiḥ pradātā /
MBh, 3, 119, 13.1 vyūḍhottarāṃsān pṛthulohitākṣān nemān sma pṛcchan sa śṛṇoti nūnam /
MBh, 3, 119, 14.1 yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ nirāyudho dīrghabhujo nihanyāt /
MBh, 3, 119, 15.2 vane smaran vāsam imaṃ sughoraṃ śeṣaṃ na kuryād iti niścitaṃ me //
MBh, 3, 119, 16.1 na hyasya vīryeṇa balena kaścit samaḥ pṛthivyāṃ bhavitā nareṣu /
MBh, 3, 119, 17.2 svastyāgamad yo 'tirathas tarasvī so 'yaṃ vane kliśyati cīravāsāḥ //
MBh, 3, 119, 18.2 taṃ paśyatemaṃ sahadevam adya tapasvinaṃ tāpasaveṣarūpam //
MBh, 3, 119, 19.2 so 'yaṃ vane mūlaphalena jīvañjaṭī caratyadya malācitāṅgaḥ //
MBh, 3, 119, 20.2 seyaṃ vane vāsam imaṃ suduḥkhaṃ kathaṃ sahatyadya satī sukhārhā //
MBh, 3, 119, 20.2 seyaṃ vane vāsam imaṃ suduḥkhaṃ kathaṃ sahatyadya satī sukhārhā //
MBh, 3, 119, 21.2 eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu vane carantyalpasukhāḥ sukhārhāḥ //
MBh, 3, 120, 4.1 kasmād ayaṃ rāmajanārdanau ca pradyumnasāmbau ca mayā sametau /
MBh, 3, 120, 6.1 tvaṃ hyeva kopāt pṛthivīm apīmāṃ saṃveṣṭayes tiṣṭhatu śārṅgadhanvā /
MBh, 3, 120, 9.2 tato 'sya sarvān anugān haniṣye duryodhanaṃ cāpi kurūṃś ca sarvān //
MBh, 3, 120, 14.2 tathā praviśyāntaram asya saṃkhye ko nāma jīvan punar āvrajeta //
MBh, 3, 120, 17.1 tato 'niruddho 'pyasicarmapāṇir mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ /
MBh, 3, 120, 23.2 bhīmārjunau cātirathau yamau vā tathaiva kṛṣṇā drupadātmajeyam //
MBh, 3, 120, 24.2 kasmān na kṛtsnāṃ pṛthivīṃ praśāsenmādrīsutābhyāṃ ca puraskṛto 'yam //
MBh, 3, 120, 27.1 yadaiva kālaṃ puruṣapravīro vetsyatyayaṃ mādhava vikramasya /
MBh, 3, 121, 5.1 teṣveva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ /
MBh, 3, 121, 16.1 tato 'sya sarvāṇyācakhyau lomaśo bhagavān ṛṣiḥ /
MBh, 3, 122, 1.3 samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ //
MBh, 3, 122, 5.2 ājagāma saro ramyaṃ vihartum idam uttamam //
MBh, 3, 122, 11.3 tām ābabhāṣe kalyāṇīṃ sā cāsya na śṛṇoti vai //
MBh, 3, 122, 13.1 kiṃ nu khalvidam ityuktvā nirbibhedāsya locane /
MBh, 3, 122, 13.1 kiṃ nu khalvidam ityuktvā nirbibhedāsya locane /
MBh, 3, 122, 18.2 pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt //
MBh, 3, 123, 2.2 ūcatuḥ samabhidrutya nāsatyāvaśvināvidam //
MBh, 3, 123, 10.1 evam uktā sukanyā tu surau tāvidam abravīt /
MBh, 3, 123, 20.2 hṛṣṭo 'bravīn mahātejās tau nāsatyāvidaṃ vacaḥ //
MBh, 3, 123, 21.2 kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām //
MBh, 3, 124, 14.2 samīkṣya balabhid deva idaṃ vacanam abravīt //
MBh, 3, 124, 15.1 ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam /
MBh, 3, 124, 17.1 tato 'smai prāharad vajraṃ ghorarūpaṃ śacīpatiḥ /
MBh, 3, 124, 21.2 itare tvasya daśanā babhūvur daśayojanāḥ /
MBh, 3, 125, 6.1 sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti /
MBh, 3, 125, 21.2 maitrāṇām ṛjubuddhīnām ayaṃ girivaraḥ śubhaḥ //
MBh, 3, 126, 17.1 kasya karmedam iti ca paryapṛcchan samāgatāḥ /
MBh, 3, 126, 21.1 anena vidhinā rājan mayaitad upapāditam /
MBh, 3, 126, 27.2 pradeśinīṃ tato 'syāsye śakraḥ samabhisaṃdadhe //
MBh, 3, 126, 28.1 mām ayaṃ dhāsyatītyevaṃ paribhāṣṭaḥ sa vajriṇā /
MBh, 3, 126, 28.2 māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ //
MBh, 3, 126, 34.1 tasyeyaṃ vasusampūrṇā vasudhā vasudhādhipa /
MBh, 3, 127, 1.3 karmāṇyasya prabhāvaṃ ca śrotum icchāmi tattvataḥ //
MBh, 3, 127, 13.1 idaṃ bhāryāśataṃ brahman parīkṣyopacitaṃ prabho /
MBh, 3, 127, 13.2 putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā //
MBh, 3, 127, 14.1 ekaḥ kathaṃcid utpannaḥ putro jantur ayaṃ mama /
MBh, 3, 127, 15.2 āsāṃ prāṇāḥ samāyattā mama cātraikaputrake //
MBh, 3, 127, 21.2 uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati //
MBh, 3, 128, 4.2 viśasya cainaṃ vidhinā vapām asya juhāva saḥ //
MBh, 3, 128, 8.1 tacca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare /
MBh, 3, 128, 11.2 tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam //
MBh, 3, 128, 13.3 imāni tava dṛśyante phalāni dadatāṃ vara //
MBh, 3, 128, 14.3 icchāmyaham anenaiva saha vastuṃ surālaye //
MBh, 3, 128, 15.1 narake vā dharmarāja karmaṇāsya samo hyaham /
MBh, 3, 128, 15.2 puṇyāpuṇyaphalaṃ deva samam astvāvayor idam //
MBh, 3, 128, 16.2 yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam /
MBh, 3, 128, 16.3 tulyakālaṃ sahānena paścāt prāpsyasi sadgatim //
MBh, 3, 129, 1.2 asmin kila svayaṃ rājanniṣṭavān vai prajāpatiḥ /
MBh, 3, 129, 3.1 deśo nāhuṣayajñānām ayaṃ puṇyatamo nṛpa /
MBh, 3, 129, 4.2 spardhamānasya śakreṇa paśyedaṃ yajñavāstviha //
MBh, 3, 129, 18.3 lomaśaṃ pāṇḍavaśreṣṭha idaṃ vacanam abravīt //
MBh, 3, 129, 20.3 sarasvatīm imāṃ puṇyāṃ paśyaikaśaraṇāvṛtām //
MBh, 3, 130, 10.2 maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha //
MBh, 3, 130, 12.2 varṣam asya girer madhye rāmeṇa śrīmatā kṛtam //
MBh, 3, 131, 3.3 matsakāśam anuprāptaḥ prāṇagṛdhnur ayaṃ dvijaḥ //
MBh, 3, 131, 15.1 āhārārthaṃ samārambhas tava cāyaṃ vihaṃgama /
MBh, 3, 131, 18.2 tam utsṛja mahīpāla kapotam imam eva me //
MBh, 3, 131, 20.4 vinemaṃ pakṣiṇaṃ śyena śaraṇārthinam āgatam //
MBh, 3, 131, 21.1 yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama /
MBh, 3, 131, 24.2 anugraham imaṃ manye śyena yan mābhiyācase /
MBh, 3, 131, 28.2 indro 'ham asmi dharmajña kapoto havyavāḍ ayam /
MBh, 3, 132, 8.2 sarvāṃ rātrim adhyayanaṃ karoṣi nedaṃ pitaḥ samyag ivopavartate //
MBh, 3, 132, 11.2 uvāca bhartāram idaṃ rahogatā prasādya hīnaṃ vasunā dhanārthinī //
MBh, 3, 132, 12.1 kathaṃ kariṣyāmyadhanā maharṣe māsaś cāyaṃ daśamo vartate me /
MBh, 3, 132, 14.2 uvāca tāṃ tatra tataḥ sujātām aṣṭāvakre gūhitavyo 'yam arthaḥ //
MBh, 3, 132, 16.2 apākarṣad gṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ pitur ityuktavāṃś ca //
MBh, 3, 132, 17.2 gṛhaṃ gatvā mātaraṃ rodamānaḥ papracchedaṃ kva nu tāto mameti //
MBh, 3, 132, 20.2 aṣṭāvakraḥ pathi rājñā sametya utsāryamāṇo vākyam idaṃ jagāda //
MBh, 3, 133, 2.2 panthā ayaṃ te 'dya mayā nisṛṣṭo yenecchase tena kāmaṃ vrajasva /
MBh, 3, 133, 11.2 na tena sthaviro bhavati yenāsya palitaṃ śiraḥ /
MBh, 3, 134, 7.2 eka evāgnir bahudhā samidhyate ekaḥ sūryaḥ sarvam idaṃ prabhāsate /
MBh, 3, 134, 9.2 triḥ sūyate karmaṇā vai prajeyaṃ trayo yuktā vājapeyaṃ vahanti /
MBh, 3, 134, 10.2 catuṣṭayaṃ brāhmaṇānāṃ niketaṃ catvāro yuktā yajñam imaṃ vahanti /
MBh, 3, 134, 12.2 ṣaḍādhāne dakṣiṇām āhur eke ṣaḍ eveme ṛtavaḥ kālacakram /
MBh, 3, 134, 22.2 anena vai brāhmaṇāḥ śuśruvāṃso vāde jitvā salile majjitāḥ kila /
MBh, 3, 134, 22.3 tān eva dharmān ayam adya bandī prāpnotu gṛhyāpsu nimajjayainam //
MBh, 3, 134, 27.2 hastīva tvaṃ janaka vitudyamāno na māmikāṃ vācam imāṃ śṛṇoṣi //
MBh, 3, 134, 29.2 nānena jīvatā kaścid artho me bandinā nṛpa /
MBh, 3, 134, 29.3 pitā yadyasya varuṇo majjayainaṃ jalāśaye //
MBh, 3, 134, 30.3 imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam aṣṭāvakraś ciranaṣṭaṃ kahoḍam //
MBh, 3, 134, 30.3 imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam aṣṭāvakraś ciranaṣṭaṃ kahoḍam //
MBh, 3, 135, 19.3 pratibhāntviti tapye 'ham idaṃ paramakaṃ tapaḥ //
MBh, 3, 135, 20.1 svādhyāyārthe samārambho mamāyaṃ pākaśāsana /
MBh, 3, 135, 21.2 prāptuṃ tasmād ayaṃ yatnaḥ paramo me samāsthitaḥ //
MBh, 3, 135, 32.1 yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ /
MBh, 3, 135, 34.2 prahasaṃścābravīd vākyam idaṃ sa munipuṃgavaḥ //
MBh, 3, 135, 35.1 kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam /
MBh, 3, 135, 35.2 atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ //
MBh, 3, 135, 37.2 nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃcana /
MBh, 3, 135, 38.2 yathaiva bhavatā cedaṃ tapo vedārtham udyatam /
MBh, 3, 135, 38.3 aśakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyataḥ //
MBh, 3, 135, 39.2 yathā tava nirartho 'yam ārambhas tridaśeśvara /
MBh, 3, 135, 39.3 tathā yadi mamāpīdaṃ manyase pākaśāsana //
MBh, 3, 136, 3.1 atrāpyudāharantīmā gāthā devair udāhṛtāḥ /
MBh, 3, 136, 6.2 yatheme parvatāḥ śaśvat tiṣṭhanti surasattamāḥ /
MBh, 3, 136, 8.1 vikurvāṇo munīnāṃ tu caramāṇo mahīm imām /
MBh, 3, 136, 10.2 nimittam asya mahiṣair bhedayāmāsa vīryavān //
MBh, 3, 136, 15.1 eṣa raibhyo mahāvīryaḥ putrau cāsya tathāvidhau /
MBh, 3, 137, 3.1 yavakrīs tām uvācedam upatiṣṭhasva mām iti /
MBh, 3, 137, 13.2 kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata //
MBh, 3, 138, 7.1 prakālyamānas tenāyaṃ śūlahastena rakṣasā /
MBh, 3, 139, 8.1 idaṃ karma na śaktas tvaṃ voḍhum ekaḥ kathaṃcana /
MBh, 3, 139, 9.2 samartho hyaham ekākī karma kartum idaṃ mune //
MBh, 3, 139, 12.2 bṛhaddyumnam uvācedaṃ vacanaṃ pariṣadgatam //
MBh, 3, 139, 14.2 na mayā brahmahatyeyaṃ kṛtetyāha punaḥ punaḥ //
MBh, 3, 139, 15.3 mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam //
MBh, 3, 139, 22.1 anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā /
MBh, 3, 139, 24.1 āśramas tasya puṇyo 'yaṃ sadāpuṣpaphaladrumaḥ /
MBh, 3, 140, 14.2 gopāyemaṃ subhage giribhyaḥ sarvājamīḍhāpacitaṃ narendram /
MBh, 3, 140, 14.3 bhavasva śarma pravivikṣato 'sya śailān imāñśailasute nṛpasya //
MBh, 3, 140, 14.3 bhavasva śarma pravivikṣato 'sya śailān imāñśailasute nṛpasya //
MBh, 3, 140, 15.2 apūrvo 'yaṃ sambhramo lomaśasya kṛṣṇāṃ sarve rakṣata mā pramādam /
MBh, 3, 140, 15.3 deśo hyayaṃ durgatamo mato 'sya tasmāt paraṃ śaucam ihācaradhvam //
MBh, 3, 140, 15.3 deśo hyayaṃ durgatamo mato 'sya tasmāt paraṃ śaucam ihācaradhvam //
MBh, 3, 141, 11.2 śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca //
MBh, 3, 141, 12.1 iyaṃ cāpi mahābhāgā rājaputrī yatavratā /
MBh, 3, 141, 13.1 tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ /
MBh, 3, 141, 13.2 na jātu vinivarteta matajño hyaham asya vai //
MBh, 3, 141, 15.1 yadyaśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ /
MBh, 3, 144, 6.2 rājan pāñcālarājasya suteyam asitekṣaṇā /
MBh, 3, 144, 7.1 aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī /
MBh, 3, 144, 7.2 āśvāsaya mahārāja tām imāṃ śramakarśitām //
MBh, 3, 144, 12.1 kim idaṃ dyūtakāmena mayā kṛtam abuddhinā /
MBh, 3, 144, 21.2 uvāca ca kuruśreṣṭho bhīmasenam idaṃ vacaḥ //
MBh, 3, 146, 10.2 harer idaṃ me kāmāya kāmyake punar āśrame //
MBh, 3, 146, 11.1 yadi te 'haṃ priyā pārtha bahūnīmānyupāhara /
MBh, 3, 146, 79.1 brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ /
MBh, 3, 146, 80.1 ataḥ paramagamyo 'yaṃ parvataḥ sudurāruhaḥ /
MBh, 3, 146, 82.1 imānyamṛtakalpāni mūlāni ca phalāni ca /
MBh, 3, 147, 9.2 krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram //
MBh, 3, 147, 28.2 viṣṇur mānuṣarūpeṇa cacāra vasudhām imām //
MBh, 3, 147, 37.1 tataḥ pratiṣṭhite rāme vīro 'yaṃ yācito mayā /
MBh, 3, 147, 40.1 ayaṃ ca mārgo martyānām agamyaḥ kurunandana /
MBh, 3, 147, 40.2 tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam /
MBh, 3, 148, 6.2 ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me //
MBh, 3, 148, 21.1 ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ /
MBh, 3, 149, 12.1 dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho /
MBh, 3, 149, 32.2 daṇḍanītim ṛte cāpi nirmaryādam idaṃ bhavet //
MBh, 3, 149, 33.1 vārttādharme hyavartantyo vinaśyeyur imāḥ prajāḥ /
MBh, 3, 151, 13.1 ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ /
MBh, 3, 152, 4.2 ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha /
MBh, 3, 152, 10.1 iyaṃ ca nalinī ramyā jātā parvatanirjhare /
MBh, 3, 152, 10.2 neyaṃ bhavanam āsādya kuberasya mahātmanaḥ //
MBh, 3, 152, 11.1 tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca /
MBh, 3, 152, 14.1 gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam /
MBh, 3, 153, 11.1 ime hyakasmād utpātā mahāsamaradarśinaḥ /
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 153, 18.2 ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave //
MBh, 3, 153, 26.2 uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam //
MBh, 3, 154, 10.1 samṛddhyā hyasya lokasya loko yuṣmākam ṛdhyate /
MBh, 3, 154, 10.2 imaṃ ca lokaṃ śocantam anuśocanti devatāḥ /
MBh, 3, 154, 17.1 atha cet tvam avijñāya idaṃ karma kariṣyasi /
MBh, 3, 154, 20.2 mā bhaiṣṭa rākṣasānmūḍhād gatir asya mayā hṛtā //
MBh, 3, 154, 21.2 asmin muhūrte samprāpte na bhaviṣyati rākṣasaḥ //
MBh, 3, 154, 24.2 sūdayema mahābāho deśakālo hyayaṃ nṛpa //
MBh, 3, 154, 31.2 krodham āhārayad bhīmo rākṣasaṃ cedam abravīt //
MBh, 3, 154, 35.1 baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ /
MBh, 3, 155, 6.2 devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam //
MBh, 3, 155, 9.1 sukhodarkam imaṃ kleśam acirād bharatarṣabha /
MBh, 3, 155, 70.2 bhīmasenam idaṃ vākyam abravīn madhurākṣaram //
MBh, 3, 156, 13.1 kiṃ nvasya duṣkṛte 'smābhiḥ samprāptavyaṃ bhaviṣyati /
MBh, 3, 156, 13.2 kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti śobhanam //
MBh, 3, 156, 19.1 asya copari śailasya śrūyate parvasaṃdhiṣu /
MBh, 3, 156, 23.1 abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira /
MBh, 3, 156, 27.2 gireḥ śikharam udyānam idaṃ bharatasattama //
MBh, 3, 158, 10.1 sāhasād yadi vā mohād bhīma pāpam idaṃ kṛtam /
MBh, 3, 158, 11.2 tridaśānām idaṃ dviṣṭaṃ bhīmasena tvayā kṛtam //
MBh, 3, 158, 43.1 vrīḍā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam /
MBh, 3, 158, 44.2 karmaṇānena bhīmasya mama tuṣṭir abhūt purā //
MBh, 3, 158, 45.3 yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi //
MBh, 3, 158, 50.1 idaṃ cāścaryabhūtaṃ me yat krodhāt tasya dhīmataḥ /
MBh, 3, 158, 55.1 sa kopānmām uvācedaṃ diśaḥ sarvā dahann iva /
MBh, 3, 158, 56.2 tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt //
MBh, 3, 158, 57.1 tvaṃ cāpyebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate /
MBh, 3, 159, 9.2 nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha //
MBh, 3, 159, 12.2 vāryatāṃ sādhvayaṃ rājaṃs tvayā dharmabhṛtāṃ vara //
MBh, 3, 160, 3.2 prācīṃ diśam abhiprekṣya maharṣir idam abravīt //
MBh, 3, 160, 22.2 tatra gatvā punar nemaṃ lokam āyānti bhārata //
MBh, 3, 162, 12.1 tvam imāṃ pṛthivīṃ rājan praśāsiṣyasi pāṇḍava /
MBh, 3, 162, 15.2 śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ //
MBh, 3, 163, 3.1 katham arjuna kālo 'yaṃ svarge vyatigatas tava /
MBh, 3, 163, 26.2 tāni cāsya śarīrāṇi śarair aham atāḍayam //
MBh, 3, 163, 47.1 bhagavān me prasannaśced īpsito 'yaṃ varo mama /
MBh, 3, 164, 7.2 punar navam imaṃ lokaṃ kurvann iva sapatnahan //
MBh, 3, 164, 20.1 puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya /
MBh, 3, 164, 21.2 tapaścedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava //
MBh, 3, 164, 28.3 mamātmajasya vacanaṃ sūpapannam idaṃ tava //
MBh, 3, 164, 36.2 tathā bhrānte rathe rājan vismitaś cedam abravīt //
MBh, 3, 164, 37.1 atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām /
MBh, 3, 164, 39.2 atiśakram idaṃ sattvaṃ taveti pratibhāti me //
MBh, 3, 165, 1.3 saṃspṛśya mūrdhni pāṇibhyām idaṃ vacanam abravīt //
MBh, 3, 165, 7.1 tava gurvarthakālo 'yam upapannaḥ paraṃtapa /
MBh, 3, 165, 8.1 tato 'ham abruvaṃ rājan devarājam idaṃ vacaḥ /
MBh, 3, 165, 13.1 babandha caiva me mūrdhni kirīṭam idam uttamam /
MBh, 3, 165, 14.1 abhedyaṃ kavacaṃ cedaṃ sparśarūpavad uttamam /
MBh, 3, 165, 14.2 ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat //
MBh, 3, 165, 17.1 tān abruvaṃ yathābhūtam idaṃ kartāsmi saṃyuge /
MBh, 3, 165, 18.2 rathenānena maghavā jitavāñśambaraṃ yudhi /
MBh, 3, 165, 19.2 rathenānena daityānāṃ jitavān maghavān yudhi //
MBh, 3, 165, 21.1 ayaṃ ca śaṅkhapravaro yena jetāsi dānavān /
MBh, 3, 165, 21.2 anena vijitā lokāḥ śakreṇāpi mahātmanā //
MBh, 3, 167, 21.1 chittvā praharaṇānyeṣāṃ tatas tān api sarvaśaḥ /
MBh, 3, 168, 15.1 hastāddhiraṇmayaścāsya pratodaḥ prāpatad bhuvi /
MBh, 3, 168, 16.2 sa ca māṃ vigatajñānaḥ saṃtrasta idam abravīt //
MBh, 3, 168, 21.2 na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt //
MBh, 3, 169, 5.1 viniṣpiṣṭāni tatraiṣāṃ śastrāṇyābharaṇāni ca /
MBh, 3, 169, 12.1 lakṣayitvā tu māṃ bhītam idaṃ vacanam abravīt /
MBh, 3, 169, 27.1 idam evaṃvidhaṃ kasmād devatā nāviśantyuta /
MBh, 3, 169, 27.2 puraṃdarapurāddhīdaṃ viśiṣṭam iti lakṣaye //
MBh, 3, 169, 28.2 āsīd idaṃ purā pārtha devarājasya naḥ puram /
MBh, 3, 169, 29.2 idaṃ vṛtaṃ nivāsāya devebhyaś cābhayaṃ yudhi //
MBh, 3, 169, 31.2 bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan //
MBh, 3, 169, 32.1 tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava /
MBh, 3, 169, 33.2 eṣām antakaraḥ prāptas tat tvayā ca kṛtaṃ tathā //
MBh, 3, 170, 5.2 apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai //
MBh, 3, 170, 8.1 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham /
MBh, 3, 170, 22.2 mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam //
MBh, 3, 170, 32.1 neme śakyā mānuṣeṇa yuddheneti pracintya vai /
MBh, 3, 170, 53.1 uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ /
MBh, 3, 170, 65.2 abravīd vibudhaiḥ sārdham idaṃ sumadhuraṃ vacaḥ //
MBh, 3, 171, 1.3 devarājo 'nugṛhyedaṃ kāle vacanam abravīt //
MBh, 3, 171, 4.1 idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ /
MBh, 3, 171, 5.2 divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha //
MBh, 3, 171, 10.2 gandhamādanam āsādya parvatasyāsya mūrdhani //
MBh, 3, 171, 14.1 adya kṛtsnām imāṃ devīṃ vijitāṃ puramālinīm /
MBh, 3, 172, 17.2 āgamyāha vacaḥ pārthaṃ śravaṇīyam idaṃ nṛpa //
MBh, 3, 173, 8.1 ekādaśaṃ varṣam idaṃ vasāmaḥ suyodhanenāttasukhāḥ sukhārhāḥ /
MBh, 3, 173, 11.2 svargopamaṃ śailam imaṃ caradbhiḥ śakyo vihantuṃ naradeva śokaḥ //
MBh, 3, 173, 13.1 idaṃ tu śakyaṃ satataṃ narendra prāptuṃ tvayā yallabhase kuberāt /
MBh, 3, 176, 7.2 yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat //
MBh, 3, 176, 9.2 vimucyāsya bhujau pīnāvidaṃ vacanam abravīt //
MBh, 3, 176, 9.2 vimucyāsya bhujau pīnāvidaṃ vacanam abravīt //
MBh, 3, 176, 11.1 yathā tvidaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama /
MBh, 3, 176, 12.1 imām avasthāṃ samprāpto hyahaṃ kopānmanīṣiṇām /
MBh, 3, 176, 14.2 imām avasthām āpannaḥ paśya daivam idaṃ mama //
MBh, 3, 176, 14.2 imām avasthām āpannaḥ paśya daivam idaṃ mama //
MBh, 3, 176, 17.2 gṛhītaḥ kauravaśreṣṭha varadānam idaṃ mama //
MBh, 3, 176, 24.2 sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute //
MBh, 3, 176, 28.2 imām avasthāṃ samprāptam animittam ihādya mām //
MBh, 3, 176, 30.1 himavāṃśca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ /
MBh, 3, 176, 44.2 muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā //
MBh, 3, 176, 45.1 hṛdayaṃ caraṇaś cāpi vāmo 'sya parivartate /
MBh, 3, 177, 1.3 dayitaṃ bhrātaraṃ vīram idaṃ vacanam abravīt //
MBh, 3, 177, 2.1 kuntīmātaḥ katham imām āpadaṃ tvam avāptavān /
MBh, 3, 177, 2.2 kaścāyaṃ parvatābhogapratimaḥ pannagottamaḥ //
MBh, 3, 177, 5.2 kim āhāraṃ prayacchāmi kathaṃ muñced bhavān imam //
MBh, 3, 177, 9.2 imām agastyena daśām ānītaḥ pṛthivīpate //
MBh, 3, 177, 11.1 ṣaṣṭhe kāle mamāhāraḥ prāpto 'yam anujas tava /
MBh, 3, 177, 28.1 idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ityapi /
MBh, 3, 177, 29.2 tatrāsya mātā sāvitrī pitā tvācārya ucyate //
MBh, 3, 177, 30.2 asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt //
MBh, 3, 178, 4.3 eṣāṃ kāryagarīyastvād dṛśyate gurulāghavam //
MBh, 3, 178, 14.1 so 'yam etā gatīḥ sarvā jantuścarati kāryavān /
MBh, 3, 178, 20.1 manasā tāta paryeti kramaśo viṣayān imān /
MBh, 3, 178, 21.2 tasmād yugapad asyātra grahaṇaṃ nopapadyate //
MBh, 3, 178, 28.2 aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava /
MBh, 3, 178, 40.1 tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ /
MBh, 3, 178, 48.1 tacchrutvā te dvijāḥ sarve bhrātaraścāsya te trayaḥ /
MBh, 3, 178, 49.2 maivam ityabruvan bhīmaṃ garhayanto 'sya sāhasam //
MBh, 3, 180, 16.2 satyārjavābhyāṃ caratā svadharmaṃ jitas tavāyaṃ ca paraśca lokaḥ //
MBh, 3, 180, 21.2 ime vayaṃ nigrahaṇe kurūṇāṃ yadi pratijñā bhavataḥ samāptā //
MBh, 3, 180, 29.1 sa cāpi samyak praṇidhāya śikṣām astrāṇi caiṣāṃ guruvat pradāya /
MBh, 3, 180, 30.2 ekaikam eṣām anuyānti tatra rathāśca yānāni ca dantinaś ca //
MBh, 3, 181, 3.2 ayaṃ ca devakīputraḥ prāpto 'smān avalokakaḥ //
MBh, 3, 181, 9.2 tvadyukto 'yam anupraśno yathāvad vadatāṃ vara /
MBh, 3, 181, 23.1 ayam ādiśarīreṇa devasṛṣṭena mānavaḥ /
MBh, 3, 181, 24.1 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram /
MBh, 3, 181, 25.1 tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā /
MBh, 3, 181, 31.3 karmabhūmim imāṃ prāpya punar yānti surālayam //
MBh, 3, 181, 33.1 imām atropamāṃ cāpi nibodha vadatāṃ vara /
MBh, 3, 181, 35.2 teṣām ayaṃ śatruvaraghna loko nāsau sadā dehasukhe ratānām //
MBh, 3, 181, 36.2 jitendriyā bhūtahite niviṣṭās teṣām asau nāyam arighna lokaḥ //
MBh, 3, 181, 37.2 dārān avāpya kratubhir yajante teṣām ayaṃ caiva paraś ca lokaḥ //
MBh, 3, 181, 38.2 na cādhigacchanti sukhānyabhāgyās teṣām ayaṃ caiva paraś ca nāsti //
MBh, 3, 181, 41.2 mā bhūd viśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśam imaṃ sukhārha //
MBh, 3, 182, 8.1 kasyāyam iti te sarve mārgamāṇās tatas tataḥ /
MBh, 3, 182, 12.1 te tu tat sarvam akhilam ākhyāyāsmai yathātatham /
MBh, 3, 182, 13.2 syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ /
MBh, 3, 182, 13.3 putro hyayaṃ mama nṛpās tapobalasamanvitaḥ //
MBh, 3, 182, 15.1 mṛto hyayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān /
MBh, 3, 182, 15.2 kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ /
MBh, 3, 182, 18.1 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe /
MBh, 3, 182, 18.2 naiṣāṃ duścaritaṃ brūmastasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 183, 2.3 dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha //
MBh, 3, 183, 4.1 taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī /
MBh, 3, 183, 13.2 ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ /
MBh, 3, 183, 16.3 ye tasya yajñe saṃvṛttāste 'pṛcchanta kathaṃ tvimau //
MBh, 3, 183, 17.1 praveśaḥ kena datto 'yam anayor vainyasaṃsadi /
MBh, 3, 183, 17.1 praveśaḥ kena datto 'yam anayor vainyasaṃsadi /
MBh, 3, 183, 23.2 ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati //
MBh, 3, 184, 4.3 tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca sarasvatī vākyam idaṃ babhāṣe //
MBh, 3, 184, 21.2 idaṃ śreyaḥ paramaṃ manyamānā vyāyacchante munayaḥ sampratītāḥ /
MBh, 3, 185, 24.2 tata enam idaṃ vākyaṃ smayamāna ivābravīt //
MBh, 3, 185, 26.1 acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam /
MBh, 3, 185, 27.1 samprakṣālanakālo 'yaṃ lokānāṃ samupasthitaḥ /
MBh, 3, 185, 32.2 nātiśaṅkyam idaṃ cāpi vacanaṃ te mamābhibho //
MBh, 3, 185, 45.2 asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram //
MBh, 3, 185, 48.3 matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt //
MBh, 3, 185, 50.1 tapasā cātitīvreṇa pratibhāsya bhaviṣyati /
MBh, 3, 185, 53.2 ākhyānam idam ākhyātaṃ sarvapāpaharaṃ mayā //
MBh, 3, 185, 54.1 ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ /
MBh, 3, 186, 3.1 anantarikṣe loke 'smin devadānavavarjite /
MBh, 3, 186, 70.1 tair iyaṃ pṛthivī sarvā saparvatavanākarā /
MBh, 3, 186, 78.2 anantarikṣe loke 'smin bhramāmyeko 'ham ādṛtaḥ //
MBh, 3, 186, 84.2 kathaṃ tvayaṃ śiśuḥ śete loke nāśam upāgate //
MBh, 3, 186, 109.3 phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā //
MBh, 3, 186, 117.1 apīdānīṃ śarīre 'smin māmake munisattama /
MBh, 3, 186, 122.1 tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam /
MBh, 3, 186, 122.2 jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām //
MBh, 3, 186, 126.3 pītvā jagad idaṃ viśvam etad ākhyātum arhasi //
MBh, 3, 186, 129.2 sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ //
MBh, 3, 187, 1.3 tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham //
MBh, 3, 187, 11.1 vārāhaṃ rūpam āsthāya mayeyaṃ jagatī purā /
MBh, 3, 187, 27.2 rākṣasāścāpi loke 'smin yadotpatsyanti dāruṇāḥ //
MBh, 3, 187, 41.1 mayā ca vipra datto 'yaṃ varas te brahmarūpiṇā /
MBh, 3, 187, 48.3 prajāścemāḥ prapaśyāmi vicitrā bahudhākṛtāḥ //
MBh, 3, 187, 51.1 asyaiva varadānāddhi smṛtir na prajahāti mām /
MBh, 3, 187, 54.1 dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtir mām iyam āgatā /
MBh, 3, 187, 54.1 dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtir mām iyam āgatā /
MBh, 3, 188, 5.1 asmin kaliyuge 'pyasti punaḥ kautūhalaṃ mama /
MBh, 3, 188, 57.1 tathā lobhābhibhūtāś ca cariṣyanti mahīm imām /
MBh, 3, 188, 58.2 trātāram alabhanto vai bhramiṣyanti mahīm imām //
MBh, 3, 188, 64.1 viparītaśca loko 'yaṃ bhaviṣyatyadharottaraḥ /
MBh, 3, 188, 91.2 sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati //
MBh, 3, 189, 1.2 tataścorakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām /
MBh, 3, 189, 11.3 pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām //
MBh, 3, 189, 16.1 idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhir acyuta /
MBh, 3, 189, 24.2 tasmād imaṃ parikleśaṃ tvaṃ tāta hṛdi mā kṛthāḥ //
MBh, 3, 190, 9.3 kasya khalvayaṃ gītaśabda iti //
MBh, 3, 190, 17.1 tataḥ kanyedam uvāca /
MBh, 3, 190, 23.2 vanam idam udāram anudakam /
MBh, 3, 190, 52.3 aśvaratnāvimāvayogyau brāhmaṇānām /
MBh, 3, 190, 62.3 asmiṃstu loke mama yānam etad asmadvidhānām apareṣāṃ ca rājan //
MBh, 3, 190, 67.3 taiḥ śūlahastair vadhyamānaḥ sa rājā provācedaṃ vākyam uccaistadānīm //
MBh, 3, 190, 70.1 rājye tadā tatra gatvā sa vipraḥ provācedaṃ vacanaṃ vāmadevaḥ /
MBh, 3, 190, 75.1 ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipram adya pramathya /
MBh, 3, 190, 77.3 na cāsya kartuṃ nāśam abhyutsahāmi āyuṣmān vai jīvatu vāmadevaḥ //
MBh, 3, 190, 80.3 praśādhīmaṃ svajanaṃ rājaputri ikṣvākurājyaṃ sumahaccāpyanindye //
MBh, 3, 190, 82.3 tataḥ sa rājā mudito babhūva vāmyau cāsmai sampradadau praṇamya //
MBh, 3, 191, 14.3 sa yadi kathaṃcid abhijānīyād imaṃ rājānaṃ tam akūpāraṃ pṛcchāma iti //
MBh, 3, 191, 18.3 ahaṃ hyanena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ /
MBh, 3, 191, 18.4 saraścedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam /
MBh, 3, 191, 18.4 saraścedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam /
MBh, 3, 191, 24.2 tiṣṭha tāvad yāvad idānīm imau vṛddhau yathāsthānaṃ pratipādayāmīti //
MBh, 3, 192, 2.3 na te 'styaviditaṃ kiṃcid asmiṃlloke dvijottama //
MBh, 3, 192, 6.3 dharmiṣṭham idam ākhyānaṃ dhundhumārasya tacchṛṇu //
MBh, 3, 193, 1.2 ikṣvākau saṃsthite rājañ śaśādaḥ pṛthivīm imām /
MBh, 3, 194, 2.2 putro mamāyaṃ bhagavan kuvalāśva iti smṛtaḥ //
MBh, 3, 194, 8.2 śṛṇu rājann idaṃ sarvaṃ yathāvṛttaṃ narādhipa /
MBh, 3, 194, 10.2 nāgabhogena mahatā parirabhya mahīm imām //
MBh, 3, 194, 26.2 anāvṛte 'sminn ākāśe vadhaṃ suravarottama //
MBh, 3, 195, 30.3 atīva mudito rājann idaṃ vacanam abravīt //
MBh, 3, 195, 38.1 idaṃ tu puṇyam ākhyānaṃ viṣṇoḥ samanukīrtanam /
MBh, 3, 196, 17.2 cintayanti sadā vīra kīdṛśo 'yaṃ bhaviṣyati //
MBh, 3, 197, 18.2 kim idaṃ bhavati tvaṃ māṃ tiṣṭhetyuktvā varāṅgane /
MBh, 3, 197, 22.1 indro 'pyeṣāṃ praṇamate kiṃ punar mānuṣā bhuvi /
MBh, 3, 197, 23.3 aparādham imaṃ vipra kṣantum arhasi me 'nagha //
MBh, 3, 197, 28.1 asmiṃs tvatikrame brahman kṣantum arhasi me 'nagha /
MBh, 3, 197, 37.1 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ parikīrtayet /
MBh, 3, 198, 9.2 dharmavyādham apṛcchacca sa cāsya kathito dvijaiḥ //
MBh, 3, 198, 14.3 dvitīyam idam āścaryam ityacintayata dvijaḥ //
MBh, 3, 198, 19.2 kulocitam idaṃ karma pitṛpaitāmahaṃ mama /
MBh, 3, 198, 49.2 evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate //
MBh, 3, 198, 61.2 yām ayaṃ labhate tuṣṭiṃ sā na śakyā hyato 'nyathā //
MBh, 3, 199, 2.2 purākṛtasya pāpasya karmadoṣo bhavatyayam /
MBh, 3, 199, 3.2 nimittabhūtā hi vayaṃ karmaṇo 'sya dvijottama //
MBh, 3, 199, 16.2 dhātrā vidhir ayaṃ dṛṣṭo bahudhā karmanirṇaye //
MBh, 3, 199, 23.1 sarvaṃ vyāptam idaṃ brahman prāṇibhiḥ prāṇijīvanaiḥ /
MBh, 3, 199, 27.1 jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā /
MBh, 3, 199, 28.2 ke na hiṃsanti jīvan vai loke 'smin dvijasattama /
MBh, 3, 200, 1.3 viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ varaḥ //
MBh, 3, 200, 23.1 yathā śrutir iyaṃ brahmañ jīvaḥ kila sanātanaḥ /
MBh, 3, 200, 30.2 garbhādhānasamāyuktaṃ karmedaṃ sampradṛśyate /
MBh, 3, 200, 45.1 dharmātmā bhavati hyevaṃ cittaṃ cāsya prasīdati /
MBh, 3, 201, 15.1 idaṃ viśvaṃ jagat sarvam ajayyaṃ cāpi sarvaśaḥ /
MBh, 3, 202, 10.3 yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam //
MBh, 3, 202, 12.1 yathāsvaṃ grāhakānyeṣāṃ śabdādīnām imāni tu /
MBh, 3, 202, 12.1 yathāsvaṃ grāhakānyeṣāṃ śabdādīnām imāni tu /
MBh, 3, 202, 16.3 tapomūlam idaṃ sarvaṃ yan māṃ viprānupṛcchasi //
MBh, 3, 202, 24.2 tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi //
MBh, 3, 203, 3.3 eṣāṃ guṇān pṛthaktvena nibodha gadato mama //
MBh, 3, 203, 4.1 mohātmakaṃ tamas teṣāṃ raja eṣāṃ pravartakam /
MBh, 3, 203, 10.1 tato 'sya sarvadvaṃdvāni praśāmyanti parasparam /
MBh, 3, 203, 10.2 na cāsya saṃyamo nāma kvacid bhavati kaścana //
MBh, 3, 203, 45.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 3, 203, 51.1 yathāśrutam idaṃ sarvaṃ samāsena dvijottama /
MBh, 3, 204, 2.1 nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam /
MBh, 3, 204, 3.3 yena siddhir iyaṃ prāptā mayā brāhmaṇapuṃgava //
MBh, 3, 204, 7.1 tatra śuklāmbaradharau pitarāv asya pūjitau /
MBh, 3, 204, 18.2 saṃpūjyāḥ sarvalokasya tathā vṛddhāvimau mama //
MBh, 3, 204, 24.2 adharmeṇāpi saṃyuktaṃ priyam ābhyāṃ karomyaham //
MBh, 3, 205, 19.3 yena karmavipākena prāpteyaṃ śūdratā tvayā //
MBh, 3, 205, 21.3 śṛṇu sarvam idaṃ vṛttaṃ pūrvadehe mamānagha //
MBh, 3, 205, 22.3 ātmadoṣakṛtair brahmann avasthāṃ prāptavān imām //
MBh, 3, 205, 26.2 nāparādhyāmyahaṃ kiṃcit kena pāpam idaṃ kṛtam //
MBh, 3, 205, 28.2 ajānatā kṛtam idaṃ mayetyatha tam abruvam /
MBh, 3, 206, 2.1 ajānatā mayākāryam idam adya kṛtaṃ mune /
MBh, 3, 206, 33.2 atyadbhutam idaṃ brahman dharmākhyānam anuttamam /
MBh, 3, 207, 1.2 śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām /
MBh, 3, 207, 3.1 agnir yadā tveka eva bahutvaṃ cāsya karmasu /
MBh, 3, 207, 6.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 211, 17.1 asya lokasya sarvasya yaḥ patiḥ paripaṭhyate /
MBh, 3, 211, 23.1 imān anyān samasṛjat pāvakān prathitān bhuvi /
MBh, 3, 212, 4.2 hutaṃ vahati yo havyam asya lokasya pāvakaḥ //
MBh, 3, 212, 14.3 śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa //
MBh, 3, 213, 6.1 sa śailaṃ mānasaṃ gatvā dhyāyann artham imaṃ bhṛśam /
MBh, 3, 213, 10.1 anāryakarman kasmāt tvam imāṃ kanyāṃ jihīrṣasi /
MBh, 3, 213, 10.2 vajriṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt //
MBh, 3, 213, 13.1 athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat /
MBh, 3, 213, 25.3 asyā devyāḥ patir nāsti yādṛśaṃ samprabhāṣate //
MBh, 3, 213, 32.2 somasya vahnisūryābhyām adbhuto 'yaṃ samāgamaḥ /
MBh, 3, 213, 32.3 janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 33.2 eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 34.3 uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa //
MBh, 3, 213, 36.2 asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān //
MBh, 3, 213, 52.3 evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet //
MBh, 3, 214, 8.1 acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane /
MBh, 3, 214, 21.2 saṃmohayann ivemān sa trīṃllokān sacarācarān //
MBh, 3, 214, 37.2 athāyam abhajallokaḥ skandaṃ śuklasya pañcamīm //
MBh, 3, 215, 3.1 apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ /
MBh, 3, 215, 4.1 suparṇī tu vacaḥ śrutvā mamāyaṃ tanayas tviti /
MBh, 3, 215, 6.2 saptarṣīn āha ca svāhā mama putro 'yam ityuta /
MBh, 3, 215, 14.1 yadi vā na nihaṃsyenam adyendro 'yaṃ bhaviṣyati /
MBh, 3, 215, 15.1 sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ /
MBh, 3, 215, 17.2 aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ //
MBh, 3, 215, 19.1 tāḥ sampūjya mahāsenaḥ kāmāṃścāsāṃ pradāya saḥ /
MBh, 3, 217, 2.1 vajraprahārāt kanyāś ca jajñire 'sya mahābalāḥ /
MBh, 3, 218, 5.2 idam āhus tadā caiva skandaṃ tatra maharṣayaḥ //
MBh, 3, 218, 7.1 abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama /
MBh, 3, 218, 20.2 yadi satyam idaṃ vākyaṃ niścayād bhāṣitaṃ tvayā /
MBh, 3, 218, 25.1 viśvakarmakṛtā cāsya divyā mālā hiraṇmayī /
MBh, 3, 218, 29.1 anupraviśya rudreṇa vahniṃ jāto hyayaṃ śiśuḥ /
MBh, 3, 218, 33.1 viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ /
MBh, 3, 218, 43.1 ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam /
MBh, 3, 218, 44.1 skandaṃ covāca balabhid iyaṃ kanyā surottama /
MBh, 3, 218, 45.1 tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam /
MBh, 3, 219, 9.2 kālaṃ tvimaṃ paraṃ skanda brahmaṇā saha cintaya //
MBh, 3, 219, 16.2 yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ /
MBh, 3, 219, 36.1 ime tvaṣṭādaśānye vai grahā māṃsamadhupriyāḥ /
MBh, 3, 220, 20.1 yāni krīḍanakānyasya devair dattāni vai tadā /
MBh, 3, 221, 15.1 eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ /
MBh, 3, 221, 23.1 ebhiḥ sa sahitas tatra yayau devo yathāsukham /
MBh, 3, 221, 39.2 āśvāsayann uvācedaṃ balavad dānavārditam //
MBh, 3, 221, 73.1 brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ /
MBh, 3, 221, 73.3 so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ //
MBh, 3, 221, 80.1 skandasya ya idaṃ janma paṭhate susamāhitaḥ /
MBh, 3, 222, 3.2 sātrājitī yājñasenīṃ rahasīdaṃ sumadhyamā //
MBh, 3, 222, 11.2 udvijeta tadaivāsyāḥ sarpād veśmagatād iva //
MBh, 3, 223, 1.2 imaṃ tu te mārgam apetadoṣaṃ vakṣyāmi cittagrahaṇāya bhartuḥ /
MBh, 3, 223, 5.2 asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ //
MBh, 3, 224, 6.1 avaśyaṃ ca tvayā bhūmir iyaṃ nihatakaṇṭakā /
MBh, 3, 224, 12.1 tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā /
MBh, 3, 224, 14.1 bhojanācchādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ /
MBh, 3, 225, 2.2 saras tad āsādya tu pāṇḍuputrā janaṃ samutsṛjya vidhāya caiṣām /
MBh, 3, 225, 19.2 viniḥśvasatyuṣṇam atīva ghoraṃ dahann ivemān mama putrapautrān //
MBh, 3, 225, 24.2 mayā ca duṣputravaśānugena yathā kurūṇām ayam antakālaḥ //
MBh, 3, 225, 28.1 gato hyaraṇyād api śakralokaṃ dhanaṃjayaḥ paśyata vīryam asya /
MBh, 3, 225, 28.2 astrāṇi divyāni caturvidhāni jñātvā punar lokam imaṃ prapannaḥ //
MBh, 3, 226, 1.3 duryodhanam idaṃ kāle karṇo vacanam abravīt //
MBh, 3, 226, 2.2 bhuṅkṣvemāṃ pṛthivīm eko divaṃ śambarahā yathā //
MBh, 3, 226, 6.1 sā tu buddhibaleneyaṃ rājñas tasmād yudhiṣṭhirāt /
MBh, 3, 227, 1.3 hṛṣṭo bhūtvā punar dīna idaṃ vacanam abravīt //
MBh, 3, 227, 2.1 bravīṣi yad idaṃ karṇa sarvaṃ me manasi sthitam /
MBh, 3, 227, 18.1 tato duryodhanaṃ karṇaḥ prahasann idam abravīt /
MBh, 3, 227, 18.2 upāyaḥ paridṛṣṭo 'yaṃ taṃ nibodha janeśvara //
MBh, 3, 227, 22.1 upāyo 'yaṃ mayā dṛṣṭo gamanāya nirāmayaḥ /
MBh, 3, 228, 5.1 mṛgayā cocitā rājann asmin kāle sutasya te /
MBh, 3, 229, 23.2 saro dvaitavanaṃ gatvā gandharvān idam abruvan //
MBh, 3, 229, 25.2 pratyabruvaṃs tān puruṣān idaṃ suparuṣaṃ vacaḥ //
MBh, 3, 230, 29.1 anye 'sya yugam achindan dhvajam anye nyapātayan /
MBh, 3, 231, 15.1 anyathā vartamānānām artho jāto 'yam anyathā /
MBh, 3, 231, 16.1 durmantritam idaṃ tāta rājño durdyūtadevinaḥ /
MBh, 3, 231, 17.1 tad idaṃ kṛtaṃ naḥ pratyakṣaṃ gandharvair atimānuṣam /
MBh, 3, 231, 21.2 na kālaḥ paruṣasyāyam iti rājābhyabhāṣata //
MBh, 3, 232, 4.2 sa eṣa paribhūyāsmān akārṣīd idam apriyam //
MBh, 3, 232, 14.2 vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā //
MBh, 3, 233, 11.2 sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe //
MBh, 3, 233, 13.1 utsṛjadhvaṃ mahāvīryān dhṛtarāṣṭrasutān imān /
MBh, 3, 233, 13.2 dārāṃś caiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt //
MBh, 3, 233, 14.2 utsmayantas tadā pārtham idaṃ vacanam abruvan //
MBh, 3, 233, 17.2 gandharvān punar evedaṃ vacanaṃ pratyabhāṣata //
MBh, 3, 234, 24.1 antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā /
MBh, 3, 234, 25.2 athāsya darśayāmāsa tadātmānaṃ priyaḥ sakhā //
MBh, 3, 235, 1.2 tato 'rjunaś citrasenaṃ prahasann idam abravīt /
MBh, 3, 235, 2.2 kimarthaṃ ca sadāro 'yaṃ nigṛhītaḥ suyodhanaḥ //
MBh, 3, 235, 3.2 vidito 'yam abhiprāyas tatrasthena mahātmanā /
MBh, 3, 235, 4.2 ime 'vahasituṃ prāptā draupadīṃ ca yaśasvinīm //
MBh, 3, 235, 5.1 jñātvā cikīrṣitaṃ caiṣāṃ mām uvāca sureśvaraḥ /
MBh, 3, 235, 7.2 ayaṃ durātmā baddhaś ca gamiṣyāmi surālayam //
MBh, 3, 235, 9.2 pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati /
MBh, 3, 235, 10.1 nedaṃ cikīrṣitaṃ tasya kuntīputro mahāvrataḥ /
MBh, 3, 235, 13.2 durvṛtto dhārtarāṣṭro 'yaṃ sāmātyajñātibāndhavaḥ //
MBh, 3, 235, 14.1 upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ /
MBh, 3, 235, 14.2 kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ //
MBh, 3, 235, 20.2 yudhiṣṭhiraḥ sapraṇayam idaṃ vacanam abravīt //
MBh, 3, 236, 8.3 upagamyābravīt karṇo duryodhanam idaṃ tadā //
MBh, 3, 236, 12.2 idaṃ tvatyadbhutaṃ manye yad yuṣmān iha bhārata //
MBh, 3, 236, 14.1 naitasya kartā loke 'smin pumān vidyeta bhārata /
MBh, 3, 238, 1.3 idaṃ vacanam aklībam abravīt paravīrahā //
MBh, 3, 238, 2.2 anarhā dharṣaṇaṃ hīme jīvamāneṣu pāṇḍuṣu //
MBh, 3, 238, 18.1 aho bata yathedaṃ me kaṣṭaṃ duścaritaṃ kṛtam /
MBh, 3, 238, 21.3 duḥśāsana nibodhedaṃ vacanaṃ mama bhārata //
MBh, 3, 238, 27.3 sagadgadam idaṃ vākyaṃ bhrātaraṃ jyeṣṭham ātmanaḥ //
MBh, 3, 238, 31.2 punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha /
MBh, 3, 239, 6.2 tatra śocasi rājendra viparītam idaṃ tava //
MBh, 3, 239, 8.3 pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi //
MBh, 3, 239, 12.1 suhṛdāṃ caiva tacchrutvā samanyur idam abravīt /
MBh, 3, 239, 13.1 niściteyaṃ mama matiḥ sthitā prāyopaveśane /
MBh, 3, 239, 26.3 sābhimānam idaṃ vākyaṃ duryodhanam athābruvan //
MBh, 3, 240, 2.1 akārṣīḥ sāhasam idaṃ kasmāt prāyopaveśanam /
MBh, 3, 240, 16.2 vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ //
MBh, 3, 240, 23.1 asapatnā tvayā hīyaṃ bhoktavyā vasudhā nṛpa /
MBh, 3, 240, 26.1 sthirāṃ kṛtvā buddhim asya priyāṇyuktvā ca bhārata /
MBh, 3, 240, 29.2 svapnabhūtam idaṃ sarvam acintayata bhārata /
MBh, 3, 240, 46.1 duḥśāsanādayaścāsya bhrātaraḥ sarva eva te /
MBh, 3, 241, 3.4 bhīṣmo 'bravīnmahārāja dhārtarāṣṭram idaṃ vacaḥ //
MBh, 3, 241, 9.2 saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye //
MBh, 3, 241, 15.2 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 3, 241, 20.1 evam uktas tataḥ karṇo rājānam idam abravīt /
MBh, 3, 241, 24.2 purohitaṃ samānāyya idaṃ vacanam abravīt //
MBh, 3, 241, 28.2 tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama //
MBh, 3, 241, 29.1 ya ime pṛthivīpālāḥ karadās tava pārthiva /
MBh, 3, 241, 34.2 karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt //
MBh, 3, 243, 2.2 ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava //
MBh, 3, 243, 4.2 suhṛdas tvabruvaṃs tatra ati sarvān ayaṃ kratuḥ //
MBh, 3, 243, 9.2 diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ //
MBh, 3, 244, 13.3 tatremā vasatīḥ śiṣṭā viharanto ramemahi //
MBh, 3, 245, 34.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 246, 22.1 na cāsya mānasaṃ kiṃcid vikāraṃ dadṛśe muniḥ /
MBh, 3, 246, 23.2 tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ //
MBh, 3, 247, 2.1 upariṣṭād asau loko yo 'yaṃ svar iti saṃjñitaḥ /
MBh, 3, 247, 7.1 eṣāṃ devanikāyānāṃ pṛthak pṛthag anekaśaḥ /
MBh, 3, 247, 25.1 trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ /
MBh, 3, 247, 26.1 seyaṃ dānakṛtā vyuṣṭir atra prāptā sukhāvahā /
MBh, 3, 247, 33.1 ayaṃ tvanyo guṇaḥ śreṣṭhaścyutānāṃ svargato mune /
MBh, 3, 247, 35.2 karmabhūmir iyaṃ brahman phalabhūmir asau matā //
MBh, 3, 248, 13.1 vivāhārtho na me kaścid imāṃ dṛṣṭvātisundarīm /
MBh, 3, 248, 14.2 kimartham āgatā subhrūr idaṃ kaṇṭakitaṃ vanam //
MBh, 3, 248, 16.1 apyahaṃ kṛtakāmaḥ syām imāṃ prāpya varastriyam /
MBh, 3, 248, 16.2 gaccha jānīhi ko nvasyā nātha ityeva koṭika //
MBh, 3, 249, 7.1 asmāt paras tveṣa mahādhanuṣmān putraḥ kuṇindādhipater variṣṭhaḥ /
MBh, 3, 250, 3.1 ekā hyahaṃ samprati tena vācaṃ dadāni vai bhadra nibodha cedam /
MBh, 3, 251, 2.1 yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ /
MBh, 3, 251, 8.2 ātmanā saptamaḥ kṛṣṇām idaṃ vacanam abravīt //
MBh, 3, 251, 10.3 ahaṃ ca bhrātaraś cāsya yāṃścānyān paripṛcchasi //
MBh, 3, 251, 11.1 pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja /
MBh, 3, 251, 20.1 avamatyāsya tad vākyam ākṣipya ca sumadhyamā /
MBh, 3, 252, 25.2 neyaṃ śakyā tvayā netum avijitya mahārathān /
MBh, 3, 253, 3.1 ādityadīptāṃ diśam abhyupetya mṛgadvijāḥ krūram ime vadanti /
MBh, 3, 254, 3.1 āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayas tavaite /
MBh, 3, 254, 10.2 etasya karmāṇyatimānuṣāṇi bhīmeti śabdo 'sya gataḥ pṛthivyām //
MBh, 3, 254, 11.1 nāsyāparāddhāḥ śeṣam ihāpnuvanti nāpyasya vairaṃ vismarate kadācit /
MBh, 3, 254, 11.1 nāsyāparāddhāḥ śeṣam ihāpnuvanti nāpyasya vairaṃ vismarate kadācit /
MBh, 3, 254, 19.2 senāṃ tavemāṃ hatasarvayodhāṃ vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ //
MBh, 3, 255, 37.2 yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ /
MBh, 3, 255, 37.3 tam asmin samaroddeśe na paśyāmi jayadratham //
MBh, 3, 255, 38.2 anāmiṣam idaṃ karma kathaṃ vā manyate bhavān //
MBh, 3, 255, 42.2 pātālatalasaṃstho 'pi yadi śakro 'sya sārathiḥ //
MBh, 3, 255, 53.1 idam atyadbhutaṃ cātra cakāra puruṣo 'rjunaḥ /
MBh, 3, 255, 58.1 anena vīryeṇa kathaṃ striyaṃ prārthayase balāt /
MBh, 3, 256, 7.2 nāyaṃ pāpasamācāro matto jīvitum arhati /
MBh, 3, 256, 18.2 dāso 'yaṃ mucyatāṃ rājñas tvayā pañcasaṭaḥ kṛtaḥ //
MBh, 3, 256, 26.2 varaṃ cāsmai dadau devaḥ sa ca jagrāha tacchṛṇu //
MBh, 3, 257, 3.2 mārkaṇḍeyam idaṃ vākyam abravīt pāṇḍunandanaḥ //
MBh, 3, 257, 9.1 duḥkhaścāyaṃ vane vāso mṛgayāyāṃ ca jīvikā /
MBh, 3, 257, 9.3 jñātibhir vipravāsaśca mithyā vyavasitairayam //
MBh, 3, 261, 4.1 krameṇa cāsya te putrā vyavardhanta mahaujasaḥ /
MBh, 3, 261, 16.2 kaikeyīm abhigamyedaṃ kāle vacanam abravīt //
MBh, 3, 261, 32.2 patiṃ hatvā kulaṃ cedam utsādya dhanalubdhayā //
MBh, 3, 261, 38.2 nandigrāme 'karod rājyaṃ puraskṛtyāsya pāduke //
MBh, 3, 262, 9.2 avaśyaṃ maraṇe prāpte kariṣyāmyasya yan matam //
MBh, 3, 263, 18.2 ko 'yaṃ pitaram asmākaṃ nāmnāhetyūcatuśca tau //
MBh, 3, 263, 21.1 dakṣiṇām iti kākutstho viditvāsya tad iṅgitam /
MBh, 3, 263, 27.2 viṣaṇṇaścābravīd rāmaṃ paśyāvasthām imāṃ mama //
MBh, 3, 263, 28.1 haraṇaṃ caiva vaidehyā mama cāyam upaplavaḥ /
MBh, 3, 263, 32.2 chinddhyasya dakṣiṇaṃ bāhuṃ chinnaḥ savyo mayā bhujaḥ //
MBh, 3, 263, 34.1 tato 'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivān balī /
MBh, 3, 263, 37.2 kāmayā kim idaṃ citram āścaryaṃ pratibhāti me //
MBh, 3, 264, 16.2 nāsya tan mamṛṣe vālī taṃ tārā pratyaṣedhayat //
MBh, 3, 264, 22.1 bhrātā cāsya mahābāhuḥ saumitrir aparājitaḥ /
MBh, 3, 264, 47.2 yeyaṃ bhartāram asmākam avamanyeha jīvati //
MBh, 3, 264, 48.2 bhartṛśokasamāviṣṭā niḥśvasyedam uvāca tāḥ //
MBh, 3, 264, 54.2 bhayaṃ te vyetu vāmoru śṛṇu cedaṃ vaco mama //
MBh, 3, 264, 61.2 vināśāyāsya durbuddheḥ paulastyakulaghātinaḥ //
MBh, 3, 264, 65.1 kumbhakarṇādayaś ceme nagnāḥ patitamūrdhajāḥ /
MBh, 3, 264, 67.1 sacivāścāsya catvāraḥ śuklamālyānulepanāḥ /
MBh, 3, 265, 7.2 idam ityabravīd bālāṃ trastāṃ rauhīm ivābalām //
MBh, 3, 266, 15.2 idam āha vacaḥ prīto lakṣmaṇaṃ narakuñjaram //
MBh, 3, 266, 18.1 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā /
MBh, 3, 266, 25.2 sugrīvam abhigamyedaṃ tvaritā vākyam abruvan //
MBh, 3, 266, 49.1 tato dagdhāvimau pakṣau na dagdhau tu jaṭāyuṣaḥ /
MBh, 3, 266, 49.3 nirdagdhapakṣaḥ patito hyaham asmin mahāgirau //
MBh, 3, 266, 50.2 vyasanaṃ bhavataścedaṃ saṃkṣepād vai niveditam //
MBh, 3, 266, 54.1 so 'smān utthāpayāmāsa vākyenānena pakṣirāṭ /
MBh, 3, 266, 54.2 rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī //
MBh, 3, 266, 66.1 gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim /
MBh, 3, 266, 67.1 pratyayārthaṃ kathāṃ cemāṃ kathayāmāsa jānakī /
MBh, 3, 267, 23.2 madhye vānaramukhyānāṃ prāptakālam idaṃ vacaḥ //
MBh, 3, 267, 24.2 iyaṃ ca mahatī senā sāgaraścāpi dustaraḥ //
MBh, 3, 267, 30.1 ahaṃ tvimaṃ jalanidhiṃ samārapsyāmyupāyataḥ /
MBh, 3, 267, 34.2 idam ityāha ratnānām ākaraiḥ śataśo vṛtaḥ //
MBh, 3, 267, 39.2 śṛṇu cedaṃ vaco rāma śrutvā kartavyam ācara //
MBh, 3, 268, 10.2 prāptakālam idaṃ vākyaṃ tad ādatsva kuruṣva ca //
MBh, 3, 268, 11.2 vinaśyantyanayāviṣṭā deśāśca nagarāṇi ca //
MBh, 3, 268, 14.2 tad idaṃ samanuprāptaṃ phalaṃ tasyānayasya te //
MBh, 3, 268, 16.2 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ //
MBh, 3, 270, 3.2 abhimantrya mahāśaktiṃ cikṣepāsya śiraḥ prati //
MBh, 3, 270, 19.2 uvāca kumbhakarṇasya karmakālo 'yam āgataḥ //
MBh, 3, 270, 22.1 dhanyo 'si yasya te nidrā kumbhakarṇeyam īdṛśī /
MBh, 3, 270, 22.2 ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam //
MBh, 3, 270, 24.1 mayā hyapahṛtā bhāryā sītā nāmāsya jānakī /
MBh, 3, 271, 15.1 tān apyasya bhujān sarvān pragṛhītaśilāyudhān /
MBh, 3, 272, 15.2 prahartum aicchat taṃ cāsya prāsaṃ cicheda lakṣmaṇaḥ //
MBh, 3, 273, 8.2 uvāca vijvaraṃ dṛṣṭvā kṛtāñjalir idaṃ vacaḥ //
MBh, 3, 273, 9.1 ayam ambho gṛhītvā tu rājarājasya śāsanāt /
MBh, 3, 273, 10.1 idam ambhaḥ kuberas te mahārājaḥ prayacchati /
MBh, 3, 273, 11.1 anena spṛṣṭanayano bhūtānyantarhitānyuta /
MBh, 3, 273, 14.2 kṣaṇenātīndriyāṇyeṣāṃ cakṣūṃṣyāsan yudhiṣṭhira //
MBh, 3, 273, 22.1 ekenāsya dhanuṣmantaṃ bāhuṃ dehād apātayat /
MBh, 3, 273, 30.2 jahi bhartāram evāsyā hate tasmin hatā bhavet //
MBh, 3, 274, 11.1 jahīmān rākṣasān pāpān ātmanaḥ pratirūpakān /
MBh, 3, 274, 13.2 ayaṃ haryaśvayug jaitro maghonaḥ syandanottamaḥ /
MBh, 3, 274, 13.3 anena śakraḥ kākutstha samare daityadānavān /
MBh, 3, 274, 14.1 tad anena naravyāghra mayā yat tena saṃyuge /
MBh, 3, 274, 15.2 māyeyaṃ rākṣasasyeti tam uvāca vibhīṣaṇaḥ //
MBh, 3, 274, 16.1 neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ /
MBh, 3, 274, 16.2 tad ātiṣṭha rathaṃ śīghram imam aindraṃ mahādyute //
MBh, 3, 274, 31.1 śarīradhātavo hyasya māṃsaṃ rudhiram eva ca /
MBh, 3, 275, 15.1 yo hyasyā harṣasambhūto mukharāgastadābhavat /
MBh, 3, 275, 22.2 gatiḥ strīṇāṃ narāṇāṃ ca śṛṇu cedaṃ vaco mama //
MBh, 3, 275, 29.3 sādho sadvṛttamārgasthe śṛṇu cedaṃ vaco mama //
MBh, 3, 275, 32.2 nalakūbaraśāpena rakṣā cāsyāḥ kṛtā mayā //
MBh, 3, 275, 33.2 śatadhāsya phaled deha ityuktaḥ so 'bhavat purā //
MBh, 3, 275, 34.1 nātra śaṅkā tvayā kāryā pratīcchemāṃ mahādyute /
MBh, 3, 275, 46.2 uvāca paramaprītaḥ suhṛnmadhya idaṃ vacaḥ //
MBh, 3, 275, 47.2 apanītaṃ tvayā duḥkham idaṃ satyaparākrama //
MBh, 3, 276, 3.2 asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ //
MBh, 3, 276, 6.1 ayaṃ ca balināṃ śreṣṭho bhīmo bhīmaparākramaḥ /
MBh, 3, 276, 6.3 ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa //
MBh, 3, 276, 7.1 ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām /
MBh, 3, 276, 7.2 tvam apyebhirmaheṣvāsaiḥ sahāyair devarūpibhiḥ /
MBh, 3, 276, 8.1 itaśca tvam imāṃ paśya saindhavena durātmanā /
MBh, 3, 276, 8.2 balinā vīryamattena hṛtām ebhir mahātmabhiḥ //
MBh, 3, 276, 13.3 tyaktvā duḥkham adīnātmā punar evedam abravīt //
MBh, 3, 277, 1.2 nātmānam anuśocāmi nemān bhrātṝn mahāmune /
MBh, 3, 277, 1.3 haraṇaṃ cāpi rājyasya yathemāṃ drupadātmajām //
MBh, 3, 277, 3.2 pativratā mahābhāgā yatheyaṃ drupadātmajā //
MBh, 3, 277, 16.2 pūrvam eva mayā rājann abhiprāyam imaṃ tava /
MBh, 3, 277, 24.2 sāvitrītyeva nāmāsyāścakrur viprāstathā pitā //
MBh, 3, 277, 26.2 prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ //
MBh, 3, 277, 36.1 idaṃ me vacanaṃ śrutvā bhartur anveṣaṇe tvara /
MBh, 3, 278, 4.2 kva gatābhūt suteyaṃ te kutaścaivāgatā nṛpa /
MBh, 3, 278, 5.2 kāryeṇa khalvanenaiva preṣitādyaiva cāgatā /
MBh, 3, 278, 5.3 tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ //
MBh, 3, 278, 5.3 tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ //
MBh, 3, 278, 6.3 daivatasyeva vacanaṃ pratigṛhyedam abravīt //
MBh, 3, 278, 8.2 sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā //
MBh, 3, 278, 11.3 ajānantyā yad anayā guṇavān satyavān vṛtaḥ //
MBh, 3, 278, 12.1 satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate /
MBh, 3, 278, 12.2 tato 'sya brāhmaṇāścakrur nāmaitat satyavān iti //
MBh, 3, 278, 13.1 bālasyāśvāḥ priyāścāsya karotyaśvāṃśca mṛnmayān /
MBh, 3, 278, 21.3 doṣān apyasya me brūhi yadi santīha kecana //
MBh, 3, 278, 22.2 eko doṣo 'sya nānyo 'sti so 'dya prabhṛti satyavān /
MBh, 3, 278, 28.3 naiṣā cālayituṃ śakyā dharmād asmāt kathaṃcana //
MBh, 3, 279, 8.2 sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā /
MBh, 3, 279, 9.3 kathaṃ tvanarhā vanavāsam āśrame sahiṣyate kleśam imaṃ sutā tava //
MBh, 3, 279, 14.1 abhiprāyastvayaṃ yo me pūrvam evābhikāṅkṣitaḥ /
MBh, 3, 280, 5.1 atitīvro 'yam ārambhas tvayārabdho nṛpātmaje /
MBh, 3, 280, 6.3 vyavasāyakṛtaṃ hīdaṃ vyavasāyaśca kāraṇam //
MBh, 3, 280, 15.2 ekāntastham idaṃ vākyaṃ prītyā bharatasattama //
MBh, 3, 280, 16.2 vrato yathopadiṣṭo 'yaṃ yathāvat pāritas tvayā /
MBh, 3, 280, 22.3 mama tvāmantraya gurūn na māṃ doṣaḥ spṛśed ayam //
MBh, 3, 280, 23.3 ayaṃ gacchati me bhartā phalāhāro mahāvanam //
MBh, 3, 280, 24.2 anena saha nirgantuṃ na hi me virahaḥ kṣamaḥ //
MBh, 3, 280, 27.3 nānayābhyarthanāyuktam uktapūrvaṃ smarāmyaham //
MBh, 3, 281, 2.2 vyāyāmena ca tenāsya jajñe śirasi vedanā //
MBh, 3, 281, 3.2 vyāyāmena mamānena jātā śirasi vedanā //
MBh, 3, 281, 5.1 śūlairiva śiro viddham idaṃ saṃlakṣayāmyaham /
MBh, 3, 281, 6.2 utsaṅge 'sya śiraḥ kṛtvā niṣasāda mahītale //
MBh, 3, 281, 13.1 ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ /
MBh, 3, 281, 15.1 ayaṃ hi dharmasaṃyukto rūpavān guṇasāgaraḥ /
MBh, 3, 281, 19.2 nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam /
MBh, 3, 281, 25.2 nivarta tuṣṭo 'smi tavānayā girā svarākṣaravyañjanahetuyuktayā /
MBh, 3, 281, 25.3 varaṃ vṛṇīṣveha vināsya jīvitaṃ dadāni te sarvam anindite varam //
MBh, 3, 281, 30.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ dvitīyaṃ varayasva bhāmini //
MBh, 3, 281, 33.2 prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā /
MBh, 3, 281, 33.3 ato yamatvaṃ tava deva viśrutaṃ nibodha cemāṃ giram īritāṃ mayā //
MBh, 3, 281, 35.1 evamprāyaśca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ /
MBh, 3, 281, 36.2 pipāsitasyeva yathā bhavet payas tathā tvayā vākyam idaṃ samīritam /
MBh, 3, 281, 36.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ vṛṇīṣveha śubhe yad icchasi //
MBh, 3, 281, 43.3 anena tuṣṭo 'smi vināsya jīvitaṃ varaṃ caturthaṃ varayasva gaccha ca //
MBh, 3, 281, 43.3 anena tuṣṭo 'smi vināsya jīvitaṃ varaṃ caturthaṃ varayasva gaccha ca //
MBh, 3, 281, 44.3 śataṃ sutānāṃ balavīryaśālinām idaṃ caturthaṃ varayāmi te varam //
MBh, 3, 281, 48.1 āryajuṣṭam idaṃ vṛttam iti vijñāya śāśvatam /
MBh, 3, 281, 51.3 varaṃ vṛṇe jīvatu satyavān ayaṃ yathā mṛtā hyevam ahaṃ vinā patim //
MBh, 3, 281, 53.2 varaṃ vṛṇe jīvatu satyavān ayaṃ tavaiva satyaṃ vacanaṃ bhaviṣyati //
MBh, 3, 281, 54.3 dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt //
MBh, 3, 281, 60.2 jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram //
MBh, 3, 281, 72.2 vigāḍhā rajanī ceyaṃ nivṛttaś ca divākaraḥ //
MBh, 3, 281, 76.2 asminn adya vane dagdhe śuṣkavṛkṣaḥ sthito jvalan /
MBh, 3, 281, 77.2 kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ //
MBh, 3, 281, 91.2 ekaikam asyāṃ velāyāṃ pṛcchatyāśramavāsinam //
MBh, 3, 282, 10.2 yathāsya bhāryā sāvitrī tapasā ca damena ca /
MBh, 3, 282, 13.1 anena tapasā vedmi sarvaṃ paricikīrṣitam /
MBh, 3, 282, 15.2 yathāsya bhāryā sāvitrī sarvair eva sulakṣaṇaiḥ /
MBh, 3, 282, 16.2 yathāsya bhāryā sāvitrī tapasā ca damena ca /
MBh, 3, 282, 33.3 nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati //
MBh, 3, 282, 42.2 yathā vṛttaṃ sukhodarkam idaṃ duḥkhaṃ mahan mama //
MBh, 3, 283, 6.1 anena niścayeneha vayaṃ prasthāpitā nṛpa /
MBh, 3, 283, 6.2 prāptānīmāni yānāni caturaṅgaṃ ca te balam //
MBh, 3, 283, 11.2 putraṃ cāsya mahātmānaṃ yauvarājye 'bhyaṣecayan //
MBh, 3, 283, 13.1 bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavacchatam /
MBh, 3, 284, 4.2 ahaṃ te rājaśārdūla kathayāmi kathām imām /
MBh, 3, 284, 9.2 hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 3, 284, 23.3 pravaktādya hitānveṣī śṛṇu cedaṃ vaco mama //
MBh, 3, 284, 24.2 na nivāryo vratād asmād ahaṃ yadyasmi te priyaḥ //
MBh, 3, 284, 25.1 vrataṃ vai mama loko 'yaṃ vetti kṛtsno vibhāvaso /
MBh, 3, 284, 33.1 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso /
MBh, 3, 285, 4.2 ye cānye bāndhavāḥ kecil loke 'smin puruṣarṣabha /
MBh, 3, 285, 7.2 bhakto 'yaṃ parayā bhaktyā mām ityeva mahābhuja /
MBh, 3, 285, 10.2 māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye //
MBh, 3, 285, 16.2 vijetuṃ yudhi yadyasya svayam indraḥ śaro bhavet //
MBh, 3, 286, 9.1 idaṃ tvam anujānīhi suraśreṣṭha vrataṃ mama /
MBh, 3, 286, 18.2 tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā //
MBh, 3, 287, 3.2 ayaṃ rājan bravīmyetad yat tad guhyaṃ vibhāvasoḥ /
MBh, 3, 287, 9.1 tam abravīt kuntibhojaḥ prītiyuktam idaṃ vacaḥ /
MBh, 3, 287, 13.1 ayaṃ vatse mahābhāgo brāhmaṇo vastum icchati /
MBh, 3, 287, 13.2 mama gehe mayā cāsya tathetyevaṃ pratiśrutam //
MBh, 3, 287, 15.1 ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ /
MBh, 3, 287, 18.1 so 'yaṃ vatse mahābhāra āhitastvayi sāmpratam /
MBh, 3, 288, 6.1 yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha /
MBh, 3, 288, 10.2 yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati //
MBh, 3, 288, 13.1 iyaṃ brahman mama sutā bālā sukhavivardhitā /
MBh, 3, 288, 16.2 haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat //
MBh, 3, 289, 9.2 avadhānena bhūyo 'sya paraṃ yatnam athākarot //
MBh, 3, 289, 16.3 imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām //
MBh, 3, 290, 2.1 ayaṃ vai kīdṛśastena mama datto mahātmanā /
MBh, 3, 290, 19.1 paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te /
MBh, 3, 290, 22.1 pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne /
MBh, 3, 291, 3.2 mannimittaḥ kathaṃ na syāt kruddhād asmād vibhāvasoḥ //
MBh, 3, 291, 8.3 na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam //
MBh, 3, 291, 9.2 mannimittaṃ kulasyāsya loke kīrtir naśet tataḥ //
MBh, 3, 291, 21.3 te 'sya dāsyāmi vai bhīru varma caivedam uttamam //
MBh, 3, 291, 21.3 te 'sya dāsyāmi vai bhīru varma caivedam uttamam //
MBh, 3, 292, 5.2 haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā //
MBh, 3, 293, 8.1 idam atyadbhutaṃ bhīru yato jāto 'smi bhāmini /
MBh, 3, 293, 8.2 dṛṣṭavān devagarbho 'yaṃ manye 'smān samupāgataḥ //
MBh, 3, 293, 9.1 anapatyasya putro 'yaṃ devair datto dhruvaṃ mama /
MBh, 3, 293, 12.2 nāmāsya vasuṣeṇeti tataścakrur dvijātayaḥ //
MBh, 3, 294, 1.3 dṛṣṭvā svāgatam ityāha na bubodhāsya mānasam //
MBh, 3, 294, 23.2 gṛhāṇa karṇa śaktiṃ tvam anena samayena me //
MBh, 3, 294, 25.1 seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam /
MBh, 3, 294, 34.2 saṃśayaṃ paramaṃ prāpya vimokṣye vāsavīm imām /
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 3, 295, 7.2 āgamya brāhmaṇas tūrṇaṃ saṃtapta idam abravīt //
MBh, 3, 295, 17.1 nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva /
MBh, 3, 296, 6.2 ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ //
MBh, 3, 296, 34.2 yatra te puruṣavyāghrā bhrātaro 'sya nipātitāḥ //
MBh, 3, 297, 4.1 naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasyacit /
MBh, 3, 297, 4.2 bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ /
MBh, 3, 297, 5.1 syāt tu duryodhanenedam upāṃśuvihitaṃ kṛtam /
MBh, 3, 297, 7.1 atha vā puruṣair gūḍhaiḥ prayogo 'yaṃ durātmanaḥ /
MBh, 3, 297, 8.1 tasyāsīnna viṣeṇedam udakaṃ dūṣitaṃ yathā /
MBh, 3, 297, 9.1 ekaikaśaścaughabalān imān puruṣasattamān /
MBh, 3, 297, 23.2 ime te bhrātaro rājan vāryamāṇā mayāsakṛt /
MBh, 3, 297, 31.3 kaścaiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva //
MBh, 3, 297, 31.3 kaścaiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva //
MBh, 3, 297, 32.2 svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva /
MBh, 3, 297, 32.2 svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva /
MBh, 3, 297, 33.3 kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva //
MBh, 3, 297, 33.3 kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva //
MBh, 3, 297, 34.2 iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva /
MBh, 3, 297, 34.2 iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva /
MBh, 3, 297, 51.3 upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam //
MBh, 3, 297, 51.3 upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam //
MBh, 3, 297, 52.3 upajīvanaṃ ca parjanyo dānam asya parāyaṇam //
MBh, 3, 297, 68.2 priyas te bhīmaseno 'yam arjuno vaḥ parāyaṇam /
MBh, 3, 298, 4.1 mama hi bhrātara ime sahasraśatayodhinaḥ /
MBh, 3, 298, 17.1 yadyapi svena rūpeṇa cariṣyatha mahīm imām /
MBh, 3, 298, 18.1 varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ /
MBh, 3, 298, 20.1 araṇīsahitaṃ cedaṃ brāhmaṇāya prayacchata /
MBh, 3, 298, 27.1 idaṃ samutthānasamāgamaṃ mahat pituśca putrasya ca kīrtivardhanam /
MBh, 3, 298, 28.2 kadaryabhāve na ramenmanaḥ sadā nṛṇāṃ sadākhyānam idaṃ vijānatām //
MBh, 4, 1, 6.1 dvādaśemāni varṣāṇi rāṣṭrād viproṣitā vayam /
MBh, 4, 1, 6.5 trayodaśo 'yaṃ samprāptaḥ kṛcchraḥ paramadurvasaḥ /
MBh, 4, 1, 6.6 saṃvatsaram imaṃ yatra viharema nirāmayam //
MBh, 4, 1, 7.3 saṃvatsaram idaṃ yatra vicarāma yathāsukham /
MBh, 4, 1, 7.4 yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ //
MBh, 4, 1, 11.2 vatsyāmo yatra rājendra saṃvatsaram imaṃ vayam /
MBh, 4, 1, 13.4 yasya yasya vaco hīdaṃ samaharṣata pāṇḍavān //
MBh, 4, 1, 15.1 virāṭanagare tāta saṃvatsaram imaṃ vayam /
MBh, 4, 1, 19.2 sa imām āpadaṃ prāpya kathaṃ ghorāṃ tariṣyasi /
MBh, 4, 2, 2.1 sūpān asya kariṣyāmi kuśalo 'smi mahānase /
MBh, 4, 2, 2.2 kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ /
MBh, 4, 2, 4.4 siṃho vyāghro yadā cāsya grahītavyo bhaviṣyati /
MBh, 4, 2, 6.4 ārālikā vā sūdā vā ye 'sya yuktā mahānase /
MBh, 4, 2, 10.2 so 'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjayaḥ //
MBh, 4, 2, 11.1 yo 'yam āsādya taṃ dāvaṃ tarpayāmāsa pāvakam /
MBh, 4, 2, 16.1 so 'yam indrād anavaro vāsudevācca bhārata /
MBh, 4, 2, 20.29 so 'yam indrād anavamo vāsudevācca bhārata /
MBh, 4, 2, 20.48 so 'yaṃ rājño virāṭasya bhavane bharatarṣabha /
MBh, 4, 2, 21.6 imau kiṇīkṛtau bāhū jyāghātatalapīḍanāt /
MBh, 4, 2, 21.10 valayaiśchādayiṣyāmi bāhū kiṇakṛtāvimau /
MBh, 4, 3, 1.7 so 'yam ārtaśca śāntaśca kiṃ nu rocayitā tviha /
MBh, 4, 3, 5.5 na cāsya calitaṃ kiṃcid dadṛśustadvido janāḥ /
MBh, 4, 3, 12.2 iyaṃ tu naḥ priyā bhāryā prāṇebhyo 'pi garīyasī /
MBh, 4, 3, 14.4 athovāca tadā kṛṣṇā yudhiṣṭhiram idaṃ vacaḥ //
MBh, 4, 4, 2.1 purohito 'yam asmākam agnihotrāṇi rakṣatu /
MBh, 4, 4, 3.1 indrasenamukhāśceme rathān ādāya kevalān /
MBh, 4, 4, 4.1 imāśca nāryo draupadyāḥ sarvaśaḥ paricārikāḥ /
MBh, 4, 4, 7.1 hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ /
MBh, 4, 4, 10.1 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham /
MBh, 4, 4, 14.1 naiṣāṃ dāreṣu kurvīta maitrīṃ prājñaḥ kathaṃcana /
MBh, 4, 4, 15.1 vidite cāsya kurvīta kāryāṇi sulaghūnyapi /
MBh, 4, 4, 18.2 saṃvarṇayet tad evāsya priyād api hitaṃ vadet //
MBh, 4, 4, 19.1 anukūlo bhaveccāsya sarvārtheṣu kathāsu ca /
MBh, 4, 4, 19.2 apriyaṃ cāhitaṃ yat syāt tad asmai nānuvarṇayet //
MBh, 4, 4, 20.1 nāham asya priyo 'smīti matvā seveta paṇḍitaḥ /
MBh, 4, 4, 21.1 nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset /
MBh, 4, 4, 29.1 hāsyavastuṣu cāpyasya vartamāneṣu keṣucit /
MBh, 4, 4, 44.1 saṃvatsaram imaṃ tāta tathāśīlā bubhūṣavaḥ /
MBh, 4, 4, 46.2 tāraṇāyāsya duḥkhasya prasthānāya jayāya ca //
MBh, 4, 5, 6.5 imāṃ kamalapatrākṣīṃ draupadīṃ mādrinandana /
MBh, 4, 5, 7.4 imāṃ kamalapatrākṣīṃ draupadīṃ drupadātmajām /
MBh, 4, 5, 9.3 imāni puruṣavyāghra āyudhāni paraṃtapa /
MBh, 4, 5, 9.4 kasminnyāsayitavyāni guptiścaiṣāṃ kathaṃ bhavet //
MBh, 4, 5, 10.2 samudvegaṃ janasyāsya kariṣyāmo na saṃśayaḥ /
MBh, 4, 5, 10.7 āśaṅkāṃ ca kariṣyāmo janasyāsya na saṃśayaḥ //
MBh, 4, 5, 12.2 iyaṃ kūṭe manuṣyendra gahanā mahatī śamī /
MBh, 4, 5, 13.9 snehānubaddhāṃ paśyāmi durārohām imāṃ śamīm /
MBh, 4, 5, 14.1 samāsajyāyudhānyasyāṃ gacchāmo nagaraṃ prati /
MBh, 4, 5, 15.7 āruhyemāṃ śamīṃ vīra nidhatsvehāyudhāni naḥ /
MBh, 4, 5, 24.5 āruhyemāṃ śamīṃ vīra dhanūṃṣyetāni nikṣipa /
MBh, 4, 5, 24.31 nedaṃ bhīme pradātavyam ayaṃ kruddho vṛkodaraḥ /
MBh, 4, 5, 24.31 nedaṃ bhīme pradātavyam ayaṃ kruddho vṛkodaraḥ /
MBh, 4, 5, 24.38 mamāyattam idaṃ sarvaṃ jīvitaṃ ca na saṃśayaḥ /
MBh, 4, 5, 27.2 vivarjayiṣyanti narā dūrād eva śamīm imām /
MBh, 4, 5, 28.1 aśītiśatavarṣeyaṃ mātā na iti vādinaḥ /
MBh, 4, 5, 28.3 kuladharmo 'yam asmākaṃ pūrvair ācarito 'pi ca /
MBh, 4, 5, 28.4 samāsajjānā vṛkṣe 'sminn iti vai vyāharanti te /
MBh, 4, 6, 5.0 papraccha ko 'yaṃ prathamaṃ sameyivān anena yo 'yaṃ prasamīkṣate sabhām //
MBh, 4, 6, 5.0 papraccha ko 'yaṃ prathamaṃ sameyivān anena yo 'yaṃ prasamīkṣate sabhām //
MBh, 4, 6, 5.0 papraccha ko 'yaṃ prathamaṃ sameyivān anena yo 'yaṃ prasamīkṣate sabhām //
MBh, 4, 6, 6.1 na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam /
MBh, 4, 6, 6.2 na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat //
MBh, 4, 6, 6.2 na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat //
MBh, 4, 6, 7.1 śarīraliṅgair upasūcito hyayaṃ mūrdhābhiṣikto 'yam itīva mānasam /
MBh, 4, 6, 7.1 śarīraliṅgair upasūcito hyayaṃ mūrdhābhiṣikto 'yam itīva mānasam /
MBh, 4, 7, 2.1 sa sūdarūpaḥ parameṇa varcasā ravir yathā lokam imaṃ prabhāsayan /
MBh, 4, 7, 3.2 siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā //
MBh, 4, 7, 4.1 adṛṣṭapūrvaḥ puruṣo ravir yathā vitarkayannāsya labhāmi saṃpadam /
MBh, 4, 7, 4.2 tathāsya cittaṃ hyapi saṃvitarkayan nararṣabhasyādya na yāmi tattvataḥ //
MBh, 4, 8, 21.1 striyo rājakule paśya yāścemā mama veśmani /
MBh, 4, 8, 22.1 vṛkṣāṃścāvasthitān paśya ya ime mama veśmani /
MBh, 4, 9, 1.3 bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha //
MBh, 4, 10, 4.1 sarvān apṛcchacca samīpacāriṇaḥ kuto 'yam āyāti na me purā śrutaḥ /
MBh, 4, 10, 4.2 na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt //
MBh, 4, 10, 9.1 idaṃ tu rūpaṃ mama yena kiṃ nu tat prakīrtayitvā bhṛśaśokavardhanam /
MBh, 4, 10, 10.3 idaṃ tu te karma samaṃ na me mataṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 10, 11.3 apuṃstvam apyasya niśamya ca sthiraṃ tataḥ kumārīpuram utsasarja tam //
MBh, 4, 11, 2.2 tato 'bravīt tān anugān amitrahā kuto 'yam āyāti naro 'maraprabhaḥ //
MBh, 4, 11, 3.1 ayaṃ hayān vīkṣati māmakān dṛḍhaṃ dhruvaṃ hayajño bhavitā vicakṣaṇaḥ /
MBh, 4, 11, 10.1 idaṃ taveṣṭaṃ yadi vai suropama bravīhi yat te prasamīkṣitaṃ vasu /
MBh, 4, 11, 11.1 yudhiṣṭhirasyeva hi darśanena me samaṃ tavedaṃ priyadarśa darśanam /
MBh, 4, 12, 27.1 yadāsya tulyaḥ puruṣo na kaścit tatra vidyate /
MBh, 4, 13, 5.2 prahasann iva senānīr idaṃ vacanam abravīt //
MBh, 4, 13, 6.1 neyaṃ purā jātu mayeha dṛṣṭā rājño virāṭasya niveśane śubhā /
MBh, 4, 13, 8.1 aho taveyaṃ paricārikā śubhā pratyagrarūpā pratibhāti mām iyam /
MBh, 4, 13, 8.1 aho taveyaṃ paricārikā śubhā pratyagrarūpā pratibhāti mām iyam /
MBh, 4, 13, 9.2 manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama //
MBh, 4, 13, 11.1 idaṃ ca rūpaṃ prathamaṃ ca te vayo nirarthakaṃ kevalam adya bhāmini /
MBh, 4, 14, 17.2 ityasyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam /
MBh, 4, 15, 19.1 sarvalokam imaṃ hanyur dharmapāśasitāstu ye /
MBh, 4, 15, 25.2 sabhāsado 'pyadharmajñā ya imaṃ paryupāsate //
MBh, 4, 15, 29.2 yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā /
MBh, 4, 17, 7.1 yo 'yaṃ rājño virāṭasya kīcako nāma bhārata /
MBh, 4, 17, 14.1 so 'yaṃ dyūtapravādena śriyā pratyavaropitaḥ /
MBh, 4, 17, 15.2 yaṃ yāntam anuyāntīha so 'yaṃ dyūtena jīvati //
MBh, 4, 17, 25.2 so 'yaṃ rājño virāṭasya sabhāstāro yudhiṣṭhiraḥ //
MBh, 4, 18, 1.2 idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata /
MBh, 4, 18, 4.2 yodhyamānaṃ mahāvīryair imaṃ samanuśocati //
MBh, 4, 18, 6.2 asmin rājakule cemau tulyakālanivāsinau //
MBh, 4, 18, 6.2 asmin rājakule cemau tulyakālanivāsinau //
MBh, 4, 18, 9.2 so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā //
MBh, 4, 18, 13.2 veṇīvikṛtakeśāntaḥ so 'yam adya dhanaṃjayaḥ //
MBh, 4, 18, 16.1 so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā /
MBh, 4, 19, 9.1 yat tu me vacanasyāsya kathitasya prayojanam /
MBh, 4, 19, 10.2 imām avasthāṃ samprāptā kā mad anyā jijīviṣet //
MBh, 4, 19, 16.1 nādaivikam idaṃ manye yatra pārtho dhanaṃjayaḥ /
MBh, 4, 19, 17.2 vinipātam imaṃ manye yuṣmākam avicintitam //
MBh, 4, 19, 21.3 idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat //
MBh, 4, 19, 23.2 ityasya darśayāmāsa kiṇabaddhau karāvubhau //
MBh, 4, 19, 27.2 hṛdayaṃ bhīmasenasya ghaṭṭayantīdam abravīt //
MBh, 4, 19, 30.2 tataḥ paramaduḥkhārta idaṃ vacanam abravīt //
MBh, 4, 20, 5.1 imaṃ ca samupālambhaṃ tvatto rājā yudhiṣṭhiraḥ /
MBh, 4, 20, 6.2 lokāntaragateṣveṣu nāhaṃ śakṣyāmi jīvitum //
MBh, 4, 20, 16.2 nityam udvijate rājā kathaṃ neyād imām iti //
MBh, 4, 20, 17.2 kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām //
MBh, 4, 20, 31.1 jahīmam api pāpaṃ tvaṃ yo 'yaṃ mām avamanyate /
MBh, 4, 20, 31.1 jahīmam api pāpaṃ tvaṃ yo 'yaṃ mām avamanyate /
MBh, 4, 21, 2.1 asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam /
MBh, 4, 21, 2.1 asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam /
MBh, 4, 21, 4.2 tatrāsya darśayiṣyāmi pūrvapretān pitāmahān //
MBh, 4, 21, 7.2 gatvā rājakulāyaiva draupadīm idam abravīt //
MBh, 4, 21, 9.1 pravādena hi matsyānāṃ rājā nāmnāyam ucyate /
MBh, 4, 21, 16.2 yad idaṃ nartanāgāraṃ matsyarājena kāritam /
MBh, 4, 21, 22.1 āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ /
MBh, 4, 21, 30.3 na hyasya kaṃcid icchāmi sahāyaṃ varavarṇini //
MBh, 4, 21, 61.2 paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ //
MBh, 4, 21, 64.1 kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama /
MBh, 4, 21, 67.1 kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā /
MBh, 4, 22, 1.2 tasmin kāle samāgamya sarve tatrāsya bāndhavāḥ /
MBh, 4, 22, 7.1 tato virāṭam ūcuste kīcako 'syāḥ kṛte hataḥ /
MBh, 4, 22, 7.2 sahādyānena dahyeta tadanujñātum arhasi //
MBh, 4, 23, 5.1 yathā sairandhriveṣeṇa na te rājann idaṃ puram /
MBh, 4, 23, 6.2 abravīt kriyatām eṣāṃ sūtānāṃ paramakriyā //
MBh, 4, 23, 8.2 sairandhrīm āgatāṃ brūyā mamaiva vacanād idam //
MBh, 4, 23, 15.1 taṃ vismayantī śanakaiḥ saṃjñābhir idam abravīt /
MBh, 4, 23, 25.1 tām abravīd rājaputrī virāṭavacanād idam /
MBh, 4, 24, 8.2 duryodhanaṃ sabhāmadhye āsīnam idam abruvan //
MBh, 4, 24, 18.2 imāṃ ca naḥ priyām īkṣa vācaṃ bhadravatīṃ śubhām //
MBh, 4, 25, 3.2 teṣām ajñātacaryāyām asmin varṣe trayodaśe //
MBh, 4, 25, 4.1 asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ /
MBh, 4, 26, 5.2 kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati //
MBh, 4, 26, 7.2 kriyatāṃ sādhu saṃcintya vāsaścaiṣāṃ pracintyatām //
MBh, 4, 27, 2.2 hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati //
MBh, 4, 27, 10.1 sā tviyaṃ sādhu vaktavyā na tvanītiḥ kathaṃcana /
MBh, 4, 27, 12.1 tatra nāhaṃ tathā manye yathāyam itaro janaḥ /
MBh, 4, 28, 3.1 teṣāṃ caiva gatistīrthair vāsaścaiṣāṃ pracintyatām /
MBh, 4, 29, 1.3 prāptakālam idaṃ vākyam uvāca tvarito bhṛśam //
MBh, 4, 29, 4.2 praṇetā kīcakaścāsya balavān abhavat purā //
MBh, 4, 29, 9.1 ādadāmo 'sya ratnāni vividhāni vasūni ca /
MBh, 4, 29, 12.1 saṃdhiṃ vā tena kṛtvā tu nibadhnīmo 'sya pauruṣam /
MBh, 4, 29, 12.2 hatvā cāsya camūṃ kṛtsnāṃ vaśam anvānayāmahe //
MBh, 4, 29, 16.1 prajñāvān kuruvṛddho 'yaṃ sarveṣāṃ naḥ pitāmahaḥ /
MBh, 4, 30, 21.2 neme jātu na yudhyerann iti me dhīyate matiḥ //
MBh, 4, 31, 22.2 pañcabhiḥ pañcabhiścāsya vivyādha caturo hayān //
MBh, 4, 32, 16.1 suskandho 'yaṃ mahāvṛkṣo gadārūpa iva sthitaḥ /
MBh, 4, 32, 18.3 janāḥ samavabudhyeran bhīmo 'yam iti bhārata //
MBh, 4, 32, 28.2 samāsādya suśarmāṇam aśvān asya vyapothayat //
MBh, 4, 32, 29.2 athāsya sārathiṃ kruddho rathopasthād apāharat //
MBh, 4, 32, 31.2 gadām asya parāmṛśya tam evājaghnivān balī /
MBh, 4, 33, 14.2 nirdahaiṣām anīkāni bhīmena śaratejasā //
MBh, 4, 33, 19.2 yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ //
MBh, 4, 33, 21.2 antaḥpure ślāghamāna idaṃ vacanam abravīt //
MBh, 4, 34, 7.2 anenaiva muhūrtena punaḥ pratyānaye paśūn //
MBh, 4, 34, 9.2 kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate //
MBh, 4, 34, 11.2 vrīḍamāneva śanakair idaṃ vacanam abravīt //
MBh, 4, 34, 14.2 arjunasya tadānena saṃgṛhītā hayottamāḥ //
MBh, 4, 34, 16.1 yeyaṃ kumārī suśroṇī bhaginī te yavīyasī /
MBh, 4, 34, 16.2 asyāḥ sa vacanaṃ vīra kariṣyati na saṃśayaḥ //
MBh, 4, 35, 2.2 praṇayaṃ bhāvayantī sma sakhīmadhya idaṃ vacaḥ //
MBh, 4, 35, 4.2 tena nāsti samaḥ sūto yo 'sya sārathyam ācaret //
MBh, 4, 35, 25.1 yadyuttaro 'yaṃ saṃgrāme vijeṣyati mahārathān /
MBh, 4, 36, 2.2 gāścaiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram //
MBh, 4, 36, 30.1 kiṃcid asya yathā puṃsaḥ kiṃcid asya yathā striyaḥ /
MBh, 4, 36, 30.1 kiṃcid asya yathā puṃsaḥ kiṃcid asya yathā striyaḥ /
MBh, 4, 36, 31.2 tadvad evāsya vikrāntaṃ nāyam anyo dhanaṃjayāt //
MBh, 4, 36, 31.2 tadvad evāsya vikrāntaṃ nāyam anyo dhanaṃjayāt //
MBh, 4, 37, 12.1 nehāsya pratiyoddhāram ahaṃ paśyāmi kauravāḥ /
MBh, 4, 38, 2.2 nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam //
MBh, 4, 38, 4.2 asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitānyuta //
MBh, 4, 38, 9.2 asmin vṛkṣe kilodbaddhaṃ śarīram iti naḥ śrutam /
MBh, 4, 38, 16.1 tathā saṃnahanānyeṣāṃ parimucya samantataḥ /
MBh, 4, 38, 19.2 vairāṭir arjunaṃ rājann idaṃ vacanam abravīt //
MBh, 4, 38, 25.1 ime ca kasya nārācāḥ sahasrā lomavāhinaḥ /
MBh, 4, 38, 27.1 kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ /
MBh, 4, 38, 28.1 kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ /
MBh, 4, 38, 29.1 kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ /
MBh, 4, 38, 30.1 kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 38, 32.1 kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 38, 34.2 nistriṃśo 'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ //
MBh, 4, 38, 35.2 vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat //
MBh, 4, 38, 47.1 ye tvime kṣurasaṃkāśāḥ sahasrā lomavāhinaḥ /
MBh, 4, 38, 49.1 ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ /
MBh, 4, 38, 50.2 nakulasya kalāpo 'yaṃ pañcaśārdūlalakṣaṇaḥ //
MBh, 4, 38, 52.1 ye tvime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ /
MBh, 4, 38, 53.1 ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ /
MBh, 4, 38, 54.1 yastvayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 38, 58.1 yastvayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 39, 1.2 suvarṇavikṛtānīmānyāyudhāni mahātmanām /
MBh, 4, 40, 3.2 yudhyamānaṃ vimarde 'smin kurvāṇaṃ bhairavaṃ mahat //
MBh, 4, 40, 9.1 idaṃ tu cintayann eva parimuhyāmi kevalam /
MBh, 4, 40, 10.2 kena karmavipākena klībatvam idam āgatam //
MBh, 4, 40, 12.2 bhrātur niyogājjyeṣṭhasya saṃvatsaram idaṃ vratam /
MBh, 4, 40, 19.1 yo 'yaṃ dhuraṃ dhuryavaro vāmaṃ vahati śobhanaḥ /
MBh, 4, 40, 20.1 yo 'yaṃ kāñcanasaṃnāhaḥ pārṣṇiṃ vahati śobhanaḥ /
MBh, 4, 40, 21.1 yo 'yaṃ vahati te pārṣṇiṃ dakṣiṇām añcitodyataḥ /
MBh, 4, 40, 22.1 tvām evāyaṃ ratho voḍhuṃ saṃgrāme 'rhati dhanvinam /
MBh, 4, 40, 22.2 tvaṃ cemaṃ ratham āsthāya yoddhum arho mato mama //
MBh, 4, 41, 12.1 sa tvaṃ katham ihānena śaṅkhaśabdena bhīṣitaḥ /
MBh, 4, 41, 15.1 asya śaṅkhasya śabdena dhanuṣo nisvanena ca /
MBh, 4, 42, 2.1 ukto 'yam artha ācāryo mayā karṇena cāsakṛt /
MBh, 4, 42, 17.1 saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ /
MBh, 4, 42, 20.2 arjunenāsya saṃprītim adhikām upalakṣaye //
MBh, 4, 44, 6.3 asminn eva vane kṛṣṇo hṛtāṃ kṛṣṇām avājayat //
MBh, 4, 44, 8.2 vijigye tarasā saṃkhye senāṃ cāsya sudurjayām //
MBh, 4, 45, 6.1 vartamānā yathāśāstraṃ prāpya cāpi mahīm imām /
MBh, 4, 45, 12.1 mūlam eṣāṃ mahat kṛttaṃ sārārthī candanaṃ yathā /
MBh, 4, 45, 22.1 ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ /
MBh, 4, 46, 6.1 nāyaṃ kālo virodhasya kaunteye samupasthite /
MBh, 4, 46, 10.1 ācāryaputraḥ kṣamatāṃ nāyaṃ kālaḥ svabhedane /
MBh, 4, 46, 17.1 yathā nāyaṃ samāyujyād dhārtarāṣṭrān kathaṃcana /
MBh, 4, 47, 5.1 sarvaṃ yathāvaccaritaṃ yad yad ebhiḥ pariśrutam /
MBh, 4, 48, 6.1 imau hi bāṇau sahitau pādayor me vyavasthitau /
MBh, 4, 48, 8.3 yāvat samīkṣe sainye 'smin kvāsau kurukulādhamaḥ //
MBh, 4, 48, 14.2 abhiprāyaṃ viditvāsya droṇo vacanam abravīt //
MBh, 4, 49, 4.1 etena tūrṇaṃ pratipādayemāñśvetān hayān kāñcanaraśmiyoktrān /
MBh, 4, 49, 10.2 apātayad dhvajam asya pramathya chinnadhvajaḥ so 'pyapayājjavena //
MBh, 4, 49, 12.2 śatruṃtapaṃ pañcabhir āśu viddhvā tato 'sya sūtaṃ daśabhir jaghāna //
MBh, 4, 49, 22.1 athāsya bāhūruśirolalāṭaṃ grīvāṃ rathāṅgāni parāvamardī /
MBh, 4, 50, 2.2 abhiyānīyam ājñāya vairāṭir idam abravīt //
MBh, 4, 50, 8.2 tato 'sya prahariṣyāmi nāsya kopo bhaviṣyati //
MBh, 4, 50, 8.2 tato 'sya prahariṣyāmi nāsya kopo bhaviṣyati //
MBh, 4, 50, 9.1 asyāvidūre tu dhanur dhvajāgre yasya dṛśyate /
MBh, 4, 52, 10.2 nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam //
MBh, 4, 52, 13.1 athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ /
MBh, 4, 52, 13.2 vyadhamanna ca pārtho 'sya śarīram avapīḍayat //
MBh, 4, 52, 16.1 sa tad apyasya kaunteyaścicheda nataparvaṇā /
MBh, 4, 52, 21.1 athāsya yugam ekena caturbhiścaturo hayān /
MBh, 4, 52, 22.2 dvādaśena tu bhallena cakartāsya dhvajaṃ tathā //
MBh, 4, 53, 15.1 abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ /
MBh, 4, 53, 18.1 tato 'smai prāhiṇod droṇaḥ śarān adhikaviṃśatim /
MBh, 4, 53, 23.2 raudraḥ kṣatriyadharmo 'yaṃ guruṇā yad ayudhyata /
MBh, 4, 53, 59.2 na ca bāṇāntare vāyur asya śaknoti sarpitum //
MBh, 4, 53, 66.2 pūjayāmāsa pārthasya kopaṃ cāsyākarod bhṛśam //
MBh, 4, 54, 5.1 hayān asyārjunaḥ sarvān kṛtavān alpajīvitān /
MBh, 4, 54, 6.3 tad asyāpūjayan devāḥ karma dṛṣṭvātimānuṣam //
MBh, 4, 54, 20.2 kāmayan dvairathe yuddham idaṃ vacanam abravīt //
MBh, 4, 55, 1.3 na me yudhi samo 'stīti tad idaṃ pratyupasthitam //
MBh, 4, 55, 2.2 idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam //
MBh, 4, 55, 2.2 idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam //
MBh, 4, 55, 12.1 ayaṃ kaunteya kāmaste nacirāt samupasthitaḥ /
MBh, 4, 55, 22.1 tato 'syāśvāñśaraistīkṣṇair bībhatsur bhārasādhanaiḥ /
MBh, 4, 59, 9.1 dhvajaṃ caivāsya kaunteyaḥ śarair abhyahanad dṛḍham /
MBh, 4, 59, 23.1 nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān /
MBh, 4, 59, 23.1 nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān /
MBh, 4, 59, 35.1 paśyemān arinirdārān saṃsaktān iva gacchataḥ /
MBh, 4, 59, 35.2 citrarūpam idaṃ jiṣṇor divyam astram udīryataḥ //
MBh, 4, 59, 36.1 nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate /
MBh, 4, 59, 36.1 nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate /
MBh, 4, 59, 36.2 paurāṇānāṃ mahāstrāṇāṃ vicitro 'yaṃ samāgamaḥ //
MBh, 4, 60, 4.1 athāsya bāṇena vidāritasya prādurbabhūvāsṛg ajasram uṣṇam /
MBh, 4, 60, 18.1 moghaṃ tavedaṃ bhuvi nāmadheyaṃ duryodhanetīha kṛtaṃ purastāt /
MBh, 4, 61, 18.1 tato 'rjuno bhīṣmam apāsya yuddhe viddhvāsya yantāram ariṣṭadhanvā /
MBh, 4, 61, 20.1 ayaṃ kathaṃsvid bhavatāṃ vimuktas taṃ vai prabadhnīta yathā na mucyet /
MBh, 4, 61, 21.2 na tveva bībhatsur alaṃ nṛśaṃsaṃ kartuṃ na pāpe 'sya mano niviṣṭam //
MBh, 4, 61, 22.1 trailokyahetor na jahet svadharmaṃ tasmānna sarve nihatā raṇe 'smin /
MBh, 4, 63, 29.2 matsyarājo mahāprājñaḥ prahṛṣṭa idam abravīt /
MBh, 4, 63, 40.1 vayasyatvāt tu te brahmann aparādham imaṃ kṣame /
MBh, 4, 63, 50.1 tato dvāḥsthaḥ praviśyaiva virāṭam idam abravīt /
MBh, 4, 63, 51.1 tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt /
MBh, 4, 64, 3.2 kenāyaṃ tāḍito rājan kena pāpam idaṃ kṛtam //
MBh, 4, 64, 3.2 kenāyaṃ tāḍito rājan kena pāpam idaṃ kṛtam //
MBh, 4, 64, 4.2 mayāyaṃ tāḍito jihmo na cāpyetāvad arhati /
MBh, 4, 64, 7.2 ciraṃ kṣāntam idaṃ rājanna manyur vidyate mama //
MBh, 4, 65, 7.2 smayamāno 'rjuno rājann idaṃ vacanam abravīt //
MBh, 4, 65, 8.1 indrasyāpyāsanaṃ rājann ayam āroḍhum arhati /
MBh, 4, 65, 9.1 ayaṃ kurūṇām ṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 65, 9.2 asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā //
MBh, 4, 65, 10.1 saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ /
MBh, 4, 65, 20.1 na śakyante hyasya guṇāḥ prasaṃkhyātuṃ nareśvara /
MBh, 4, 66, 1.3 katamo 'syārjuno bhrātā bhīmaśca katamo balī //
MBh, 4, 66, 6.1 yaścāsīd aśvabandhaste nakulo 'yaṃ paraṃtapaḥ /
MBh, 4, 66, 12.1 ayaṃ sa dviṣatāṃ madhye mṛgāṇām iva kesarī /
MBh, 4, 66, 13.1 anena viddho mātaṅgo mahān ekeṣuṇā hataḥ /
MBh, 4, 66, 14.1 anena vijitā gāvo jitāśca kuravo yudhi /
MBh, 4, 66, 14.2 asya śaṅkhapraṇādena karṇau me badhirīkṛtau //
MBh, 4, 66, 15.2 uttaraṃ pratyuvācedam abhipanno yudhiṣṭhire //
MBh, 4, 66, 26.1 idaṃ ca rājyaṃ naḥ pārthā yaccānyad vasu kiṃcana /
MBh, 4, 66, 27.2 ayaṃ hyaupayiko bhartā tasyāḥ puruṣasattamaḥ //
MBh, 4, 67, 1.3 pratigrahītuṃ nemāṃ tvaṃ mayā dattām ihecchasi //
MBh, 5, 1, 10.2 sarvair bhavadbhir viditaṃ yathāyaṃ yudhiṣṭhiraḥ saubalenākṣavatyām /
MBh, 5, 1, 12.1 trayodaśaścaiva sudustaro 'yam ajñāyamānair bhavatāṃ samīpe /
MBh, 5, 1, 14.2 dharmārthayuktaṃ ca mahīpatitvaṃ grāme 'pi kasmiṃścid ayaṃ bubhūṣet //
MBh, 5, 1, 15.2 mithyopacāreṇa tathāpyanena kṛcchraṃ mahat prāptam asahyarūpam //
MBh, 5, 1, 18.1 bālāstvime tair vividhair upāyaiḥ samprārthitā hantum amitrasāhāḥ /
MBh, 5, 1, 20.1 ime ca satye 'bhiratāḥ sadaiva taṃ pārayitvā samayaṃ yathāvat /
MBh, 5, 1, 21.2 yuddhena bādheyur imāṃstathaiva tair vadhyamānā yudhi tāṃśca hanyuḥ //
MBh, 5, 1, 22.1 tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ /
MBh, 5, 1, 25.2 samādade vākyam athāgrajo 'sya sampūjya vākyaṃ tad atīva rājan //
MBh, 5, 2, 9.1 nivāryamāṇaśca kurupravīraiḥ sarvaiḥ suhṛdbhir hyayam apyatajjñaḥ /
MBh, 5, 2, 10.2 utsṛjya tān saubalam eva cāyaṃ samāhvayat tena jito 'kṣavatyām //
MBh, 5, 2, 13.3 taccāpi vākyaṃ parinindya tasya samādade vākyam idaṃ samanyuḥ //
MBh, 5, 3, 9.1 kathaṃ praṇipateccāyam iha kṛtvā paṇaṃ param /
MBh, 5, 3, 10.1 yadyayaṃ paravittāni kāmayeta yudhiṣṭhiraḥ /
MBh, 5, 3, 10.2 evam apyayam atyantaṃ parānnārhati yācitum //
MBh, 5, 3, 18.1 pañcemān pāṇḍaveyāṃśca draupadyāḥ kīrtivardhanān /
MBh, 5, 4, 26.1 ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājan purohitaḥ /
MBh, 5, 4, 26.2 preṣyatāṃ dhṛtarāṣṭrāya vākyam asmin samarpyatām //
MBh, 5, 5, 1.2 upapannam idaṃ vākyaṃ somakānāṃ dhuraṃdhare /
MBh, 5, 5, 17.2 cālayantīva gāṃ devīṃ saparvatavanām imām //
MBh, 5, 6, 15.2 vibhetsyati manāṃsyeṣām iti me nātra saṃśayaḥ //
MBh, 5, 7, 9.2 vigrahe 'smin bhavān sāhyaṃ mama dātum ihārhati //
MBh, 5, 7, 14.1 tava pūrvābhigamanāt pūrvaṃ cāpyasya darśanāt /
MBh, 5, 7, 18.1 ābhyām anyataraṃ pārtha yat te hṛdyataraṃ matam /
MBh, 5, 7, 22.2 pratyuvāca tataḥ śaurir dhārtarāṣṭram idaṃ vacaḥ //
MBh, 5, 7, 35.2 upapannam idaṃ pārtha yat spardhethā mayā saha /
MBh, 5, 8, 10.2 yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ /
MBh, 5, 8, 20.2 bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha //
MBh, 5, 8, 24.1 tato 'syākathayad rājā duryodhanasamāgamam /
MBh, 5, 8, 35.1 sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati /
MBh, 5, 9, 7.2 viṣādam agamacchakra indro 'yaṃ mā bhaved iti //
MBh, 5, 9, 21.1 vajram asya kṣipāmyadya sa kṣipraṃ na bhaviṣyati /
MBh, 5, 9, 25.3 kṣipraṃ chinddhi śirāṃsyasya kuruṣva vacanaṃ mama //
MBh, 5, 9, 30.3 ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te //
MBh, 5, 9, 32.1 adyāpi cāham udvignastakṣann asmād bibhemi vai /
MBh, 5, 9, 38.2 kalaviṅkā viniṣpetustenāsya bharatarṣabha //
MBh, 5, 9, 40.2 krodhasaṃraktanayana idaṃ vacanam abravīt //
MBh, 5, 10, 1.2 sarvaṃ vyāptam idaṃ devā vṛtreṇa jagad avyayam /
MBh, 5, 10, 1.3 na hyasya sadṛśaṃ kiṃcit pratighātāya yad bhavet //
MBh, 5, 10, 4.1 tasmād viniścayam imaṃ śṛṇudhvaṃ me divaukasaḥ /
MBh, 5, 10, 8.1 tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvam idaṃ tatam /
MBh, 5, 10, 9.2 jagad vyāptam idaṃ sarvaṃ vṛtreṇāsurasūdana //
MBh, 5, 10, 12.2 adṛśyaśca pravekṣyāmi vajram asyāyudhottamam //
MBh, 5, 10, 17.2 vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya //
MBh, 5, 10, 34.2 saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca /
MBh, 5, 10, 34.3 vṛtraścāvaśyavadhyo 'yaṃ mama sarvaharo ripuḥ //
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 5, 11, 1.3 ayaṃ vai nahuṣaḥ śrīmān devarājye 'bhiṣicyatām /
MBh, 5, 12, 3.1 jahi krodham imaṃ sādho na krudhyanti bhavadvidhāḥ /
MBh, 5, 12, 5.2 atha devān uvācedam indraṃ prati surādhipaḥ //
MBh, 5, 12, 8.1 upatiṣṭhatu māṃ devī etad asyā hitaṃ param /
MBh, 5, 12, 9.3 jahi krodham imaṃ vīra prīto bhava sureśvara //
MBh, 5, 12, 13.2 vṛṇotviyaṃ varārohā bhartṛtve varavarṇinī //
MBh, 5, 12, 14.2 uvāca rudatī dīnā bṛhaspatim idaṃ vacaḥ //
MBh, 5, 12, 18.2 asmiṃścārthe purā gītaṃ brahmaṇā śrūyatām idam //
MBh, 5, 12, 18.2 asmiṃścārthe purā gītaṃ brahmaṇā śrūyatām idam //
MBh, 5, 12, 19.1 na tasya bījaṃ rohati bījakāle na cāsya varṣaṃ varṣati varṣakāle /
MBh, 5, 12, 21.1 pramīyate cāsya prajā hyakāle sadā vivāsaṃ pitaro 'sya kurvate /
MBh, 5, 12, 21.1 pramīyate cāsya prajā hyakāle sadā vivāsaṃ pitaro 'sya kurvate /
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
MBh, 5, 12, 22.1 etad evaṃ vijānan vai na dāsyāmi śacīm imām /
MBh, 5, 12, 23.1 asyā hitaṃ bhaved yacca mama cāpi hitaṃ bhavet /
MBh, 5, 12, 27.3 brahman sādhvidam uktaṃ te hitaṃ sarvadivaukasām /
MBh, 5, 12, 27.4 evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām //
MBh, 5, 12, 29.1 tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam /
MBh, 5, 13, 14.2 kaṃcit kālam imaṃ devā marṣayadhvam atandritāḥ //
MBh, 5, 13, 23.1 puṇyāṃ cemām ahaṃ divyāṃ pravṛttām uttarāyaṇe /
MBh, 5, 15, 1.3 vikramasya na kālo 'yaṃ nahuṣo balavattaraḥ //
MBh, 5, 15, 15.1 apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini /
MBh, 5, 15, 25.1 iṣṭiṃ cāhaṃ kariṣyāmi vināśāyāsya durmateḥ /
MBh, 5, 16, 2.2 tvayā tyaktaṃ jagaccedaṃ sadyo naśyeddhutāśana //
MBh, 5, 16, 5.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 5, 16, 5.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 5, 16, 7.1 tvayyāpo nihitāḥ sarvāstvayi sarvam idaṃ jagat /
MBh, 5, 17, 9.1 ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām /
MBh, 5, 18, 7.1 atharvāṅgirasaṃ nāma asmin vede bhaviṣyati /
MBh, 5, 18, 15.1 tataḥ sāgaraparyantāṃ bhokṣyase medinīm imām /
MBh, 5, 18, 16.1 upākhyānam idaṃ śakravijayaṃ vedasaṃmitam /
MBh, 5, 18, 18.1 kṣatriyāṇām abhāvo 'yaṃ yudhiṣṭhira mahātmanām /
MBh, 5, 18, 19.1 ākhyānam indravijayaṃ ya idaṃ niyataḥ paṭhet /
MBh, 5, 18, 22.2 pratyuvāca mahābāhur madrarājam idaṃ vacaḥ //
MBh, 5, 19, 11.2 śobhitā puruṣaiḥ śūraiḥ putraiścāsya mahārathaiḥ //
MBh, 5, 20, 9.1 tad apyanumataṃ karma tathāyuktam anena vai /
MBh, 5, 20, 16.2 yuyutsamānāḥ kurubhiḥ pratīkṣante 'sya śāsanam //
MBh, 5, 20, 21.2 prayacchantu pradātavyaṃ mā vaḥ kālo 'tyagād ayam //
MBh, 5, 21, 14.2 adhārmikām imāṃ buddhiṃ kuryur maurkhyāddhi kevalam //
MBh, 5, 21, 15.2 āsādyemān kuruśreṣṭhān smariṣyanti vaco mama //
MBh, 5, 21, 17.1 na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt /
MBh, 5, 21, 18.3 avabhartsya ca rādheyam idaṃ vacanam abravīt //
MBh, 5, 21, 19.1 asmaddhitam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 5, 22, 4.1 doṣaṃ hyeṣāṃ nādhigacche parikṣan nityaṃ kaṃcid yena garheya pārthān /
MBh, 5, 22, 6.1 tyajanti mitreṣu dhanāni kāle na saṃvāsājjīryati maitram eṣām /
MBh, 5, 22, 7.2 teṣāṃ hīme hīnasukhapriyāṇāṃ mahātmanāṃ saṃjanayanti tejaḥ //
MBh, 5, 22, 12.2 dhanaṃ caiṣām āharat savyasācī senānugān balidāṃścaiva cakre //
MBh, 5, 22, 34.1 alaṃ tapobrahmacaryeṇa yuktaḥ saṃkalpo 'yaṃ mānasastasya sidhyet /
MBh, 5, 22, 37.2 priyaścaiṣām ātmasamaśca kṛṣṇo vidvāṃścaiṣāṃ karmaṇi nityayuktaḥ //
MBh, 5, 22, 37.2 priyaścaiṣām ātmasamaśca kṛṣṇo vidvāṃścaiṣāṃ karmaṇi nityayuktaḥ //
MBh, 5, 23, 7.1 cirād idaṃ kuśalaṃ bhāratasya śrutvā rājñaḥ kuruvṛddhasya sūta /
MBh, 5, 23, 8.2 sa kauravyaḥ kuśalī tāta bhīṣmo yathāpūrvaṃ vṛttir apyasya kaccit //
MBh, 5, 23, 24.1 udyann ayaṃ nakulaḥ preṣito vai gāvalgaṇe saṃjaya paśyataste /
MBh, 5, 24, 7.2 tvaṃ ced imaṃ sarvadharmopapannaḥ prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam //
MBh, 5, 24, 10.2 sahāmātyaḥ sahaputraśca rājan sametya tāṃ vācam imāṃ nibodha //
MBh, 5, 25, 3.2 sarve vācaṃ śṛṇutemāṃ madīyāṃ vakṣyāmi yāṃ bhūtim icchan kurūṇām //
MBh, 5, 26, 5.3 saṃpaśyemaṃ bhogacayaṃ mahāntaṃ sahāsmābhir dhṛtarāṣṭrasya rājñaḥ //
MBh, 5, 26, 17.2 duḥśāsanaḥ śakuniḥ sūtaputro gāvalgaṇe paśya saṃmoham asya //
MBh, 5, 26, 20.2 āsaṃśca yuddhāni purā mahānti kathaṃ karṇo nābhavad dvīpa eṣām //
MBh, 5, 27, 6.2 hānena dharmasya mahīm apīmāṃ labdhvā naraḥ sīdati pāpabuddhiḥ //
MBh, 5, 27, 17.2 nityaṃ pāñcālāḥ sacivāstaveme janārdano yuyudhānaśca vīraḥ //
MBh, 5, 27, 22.2 addhā kiṃ tat kāraṇaṃ yasya hetoḥ prajñāviruddhaṃ karma cikīrṣasīdam //
MBh, 5, 27, 26.1 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ jarāmṛtyū naiva hi tvaṃ prajahyāḥ /
MBh, 5, 27, 27.2 apākrameḥ sampradāya svam ebhyo mā gāstvaṃ vai devayānāt patho 'dya //
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 28, 14.1 īdṛśo 'yaṃ keśavastāta bhūyo vidmo hyenaṃ karmaṇāṃ niścayajñam /
MBh, 5, 29, 1.2 avināśaṃ saṃjaya pāṇḍavānām icchāmyahaṃ bhūtim eṣāṃ priyaṃ ca /
MBh, 5, 29, 3.2 yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ kasmād eṣāṃ kalaho nātra mūrchet //
MBh, 5, 29, 5.1 asmin vidhau vartamāne yathāvad uccāvacā matayo brāhmaṇānām /
MBh, 5, 29, 7.1 so 'yaṃ vidhir vihitaḥ karmaṇaiva tad vartate saṃjaya tatra karma /
MBh, 5, 29, 10.1 atandritā bhāram imaṃ mahāntaṃ bibharti devī pṛthivī balena /
MBh, 5, 29, 15.1 jānann imaṃ sarvalokasya dharmaṃ brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 5, 29, 16.1 āmnāyeṣu nityasaṃyogam asya tathāśvamedhe rājasūye ca viddhi /
MBh, 5, 29, 17.1 te ced ime kauravāṇām upāyam adhigaccheyur avadhenaiva pārthāḥ /
MBh, 5, 29, 17.2 dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād ārye vṛtte bhīmasenaṃ nigṛhya //
MBh, 5, 29, 18.2 yathāśaktyā pūrayantaḥ svakarma tad apyeṣāṃ nidhanaṃ syāt praśastam //
MBh, 5, 29, 19.2 ayuddhe vā vartate dharmatantraṃ tathaiva te vācam imāṃ śṛṇomi //
MBh, 5, 29, 24.1 paricaryā vandanaṃ brāhmaṇānāṃ nādhīyīta pratiṣiddho 'sya yajñaḥ /
MBh, 5, 29, 27.3 indreṇedaṃ dasyuvadhāya karma utpāditaṃ varma śastraṃ dhanuśca //
MBh, 5, 29, 28.3 yo 'yaṃ lobhānmanyate dharmam etaṃ yam icchate manyuvaśānugāmī //
MBh, 5, 29, 29.2 asmin pade yudhyatāṃ no vadho 'pi ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ /
MBh, 5, 29, 30.2 idaṃ punaḥ karma pāpīya eva sabhāmadhye paśya vṛttaṃ kurūṇām //
MBh, 5, 29, 32.2 mama priyaṃ dhṛtarāṣṭro 'kariṣyat putrāṇāṃ ca kṛtam asyābhaviṣyat //
MBh, 5, 29, 46.1 yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ /
MBh, 5, 30, 22.2 yaṃ yam eṣāṃ yena yenābhigaccher anāmayaṃ madvacanena vācyaḥ //
MBh, 5, 30, 46.1 idaṃ punar vacanaṃ dhārtarāṣṭraṃ suyodhanaṃ saṃjaya śrāvayethāḥ /
MBh, 5, 32, 4.2 saṃjayo 'yaṃ bhūmipate namaste didṛkṣayā dvāram upāgataste /
MBh, 5, 32, 4.3 prāpto dūtaḥ pāṇḍavānāṃ sakāśāt praśādhi rājan kim ayaṃ karotu //
MBh, 5, 32, 5.2 ācakṣva māṃ sukhinaṃ kālyam asmai praveśyatāṃ svāgataṃ saṃjayāya /
MBh, 5, 32, 11.1 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ dharmaḥ paro vittacayānmato 'sya /
MBh, 5, 32, 12.2 imaṃ dṛṣṭvā niyamaṃ pāṇḍavasya manye paraṃ karma daivaṃ manuṣyāt //
MBh, 5, 32, 13.1 imaṃ ca dṛṣṭvā tava karmadoṣaṃ pādodarkaṃ ghoram avarṇarūpam /
MBh, 5, 32, 13.2 yāvannaraḥ kāmayate 'tikālyaṃ tāvannaro 'yaṃ labhate praśaṃsām //
MBh, 5, 32, 16.2 adharmaśabdaśca mahān pṛthivyāṃ nedaṃ karma tvatsamaṃ bhāratāgrya //
MBh, 5, 32, 20.1 tavāpīme mantravidaḥ sametya samāsate karmasu nityayuktāḥ /
MBh, 5, 32, 20.2 teṣām ayaṃ balavānniścayaśca kurukṣayārthe nirayo vyapādi //
MBh, 5, 32, 21.2 icchejjātu tvayi pāpaṃ visṛjya nindā ceyaṃ tava loke 'bhaviṣyat //
MBh, 5, 32, 27.1 sa tvā garhe bhāratānāṃ virodhād anto nūnaṃ bhavitāyaṃ prajānām /
MBh, 5, 32, 27.2 no ced idaṃ tava karmāparādhāt kurūn dahet kṛṣṇavartmeva kakṣam //
MBh, 5, 32, 28.2 kāmātmanāṃ ślāghase dyūtakāle nānyacchamāt paśya vipākam asya //
MBh, 5, 33, 4.2 viduro 'yam anuprāpto rājendra tava śāsanāt /
MBh, 5, 33, 5.3 ahaṃ hi vidurasyāsya nākālyo jātu darśane //
MBh, 5, 33, 8.2 yadi kiṃcana kartavyam ayam asmi praśādhi mām //
MBh, 5, 33, 15.3 asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ //
MBh, 5, 33, 18.2 kṛtam evāsya jānanti sa vai paṇḍita ucyate //
MBh, 5, 33, 49.1 dvāvimau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 5, 33, 50.1 dve karmaṇī naraḥ kurvann asmiṃlloke virocate /
MBh, 5, 33, 51.1 dvāvimau puruṣavyāghra parapratyayakāriṇau /
MBh, 5, 33, 52.1 dvāvimau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau /
MBh, 5, 33, 53.1 dvāvimau puruṣau rājan svargasyopari tiṣṭhataḥ /
MBh, 5, 33, 60.2 pṛcchate tridaśendrāya tānīmāni nibodha me //
MBh, 5, 33, 65.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 5, 33, 67.1 ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave /
MBh, 5, 33, 71.1 ṣaḍ ime ṣaṭsu jīvanti saptamo nopalabhyate /
MBh, 5, 33, 76.2 ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati //
MBh, 5, 33, 78.1 aṣṭāvimāni harṣasya navanītāni bhārata /
MBh, 5, 33, 81.1 navadvāram idaṃ veśma tristhūṇaṃ pañcasākṣikam /
MBh, 5, 33, 84.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 5, 33, 100.2 mantre gupte samyag anuṣṭhite ca svalpo nāsya vyathate kaścid arthaḥ //
MBh, 5, 33, 104.1 pradāyaiṣām ucitaṃ tāta rājyaṃ sukhī putraiḥ sahito modamānaḥ /
MBh, 5, 34, 15.2 sa nāpnoti rasaṃ tebhyo bījaṃ cāsya vinaśyati //
MBh, 5, 34, 19.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 5, 34, 52.2 tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva //
MBh, 5, 34, 57.1 rathaḥ śarīraṃ puruṣasya rājannātmā niyantendriyāṇyasya cāśvāḥ /
MBh, 5, 34, 80.1 seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata /
MBh, 5, 35, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 35, 7.3 asmākaṃ khalvime lokāḥ ke devāḥ ke dvijātayaḥ //
MBh, 5, 35, 16.5 imau tau sampradṛśyete yābhyāṃ na caritaṃ saha /
MBh, 5, 35, 27.3 mātāsya śreyasī mātustasmāt tvaṃ tena vai jitaḥ //
MBh, 5, 35, 28.1 virocana sudhanvāyaṃ prāṇānām īśvarastava /
MBh, 5, 35, 33.2 tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ //
MBh, 5, 35, 46.1 aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni /
MBh, 5, 35, 46.2 catvāryeṣām anvavetāni sadbhiś catvāryeṣām anvavayanti santaḥ //
MBh, 5, 35, 46.2 catvāryeṣām anvavetāni sadbhiś catvāryeṣām anvavayanti santaḥ //
MBh, 5, 36, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 5, 36, 5.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 5, 36, 15.2 nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam //
MBh, 5, 36, 46.1 calāni hīmāni ṣaḍindriyāṇi teṣāṃ yad yad vartate yatra yatra /
MBh, 5, 36, 46.2 tatastataḥ sravate buddhir asya chidrodakumbhād iva nityam ambhaḥ //
MBh, 5, 36, 48.1 nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ /
MBh, 5, 36, 48.1 nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ /
MBh, 5, 37, 1.2 saptadaśemān rājendra manuḥ svāyaṃbhuvo 'bravīt /
MBh, 5, 37, 19.1 kākair imāṃścitrabarhānmayūrān parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ /
MBh, 5, 37, 30.2 anāvilaṃ cāsya bhaved apatyaṃ na cainam ādyūna iti kṣipanti //
MBh, 5, 37, 39.2 utsādayellokam imaṃ pravṛddhaḥ śveto grahastiryag ivāpatan khe //
MBh, 5, 37, 43.2 yathaiṣāṃ jñātum icchanti nairguṇyaṃ pāpacetasaḥ //
MBh, 5, 37, 45.2 tena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā //
MBh, 5, 37, 50.1 yat tvasya sahajaṃ rājan pitṛpaitāmahaṃ balam /
MBh, 5, 38, 10.2 ślakṣṇo madhuravāk strīṇāṃ na cāsāṃ vaśago bhavet //
MBh, 5, 38, 23.2 ātmapratyayakośasya vasudheyaṃ vasuṃdharā //
MBh, 5, 39, 1.2 anīśvaro 'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā /
MBh, 5, 39, 1.3 dhātrā tu diṣṭasya vaśe kilāyaṃ tasmād vada tvaṃ śravaṇe dhṛto 'ham //
MBh, 5, 40, 11.1 idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam /
MBh, 5, 40, 12.1 nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhātur asya tvanityaḥ /
MBh, 5, 40, 15.2 dvābhyām ayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ //
MBh, 5, 40, 17.1 asmāl lokād ūrdhvam amuṣya cādho mahat tamastiṣṭhati hyandhakāram /
MBh, 5, 40, 18.1 idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam /
MBh, 5, 41, 10.2 yo na śakyo mayā vaktuṃ tam asmai vaktum arhasi /
MBh, 5, 41, 10.3 yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet //
MBh, 5, 42, 2.2 sanatsujāta yadīdaṃ śṛṇomi mṛtyur hi nāstīti tavopadeśam /
MBh, 5, 42, 5.2 na vai mṛtyur vyāghra ivātti jantūn na hyasya rūpam upalabhyate ha //
MBh, 5, 42, 11.1 tamo 'prakāśo bhūtānāṃ narako 'yaṃ pradṛśyate /
MBh, 5, 42, 13.1 amanyamānaḥ kṣatriya kiṃcid anyan nādhīyate tārṇa ivāsya vyāghraḥ /
MBh, 5, 42, 15.2 ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti /
MBh, 5, 42, 17.2 yān imān āhuḥ svasya dharmasya lokān dvijātīnāṃ puṇyakṛtāṃ sanātanān /
MBh, 5, 42, 30.2 ayaṃ hi loko mānasya asau mānasya tad viduḥ //
MBh, 5, 43, 4.3 atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ //
MBh, 5, 43, 5.2 asmiṃlloke tapastaptaṃ phalam anyatra dṛśyate /
MBh, 5, 43, 5.3 brāhmaṇānām ime lokā ṛddhe tapasi saṃyatāḥ //
MBh, 5, 43, 13.1 yastvetebhyaḥ pravased dvādaśebhyaḥ sarvām apīmāṃ pṛthivīṃ praśiṣyāt /
MBh, 5, 43, 13.2 tribhir dvābhyām ekato vā viśiṣṭo nāsya svam astīti sa veditavyaḥ //
MBh, 5, 43, 34.2 abhyāvarteta brahmāsya antarātmani vai śritam //
MBh, 5, 44, 1.2 sanatsujāta yad imāṃ parārthāṃ brāhmīṃ vācaṃ pravadasi viśvarūpām /
MBh, 5, 44, 4.2 ye 'smiṃl loke vijayantīha kāmān brāhmīṃ sthitim anutitikṣamāṇāḥ /
MBh, 5, 44, 7.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 5, 44, 13.2 varṣanti cāsmai pradiśo diśaśca vasantyasmin brahmacarye janāśca //
MBh, 5, 44, 13.2 varṣanti cāsmai pradiśo diśaśca vasantyasmin brahmacarye janāśca //
MBh, 5, 44, 15.1 gandharvāṇām anenaiva rūpam apsarasām abhūt /
MBh, 5, 44, 20.1 na tārakāsu na ca vidyudāśritaṃ na cābhreṣu dṛśyate rūpam asya /
MBh, 5, 44, 24.2 tasmiñjagat sarvam idaṃ pratiṣṭhitaṃ ye tad vidur amṛtāste bhavanti //
MBh, 5, 45, 6.1 na sādṛśye tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścid enam /
MBh, 5, 45, 17.1 na darśane tiṣṭhati rūpam asya paśyanti cainaṃ suviśuddhasattvāḥ /
MBh, 5, 45, 21.1 nāsyātivādā hṛdayaṃ tāpayanti nānadhītaṃ nāhutam agnihotram /
MBh, 5, 45, 21.2 mano brāhmīṃ laghutām ādadhīta prajñānam asya nāma dhīrā labhante /
MBh, 5, 46, 13.1 ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati /
MBh, 5, 47, 2.2 duryodhano vācam imāṃ śṛṇotu yad abravīd arjuno yotsyamānaḥ /
MBh, 5, 47, 42.2 siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ //
MBh, 5, 47, 63.1 vavre cāhaṃ vajrahastānmahendrād asmin yuddhe vāsudevaṃ sahāyam /
MBh, 5, 47, 69.1 ayaṃ gāndhārāṃstarasā sampramathya jitvā putrānnagnajitaḥ samagrān /
MBh, 5, 47, 70.1 ayaṃ kavāṭe nijaghāna pāṇḍyaṃ tathā kaliṅgān dantakūre mamarda /
MBh, 5, 47, 70.2 anena dagdhā varṣapūgān vināthā vārāṇasī nagarī saṃbabhūva //
MBh, 5, 47, 73.1 ayaṃ saubhaṃ yodhayāmāsa khasthaṃ vibhīṣaṇaṃ māyayā śālvarājam /
MBh, 5, 47, 76.1 jānanto 'sya prakṛtiṃ keśavasya nyayojayan dasyuvadhāya kṛṣṇam /
MBh, 5, 47, 78.1 tatraiva tenāsya babhūva yuddhaṃ mahābalenātibalasya viṣṇoḥ /
MBh, 5, 47, 82.2 yadā hyenaṃ tarkayate durātmā taccāpyayaṃ sahate 'smān samīkṣya //
MBh, 5, 47, 88.1 na ced imaṃ puruṣaṃ karmabaddhaṃ na ced asmānmanyate 'sau viśiṣṭān /
MBh, 5, 47, 89.1 na ced idaṃ karma nareṣu baddhaṃ na vidyate puruṣasya svakarma /
MBh, 5, 47, 89.2 idaṃ ca taccāpi samīkṣya nūnaṃ parājayo dhārtarāṣṭrasya sādhuḥ //
MBh, 5, 47, 102.2 tair manyate kalahaṃ samprayujya sa dhārtarāṣṭraḥ paśyata moham asya //
MBh, 5, 48, 1.3 duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 5, 48, 6.1 bṛhaspatiśca papraccha brāhmaṇaṃ kāvimāviti /
MBh, 5, 48, 25.1 no ced ayam abhāvaḥ syāt kurūṇāṃ pratyupasthitaḥ /
MBh, 5, 48, 32.3 dhṛtarāṣṭraṃ mahārājam ābhāṣyedaṃ vaco 'bravīt //
MBh, 5, 48, 33.1 yad ayaṃ katthate nityaṃ hantāhaṃ pāṇḍavān iti /
MBh, 5, 48, 33.2 nāyaṃ kalāpi sampūrṇā pāṇḍavānāṃ mahātmanām //
MBh, 5, 48, 34.1 anayo yo 'yam āgantā putrāṇāṃ te durātmanām /
MBh, 5, 48, 34.2 tad asya karma jānīhi sūtaputrasya durmateḥ //
MBh, 5, 48, 36.1 kiṃ cāpyanena tat karma kṛtaṃ pūrvaṃ suduṣkaram /
MBh, 5, 48, 37.2 dhanaṃjayena vikramya kim anena tadā kṛtam //
MBh, 5, 48, 38.2 pramathya cācchinad gāvaḥ kim ayaṃ proṣitastadā //
MBh, 5, 48, 41.1 etānyasya mṛṣoktāni bahūni bharatarṣabha /
MBh, 5, 48, 42.2 dhṛtarāṣṭram uvācedaṃ rājamadhye 'bhipūjayan //
MBh, 5, 48, 45.2 na hyasya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ //
MBh, 5, 49, 1.3 śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ //
MBh, 5, 49, 11.2 saṃjayo 'yaṃ mahārāja mūrchitaḥ patito bhuvi /
MBh, 5, 49, 12.3 tair asya puruṣavyāghrair bhṛśam udvejitaṃ manaḥ //
MBh, 5, 49, 13.2 saṃjayaścetanāṃ labdhvā pratyāśvasyedam abravīt /
MBh, 5, 49, 18.2 ya eṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ //
MBh, 5, 49, 19.2 tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ //
MBh, 5, 50, 4.2 sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi //
MBh, 5, 50, 38.1 kṛtsneyaṃ pṛthivī devī jarāsaṃdhena dhīmatā /
MBh, 5, 50, 45.1 bhīṣmo droṇaśca vipro 'yaṃ kṛpaḥ śāradvatastathā /
MBh, 5, 50, 49.1 yathaiṣāṃ māmakāstāta tathaiṣāṃ pāṇḍavā api /
MBh, 5, 50, 49.1 yathaiṣāṃ māmakāstāta tathaiṣāṃ pāṇḍavā api /
MBh, 5, 50, 56.1 saṃśaye tu mahatyasmin kiṃ nu me kṣamam uttamam /
MBh, 5, 50, 57.2 mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam //
MBh, 5, 50, 58.1 manye paryāyadharmo 'yaṃ kālasyātyantagāminaḥ /
MBh, 5, 50, 58.2 cakre pradhir ivāsakto nāsya śakyaṃ palāyitum //
MBh, 5, 51, 7.1 na tu jetārjunasyāsti hantā cāsya na vidyate /
MBh, 5, 51, 9.2 jigāya ca surān sarvānnāsya vedmi parājayam //
MBh, 5, 51, 19.2 teṣāṃ samantācca tathā raṇāgre kṣayaḥ kilāyaṃ bharatān upaiti //
MBh, 5, 52, 3.1 yaśca sendrān imāṃllokān icchan kuryād vaśe balī /
MBh, 5, 53, 2.1 idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ /
MBh, 5, 53, 5.1 idaṃ jitam idaṃ labdham iti śrutvā parājitān /
MBh, 5, 53, 5.1 idaṃ jitam idaṃ labdham iti śrutvā parājitān /
MBh, 5, 53, 8.2 mayedaṃ kṛtam ityeva manyase rājasattama //
MBh, 5, 53, 19.2 yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata /
MBh, 5, 54, 19.2 āgacchantu vineṣyāmo darpam eṣāṃ śitaiḥ śaraiḥ //
MBh, 5, 54, 21.2 tataste śaraṇaṃ jagmur devavratam imaṃ bhayāt //
MBh, 5, 54, 22.1 sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe /
MBh, 5, 54, 22.3 ityeṣāṃ niścayo hyāsīt tatkālam amitaujasām //
MBh, 5, 54, 27.1 eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati /
MBh, 5, 54, 28.2 hantum akṣayyarūpeyaṃ brahmaṇāpi svayambhuvā //
MBh, 5, 54, 43.1 ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān /
MBh, 5, 54, 48.1 kṛpaścācāryamukhyo 'yaṃ maharṣer gautamād api /
MBh, 5, 54, 54.1 ahnā hyekena bhīṣmo 'yam ayutaṃ hanti bhārata /
MBh, 5, 54, 63.2 parebhyastriguṇā ceyaṃ mama rājann anīkinī //
MBh, 5, 55, 5.1 pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya /
MBh, 5, 55, 10.2 tathā dhvajo vihito bhauvanena bahvākāraṃ dṛśyate rūpam asya //
MBh, 5, 55, 16.1 tulyāścaibhir vayasā vikrameṇa javena caivāpratirūpāḥ sadaśvāḥ /
MBh, 5, 56, 25.1 evam eṣām anīkāni pravibhaktāni bhāgaśaḥ /
MBh, 5, 56, 34.1 yeṣām indro 'pyakāmānāṃ na haret pṛthivīm imām /
MBh, 5, 56, 55.2 dhṛṣṭadyumna uvācedaṃ māṃ vaco gatasādhvasaḥ //
MBh, 5, 57, 5.1 aṅgemāṃ samavekṣasva putra svām eva vāhinīm /
MBh, 5, 57, 16.1 ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām /
MBh, 5, 57, 16.2 māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām //
MBh, 5, 58, 12.1 nideśasthāvimau yasya mānasastasya setsyate /
MBh, 5, 58, 18.2 saṃjayedaṃ vaco brūyā dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 5, 58, 24.1 bāhubhyām udvahed bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 5, 59, 5.1 duryodhaneyaṃ cintā me śaśvannāpyupaśāmyati /
MBh, 5, 59, 6.2 priyāṇi caiṣāṃ kurvanti yathāśakti hitāni ca //
MBh, 5, 59, 8.2 arjunasyātibhīme 'smin kurupāṇḍusamāgame //
MBh, 5, 59, 20.2 nighnantam iva paśyāmi vimarde 'sminmahāmṛdhe //
MBh, 5, 59, 22.1 kṣayodayo 'yaṃ sumahān kurūṇāṃ pratyupasthitaḥ /
MBh, 5, 59, 22.2 asya cet kalahasyāntaḥ śamād anyo na vidyate //
MBh, 5, 60, 1.3 ādhāya vipulaṃ krodhaṃ punar evedam abravīt //
MBh, 5, 60, 12.1 cetanācetanasyāsya jaṅgamasthāvarasya ca /
MBh, 5, 60, 22.1 bhaviṣyatīdam iti vā yad bravīmi paraṃtapa /
MBh, 5, 61, 4.1 prasāditaṃ hyasya mayā mano 'bhūcchuśrūṣayā svena ca pauruṣeṇa /
MBh, 5, 62, 10.2 ślokenānena kauravya papraccha sa munistadā //
MBh, 5, 62, 11.1 vicitram idam āścaryaṃ mṛgahan pratibhāti me /
MBh, 5, 62, 20.1 idam anyat pravakṣyāmi yathā dṛṣṭaṃ girau mayā /
MBh, 5, 62, 27.1 tathaiva tava putro 'yaṃ pṛthivīm eka icchati /
MBh, 5, 62, 28.2 na ca paśyāmi tejo 'sya vikramaṃ vā tathāvidham //
MBh, 5, 63, 9.1 ekato hyasya dārāśca jñātayaśca sabāndhavāḥ /
MBh, 5, 63, 9.2 ātmā ca pṛthivī ceyam ekataśca dhanaṃjayaḥ //
MBh, 5, 64, 9.2 idaṃ brūyāḥ saṃjaya rājamadhye suyodhanaṃ pāpakṛtāṃ pradhānam //
MBh, 5, 64, 11.2 provācedaṃ vāsudevaṃ samīkṣya pārtho dhīmāṃl lohitāntāyatākṣaḥ //
MBh, 5, 65, 4.3 tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ //
MBh, 5, 65, 5.2 sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ yudhyamānāḥ katare 'sminna santi //
MBh, 5, 66, 8.1 bhasma kuryājjagad idaṃ manasaiva janārdanaḥ /
MBh, 5, 70, 2.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ me janārdana /
MBh, 5, 70, 5.2 ayam asmi mahābāho brūhi yat te vivakṣitam /
MBh, 5, 70, 7.1 tanmataṃ dhṛtarāṣṭrasya so 'syātmā vivṛtāntaraḥ /
MBh, 5, 70, 21.1 etacca maraṇaṃ tāta yad asmāt patitād iva /
MBh, 5, 70, 27.1 āpad evāsya maraṇāt puruṣasya garīyasī /
MBh, 5, 70, 27.2 śriyo vināśastaddhyasya nimittaṃ dharmakāmayoḥ //
MBh, 5, 70, 28.1 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat /
MBh, 5, 70, 31.1 na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām /
MBh, 5, 70, 38.2 nāsyādhikāro dharme 'sti yathā śūdrastathaiva saḥ //
MBh, 5, 70, 40.1 tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana /
MBh, 5, 70, 40.2 yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ //
MBh, 5, 70, 46.1 pāpaḥ kṣatriyadharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ /
MBh, 5, 70, 64.2 antaraṃ lipsamānānām ayaṃ doṣo nirantaraḥ //
MBh, 5, 70, 77.1 īdṛśe hyarthakṛcchre 'smin kam anyaṃ madhusūdana /
MBh, 5, 70, 81.2 pāṇḍavān dhārtarāṣṭrāṃśca sarvāṃ ca pṛthivīm imām //
MBh, 5, 71, 15.2 nāmadheyaṃ ca gotraṃ ca tad apyeṣāṃ na śiṣyate //
MBh, 5, 71, 16.1 kālena mahatā caiṣāṃ bhaviṣyati parābhavaḥ /
MBh, 5, 72, 11.1 aṣṭādaśeme rājānaḥ prakhyātā madhusūdana /
MBh, 5, 72, 18.1 apyayaṃ naḥ kurūṇāṃ syād yugānte kālasaṃbhṛtaḥ /
MBh, 5, 73, 9.1 nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava /
MBh, 5, 73, 21.1 idaṃ me mahad āścaryaṃ parvatasyeva sarpaṇam /
MBh, 5, 74, 5.1 tasmād idaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana /
MBh, 5, 74, 7.1 paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ /
MBh, 5, 74, 7.1 paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ /
MBh, 5, 74, 8.1 yadīme sahasā kruddhe sameyātāṃ śile iva /
MBh, 5, 75, 1.2 bhāvaṃ jijñāsamāno 'haṃ praṇayād idam abruvam /
MBh, 5, 75, 6.2 vināśe 'pi sa evāsya saṃdigdhaṃ karma pauruṣam //
MBh, 5, 75, 13.1 tatreyam arthamātrā me bhīmasena vivakṣitā /
MBh, 5, 75, 18.1 asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ /
MBh, 5, 76, 4.1 tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca /
MBh, 5, 77, 1.3 sarvaṃ tvidaṃ samāyattaṃ bībhatso karmaṇor dvayoḥ //
MBh, 5, 77, 4.1 tad idaṃ niścitaṃ buddhyā pūrvair api mahātmabhiḥ /
MBh, 5, 77, 7.1 tāṃ cāpi buddhiṃ pāpiṣṭhāṃ vardhayantyasya mantriṇaḥ /
MBh, 5, 77, 15.1 jānāsi hi mahābāho tvam apyasya paraṃ matam /
MBh, 5, 78, 9.2 akṣauhiṇyo hi saptemāstvatprasādājjanārdana //
MBh, 5, 78, 10.1 imān hi puruṣavyāghrān acintyabalapauruṣān /
MBh, 5, 80, 3.2 aśrupūrṇekṣaṇā vākyam uvācedaṃ manasvinī //
MBh, 5, 80, 8.2 iti duryodhano vācyaḥ suhṛdaścāsya keśava //
MBh, 5, 80, 36.1 ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ /
MBh, 5, 80, 41.2 yo 'yam adya mahābāhur dharmaṃ samanupaśyati //
MBh, 5, 81, 2.2 samarthaḥ praśamaṃ caiṣāṃ kartuṃ tvam asi keśava //
MBh, 5, 81, 33.2 rājñāṃ sakāśe dyutimān uvācedaṃ vacastadā //
MBh, 5, 82, 8.1 tamaḥsaṃvṛtam apyāsīt sarvaṃ jagad idaṃ tadā /
MBh, 5, 83, 2.2 duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam //
MBh, 5, 83, 11.2 ūcuḥ paramam ityevaṃ pūjayanto 'sya tad vacaḥ //
MBh, 5, 84, 8.2 śatam asmai pradāsyāmi dāsānām api tāvataḥ //
MBh, 5, 84, 9.2 tad apyasmai pradāsyāmi sahasrāṇi daśāṣṭa ca //
MBh, 5, 84, 10.2 tānyapyasmai pradāsyāmi yāvad arhati keśavaḥ //
MBh, 5, 84, 11.2 tam apyasmai pradāsyāmi tam apyarhati keśavaḥ //
MBh, 5, 84, 13.1 yāvanti vāhanānyasya yāvantaḥ puruṣāśca te /
MBh, 5, 84, 13.2 tato 'ṣṭaguṇam apyasmai bhojyaṃ dāsyāmyahaṃ sadā //
MBh, 5, 84, 19.2 tad asya kriyatāṃ kṣipraṃ susaṃmṛṣṭam alaṃkṛtam //
MBh, 5, 84, 21.1 sarvam asmin gṛhe ratnaṃ mama duryodhanasya ca /
MBh, 5, 85, 10.2 anenaivābhyupāyena pāṇḍavebhyo bibhitsasi //
MBh, 5, 85, 12.1 veda kṛṣṇasya māhātmyaṃ vedāsya dṛḍhabhaktitām /
MBh, 5, 85, 12.2 atyājyam asya jānāmi prāṇaistulyaṃ dhanaṃjayam //
MBh, 5, 85, 14.1 yat tvasya priyam ātithyaṃ mānārhasya mahātmanaḥ /
MBh, 5, 85, 14.2 tad asmai kriyatāṃ rājanmānārho hi janārdanaḥ //
MBh, 5, 85, 15.2 yenaiva rājann arthena tad evāsmā upākuru //
MBh, 5, 85, 16.2 pāṇḍavānāṃ ca rājendra tad asya vacanaṃ kuru //
MBh, 5, 86, 7.3 vaicitravīryaṃ rājānam idaṃ vacanam abravīt //
MBh, 5, 86, 12.3 taiḥ sahemām upāśnīyāṃ jīvañ jīvaiḥ pitāmaha //
MBh, 5, 86, 13.1 idaṃ tu sumahat kāryaṃ śṛṇu me yat samarthitam /
MBh, 5, 86, 17.1 tato duryodhanam idaṃ dhṛtarāṣṭro 'bravīd vacaḥ /
MBh, 5, 86, 19.2 parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ /
MBh, 5, 86, 20.1 imam utpathi vartantaṃ pāpaṃ pāpānubandhinam /
MBh, 5, 86, 20.2 vākyāni suhṛdāṃ hitvā tvam apyasyānuvartase //
MBh, 5, 86, 21.1 kṛṣṇam akliṣṭakarmāṇam āsādyāyaṃ sudurmatiḥ /
MBh, 5, 86, 22.1 pāpasyāsya nṛśaṃsasya tyaktadharmasya durmateḥ /
MBh, 5, 88, 46.1 caturdaśam imaṃ varṣaṃ yannāpaśyam ariṃdama /
MBh, 5, 88, 55.2 akṣadyūtaṃ mṛgavadhaḥ kaccid eṣāṃ sukhāvaham //
MBh, 5, 88, 60.2 asmād vimuktaṃ saṃgrāmāt paśyeyaṃ pāṇḍavaiḥ saha /
MBh, 5, 88, 60.3 naiva śakyāḥ parājetuṃ sattvaṃ hyeṣāṃ tathāgatam //
MBh, 5, 88, 64.2 putraste pṛthivīṃ jetā yaśaścāsya divaṃ spṛśet //
MBh, 5, 88, 70.1 idaṃ caturdaśaṃ varṣaṃ yannāpaśyaṃ yudhiṣṭhiram /
MBh, 5, 88, 74.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 5, 88, 75.1 asmiṃśced āgate kāle kālo vo 'tikramiṣyati /
MBh, 5, 90, 1.3 nedaṃ samyag vyavasitaṃ keśavāgamanaṃ tava //
MBh, 5, 90, 14.1 so 'yaṃ balastho mūḍhaśca na kariṣyati te vacaḥ /
MBh, 5, 90, 18.1 balaṃ balavad apyasya yadi vakṣyasi mādhava /
MBh, 5, 90, 18.2 tvayyasya mahatī śaṅkā na kariṣyati te vacaḥ //
MBh, 5, 90, 19.1 nedam adya yudhā śakyam indreṇāpi sahāmaraiḥ /
MBh, 5, 90, 21.2 duryodhano manyate vītamanyuḥ kṛtsnā mayeyaṃ pṛthivī jiteti //
MBh, 5, 90, 23.1 paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṇḍavān yoddhukāmāḥ /
MBh, 5, 91, 9.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 93, 5.1 idam adya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva /
MBh, 5, 93, 11.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 93, 12.1 śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata /
MBh, 5, 93, 14.2 hitaṃ balavad apyeṣāṃ tiṣṭhatāṃ tava śāsane //
MBh, 5, 93, 32.2 amarṣavaśam āpannā nāśayeyur imāḥ prajāḥ //
MBh, 5, 93, 33.1 trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ /
MBh, 5, 93, 33.1 trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ /
MBh, 5, 93, 35.1 śiveneme bhūmipālāḥ samāgamya parasparam /
MBh, 5, 93, 37.1 hārdaṃ yat pāṇḍaveṣvāsīt prāpte 'smin āyuṣaḥ kṣaye /
MBh, 5, 93, 41.1 dvādaśemāni varṣāṇi vane nirvyuṣitāni naḥ /
MBh, 5, 93, 47.1 āhuścemāṃ pariṣadaṃ putrāste bharatarṣabha /
MBh, 5, 93, 49.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ /
MBh, 5, 93, 52.1 pramuñcemānmṛtyupāśāt kṣatriyān kṣatriyarṣabha /
MBh, 5, 94, 3.2 jāmadagnya idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 94, 4.1 imām ekopamāṃ rājañ śṛṇu satyām aśaṅkitaḥ /
MBh, 5, 94, 8.1 iti bruvann anvacarat sa rājā pṛthivīm imām /
MBh, 5, 94, 21.2 apetakrodhalobho 'yam āśramo rājasattama /
MBh, 5, 94, 21.3 na hyasmin āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ /
MBh, 5, 94, 28.1 tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ /
MBh, 5, 95, 1.3 duryodhanam idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 95, 11.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 96, 12.1 eṣo 'sya putro 'bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ /
MBh, 5, 97, 2.1 idam adbhiḥ samaṃ prāptā ye kecid dhruvajaṅgamāḥ /
MBh, 5, 97, 7.1 airāvato 'smāt salilaṃ gṛhītvā jagato hitaḥ /
MBh, 5, 97, 18.1 nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai /
MBh, 5, 97, 18.2 pitaraṃ mātaraṃ vāpi nāsya jānāti kaścana //
MBh, 5, 99, 1.2 ayaṃ lokaḥ suparṇānāṃ pakṣiṇāṃ pannagāśinām /
MBh, 5, 99, 1.3 vikrame gamane bhāre naiṣām asti pariśramaḥ //
MBh, 5, 99, 2.1 vainateyasutaiḥ sūta ṣaḍbhistatam idaṃ kulam /
MBh, 5, 99, 7.1 nāmāni caiṣāṃ vakṣyāmi yathā prādhānyataḥ śṛṇu /
MBh, 5, 99, 8.2 hṛdi caiṣāṃ sadā viṣṇur viṣṇur eva gatiḥ sadā //
MBh, 5, 100, 1.2 idaṃ rasātalaṃ nāma saptamaṃ pṛthivītalam /
MBh, 5, 100, 7.1 asyāścatasro dhenvo 'nyā dikṣu sarvāsu mātale /
MBh, 5, 100, 11.1 āsāṃ tu payasā miśraṃ payo nirmathya sāgare /
MBh, 5, 101, 1.2 iyaṃ bhogavatī nāma purī vāsukipālitā /
MBh, 5, 101, 2.1 eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā /
MBh, 5, 101, 20.1 kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ /
MBh, 5, 101, 26.1 kriyatām atra yatno hi prītimān asmyanena vai /
MBh, 5, 101, 26.2 asya nāgapater dātuṃ priyāṃ duhitaraṃ mune //
MBh, 5, 102, 1.2 sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt /
MBh, 5, 102, 2.1 śakrasyāyaṃ sakhā caiva mantrī sārathir eva ca /
MBh, 5, 102, 3.1 ayaṃ harisahasreṇa yuktaṃ jaitraṃ rathottamam /
MBh, 5, 102, 4.1 anena vijitān aśvair dorbhyāṃ jayati vāsavaḥ /
MBh, 5, 102, 4.2 anena prahṛte pūrvaṃ balabhit praharatyuta //
MBh, 5, 102, 5.1 asya kanyā varārohā rūpeṇāsadṛśī bhuvi /
MBh, 5, 102, 6.1 tasyāsya yatnāccaratastrailokyam amaradyute /
MBh, 5, 102, 11.1 abhigamya svayaṃ kanyām ayaṃ dātuṃ samudyataḥ /
MBh, 5, 102, 13.2 sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet //
MBh, 5, 102, 14.2 asya dehakarastāta mama putro mahādyute /
MBh, 5, 102, 18.1 so 'yaṃ mayā ca sahito nāradena ca pannagaḥ /
MBh, 5, 102, 19.1 śeṣeṇaivāsya kāryeṇa prajñāsyāmyaham āyuṣaḥ /
MBh, 5, 102, 23.2 amṛtaṃ dīyatām asmai kriyatām amaraiḥ samaḥ //
MBh, 5, 103, 5.2 anena ca mayā deva bhartavyaḥ prasavo mahān //
MBh, 5, 103, 14.2 mayā yo 'haṃ viśiṣṭaḥ san vahāmīmaṃ sabāndhavam //
MBh, 5, 103, 15.2 tena me gauravaṃ naṣṭaṃ tvattaścāsmācca vāsava //
MBh, 5, 103, 16.1 adityāṃ ya ime jātā balavikramaśālinaḥ /
MBh, 5, 103, 16.2 tvam eṣāṃ kila sarveṣāṃ viśeṣād balavattaraḥ //
MBh, 5, 103, 21.1 imaṃ tāvanmamaikaṃ tvaṃ bāhuṃ savyetaraṃ vaha /
MBh, 5, 103, 35.1 pratyakṣo hyasya sarvasya nārado 'yaṃ mahātapāḥ /
MBh, 5, 103, 35.1 pratyakṣo hyasya sarvasya nārado 'yaṃ mahātapāḥ /
MBh, 5, 103, 35.2 māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ //
MBh, 5, 103, 37.2 ūruṃ gajakarākāraṃ tāḍayann idam abravīt //
MBh, 5, 104, 7.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 104, 20.1 ityuktaḥ pratyuvācedaṃ gālavo munisattamam /
MBh, 5, 104, 25.2 kiṃcid āgatasaṃrambho viśvāmitro 'bravīd idam //
MBh, 5, 106, 4.1 yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat /
MBh, 5, 107, 1.2 iyaṃ vivasvatā pūrvaṃ śrautena vidhinā kila /
MBh, 5, 107, 2.1 atra lokatrayasyāsya pitṛpakṣaḥ pratiṣṭhitaḥ /
MBh, 5, 108, 1.2 iyaṃ dig dayitā rājño varuṇasya tu gopateḥ /
MBh, 5, 108, 2.2 paścimetyabhivikhyātā dig iyaṃ dvijasattama //
MBh, 5, 108, 9.2 api varṣasahasreṇa na cāsyānto 'dhigamyate //
MBh, 5, 109, 3.1 asyāṃ diśi variṣṭhāyām uttarāyāṃ dvijarṣabha /
MBh, 5, 109, 12.2 atra tiṣṭhati vai svātir atrāsyā udayaḥ smṛtaḥ //
MBh, 5, 110, 17.2 tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ //
MBh, 5, 111, 6.1 kim idaṃ bhavatā prāptam ihāgamanajaṃ phalam /
MBh, 5, 111, 6.2 vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati //
MBh, 5, 111, 7.2 na hyayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati //
MBh, 5, 111, 8.2 imāṃ siddhām ito netuṃ tatra yatra prajāpatiḥ //
MBh, 5, 111, 9.2 yatra dharmaśca yajñaśca tatreyaṃ nivased iti //
MBh, 5, 111, 14.2 ācāraṃ pratigṛhṇantyā siddhiḥ prāpteyam uttamā //
MBh, 5, 112, 2.1 dhatte dhārayate cedam etasmāt kāraṇād dhanam /
MBh, 5, 112, 8.1 vibhavaścāsya sumahān āsīd dhanapater iva /
MBh, 5, 112, 11.1 ayaṃ me nāhuṣa sakhā gālavastapaso nidhiḥ /
MBh, 5, 112, 12.1 so 'yaṃ tenābhyanujñāta upakārepsayā dvijaḥ /
MBh, 5, 112, 13.2 ayam uktaḥ prayaccheti jānatā vibhavaṃ laghu //
MBh, 5, 112, 16.1 so 'yaṃ śokena mahatā tapyamāno dvijarṣabhaḥ /
MBh, 5, 112, 20.1 pātraṃ pratigrahasyāyaṃ dātuṃ pātraṃ tathā bhavān /
MBh, 5, 113, 2.2 yayātir vatsakāśīśa idaṃ vacanam abravīt //
MBh, 5, 113, 5.2 adyāyaṃ tārito deśo mama tārkṣya tvayānagha //
MBh, 5, 113, 7.2 na cāśām asya viprarṣer vitathāṃ kartum utsahe //
MBh, 5, 113, 8.1 tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati /
MBh, 5, 113, 11.2 iyaṃ surasutaprakhyā sarvadharmopacāyinī //
MBh, 5, 113, 13.1 asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam /
MBh, 5, 113, 14.1 sa bhavān pratigṛhṇātu mamemāṃ mādhavīṃ sutām /
MBh, 5, 113, 16.1 upalabdham idaṃ dvāram aśvānām iti cāṇḍajaḥ /
MBh, 5, 113, 20.2 kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī //
MBh, 5, 113, 21.1 iyaṃ śulkena bhāryārthe haryaśva pratigṛhyatām /
MBh, 5, 114, 2.2 gambhīrā triṣu gambhīreṣviyaṃ raktā ca pañcasu //
MBh, 5, 114, 4.1 samartheyaṃ janayituṃ cakravartinam ātmajam /
MBh, 5, 114, 6.1 tatastava bhavitrīyaṃ putrāṇāṃ jananī śubhā /
MBh, 5, 114, 9.2 asyām etaṃ bhavān kāmaṃ saṃpādayatu me varam //
MBh, 5, 114, 14.2 haryaśvaṃ pṛthivīpālam idaṃ vacanam abravīt //
MBh, 5, 114, 15.1 iyaṃ kanyā naraśreṣṭha haryaśva pratigṛhyatām /
MBh, 5, 114, 19.1 jāto nṛpa sutaste 'yaṃ bālabhāskarasaṃnibhaḥ /
MBh, 5, 115, 6.2 aham apyekam evāsyāṃ janayiṣyāmi pārthivam //
MBh, 5, 115, 16.2 samaye samanuprāpte vacanaṃ cedam abravīt //
MBh, 5, 116, 3.2 iyaṃ kanyā sutau dvau te janayiṣyati pārthivau //
MBh, 5, 116, 4.1 asyāṃ bhavān avāptārtho bhavitā pretya ceha ca /
MBh, 5, 116, 6.1 gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me /
MBh, 5, 116, 12.1 aham apyekam evāsyāṃ janayiṣyāmi gālava /
MBh, 5, 116, 20.1 tato 'sya samaye jajñe putro bālaraviprabhaḥ /
MBh, 5, 117, 1.2 gālavaṃ vainateyo 'tha prahasann idam abravīt /
MBh, 5, 117, 2.2 caturbhāgāvaśiṣṭaṃ tad ācakhyau kāryam asya hi //
MBh, 5, 117, 9.1 imām aśvaśatābhyāṃ vai dvābhyāṃ tasmai nivedaya /
MBh, 5, 117, 11.2 aśvānāṃ kāṅkṣitārthānāṃ ṣaḍ imāni śatāni vai /
MBh, 5, 117, 11.3 śatadvayena kanyeyaṃ bhavatā pratigṛhyatām //
MBh, 5, 117, 12.1 asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ /
MBh, 5, 117, 14.3 kanyāṃ ca tāṃ varārohām idam ityabravīd vacaḥ //
MBh, 5, 117, 15.1 kim iyaṃ pūrvam eveha na dattā mama gālava /
MBh, 5, 117, 20.2 manasābhipratītena kanyām idam uvāca ha //
MBh, 5, 118, 18.2 ko nvayaṃ kasya vā rājñaḥ kathaṃ vā svargam āgataḥ //
MBh, 5, 118, 19.1 karmaṇā kena siddho 'yaṃ kva vānena tapaścitam /
MBh, 5, 118, 19.1 karmaṇā kena siddho 'yaṃ kva vānena tapaścitam /
MBh, 5, 119, 20.3 mādhavīṃ prekṣya rājānaste 'bhivādyedam abruvan //
MBh, 5, 119, 23.3 ime tvāṃ tārayiṣyanti diṣṭam etat purātanam //
MBh, 5, 121, 7.2 akṣayastava loko 'yaṃ kīrtiścaivākṣayā divi /
MBh, 5, 121, 14.1 tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ /
MBh, 5, 121, 15.1 nāyaṃ mānena rājarṣe na balena na hiṃsayā /
MBh, 5, 121, 17.1 patanārohaṇam idaṃ kathayiṣyanti ye narāḥ /
MBh, 5, 121, 22.1 idaṃ mahākhyānam anuttamaṃ mataṃ bahuśrutānāṃ gataroṣarāgiṇām /
MBh, 5, 122, 6.1 duryodhana nibodhedaṃ madvākyaṃ kurusattama /
MBh, 5, 122, 9.1 dharmārthayuktā loke 'smin pravṛttir lakṣyate satām /
MBh, 5, 122, 10.1 viparītā tviyaṃ vṛttir asakṛl lakṣyate tvayi /
MBh, 5, 122, 46.1 na hīme sarvarājānaḥ paryāptāḥ sahitāstvayā /
MBh, 5, 122, 47.1 idaṃ saṃnihitaṃ tāta samagraṃ pārthivaṃ balam /
MBh, 5, 122, 47.2 ayaṃ bhīṣmastathā droṇaḥ karṇaścāyaṃ tathā kṛpaḥ //
MBh, 5, 122, 47.2 ayaṃ bhīṣmastathā droṇaḥ karṇaścāyaṃ tathā kṛpaḥ //
MBh, 5, 122, 56.1 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 5, 122, 58.1 astu śeṣaṃ kauravāṇāṃ mā parābhūd idaṃ kulam /
MBh, 5, 123, 5.1 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu /
MBh, 5, 123, 9.1 atha droṇo 'bravīt tatra duryodhanam idaṃ vacaḥ /
MBh, 5, 123, 19.2 imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te //
MBh, 5, 123, 21.1 bhikṣukau vicariṣyete śocantau pṛthivīm imām /
MBh, 5, 123, 23.1 duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā /
MBh, 5, 123, 24.1 anena hi sahāyena kṛṣṇenākliṣṭakarmaṇā /
MBh, 5, 123, 26.2 kālaprāptam idaṃ manye mā tvaṃ duryodhanātigāḥ //
MBh, 5, 124, 1.3 duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam //
MBh, 5, 125, 24.1 yadyadeyaṃ purā dattaṃ rājyaṃ paravato mama /
MBh, 5, 126, 1.3 duryodhanam idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 126, 7.1 tad idaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam /
MBh, 5, 126, 21.2 duḥśāsana idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 126, 30.1 durātmā rājaputro 'yaṃ dhārtarāṣṭro 'nupāyavit /
MBh, 5, 126, 31.1 kālapakvam idaṃ manye sarvakṣatraṃ janārdana /
MBh, 5, 126, 33.1 sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ /
MBh, 5, 126, 43.2 asmin yuddhe susaṃyattā haniṣyanti parasparam //
MBh, 5, 127, 11.2 yo jānan pāpatām asya tatprajñām anuvartase //
MBh, 5, 127, 19.1 duryodhana nibodhedaṃ vacanaṃ mama putraka /
MBh, 5, 127, 26.1 avidhyeyāni hīmāni vyāpādayitum apyalam /
MBh, 5, 127, 46.1 alam ahnā nikāro 'yaṃ trayodaśa samāḥ kṛtaḥ /
MBh, 5, 128, 3.2 duḥśāsanacaturthānām idam āsīd viceṣṭitam //
MBh, 5, 128, 4.1 purāyam asmān gṛhṇāti kṣiprakārī janārdanaḥ /
MBh, 5, 128, 7.1 ayaṃ hyeṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca /
MBh, 5, 128, 7.1 ayaṃ hyeṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca /
MBh, 5, 128, 7.2 asmin gṛhīte varade ṛṣabhe sarvasātvatām /
MBh, 5, 128, 16.1 imaṃ hi puṇḍarīkākṣaṃ jighṛkṣantyalpacetasaḥ /
MBh, 5, 128, 19.1 imaṃ hi puṇḍarīkākṣam abhibhūya prasahya ca /
MBh, 5, 128, 20.1 imaṃ puruṣaśārdūlam apradhṛṣyaṃ durāsadam /
MBh, 5, 128, 21.1 ayam icchan hi tān sarvān yatamānāñ janārdanaḥ /
MBh, 5, 128, 22.1 na tvayaṃ ninditaṃ karma kuryāt kṛṣṇaḥ kathaṃcana /
MBh, 5, 128, 28.1 idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata /
MBh, 5, 128, 36.1 tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam /
MBh, 5, 128, 45.1 anena hi hatā bālye pūtanā śiśunā tathā /
MBh, 5, 128, 50.1 ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 5, 128, 50.2 yad yad icched ayaṃ śauristat tat kuryād ayatnataḥ //
MBh, 5, 130, 3.1 kālapakvam idaṃ sarvaṃ duryodhanavaśānugam /
MBh, 5, 130, 8.2 mucukundasya rājarṣer adadāt pṛthivīm imām /
MBh, 5, 131, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 131, 32.1 ebhyo nikṛtipāpebhyaḥ pramuñcātmānam ātmanā /
MBh, 5, 132, 6.2 kāle vyasanam ākāṅkṣannaivāyam ajarāmaraḥ //
MBh, 5, 132, 8.2 ayaṃ prāpya mahat kṛcchraṃ punar vṛddhiṃ gamiṣyati //
MBh, 5, 132, 26.2 tadaiva pravyathante 'sya śatravo vinamanti ca //
MBh, 5, 132, 35.1 nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ /
MBh, 5, 133, 5.1 sa samīkṣyakramopeto mukhyaḥ kālo 'yam āgataḥ /
MBh, 5, 133, 5.2 asmiṃśced āgate kāle kāryaṃ na pratipadyase /
MBh, 5, 133, 7.2 avidyā vai mahatyasti yām imāṃ saṃśritāḥ prajāḥ //
MBh, 5, 133, 14.2 ato 'nyena prakāreṇa śāntir asya kuto bhavet //
MBh, 5, 133, 17.2 neyaṃ matistvayā vācyā mātaḥ putre viśeṣataḥ /
MBh, 5, 133, 20.3 ityavasthāṃ viditvemām ātmanātmani dāruṇām /
MBh, 5, 133, 33.2 tadaivāsmād udvijate sarpād veśmagatād iva //
MBh, 5, 133, 36.2 apyasmin āśrayante ca jugupsanti ca tādṛśam //
MBh, 5, 134, 12.1 udake dhūr iyaṃ dhāryā sartavyaṃ pravaṇe mayā /
MBh, 5, 134, 16.1 idam uddharṣaṇaṃ bhīmaṃ tejovardhanam uttamam /
MBh, 5, 134, 17.1 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā /
MBh, 5, 134, 18.1 idaṃ puṃsavanaṃ caiva vīrājananam eva ca /
MBh, 5, 135, 4.1 putraste pṛthivīṃ jetā yaśaścāsya divaspṛśam /
MBh, 5, 135, 9.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ /
MBh, 5, 136, 1.3 duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam //
MBh, 5, 136, 8.1 karṇaprabhṛtayaśceme tvaṃ cāpi kavacī rathī /
MBh, 5, 136, 9.2 rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām //
MBh, 5, 139, 28.1 mahān ayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ /
MBh, 5, 139, 28.2 rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu //
MBh, 5, 139, 29.2 asya yajñasya vettā tvaṃ bhaviṣyasi janārdana /
MBh, 5, 139, 29.3 ādhvaryavaṃ ca te kṛṣṇa kratāvasmin bhaviṣyati //
MBh, 5, 139, 37.2 yūpāḥ samupakalpantām asmin yajñe janārdana //
MBh, 5, 139, 39.2 havistu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati //
MBh, 5, 139, 42.2 dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ //
MBh, 5, 139, 44.1 dakṣiṇā tvasya yajñasya dhṛṣṭadyumnaḥ pratāpavān /
MBh, 5, 139, 46.2 punaścitistadā cāsya yajñasyātha bhaviṣyati //
MBh, 5, 139, 51.2 sa yajñe 'smin avabhṛtho bhaviṣyati janārdana //
MBh, 5, 139, 55.2 tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati //
MBh, 5, 140, 1.3 uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā //
MBh, 5, 140, 3.1 dhruvo jayaḥ pāṇḍavānām itīdaṃ na saṃśayaḥ kaścana vidyate 'tra /
MBh, 5, 140, 16.2 saumyo 'yaṃ vartate māsaḥ suprāpayavasendhanaḥ //
MBh, 5, 141, 2.1 yo 'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ /
MBh, 5, 141, 3.1 asaṃśayam idaṃ kṛṣṇa mahad yuddham upasthitam /
MBh, 5, 141, 31.2 tvayā dattām imāṃ vyaktaṃ bhokṣyate sa vasuṃdharām //
MBh, 5, 141, 32.2 gadāpāṇir naravyāghro vīkṣann iva mahīm imām //
MBh, 5, 141, 43.2 upasthitavināśeyaṃ nūnam adya vasuṃdharā /
MBh, 5, 142, 5.1 rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati /
MBh, 5, 142, 7.2 yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati //
MBh, 5, 142, 11.1 dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ /
MBh, 5, 142, 11.2 vartsyate suhṛdāṃ hyeṣāṃ yuddhe 'smin vai parābhavaḥ //
MBh, 5, 142, 11.2 vartsyate suhṛdāṃ hyeṣāṃ yuddhe 'smin vai parābhavaḥ //
MBh, 5, 142, 16.1 ayaṃ tveko vṛthādṛṣṭir dhārtarāṣṭrasya durmateḥ /
MBh, 5, 143, 4.1 prakāśakarmā tapano yo 'yaṃ devo virocanaḥ /
MBh, 5, 143, 7.2 yat tuṣyantyasya pitaro mātā cāpyekadarśinī //
MBh, 5, 144, 7.1 kriyākāle tvanukrośam akṛtvā tvam imaṃ mama /
MBh, 5, 144, 15.1 ayaṃ hi kālaḥ samprāpto dhārtarāṣṭropajīvinām /
MBh, 5, 144, 17.2 naivāyaṃ na paro loko vidyate pāpakarmaṇām //
MBh, 5, 144, 20.1 na tu te 'yaṃ samārambho mayi mogho bhaviṣyati /
MBh, 5, 145, 14.2 atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt //
MBh, 5, 145, 15.1 duryodhana nibodhedaṃ kulārthe yad bravīmi te /
MBh, 5, 145, 23.2 sa hi rāmabhayād ebhir nāgarair vipravāsitaḥ /
MBh, 5, 146, 18.1 devavrata nibodhedaṃ vacanaṃ mama bhāṣataḥ /
MBh, 5, 146, 18.2 pranaṣṭaḥ kauravo vaṃśastvayāyaṃ punar uddhṛtaḥ //
MBh, 5, 146, 19.2 ko 'yaṃ duryodhano nāma kule 'smin kulapāṃsanaḥ //
MBh, 5, 146, 19.2 ko 'yaṃ duryodhano nāma kule 'smin kulapāṃsanaḥ //
MBh, 5, 146, 24.2 sādhvidaṃ rājyam adyāstu pāṇḍavair abhirakṣitam //
MBh, 5, 146, 31.2 ayaṃ tu dharmajñatayā mahātmā na rājyakāmo nṛvaro nadījaḥ //
MBh, 5, 146, 32.1 rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ tasyādya putrāḥ prabhavanti nānye /
MBh, 5, 146, 35.1 nyāyāgataṃ rājyam idaṃ kurūṇāṃ yudhiṣṭhiraḥ śāstu vai dharmaputraḥ /
MBh, 5, 147, 1.3 duryodhanam uvācedaṃ nṛpamadhye janādhipa //
MBh, 5, 147, 2.1 duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka /
MBh, 5, 147, 30.2 vināśe tasya putrāṇām idaṃ rājyam ariṃdama /
MBh, 5, 147, 31.1 yudhiṣṭhiro rājaputro mahātmā nyāyāgataṃ rājyam idaṃ ca tasya /
MBh, 5, 147, 31.2 sa kauravasyāsya janasya bhartā praśāsitā caiva mahānubhāvaḥ //
MBh, 5, 147, 34.2 kramāgataṃ rājyam idaṃ pareṣāṃ hartuṃ kathaṃ śakṣyasi durvinītaḥ //
MBh, 5, 149, 11.3 nakulo 'nantaraṃ tasmād idaṃ vacanam ādade //
MBh, 5, 149, 19.1 yo 'yaṃ tapaḥprabhāvena ṛṣisaṃtoṣaṇena ca /
MBh, 5, 150, 8.3 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam //
MBh, 5, 150, 13.1 bhavitā vigrahaḥ so 'yaṃ tumulo lomaharṣaṇaḥ /
MBh, 5, 151, 1.3 punaḥ papraccha vārṣṇeyaṃ kathaṃ mando 'bravīd idam //
MBh, 5, 151, 2.1 asmin abhyāgate kāle kiṃ ca naḥ kṣamam acyuta /
MBh, 5, 151, 14.1 na pārthiveṣu sarveṣu ya ime tava sainikāḥ /
MBh, 5, 151, 19.2 niṣṭanan bhīmasenaṃ ca vijayaṃ cedam abravīt //
MBh, 5, 151, 20.2 so 'yam asmān upaityeva paro 'narthaḥ prayatnataḥ //
MBh, 5, 153, 1.3 saha sarvair mahīpālair idaṃ vacanam abravīt //
MBh, 5, 153, 20.1 ahaṃ sa ca kṣaṇenaiva nirmanuṣyam idaṃ jagat /
MBh, 5, 153, 22.1 evam eṣāṃ kariṣyāmi nidhanaṃ kurunandana /
MBh, 5, 154, 6.4 uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvam idaṃ vacaḥ //
MBh, 5, 154, 8.2 yathārhati bhavān vaktum asmin kāla upasthite /
MBh, 5, 154, 8.3 tathedam arthavad vākyam uktaṃ te bharatarṣabha //
MBh, 5, 154, 24.1 bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ /
MBh, 5, 154, 25.1 asmād yuddhāt samuttīrṇān api vaḥ sasuhṛjjanān /
MBh, 5, 154, 30.2 tathā hyabhiniveśo 'yaṃ vāsudevasya bhārata //
MBh, 5, 156, 8.2 tvadyukto 'yam anupraśno mahārāja yathārhasi /
MBh, 5, 156, 8.3 na tu duryodhane doṣam imam āsaktum arhasi /
MBh, 5, 157, 2.2 āhūyopahvare rājann ulūkam idam abravīt //
MBh, 5, 157, 4.1 idaṃ tat samanuprāptaṃ varṣapūgābhicintitam /
MBh, 5, 157, 5.2 madhye kurūṇāṃ kaunteya tasya kālo 'yam āgataḥ /
MBh, 5, 157, 7.1 yadarthaṃ kṣatriyā sūte garbhaṃ tad idam āgatam /
MBh, 5, 157, 12.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 5, 158, 6.1 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 158, 17.1 ko hyābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam /
MBh, 5, 158, 18.1 katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā /
MBh, 5, 158, 19.1 kiṃ darduraḥ kūpaśayo yathemāṃ na budhyase rājacamūṃ sametām /
MBh, 5, 158, 24.1 yadīdaṃ katthanāt sidhyet karma loke dhanaṃjaya /
MBh, 5, 158, 37.2 prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim //
MBh, 5, 162, 6.3 duryodhanam uvācedaṃ vacanaṃ harṣayann iva //
MBh, 5, 162, 16.2 śrotum icchāmyahaṃ sarvaiḥ sahaibhir vasudhādhipaiḥ //
MBh, 5, 164, 7.1 doṣastvasya mahān eko yenaiṣa bharatarṣabha /
MBh, 5, 164, 8.2 na hyasya sadṛśaḥ kaścid ubhayoḥ senayor api //
MBh, 5, 164, 12.1 pitā tvasya mahātejā vṛddho 'pi yuvabhir varaḥ /
MBh, 5, 164, 15.2 gacched antaṃ sṛñjayānāṃ priyastvasya dhanaṃjayaḥ //
MBh, 5, 165, 13.2 tejovadham imaṃ kuryād vibhedayiṣur āhave /
MBh, 5, 165, 17.2 tyajyatāṃ duṣṭabhāvo 'yaṃ bhīṣmaḥ kilbiṣakṛt tava //
MBh, 5, 165, 19.1 eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata /
MBh, 5, 166, 1.2 samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ /
MBh, 5, 166, 9.2 drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate //
MBh, 5, 166, 11.1 cintyatām idam evāgre mama niḥśreyasaṃ param /
MBh, 5, 166, 13.2 prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati //
MBh, 5, 166, 15.2 rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipaiḥ //
MBh, 5, 166, 23.1 na caiṣāṃ puruṣāḥ kecid āyudhāni gadāḥ śarān /
MBh, 5, 168, 17.2 dvāvimau puruṣavyāghrau rathodārau matau mama //
MBh, 5, 168, 22.1 ayaṃ ca yudhi vikrānto mantavyo 'ṣṭaguṇo rathaḥ /
MBh, 5, 168, 24.1 anuraktaśca śūraśca ratho 'yam aparo mahān /
MBh, 5, 169, 4.2 yodhāścāsya parikhyātāḥ sarve yuddhaviśāradāḥ //
MBh, 5, 169, 7.2 ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ //
MBh, 5, 170, 3.2 śṛṇu duryodhana kathāṃ sahaibhir vasudhādhipaiḥ /
MBh, 5, 170, 20.1 hayāṃścaiṣāṃ gajāṃścaiva sārathīṃścāpyahaṃ raṇe /
MBh, 5, 171, 1.3 abhigamyopasaṃgṛhya dāśeyīm idam abruvam //
MBh, 5, 171, 2.1 imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān /
MBh, 5, 172, 7.3 yatheṣṭaṃ gamyatāṃ bhadre mā te kālo 'tyagād ayam //
MBh, 5, 173, 4.1 mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā /
MBh, 5, 173, 4.3 tasyeyaṃ phalanirvṛttir yad āpannāsmi mūḍhavat //
MBh, 5, 173, 7.2 anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama //
MBh, 5, 174, 8.1 pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ /
MBh, 5, 174, 17.2 sa vepamāna utthāya mātur asyāḥ pitā tadā /
MBh, 5, 175, 14.1 iyaṃ ca kanyā rājarṣe kimarthaṃ vanam āgatā /
MBh, 5, 175, 14.2 kasya ceyaṃ tava ca kā bhavatīcchāmi veditum //
MBh, 5, 175, 15.2 dauhitrīyaṃ mama vibho kāśirājasutā śubhā /
MBh, 5, 175, 16.1 iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 175, 21.1 tato vaivāhikaṃ dṛṣṭvā kanyeyaṃ samupārjitam /
MBh, 5, 175, 23.2 niścitya visasarjemāṃ satyavatyā mate sthitaḥ //
MBh, 5, 175, 24.2 kanyeyaṃ muditā vipra kāle vacanam abravīt //
MBh, 5, 175, 26.2 seyaṃ tapovanaṃ prāptā tāpasye 'bhiratā bhṛśam //
MBh, 5, 175, 27.2 asya duḥkhasya cotpattiṃ bhīṣmam eveha manyate //
MBh, 5, 176, 1.2 duḥkhadvayam idaṃ bhadre katarasya cikīrṣasi /
MBh, 5, 176, 9.2 upapannam idaṃ bhadre yad evaṃ varavarṇini /
MBh, 5, 176, 9.3 dharmaṃ prati vaco brūyāḥ śṛṇu cedaṃ vaco mama //
MBh, 5, 176, 22.1 rāmeyaṃ mama dauhitrī kāśirājasutā prabho /
MBh, 5, 176, 22.2 asyāḥ śṛṇu yathātattvaṃ kāryaṃ kāryaviśārada //
MBh, 5, 176, 26.2 yathāsi sṛñjayasyāsya tathā mama nṛpātmaje /
MBh, 5, 176, 29.1 kim iyaṃ vakṣyatītyevaṃ vimṛśan bhṛgusattamaḥ /
MBh, 5, 176, 38.1 mamātra vyasanasyāsya bhīṣmo mūlaṃ mahāvrataḥ /
MBh, 5, 176, 42.1 tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha /
MBh, 5, 177, 8.3 akṛtavraṇo jāmadagnyam idaṃ vacanam abravīt //
MBh, 5, 177, 11.1 kṛtam asyā bhavet kāryaṃ kanyāyā bhṛgunandana /
MBh, 5, 177, 12.1 iyaṃ cāpi pratijñā te tadā rāma mahāmune /
MBh, 5, 178, 4.2 pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt //
MBh, 5, 178, 5.2 akāmeyam ihānītā punaścaiva visarjitā //
MBh, 5, 178, 6.1 vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt /
MBh, 5, 178, 6.2 parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati //
MBh, 5, 178, 7.2 tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata //
MBh, 5, 178, 8.1 svadharmaṃ puruṣavyāghra rājaputrī labhatviyam /
MBh, 5, 178, 8.2 na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha //
MBh, 5, 178, 17.2 jānīṣe māṃ guruṃ bhīṣma na cemāṃ pratigṛhṇase /
MBh, 5, 178, 18.2 gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ /
MBh, 5, 178, 18.3 tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati //
MBh, 5, 178, 23.1 ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho /
MBh, 5, 178, 30.1 yasmāt saṃśayite 'rthe 'smin yathānyāyaṃ pravartase /
MBh, 5, 179, 2.1 ayaṃ gacchāmi kauravya kurukṣetraṃ tvayā saha /
MBh, 5, 179, 22.2 mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam //
MBh, 5, 179, 30.3 na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ //
MBh, 5, 180, 27.2 tenāsya dhanuṣaḥ koṭiśchinnā bhūmim athāgamat //
MBh, 5, 180, 37.2 aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā //
MBh, 5, 184, 3.1 jāmadagnyena me yuddham idaṃ paramadāruṇam /
MBh, 5, 184, 11.1 idam astraṃ sudayitaṃ pratyabhijñāsyate bhavān /
MBh, 5, 184, 12.2 na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kvacit //
MBh, 5, 184, 17.2 tataḥ samutpannam idaṃ prasvāpaṃ yujyatām iti //
MBh, 5, 185, 22.2 idam antaram ityeva yoktukāmo 'smi bhārata //
MBh, 5, 186, 5.2 te māṃ smayanto rājendra śanakair idam abruvan //
MBh, 5, 186, 11.1 kṣatriyasya tu dharmo 'yaṃ yad yuddhaṃ bhṛgunandana /
MBh, 5, 186, 12.1 idaṃ nimitte kasmiṃścid asmābhir upamantritam /
MBh, 5, 186, 15.2 nivartasva raṇād asmād iti caiva pracoditaḥ //
MBh, 5, 186, 21.1 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam /
MBh, 5, 186, 22.3 na tvahaṃ vinivartiṣye yuddhād asmāt kathaṃcana //
MBh, 5, 186, 23.2 nāradenaiva sahitāḥ samāgamyedam abruvan //
MBh, 5, 186, 25.1 mama vratam idaṃ loke nāhaṃ yuddhāt kathaṃcana /
MBh, 5, 186, 29.2 rāma rāma nivartasva yuddhād asmād dvijottama /
MBh, 5, 186, 35.1 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ /
MBh, 5, 186, 35.2 gamyatāṃ bhīṣma yuddhe 'smiṃstoṣito 'haṃ bhṛśaṃ tvayā //
MBh, 5, 187, 6.2 ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ //
MBh, 5, 187, 13.2 divase divase hyasyā gatajalpitaceṣṭitam /
MBh, 5, 188, 4.1 yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm /
MBh, 5, 188, 5.2 eṣa me hṛdi saṃkalpo yadartham idam udyatam //
MBh, 5, 189, 6.2 sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha //
MBh, 5, 190, 4.2 kanyā mameyaṃ samprāptā yauvanaṃ śokavardhinī /
MBh, 5, 190, 4.3 mayā pracchāditā ceyaṃ vacanācchūlapāṇinaḥ //
MBh, 5, 190, 7.1 kriyatām asya nṛpate vidhivad dārasaṃgrahaḥ /
MBh, 5, 190, 21.1 daśārṇarājo rājaṃstvām idaṃ vacanam abravīt /
MBh, 5, 191, 14.1 kim idānīṃ kariṣyāmi mūḍhaḥ kanyām imāṃ prati /
MBh, 5, 191, 17.1 ahaṃ hi saṃśayaṃ prāpto bālā ceyaṃ śikhaṇḍinī /
MBh, 5, 191, 18.2 tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite /
MBh, 5, 192, 2.1 aputrayā mayā rājan sapatnīnāṃ bhayād idam /
MBh, 5, 192, 15.2 parasparavirodhāt tu nānayoḥ siddhir asti vai //
MBh, 5, 192, 18.2 imāviti tataścakre matiṃ prāṇavināśane //
MBh, 5, 192, 23.2 kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram //
MBh, 5, 193, 2.2 kiṃcit kālāntaraṃ dāsye puṃliṅgaṃ svam idaṃ tava /
MBh, 5, 193, 5.2 pratidāsyāmi bhagavaṃl liṅgaṃ punar idaṃ tava /
MBh, 5, 193, 11.2 puruṣo 'yaṃ mama sutaḥ śraddhattāṃ me bhavān iti //
MBh, 5, 193, 17.1 tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha /
MBh, 5, 193, 34.1 svalaṃkṛtam idaṃ veśma sthūṇasyāmitavikramāḥ /
MBh, 5, 193, 41.2 evam eva bhavatvasya strītvaṃ pāpasya guhyakāḥ //
MBh, 5, 194, 13.1 anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ /
MBh, 5, 194, 13.2 kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata //
MBh, 5, 194, 20.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha //
MBh, 5, 195, 1.3 āhūya bharataśreṣṭha idaṃ vacanam abravīt //
MBh, 5, 195, 2.2 te pravṛttiṃ prayacchanti mamemāṃ vyuṣitāṃ niśām //
MBh, 5, 195, 8.2 vāsudevam avekṣyedaṃ vacanaṃ pratyabhāṣata //
MBh, 5, 195, 12.2 kairāte dvandvayuddhe vai tad idaṃ mayi vartate //
MBh, 5, 195, 13.2 prayuṅkte puruṣavyāghra tad idaṃ mayi vartate //
MBh, 5, 195, 16.1 tatheme puruṣavyāghrāḥ sahāyāstava pārthiva /
MBh, 6, 1, 11.2 evaṃvādī veditavyaḥ pāṇḍaveyo 'yam ityuta //
MBh, 6, 2, 3.1 vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam /
MBh, 6, 2, 12.2 gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate //
MBh, 6, 2, 12.2 gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate //
MBh, 6, 2, 16.2 yathemāni nimittāni bhayāyādyopalakṣaye //
MBh, 6, 3, 19.1 pradhānāḥ sarvalokasya yāsvāyattam idaṃ jagat /
MBh, 6, 3, 28.2 imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm //
MBh, 6, 3, 43.2 yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata //
MBh, 6, 3, 44.2 pitur vaco niśamyaitad dhṛtarāṣṭro 'bravīd idam /
MBh, 6, 4, 5.1 kālo 'yaṃ putrarūpeṇa tava jāto viśāṃ pate /
MBh, 6, 4, 7.1 kulasyāsya vināśāya tathaiva ca mahīkṣitām /
MBh, 6, 5, 3.1 saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ /
MBh, 6, 5, 12.2 araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ //
MBh, 6, 5, 18.1 eṣāṃ viṃśatir ekonā mahābhūteṣu pañcasu /
MBh, 6, 6, 3.2 pañcemāni mahārāja mahābhūtāni saṃgrahāt /
MBh, 6, 6, 9.2 sarvāṇyaparimeyāni tad eṣāṃ rūpam aiśvaram //
MBh, 6, 7, 1.3 yāvad bhūmyavakāśo 'yaṃ dṛśyate śaśalakṣaṇe /
MBh, 6, 7, 6.1 idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param /
MBh, 6, 7, 11.1 tasya pārśve tvime dvīpāścatvāraḥ saṃsthitāḥ prabho /
MBh, 6, 7, 20.2 tasya hīmāni ratnāni tasyeme ratnaparvatāḥ //
MBh, 6, 7, 20.2 tasya hīmāni ratnāni tasyeme ratnaparvatāḥ //
MBh, 6, 10, 1.2 yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam /
MBh, 6, 10, 1.2 yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam /
MBh, 6, 10, 1.3 yatrātimātraṃ lubdho 'yaṃ putro duryodhano mama //
MBh, 6, 10, 37.2 tatreme kurupāñcālāḥ śālvamādreyajāṅgalāḥ //
MBh, 6, 11, 1.2 bhāratasyāsya varṣasya tathā haimavatasya ca /
MBh, 6, 11, 7.1 na pramāṇasthitir hyasti puṣye 'smin bharatarṣabha /
MBh, 6, 11, 14.1 saṃkṣepo vartate rājan dvāpare 'sminnarādhipa /
MBh, 6, 12, 1.3 viṣkambham asya prabrūhi parimāṇaṃ ca tattvataḥ //
MBh, 6, 12, 4.2 rājan subahavo dvīpā yair idaṃ saṃtataṃ jagat /
MBh, 6, 13, 40.2 yojanānāṃ sahasrāṇi viṣkambho dvādaśāsya vai //
MBh, 6, 13, 41.2 ṣaṣṭim āhuḥ śatānyasya budhāḥ paurāṇikāstathā //
MBh, 6, 13, 45.2 candrādityau mahārāja saṃkṣepo 'yam udāhṛtaḥ //
MBh, 6, 13, 47.1 yathādṛṣṭaṃ mayā proktaṃ saniryāṇam idaṃ jagat /
MBh, 6, 13, 48.1 śrutvedaṃ bharataśreṣṭha bhūmiparva manonugam /
MBh, 6, 13, 49.1 yaḥ śṛṇoti mahīpāla parvaṇīdaṃ yatavrataḥ /
MBh, 6, 13, 50.1 idaṃ tu bhārataṃ varṣaṃ yatra vartāmahe vayam /
MBh, 6, 15, 5.1 ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ /
MBh, 6, 15, 29.2 duryodhanahitārthāya ke tadāsya puro 'bhavan //
MBh, 6, 15, 60.1 dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ /
MBh, 6, 16, 1.2 tvadyukto 'yam anupraśno mahārāja yathārhasi /
MBh, 6, 16, 1.3 na tu duryodhane doṣam imam āsaktum arhasi //
MBh, 6, 16, 10.1 śṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam /
MBh, 6, 16, 13.1 ayaṃ mā samanuprāpto varṣapūgābhicintitaḥ /
MBh, 6, 17, 7.2 samānīya mahīpālān idaṃ vacanam abravīt //
MBh, 6, 17, 8.1 idaṃ vaḥ kṣatriyā dvāraṃ svargāyāpāvṛtaṃ mahat /
MBh, 6, 17, 11.2 yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ //
MBh, 6, 18, 12.1 rathā viṃśatisāhasrāstathaiṣām anuyāyinaḥ /
MBh, 6, 20, 8.1 candraprabhaṃ śvetam asyātapatraṃ sauvarṇī srag bhrājate cottamāṅge /
MBh, 6, 21, 4.1 akṣobhyo 'yam abhedyaśca bhīṣmeṇāmitrakarśinā /
MBh, 6, 21, 5.2 katham asmānmahāvyūhād udyānaṃ no bhaviṣyati //
MBh, 6, 21, 13.2 anyathā vijayaścāsya saṃnatiścāparo guṇaḥ //
MBh, 6, 22, 6.1 samucchritaṃ dāntaśalākam asya supāṇḍuraṃ chatram atīva bhāti /
MBh, 6, BhaGī 1, 10.2 paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam //
MBh, 6, BhaGī 1, 21.1 hṛṣīkeśaṃ tadā vākyamidamāha mahīpate /
MBh, 6, BhaGī 1, 22.2 kairmayā saha yoddhavyamasminraṇasamudyame //
MBh, 6, BhaGī 1, 28.1 kṛpayā parayāviṣṭo viṣīdannidamabravīt /
MBh, 6, BhaGī 1, 28.2 dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamavasthitān //
MBh, 6, BhaGī 1, 33.2 ta ime 'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca //
MBh, 6, BhaGī 1, 39.1 kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum /
MBh, 6, BhaGī 1, 42.2 patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ //
MBh, 6, BhaGī 2, 1.3 viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ //
MBh, 6, BhaGī 2, 2.2 kutastvā kaśmalamidaṃ viṣame samupasthitam /
MBh, 6, BhaGī 2, 10.2 senayorubhayormadhye viṣīdantamidaṃ vacaḥ //
MBh, 6, BhaGī 2, 12.1 na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
MBh, 6, BhaGī 2, 13.1 dehino 'sminyathā dehe kaumāraṃ yauvanaṃ jarā /
MBh, 6, BhaGī 2, 16.2 ubhayorapi dṛṣṭo 'ntastvanayostattvadarśibhiḥ //
MBh, 6, BhaGī 2, 17.1 avināśi tu tadviddhi yena sarvamidaṃ tatam /
MBh, 6, BhaGī 2, 17.2 vināśamavyayasyāsya na kaścitkartumarhati //
MBh, 6, BhaGī 2, 18.1 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ /
MBh, 6, BhaGī 2, 19.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
MBh, 6, BhaGī 2, 20.1 na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ /
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 2, 24.1 acchedyo 'yamadāhyo 'yamakledyo 'śoṣya eva ca /
MBh, 6, BhaGī 2, 24.1 acchedyo 'yamadāhyo 'yamakledyo 'śoṣya eva ca /
MBh, 6, BhaGī 2, 24.2 nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ //
MBh, 6, BhaGī 2, 25.1 avyakto 'yamacintyo 'yamavikāryo 'yamucyate /
MBh, 6, BhaGī 2, 25.1 avyakto 'yamacintyo 'yamavikāryo 'yamucyate /
MBh, 6, BhaGī 2, 25.1 avyakto 'yamacintyo 'yamavikāryo 'yamucyate /
MBh, 6, BhaGī 2, 30.1 dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata /
MBh, 6, BhaGī 2, 33.1 atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi /
MBh, 6, BhaGī 2, 39.1 eṣā te 'bhihitā sāṃkhye buddhir yoge tvimāṃ śṛṇu /
MBh, 6, BhaGī 2, 40.2 svalpamapyasya dharmasya trāyate mahato bhayāt //
MBh, 6, BhaGī 2, 42.1 yāmimāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ /
MBh, 6, BhaGī 2, 58.1 yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 6, BhaGī 2, 59.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 6, BhaGī 2, 65.1 prasāde sarvaduḥkhānāṃ hānirasyopajāyate /
MBh, 6, BhaGī 2, 67.2 tadasya harati prajñāṃ vāyurnāvamivāmbhasi //
MBh, 6, BhaGī 2, 72.2 sthitvāsyāmantakāle 'pi brahmanirvāṇamṛcchati //
MBh, 6, BhaGī 3, 3.2 loke 'smindvividhā niṣṭhā purā proktā mayānagha /
MBh, 6, BhaGī 3, 9.1 yajñārthātkarmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ /
MBh, 6, BhaGī 3, 10.2 anena prasaviṣyadhvameṣa vo 'stviṣṭakāmadhuk //
MBh, 6, BhaGī 3, 11.1 devānbhāvayatānena te devā bhāvayantu vaḥ /
MBh, 6, BhaGī 3, 12.2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MBh, 6, BhaGī 3, 18.2 na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ //
MBh, 6, BhaGī 3, 24.1 utsīdeyurime lokā na kuryāṃ karma cedaham /
MBh, 6, BhaGī 3, 24.2 saṃkarasya ca kartā syām upahanyāmimāḥ prajāḥ //
MBh, 6, BhaGī 3, 31.1 ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ /
MBh, 6, BhaGī 3, 34.2 tayorna vaśamāgacchet tau hyasya paripanthinau //
MBh, 6, BhaGī 3, 36.2 atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ /
MBh, 6, BhaGī 3, 38.2 yatholbenāvṛto garbhastathā tenedamāvṛtam //
MBh, 6, BhaGī 3, 40.1 indriyāṇi mano buddhirasyādhiṣṭhānamucyate /
MBh, 6, BhaGī 4, 1.2 imaṃ vivasvate yogaṃ proktavānahamavyayam /
MBh, 6, BhaGī 4, 2.1 evaṃ paraṃparāprāptamimaṃ rājarṣayo viduḥ /
MBh, 6, BhaGī 4, 3.1 sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ /
MBh, 6, BhaGī 4, 31.2 nāyaṃ loko 'styayajñasya kuto 'nyaḥ kurusattama //
MBh, 6, BhaGī 4, 40.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
MBh, 6, BhaGī 6, 21.2 vetti yatra na caivāyaṃ sthitaścalati tattvataḥ //
MBh, 6, BhaGī 6, 33.2 yo 'yaṃ yogastvayā proktaḥ sāmyena madhusūdana /
MBh, 6, BhaGī 6, 39.2 tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate //
MBh, 6, BhaGī 7, 2.1 jñānaṃ te 'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ /
MBh, 6, BhaGī 7, 4.2 ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā //
MBh, 6, BhaGī 7, 5.1 apareyamitastvanyāṃ prakṛtiṃ viddhi me parām /
MBh, 6, BhaGī 7, 5.2 jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat //
MBh, 6, BhaGī 7, 7.2 mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva //
MBh, 6, BhaGī 7, 13.1 tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat /
MBh, 6, BhaGī 7, 13.1 tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat /
MBh, 6, BhaGī 7, 13.2 mohitaṃ nābhijānāti māmebhyaḥ paramavyayam //
MBh, 6, BhaGī 7, 25.2 mūḍho 'yaṃ nābhijānāti loko māmajamavyayam //
MBh, 6, BhaGī 8, 2.1 adhiyajñaḥ kathaṃ ko 'tra dehe 'sminmadhusūdana /
MBh, 6, BhaGī 8, 19.1 bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate /
MBh, 6, BhaGī 8, 22.2 yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam //
MBh, 6, BhaGī 8, 28.2 atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam //
MBh, 6, BhaGī 9, 1.2 idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave /
MBh, 6, BhaGī 9, 2.1 rājavidyā rājaguhyaṃ pavitramidamuttamam /
MBh, 6, BhaGī 9, 3.1 aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa /
MBh, 6, BhaGī 9, 4.1 mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā /
MBh, 6, BhaGī 9, 8.2 bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt //
MBh, 6, BhaGī 9, 10.2 hetunānena kaunteya jagadviparivartate //
MBh, 6, BhaGī 9, 17.1 pitāhamasya jagato mātā dhātā pitāmahaḥ /
MBh, 6, BhaGī 9, 33.2 anityamasukhaṃ lokamimaṃ prāpya bhajasva mām //
MBh, 6, BhaGī 10, 6.2 madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ //
MBh, 6, BhaGī 10, 16.2 yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi //
MBh, 6, BhaGī 10, 42.2 viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat //
MBh, 6, BhaGī 11, 1.3 yattvayoktaṃ vacastena moho 'yaṃ vigato mama //
MBh, 6, BhaGī 11, 8.1 na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā /
MBh, 6, BhaGī 11, 18.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 11, 19.2 paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam //
MBh, 6, BhaGī 11, 20.1 dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ /
MBh, 6, BhaGī 11, 20.2 dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ lokatrayaṃ pravyathitaṃ mahātman //
MBh, 6, BhaGī 11, 38.1 tvamādidevaḥ puruṣaḥ purāṇastvam asya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 11, 41.2 ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi //
MBh, 6, BhaGī 11, 43.1 pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān /
MBh, 6, BhaGī 11, 47.2 mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt /
MBh, 6, BhaGī 11, 49.1 mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam /
MBh, 6, BhaGī 11, 49.2 vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya //
MBh, 6, BhaGī 11, 51.2 dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana /
MBh, 6, BhaGī 11, 52.2 sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama /
MBh, 6, BhaGī 11, 52.3 devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ //
MBh, 6, BhaGī 12, 20.1 ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate /
MBh, 6, BhaGī 13, 1.2 idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate /
MBh, 6, BhaGī 13, 21.2 kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu //
MBh, 6, BhaGī 13, 22.2 paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ //
MBh, 6, BhaGī 13, 31.1 anāditvānnirguṇatvātparamātmāyamavyayaḥ /
MBh, 6, BhaGī 13, 33.1 yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ /
MBh, 6, BhaGī 14, 2.1 idaṃ jñānamupāśritya mama sādharmyamāgatāḥ /
MBh, 6, BhaGī 14, 11.1 sarvadvāreṣu dehe 'sminprakāśa upajāyate /
MBh, 6, BhaGī 15, 3.1 na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā /
MBh, 6, BhaGī 15, 9.2 adhiṣṭhāya manaścāyaṃ viṣayānupasevate //
MBh, 6, BhaGī 15, 16.1 dvāvimau puruṣau loke kṣaraścākṣara eva ca /
MBh, 6, BhaGī 15, 20.1 iti guhyatamaṃ śāstramidamuktaṃ mayānagha /
MBh, 6, BhaGī 16, 6.1 dvau bhūtasargau loke 'smindaiva āsura eva ca /
MBh, 6, BhaGī 16, 13.1 idamadya mayā labdham idaṃ prāpsye manoratham /
MBh, 6, BhaGī 16, 13.1 idamadya mayā labdham idaṃ prāpsye manoratham /
MBh, 6, BhaGī 16, 13.2 idamastīdamapi me bhaviṣyati punardhanam //
MBh, 6, BhaGī 16, 13.2 idamastīdamapi me bhaviṣyati punardhanam //
MBh, 6, BhaGī 16, 21.1 trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ /
MBh, 6, BhaGī 17, 3.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 6, BhaGī 17, 7.2 yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu //
MBh, 6, BhaGī 18, 17.2 hatvāpi sa imāṃllokānna hanti na nibadhyate //
MBh, 6, BhaGī 18, 40.2 sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ //
MBh, 6, BhaGī 18, 46.1 yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam /
MBh, 6, BhaGī 18, 67.1 idaṃ te nātapaskāya nābhaktāya kadācana /
MBh, 6, BhaGī 18, 68.1 ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati /
MBh, 6, BhaGī 18, 70.1 adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ /
MBh, 6, BhaGī 18, 74.3 saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam //
MBh, 6, BhaGī 18, 76.1 rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam /
MBh, 6, 41, 2.1 pāṇḍavāḥ somakāścaiva ye caiṣām anuyāyinaḥ /
MBh, 6, 41, 14.2 asmin raṇasamūhe vai vartamāne mahābhaye /
MBh, 6, 41, 16.2 abhiprāyo 'sya vijñāto mayeti prahasann iva //
MBh, 6, 41, 24.2 yathāsya hṛdayaṃ bhītam alpasattvasya saṃyuge //
MBh, 6, 41, 29.1 vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt /
MBh, 6, 41, 69.3 taṃ gautamaḥ pratyuvāca vijñāyāsya vivakṣitam /
MBh, 6, 41, 84.2 tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ //
MBh, 6, 41, 90.1 atha tān samabhiprekṣya yuyutsur idam abravīt /
MBh, 6, 43, 30.2 preṣayāmāsa samare so 'sya kāye nyamajjata //
MBh, 6, 45, 18.1 dhvajaṃ cāsya tribhir bhallaiścicheda paramaujasaḥ /
MBh, 6, 45, 22.1 tatrāsya sumahad rājan bāhvor balam adṛśyata /
MBh, 6, 45, 49.2 bhīṣmād rakṣyo 'yam adyeti tato yuddham avartata //
MBh, 6, 46, 10.1 na tvimān pṛthivīpālān dātuṃ bhīṣmāya mṛtyave /
MBh, 6, 46, 14.2 na ghātayiṣyāmi raṇe mitrāṇīmāni keśava //
MBh, 6, 46, 20.1 eko 'stravit sakhā te 'yaṃ so 'pyasmān samupekṣate /
MBh, 6, 46, 22.2 kṣapayiṣyati no nūnaṃ yādṛśo 'sya parākramaḥ //
MBh, 6, 46, 32.1 dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa /
MBh, 6, 47, 4.1 prāhedaṃ vacanaṃ kāle harṣayaṃstanayastava /
MBh, 6, 47, 6.2 paryāptaṃ tvidam eteṣāṃ balaṃ pārthivasattamāḥ //
MBh, 6, 49, 5.2 sārathiṃ cāsya bhallena rathanīḍād apātayat //
MBh, 6, 49, 26.1 sārathiṃ cāsya bhallena rathanīḍād apātayat /
MBh, 6, 49, 26.2 athāsya caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 6, 49, 29.1 tām asya viśikhaistūrṇaṃ pātayāmāsa bhārata /
MBh, 6, 50, 18.1 kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ /
MBh, 6, 50, 96.2 kālo 'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate //
MBh, 6, 51, 38.2 yathāsya dṛśyate rūpaṃ kālāntakayamopamam //
MBh, 6, 51, 39.1 na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ /
MBh, 6, 51, 39.2 anyonyaprekṣayā paśya dravatīyaṃ varūthinī //
MBh, 6, 54, 17.1 taṃ visaṃjñam atho jñātvā tvaramāṇo 'sya sārathiḥ /
MBh, 6, 54, 32.1 pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata /
MBh, 6, 54, 33.2 kṛpe caiva maheṣvāse dravatīyaṃ varūthinī //
MBh, 6, 54, 35.2 yathemāṃ kṣamase vīra vadhyamānāṃ varūthinīm //
MBh, 6, 55, 41.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastvayā /
MBh, 6, 55, 41.2 praharāsmai naravyāghra na cenmohād vimuhyase //
MBh, 6, 55, 54.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 55, 89.1 sudarśanaṃ cāsya rarāja śaures taccakrapadmaṃ subhujorunālam /
MBh, 6, 57, 21.2 avidhyat triṃśatā bāṇair daśabhiścāsya sārathim //
MBh, 6, 57, 22.2 bhallena bhṛśatīkṣṇena nicakartāsya kārmukam //
MBh, 6, 57, 23.2 aśvāṃścāsyāvadhīd rājann ubhau tau pārṣṇisārathī //
MBh, 6, 60, 8.2 āruroha rathaśreṣṭhaṃ viśokaṃ cedam abravīt //
MBh, 6, 61, 8.1 na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃcana /
MBh, 6, 61, 32.1 bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī /
MBh, 6, 61, 33.2 tad idaṃ samanuprāptaṃ yat pāṇḍūn avamanyase //
MBh, 6, 61, 56.2 vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam //
MBh, 6, 62, 1.3 brahmāṇaṃ pratyuvācedaṃ snigdhagambhīrayā girā //
MBh, 6, 62, 4.1 ko nvayaṃ yo bhagavatā praṇamya vinayād vibho /
MBh, 6, 62, 9.2 ta ime nṛṣu sambhūtā ghorarūpā mahābalāḥ //
MBh, 6, 62, 14.1 tathā manuṣyo 'yam iti kadācit surasattamāḥ /
MBh, 6, 62, 18.2 nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ //
MBh, 6, 62, 19.1 yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ /
MBh, 6, 62, 29.2 kathaṃ na vāsudevo 'yam arcyaścejyaśca mānavaiḥ //
MBh, 6, 62, 35.2 dhṛtāḥ pāṇḍusutā rājañ jayaścaiṣāṃ bhaviṣyati //
MBh, 6, 63, 11.1 yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām /
MBh, 6, 63, 19.2 sadā naraḥ paṭhaṃścedaṃ svastimān sa sukhī bhavet //
MBh, 6, 64, 1.2 śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama /
MBh, 6, 67, 5.1 aśuśruma bhṛśaṃ cāsya śakrasyevābhigarjataḥ /
MBh, 6, 69, 1.3 vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ //
MBh, 6, 69, 13.1 mamāyam ācāryasuto droṇasyātipriyaḥ sutaḥ /
MBh, 6, 69, 26.3 bhittvā cāsya tanutrāṇaṃ śareṇorasyatāḍayat //
MBh, 6, 70, 4.1 kṣipataśca śarān asya raṇe śatrūn vinighnataḥ /
MBh, 6, 70, 16.1 sādhvidaṃ kathyate vīrā yad evaṃ matir adya vaḥ /
MBh, 6, 70, 24.1 athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ /
MBh, 6, 72, 22.1 viparītam idaṃ sarvaṃ pratibhāti sma saṃjaya /
MBh, 6, 72, 25.2 āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā //
MBh, 6, 73, 4.1 tasmād rājan sthiro bhūtvā prāpyedaṃ vyasanaṃ mahat /
MBh, 6, 73, 9.1 athāhvayanta te 'nyonyam ayaṃ prāpto vṛkodaraḥ /
MBh, 6, 73, 20.1 viśokastam uvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ /
MBh, 6, 73, 21.2 mām uktvā puruṣavyāghra prītiyuktam idaṃ vacaḥ //
MBh, 6, 73, 22.2 yāvad etānnihanmyāśu ya ime madvadhodyatāḥ //
MBh, 6, 73, 39.2 ayaṃ durātmā drupadasya putraḥ samāgato bhīmasenena sārdham /
MBh, 6, 73, 66.2 sārathiṃ cāsya bhallena preṣayāmāsa mṛtyave //
MBh, 6, 75, 2.2 bhīmasenaḥ susaṃkruddha idaṃ vacanam abravīt //
MBh, 6, 75, 3.1 ayaṃ sa kālaḥ samprāpto varṣapūgābhikāṅkṣitaḥ /
MBh, 6, 75, 11.1 tato 'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe /
MBh, 6, 75, 27.3 dhvajaṃ sūtaṃ hayāṃścāsya chittvā nṛtyann ivāhave //
MBh, 6, 75, 33.2 dhvajam ekena cicheda sārathiṃ cāsya saptabhiḥ //
MBh, 6, 75, 46.1 tato 'sya dhanur ekena dvābhyāṃ sūtaṃ ca māriṣa /
MBh, 6, 75, 47.1 aśvānmanojavāṃścāsya kalmāṣān vītakalmaṣaḥ /
MBh, 6, 76, 3.2 visravacchoṇitāktāṅgaḥ papracchedaṃ pitāmaham //
MBh, 6, 77, 10.1 evam uktvā dadau cāsmai viśalyakaraṇīṃ śubhām /
MBh, 6, 77, 33.1 arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt /
MBh, 6, 77, 35.2 ya ime māṃ yaduśreṣṭha yoddhukāmā raṇājire //
MBh, 6, 78, 14.2 dhvajaṃ cāsya śareṇājau dhanuścaikena cicchide //
MBh, 6, 78, 16.1 droṇaṃ tribhiḥ pravivyādha caturbhiścāsya vājinaḥ /
MBh, 6, 78, 16.2 dhvajam ekena vivyādha sārathiṃ cāsya pañcabhiḥ /
MBh, 6, 78, 32.1 tato 'sya vimalaṃ drauṇiḥ śatacandraṃ manoramam /
MBh, 6, 78, 32.2 carmācchinad asiṃ cāsya khaṇḍayāmāsa saṃyuge /
MBh, 6, 79, 53.2 sarve vimanaso bhūtvā nedam astītyacintayan //
MBh, 6, 80, 10.1 sarveṣāṃ caiva bhūtānām idam āsīnmanogatam /
MBh, 6, 80, 10.2 trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai //
MBh, 6, 80, 22.2 sārathiṃ cāsya samare kṣiprahasto nyapātayat /
MBh, 6, 80, 22.3 hayāṃścāsyāvadhīd rājann ubhau ca pārṣṇisārathī //
MBh, 6, 80, 42.3 vāsudevam uvācedaṃ kaunteyaḥ śvetavāhanaḥ //
MBh, 6, 80, 46.2 suśarmāṇam atho rājann idaṃ vacanam abravīt //
MBh, 6, 81, 21.2 vihāya bandhūn atha sodarāṃśca kva yāsyase nānurūpaṃ tavedam //
MBh, 6, 84, 30.2 abravīt tāvakān yodhān bhīmo 'yaṃ yudhi vadhyatām //
MBh, 6, 84, 32.2 tad idaṃ samanuprāptaṃ vacanaṃ divyadarśinaḥ //
MBh, 6, 84, 37.2 so 'haṃ kāpatham ārūḍhaḥ paśya daivam idaṃ mama //
MBh, 6, 84, 38.2 duryodhanam idaṃ vākyam abravīt sāśrulocanam //
MBh, 6, 85, 7.2 nāvabudhyat purā mohāt tasya prāptam idaṃ phalam //
MBh, 6, 85, 9.2 idaṃ tat samanuprāptaṃ kṣattur vacanam uttamam /
MBh, 6, 89, 7.2 uvāca bharataśreṣṭho bhīmasenam idaṃ vacaḥ //
MBh, 6, 89, 8.2 yathāsya śrūyate śabdo nadato bhairavaṃ svanam /
MBh, 6, 90, 11.2 nadanto bhairavānnādāṃstrāsayantaśca bhūm imām //
MBh, 6, 91, 9.2 duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 6, 91, 15.2 ayaṃ vā gacchatu raṇe tasya yuddhāya durmateḥ /
MBh, 6, 91, 70.1 dhvajaṃ kesariṇaṃ cāsya cicheda viśikhaistribhiḥ /
MBh, 6, 91, 70.2 nirbibheda tribhiścānyaiḥ sārathiṃ cāsya patribhiḥ //
MBh, 6, 92, 2.1 abravīt samare rājan vāsudevam idaṃ vacaḥ /
MBh, 6, 92, 2.2 idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā //
MBh, 6, 92, 10.2 yuddhaṃ mamaibhirucitaṃ jñātibhir madhusūdana //
MBh, 6, 92, 11.3 nāyaṃ klībayituṃ kālo vidyate mādhava kvacit //
MBh, 6, 93, 14.2 abravīd bhrātaraṃ tatra duḥśāsanam idaṃ vacaḥ //
MBh, 6, 94, 3.3 abravīt tava putraṃ tu sāmapūrvam idaṃ vacaḥ //
MBh, 6, 95, 6.1 idaṃ hi samanuprāptaṃ varṣapūgābhicintitam /
MBh, 6, 95, 11.1 ayaṃ strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ /
MBh, 6, 96, 12.1 hemapṛṣṭhaṃ dhanuścāsya dadṛśe carato diśaḥ /
MBh, 6, 96, 16.1 maṇḍalīkṛtam evāsya dhanuḥ paśyāma māriṣa /
MBh, 6, 96, 17.2 dviphalgunam imaṃ lokaṃ menire tasya karmabhiḥ //
MBh, 6, 99, 7.2 strīmayaṃ manasā dhyātvā nāsmai prāharad acyutaḥ //
MBh, 6, 99, 45.2 vaicitravīrya tasyedaṃ phalaṃ paśya tathāvidham //
MBh, 6, 100, 17.2 punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ //
MBh, 6, 100, 23.2 sārathiṃ cāsya vivyādha tvaramāṇaḥ parākramī //
MBh, 6, 101, 25.2 abravīd bharataśreṣṭha madrarājam idaṃ vacaḥ //
MBh, 6, 102, 31.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastava /
MBh, 6, 102, 31.2 praharāsmai naravyāghra na cenmohāt pramuhyase //
MBh, 6, 102, 35.2 akāma iva bībhatsur idaṃ vacanam abravīt //
MBh, 6, 102, 45.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 103, 74.1 imaṃ ca śṛṇu me pārtha saṃkalpaṃ pūrvacintitam /
MBh, 6, 103, 84.2 arjuno duḥkhasaṃtaptaḥ savrīḍam idam abravīt //
MBh, 6, 103, 94.1 jahi bhīṣmaṃ mahābāho śṛṇu cedaṃ vaco mama /
MBh, 6, 103, 96.1 śāśvato 'yaṃ sthito dharmaḥ kṣatriyāṇāṃ dhanaṃjaya /
MBh, 6, 104, 12.2 tato droṇo maheṣvāsaḥ putraścāsya mahārathaḥ //
MBh, 6, 104, 35.1 maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata /
MBh, 6, 104, 40.2 anicchann api saṃkruddhaḥ prahasann idam abravīt //
MBh, 6, 104, 44.1 divyaśca te prabhāvo 'yaṃ sa mayā bahuśaḥ śrutaḥ /
MBh, 6, 104, 47.2 sudṛṣṭaḥ kriyatāṃ bhīṣma loko 'yaṃ samitiṃjaya //
MBh, 6, 104, 49.2 kālo 'yam iti saṃcintya śikhaṇḍinam acodayat //
MBh, 6, 104, 52.2 avahāsyo 'sya lokasya bhaviṣyasi mayā saha //
MBh, 6, 104, 58.1 kurūṃśca sahitān sarvān ye caiṣāṃ sainikāḥ sthitāḥ /
MBh, 6, 105, 4.2 kaccinna rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ //
MBh, 6, 105, 17.2 tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana //
MBh, 6, 107, 15.2 na jīvan pratiniryāti mahato 'smād rathavrajāt /
MBh, 6, 107, 15.3 asmin hate hataṃ manye pāṇḍavānāṃ mahad balam //
MBh, 6, 107, 19.2 sārathiṃ cāsya navabhir icchan bhīṣmasya jīvitam //
MBh, 6, 108, 4.1 ayaṃ sa divasastāta yatra pārtho mahārathaḥ /
MBh, 6, 108, 28.1 nāyaṃ saṃrakṣituṃ kālaḥ prāṇān putropajīvibhiḥ /
MBh, 6, 109, 22.2 sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi //
MBh, 6, 110, 32.2 sārathiṃ cāsya bhallena rathanīḍād apāharat //
MBh, 6, 111, 14.1 nirviṇṇo 'smi bhṛśaṃ tāta dehenānena bhārata /
MBh, 6, 111, 19.1 ayaṃ cāpi maheṣvāsaḥ pārṣato vāhinīpatiḥ /
MBh, 6, 112, 99.1 na ca te 'sya rujaṃ cakruḥ pitustava janeśvara /
MBh, 6, 112, 118.3 hayāṃścāsya tato jaghne sārathiṃ ca nyapātayat //
MBh, 6, 113, 41.1 tato 'syānucarān hatvā sarvān raṇavibhāgavit /
MBh, 6, 114, 13.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 23.3 sārathiṃ daśabhiścāsya dhvajaṃ caikena cicchide //
MBh, 6, 114, 24.2 tad apyasya śitair bhallaistribhiścicheda phalgunaḥ //
MBh, 6, 114, 31.2 yadyeṣāṃ na bhaved goptā viṣvakseno mahābalaḥ //
MBh, 6, 114, 46.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 47.2 sārathiṃ viśikhaiścāsya daśabhiḥ samakampayat //
MBh, 6, 114, 48.2 tad apyasya śitair bhallaistridhā tribhir upānudat /
MBh, 6, 114, 49.1 evam asya dhanūṃṣyājau cicheda subahūnyapi /
MBh, 6, 114, 55.2 vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 56.2 musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 57.2 mama prāṇān ārujanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 58.2 mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 59.2 gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 60.2 arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 60.2 arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 63.1 tām asya viśikhaiśchittvā tridhā tribhir apātayat /
MBh, 6, 115, 12.1 ayaṃ brahmavidāṃ śreṣṭho 'yaṃ brahmavidāṃ gatiḥ /
MBh, 6, 115, 12.1 ayaṃ brahmavidāṃ śreṣṭho 'yaṃ brahmavidāṃ gatiḥ /
MBh, 6, 115, 13.1 ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā /
MBh, 6, 115, 23.2 duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai //
MBh, 6, 115, 36.1 dhanaṃjaya mahābāho śiraso me 'sya lambataḥ /
MBh, 6, 115, 37.2 netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt //
MBh, 6, 115, 48.1 śayeyam asyāṃ śayyāyāṃ yāvad āvartanaṃ raveḥ /
MBh, 6, 116, 37.1 dṛṣṭaṃ duryodhanedaṃ te yathā pārthena dhīmatā /
MBh, 6, 116, 37.3 etasya kartā loke 'sminnānyaḥ kaścana vidyate //
MBh, 6, 117, 6.2 śanair udvīkṣya sasneham idaṃ vacanam abravīt //
MBh, 7, 1, 42.2 hā karṇa iti cākrandan kālo 'yam iti cābruvan //
MBh, 7, 1, 44.1 sa hi śakto raṇe rājaṃstrātum asmānmahābhayāt /
MBh, 7, 1, 45.3 āśīviṣavad ucchvasya dhṛtarāṣṭro 'bravīd idam //
MBh, 7, 2, 6.1 neha dhruvaṃ kiṃcana jātu vidyate asmiṃl loke karmaṇo 'nityayogāt /
MBh, 7, 2, 7.2 vasūni putrāṃśca vasuṃdharāṃ tathā kurūṃśca śocadhvam imāṃ ca vāhinīm //
MBh, 7, 2, 9.1 idaṃ tu rādheyavaco niśamya te sutāśca rājaṃstava sainikāśca ha /
MBh, 7, 2, 13.1 hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai /
MBh, 7, 2, 14.1 samāhitaṃ cātmani bhāram īdṛśaṃ jagat tathānityam idaṃ ca lakṣaye /
MBh, 7, 2, 19.1 evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ gatvaivāhaṃ tāñ jayāmyadya sūta /
MBh, 7, 2, 19.2 mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram //
MBh, 7, 2, 22.1 kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs tyaktvā prāṇān ghorarūpe raṇe 'smin /
MBh, 7, 4, 12.1 sa satyasaṃgaro bhūtvā mamedam iti niścitam /
MBh, 7, 5, 1.3 hṛṣṭo duryodhano rājann idaṃ vacanam abravīt //
MBh, 7, 5, 2.1 sanātham idam atyarthaṃ bhavatā pālitaṃ balam /
MBh, 7, 5, 12.2 sarva eva mahātmāna ime puruṣasattamāḥ /
MBh, 7, 5, 16.1 ayaṃ tu sarvayodhānām ācāryaḥ sthaviro guruḥ /
MBh, 7, 5, 17.2 senāpatiḥ syād anyo 'smācchukrāṅgirasadarśanāt //
MBh, 7, 5, 21.3 senāmadhyagataṃ droṇam idaṃ vacanam abravīt //
MBh, 7, 7, 19.1 athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ /
MBh, 7, 7, 35.1 devatāḥ pitaraścaiva pūrve ye cāsya bāndhavāḥ /
MBh, 7, 8, 2.1 rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ /
MBh, 7, 9, 30.2 sarvāṇi yuyudhāne 'sminnityāni puruṣarṣabhe //
MBh, 7, 9, 60.1 ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat /
MBh, 7, 9, 63.1 na pūrve nāpare cakrur idaṃ kecana mānavāḥ /
MBh, 7, 10, 9.2 ārādhitaḥ sadāreṇa sa cāsmai pradadau varān //
MBh, 7, 10, 48.1 ananyam idam aiśvaryaṃ loke prāpto yudhiṣṭhiraḥ /
MBh, 7, 11, 7.2 senāṃ praharṣayan sarvām idaṃ vacanam abravīt //
MBh, 7, 11, 12.1 dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ /
MBh, 7, 11, 13.2 sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate //
MBh, 7, 11, 16.2 ya eva caiṣāṃ śeṣaḥ syāt sa evāsmānna śeṣayet //
MBh, 7, 11, 18.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 12, 3.2 abravīd dharmarājastu dhanaṃjayam idaṃ vacaḥ //
MBh, 7, 12, 6.2 yathā duryodhanaḥ kāmaṃ nemaṃ droṇād avāpnuyāt //
MBh, 7, 12, 9.2 na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃcana //
MBh, 7, 13, 3.1 pratataṃ cāsyamānasya dhanuṣo 'syāśukāriṇaḥ /
MBh, 7, 13, 28.2 tato 'sya gadayā dāntān hayān sarvān apātayat //
MBh, 7, 13, 31.2 kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ //
MBh, 7, 13, 54.1 jaghānāsya padā sūtam asināpātayad dhvajam /
MBh, 7, 16, 2.2 duryodhanam abhiprekṣya savrīḍam idam abravīt //
MBh, 7, 16, 11.2 bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt //
MBh, 7, 16, 38.2 dharmarājam idaṃ vākyam apadāntaram abravīt //
MBh, 7, 16, 40.2 vadhāya sagaṇasyāsya mām anujñātum arhasi //
MBh, 7, 16, 44.2 ayaṃ vai satyajid rājann adya te rakṣitā yudhi /
MBh, 7, 17, 4.2 kiṃcid abhyutsmayan kṛṣṇam idaṃ vacanam abravīt //
MBh, 7, 17, 6.1 athavā harṣakālo 'yaṃ traigartānām asaṃśayam /
MBh, 7, 17, 21.2 pratyavidhyad dhvajāṃścaiṣāṃ bhallaiścicheda kāñcanān //
MBh, 7, 17, 22.2 athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat //
MBh, 7, 17, 29.1 nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge /
MBh, 7, 18, 13.1 ayam arjuno 'yaṃ govinda imau yādavapāṇḍavau /
MBh, 7, 18, 13.1 ayam arjuno 'yaṃ govinda imau yādavapāṇḍavau /
MBh, 7, 18, 13.1 ayam arjuno 'yaṃ govinda imau yādavapāṇḍavau /
MBh, 7, 20, 5.2 avidhyacchīghram ācāryaśchittvāsya saśaraṃ dhanuḥ //
MBh, 7, 20, 25.1 uttamaṃ hyādadhānasya dhanur asyāśukāriṇaḥ /
MBh, 7, 21, 18.3 na cemān puruṣavyāghra siṃhanādān viśakṣyate //
MBh, 7, 23, 1.2 vyathayeyur ime senāṃ devānām api saṃyuge /
MBh, 7, 23, 2.1 samprayuktaḥ kilaivāyaṃ diṣṭair bhavati pūruṣaḥ /
MBh, 7, 23, 14.2 so 'smācca hīyate lokāt kṣudrabhāvaṃ ca gacchati //
MBh, 7, 23, 15.1 adya cāpyasya rāṣṭrasya hatotsāhasya saṃjaya /
MBh, 7, 24, 61.1 idaṃ ghoram idaṃ citram idaṃ raudram iti prabho /
MBh, 7, 24, 61.1 idaṃ ghoram idaṃ citram idaṃ raudram iti prabho /
MBh, 7, 24, 61.1 idaṃ ghoram idaṃ citram idaṃ raudram iti prabho /
MBh, 7, 27, 4.2 dvaidhībhūtaṃ mano me 'dya kṛtaṃ saṃśaptakair idam //
MBh, 7, 27, 7.2 dhvajaṃ dhanuścāsya tathā kṣurābhyāṃ samakṛntata //
MBh, 7, 28, 21.2 śakto lokān imāñ jetuṃ taccāpi viditaṃ tava //
MBh, 7, 28, 22.2 śṛṇu guhyam idaṃ pārtha yathā vṛttaṃ purānagha //
MBh, 7, 28, 31.1 anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ /
MBh, 7, 28, 33.2 nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa //
MBh, 7, 31, 34.1 tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan /
MBh, 7, 32, 12.2 adyaiṣāṃ pravaraṃ vīraṃ pātayiṣye mahāratham //
MBh, 7, 32, 22.1 dāruṇaḥ kṣatradharmo 'yaṃ vihito dharmakartṛbhiḥ /
MBh, 7, 34, 13.2 abravīt paravīraghnam abhimanyum idaṃ vacaḥ //
MBh, 7, 35, 2.2 pratyuvāca tato rājann abhimanyum idaṃ vacaḥ //
MBh, 7, 35, 3.1 atibhāro 'yam āyuṣmann āhitastvayi pāṇḍavaiḥ /
MBh, 7, 35, 5.2 sārathe ko nvayaṃ droṇaḥ samagraṃ kṣatram eva vā //
MBh, 7, 35, 9.1 tataḥ saṃcodayāmāsa hayān asya trihāyanān /
MBh, 7, 37, 6.3 vyadhamal lāghavāt tacca dadṛśe nāsya kaścana //
MBh, 7, 37, 7.3 anugāścāsya vitrastāḥ prādravan sarvatodiśam //
MBh, 7, 37, 17.1 cāpamaṇḍalam evāsya visphurad dikṣvadṛśyata /
MBh, 7, 38, 13.1 nāsya yuddhe samaṃ manye kaṃcid anyaṃ dhanurdharam /
MBh, 7, 38, 13.2 icchan hanyād imāṃ senāṃ kimartham api necchati //
MBh, 7, 38, 17.1 na hyasya samare mucyed antako 'pyātatāyinaḥ /
MBh, 7, 38, 21.2 abravīt kuruśārdūlo duryodhanam idaṃ vacaḥ //
MBh, 7, 38, 23.1 utkruśya cābravīd vākyaṃ kururājam idaṃ punaḥ /
MBh, 7, 38, 25.1 tasmād asmin hate śatrau hatāḥ sarve 'hitāstava /
MBh, 7, 39, 5.2 tat tvām idam anuprāptaṃ tat kopād vai mahātmanām //
MBh, 7, 39, 20.1 duryodhano mahārāja rādheyam idam abravīt /
MBh, 7, 39, 29.3 sa dhvajaṃ kārmukaṃ cāsya chittvā bhūmau nyapātayat //
MBh, 7, 41, 9.1 atyadbhutam idaṃ manye balaṃ śauryaṃ ca saindhave /
MBh, 7, 41, 9.2 tad asya brūhi me vīryaṃ karma cāgryaṃ mahātmanaḥ //
MBh, 7, 42, 10.1 athāsya śitapītena bhallenādiśya kārmukam /
MBh, 7, 43, 20.1 kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca /
MBh, 7, 45, 9.1 tam anvag evāsya pitā putragṛddhī nyavartata /
MBh, 7, 45, 25.2 chatraṃ dhvajaṃ niyantāram aśvāṃścāsya nyapātayat //
MBh, 7, 47, 12.2 nārācaṃ visasarjāsmai taṃ drauṇistribhir ācchinat //
MBh, 7, 47, 17.2 purā sarvān pramathnāti brūhyasya vadham āśu naḥ //
MBh, 7, 47, 18.2 asti vo 'syāntaraṃ kaścit kumārasya prapaśyati //
MBh, 7, 47, 19.1 anvasya pitaraṃ hyadya carataḥ sarvatodiśam /
MBh, 7, 47, 20.1 dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate /
MBh, 7, 47, 26.2 abhedyam asya kavacaṃ yuvā cāśuparākramaḥ //
MBh, 7, 47, 27.1 upadiṣṭā mayā asya pituḥ kavacadhāraṇā /
MBh, 7, 47, 30.1 sadhanuṣko na śakyo 'yam api jetuṃ surāsuraiḥ /
MBh, 7, 47, 32.1 aśvān asyāvadhīd bhojo gautamaḥ pārṣṇisārathī /
MBh, 7, 48, 7.2 jaghāna cāsyānucarān gāndhārān saptasaptatim //
MBh, 7, 48, 21.2 eko 'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ //
MBh, 7, 48, 33.2 ajātaśatruḥ svān vīrān idaṃ vacanam abravīt //
MBh, 7, 49, 10.2 priyakāmo jayākāṅkṣī kṛtavān idam apriyam //
MBh, 7, 49, 11.2 madhulipsur hi nāpaśyaṃ prapātam idam īdṛśam //
MBh, 7, 49, 21.2 imaṃ samīkṣyāprativīryapauruṣaṃ nipātitaṃ devavarātmajātmajam //
MBh, 7, 50, 18.2 apaśyaṃścaiva saubhadram idaṃ vacanam abravīt //
MBh, 7, 50, 68.1 ime te bhrātaraḥ sarve dīnā bharatasattama /
MBh, 7, 51, 19.2 unmatta iva viprekṣann idaṃ vacanam abravīt //
MBh, 7, 51, 36.3 yadi vyuṣṭām imāṃ rātriṃ śvo na hanyāṃ jayadratham //
MBh, 7, 51, 37.1 imāṃ cāpyaparāṃ bhūyaḥ pratijñāṃ me nibodhata /
MBh, 7, 51, 37.2 yadyasminn ahate pāpe sūryo 'stam upayāsyati /
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 7, 52, 21.2 upopaviśya praṇataḥ paryapṛcchad idaṃ tadā //
MBh, 7, 53, 3.1 asaṃmantrya mayā sārdham atibhāro 'yam udyataḥ /
MBh, 7, 53, 4.2 ta ime śīghram āgamya pravṛttiṃ vedayanti naḥ //
MBh, 7, 53, 6.2 nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ //
MBh, 7, 53, 9.1 tair yatadbhir iyaṃ satyā śrutā satyavatastava /
MBh, 7, 53, 12.2 suyodhanam idaṃ vākyam abravīd rājasaṃsadi //
MBh, 7, 53, 18.2 mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān //
MBh, 7, 53, 26.2 kṛpaśca madrarājaśca ṣaḍ ete 'sya purogamāḥ //
MBh, 7, 53, 35.2 dyaur viyat pṛthivī ceyaṃ diśaśca sadigīśvarāḥ //
MBh, 7, 53, 39.1 tasmin dyūtam idaṃ baddhaṃ manyate sma suyodhanaḥ /
MBh, 7, 54, 18.2 asyāvalepasya phalaṃ sasuhṛdgaṇabāndhavaḥ //
MBh, 7, 55, 17.1 imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām /
MBh, 7, 55, 35.2 bhaginīṃ puṇḍarīkākṣa idaṃ vacanam abravīt //
MBh, 7, 56, 4.2 alaṃkṛtyopahāraṃ taṃ naiśam asmai nyavedayat //
MBh, 7, 56, 10.1 kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā /
MBh, 7, 56, 24.1 anarjunam imaṃ lokaṃ muhūrtam api dāruka /
MBh, 7, 56, 31.1 yathā tvam aprabhātāyām asyāṃ niśi rathottamam /
MBh, 7, 56, 39.2 āśaṃse sārathe tatra bhavitāsya dhruvo jayaḥ //
MBh, 7, 56, 41.2 suprabhātām imāṃ rātriṃ jayāya vijayasya hi //
MBh, 7, 57, 5.2 kuntīputram idaṃ vākyam āsīnaḥ sthitam abravīt //
MBh, 7, 57, 9.2 ābabhāṣe tadā vidvān idaṃ vacanam arthavat //
MBh, 7, 57, 15.1 idaṃ vākyaṃ mahātejā babhāṣe puṣkarekṣaṇaḥ /
MBh, 7, 58, 32.2 arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam //
MBh, 7, 59, 12.1 sa bhavāṃstārayatvasmād duḥkhāmarṣamahārṇavāt /
MBh, 7, 59, 20.1 yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau /
MBh, 7, 60, 26.2 yuyudhānaṃ maheṣvāsam idaṃ vacanam abravīt //
MBh, 7, 60, 27.2 yathā hīmāni liṅgāni dṛśyante śinipuṃgava //
MBh, 7, 61, 41.1 ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ /
MBh, 7, 61, 45.2 dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ //
MBh, 7, 62, 2.1 gatodake setubandho yādṛk tādṛg ayaṃ tava /
MBh, 7, 62, 3.1 anatikramaṇīyo 'yaṃ kṛtāntasyādbhuto vidhiḥ /
MBh, 7, 64, 42.1 ayaṃ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho /
MBh, 7, 65, 7.1 nāgānīkena mahatā grasann iva mahīm imām /
MBh, 7, 66, 2.2 kṛtāñjalir idaṃ vākyaṃ kṛṣṇasyānumate 'bravīt //
MBh, 7, 66, 13.1 vivyādha ca hayān asya dhvajaṃ sārathim eva ca /
MBh, 7, 66, 24.2 arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ //
MBh, 7, 66, 26.2 maṇḍalīkṛtam evāsya dhanuścādṛśyatādbhutam //
MBh, 7, 66, 29.1 tato 'bravīd vāsudevo dhanaṃjayam idaṃ vacaḥ /
MBh, 7, 66, 32.1 tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate /
MBh, 7, 67, 30.2 saṃcichidatur apyasya dhvajaṃ kārmukam eva ca //
MBh, 7, 67, 42.1 aśvāṃścāsyāvadhīt tūrṇaṃ sārathiṃ ca mahārathaḥ /
MBh, 7, 67, 45.2 avadhyo 'yaṃ bhavelloke śatrūṇāṃ tanayo mama //
MBh, 7, 67, 46.1 varuṇastvabravīt prīto dadāmyasmai varaṃ hitam /
MBh, 7, 67, 46.2 divyam astraṃ sutaste 'yaṃ yanāvadhyo bhaviṣyati //
MBh, 7, 67, 48.2 astrasyāsya prabhāvād vai vyetu te mānaso jvaraḥ //
MBh, 7, 68, 57.3 dhanuścāsyāparaiśchittvā śaraiḥ pārtho vicakrame //
MBh, 7, 69, 4.2 gataḥ sa puruṣavyāghraḥ pramathyemāṃ mahācamūm //
MBh, 7, 69, 5.2 arjunasya vighātāya dāruṇe 'smiñ janakṣaye //
MBh, 7, 69, 20.1 sārathiḥ pravaraḥ kṛṣṇaḥ śīghrāścāsya hayottamāḥ /
MBh, 7, 69, 25.2 gatvā yodhaya mā bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ //
MBh, 7, 69, 52.3 prāha tathyam idaṃ vākyaṃ viṣaṇṇān surasattamān //
MBh, 7, 69, 61.2 viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā /
MBh, 7, 69, 62.2 mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaram /
MBh, 7, 69, 62.3 badhānānena mantreṇa mānasena sureśvara //
MBh, 7, 70, 22.2 vyadhamaccāpi tānyasya dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 71, 23.2 ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyataḥ //
MBh, 7, 72, 28.1 tataḥ śaraśatenāsya śatacandraṃ samākṣipat /
MBh, 7, 72, 30.1 athāsmai tvarito bāṇam aparaṃ jīvitāntakam /
MBh, 7, 73, 34.2 sajyaṃ cakāra taccāśu cichedāsya sa sātyakiḥ //
MBh, 7, 73, 35.2 sajyaṃ sajyaṃ punaścāsya cicheda niśitaiḥ śaraiḥ //
MBh, 7, 73, 36.1 tato 'sya saṃyuge droṇo dṛṣṭvā karmātimānuṣam /
MBh, 7, 73, 36.2 yuyudhānasya rājendra manasedam acintayat //
MBh, 7, 73, 37.2 bhīṣme ca puruṣavyāghre yad idaṃ sātvatāṃ vare //
MBh, 7, 73, 38.1 taṃ cāsya manasā droṇaḥ pūjayāmāsa vikramam /
MBh, 7, 74, 39.2 mamāpyetanmataṃ pārtha yad idaṃ te prabhāṣitam //
MBh, 7, 74, 42.2 idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam //
MBh, 7, 74, 55.2 parīpsante jalaṃ ceme peyaṃ na tvavagāhanam //
MBh, 7, 74, 56.1 idam astītyasaṃbhrānto bruvann astreṇa medinīm /
MBh, 7, 75, 5.2 nāsaṃbhramat tadā pārthastad asya puruṣān ati //
MBh, 7, 76, 17.1 yadyasya samare goptā śakro devagaṇaiḥ saha /
MBh, 7, 76, 21.1 tathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 76, 21.1 tathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 76, 31.1 yathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 76, 31.1 yathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 76, 42.2 abravīd arjunaṃ rājan prāptakālam idaṃ vacaḥ //
MBh, 7, 77, 1.3 āpadgatam imaṃ manye nāstyasya sadṛśo rathaḥ //
MBh, 7, 77, 1.3 āpadgatam imaṃ manye nāstyasya sadṛśo rathaḥ //
MBh, 7, 77, 6.1 so 'yaṃ prāptastavākṣepaṃ paśya sāphalyam ātmanaḥ /
MBh, 7, 77, 11.2 nikṛtyā dharmarājaṃ ca dyūte vañcitavān ayam //
MBh, 7, 77, 18.1 asmin hate tvayā sainyam anāthaṃ bhidyatām idam /
MBh, 7, 77, 18.1 asmin hate tvayā sainyam anāthaṃ bhidyatām idam /
MBh, 7, 77, 18.2 vairasyāsyāstvavabhṛtho mūlaṃ chinddhi durātmanām //
MBh, 7, 77, 19.2 taṃ tathetyabravīt pārthaḥ kṛtyarūpam idaṃ mama /
MBh, 7, 77, 20.2 apyasya yudhi vikramya chindyāṃ mūrdhānam āhave //
MBh, 7, 77, 24.1 tad asya kṣatriyāstatra sarva evābhyapūjayan /
MBh, 7, 77, 35.2 pārtham ābhāṣya saṃrambhād idaṃ vacanam abravīt //
MBh, 7, 78, 2.2 pratodaṃ cāsya bhallena chittvā bhūmāvapātayat //
MBh, 7, 78, 3.2 avidhyat tūrṇam avyagraste 'syābhraśyanta varmaṇaḥ //
MBh, 7, 78, 5.2 abravīt paravīraghnaḥ kṛṣṇo 'rjunam idaṃ vacaḥ //
MBh, 7, 78, 8.1 na ced vidher ayaṃ kālaḥ prāptaḥ syād adya paścimaḥ /
MBh, 7, 78, 8.2 tava caivāsya śatrośca tanmamācakṣva pṛcchataḥ //
MBh, 7, 78, 9.1 vismayo me mahān pārtha tava dṛṣṭvā śarān imān /
MBh, 7, 78, 12.1 asminn antarhitaṃ kṛṣṇa trailokyam api varmaṇi /
MBh, 7, 78, 16.1 eṣa duryodhanaḥ kṛṣṇa droṇena vihitām imām /
MBh, 7, 78, 19.1 idam aṅgirase prādād deveśo varma bhāsvaram /
MBh, 7, 78, 20.1 daivaṃ yadyasya varmaitad brahmaṇā vā svayaṃ kṛtam /
MBh, 7, 78, 21.4 tān asyāstreṇa cicheda drauṇiḥ sarvāstraghātinā //
MBh, 7, 78, 26.2 nāpaśyata tato 'syāṅgaṃ yanna syād varmarakṣitam //
MBh, 7, 78, 27.1 tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ /
MBh, 7, 78, 28.1 dhanur asyācchinaccitraṃ hastāvāpaṃ ca vīryavān /
MBh, 7, 78, 43.1 tena śabdena mahatā pūriteyaṃ vasuṃdharā /
MBh, 7, 81, 35.2 kṣurapreṇa ca tīkṣṇena cichedāsya mahad dhanuḥ //
MBh, 7, 85, 15.1 dhṛṣṭadyumnaṃ ca pāñcālyam idam āha janādhipa /
MBh, 7, 85, 41.2 sāṃparāye suhṛtkṛtye tasya kālo 'yam āgataḥ //
MBh, 7, 85, 49.2 dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi //
MBh, 7, 85, 57.1 śiṣyo mama sakhā caiva priyo 'syāhaṃ priyaśca me /
MBh, 7, 86, 19.1 so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati /
MBh, 7, 87, 3.2 dharmarājam idaṃ vākyam abravīt puruṣarṣabha //
MBh, 7, 87, 9.2 bhittvedaṃ durbhidaṃ sainyaṃ prayāsye narasattama //
MBh, 7, 87, 18.2 anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ //
MBh, 7, 87, 47.1 asmiṃstu khalu saṃgrāme grāhyaṃ vividham āyudham /
MBh, 7, 87, 67.1 ahaṃ bhittvā pravekṣyāmi kālapakvam idaṃ balam /
MBh, 7, 88, 4.1 mahārathā hi bahavo yatiṣyantyasya nirjaye /
MBh, 7, 88, 22.2 ekena sārathiṃ cāsya caturbhiścaturo hayān /
MBh, 7, 88, 28.3 prayātaḥ sahasā rājan sārathiṃ cedam abravīt //
MBh, 7, 88, 29.2 yatto yāhi raṇe sūta śṛṇu cedaṃ vacaḥ param //
MBh, 7, 88, 30.2 asyānantaratastvetad dākṣiṇātyaṃ mahābalam //
MBh, 7, 88, 40.2 caturbhiścaturo 'syāśvān ājaghānāśu vīryavān //
MBh, 7, 88, 45.1 athāsya bahubhir bāṇair achinat paramāstravit /
MBh, 7, 88, 50.1 athāsya bhallena śiraḥ sāratheḥ samakṛntata /
MBh, 7, 91, 6.1 te tasya jaghnire vāhān bhallenāsyāchinad dhanuḥ /
MBh, 7, 91, 7.2 senām asyārdayāmāsa śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 91, 45.2 kṣureṇāsya tṛtīyena śiraścicheda sātyakiḥ //
MBh, 7, 92, 20.2 prahasaṃścāsya cicheda kārmukaṃ ripubhīṣaṇam //
MBh, 7, 92, 27.2 yuyudhāno mahārāja yantāram idam abravīt //
MBh, 7, 92, 31.2 niśitaiḥ sāyakaistīkṣṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 92, 36.1 triṣaṣṭyā caturo 'syāśvān saptabhiḥ sārathiṃ śaraiḥ /
MBh, 7, 93, 5.1 tato 'sya bāṇān aparān indrāśanisamasvanān /
MBh, 7, 93, 7.1 tām asya laghutāṃ droṇaḥ samavekṣya viśāṃ pate /
MBh, 7, 94, 14.1 athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena /
MBh, 7, 95, 1.3 sudarśanaṃ nihatyājau yantāram idam abravīt //
MBh, 7, 95, 14.2 idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya //
MBh, 7, 95, 20.4 adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam //
MBh, 7, 95, 27.2 dvir arjunam imaṃ lokaṃ maṃsyate sa suyodhanaḥ //
MBh, 7, 96, 14.1 idam eti samuddhūtaṃ dhārtarāṣṭrasya yad balam /
MBh, 7, 96, 38.2 tato 'sya niśitair bāṇaistribhir vivyādha sārathim //
MBh, 7, 97, 2.1 kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīnmumūrṣatām /
MBh, 7, 97, 5.1 atyadbhutam idaṃ tāta tvatsakāśācchṛṇomyaham /
MBh, 7, 98, 8.1 śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ /
MBh, 7, 98, 28.2 dhvajam ekena vivyādha sārathiṃ cāsya saptabhiḥ //
MBh, 7, 99, 17.2 dhanuścāsya raṇe chittvā vismayann arjunaṃ yayau //
MBh, 7, 99, 23.1 tato 'sya vāhānniśitaiḥ śarair jaghne mahārathaḥ /
MBh, 7, 101, 13.1 tad asya rājan kaikeyaḥ pratyavārayad acyutaḥ /
MBh, 7, 101, 18.2 sārathiṃ cāsya bhallena bāhvor urasi cārpayat //
MBh, 7, 101, 22.2 śaiśupāliḥ susaṃkruddho yantāram idam abravīt //
MBh, 7, 101, 35.1 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ /
MBh, 7, 101, 38.2 amarṣavaśam āpannaḥ putro 'sya paramāstravit //
MBh, 7, 101, 64.2 caturbhiḥ sārathiṃ cāsya caturbhiścaturo hayān //
MBh, 7, 101, 65.2 dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 101, 71.2 lubdho 'yaṃ kṣatriyān hanti vyāghraḥ kṣudramṛgān iva //
MBh, 7, 102, 10.1 tad idaṃ hyekam evāsīd dvidhā jātaṃ mamādya vai /
MBh, 7, 102, 31.2 bhīmasenam idaṃ vākyaṃ pramlānavadano nṛpaḥ //
MBh, 7, 102, 37.1 tad idaṃ mama bhadraṃ te śokasthānam ariṃdama /
MBh, 7, 102, 45.4 dhṛṣṭadyumnaṃ cedam āha bhīmaseno mahābalaḥ //
MBh, 7, 102, 79.1 sa manyamānastvācāryo mamāyaṃ phalguno yathā /
MBh, 7, 104, 16.2 vivyādha cāsya tvaritaḥ sūtaṃ pañcabhir āśugaiḥ //
MBh, 7, 104, 24.1 susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ /
MBh, 7, 104, 27.1 sārathiṃ cāsya bhallena prāhiṇod yamasādanam /
MBh, 7, 105, 6.1 āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam /
MBh, 7, 105, 9.1 evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam /
MBh, 7, 105, 11.4 yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram //
MBh, 7, 105, 14.2 samprāptaṃ tad idaṃ dyūtaṃ yat tacchakunibuddhijam //
MBh, 7, 105, 31.1 hayeṣu patiteṣvasya cicheda parameṣuṇā /
MBh, 7, 109, 32.2 suparṇavegair vivyādha sārathiṃ cāsya saptabhiḥ //
MBh, 7, 110, 8.1 te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam /
MBh, 7, 110, 24.3 tvam asya jagato mūlaṃ vināśasya na saṃśayaḥ //
MBh, 7, 111, 8.1 iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ /
MBh, 7, 112, 37.1 tad idaṃ samanuprāptaṃ kṣattur hitakaraṃ vacaḥ /
MBh, 7, 112, 40.2 patim anyaṃ vṛṇīṣveti tasyedaṃ phalam āgatam //
MBh, 7, 114, 6.1 punar asya tvaran bhīmo nārācān daśa bhārata /
MBh, 7, 114, 11.2 samare tam anādṛtya nāsya vīryam acintayat //
MBh, 7, 114, 45.1 athāsyāśvān punar hatvā tribhir vivyādha sārathim /
MBh, 7, 114, 50.3 tad asya sahasā karṇo vyadhamat prahasann iva //
MBh, 7, 114, 56.2 dhvajam asya samāsādya tasthau sa dharaṇītale //
MBh, 7, 114, 57.1 tad asya kuravaḥ sarve cāraṇāścābhyapūjayan /
MBh, 7, 114, 59.1 tad vihatyāsya rādheyastata enaṃ samabhyayāt /
MBh, 7, 114, 65.1 tam asya viśikhaiḥ karṇo vyadhamat kuñjaraṃ punaḥ /
MBh, 7, 114, 67.1 tad asya sarvaṃ cicheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ /
MBh, 7, 115, 16.1 taiḥ kāyam asyāgnyanilaprabhāvair vidārya bāṇair aparair jvaladbhiḥ /
MBh, 7, 115, 18.1 athāsya sūtasya śiro nikṛtya bhallena kālānalasaṃnibhena /
MBh, 7, 116, 21.2 so 'yam āyāti kaunteya sātyakiḥ satyavikramaḥ //
MBh, 7, 116, 30.1 so 'yaṃ gurutaro bhāraḥ saindhavānme samāhitaḥ /
MBh, 7, 116, 32.1 pariśrāntā hayāścāsya hayayantā ca mādhava /
MBh, 7, 116, 33.1 apīdānīṃ bhaved asya kṣemam asmin samāgame /
MBh, 7, 116, 33.1 apīdānīṃ bhaved asya kṣemam asmin samāgame /
MBh, 7, 116, 35.1 vyatikramam imaṃ manye dharmarājasya keśava /
MBh, 7, 117, 24.1 tān asya viśikhāṃstīkṣṇān antarikṣe viśāṃ pate /
MBh, 7, 118, 4.1 nṛśaṃsaṃ bata kaunteya karmedaṃ kṛtavān asi /
MBh, 7, 118, 6.1 idam indreṇa te sākṣād upadiṣṭaṃ mahātmanā /
MBh, 7, 118, 9.1 idaṃ tu nīcācaritam asatpuruṣasevitam /
MBh, 7, 118, 11.2 āśu tacchīlatām eti tad idaṃ tvayi dṛśyate //
MBh, 7, 118, 13.1 idaṃ tu yad atikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā /
MBh, 7, 118, 27.2 pāṇinā caiva savyena prāhiṇod asya dakṣiṇam //
MBh, 7, 118, 41.2 vihito hyasya dhātraiva mṛtyuḥ sātyakir āhave //
MBh, 7, 118, 45.3 yukto hyasya pratīghātaḥ kṛto me kurupuṃgavāḥ //
MBh, 7, 118, 46.2 sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ //
MBh, 7, 118, 47.2 so 'yaṃ hato vimarde 'smin kim atrādharmaceṣṭitam //
MBh, 7, 118, 47.2 so 'yaṃ hato vimarde 'smin kim atrādharmaceṣṭitam //
MBh, 7, 118, 48.1 api cāyaṃ purā gītaḥ śloko vālmīkinā bhuvi /
MBh, 7, 120, 11.1 ayaṃ sa vaikartana yuddhakālo vidarśayasvātmabalaṃ mahātman /
MBh, 7, 120, 14.2 jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ //
MBh, 7, 120, 15.2 vasuṃdharām imāṃ karṇa bhokṣyāmo hatakaṇṭakām //
MBh, 7, 120, 17.2 pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati //
MBh, 7, 120, 23.2 duryodhanam idaṃ vākyaṃ pratyuvāca kurūttamam //
MBh, 7, 120, 66.1 vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam /
MBh, 7, 120, 75.1 sārathiṃ cāsya bhallena rathanīḍād apāharat /
MBh, 7, 120, 87.1 kirīṭamālī mahatā mahāyaśāḥ śarāsanenāsya śarān anīkajit /
MBh, 7, 121, 19.1 tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ /
MBh, 7, 121, 21.2 jñātīn sarvān uvācedaṃ putrasnehābhipīḍitaḥ //
MBh, 7, 121, 24.1 so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam /
MBh, 7, 121, 24.2 samantapañcakād asmād bahir vānaraketana //
MBh, 7, 121, 27.1 atha tvam asya mūrdhānaṃ pātayiṣyasi bhūtale /
MBh, 7, 122, 10.2 hato 'yam iti ca jñātvā sārathistam apāvahat //
MBh, 7, 122, 13.1 paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān /
MBh, 7, 122, 14.1 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ /
MBh, 7, 122, 14.2 asmāddhi kurumukhyānāṃ mahad utpatsyate bhayam //
MBh, 7, 122, 15.1 tad idaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ /
MBh, 7, 122, 23.1 tad idaṃ narakāyādya kṛtaṃ karma mayā dhruvam /
MBh, 7, 122, 25.1 tad idaṃ vacanaṃ sādhor ācāryasya mahātmanaḥ /
MBh, 7, 122, 26.2 dhig astu mama vārṣṇeya yo hyasmai praharāmyaham //
MBh, 7, 122, 28.2 prahasan devakīputram idaṃ vacanam abravīt //
MBh, 7, 122, 31.2 pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ //
MBh, 7, 122, 33.2 prajvalantī maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 122, 34.2 ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ //
MBh, 7, 122, 38.1 pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho /
MBh, 7, 122, 61.1 sārathiṃ cāsya bhallena rathanīḍād apāharat /
MBh, 7, 123, 14.1 tasmād asyāvalepasya sadyaḥ phalam avāpnuhi /
MBh, 7, 123, 20.2 tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt //
MBh, 7, 123, 27.2 pratijñeyaṃ mayottīrṇā vibudhair api dustarā //
MBh, 7, 124, 13.1 ekārṇavam idaṃ pūrvaṃ sarvam āsīt tamomayam /
MBh, 7, 125, 4.2 na hyasya vidyate trātā sākṣād api puraṃdaraḥ //
MBh, 7, 125, 11.1 taṃ nihatya pralubdho 'yaṃ śikhaṇḍī pūrṇamānasaḥ /
MBh, 7, 125, 30.1 tādṛgrūpam idaṃ kāryaṃ kṛtaṃ mama suhṛdbruvaiḥ /
MBh, 7, 126, 8.2 tadaivājñāsiṣam ahaṃ neyam astīti bhāratī //
MBh, 7, 126, 13.1 tad idaṃ vartate ghoram āgataṃ vaiśasaṃ mahat /
MBh, 7, 126, 15.1 tasyādharmasya gāndhāre phalaṃ prāptam idaṃ tvayā /
MBh, 7, 126, 18.1 pāṇḍavānām ayaṃ kopastvayā śakuninā saha /
MBh, 7, 126, 31.2 imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata /
MBh, 7, 126, 36.2 na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ //
MBh, 7, 127, 7.2 tato 'sya dattavān dvāraṃ nayuddhenārimardana //
MBh, 7, 130, 5.2 ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ /
MBh, 7, 130, 10.1 katham eṣāṃ tadā tatra pārthānām apalāyinām /
MBh, 7, 130, 16.2 sārathiṃ cāsya bhallena smayamāno nyapātayat //
MBh, 7, 130, 17.2 athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat //
MBh, 7, 130, 22.1 taṃ karṇo bhrātaraścāsya nāmṛṣyanta mahārathāḥ /
MBh, 7, 130, 35.2 rudro 'yaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati //
MBh, 7, 131, 6.2 anatītām imāṃ rātriṃ yadi tvāṃ vīramāninam //
MBh, 7, 131, 47.1 dvābhyāṃ tu rathayantāraṃ tribhiścāsya triveṇukam /
MBh, 7, 131, 48.2 viśikhena sutīkṣṇena khaḍgam asya dvidhākarot //
MBh, 7, 131, 79.2 sahaibhir bhrātṛbhir vīraiḥ pārthivaiścendravikramaiḥ //
MBh, 7, 131, 81.2 na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ /
MBh, 7, 131, 93.1 bhūyaścāñjalikenāsya mārgaṇena mahāprabham /
MBh, 7, 132, 14.2 prāpya cetaśca balavān gadām asmai sasarja ha //
MBh, 7, 132, 28.2 vivyādha so 'sya tad divyam astram astreṇa jaghnivān //
MBh, 7, 133, 2.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 7, 133, 12.3 smayann iva mahābāhuḥ sūtaputram idaṃ vacaḥ //
MBh, 7, 133, 27.2 daivam asya dhruvaṃ tatra sāhāyyāyopapadyate //
MBh, 7, 133, 31.1 paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ /
MBh, 7, 133, 35.1 bhrātaraścāsya balinaḥ sarvāstreṣu kṛtaśramāḥ /
MBh, 7, 133, 47.1 mamāpyamoghā datteyaṃ śaktiḥ śakreṇa vai dvija /
MBh, 7, 133, 48.1 hate tu pāṇḍave kṛṣṇo bhrātaraścāsya sodarāḥ /
MBh, 7, 133, 49.1 teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā /
MBh, 7, 134, 4.2 śūro 'yaṃ samaraślāghī durmatiśca dvijādhamaḥ /
MBh, 7, 134, 4.3 āsādayatu madvīryaṃ muñcemaṃ kurusattama //
MBh, 7, 134, 12.1 ayaṃ karṇaḥ kutaḥ karṇastiṣṭha karṇa mahāraṇe /
MBh, 7, 134, 13.2 hanyatām ayam utsiktaḥ sūtaputro 'lpacetanaḥ //
MBh, 7, 134, 14.1 sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā /
MBh, 7, 134, 53.2 nivartayāmāsa tadā vākyaṃ cedam uvāca ha //
MBh, 7, 134, 68.2 duryodhanam idaṃ vākyaṃ tvaritaṃ samabhāṣata //
MBh, 7, 134, 79.1 ādau vā yadi vā paścāt tavedaṃ karma māriṣa /
MBh, 7, 135, 31.1 imāṃ tu rajanīṃ prāptām aprabhātāṃ sudurmate /
MBh, 7, 137, 46.1 nānurūpam ahaṃ manye yuddham asya tvayā saha /
MBh, 7, 137, 46.2 yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati //
MBh, 7, 139, 12.1 ke pṛṣṭhato 'sya hyabhavan vīrā vīrasya yudhyataḥ /
MBh, 7, 139, 27.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 140, 35.2 tad asya niśitair bāṇair vyadhamanmādhavo raṇe //
MBh, 7, 140, 38.2 kavacaṃ cāsya saṃkruddhaḥ śaraistīkṣṇair adārayat //
MBh, 7, 141, 49.1 tad apyasya dhanuḥ kṣipraṃ cicheda laghuhastavat /
MBh, 7, 142, 3.2 sajyaṃ cāsya dhanuḥ śīghraṃ cicheda laghuhastavat //
MBh, 7, 142, 5.2 sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam //
MBh, 7, 142, 6.2 tad apyasya śaraiḥ karṇo vyadhamat prahasann iva //
MBh, 7, 142, 9.2 śaktiṃ cikṣepa karṇāya tām apyasyācchinaccharaiḥ //
MBh, 7, 142, 40.3 virathasyodyataṃ khaḍgaṃ śareṇāsya dvidhācchinat //
MBh, 7, 143, 6.1 tato 'sya niśitair bāṇair dhvajaṃ cicheda nākuliḥ /
MBh, 7, 143, 35.1 sārathiṃ cāsya bhallena dhvajaṃ ca samapātayat /
MBh, 7, 143, 39.1 taṃ dṛṣṭvā virathaṃ tatra bhrātaro 'sya mahārathāḥ /
MBh, 7, 144, 11.1 tato 'sya saśaraṃ cāpaṃ muṣṭideśe sa cicchide /
MBh, 7, 145, 7.2 cichedānyena bhallena dhanur asya mahāprabham //
MBh, 7, 145, 45.2 sūtaputro 'bravīd rājan duryodhanam idaṃ vacaḥ //
MBh, 7, 145, 52.1 ayaṃ madhye sthito 'smākaṃ sātyakiḥ sātvatādhamaḥ /
MBh, 7, 145, 55.1 saubhadravad imau vīrau parivārya mahārathau /
MBh, 7, 146, 19.1 tato 'sya vāhān samare śarair ninye yamakṣayam /
MBh, 7, 146, 29.1 punaścaiva śatenāsya saṃrurodha mahāratham /
MBh, 7, 147, 26.2 upekṣitau balaṃ kruddhau nāśayetāṃ niśām imām /
MBh, 7, 148, 5.1 kārmukapravaraṃ cāsya pracicheda śitaiḥ śaraiḥ /
MBh, 7, 148, 5.2 sārathiṃ cāsya bhallena rathanīḍād apātayat //
MBh, 7, 148, 23.1 yathā visṛjataścāsya saṃdadhānasya cāśugān /
MBh, 7, 148, 29.1 naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani /
MBh, 7, 148, 34.1 dīpyamānā maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 148, 38.3 abravīt taṃ tadā hṛṣṭastvayam asmyanuśādhi mām //
MBh, 7, 148, 40.2 prāpto vikramakālo 'yaṃ tava nānyasya kasyacit //
MBh, 7, 149, 2.1 abravīt tava putrastu duḥśāsanam idaṃ vacaḥ /
MBh, 7, 149, 34.2 rathe 'sya nikṣipya śiro vikṛtānanamūrdhajam /
MBh, 7, 149, 35.1 abravīcca tato rājan duryodhanam idaṃ vacaḥ /
MBh, 7, 149, 35.2 eṣa te nihato bandhustvayā dṛṣṭo 'sya vikramaḥ /
MBh, 7, 150, 3.2 kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam /
MBh, 7, 150, 14.1 rākṣaso 'sya virūpākṣaḥ sūto dīptāsyakuṇḍalaḥ /
MBh, 7, 150, 15.2 divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ /
MBh, 7, 150, 51.1 na cāsyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram /
MBh, 7, 150, 104.2 ājaghāna hayān asya śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 151, 5.2 duryodhanam idaṃ vākyam abravīd yuddhalālasaḥ //
MBh, 7, 152, 6.1 cukruśur nedam astīti droṇadrauṇikṛpādayaḥ /
MBh, 7, 152, 8.2 alāyudhaṃ rākṣasendram āhūyedam athābravīt //
MBh, 7, 152, 9.2 kurute karma sumahad yad asyaupayikaṃ mṛdhe //
MBh, 7, 152, 29.2 tān apyasyākaronmoghān rākṣaso niśitaiḥ śaraiḥ //
MBh, 7, 152, 32.2 abravīt puruṣaśreṣṭho dhanaṃjayam idaṃ vacaḥ //
MBh, 7, 152, 33.2 padavīm asya gaccha tvaṃ mā vicāraya pāṇḍava //
MBh, 7, 152, 36.1 tvam apīmāṃ mahābāho camūṃ droṇapuraskṛtām /
MBh, 7, 152, 39.1 hayāṃścāsya śitair bāṇaiḥ sārathiṃ ca mahābalaḥ /
MBh, 7, 153, 1.3 vāsudevo 'bravīd vākyaṃ ghaṭotkacam idaṃ tadā //
MBh, 7, 153, 14.1 sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā /
MBh, 7, 153, 31.2 balenākṣipya haiḍimbaścakartāsya śiro mahat //
MBh, 7, 153, 38.1 tena hyasya pratijñātaṃ bhīmasenam ahaṃ yudhi /
MBh, 7, 154, 21.3 kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī hanyāt karṇaṃ samare 'dṛśyamānaḥ //
MBh, 7, 154, 45.2 asaṃmohaṃ pūjayanto 'sya saṃkhye saṃpaśyanto vijayaṃ rākṣasasya //
MBh, 7, 154, 59.1 idaṃ cānyaccitram āścaryarūpaṃ cakārāsau karma śatrukṣayāya /
MBh, 7, 155, 6.1 atiharṣo 'yam asthāne tavādya madhusūdana /
MBh, 7, 155, 11.2 atiharṣam imaṃ prāptaṃ śṛṇu me tvaṃ dhanaṃjaya /
MBh, 7, 155, 12.1 śaktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute /
MBh, 7, 155, 14.2 diṣṭyā ca vyaṃsitā śaktir amoghāsya ghaṭotkace //
MBh, 7, 155, 18.2 vihīnakavacaścāyaṃ kṛtaḥ parapuraṃjayaḥ //
MBh, 7, 155, 23.1 evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kenacit /
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 7, 156, 5.2 suyodhanaṃ samāśritya taperan pṛthivīm imām //
MBh, 7, 157, 6.1 yā hyasya paramā śaktir jayasya ca parāyaṇam /
MBh, 7, 157, 6.2 sā śaktir vāsudevena vyaṃsitāsya ghaṭotkace //
MBh, 7, 157, 23.2 kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣām iva candramāḥ //
MBh, 7, 157, 29.1 anyāṃścāsmai rathodārān upasthāpayad acyutaḥ /
MBh, 7, 157, 31.1 ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama /
MBh, 7, 158, 4.3 rātrau kurukulaśreṣṭha mantro 'yaṃ samajāyata //
MBh, 7, 158, 11.2 anena duṣpraṇītena gatā vaivasvatakṣayam //
MBh, 7, 158, 18.1 sindhurājavadheneme ghaṭotkacavadhena te /
MBh, 7, 158, 32.1 bhaktaśca me mahābāhuḥ priyo 'syāhaṃ priyaśca me /
MBh, 7, 158, 34.1 niśīthe pāṇḍavaṃ sainyam ābhyāṃ paśya pramarditam /
MBh, 7, 159, 2.2 dhṛṣṭadyumnam uvācedaṃ kumbhayoniṃ nivāraya //
MBh, 7, 159, 29.1 tām asya vācaṃ devāśca ṛṣayaśca mahātmanaḥ /
MBh, 7, 160, 1.2 tato duryodhano droṇam abhigamyedam abravīt /
MBh, 7, 160, 7.1 sasurāsuragandharvān imāṃl lokān dvijottama /
MBh, 7, 160, 9.2 samanyur abravīd rājan duryodhanam idaṃ vacaḥ //
MBh, 7, 160, 10.3 anastravid ayaṃ sarvo hantavyo 'stravidā janaḥ //
MBh, 7, 160, 20.1 pratyakṣaṃ caiva te sarvaṃ yathā balam idaṃ tava /
MBh, 7, 160, 21.2 droṇaṃ tava suto rājan punar evedam abravīt //
MBh, 7, 160, 26.1 mūḍhāstvetāni bhāṣante yānīmānyāttha bhārata /
MBh, 7, 160, 29.1 imān kiṃ pārthivān sarvān ghātayiṣyasyanāgasaḥ /
MBh, 7, 160, 29.2 tvam asya mūlaṃ vairasya tasmād āsādayārjunam //
MBh, 7, 161, 4.2 sapatnān savyataḥ kurmi savyasācin imān kurūn //
MBh, 7, 161, 7.3 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 7, 161, 8.1 asmiṃśced āgate kāle śreyo na pratipatsyase /
MBh, 7, 161, 9.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha savyasācin imān kuru //
MBh, 7, 163, 6.1 tad asyāpūjayan karma sve pare caiva saṃyuge /
MBh, 7, 163, 17.2 papāta sārathiścāsya mumoha gadayā hataḥ //
MBh, 7, 163, 19.1 tataḥ punastu rādheyo hayān asya ratheṣubhiḥ /
MBh, 7, 163, 37.1 naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam /
MBh, 7, 163, 37.2 na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param /
MBh, 7, 163, 37.3 vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam //
MBh, 7, 163, 38.2 nānayor antaraṃ draṣṭuṃ śakyam astreṇa kenacit //
MBh, 7, 163, 41.1 nemau śakyau maheṣvāsau raṇe kṣepayituṃ paraiḥ /
MBh, 7, 163, 41.2 icchamānau punar imau hanyetāṃ sāmaraṃ jagat //
MBh, 7, 164, 27.1 neyaṃ sabhā rājaputra na cācāryaniveśanam /
MBh, 7, 164, 28.3 kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ //
MBh, 7, 164, 69.2 taṃ hataṃ saṃyuge kaścid asmai śaṃsatu mānavaḥ //
MBh, 7, 164, 100.1 tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam /
MBh, 7, 164, 104.3 satyavān hi nṛloke 'smin bhavān khyāto janādhipa //
MBh, 7, 164, 118.2 na cāsyāstrāṇi rājendra prādurāsanmahātmanaḥ //
MBh, 7, 164, 124.1 taṃ śaraṃ śatadhā cāsya droṇaścicheda sāyakaiḥ /
MBh, 7, 164, 126.2 bhallena śitadhāreṇa cichedāsya mahad dhanuḥ //
MBh, 7, 164, 127.1 yaccāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate /
MBh, 7, 164, 134.1 tām asya viśikhaistīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ /
MBh, 7, 164, 152.1 athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam /
MBh, 7, 165, 84.1 nedam astīti puruṣā hatotsāhā hataujasaḥ /
MBh, 7, 165, 89.2 duryodhanaṃ samāsādya droṇaputro 'bravīd idam //
MBh, 7, 165, 90.1 kim iyaṃ dravate senā trastarūpeva bhārata /
MBh, 7, 165, 91.2 karṇaprabhṛtayaśceme nāvatiṣṭhanti pārthivāḥ //
MBh, 7, 165, 93.1 kasmin idaṃ hate rājan rathasiṃhe balaṃ tava /
MBh, 7, 165, 96.1 tataḥ śāradvataṃ rājā savrīḍam idam abravīt /
MBh, 7, 165, 96.2 śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam //
MBh, 7, 165, 108.2 jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt //
MBh, 7, 165, 111.2 hataṃ taṃ saṃyuge kaścid ākhyātvasmai mṛṣā naraḥ //
MBh, 7, 165, 115.2 aśvatthāmānam āhedaṃ hataḥ kuñjara ityuta /
MBh, 7, 165, 116.1 upasṛtya tadā droṇam uccair idam abhāṣata /
MBh, 7, 165, 120.1 tato 'sya keśān savyena gṛhītvā pāṇinā tadā /
MBh, 7, 166, 5.1 ekam eva hi loke 'smin ātmano guṇavattaram /
MBh, 7, 166, 18.2 uvāca kopānniḥśvasya duryodhanam idaṃ vacaḥ //
MBh, 7, 166, 25.1 tad idaṃ pārṣateneha mahad ādharmikaṃ kṛtam /
MBh, 7, 166, 37.1 mad anyo nāsti loke 'smin arjunād vāstravittamaḥ /
MBh, 7, 166, 42.2 yad idaṃ mayi kauravya sakalyaṃ sanivartanam //
MBh, 7, 166, 46.1 na tvidaṃ sahasā brahman prayoktavyaṃ kathaṃcana /
MBh, 7, 166, 50.3 anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi //
MBh, 7, 167, 30.1 tacchrutvāntarhitaṃ bhūtaṃ nāma cāsyākarot tadā /
MBh, 7, 167, 34.1 sarvadharmopapanno 'yaṃ mama śiṣyaśca pāṇḍavaḥ /
MBh, 7, 167, 34.2 nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃstvayi //
MBh, 7, 167, 42.2 tasyedānīṃ vikāro 'yam adharmo yatkṛto mahān //
MBh, 7, 168, 27.1 na cādbhutam idaṃ manye yad drauṇiḥ śuddhagarjayā /
MBh, 7, 168, 36.2 kṣatriyasya hyayaṃ dharmo hanyāddhanyeta vā punaḥ //
MBh, 7, 169, 8.2 āsan suvrīḍitā rājan sātyakir idam abravīt //
MBh, 7, 169, 9.1 nehāsti puruṣaḥ kaścid ya imaṃ pāpapūruṣam /
MBh, 7, 169, 22.2 kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate //
MBh, 7, 169, 42.1 tato 'bhipatya pāñcālyaṃ saṃrambheṇedam abravīt /
MBh, 7, 169, 54.2 pāñcālarājasya sutaḥ prahasann idam abravīt //
MBh, 7, 169, 56.1 yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmyaham /
MBh, 7, 169, 57.1 kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yad idam udyatam /
MBh, 7, 169, 58.2 aham apyasya mūrdhānaṃ pātayiṣyāmi sāyakaiḥ //
MBh, 7, 170, 25.2 madhyasthatāṃ ca pārthasya dharmaputro 'bravīd idam //
MBh, 7, 170, 27.2 upadeṣṭuṃ samartho 'yaṃ lokasya kimutātmanaḥ //
MBh, 7, 170, 30.1 kāmaḥ saṃpadyatām asya bībhatsor āśu māṃ prati /
MBh, 7, 170, 37.2 nivārya sainyaṃ bāhubhyām idaṃ vacanam abravīt //
MBh, 7, 170, 44.2 bhīmaseno 'bravīd rājann idaṃ saṃharṣayan vacaḥ //
MBh, 7, 170, 46.1 atha vāpyanayā gurvyā hemavigrahayā raṇe /
MBh, 7, 171, 5.1 sa hi bhīmo rathaścāsya hayāḥ sūtaśca māriṣa /
MBh, 7, 171, 15.1 tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana /
MBh, 7, 171, 16.1 yadi yuddhena jeyāḥ syur ime kauravanandanāḥ /
MBh, 7, 171, 16.2 vayam apyatra yudhyema tathā ceme nararṣabhāḥ //
MBh, 7, 171, 26.2 sudīnam abhiniḥśvasya rājānam idam abravīt //
MBh, 7, 171, 37.1 sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 171, 64.2 chittvāsya bāhū varacandanāktau bhallena kāyācchira uccakarta //
MBh, 7, 172, 7.3 prītir dhanaṃjaye cāsya priyaścāpi sa vāsaveḥ //
MBh, 7, 172, 42.2 dhig dhik sarvam idaṃ mithyetyuktvā samprādravad raṇāt //
MBh, 7, 172, 45.1 bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet /
MBh, 7, 172, 45.2 astraṃ tvidaṃ kathaṃ mithyā mama kaśca vyatikramaḥ //
MBh, 7, 172, 46.2 yad imau jīvataḥ kṛṣṇau kālo hi duratikramaḥ //
MBh, 7, 172, 48.2 tad idaṃ kevalaṃ hatvā yuktām akṣauhiṇīṃ jvalat //
MBh, 7, 172, 49.1 kenemau martyadharmāṇau nāvadhīt keśavārjunau /
MBh, 7, 172, 66.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purā purāṇāṃ tava deva sṛṣṭim //
MBh, 7, 172, 68.2 kāmo brahmā brahma ca brāhmaṇāśca tvatsambhūtaṃ sthāsnu cariṣṇu cedam //
MBh, 7, 172, 69.2 evaṃ vidvān prabhavaṃ cāpyayaṃ ca hitvā bhūtānāṃ tatra sāyujyam eti //
MBh, 8, 1, 33.2 sudīrgham abhiniḥśvasya duḥkhārta idam abravīt //
MBh, 8, 2, 4.1 śastrāṇy eṣāṃ ca rājendra śoṇitāktāny aśeṣataḥ /
MBh, 8, 2, 7.2 pāṇḍaveyāḥ samāhūtā yuddhaṃ cedaṃ pravartitam //
MBh, 8, 2, 8.1 tad idaṃ nihate droṇe viṣaṇṇam iva lakṣyate /
MBh, 8, 3, 12.3 brūhi saṃjaya tattvena punar uktāṃ kathām imām //
MBh, 8, 4, 56.2 tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam //
MBh, 8, 4, 88.2 hatapravīre sainye 'smin māmake vadatāṃ vara /
MBh, 8, 4, 106.3 itīdam abhigacchāmi vyaktam arthābhipattitaḥ //
MBh, 8, 5, 7.2 nedam astīti saṃcintya karṇasya nidhanaṃ prati //
MBh, 8, 5, 25.1 jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam /
MBh, 8, 5, 36.1 dhig jīvitam idaṃ me 'dya suhṛddhīnasya saṃjaya /
MBh, 8, 5, 52.2 tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ //
MBh, 8, 5, 72.1 etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ /
MBh, 8, 5, 106.1 māmakasyāsya sainyasya hṛtotsedhasya saṃjaya /
MBh, 8, 6, 17.2 duryodhano mahārāja rādheyam idam abravīt //
MBh, 8, 6, 29.2 tathā bhavān imāṃ senāṃ dhārtarāṣṭrīṃ bibhartu me /
MBh, 8, 7, 22.2 dhanaṃjayam abhiprekṣya dharmarājo 'bravīd idam //
MBh, 8, 8, 41.2 jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu //
MBh, 8, 11, 22.2 tāny astrair eva samare pratijaghne 'sya pāṇḍavaḥ //
MBh, 8, 11, 31.2 yamau vā puruṣavyāghrau ghorarūpāv imau raṇe //
MBh, 8, 12, 15.2 yau sadā bibhratur vīrau tāv imau keśavārjunau //
MBh, 8, 12, 20.2 bahu mene 'rjuno ''tmānam idaṃ cāha janārdanam //
MBh, 8, 12, 24.1 nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām /
MBh, 8, 12, 34.2 eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca //
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 13, 17.2 samarpayitvā vinanāda cārdayaṃs tato 'sya bāhū vicakarta pāṇḍavaḥ //
MBh, 8, 13, 24.1 na cet paritrāsya imāñ janān bhayād dviṣadbhir evaṃ balibhiḥ prapīḍitān /
MBh, 8, 13, 24.2 tathābhaviṣyad dviṣatāṃ pramodanaṃ yathā hateṣv eṣv iha no 'riṣu tvayā //
MBh, 8, 15, 1.3 na tv asya karma saṃgrāme tvayā saṃjaya kīrtitam //
MBh, 8, 16, 20.2 viṣehur nāsya saṃparkaṃ dvitīyasya patatriṇaḥ //
MBh, 8, 17, 42.2 athāsmai subahūn bāṇān mādrīputraḥ samācinot //
MBh, 8, 17, 49.1 nakulaś ca tadā karṇaṃ prahasann idam abravīt /
MBh, 8, 17, 65.2 athāsya dhanuṣaḥ koṭiṃ punaś cicheda māriṣa //
MBh, 8, 17, 85.1 tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ /
MBh, 8, 17, 86.1 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamaccharaiḥ /
MBh, 8, 17, 91.2 sajyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata //
MBh, 8, 18, 6.2 athāsya samare kruddho dhvajaṃ cicheda kāñcanam //
MBh, 8, 18, 46.1 apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt /
MBh, 8, 18, 46.2 apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān //
MBh, 8, 18, 65.1 tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān /
MBh, 8, 18, 65.2 preṣayāmāsa rājendra te 'syābhraśyanta varmaṇaḥ //
MBh, 8, 18, 73.1 tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ /
MBh, 8, 19, 18.2 vatsadantena tīkṣṇena sārathiṃ cāsya māriṣa //
MBh, 8, 19, 38.2 sārathiṃ cāsya bhallena bhṛśaṃ kruddho 'bhyatāḍayat //
MBh, 8, 22, 1.3 na hy asya samare mucyetāntako 'py ātatāyinaḥ //
MBh, 8, 22, 2.2 ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān //
MBh, 8, 22, 19.3 aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate //
MBh, 8, 22, 24.3 tac cāsya na bhavet kāryaṃ cintayā ca vinaśyati //
MBh, 8, 22, 25.1 tad idaṃ tava kāryaṃ tu dūraprāptaṃ vijānatā /
MBh, 8, 22, 32.1 idaṃ tu me yathāprajñaṃ śṛṇu vākyaṃ viśāṃ pate /
MBh, 8, 22, 33.1 hatapravīre sainye 'smin mayi caiva sthite yudhi /
MBh, 8, 22, 49.2 ebhir dravyair ahaṃ hīno yoddhum icchāmi pāṇḍavam //
MBh, 8, 22, 50.1 ayaṃ tu sadṛśo vīraḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 22, 56.2 so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama //
MBh, 8, 22, 61.3 abhigamyābravīd rājā madrarājam idaṃ vacaḥ //
MBh, 8, 23, 1.2 putras tava mahārāja madrarājam idaṃ vacaḥ /
MBh, 8, 23, 3.2 yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam //
MBh, 8, 23, 5.1 asyābhīśugraho loke nānyo 'sti bhavatā samaḥ /
MBh, 8, 23, 7.3 eṣām eva kṛto bhāgo navadhā pṛtanāpate //
MBh, 8, 23, 20.2 kulaiśvaryaśrutibalair dṛptaḥ śalyo 'bravīd idam //
MBh, 8, 23, 26.2 paśya hīmau mama bhujau vajrasaṃhananopamau //
MBh, 8, 23, 42.1 yathā śalya tvam ātthedam evam etad asaṃśayam /
MBh, 8, 23, 48.2 vāsudevād api tvāṃ ca loko 'yam iti manyate //
MBh, 8, 23, 53.2 utsṛjeyaṃ yathāśraddham ahaṃ vāco 'sya saṃnidhau //
MBh, 8, 24, 1.3 yathā purā vṛttam idaṃ yuddhe devāsure vibho //
MBh, 8, 24, 10.1 asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha /
MBh, 8, 24, 10.2 vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām /
MBh, 8, 24, 10.3 vicariṣyāma loke 'smiṃs tvatprasādapuraskṛtāḥ //
MBh, 8, 24, 33.1 śrutvā tad bhagavān devo devān idam uvāca ha /
MBh, 8, 24, 54.1 tavātisargād deveśa prājāpatyam idaṃ padam /
MBh, 8, 24, 55.2 tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe //
MBh, 8, 24, 79.2 pariskandā rathasyāsya sarvatodiśam udyatāḥ //
MBh, 8, 24, 90.1 tasyāṅgāni samāśritya sthitaṃ viśvam idaṃ jagat /
MBh, 8, 24, 98.1 deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam /
MBh, 8, 24, 125.2 saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ //
MBh, 8, 24, 127.1 yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha /
MBh, 8, 24, 128.1 yathā śalyādya karṇo 'yaṃ śvetāśvaṃ kṛṣṇasārathim /
MBh, 8, 24, 129.1 imaṃ cāpy aparaṃ bhūya itihāsaṃ nibodha me /
MBh, 8, 24, 133.2 hṛdgataṃ cāsya vijñāya darśayāmāsa śaṃkaraḥ //
MBh, 8, 24, 158.2 nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandanaḥ //
MBh, 8, 24, 161.1 paśya hy asya bhujau pīnau nāgarājakaropamau /
MBh, 8, 26, 1.2 ayaṃ te karṇa sārathyaṃ madrarājaḥ kariṣyati /
MBh, 8, 26, 2.2 śalyas tava tathādyāyaṃ saṃyantā rathavājinām //
MBh, 8, 26, 16.2 duryodhanaḥ sma rādheyam idaṃ vacanam abravīt //
MBh, 8, 26, 53.2 mitradroho marṣaṇīyo na me 'yaṃ tyaktvā prāṇān anuyāsyāmi droṇam //
MBh, 8, 26, 56.2 rathaprabarhaṃ turagaprabarhair yuktaṃ prādān mahyam idaṃ hi rāmaḥ //
MBh, 8, 26, 58.2 imaṃ samāsthāya rathaṃ ratharṣabhaṃ raṇe haniṣyāmy aham arjunaṃ balāt //
MBh, 8, 26, 69.1 idam aparam upasthitaṃ punas tava nidhanāya suyuddham adya vai /
MBh, 8, 26, 71.2 yadi sa jayati māṃ mahāhave tata idam astu sukatthitaṃ tava //
MBh, 8, 27, 17.3 madrarājaḥ prahasyedaṃ vacanaṃ pratyabhāṣata //
MBh, 8, 27, 29.1 na mām asmād abhiprāyāt kaścid adya nivartayet /
MBh, 8, 27, 57.1 asti cāyam iṣuḥ śalya supuṅkho raktabhojanaḥ /
MBh, 8, 27, 87.2 adātukāmā vacanam idaṃ vadati dāruṇam //
MBh, 8, 27, 100.2 yo mām asmād abhiprāyād vārayed iti me matiḥ //
MBh, 8, 27, 104.1 śrotāras tv idam adyeha draṣṭāro vā kudeśaja /
MBh, 8, 28, 3.1 imāṃ kākopamāṃ karṇa procyamānāṃ nibodha me /
MBh, 8, 28, 8.2 sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā /
MBh, 8, 28, 8.3 atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ //
MBh, 8, 28, 17.1 tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭhabhāg iti /
MBh, 8, 28, 19.3 idam ūcuś ca cakrāṅgā vacaḥ kākaṃ vihaṃgamāḥ //
MBh, 8, 28, 20.1 vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ /
MBh, 8, 28, 38.1 avamanya rayaṃ haṃsān idaṃ vacanam abravīt /
MBh, 8, 28, 44.1 taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam /
MBh, 8, 28, 45.2 patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase //
MBh, 8, 29, 6.2 sūtopadhāv āptam idaṃ tvayāstraṃ na karmakāle pratibhāsyati tvām //
MBh, 8, 29, 7.2 tad adya paryāptam atīva śastram asmin saṃgrāme tumule tāta bhīme //
MBh, 8, 29, 14.1 vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ tejasvinaṃ lokam imaṃ dahantam /
MBh, 8, 29, 17.2 sarvām imāṃ yaḥ pṛthivīṃ saheta tathā vidvān yotsyamāno 'smi tena //
MBh, 8, 29, 22.1 kālas tv ayaṃ mṛtyumayo 'tidāruṇo duryodhano yuddham upāgamad yat /
MBh, 8, 29, 33.1 homadhenvā vatsam asya pramatta iṣuṇāhanam /
MBh, 8, 29, 36.2 tat sarvam asmai satkṛtya prayacchāmi na cecchati //
MBh, 8, 30, 7.1 idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa /
MBh, 8, 30, 13.2 tata eṣāṃ samācāraḥ saṃvāsād vidito mama //
MBh, 8, 30, 51.1 na ca kenaca dharmeṇa virudhyante prajā imāḥ /
MBh, 8, 30, 59.3 na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ //
MBh, 8, 31, 32.1 yas tv asya vihito ghātas taṃ kariṣyāmi bhārata /
MBh, 8, 31, 32.2 pradhānavadha evāsya vināśas taṃ karomy aham //
MBh, 8, 31, 38.1 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 31, 46.1 dhruvam eṣu nimitteṣu bhūmim āvṛtya pārthivāḥ /
MBh, 8, 31, 52.2 dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate //
MBh, 8, 31, 56.2 karoti kadanaṃ caiṣāṃ saṃgrāme dviṣatāṃ balī /
MBh, 8, 31, 61.1 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 8, 32, 53.2 tam asya karṇaś cicheda tribhiś cainam atāḍayat //
MBh, 8, 32, 54.2 suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ //
MBh, 8, 32, 60.2 ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ /
MBh, 8, 32, 60.3 cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā //
MBh, 8, 33, 3.1 nicakarta śirāṃsy eṣāṃ bāhūn ūrūṃś ca sarvaśaḥ /
MBh, 8, 33, 18.2 tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ //
MBh, 8, 33, 34.3 iṣudhī cāsya cicheda rathaṃ ca tilaśo 'chinat //
MBh, 8, 34, 9.2 asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ //
MBh, 8, 34, 13.1 īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadācana /
MBh, 8, 34, 21.1 cirakālābhilaṣito mamāyaṃ tu manorathaḥ /
MBh, 8, 35, 1.2 suduṣkaram idaṃ karma kṛtaṃ bhīmena saṃjaya /
MBh, 8, 35, 58.2 abhavan me matī rājan naiṣām astīti jīvitam //
MBh, 8, 37, 16.2 cyāvayāmāsa samare keśavaṃ cedam abravīt //
MBh, 8, 37, 18.1 rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaścana /
MBh, 8, 38, 25.1 athāsya saśaraṃ cāpaṃ punaś cicheda māriṣa /
MBh, 8, 38, 25.2 sārathiṃ ca śareṇāsya bhṛśaṃ marmaṇy atāḍayat //
MBh, 8, 38, 29.2 tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ //
MBh, 8, 38, 40.1 sārathiṃ cāsya tarasā prāhiṇod yamasādanam /
MBh, 8, 40, 7.2 vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ //
MBh, 8, 40, 15.1 dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata /
MBh, 8, 40, 24.1 athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa /
MBh, 8, 40, 104.1 asyāsyato 'rdhacandrābhyāṃ sa bāhū parighopamau /
MBh, 8, 40, 118.1 jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ /
MBh, 8, 40, 120.2 tathāsya samare rājan vapur āsīt sudurdṛśam //
MBh, 8, 40, 123.2 atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge /
MBh, 8, 43, 11.2 nāsya śakro 'pi mucyeta samprāpto bāṇagocaram //
MBh, 8, 43, 44.1 sārvaiḥ sahaibhir duṣṭātmā vadhya eṣa prayatnataḥ /
MBh, 8, 43, 50.2 ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 43, 71.1 satomarāv asya bhujau chinnau bhīmena garjataḥ /
MBh, 8, 44, 20.2 unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ //
MBh, 8, 44, 44.3 athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam //
MBh, 8, 44, 50.1 yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide /
MBh, 8, 45, 16.2 sārathiṃ cāsya bhallena rathanīḍād apāharat //
MBh, 8, 45, 18.2 tad asya samare rājan sarve yodhā apūjayan //
MBh, 8, 45, 31.2 madrarājam idaṃ vākyam abravīt sūtanandanaḥ //
MBh, 8, 45, 67.1 tato hayān sarvadāśārhamukhyaḥ prācodayad bhīmam uvāca cedam /
MBh, 8, 46, 18.1 yasyāyam agamat kālaś cintayānasya me vibho /
MBh, 8, 46, 19.2 paśyāmi tatra tatraiva karṇabhūtam idaṃ jagat //
MBh, 8, 46, 30.1 sotsedham asya ca śiraḥ paśyatāṃ suhṛdāṃ hṛtam /
MBh, 8, 46, 41.1 kaccit saṃgrāme vidito vā tadāyaṃ samāgamaḥ sṛñjayakauravāṇām /
MBh, 8, 46, 44.2 kaccit tvayā so 'dya samāśrayo 'sya bhagnaḥ parākramya suyodhanasya //
MBh, 8, 46, 48.1 amarṣaṇaṃ nikṛtisamīraṇeritaṃ hṛdi śritaṃ jvalanam imaṃ sadā mama /
MBh, 8, 47, 3.1 dṛṣṭvā rathaṃ meghanibhaṃ mamemam ambaṣṭhasenā maraṇe vyatiṣṭhat /
MBh, 8, 47, 12.2 yotsye bhṛśaṃ bhārata sūtaputram asmin saṃgrāme yadi vai dṛśyate 'dya //
MBh, 8, 48, 1.3 dhanaṃjayaṃ vākyam uvāca cedaṃ yudhiṣṭhiraḥ karṇaśarābhitaptaḥ //
MBh, 8, 48, 2.1 idaṃ yadi dvaitavane hy avakṣyaḥ karṇaṃ yoddhuṃ na prasahe nṛpeti /
MBh, 8, 48, 6.2 jātaḥ putro vāsavavikramo 'yaṃ sarvāñ śūrāñ śātravāñ jeṣyatīti //
MBh, 8, 48, 7.1 ayaṃ jetā khāṇḍave devasaṃghān sarvāṇi bhūtāny api cottamaujāḥ /
MBh, 8, 48, 7.2 ayaṃ jetā madrakaliṅgakekayān ayaṃ kurūn hanti ca rājamadhye //
MBh, 8, 48, 7.2 ayaṃ jetā madrakaliṅgakekayān ayaṃ kurūn hanti ca rājamadhye //
MBh, 8, 48, 8.1 asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā /
MBh, 8, 48, 13.2 khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ dhanuś cedaṃ gāṇḍivaṃ tālamātram /
MBh, 8, 49, 2.2 uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta //
MBh, 8, 49, 7.1 tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam /
MBh, 8, 49, 11.2 pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam /
MBh, 8, 49, 13.1 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite /
MBh, 8, 49, 13.2 tvam asya jagatas tāta vettha sarvaṃ gatāgatam /
MBh, 8, 49, 14.3 akāle puruṣavyāghra saṃrambhakriyayānayā /
MBh, 8, 49, 25.1 idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha /
MBh, 8, 49, 60.3 idaṃ cāparam atraiva śṛṇu hṛtsthaṃ vivakṣitam //
MBh, 8, 49, 66.1 tan mānitaḥ pārthivo 'yaṃ sadaiva tvayā sabhīmena tathā yamābhyām /
MBh, 8, 49, 70.1 vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ /
MBh, 8, 49, 70.2 tato 'sya pādāv abhivādya paścācchamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham //
MBh, 8, 49, 85.2 svayaṃ kṛtvā pāpam anāryajuṣṭam ebhir yuddhe tartum icchasy arīṃs tu //
MBh, 8, 49, 89.1 tam āha kṛṣṇaḥ kim idaṃ punar bhavān vikośam ākāśanibhaṃ karoty asim /
MBh, 8, 49, 91.1 niśamya tat pārthavaco 'bravīd idaṃ dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 8, 49, 95.1 pāṇau pṛṣatkā likhitā mameme dhanuś ca saṃkhye vitataṃ sabāṇam /
MBh, 8, 49, 100.3 nedaṃ cirāt kṣipram idaṃ bhaviṣyaty āvartate 'sāv abhiyāmi cainam //
MBh, 8, 49, 100.3 nedaṃ cirāt kṣipram idaṃ bhaviṣyaty āvartate 'sāv abhiyāmi cainam //
MBh, 8, 49, 102.2 tasmācchiraś chinddhi mamedam adya kulāntakasyādhamapūruṣasya //
MBh, 8, 49, 105.1 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ punas tavemāni ruṣānvitasya /
MBh, 8, 49, 108.2 sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam //
MBh, 8, 49, 108.2 sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam //
MBh, 8, 49, 109.2 macchandād avamāno 'yaṃ kṛtas tava mahīpate /
MBh, 8, 49, 110.2 vyatikramam imaṃ rājan saṃkṣamasvārjunaṃ prati //
MBh, 8, 49, 113.3 kṛtāñjalim idaṃ vākyam uvācānantaraṃ vacaḥ //
MBh, 8, 50, 23.2 yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi /
MBh, 8, 50, 24.1 śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam /
MBh, 8, 50, 29.2 mūrdhny upāghrāya caivainam idaṃ punar uvāca ha //
MBh, 8, 51, 10.1 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha /
MBh, 8, 51, 47.1 seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge /
MBh, 8, 51, 49.1 vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt /
MBh, 8, 51, 58.1 imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati /
MBh, 8, 51, 82.2 tāny adya jīvitaṃ cāsya śamayantu śarās tava //
MBh, 8, 51, 88.1 hastikakṣyo mahān asya bhallenonmathitas tvayā /
MBh, 8, 52, 7.1 ayaṃ khalu sa saṃgrāmo yatra kṛṣṇa mayā kṛtam /
MBh, 8, 52, 27.1 ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham /
MBh, 8, 54, 17.2 sūtādyemaṃ paśya bhīmapramuktaiḥ sambhindadbhiḥ pārthivān āśuvegaiḥ /
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 8, 55, 29.2 dṛṣṭvā duryodhano rājā idaṃ vacanam abravīt //
MBh, 8, 55, 45.2 asmiñ jite jitaṃ manye pāṇḍaveyaṃ mahābalam //
MBh, 8, 56, 3.1 atyadbhutam idaṃ manye pāṇḍaveyasya vikramam /
MBh, 8, 57, 2.2 vāsudevam idaṃ vākyam abravīt puruṣarṣabha //
MBh, 8, 57, 14.1 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 57, 17.2 tvadartham iti manye 'haṃ yathāsyodīryate vapuḥ //
MBh, 8, 57, 23.1 na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam /
MBh, 8, 57, 24.1 na cāsya rakṣāṃ paśyāmi pṛṣṭhato na ca pārśvataḥ /
MBh, 8, 58, 3.1 tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ /
MBh, 8, 58, 21.2 viśalyam arujaṃ cāsmai kathayitvā yudhiṣṭhiram //
MBh, 8, 58, 27.1 athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat /
MBh, 8, 60, 32.2 lalāṭam apy asya bibheda patriṇā śiraś ca kāyāt prajahāra sāratheḥ //
MBh, 8, 61, 2.2 sa vikṣaran nāga iva prabhinno gadām asmai tumule prāhiṇod vai //
MBh, 8, 61, 4.1 hayāḥ sasūtāś ca hatā narendra cūrṇīkṛtaś cāsya rathaḥ patantyā /
MBh, 8, 61, 6.2 utkṛtya vakṣaḥ patitasya bhūmāv athāpibacchoṇitam asya koṣṇam /
MBh, 8, 61, 7.3 sarvebhya evābhyadhiko raso 'yaṃ mato mamādyāhitalohitasya //
MBh, 8, 61, 10.2 sarve palāyanta bhayābhipannā nāyaṃ manuṣya iti bhāṣamāṇāḥ //
MBh, 8, 61, 11.1 śṛṇvatāṃ lokavīrāṇām idaṃ vacanam abravīt /
MBh, 8, 62, 38.2 rathaṃ ca vikṣobhya nanāda nardatas tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 62, 50.2 jagāma vegena bhṛśārdayaṃś ca taṃ tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 62, 52.2 tato 'sya kāyān nicakarta nākuliḥ śiraḥ kṣureṇāmbujasaṃnibhānanam //
MBh, 8, 62, 54.1 tad asya karmātimanuṣyakarmaṇaḥ samīkṣya hṛṣṭāḥ kuravo 'bhyapūjayan /
MBh, 8, 62, 54.2 parākramajñās tu dhanaṃjayasya te huto 'yam agnāv iti taṃ tu menire //
MBh, 8, 62, 60.2 cicheda cāsyeṣvasanaṃ bhujau ca kṣuraiś caturbhiḥ śira eva cograiḥ //
MBh, 8, 63, 26.2 tatraiṣāṃ glahamānānāṃ dhruvau jayaparājayau //
MBh, 8, 63, 49.1 svayaṃbho brūhi tad vākyaṃ samo 'stu vijayo 'nayoḥ /
MBh, 8, 63, 55.1 karṇo lokān ayaṃ mukhyān prāpnotu puruṣarṣabhaḥ /
MBh, 8, 63, 75.3 taṃ prahasyābravīt kṛṣṇaḥ pārthaṃ param idaṃ vacaḥ //
MBh, 8, 63, 78.2 arjunaḥ pratyuvācedaṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 8, 64, 24.2 idaṃ ca dṛṣṭaṃ jagatā saha tvayā kṛtaṃ yad ekena kirīṭamālinā /
MBh, 8, 64, 32.2 samāghnatābhidravatāhitān imān sabāṇaśabdān kimu joṣam āsyate //
MBh, 8, 65, 10.2 chinddhy asya mūrdhānam alaṃ cireṇa śraddhāṃ ca rājyād dhṛtarāṣṭrasūnoḥ //
MBh, 8, 65, 16.2 amīmṛdat sarvathā te 'dya karṇo hy astrair astrāṇi kim idaṃ kirīṭin //
MBh, 8, 65, 19.1 anena vāsya kṣuraneminādya saṃchinddhi mūrdhānam areḥ prasahya /
MBh, 8, 65, 19.1 anena vāsya kṣuraneminādya saṃchinddhi mūrdhānam areḥ prasahya /
MBh, 8, 66, 23.3 viyadgato bāṇanikṛttadeho hy anekarūpo nihatāsya mātā //
MBh, 8, 66, 30.1 tam asya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato 'sya marmavit /
MBh, 8, 66, 30.1 tam asya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato 'sya marmavit /
MBh, 8, 66, 32.1 maṇipravekottamavajrahāṭakair alaṃkṛtaṃ cāsya varāṅgabhūṣaṇam /
MBh, 8, 66, 33.1 mahādhanaṃ śilpivaraiḥ prayatnataḥ kṛtaṃ yad asyottamavarma bhāsvaram /
MBh, 8, 66, 33.2 sudīrghakālena tad asya pāṇḍavaḥ kṣaṇena bāṇair bahudhā vyaśātayat //
MBh, 8, 66, 61.1 madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama /
MBh, 8, 66, 64.1 yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya /
MBh, 8, 67, 8.3 tad astram astreṇāvārya prajahārāsya pāṇḍavaḥ //
MBh, 8, 67, 19.2 ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ //
MBh, 8, 67, 20.2 anena satyena nihantv ayaṃ śaraḥ sudaṃśitaḥ karṇam ariṃ mamājitaḥ //
MBh, 8, 67, 20.2 anena satyena nihantv ayaṃ śaraḥ sudaṃśitaḥ karṇam ariṃ mamājitaḥ //
MBh, 8, 67, 22.1 bruvan kirīṭī tam atiprahṛṣṭo ayaṃ śaro me vijayāvaho 'stu /
MBh, 8, 67, 25.1 tad asya dehī satataṃ sukhoditaṃ svarūpam atyartham udārakarmaṇaḥ /
MBh, 8, 68, 4.2 pare tvadīyāś ca paraspareṇa yathā yathaiṣāṃ prakṛtis tathābhavan //
MBh, 8, 68, 14.2 paśyedam ugraṃ naravājināgair āyodhanaṃ vīrahataiḥ prapannam //
MBh, 8, 69, 4.1 tam imaṃ vikramaṃ loke prathitaṃ te yaśovaham /
MBh, 8, 69, 7.2 yuyudhānaṃ ca govinda idaṃ vacanam abravīt //
MBh, 8, 69, 12.1 tato 'smai tad yathāvṛttaṃ vāsudevaḥ priyaṃvadaḥ /
MBh, 8, 69, 15.1 muktā vīrakṣayād asmāt saṃgrāmāl lomaharṣaṇāt /
MBh, 8, 69, 19.2 diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha //
MBh, 9, 1, 44.1 taṃ tathā patitaṃ dṛṣṭvā bāndhavā ye 'sya kecana /
MBh, 9, 1, 48.2 tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam //
MBh, 9, 2, 15.2 bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā //
MBh, 9, 2, 24.1 eko 'pyeṣāṃ mahārāja samarthaḥ saṃnivāraṇe /
MBh, 9, 2, 44.2 imām avasthāṃ prāptasya lūnapakṣasya saṃjaya //
MBh, 9, 2, 55.2 duryodhanāparādhena prajeyaṃ vinaśiṣyati //
MBh, 9, 2, 56.2 tad idaṃ mama mūḍhasya tathābhūtaṃ vacaḥ sma ha //
MBh, 9, 3, 9.1 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 9, 3, 34.1 naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā /
MBh, 9, 4, 5.1 suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hyaham /
MBh, 9, 4, 21.1 kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām /
MBh, 9, 4, 25.2 nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ //
MBh, 9, 4, 39.1 ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ /
MBh, 9, 4, 41.1 taistvayaṃ racitaḥ panthā durgamo hi punar bhavet /
MBh, 9, 4, 45.1 so 'ham etādṛśaṃ kṛtvā jagato 'sya parābhavam /
MBh, 9, 5, 18.2 ayaṃ kulena vīryeṇa tejasā yaśasā śriyā /
MBh, 9, 5, 23.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 9, 6, 31.1 sadevaloke kṛtsne 'sminnānyastvattaḥ pumān bhavet /
MBh, 9, 6, 35.1 na caivātra dayā kāryā mātulo 'yaṃ mameti vai /
MBh, 9, 9, 14.1 hayāṃścāsya śaraistīkṣṇaiḥ preṣayāmāsa mṛtyave /
MBh, 9, 9, 35.2 sārathiṃ cāsya rājendra śarair vivyadhatuḥ śitaiḥ //
MBh, 9, 11, 56.1 dhvajāgraṃ cāsya samare kuntīputro yudhiṣṭhiraḥ /
MBh, 9, 12, 10.1 sārathiṃ cāsya samare śareṇānataparvaṇā /
MBh, 9, 14, 24.1 athāsya saśaraṃ cāpaṃ muṣṭau cicheda māriṣa /
MBh, 9, 15, 17.2 bhāgo 'vaśiṣṭa eko 'yaṃ mama śalyo mahārathaḥ //
MBh, 9, 15, 19.1 cakrarakṣāvimau śūrau mama mādravatīsutau /
MBh, 9, 15, 20.1 sādhvimau mātulaṃ yuddhe kṣatradharmapuraskṛtau /
MBh, 9, 15, 21.2 iti satyām imāṃ vāṇīṃ lokavīrā nibodhata //
MBh, 9, 15, 34.2 na cāsya vivaraṃ kaścid dadarśa carato raṇe //
MBh, 9, 15, 40.1 punaścāsya dhanuścitraṃ gajarājakaropamam /
MBh, 9, 15, 61.2 dhanuścāsya śitāgreṇa bāṇena nirakṛntata //
MBh, 9, 15, 62.2 avidhyat kārmukaṃ cāsya kṣureṇa nirakṛntata //
MBh, 9, 15, 63.1 athāsya nijaghānāśvāṃścaturo nataparvabhiḥ /
MBh, 9, 15, 64.1 tato 'sya dīpyamānena pītena niśitena ca /
MBh, 9, 16, 26.1 athāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃnahanīyamadhyāt /
MBh, 9, 16, 28.1 taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ bhīmaḥ śarair asya cakarta varma /
MBh, 9, 16, 31.1 athāsya carmāpratimaṃ nyakṛntad bhīmo mahātmā daśabhiḥ pṛṣatkaiḥ /
MBh, 9, 16, 61.2 kārmukaṃ cāsya cicheda kṣurābhyāṃ dhvajam eva ca //
MBh, 9, 16, 62.1 tato 'sya dīpyamānena sudṛḍhena śitena ca /
MBh, 9, 16, 72.1 sātyakiṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 17, 12.2 bhrātaro vāsya te śūrā dṛśyante neha kecana //
MBh, 9, 17, 17.2 na cāsya śāsanaṃ kaścit tatra cakre mahārathaḥ //
MBh, 9, 17, 22.3 alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum //
MBh, 9, 19, 5.2 nāsyāntaraṃ dadṛśuḥ sve pare vā yathā purā vajradharasya daityāḥ //
MBh, 9, 21, 3.2 hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ //
MBh, 9, 21, 37.1 idaṃ citram idaṃ ghoram idaṃ raudram iti prabho /
MBh, 9, 21, 37.1 idaṃ citram idaṃ ghoram idaṃ raudram iti prabho /
MBh, 9, 21, 37.1 idaṃ citram idaṃ ghoram idaṃ raudram iti prabho /
MBh, 9, 23, 8.1 duryodhanam idaṃ vākyaṃ hṛṣṭarūpo viśāṃ pate /
MBh, 9, 23, 16.1 aṣṭādaśa dinānyadya yuddhasyāsya janārdana /
MBh, 9, 23, 17.1 anantakalpā dhvajinī bhūtvā hyeṣāṃ mahātmanām /
MBh, 9, 23, 24.1 alpāvaśiṣṭe sainye 'smin sūtaputre ca pātite /
MBh, 9, 23, 36.2 tathāsya dṛśyate ceṣṭā nītiścaiva viśāṃ pate /
MBh, 9, 23, 43.1 tad idaṃ vacanaṃ teṣāṃ niruktaṃ vai janārdana /
MBh, 9, 23, 47.2 duryodhanaṃ durātmānaṃ vāhinīṃ cāsya saṃyuge //
MBh, 9, 24, 20.3 sāratheścāsya bhallena śiraḥ kāyād apāharat //
MBh, 9, 24, 41.1 idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ /
MBh, 9, 25, 27.2 athāsyādadataḥ khaḍgaṃ śatacandraṃ ca bhānumat /
MBh, 9, 26, 36.2 tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ //
MBh, 9, 26, 45.1 suśarmāṇaṃ raṇe hatvā putrān asya mahārathān /
MBh, 9, 26, 46.1 tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān /
MBh, 9, 26, 48.1 tato 'sya prahasan kruddhaḥ śiraḥ kāyād apāharat /
MBh, 9, 27, 2.1 tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān /
MBh, 9, 27, 24.2 śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 27, 29.1 tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān /
MBh, 9, 27, 52.1 śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ /
MBh, 9, 27, 52.2 chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat //
MBh, 9, 28, 7.2 uvāca sahitān sarvān dhārtarāṣṭra idaṃ vacaḥ //
MBh, 9, 28, 27.1 idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā /
MBh, 9, 28, 35.2 kim anena gṛhītena nānenārtho 'sti jīvatā //
MBh, 9, 28, 35.2 kim anena gṛhītena nānenārtho 'sti jīvatā //
MBh, 9, 28, 43.1 tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā /
MBh, 9, 28, 51.1 ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt /
MBh, 9, 28, 51.2 asmiṃstoyahrade suptaṃ jīvantaṃ bhṛśavikṣatam //
MBh, 9, 28, 74.1 api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo 'bhūt sudāruṇam /
MBh, 9, 28, 76.2 ekādaśacamūbhartā bhrātaraścāsya sūditāḥ /
MBh, 9, 28, 84.2 asmin kurukṣaye vṛtte diṣṭyā tvaṃ putra jīvasi //
MBh, 9, 28, 88.1 tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ /
MBh, 9, 28, 91.1 prāptakālam idaṃ sarvaṃ bhavato bharatakṣaye /
MBh, 9, 29, 16.1 na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ /
MBh, 9, 29, 20.2 yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe //
MBh, 9, 29, 29.2 anyonyam abruvan rājanmṛgavyādhāḥ śanair idam //
MBh, 9, 29, 59.2 kṛtavarmā kṛpo drauṇī rājānam idam abruvan //
MBh, 9, 29, 60.1 ime hyāyānti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ /
MBh, 9, 30, 2.3 vāsudevam idaṃ vākyam abravīt kurunandanaḥ //
MBh, 9, 30, 3.1 paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām /
MBh, 9, 30, 3.2 viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam //
MBh, 9, 30, 4.1 daivīṃ māyām imāṃ kṛtvā salilāntargato hyayam /
MBh, 9, 30, 4.1 daivīṃ māyām imāṃ kṛtvā salilāntargato hyayam /
MBh, 9, 30, 5.1 yadyasya samare sāhyaṃ kurute vajrabhṛt svayam /
MBh, 9, 30, 6.2 māyāvina imāṃ māyāṃ māyayā jahi bhārata /
MBh, 9, 30, 16.1 suyodhana kimartho 'yam ārambho 'psu kṛtastvayā /
MBh, 9, 30, 23.2 imānnipatitān dṛṣṭvā putrān bhrātṝn pitṝṃstathā //
MBh, 9, 30, 33.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 9, 30, 37.2 idam ambhaḥ praviṣṭo 'smi śramāt tvidam anuṣṭhitam //
MBh, 9, 30, 37.2 idam ambhaḥ praviṣṭo 'smi śramāt tvidam anuṣṭhitam //
MBh, 9, 30, 41.3 ta ime nihatāḥ sarve bhrātaro me janeśvara //
MBh, 9, 30, 45.1 astvidānīm iyaṃ rājan kevalā pṛthivī tava /
MBh, 9, 30, 53.1 adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām /
MBh, 9, 30, 54.2 tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām //
MBh, 9, 30, 55.2 tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi //
MBh, 9, 30, 58.3 māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām //
MBh, 9, 30, 61.1 evam aiśvaryam āsādya praśāsya pṛthivīm imām /
MBh, 9, 30, 63.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 9, 31, 3.1 iyaṃ ca pṛthivī sarvā samlecchāṭavikā bhṛśam /
MBh, 9, 31, 25.1 ayam iṣṭaṃ ca te kāmaṃ vīra bhūyo dadāmyaham /
MBh, 9, 31, 26.3 āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā //
MBh, 9, 31, 28.2 idam ekaṃ gadāyuddhaṃ bhavatvadyādbhutaṃ mahat //
MBh, 9, 31, 44.1 avahāsasya vo 'syādya prativaktāsmi pāṇḍavāḥ /
MBh, 9, 31, 51.2 nābhūd iyaṃ tava prajñā katham evaṃ suyodhana /
MBh, 9, 31, 52.3 imam ekaṃ ca te kāmaṃ vīra bhūyo dadāmyaham //
MBh, 9, 32, 1.3 yudhiṣṭhirasya saṃkruddho vāsudevo 'bravīd idam //
MBh, 9, 32, 2.1 yadi nāma hyayaṃ yuddhe varayet tvāṃ yudhiṣṭhira /
MBh, 9, 32, 3.1 kim idaṃ sāhasaṃ rājaṃstvayā vyāhṛtam īdṛśam /
MBh, 9, 32, 6.1 nānyam asyānupaśyāmi pratiyoddhāram āhave /
MBh, 9, 32, 7.1 tad idaṃ dyūtam ārabdhaṃ punar eva yathā purā /
MBh, 9, 32, 9.1 so 'yaṃ rājaṃstvayā śatruḥ same pathi niveśitaḥ /
MBh, 9, 32, 17.1 adhyardhena guṇeneyaṃ gadā gurutarī mama /
MBh, 9, 32, 19.3 hṛṣṭaḥ saṃpūjayāmāsa vacanaṃ cedam abravīt //
MBh, 9, 32, 24.2 tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi //
MBh, 9, 33, 6.2 svāgataṃ kuśalaṃ cāsmai paryapṛcchad yathātatham //
MBh, 9, 33, 15.2 idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata //
MBh, 9, 34, 8.2 akriyāyāṃ naravyāghra pāṇḍavān idam abravīt //
MBh, 9, 34, 11.2 kriyatām iti tat kṛṣṇo nāsya cakre vacastadā //
MBh, 9, 34, 43.2 sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā //
MBh, 9, 34, 44.2 tato 'sya kupitānyāsannakṣatrāṇi mahātmanaḥ //
MBh, 9, 34, 60.2 kim idaṃ bhavato rūpam īdṛśaṃ na prakāśate //
MBh, 9, 34, 61.1 kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam /
MBh, 9, 34, 64.2 kṣayāccaivāsya deveśa prajāścāpi gatāḥ kṣayam //
MBh, 9, 35, 12.2 tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā //
MBh, 9, 35, 20.2 kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam //
MBh, 9, 35, 42.2 asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam //
MBh, 9, 35, 50.1 bhavitārau mayā śaptau pāpenānena karmaṇā /
MBh, 9, 36, 24.1 evaṃ khyāto narapate loke 'smin sa vanaspatiḥ /
MBh, 9, 37, 1.3 kathaṃ siddhaśca bhagavān kaścāsya niyamo 'bhavat //
MBh, 9, 37, 3.2 rājan sapta sarasvatyo yābhir vyāptam idaṃ jagat /
MBh, 9, 37, 11.2 abruvann ṛṣayo rājannāyaṃ yajño mahāphalaḥ /
MBh, 9, 37, 33.1 idam anyacca rājendra śṛṇvāścaryataraṃ bhuvi /
MBh, 9, 37, 36.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 9, 37, 38.2 harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama /
MBh, 9, 37, 44.1 tvayā sṛṣṭam idaṃ viśvaṃ vadantīha manīṣiṇaḥ /
MBh, 9, 37, 49.1 saptasārasvate cāsmin yo mām arciṣyate naraḥ /
MBh, 9, 38, 6.2 yatrāsya nītir akhilā prādurbhūtā mahātmanaḥ /
MBh, 9, 38, 8.3 muktaḥ kathaṃ cāsya śiro lagnaṃ kena ca hetunā //
MBh, 9, 38, 28.2 jñātvā tīrthaguṇāṃścaiva prāhedam ṛṣisattamaḥ /
MBh, 9, 39, 7.1 asmiṃstīrthe mahānadyā adyaprabhṛti mānavaḥ /
MBh, 9, 39, 23.1 so 'smiṃstīrthavare rājan sarasvatyāḥ samāhitaḥ /
MBh, 9, 39, 25.2 na cāsya niyamād buddhir apayāti mahātmanaḥ //
MBh, 9, 39, 27.2 amanyata mahātejā varado varam asya tat //
MBh, 9, 40, 12.3 sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ //
MBh, 9, 40, 19.1 tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān /
MBh, 9, 41, 2.1 kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho /
MBh, 9, 41, 5.2 yatrāsya karma tad ghoraṃ pravadanti manīṣiṇaḥ //
MBh, 9, 41, 10.3 tasya buddhir iyaṃ hyāsīd dharmanityasya bhārata //
MBh, 9, 41, 11.1 iyaṃ sarasvatī tūrṇaṃ matsamīpaṃ tapodhanam /
MBh, 9, 41, 20.1 sābhigamya vasiṣṭhaṃ tu imam artham acodayat /
MBh, 9, 41, 27.1 idam antaram ityeva tataḥ sā saritāṃ varā /
MBh, 9, 41, 29.2 vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamaiḥ //
MBh, 9, 41, 31.2 tvam eva vāṇī svāhā tvaṃ tvayyāyattam idaṃ jagat /
MBh, 9, 42, 8.2 āhūya saritāṃ śreṣṭhām idaṃ vacanam abruvan //
MBh, 9, 42, 9.1 kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hyayam /
MBh, 9, 42, 15.2 na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ //
MBh, 9, 42, 16.2 pakṣo 'yaṃ vardhate 'smākaṃ yataḥ sma brahmarākṣasāḥ //
MBh, 9, 42, 27.3 katham asmiṃśca tīrthe vai āplutyākalmaṣo 'bhavat //
MBh, 9, 42, 29.2 tenendraḥ sakhyam akarot samayaṃ cedam abravīt //
MBh, 9, 42, 31.2 cichedāsya śiro rājann apāṃ phenena vāsavaḥ //
MBh, 9, 43, 1.2 sarasvatyāḥ prabhāvo 'yam uktaste dvijasattama /
MBh, 9, 43, 4.2 kuruvaṃśasya sadṛśam idaṃ kautūhalaṃ tava /
MBh, 9, 43, 11.2 mamāyam iti tāḥ sarvāḥ putrārthinyo 'bhicakramuḥ //
MBh, 9, 43, 35.1 kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati /
MBh, 9, 43, 43.2 idam ūcur vaco rājan kārttikeyapriyepsayā //
MBh, 9, 43, 44.1 asya bālasya bhagavann ādhipatyaṃ yathepsitam /
MBh, 9, 43, 45.2 manasā cintayāmāsa kim ayaṃ labhatām iti //
MBh, 9, 43, 49.2 tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ //
MBh, 9, 44, 22.2 caturtham asyānucaraṃ khyātaṃ kumudamālinam //
MBh, 9, 44, 102.1 punaḥ praharaṇānyeṣāṃ kīrtyamānāni me śṛṇu /
MBh, 9, 45, 1.2 śṛṇu mātṛgaṇān rājan kumārānucarān imān /
MBh, 9, 46, 1.2 atyadbhutam idaṃ brahmañśrutavān asmi tattvataḥ /
MBh, 9, 46, 4.1 apāṃ patiḥ kathaṃ hyasminn abhiṣiktaḥ surāsuraiḥ /
MBh, 9, 46, 5.2 śṛṇu rājann idaṃ citraṃ pūrvakalpe yathātatham /
MBh, 9, 46, 5.4 varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan //
MBh, 9, 46, 7.2 samudro 'yaṃ tava vaśe bhaviṣyati nadīpatiḥ //
MBh, 9, 46, 27.2 vāhanaṃ cāsya tad dattaṃ haṃsayuktaṃ manoramam /
MBh, 9, 47, 12.2 yadartham ayam ārambhastava kalyāṇi hṛdgataḥ //
MBh, 9, 47, 15.2 devatvaṃ yānti kalyāṇi śṛṇu cedaṃ vaco mama //
MBh, 9, 47, 24.1 atha tat karma dṛṣṭvāsyāḥ prītastribhuvaneśvaraḥ /
MBh, 9, 47, 27.1 idaṃ ca te tīrthavaraṃ sthiraṃ loke bhaviṣyati /
MBh, 9, 47, 28.1 asmin khalu mahābhāge śubhe tīrthavare purā /
MBh, 9, 47, 39.1 upasarpasva dharmajñe yathāpūrvam imān ṛṣīn /
MBh, 9, 47, 41.2 asyāśca yat tapo viprā na samaṃ tanmataṃ mama //
MBh, 9, 47, 42.1 anayā hi tapasvinyā tapastaptaṃ suduścaram /
MBh, 9, 47, 44.2 bhagavān yadi me prītastīrthaṃ syād idam uttamam /
MBh, 9, 47, 45.1 tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ /
MBh, 9, 47, 48.1 viśeṣo hi tvayā bhadre vrate hyasmin samarpitaḥ /
MBh, 9, 47, 48.2 tathā cedaṃ dadāmyadya niyamena sutoṣitaḥ //
MBh, 9, 47, 59.2 nāma cāsyāḥ sa kṛtavān bhāradvājo mahāmuniḥ //
MBh, 9, 49, 13.2 na cāyam alaso bhikṣur abhyabhāṣata kiṃcana //
MBh, 9, 49, 16.2 kathaṃ bhikṣur ayaṃ prāptaḥ samudre snāta eva ca //
MBh, 9, 49, 23.2 mayā dṛṣṭaḥ samudre ca āśrame ca kathaṃ tvayam //
MBh, 9, 49, 54.2 sarvāścāsya kriyāścakre vidhidṛṣṭena karmaṇā //
MBh, 9, 49, 62.2 jaigīṣavyaṃ tapaścāsya praśaṃsanti tapasvinaḥ //
MBh, 9, 50, 12.2 tataḥ provāca rājendra dadatī putram asya tam /
MBh, 9, 50, 12.3 brahmarṣe tava putro 'yaṃ tvadbhaktyā dhārito mayā //
MBh, 9, 50, 14.1 na vināśam idaṃ gacchet tvatteja iti niścayāt /
MBh, 9, 50, 32.3 nityam udvijate cāsya tejasā pākaśāsanaḥ //
MBh, 9, 50, 43.2 sārasvataṃ muniśreṣṭham idam ūcuḥ samāgatāḥ //
MBh, 9, 51, 1.3 kimarthaṃ ca tapastepe ko vāsyā niyamo 'bhavat //
MBh, 9, 51, 2.1 suduṣkaram idaṃ brahmaṃstvattaḥ śrutam anuttamam /
MBh, 9, 51, 14.1 ityukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ /
MBh, 9, 51, 14.2 ṛṣiḥ prāk śṛṅgavānnāma samayaṃ cedam abravīt //
MBh, 9, 51, 20.1 sānujñātābravīd bhūyo yo 'smiṃstīrthe samāhitaḥ /
MBh, 9, 52, 5.1 kim idaṃ vartate rājan prayatnena pareṇa ca /
MBh, 9, 52, 5.2 rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ //
MBh, 9, 52, 10.1 tacchrutvā cābruvan devāḥ sahasrākṣam idaṃ vacaḥ /
MBh, 9, 52, 21.1 śivaṃ mahat puṇyam idaṃ divaukasāṃ susaṃmataṃ svargaguṇaiḥ samanvitam /
MBh, 9, 53, 3.2 papraccha tān ṛṣīn sarvān kasyāśramavarastvayam //
MBh, 9, 53, 4.2 śṛṇu vistarato rāma yasyāyaṃ pūrvam āśramaḥ //
MBh, 9, 53, 5.2 atrāsya vidhivad yajñāḥ sarve vṛttāḥ sanātanāḥ //
MBh, 9, 53, 20.1 tato 'syākathayad rājannāradaḥ sarvadharmavit /
MBh, 9, 53, 23.3 hato vaikartanaḥ karṇaḥ putrāścāsya mahārathāḥ //
MBh, 9, 53, 33.3 viprāṇāṃ saṃnidhau ślokam agāyad idam acyutaḥ //
MBh, 9, 54, 1.3 yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam //
MBh, 9, 54, 38.1 tato duryodhano rājann idam āha yudhiṣṭhiram /
MBh, 9, 54, 39.1 idaṃ vyavasitaṃ yuddhaṃ mama bhīmasya cobhayoḥ /
MBh, 9, 55, 1.3 yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam //
MBh, 9, 55, 2.1 dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī /
MBh, 9, 55, 3.1 ājñāpya sarvānnṛpatīn bhuktvā cemāṃ vasuṃdharām /
MBh, 9, 55, 17.2 nihatya gadayā pāpam imaṃ kurukulādhamam //
MBh, 9, 55, 18.2 hatvemaṃ pāpakarmāṇaṃ gadayā raṇamūrdhani //
MBh, 9, 55, 19.1 adyāsya śatadhā dehaṃ bhinadmi gadayānayā /
MBh, 9, 55, 19.1 adyāsya śatadhā dehaṃ bhinadmi gadayānayā /
MBh, 9, 55, 19.2 nāyaṃ praveṣṭā nagaraṃ punar vāraṇasāhvayam //
MBh, 9, 55, 22.1 adyāntam eṣāṃ duḥkhānāṃ gantā bharatasattama /
MBh, 9, 55, 22.2 ekāhnā vinihatyemaṃ bhaviṣyāmyātmano 'nṛṇaḥ //
MBh, 9, 55, 24.1 adyāyaṃ kururājasya śaṃtanoḥ kulapāṃsanaḥ /
MBh, 9, 55, 38.1 cirakālepsitaṃ diṣṭyā hṛdayastham idaṃ mama /
MBh, 9, 57, 2.1 anayor vīrayor yuddhe ko jyāyān bhavato mataḥ /
MBh, 9, 57, 3.2 upadeśo 'nayostulyo bhīmastu balavattaraḥ /
MBh, 9, 57, 7.1 so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvārikarśanaḥ /
MBh, 9, 57, 9.1 punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me /
MBh, 9, 57, 12.1 api cośanasā gītaḥ śrūyate 'yaṃ purātanaḥ /
MBh, 9, 57, 14.1 suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam /
MBh, 9, 57, 40.2 mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha //
MBh, 9, 57, 42.2 athāsya samabhidrutya samutkramya ca siṃhavat //
MBh, 9, 58, 3.2 patitaṃ kauravendraṃ tam upagamyedam abravīt //
MBh, 9, 58, 14.2 nṛtyamānaṃ ca bahuśo dharmarājo 'bravīd idam //
MBh, 9, 58, 15.1 mā śiro 'sya padā mardīr mā dharmaste 'tyagānmahān /
MBh, 9, 58, 15.2 rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha //
MBh, 9, 58, 16.1 vidhvasto 'yaṃ hatāmātyo hatabhrātā hataprajaḥ /
MBh, 9, 58, 18.2 netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt //
MBh, 9, 59, 6.2 ayaṃ tvaśāstravinmūḍhaḥ svacchandāt sampravartate //
MBh, 9, 59, 19.1 tad idaṃ vyākulaṃ sarvaṃ kṛtaṃ dharmasya pīḍanāt /
MBh, 9, 59, 23.2 jihmayodhīti loke 'smin khyātiṃ yāsyati pāṇḍavaḥ //
MBh, 9, 59, 28.2 śokopahatasaṃkalpaṃ vāsudevo 'bravīd idam //
MBh, 9, 59, 35.2 ityukte dharmarājena vāsudevo 'bravīd idam /
MBh, 9, 59, 40.1 yastu kartāsya vairasya nikṛtyā nikṛtipriyaḥ /
MBh, 9, 59, 40.2 so 'yaṃ vinihataḥ śete pṛthivyāṃ pṛthivīpate //
MBh, 9, 59, 42.1 seyaṃ ratnasamākīrṇā mahī savanaparvatā /
MBh, 9, 59, 43.3 kṛṣṇasya matam āsthāya vijiteyaṃ vasuṃdharā //
MBh, 9, 60, 4.2 naitān harṣasamāviṣṭān iyaṃ sehe vasuṃdharā //
MBh, 9, 60, 6.2 abruvaṃścāsakṛd vīrā bhīmasenam idaṃ vacaḥ //
MBh, 9, 60, 8.2 tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ //
MBh, 9, 60, 9.2 duryodhanam imaṃ śūraṃ ko 'nyo hanyād vṛkodarāt //
MBh, 9, 60, 21.2 kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā //
MBh, 9, 60, 22.2 diṣṭyā hato 'yaṃ pāpātmā sāmātyajñātibāndhavaḥ //
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
MBh, 9, 60, 32.1 sa cānena nṛśaṃsena dhṛṣṭadyumnena vīryavān /
MBh, 9, 60, 47.2 tad idaṃ nidhanaṃ prāptaṃ ko nu svantataro mayā //
MBh, 9, 60, 50.2 asya vākyasya nidhane kururājasya bhārata /
MBh, 9, 60, 55.2 provācedaṃ vacaḥ kṛṣṇo meghadundubhinisvanaḥ //
MBh, 9, 60, 59.1 tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ /
MBh, 9, 60, 60.1 na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ /
MBh, 9, 61, 15.2 abhavan vismitā rājann arjunaścedam abravīt //
MBh, 9, 61, 16.2 govinda kasmād bhagavan ratho dagdho 'yam agninā //
MBh, 9, 61, 18.2 astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna /
MBh, 9, 61, 19.1 idānīṃ tu viśīrṇo 'yaṃ dagdho brahmāstratejasā /
MBh, 9, 61, 22.2 muktā vīrakṣayād asmāt saṃgrāmānnihatadviṣaḥ /
MBh, 9, 61, 25.3 mukto vīrakṣayād asmāt saṃgrāmād romaharṣaṇāt //
MBh, 9, 62, 2.2 na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam //
MBh, 9, 62, 6.2 yaccātra kāraṇaṃ brahman kāryasyāsya viniścaye //
MBh, 9, 62, 7.2 tvadyukto 'yam anupraśno yanmāṃ pṛcchasi pārthiva /
MBh, 9, 62, 13.1 kathaṃ duḥkham idaṃ tīvraṃ gāndhārī prasahiṣyati /
MBh, 9, 62, 14.2 vāsudevam idaṃ vākyaṃ dharmarājo 'bhyabhāṣata //
MBh, 9, 62, 39.1 yad idaṃ pāṇḍavaiḥ sarvaistava cittānurodhibhiḥ /
MBh, 9, 62, 45.2 yathā mūḍho bhavān pūrvam asminn arthe samudyate //
MBh, 9, 62, 56.2 tvatsamā nāsti loke 'sminn adya sīmantinī śubhe //
MBh, 9, 62, 59.1 tad idaṃ samanuprāptaṃ tava vākyaṃ nṛpātmaje /
MBh, 9, 63, 6.3 garhayan pāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedam athābravīt //
MBh, 9, 63, 8.2 imām avasthāṃ prāpto 'smi kālo hi duratikramaḥ //
MBh, 9, 63, 10.1 ākhyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare /
MBh, 9, 63, 12.1 idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam /
MBh, 9, 64, 16.2 nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha //
MBh, 9, 64, 22.2 uvāca rājan putras te prāptakālam idaṃ vacaḥ //
MBh, 9, 64, 24.1 īdṛśo martyadharmo 'yaṃ dhātrā nirdiṣṭa ucyate /
MBh, 9, 64, 25.1 so 'yaṃ māṃ samanuprāptaḥ pratyakṣaṃ bhavatāṃ hi yaḥ /
MBh, 9, 64, 28.1 diṣṭyā ca vo 'haṃ paśyāmi muktān asmāj janakṣayāt /
MBh, 9, 64, 35.2 bāṣpavihvalayā vācā rājānam idam abravīt //
MBh, 9, 64, 37.1 śṛṇu cedaṃ vaco mahyaṃ satyena vadataḥ prabho /
MBh, 10, 1, 7.2 aśraddheyam idaṃ karma kṛtaṃ bhīmena saṃjaya /
MBh, 10, 1, 41.1 kṣaṇenāhan sa balavān ye 'sya dṛṣṭipathe sthitāḥ /
MBh, 10, 1, 44.1 upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge /
MBh, 10, 1, 50.1 asminn arthe purā gītau śrūyete dharmacintakaiḥ /
MBh, 10, 1, 58.1 vṛkodareṇa kṣudreṇa sunṛśaṃsam idaṃ kṛtam /
MBh, 10, 1, 61.2 siṃhanādaśca śūrāṇāṃ śrūyate sumahān ayam //
MBh, 10, 1, 63.1 pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam /
MBh, 10, 1, 65.2 yathā hyasyedṛśī niṣṭhā kṛte kārye 'pi duṣkare //
MBh, 10, 1, 66.2 vyāpanne 'sminmahatyarthe yannaḥ śreyastad ucyatām //
MBh, 10, 2, 10.2 tathāsya karmaṇaḥ kartur abhinirvartate phalam //
MBh, 10, 2, 15.2 dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ //
MBh, 10, 2, 16.2 nāsya vācyaṃ bhavet kiṃcit tattvaṃ cāpyadhigacchati //
MBh, 10, 2, 21.1 samyag īhā punar iyaṃ yo vṛddhān upasevate /
MBh, 10, 2, 22.2 te 'sya yoge paraṃ mūlaṃ tanmūlā siddhir ucyate //
MBh, 10, 2, 25.1 so 'yaṃ duryodhanenārtho lubdhenādīrghadarśinā /
MBh, 10, 2, 28.2 asmān apyanayastasmāt prāpto 'yaṃ dāruṇo mahān //
MBh, 10, 2, 29.1 anena tu mamādyāpi vyasanenopatāpitā /
MBh, 10, 3, 17.1 upajātā vyasanajā yeyam adya matir mama /
MBh, 10, 3, 25.3 vayaṃ jitā matāścaiṣāṃ śrāntā vyāyamanena ca //
MBh, 10, 3, 25.3 vayaṃ jitā matāścaiṣāṃ śrāntā vyāyamanena ca //
MBh, 10, 4, 1.2 diṣṭyā te pratikartavye matir jāteyam acyuta /
MBh, 10, 4, 5.1 śaktastvam asi vikrāntuṃ viśramasva niśām imām /
MBh, 10, 4, 5.2 ciraṃ te jāgratastāta svapa tāvanniśām imām //
MBh, 10, 4, 11.3 viśramasva tvam avyagraḥ svapa cemāṃ niśāṃ sukham //
MBh, 10, 4, 22.1 tad idaṃ samanuprāptaṃ paśya me 'dya catuṣṭayam /
MBh, 10, 4, 23.1 kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran /
MBh, 10, 4, 29.1 yaścāyaṃ mitrapakṣo me mayi jīvati nirjitaḥ /
MBh, 10, 4, 31.1 na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃcana /
MBh, 10, 4, 31.2 na taṃ paśyāmi loke 'smin yo māṃ kāryānnivartayet /
MBh, 10, 5, 13.2 na ca te jātu loke 'smin susūkṣmam api kilbiṣam //
MBh, 10, 5, 16.3 taistu pūrvamayaṃ setuḥ śatadhā vidalīkṛtaḥ //
MBh, 10, 5, 26.1 tvare cāham anenādya yad idaṃ me cikīrṣitam /
MBh, 10, 5, 26.1 tvare cāham anenādya yad idaṃ me cikīrṣitam /
MBh, 10, 5, 29.2 kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam //
MBh, 10, 5, 31.2 tābhyāṃ tathyaṃ tadācakhyau yad asyātmacikīrṣitam //
MBh, 10, 6, 12.2 rathaśaktiṃ mumocāsmai dīptām agniśikhām iva //
MBh, 10, 6, 28.1 tad idaṃ duṣpraṇītena bhayaṃ māṃ samupasthitam /
MBh, 10, 6, 29.1 idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam /
MBh, 10, 6, 30.1 dhruvaṃ yeyam adharme me pravṛttā kaluṣā matiḥ /
MBh, 10, 6, 30.2 tasyāḥ phalam idaṃ ghoraṃ pratighātāya dṛśyate //
MBh, 10, 6, 31.1 tad idaṃ daivavihitaṃ mama saṃkhye nivartanam /
MBh, 10, 6, 32.2 daivadaṇḍam imaṃ ghoraṃ sa hi me nāśayiṣyati //
MBh, 10, 7, 12.1 imāṃ cāpyāpadaṃ ghorāṃ tarāmyadya sudustarām /
MBh, 10, 7, 54.1 imam ātmānam adyāhaṃ jātam āṅgirase kule /
MBh, 10, 7, 55.2 asyām āpadi viśvātmann upākurmi tavāgrataḥ //
MBh, 10, 7, 63.2 abhibhūtāstu kālena naiṣām adyāsti jīvitam //
MBh, 10, 7, 64.2 āviveśa dadau cāsmai vimalaṃ khaḍgam uttamam //
MBh, 10, 8, 6.2 prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt //
MBh, 10, 8, 22.2 abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ //
MBh, 10, 8, 32.1 dhṛṣṭadyumnaṃ ca hatvā sa tāṃścaivāsya padānugān /
MBh, 10, 8, 54.2 sa vihvalo yayau bhūmiṃ tato 'syāpāharacchiraḥ //
MBh, 10, 8, 69.2 idaṃ tad ityamanyanta daivenopanipīḍitāḥ //
MBh, 10, 8, 73.1 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam /
MBh, 10, 8, 73.1 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam /
MBh, 10, 8, 116.2 asāṃnidhyāddhi pārthānām idaṃ naḥ kadanaṃ kṛtam //
MBh, 10, 8, 119.1 tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ /
MBh, 10, 8, 131.2 idaṃ varam idaṃ medhyam idaṃ svādviti cābruvan //
MBh, 10, 8, 131.2 idaṃ varam idaṃ medhyam idaṃ svādviti cābruvan //
MBh, 10, 8, 131.2 idaṃ varam idaṃ medhyam idaṃ svādviti cābruvan //
MBh, 10, 8, 145.1 atha kasmāddhate kṣatre karmedaṃ kṛtavān asau /
MBh, 10, 8, 147.1 sātyakeścāpi karmedaṃ droṇaputreṇa sādhitam /
MBh, 10, 8, 149.2 idaṃ harṣācca sumahad ādade vākyam uttamam //
MBh, 10, 9, 10.2 na daivasyātibhāro 'sti yad ayaṃ rudhirokṣitaḥ /
MBh, 10, 9, 11.2 gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi //
MBh, 10, 9, 12.1 iyam enaṃ gadā śūraṃ na jahāti raṇe raṇe /
MBh, 10, 9, 13.1 paśyemāṃ saha vīreṇa jāmbūnadavibhūṣitām /
MBh, 10, 9, 15.2 sa bhūmau nihataḥ śete kururājaḥ parair ayam //
MBh, 10, 9, 21.1 kālo nūnaṃ mahārāja loke 'smin balavattaraḥ /
MBh, 10, 9, 29.3 bhikṣukau vicariṣyete śocantau pṛthivīm imām //
MBh, 10, 9, 41.1 duḥkhaṃ nūnaṃ kuruśreṣṭha cariṣyāmo mahīm imām /
MBh, 10, 9, 52.2 pratilabhya punaśceta idaṃ vacanam abravīt //
MBh, 10, 10, 12.2 jayo 'yam ajayākāro jayastasmāt parājayaḥ //
MBh, 10, 10, 16.2 ye vyamucyanta karṇasya pramādāt ta ime hatāḥ //
MBh, 10, 11, 10.1 diṣṭyā rājaṃstvam adyemām akhilāṃ bhokṣyase mahīm /
MBh, 10, 12, 6.1 tatputro 'syaivam evainam anvayācad amarṣaṇaḥ /
MBh, 10, 12, 8.2 idam astraṃ prayoktavyaṃ mānuṣeṣu viśeṣataḥ //
MBh, 10, 12, 18.1 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā /
MBh, 10, 12, 18.1 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā /
MBh, 10, 12, 18.1 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā /
MBh, 10, 12, 18.1 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā /
MBh, 10, 12, 28.2 noktapurvam idaṃ vākyaṃ yat tvaṃ mām abhibhāṣase //
MBh, 10, 12, 31.2 na prārthitam abhūnmūḍha yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 32.2 na gadena na sāmbena yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 33.2 noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 33.2 noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 35.1 evam ukto mayā drauṇir mām idaṃ pratyuvāca ha /
MBh, 10, 13, 16.2 bhrātarau pṛṣṭhataścāsya janārdanarathe sthitau /
MBh, 10, 13, 16.3 vyathitātmābhavad drauṇiḥ prāptaṃ cedam amanyata //
MBh, 10, 14, 2.2 droṇopadiṣṭaṃ tasyāyaṃ kālaḥ saṃprati pāṇḍava //
MBh, 10, 15, 3.1 saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ /
MBh, 10, 15, 14.1 adharmaśca kṛto 'nena dhārtarāṣṭraṃ jighāṃsatā /
MBh, 10, 15, 15.1 ataḥ sṛṣṭam idaṃ brahmanmayāstram akṛtātmanā /
MBh, 10, 15, 17.1 tad idaṃ pāṇḍaveyānām antakāyābhisaṃhitam /
MBh, 10, 15, 18.1 kṛtaṃ pāpam idaṃ brahman roṣāviṣṭena cetasā /
MBh, 10, 15, 20.2 visṛṣṭam arjunenedaṃ punaśca pratisaṃhṛtam //
MBh, 10, 15, 22.2 sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi //
MBh, 10, 15, 27.1 maṇiṃ caitaṃ prayacchaibhyo yaste śirasi tiṣṭhati /
MBh, 10, 15, 28.3 avāptānīha tebhyo 'yaṃ maṇir mama viśiṣyate //
MBh, 10, 15, 30.2 evaṃvīryo maṇir ayaṃ na me tyājyaḥ kathaṃcana //
MBh, 10, 15, 31.2 ayaṃ maṇir ayaṃ cāham iṣīkā nipatiṣyati /
MBh, 10, 15, 31.2 ayaṃ maṇir ayaṃ cāham iṣīkā nipatiṣyati /
MBh, 10, 16, 1.3 hṛṣyamāṇa idaṃ vākyaṃ drauṇiṃ pratyabravīt tadā //
MBh, 10, 16, 3.2 etad asya parikṣittvaṃ garbhasthasya bhaviṣyati //
MBh, 10, 16, 4.2 parikṣid bhavitā hyeṣāṃ punar vaṃśakaraḥ sutaḥ //
MBh, 10, 16, 5.2 drauṇiḥ paramasaṃrabdhaḥ pratyuvācedam uttaram //
MBh, 10, 16, 10.1 tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi /
MBh, 10, 16, 10.2 trīṇi varṣasahasrāṇi cariṣyasi mahīm imām /
MBh, 10, 16, 18.3 satyavāg astu bhagavān ayaṃ ca puruṣottamaḥ //
MBh, 10, 16, 25.2 pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt //
MBh, 10, 16, 26.1 ayaṃ bhadre tava maṇiḥ putrahantā jitaḥ sa te /
MBh, 10, 16, 32.1 yaśo 'sya pātitaṃ devi śarīraṃ tvavaśeṣitam /
MBh, 10, 17, 1.3 śocan yudhiṣṭhiro rājā dāśārham idam abravīt //
MBh, 10, 17, 8.2 yāni cāsya purāṇāni karmāṇi vividhānyuta //
MBh, 10, 17, 9.2 viceṣṭate jagaccedaṃ sarvam asyaiva karmaṇā //
MBh, 10, 17, 9.2 viceṣṭate jagaccedaṃ sarvam asyaiva karmaṇā //
MBh, 10, 17, 15.2 yair imaṃ vyakarot sarvaṃ bhūtagrāmaṃ caturvidham //
MBh, 10, 17, 17.2 ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām //
MBh, 10, 17, 17.2 ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām //
MBh, 10, 17, 20.2 udatiṣṭhajjalājjyeṣṭhaḥ prajāścemā dadarśa saḥ //
MBh, 10, 17, 24.2 prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai //
MBh, 10, 17, 24.2 prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai //
MBh, 10, 18, 23.1 tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha /
MBh, 10, 18, 23.2 sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan //
MBh, 10, 18, 24.2 prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān //
MBh, 11, 1, 6.3 nirjaneyaṃ vasumatī śūnyā saṃprati kevalā //
MBh, 11, 1, 10.3 duḥkhaṃ nūnaṃ bhaviṣyāmi vicaran pṛthivīm imām //
MBh, 11, 1, 17.2 yasyedaṃ phalam adyeha mayā mūḍhena bhujyate //
MBh, 11, 1, 29.2 paścāttāpam idaṃ prāptaṃ na tvaṃ śocitum arhasi //
MBh, 11, 1, 33.1 tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ /
MBh, 11, 2, 15.2 ārogyaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 11, 2, 16.2 apyabhāvena yujyeta taccāsya na nivartate //
MBh, 11, 3, 1.2 subhāṣitair mahāprājña śoko 'yaṃ vigato mama /
MBh, 11, 3, 4.1 aśāśvatam idaṃ sarvaṃ cintyamānaṃ nararṣabha /
MBh, 11, 3, 4.2 kadalīsaṃnibho lokaḥ sāro hyasya na vidyate //
MBh, 11, 4, 9.1 ayaṃ na budhyate tāvad yamalokam athāgatam /
MBh, 11, 4, 14.1 adhruve jīvaloke 'smin yo dharmam anupālayan /
MBh, 11, 5, 1.2 yad idaṃ dharmagahanaṃ buddhyā samanugamyate /
MBh, 11, 5, 5.1 tad asya dṛṣṭvā hṛdayam udvegam agamat param /
MBh, 11, 5, 13.1 atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ /
MBh, 11, 5, 17.3 na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe //
MBh, 11, 5, 18.2 na cāsya jīvite rājannirvedaḥ samajāyata //
MBh, 11, 6, 4.2 upamānam idaṃ rājanmokṣavidbhir udāhṛtam /
MBh, 11, 7, 6.1 so 'yaṃ lokasamāvarto martyānāṃ bharatarṣabha /
MBh, 11, 7, 11.2 krameṇāsya pralumpanti rūpam āyustathaiva ca //
MBh, 11, 7, 14.2 sa tu saṃsāracakre 'smiṃścakravat parivartate //
MBh, 11, 8, 3.1 saṃjayaḥ suhṛdaścānye dvāḥsthā ye cāsya saṃmatāḥ /
MBh, 11, 8, 9.1 tad idaṃ vyasanaṃ prāptaṃ mayā bhāgyaviparyayāt /
MBh, 11, 8, 15.1 pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ /
MBh, 11, 8, 28.2 daivayogāt samutpannā bhrātaraścāsya tādṛśāḥ //
MBh, 11, 8, 31.2 putrāstava durātmāno yair iyaṃ ghātitā mahī //
MBh, 11, 8, 47.1 idaṃ tu vacanaṃ śrutvā tava daivaniyogajam /
MBh, 11, 9, 20.2 abhāvaḥ syād ayaṃ prāpta iti bhūtāni menire //
MBh, 11, 10, 2.2 aśrukaṇṭhā viniḥśvasya rudantam idam abruvan //
MBh, 11, 10, 5.2 gāndhārīṃ putraśokārtām idaṃ vacanam abravīt //
MBh, 11, 11, 22.2 vāsudevo varaḥ puṃsām idaṃ vacanam abravīt //
MBh, 11, 11, 27.2 bhīmasya seyaṃ kauravya tavaivopahṛtā mayā //
MBh, 11, 13, 7.2 rajo nigṛhyatām etacchṛṇu cedaṃ vaco mama //
MBh, 11, 13, 14.2 karṇaduḥśāsanābhyāṃ ca vṛtto 'yaṃ kurusaṃkṣayaḥ //
MBh, 11, 14, 1.3 gāndhārīṃ pratyuvācedaṃ vacaḥ sānunayaṃ tadā //
MBh, 11, 14, 4.1 sainyasyaiko 'vaśiṣṭo 'yaṃ gadāyuddhe ca vīryavān /
MBh, 11, 14, 10.1 vairasyāsya gataḥ pāraṃ hatvā duryodhanaṃ raṇe /
MBh, 11, 14, 11.3 kṛtavāṃścāpi tat sarvaṃ yad idaṃ bhāṣase mayi //
MBh, 11, 14, 20.2 vṛddhasyāsya śataṃ putrānnighnaṃstvam aparājitaḥ /
MBh, 11, 14, 21.2 katham andhadvayasyāsya yaṣṭir ekā na varjitā //
MBh, 11, 15, 2.2 yudhiṣṭhira idaṃ caināṃ madhuraṃ vākyam abravīt //
MBh, 11, 15, 4.2 tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛddruhaḥ //
MBh, 11, 15, 17.1 manye lokavināśo 'yaṃ kālaparyāyacoditaḥ /
MBh, 11, 15, 18.1 idaṃ tat samanuprāptaṃ vidurasya vaco mahat /
MBh, 11, 16, 30.2 paśyemān puruṣavyāghrān saṃśāntān pāvakān iva //
MBh, 11, 16, 42.1 tān imāḥ paridevanti duḥkhārtāḥ paramāṅganāḥ /
MBh, 11, 16, 46.1 āsām aparipūrṇārthaṃ niśamya paridevitam /
MBh, 11, 16, 51.2 apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ //
MBh, 11, 16, 51.2 apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ //
MBh, 11, 16, 58.2 yad imāḥ kurvate sarvā rūpam uccāvacaṃ striyaḥ //
MBh, 11, 17, 4.3 samīpasthaṃ hṛṣīkeśam idaṃ vacanam abravīt //
MBh, 11, 17, 5.1 upasthite 'smin saṃgrāme jñātīnāṃ saṃkṣaye vibho /
MBh, 11, 17, 5.2 mām ayaṃ prāha vārṣṇeya prāñjalir nṛpasattamaḥ /
MBh, 11, 17, 5.3 asmiñ jñātisamuddharṣe jayam ambā bravītu me //
MBh, 11, 17, 10.1 yo 'yaṃ mūrdhāvasiktānām agre yāti paraṃtapaḥ /
MBh, 11, 17, 10.2 so 'yaṃ pāṃsuṣu śete 'dya paśya kālasya paryayam //
MBh, 11, 17, 22.1 idaṃ kṛcchrataraṃ paśya putrasyāpi vadhānmama /
MBh, 11, 17, 22.2 yad imāḥ paryupāsante hatāñ śūrān raṇe striyaḥ //
MBh, 11, 17, 25.1 kathaṃ tu śatadhā nedaṃ hṛdayaṃ mama dīryate /
MBh, 11, 17, 30.2 dhruvaṃ lokān avāpto 'yaṃ nṛpo bāhubalārjitān //
MBh, 11, 18, 2.1 idaṃ duḥkhataraṃ me 'dya yad imā muktamūrdhajāḥ /
MBh, 11, 18, 2.1 idaṃ duḥkhataraṃ me 'dya yad imā muktamūrdhajāḥ /
MBh, 11, 18, 3.2 āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām //
MBh, 11, 18, 12.1 tad idaṃ dharmarājena yātitaṃ no janārdana /
MBh, 11, 18, 21.1 uktā hyanena pāñcālī sabhāyāṃ dyūtanirjitā /
MBh, 11, 19, 3.1 asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān /
MBh, 11, 19, 4.1 asya bhāryāmiṣaprepsūn gṛdhrān etāṃstapasvinī /
MBh, 11, 19, 11.2 dhārtarāṣṭram imaṃ paśya pratimānaṃ danuṣmatām //
MBh, 11, 19, 13.2 citrarūpam idaṃ kṛṣṇa vicitraṃ pratibhāti me //
MBh, 11, 20, 9.2 ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ //
MBh, 11, 20, 14.1 āryām ārya subhadrāṃ tvam imāṃśca tridaśopamān /
MBh, 11, 20, 31.1 āsām ātapataptānām āyāsena ca yoṣitām /
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 11, 22, 6.1 atīva mukhavarṇo 'sya nihatasyāpi śobhate /
MBh, 11, 23, 29.2 so 'yaṃ śastrabhṛtāṃ śreṣṭho droṇaḥ śastraiḥ pṛthak kṛtaḥ //
MBh, 11, 23, 33.1 vandanārhāvimau tasya bandibhir vanditau śubhau /
MBh, 11, 24, 4.1 diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam /
MBh, 11, 24, 13.1 bībhatsur atibībhatsaṃ karmedam akarot katham /
MBh, 11, 24, 17.1 ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ /
MBh, 11, 24, 27.2 evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ //
MBh, 11, 24, 28.1 kathaṃ ca nāyaṃ tatrāpi putrānme bhrātṛbhiḥ saha /
MBh, 11, 25, 3.1 imau tau parighaprakhyau bāhū śubhatalāṅgulī /
MBh, 11, 25, 8.1 āsām āyatanetrāṇāṃ susvarāṇāṃ janārdana /
MBh, 11, 25, 11.1 asya gātragatān bāṇān kārṣṇibāhubalārpitān /
MBh, 11, 25, 12.1 āsāṃ sarvānavadyānām ātapena pariśramāt /
MBh, 11, 25, 23.1 asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam /
MBh, 11, 25, 30.1 ta ime nihatāḥ saṃkhye paśya kālasya paryayam /
MBh, 11, 25, 30.3 yad ime nihatāḥ śūrāḥ kṣatriyaiḥ kṣatriyarṣabhāḥ //
MBh, 11, 26, 9.3 koṭyaḥ ṣaṣṭiśca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ //
MBh, 11, 26, 19.3 tīrthayātrāprasaṅgena samprāpto 'yam anugrahaḥ //
MBh, 11, 26, 21.2 ye 'trānāthā janasyāsya sanāthā ye ca bhārata /
MBh, 11, 26, 26.1 bhavantaḥ kārayantveṣāṃ pretakāryāṇi sarvaśaḥ /
MBh, 11, 26, 31.1 duryodhanaṃ ca rājānaṃ bhrātṝṃścāsya śatādhikān /
MBh, 11, 27, 19.1 tataḥ śataguṇaṃ duḥkham idaṃ mām aspṛśad bhṛśam /
MBh, 11, 27, 21.2 vinadañ śanakai rājaṃś cakārāsyodakaṃ prabhuḥ //
MBh, 12, 1, 10.2 jiteyam avaniḥ kṛtsnā dharmeṇa ca yudhiṣṭhira //
MBh, 12, 1, 11.1 diṣṭyā muktāḥ stha saṃgrāmād asmāl lokabhayaṃkarāt /
MBh, 12, 1, 12.2 kaccicchriyam imāṃ prāpya na tvāṃ śokaḥ prabādhate //
MBh, 12, 1, 13.2 vijiteyaṃ mahī kṛtsnā kṛṣṇabāhubalāśrayāt /
MBh, 12, 1, 14.1 idaṃ tu me mahad duḥkhaṃ vartate hṛdi nityadā /
MBh, 12, 1, 14.2 kṛtvā jñātikṣayam imaṃ mahāntaṃ lobhakāritam //
MBh, 12, 1, 15.2 jayo 'yam ajayākāro bhagavan pratibhāti me //
MBh, 12, 1, 17.1 draupadī hataputreyaṃ kṛpaṇā hatabāndhavā /
MBh, 12, 1, 18.1 idam anyacca bhagavan yat tvāṃ vakṣyāmi nārada /
MBh, 12, 1, 23.1 yaṃ sūtaputraṃ loko 'yaṃ rādheyaṃ cāpyamanyata /
MBh, 12, 1, 27.2 atipaścād idaṃ mātaryavocad iti naḥ śrutam //
MBh, 12, 1, 40.1 yadā hyasya giro rūkṣāḥ śṛṇomi kaṭukodayāḥ /
MBh, 12, 2, 3.2 tannibodha mahārāja yathā vṛttam idaṃ purā //
MBh, 12, 2, 21.2 karṇaḥ prasādayaṃścainam idam ityabravīd vacaḥ //
MBh, 12, 2, 26.1 yatheyaṃ gaur hatā mūḍha pramattena tvayā mama /
MBh, 12, 2, 28.1 nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā /
MBh, 12, 3, 10.2 tadābudhyata tejasvī saṃtaptaścedam abravīt //
MBh, 12, 3, 11.1 aho 'smyaśucitāṃ prāptaḥ kim idaṃ kriyate tvayā /
MBh, 12, 3, 11.2 kathayasva bhayaṃ tyaktvā yāthātathyam idaṃ mama //
MBh, 12, 3, 24.2 rāmaḥ karṇaṃ tu sakrodham idaṃ vacanam abravīt //
MBh, 12, 3, 25.1 atiduḥkham idaṃ mūḍha na jātu brāhmaṇaḥ sahet /
MBh, 12, 6, 4.2 jahi śokaṃ mahāprājña śṛṇu cedaṃ vaco mama //
MBh, 12, 7, 2.2 dṛṣṭvārjunam uvācedaṃ vacanaṃ śokakarśitaḥ //
MBh, 12, 7, 3.2 jñātīnniṣpuruṣān kṛtvā nemāṃ prāpsyāma durgatim //
MBh, 12, 7, 5.2 dhig astvamarṣaṃ yenemām āpadaṃ gamitā vayam //
MBh, 12, 7, 7.2 imām avasthām āpannā rājyaleśabubhukṣayā //
MBh, 12, 7, 11.2 na gavāśvena sarveṇa te tyājyā ya ime hatāḥ //
MBh, 12, 7, 16.1 tāsām ayaṃ samārambho nivṛttaḥ kevalo 'phalaḥ /
MBh, 12, 7, 16.2 yad āsāṃ nihatāḥ putrā yuvāno mṛṣṭakuṇḍalāḥ //
MBh, 12, 7, 18.1 yadaiṣām aṅga pitarau jātau kāmamayāviva /
MBh, 12, 7, 21.1 vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ /
MBh, 12, 7, 23.2 na tair bhukteyam avanir na nāryo gītavāditam //
MBh, 12, 7, 28.1 imau vṛddhau ca śokāgnau prakṣipya sa suyodhanaḥ /
MBh, 12, 7, 32.1 kulasyāsyāntakaraṇaṃ durmatiṃ pāpakāriṇam /
MBh, 12, 7, 33.2 hatvā no vigato manyuḥ śoko māṃ rundhayatyayam //
MBh, 12, 7, 40.1 praśādhi tvam imām urvīṃ kṣemāṃ nihatakaṇṭakām /
MBh, 12, 8, 1.2 athārjuna uvācedam adhikṣipta ivākṣamī /
MBh, 12, 8, 7.2 saṃtyajya rājyam ṛddhaṃ te loko 'yaṃ kiṃ vadiṣyati //
MBh, 12, 8, 9.1 asmin rājakule jāto jitvā kṛtsnāṃ vasuṃdharām /
MBh, 12, 8, 10.1 yadīmāni havīṃṣīha vimathiṣyantyasādhavaḥ /
MBh, 12, 8, 12.2 yaṃ tvimaṃ dharmam ityāhur dhanād eṣa pravartate //
MBh, 12, 8, 22.2 nādhanasyāstyayaṃ loko na paraḥ puruṣottama //
MBh, 12, 8, 30.2 evam eva hi rājāno jayanti pṛthivīm imām //
MBh, 12, 8, 31.2 rājarṣayo jitasvargā dharmo hyeṣāṃ nigadyate //
MBh, 12, 8, 33.1 āsīd iyaṃ dilīpasya nṛgasya nahuṣasya ca /
MBh, 12, 8, 37.1 śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma /
MBh, 12, 8, 37.1 śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma /
MBh, 12, 9, 11.2 sevamānaḥ pratīkṣiṣye dehasyāsya samāpanam //
MBh, 12, 9, 23.2 spṛhāpāśān vimucyāhaṃ cariṣyāmi mahīm imām //
MBh, 12, 9, 31.1 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram /
MBh, 12, 9, 32.1 evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat /
MBh, 12, 9, 32.2 sameti bhūtagrāmo 'yaṃ bhūtagrāmeṇa kāryavān //
MBh, 12, 9, 33.2 asāram imam asvantaṃ saṃsāraṃ tyajataḥ sukham //
MBh, 12, 9, 36.1 tasmāt prajñāmṛtam idaṃ cirānmāṃ pratyupasthitam /
MBh, 12, 10, 4.1 yadīmāṃ bhavato buddhiṃ vidyāma vayam īdṛśīm /
MBh, 12, 10, 5.2 na cedaṃ dāruṇaṃ yuddham abhaviṣyanmahīkṣitām //
MBh, 12, 10, 6.1 prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ /
MBh, 12, 10, 8.2 tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām //
MBh, 12, 10, 9.2 paṅkadigdho nivarteta karmedaṃ nastathopamam //
MBh, 12, 10, 10.2 aprāśya nidhanaṃ gacchet karmedaṃ nastathopamam //
MBh, 12, 10, 11.2 sa nirāśo nivarteta karmedaṃ nastathopamam //
MBh, 12, 10, 12.2 ātmānaṃ ghātayet paścāt karmedaṃ nastathāvidham //
MBh, 12, 10, 13.2 kāmī ca kāminīṃ labdhvā karmedaṃ nastathāvidham //
MBh, 12, 10, 14.2 tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata //
MBh, 12, 10, 18.2 dharmavyatikramaṃ cedaṃ manyante sūkṣmadarśinaḥ //
MBh, 12, 10, 23.1 neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ /
MBh, 12, 11, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 11, 3.1 dharmo 'yam iti manvānā brahmacarye vyavasthitāḥ /
MBh, 12, 11, 5.1 puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam /
MBh, 12, 11, 6.2 aho batāyaṃ śakunir vighasāśān praśaṃsati /
MBh, 12, 11, 6.3 asmānnūnam ayaṃ śāsti vayaṃ ca vighasāśinaḥ //
MBh, 12, 11, 8.2 idaṃ śreyaḥ param iti vayam evābhyupāsmahe /
MBh, 12, 11, 12.1 mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate /
MBh, 12, 11, 13.1 karmāṇi vaidikānyasya svargyaḥ panthāstvanuttamaḥ /
MBh, 12, 11, 15.2 siddhikṣetram idaṃ puṇyam ayam evāśramo mahān //
MBh, 12, 11, 15.2 siddhikṣetram idaṃ puṇyam ayam evāśramo mahān //
MBh, 12, 11, 21.2 kuṭumbavidhinānena yasmin sarvaṃ pratiṣṭhitam //
MBh, 12, 12, 6.1 atyāśramān ayaṃ sarvān ityāhur vedaniścayāḥ /
MBh, 12, 12, 12.2 ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ //
MBh, 12, 12, 12.2 ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ //
MBh, 12, 13, 6.1 avināśo 'sya sattvasya niyato yadi bhārata /
MBh, 12, 14, 6.1 ime te bhrātaraḥ pārtha śuṣyanta stokakā iva /
MBh, 12, 14, 18.2 tvayeyaṃ pṛthivī labdhā notkocena tathāpyuta //
MBh, 12, 14, 27.1 sa tvaṃ bhrātṝn imān dṛṣṭvā pratinandasva bhārata /
MBh, 12, 14, 28.2 eko 'pi hi sukhāyaiṣāṃ kṣamaḥ syād iti me matiḥ //
MBh, 12, 15, 22.2 prāṇasyānnam idaṃ sarvaṃ jaṅgamaṃ sthāvaraṃ ca yat //
MBh, 12, 15, 30.1 daṇḍaścenna bhavel loke vyanaśiṣyann imāḥ prajāḥ /
MBh, 12, 15, 31.1 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ /
MBh, 12, 15, 32.1 andhaṃ tama ivedaṃ syānna prajñāyeta kiṃcana /
MBh, 12, 15, 43.2 daṇḍe svargo manuṣyāṇāṃ loko 'yaṃ ca pratiṣṭhitaḥ //
MBh, 12, 15, 46.1 yad idaṃ dharmato rājyaṃ vihitaṃ yadyadharmataḥ /
MBh, 12, 16, 16.2 athavā te svabhāvo 'yaṃ yena pārthiva kṛṣyase //
MBh, 12, 16, 20.2 manasaikena te yuddham idaṃ ghoram upasthitam //
MBh, 12, 17, 2.1 ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi /
MBh, 12, 17, 3.1 ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ /
MBh, 12, 17, 3.2 tasyāpyudaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi //
MBh, 12, 17, 10.2 abbhakṣair vāyubhakṣaiśca tair ayaṃ narako jitaḥ //
MBh, 12, 17, 11.1 yaścemāṃ vasudhāṃ kṛtsnāṃ praśāsed akhilāṃ nṛpaḥ /
MBh, 12, 17, 17.1 api gāthām imāṃ gītāṃ janakena vadantyuta /
MBh, 12, 18, 2.1 kathayanti purāvṛttam itihāsam imaṃ janāḥ /
MBh, 12, 18, 9.2 śakyam adya tvayā bhartuṃ moghaste 'yaṃ pariśramaḥ //
MBh, 12, 18, 19.1 ya imāṃ kuṇḍikāṃ bhindyāt triviṣṭabdhaṃ ca te haret /
MBh, 12, 18, 20.1 yastvayaṃ sarvam utsṛjya dhānāmuṣṭiparigrahaḥ /
MBh, 12, 18, 20.2 yadānena samaṃ sarvaṃ kim idaṃ mama dīyate /
MBh, 12, 18, 20.2 yadānena samaṃ sarvaṃ kim idaṃ mama dīyate /
MBh, 12, 18, 26.1 satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā /
MBh, 12, 18, 27.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 12, 18, 36.1 tattvajño janako rājā loke 'sminn iti gīyate /
MBh, 12, 19, 9.2 paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ //
MBh, 12, 19, 21.1 asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite /
MBh, 12, 21, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 21, 4.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 21, 4.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 21, 16.2 tasyāyaṃ ca paraścaiva lokaḥ syāt saphalo nṛpa /
MBh, 12, 22, 1.3 viṣaṇṇamanasaṃ jyeṣṭham idaṃ bhrātaram īśvaram //
MBh, 12, 22, 12.1 taccāsya karma pūjyaṃ hi praśasyaṃ ca viśāṃ pate /
MBh, 12, 23, 6.1 so 'yaṃ caturṇām eteṣām āśramāṇāṃ durācaraḥ /
MBh, 12, 23, 12.2 imaṃ lokam amuṃ lokaṃ sādhayantīti naḥ śrutam //
MBh, 12, 23, 14.2 api gāthām imāṃ cāpi bṛhaspatir abhāṣata //
MBh, 12, 24, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 24, 9.2 steyaṃ tvayā kṛtam idaṃ phalānyādadatā svayam /
MBh, 12, 24, 10.1 adattādānam evedaṃ kṛtaṃ pārthivasattama /
MBh, 12, 24, 14.1 evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt /
MBh, 12, 24, 20.1 sa gatvā bhrātaraṃ śaṅkham ārtarūpo 'bravīd idam /
MBh, 12, 24, 25.1 tatastam abravīcchaṅkhastapasedaṃ kṛtaṃ mayā /
MBh, 12, 24, 29.2 utpathe 'sminmahārāja mā ca śoke manaḥ kṛthāḥ //
MBh, 12, 24, 30.1 bhrātur asya hitaṃ vākyaṃ śṛṇu dharmajñasattama /
MBh, 12, 25, 1.3 ajātaśatruṃ kaunteyam idaṃ vacanam arthavat //
MBh, 12, 25, 3.1 tān ime bharataśreṣṭha prāpnuvantu mahārathāḥ /
MBh, 12, 25, 4.2 duḥkhasyānte naravyāghrāḥ sukhaṃ tvanubhavantvime //
MBh, 12, 25, 22.1 atra te rājaśārdūla vartayiṣye kathām imām /
MBh, 12, 26, 2.1 na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ /
MBh, 12, 26, 2.2 prīṇayanti mano me 'dya śoko māṃ nardayatyayam //
MBh, 12, 26, 4.1 ityuktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ /
MBh, 12, 26, 5.1 na karmaṇā labhyate cintayā vā nāpyasya dātā puruṣasya kaścit /
MBh, 12, 26, 13.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 26, 19.1 ātmāpi cāyaṃ na mama sarvāpi pṛthivī mama /
MBh, 12, 27, 22.2 āsīna evam evedaṃ śoṣayiṣye kalevaram //
MBh, 12, 27, 25.2 sarve mām anujānīta tyakṣyāmīdaṃ kalevaram //
MBh, 12, 28, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 28, 5.2 utpannam imam ātmānaṃ narasyānantaraṃ tataḥ /
MBh, 12, 28, 6.2 tat taddhi cetanām asya haratyabhram ivānilaḥ //
MBh, 12, 28, 15.2 api sāgaraparyantāṃ vijityemāṃ vasuṃdharām //
MBh, 12, 28, 39.1 naivāsya kaścid bhavitā nāyaṃ bhavati kasyacit /
MBh, 12, 28, 39.1 naivāsya kaścid bhavitā nāyaṃ bhavati kasyacit /
MBh, 12, 28, 39.2 pathi saṃgatam evedaṃ dārabandhusuhṛdgaṇaiḥ //
MBh, 12, 28, 43.1 saṃnimajjajjagad idaṃ gambhīre kālasāgare /
MBh, 12, 28, 49.1 so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ /
MBh, 12, 28, 50.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ //
MBh, 12, 28, 51.1 nāyam atyantasaṃvāso labhyate jātu kenacit /
MBh, 12, 28, 55.2 ārādhayan svargam imaṃ ca lokaṃ paraṃ ca muktvā hṛdayavyalīkam //
MBh, 12, 29, 3.2 asya śokaṃ mahābāho praṇāśayitum arhasi //
MBh, 12, 29, 8.2 na hi te sulabhā bhūyo ye hatāsmin raṇājire //
MBh, 12, 29, 10.2 naiṣāṃ kaścit pṛṣṭhato vā palāyan vāpi pātitaḥ //
MBh, 12, 29, 12.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 29, 12.2 sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ //
MBh, 12, 29, 35.2 ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat //
MBh, 12, 29, 65.1 imāṃ vai vasusampannāṃ vasudhāṃ vasudhādhipaḥ /
MBh, 12, 29, 69.2 sarvabhūtānyamanyanta mama vādayatītyayam //
MBh, 12, 29, 76.2 anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai //
MBh, 12, 29, 80.1 tam iyaṃ pṛthivī sarvā ekāhnā samapadyata /
MBh, 12, 29, 87.2 ya imāṃ pṛthivīṃ sarvāṃ vijitya sahasāgarām //
MBh, 12, 29, 131.2 tato rājeti nāmāsya anurāgād ajāyata //
MBh, 12, 29, 137.1 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājan vācam imāṃ śṛṇoṣi /
MBh, 12, 29, 137.2 na cenmoghaṃ vipralaptaṃ mayedaṃ pathyaṃ mumūrṣor iva samyag uktam //
MBh, 12, 29, 141.2 yaste putro dayito 'yaṃ viyātaḥ svarṇaṣṭhīvī yam adāt parvataste /
MBh, 12, 30, 9.2 sṛñjayaṃ śvaityam abhyetya rājānam idam ūcatuḥ //
MBh, 12, 30, 11.2 abravīt paramaprītaḥ suteyaṃ varavarṇinī //
MBh, 12, 30, 42.1 pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ /
MBh, 12, 31, 3.1 evam etanmahārāja yathāyaṃ keśavo 'bravīt /
MBh, 12, 31, 3.2 kāryasyāsya tu yaccheṣaṃ tat te vakṣyāmi pṛcchataḥ //
MBh, 12, 31, 5.2 sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani //
MBh, 12, 31, 6.2 parvato mām uvācedaṃ kāle vacanam arthavat //
MBh, 12, 31, 7.1 āvām asya narendrasya gṛhe paramapūjitau /
MBh, 12, 31, 27.2 vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho //
MBh, 12, 32, 5.1 tathā yaḥ pratihantyasya śāsanaṃ viṣaye naraḥ /
MBh, 12, 32, 20.2 śubhāśubhaphalaṃ ceme prāpnuvantīti me matiḥ //
MBh, 12, 33, 5.2 hīnāṃ pārthivasiṃhaistaiḥ śrīmadbhiḥ pṛthivīm imām //
MBh, 12, 34, 6.1 hetumātram idaṃ tasya kālasya puruṣarṣabha /
MBh, 12, 34, 6.2 yaddhanti bhūtair bhūtāni tad asmai rūpam aiśvaram //
MBh, 12, 34, 10.2 karmaṇā kālayuktena tathedaṃ bhrāmyate jagat //
MBh, 12, 34, 11.1 puruṣasya hi dṛṣṭvemām utpattim animittataḥ /
MBh, 12, 34, 13.1 idaṃ ca śrūyate pārtha yuddhe devāsure purā /
MBh, 12, 34, 25.2 anicchamānaḥ karmedaṃ kṛtvā ca paritapyase //
MBh, 12, 34, 30.1 so 'yaṃ tvam iha saṃkrānto vikrameṇa vasuṃdharām /
MBh, 12, 36, 6.2 ye cāsyāvabhṛthe snānti kecid evaṃvidhā narāḥ //
MBh, 12, 36, 29.2 vidyād evaṃvidhenaiṣāṃ gurulāghavaniścayam //
MBh, 12, 36, 45.2 trāṇārthaṃ vā vadhenaiṣām athavā nṛpakarmaṇā //
MBh, 12, 37, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 38, 24.2 niyogād asya ca guror vyāsasyāmitatejasaḥ //
MBh, 12, 38, 36.1 cāmaravyajane cāsya vīrau jagṛhatustadā /
MBh, 12, 39, 26.1 ime prāhur dvijāḥ sarve samāropya vaco mayi /
MBh, 12, 39, 27.1 kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam /
MBh, 12, 39, 38.2 brāhmaṇāstāta loke 'smin arcanīyāḥ sadā mama /
MBh, 12, 39, 43.1 tato devāḥ sametyātha brahmāṇam idam abruvan /
MBh, 12, 39, 44.2 yathāsya bhavitā mṛtyur acireṇaiva bhārata //
MBh, 12, 39, 45.1 rājā duryodhano nāma sakhāsya bhavitā nṛpa /
MBh, 12, 40, 21.1 muktā vīrakṣayād asmāt saṃgrāmānnihatadviṣaḥ /
MBh, 12, 41, 4.2 śāsane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ //
MBh, 12, 41, 5.2 asya śuśrūṣaṇaṃ kāryaṃ mayā nityam atandriṇā //
MBh, 12, 41, 7.2 asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca /
MBh, 12, 41, 17.1 utthāyotthāya yat kāryam asya rājñaḥ pitur mama /
MBh, 12, 43, 3.1 punaḥ prāptam idaṃ rājyaṃ pitṛpaitāmahaṃ mayā /
MBh, 12, 43, 16.1 yonistvam asya pralayaśca kṛṣṇa tvam evedaṃ sṛjasi viśvam agre /
MBh, 12, 43, 16.1 yonistvam asya pralayaśca kṛṣṇa tvam evedaṃ sṛjasi viśvam agre /
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 12, 44, 5.1 yathāsukhaṃ yathājoṣaṃ jayo 'yam anubhūyatām /
MBh, 12, 45, 16.2 uvāca madhurābhāṣaḥ smitapūrvam idaṃ tadā //
MBh, 12, 46, 1.2 kim idaṃ paramāścaryaṃ dhyāyasyamitavikrama /
MBh, 12, 46, 1.3 kaccil lokatrayasyāsya svasti lokaparāyaṇa //
MBh, 12, 46, 9.2 dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara //
MBh, 12, 46, 10.3 smitapūrvam uvācedaṃ bhagavān vāsavānujaḥ //
MBh, 12, 47, 49.1 ātmajñānam idaṃ jñānaṃ jñātvā pañcasvavasthitam /
MBh, 12, 49, 9.2 upayojyaścarur ayaṃ tvayā mātrāpyayaṃ tava //
MBh, 12, 49, 9.2 upayojyaścarur ayaṃ tvayā mātrāpyayaṃ tava //
MBh, 12, 49, 20.2 papāta śirasā tasmai vepantī cābravīd idam //
MBh, 12, 49, 37.1 tvayā na varjitaṃ mohād yasmād vanam idaṃ mama /
MBh, 12, 49, 60.1 kaśyapastu mahārāja pratigṛhya mahīm imām /
MBh, 12, 50, 4.1 aho dhanyo hi loko 'yaṃ sabhāgyāśca narā bhuvi /
MBh, 12, 50, 30.1 tad asya tapyamānasya jñātīnāṃ saṃkṣayeṇa vai /
MBh, 12, 50, 35.1 ye ca kecana loke 'smin arthāḥ saṃśayakārakāḥ /
MBh, 12, 51, 18.2 prabrūhi dharmārthasamādhiyuktam arthyaṃ vaco 'syāpanudāsya śokam //
MBh, 12, 51, 18.2 prabrūhi dharmārthasamādhiyuktam arthyaṃ vaco 'syāpanudāsya śokam //
MBh, 12, 52, 14.2 upapannam idaṃ vākyaṃ kauravāṇāṃ dhuraṃdhare /
MBh, 12, 52, 20.1 imaṃ ca rājaśārdūla bhūtagrāmaṃ caturvidham /
MBh, 12, 54, 8.1 prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām /
MBh, 12, 54, 9.1 ayaṃ prāṇān utsisṛkṣustaṃ sarve 'bhyetya pṛcchata /
MBh, 12, 54, 9.2 kṛtsnān hi vividhān dharmāṃścāturvarṇyasya vettyayam //
MBh, 12, 55, 19.1 athāsya pādau jagrāha bhīṣmaścābhinananda tam /
MBh, 12, 56, 32.1 abhiśastam api hyeṣāṃ kṛpāyīta viśāṃ pate /
MBh, 12, 56, 33.2 vidhīyate na śārīraṃ bhayam eṣāṃ kadācana //
MBh, 12, 56, 38.2 asmin arthe mahārāja tanme nigadataḥ śṛṇu //
MBh, 12, 56, 44.2 kāraṇaṃ ca mahārāja śṛṇu yenedam iṣyate //
MBh, 12, 56, 51.1 krudhyanti paridīpyanti bhūmim adhyāsate 'sya ca /
MBh, 12, 56, 52.1 jarjaraṃ cāsya viṣayaṃ kurvanti pratirūpakaiḥ /
MBh, 12, 56, 53.1 vātaṃ ca ṣṭhīvanaṃ caiva kurvate cāsya saṃnidhau /
MBh, 12, 56, 55.1 idaṃ te duṣkaraṃ rājann idaṃ te durviceṣṭitam /
MBh, 12, 56, 55.1 idaṃ te duṣkaraṃ rājann idaṃ te durviceṣṭitam /
MBh, 12, 56, 56.1 kruddhe cāsmin hasantyeva na ca hṛṣyanti pūjitāḥ /
MBh, 12, 57, 6.1 maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ /
MBh, 12, 57, 26.1 pratyakṣā ca parokṣā ca vṛttiścāsya bhavet sadā /
MBh, 12, 57, 40.1 ślokaścāyaṃ purā gīto bhārgaveṇa mahātmanā /
MBh, 12, 57, 43.1 prācetasena manunā ślokau cemāvudāhṛtau /
MBh, 12, 58, 19.2 hṛdi yaccāsya jihmaṃ syāt kāraṇārthaṃ ca yad bhavet //
MBh, 12, 58, 20.1 yaccāsya kāryaṃ vṛjinam ārjavenaiva dhāryate /
MBh, 12, 58, 23.1 yadyapyasya vipattiḥ syād rakṣamāṇasya vai prajāḥ /
MBh, 12, 58, 23.2 so 'pyasya vipulo dharma evaṃvṛttā hi bhūmipāḥ //
MBh, 12, 59, 9.2 rakṣatyapi ca loko 'sya prasādam abhivāñchati //
MBh, 12, 59, 21.1 viplute naraloke 'smiṃstato brahma nanāśa ha /
MBh, 12, 59, 78.1 daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpyuta /
MBh, 12, 59, 80.1 nayacāraśca vipulo yena sarvam idaṃ tatam /
MBh, 12, 59, 101.2 tato 'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi //
MBh, 12, 59, 104.1 bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthuste maharṣayaḥ /
MBh, 12, 59, 107.2 anayā kiṃ mayā kāryaṃ tanme tattvena śaṃsata //
MBh, 12, 59, 118.2 utpannau bandinau cāsya tatpūrvau sūtamāgadhau //
MBh, 12, 59, 126.1 teneyaṃ pṛthivī dugdhā sasyāni daśa sapta ca /
MBh, 12, 59, 127.1 tena dharmottaraścāyaṃ kṛto loko mahātmanā /
MBh, 12, 59, 128.2 prathitā dhanataśceyaṃ pṛthivī sādhubhiḥ smṛtā //
MBh, 12, 59, 138.2 tulyasyaikasya yasyāyaṃ loko vacasi tiṣṭhati //
MBh, 12, 59, 139.1 yo hyasya mukham adrākṣīt somya so 'sya vaśānugaḥ /
MBh, 12, 59, 139.1 yo hyasya mukham adrākṣīt somya so 'sya vaśānugaḥ /
MBh, 12, 60, 15.2 ya evāhavajetārasta eṣāṃ lokajittamāḥ //
MBh, 12, 60, 16.2 kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ //
MBh, 12, 60, 17.2 nāsya kṛtyatamaṃ kiṃcid anyad dasyunibarhaṇāt //
MBh, 12, 60, 43.2 nāsya yajñahano devā īhante netare janāḥ /
MBh, 12, 60, 48.1 yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram /
MBh, 12, 61, 14.2 niṣevitavyāni sukhāni loke hyasmin pare caiva mataṃ mamaitat //
MBh, 12, 61, 19.2 avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā //
MBh, 12, 62, 3.2 nemāni dṛṣṭāntavidhau smṛtāni kṣātre hi sarvaṃ vihitaṃ yathāvat //
MBh, 12, 62, 4.2 asmiṃl loke nindito mandacetāḥ pare ca loke nirayaṃ prayāti //
MBh, 12, 63, 10.1 loke cedaṃ sarvalokasya na syāc cāturvarṇyaṃ vedavādāśca na syuḥ /
MBh, 12, 64, 14.2 saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute //
MBh, 12, 64, 21.2 asmin dharme sarvadharmāḥ praviṣṭās tasmād dharmaṃ śreṣṭham imaṃ vadanti //
MBh, 12, 64, 21.2 asmin dharme sarvadharmāḥ praviṣṭās tasmād dharmaṃ śreṣṭham imaṃ vadanti //
MBh, 12, 64, 24.1 imām urvīṃ na jayed vikrameṇa devaśreṣṭho 'sau purā ced ameyaḥ /
MBh, 12, 65, 25.2 āśramāṇāṃ vikalpāśca nivṛtte 'smin kṛte yuge //
MBh, 12, 66, 1.3 vyākhyānam eṣām ācakṣva pṛcchato me pitāmaha //
MBh, 12, 66, 32.1 yadā nivṛttaḥ sarvasmāt kāmo yo 'sya hṛdi sthitaḥ /
MBh, 12, 67, 13.2 yadāsya uddharantyanye tadā rājānam icchati //
MBh, 12, 68, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 68, 7.2 rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ //
MBh, 12, 68, 13.1 evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ /
MBh, 12, 68, 16.1 mamedam iti loke 'sminna bhavet saṃparigrahaḥ /
MBh, 12, 68, 16.1 mamedam iti loke 'sminna bhavet saṃparigrahaḥ /
MBh, 12, 68, 20.1 antaścākāśam eva syāl loko 'yaṃ dasyusādbhavet /
MBh, 12, 68, 35.1 vārtāmūlo hyayaṃ lokastrayyā vai dhāryate sadā /
MBh, 12, 68, 48.1 nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭakarmaṇā /
MBh, 12, 68, 59.2 yam āśritā lokam imaṃ paraṃ ca jayanti samyak puruṣā narendram //
MBh, 12, 69, 21.1 na ca vaśyo bhaved asya nṛpo yadyapi vīryavān /
MBh, 12, 69, 26.2 bhaktiścaiṣāṃ prakartavyā vyavahāre pradarśite //
MBh, 12, 69, 64.2 yo vetti puruṣavyāghra sa bhunakti mahīm imām //
MBh, 12, 69, 69.1 asmin arthe ca yau ślokau gītāvaṅgirasā svayam /
MBh, 12, 71, 2.2 iyaṃ guṇānāṃ ṣaṭtriṃśat ṣaṭtriṃśad guṇasaṃyutā /
MBh, 12, 71, 14.2 idaṃ vacaḥ śāṃtanavasya śuśruvān yudhiṣṭhiraḥ pāṇḍavamukhyasaṃvṛtaḥ /
MBh, 12, 72, 14.2 asthāne cāsya tad vittaṃ sarvam eva vinaśyati //
MBh, 12, 73, 2.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 73, 8.1 vaiśyastu dhanadhānyena trīn varṇān bibhṛyād imān /
MBh, 12, 73, 9.2 dvijasya kṣatrabandhor vā kasyeyaṃ pṛthivī bhavet /
MBh, 12, 73, 22.2 rājanyevāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ //
MBh, 12, 73, 26.2 rājā bibharti rūpāṇi rājñā sarvam idaṃ dhṛtam //
MBh, 12, 74, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 74, 7.3 anvag balaṃ katame 'smin bhajante tathābalyaṃ katame 'smin viyanti //
MBh, 12, 74, 7.3 anvag balaṃ katame 'smin bhajante tathābalyaṃ katame 'smin viyanti //
MBh, 12, 74, 9.1 naiṣām ukṣā vardhate nota usrā na gargaro mathyate no yajante /
MBh, 12, 74, 9.2 naiṣāṃ putrā vedam adhīyate ca yadā brahma kṣatriyāḥ saṃtyajanti //
MBh, 12, 74, 10.1 naiṣām ukṣā vardhate jātu gehe nādhīyate saprajā no yajante /
MBh, 12, 74, 19.3 vātotpātaiḥ sadṛśaṃ rudram āhur dāvair jīmūtaiḥ sadṛśaṃ rūpam asya //
MBh, 12, 74, 25.2 evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra /
MBh, 12, 74, 30.2 jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yad uttaram //
MBh, 12, 75, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 75, 4.1 mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ /
MBh, 12, 75, 8.2 vadhyamāneṣu sainyeṣu vacanaṃ cedam abravīt //
MBh, 12, 75, 12.2 nyāyapūrvam asaṃrabdham asaṃbhrāntam idaṃ vacaḥ //
MBh, 12, 75, 13.1 brahmakṣatram idaṃ sṛṣṭam ekayoni svayaṃbhuvā /
MBh, 12, 75, 17.2 praśādhi pṛthivīṃ vīra maddattām akhilām imām //
MBh, 12, 78, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 78, 32.3 āśīr eṣāṃ bhaved rājñāṃ rāṣṭraṃ samyak pravardhate //
MBh, 12, 79, 8.1 vayaṃ siddham aśiṣyāmo bhavān sādhayatām idam /
MBh, 12, 79, 10.1 bhavate 'haṃ dadānīdaṃ bhavān etat prayacchatu /
MBh, 12, 79, 11.2 ṛṣīṇām itareṣāṃ ca sādhu cedam asaṃśayam //
MBh, 12, 79, 43.2 sa eva rājā kartavyastena sarvam idaṃ dhṛtam //
MBh, 12, 80, 7.2 yad idaṃ vedavacanaṃ dakṣiṇāsu vidhīyate /
MBh, 12, 80, 7.3 idaṃ deyam idaṃ deyaṃ na kvacid vyavatiṣṭhate //
MBh, 12, 80, 7.3 idaṃ deyam idaṃ deyaṃ na kvacid vyavatiṣṭhate //
MBh, 12, 80, 8.1 nedaṃ prati dhanaṃ śāstram āpaddharmam aśāstrataḥ /
MBh, 12, 80, 8.2 ājñā śāstrasya ghoreyaṃ na śaktiṃ samavekṣate //
MBh, 12, 81, 13.1 yaṃ manyeta mamābhāvād imam arthāgamaḥ spṛśet /
MBh, 12, 81, 17.1 yaṃ manyeta mamābhāvād asyābhāvo bhaved iti /
MBh, 12, 82, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 82, 14.1 seyam ābhyantarā tubhyam āpat kṛcchrā svakarmajā /
MBh, 12, 82, 20.3 yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca //
MBh, 12, 82, 25.2 yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru //
MBh, 12, 83, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 83, 12.2 prāha kākasya vacanād amutredaṃ tvayā kṛtam //
MBh, 12, 83, 13.2 evam ākhyāti kāko 'yaṃ tacchīghram anugamyatām //
MBh, 12, 83, 14.2 na cāsya vacanaṃ kiṃcid akṛtaṃ śrūyate kvacit //
MBh, 12, 83, 18.2 ayaṃ tavārthaṃ harate yo brūyād akṣamānvitaḥ //
MBh, 12, 83, 21.1 taṃ rājā pratyuvācedaṃ yanmā kiṃcid bhavān vadet /
MBh, 12, 83, 24.1 prāg evoktaśca doṣo 'yam ācāryair nṛpasevinām /
MBh, 12, 83, 26.2 athaiṣām ekato rājanmuhūrtād eva bhīr bhavet //
MBh, 12, 83, 38.2 kākena baḍiśenemām atārṣaṃ tvām ahaṃ nadīm //
MBh, 12, 83, 42.1 ato nāyaṃ śubho vāsastulye sadasatī iha /
MBh, 12, 83, 44.2 tathopamām imāṃ manye vāgurāṃ sarvaghātinīm //
MBh, 12, 83, 51.2 kaccid eṣāṃ priyo rājā kaccid rājñaḥ priyāḥ prajāḥ //
MBh, 12, 83, 58.2 adarśayann imaṃ doṣam ekaikaṃ durbalaṃ kuru /
MBh, 12, 84, 46.1 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt /
MBh, 12, 85, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 85, 8.2 sarvalokam imaṃ śakra sāntvena kurute vaśe //
MBh, 12, 85, 9.2 phalaṃ ca janayatyevaṃ na cāsyodvijate janaḥ //
MBh, 12, 86, 5.3 durlabhaḥ puruṣaḥ kaścid ebhir guṇaguṇair yutaḥ //
MBh, 12, 86, 11.2 anena vyavahāreṇa draṣṭavyāste prajāḥ sadā //
MBh, 12, 86, 14.2 hārdaṃ bhayaṃ sambhavati svargaścāsya virudhyate //
MBh, 12, 86, 28.1 etair eva guṇair yuktaḥ pratīhāro 'sya rakṣitā /
MBh, 12, 88, 25.1 iyam āpat samutpannā paracakrabhayaṃ mahat /
MBh, 12, 88, 26.2 idam ātmavadhāyaiva rāṣṭram icchanti bādhitum //
MBh, 12, 88, 27.1 asyām āpadi ghorāyāṃ samprāpte dāruṇe bhaye /
MBh, 12, 89, 11.1 na cāsthāne na cākāle karān ebhyo 'nupātayet /
MBh, 12, 90, 3.2 parikalpyāsya vṛttiḥ syāt sadārasya narādhipa //
MBh, 12, 90, 4.2 kasmin idānīṃ maryādām ayaṃ lokaḥ kariṣyati //
MBh, 12, 90, 13.2 ātmamūlam idaṃ sarvam āhur hi viduṣo janāḥ //
MBh, 12, 91, 11.2 asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati //
MBh, 12, 91, 21.2 athāsmācchrīr apākrāmad yāsmin āsīt pratāpinī //
MBh, 12, 91, 21.2 athāsmācchrīr apākrāmad yāsmin āsīt pratāpinī //
MBh, 12, 92, 37.2 asmiṃl loke pare caiva rājā tat prāpnute phalam //
MBh, 12, 92, 48.2 asmiṃl loke pare caiva dharmavit sukham edhate //
MBh, 12, 92, 51.2 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt //
MBh, 12, 93, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 93, 6.2 dharme sthitā hi rājāno jayanti pṛthivīm imām //
MBh, 12, 93, 8.2 kṣipram evāpayāto 'smād ubhau prathamamadhyamau //
MBh, 12, 94, 23.1 maraṇāntam idaṃ sarvaṃ neha kiṃcid anāmayam /
MBh, 12, 94, 25.2 satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām //
MBh, 12, 94, 32.2 adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike //
MBh, 12, 94, 35.2 madhyasthadoṣāḥ ke caiṣām iti nityaṃ vicintayet //
MBh, 12, 95, 12.1 idaṃ vṛttaṃ manuṣyeṣu vartate yo mahīpatiḥ /
MBh, 12, 96, 17.2 mūlānyasya praśākhāśca dahan samanugacchati //
MBh, 12, 97, 13.1 amitropagrahaṃ cāsya te kuryuḥ kṣipram āpadi /
MBh, 12, 98, 5.2 anugraheṇa bhūtānāṃ puṇyam eṣāṃ pravardhate //
MBh, 12, 98, 24.2 kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ //
MBh, 12, 98, 26.1 idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan /
MBh, 12, 99, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 99, 10.1 devarāja sudevo 'yaṃ mama senāpatiḥ purā /
MBh, 12, 99, 10.2 āsīd yodhaḥ praśāntātmā so 'yaṃ kasmād atīva mām //
MBh, 12, 99, 11.1 nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ /
MBh, 12, 99, 11.2 tarpitā vidhivacchakra so 'yaṃ kasmād atīva mām //
MBh, 12, 99, 18.2 ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān //
MBh, 12, 99, 21.2 sāsya pūrṇāhutir hotre samṛddhā sarvakāmadhuk //
MBh, 12, 99, 34.2 nadī yodhamahāyajñe tad asyāvabhṛthaṃ smṛtam //
MBh, 12, 99, 36.2 havirdhānaṃ svavāhinyastad asyāhur manīṣiṇaḥ //
MBh, 12, 99, 38.2 sāsya vedī tathā yajñe nityaṃ vedāstrayo 'gnayaḥ //
MBh, 12, 100, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 100, 4.1 abhītānām ime lokā bhāsvanto hanta paśyata /
MBh, 12, 100, 5.1 ime palāyamānānāṃ narakāḥ pratyupasthitāḥ /
MBh, 12, 100, 17.1 śūrabāhuṣu loko 'yaṃ lambate putravat sadā /
MBh, 12, 101, 16.2 anena vidhinā rājañ jigīṣetāpi durjayān //
MBh, 12, 101, 17.2 pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira //
MBh, 12, 101, 41.2 api hyasmin pare gṛddhā bhaveyur ye purogamāḥ //
MBh, 12, 102, 20.1 adhārmikā bhinnavṛttāḥ sādhvevaiṣāṃ parābhavaḥ /
MBh, 12, 103, 23.2 vajrād iva prajvalitād iyaṃ kva nu patiṣyati //
MBh, 12, 103, 30.2 mahāparādhā hyapyasmin viśvasanti hi śatravaḥ //
MBh, 12, 103, 37.1 kṛtaṃ mamāpriyaṃ tena yenāyaṃ nihato mṛdhe /
MBh, 12, 104, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 104, 7.3 na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā //
MBh, 12, 104, 14.1 athāsya praharet kāle kiṃcid vicalite pade /
MBh, 12, 104, 14.2 daṇḍaṃ ca dūṣayed asya puruṣair āptakāribhiḥ //
MBh, 12, 104, 15.2 balāni dūṣayed asya jānaṃścaiva pramāṇataḥ //
MBh, 12, 104, 28.2 yukto 'sya vadham anvicched apramattaḥ pramādyataḥ //
MBh, 12, 104, 36.1 ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret /
MBh, 12, 104, 41.1 purāṇi caiṣām anusṛtya bhūmipāḥ pureṣu bhogānnikhilān ihājayan /
MBh, 12, 104, 48.1 pṛthag etya samaśnāti nedam adya yathāvidhi /
MBh, 12, 105, 2.2 atrāyaṃ kṣemadarśīyam itihāso 'nugīyate /
MBh, 12, 105, 10.1 imām avasthāṃ samprāptaṃ dīnam ārtaṃ śriyaścyutam /
MBh, 12, 105, 12.1 purastād eva te buddhir iyaṃ kāryā vijānataḥ /
MBh, 12, 105, 12.2 anityaṃ sarvam evedam ahaṃ ca mama cāsti yat //
MBh, 12, 105, 25.3 hriyate sarvam evedaṃ kālena mahatā dvija //
MBh, 12, 106, 4.3 amogham idam adyāstu tvayā saha samāgatam //
MBh, 12, 106, 10.3 parair vā saṃvidaṃ kṛtvā balam apyasya ghātaya //
MBh, 12, 106, 15.1 ārambhāṃścāsya mahato duṣkarāṃstvaṃ prayojaya /
MBh, 12, 106, 16.2 pratibhogasukhenaiva kośam asya virecaya //
MBh, 12, 106, 17.1 yajñadānapraśaṃsāsmai brāhmaṇeṣvanuvarṇyatām /
MBh, 12, 106, 20.1 nindyāsya mānuṣaṃ karma daivam asyopavarṇaya /
MBh, 12, 106, 20.1 nindyāsya mānuṣaṃ karma daivam asyopavarṇaya /
MBh, 12, 106, 22.1 tyāgadharmavidaṃ muṇḍaṃ kaṃcid asyopavarṇaya /
MBh, 12, 107, 3.1 ānṛśaṃsyena dharmeṇa loke hyasmiñ jijīviṣuḥ /
MBh, 12, 107, 9.3 ayaṃ rājakule jāto viditābhyantaro mama //
MBh, 12, 107, 10.2 nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣitaḥ //
MBh, 12, 107, 11.1 tena te saṃdhir evāstu viśvasāsmin yathā mayi /
MBh, 12, 107, 13.1 kṛtātmā rājaputro 'yaṃ satāṃ mārgam anuṣṭhitaḥ /
MBh, 12, 107, 14.1 yadyayaṃ pratiyudhyet tvāṃ svakarma kṣatriyasya tat /
MBh, 12, 107, 19.1 ityuktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham /
MBh, 12, 107, 27.1 dadau duhitaraṃ cāsmai ratnāni vividhāni ca /
MBh, 12, 109, 1.2 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 109, 2.2 yathāyaṃ puruṣo dharmam iha ca pretya cāpnuyāt //
MBh, 12, 109, 8.2 pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā tathāparam /
MBh, 12, 109, 12.1 naivāyaṃ na paro lokastasya caiva paraṃtapa /
MBh, 12, 109, 13.1 na cāsminna pare loke yaśastasya prakāśate /
MBh, 12, 109, 19.2 taṃ vai manye pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 110, 9.1 tādṛśo 'yam anupraśno yatra dharmaḥ sudurvacaḥ /
MBh, 12, 110, 23.1 ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ /
MBh, 12, 111, 25.1 ya imān sakalāṃl lokāṃścarmavat pariveṣṭayet /
MBh, 12, 112, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 112, 9.2 iyaṃ vipratipattiste yadā tvaṃ piśitāśanaḥ //
MBh, 12, 112, 43.2 dhanena mahatā caiva buddhir asya vilobhyate //
MBh, 12, 112, 44.2 athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare //
MBh, 12, 112, 47.1 samayo 'yaṃ kṛtastena sācivyam upagacchatā /
MBh, 12, 112, 50.2 babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat //
MBh, 12, 112, 52.1 idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate /
MBh, 12, 112, 52.1 idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate /
MBh, 12, 112, 53.2 dharmacchadmā hyayaṃ pāpo vṛthācāraparigrahaḥ /
MBh, 12, 112, 64.1 na duṣkaram idaṃ putra yat prabhur ghātayet param /
MBh, 12, 112, 65.1 sthāpito 'yaṃ putra tvayā sāmanteṣvadhi viśrutaḥ /
MBh, 12, 112, 83.1 suduḥkhaṃ puruṣajñānaṃ cittaṃ hyeṣāṃ calācalam /
MBh, 12, 113, 3.1 na tvevaṃ vartitavyaṃ sma yathedam anuśuśrumaḥ /
MBh, 12, 113, 6.2 bhagavaṃstvatprasādānme dīrghā grīvā bhaved iyam /
MBh, 12, 113, 21.1 idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ purā mahendrapratimaprabhāva /
MBh, 12, 114, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 114, 6.2 yathā kūlāni cemāni bhittvā nānīyate vaśam //
MBh, 12, 115, 5.2 idam ukto mayā kaścit saṃmato janasaṃsadi /
MBh, 12, 115, 7.1 yad yad brūyād alpamatistat tad asya sahet sadā /
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 115, 20.2 paṭhed idaṃ cāpi nidarśanaṃ sadā na vāṅmayaṃ sa labhati kiṃcid apriyam //
MBh, 12, 116, 1.2 pitāmaha mahāprājña saṃśayo me mahān ayam /
MBh, 12, 116, 2.1 puruṣāṇām ayaṃ tāta durvṛttānāṃ durātmanām /
MBh, 12, 116, 12.2 rājyaṃ cedaṃ janaḥ sarvastat kulīno 'bhiśaṃsati //
MBh, 12, 117, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 117, 2.1 asyaivārthasya sadṛśaṃ yacchrutaṃ me tapovane /
MBh, 12, 118, 26.2 iṣvastrakuśalā yasya tasyeyaṃ nṛpater mahī //
MBh, 12, 120, 23.2 mamāyam iti rājā yaḥ sa parvata ivācalaḥ //
MBh, 12, 120, 38.1 haret kīrtiṃ dharmam asyoparundhyād arthe dīrghaṃ vīryam asyopahanyāt /
MBh, 12, 120, 38.1 haret kīrtiṃ dharmam asyoparundhyād arthe dīrghaṃ vīryam asyopahanyāt /
MBh, 12, 120, 49.2 imān vidadhyād vyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ //
MBh, 12, 121, 1.2 ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ /
MBh, 12, 121, 7.1 kaśca pūrvāparam idaṃ jāgarti paripālayan /
MBh, 12, 121, 7.3 kiṃsaṃsthaśca bhaved daṇḍaḥ kā cāsya gatir iṣyate //
MBh, 12, 121, 12.1 prāg idaṃ vacanaṃ proktam ataḥ prāgvacanaṃ viduḥ /
MBh, 12, 121, 32.2 evaṃ daṇḍasya kauravya loke 'smin bahurūpatā //
MBh, 12, 121, 35.1 vyavasthāpayati kṣipram imaṃ lokaṃ nareśvara /
MBh, 12, 121, 37.2 annaṃ dadāti śakraścāpyanugṛhṇann imāḥ prajāḥ //
MBh, 12, 121, 41.1 adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca /
MBh, 12, 121, 47.2 daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam /
MBh, 12, 121, 56.1 tato no vyavahāro 'yaṃ bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 121, 56.2 tasmād idam avocāma vyavahāranidarśanam //
MBh, 12, 122, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 122, 50.1 prajā jāgrati loke 'smin daṇḍo jāgarti tāsu ca /
MBh, 12, 122, 53.2 bhūmipālo yathānyāyaṃ vartetānena dharmavit //
MBh, 12, 122, 54.2 itīdaṃ vasuhomasya śṛṇuyād yo mataṃ naraḥ /
MBh, 12, 123, 8.1 śreṣṭhabuddhistrivargasya yad ayaṃ prāpnuyāt kṣaṇāt /
MBh, 12, 123, 10.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 124, 1.2 ime janā naraśreṣṭha praśaṃsanti sadā bhuvi /
MBh, 12, 124, 7.2 abravīt karṇasahitaṃ duryodhanam idaṃ vacaḥ //
MBh, 12, 124, 18.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 124, 42.2 tataḥ prītaśca daityendro bhayaṃ cāsyābhavanmahat /
MBh, 12, 124, 61.3 duryodhanastu pitaraṃ bhūya evābravīd idam //
MBh, 12, 125, 3.2 prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho //
MBh, 12, 125, 33.2 yadi vāsti kathāyogo yo 'yaṃ praśno mayeritaḥ //
MBh, 12, 126, 15.2 evam āśākṛto rājaṃścaran vanam idaṃ purā //
MBh, 12, 126, 26.2 prayojanam idaṃ sarvam āśramasya praveśanam //
MBh, 12, 126, 28.2 na dṛśyate vane cāsmiṃstam anveṣṭuṃ carāmyaham //
MBh, 12, 126, 38.1 tvattaḥ kṛśataraṃ kiṃ nu bravītu bhagavān idam /
MBh, 12, 126, 38.2 yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham //
MBh, 12, 126, 46.2 putram asyānayat kṣipraṃ tapasā ca śrutena ca //
MBh, 12, 126, 49.2 āśām apanayasvāśu tataḥ kṛśatarīm imām //
MBh, 12, 126, 51.1 evaṃ tvam api kaunteya śrutvā vāṇīm imāṃ mama /
MBh, 12, 127, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 128, 7.2 tādṛśo 'yam anupraśnaḥ sa vyavasyastvayā dhiyā //
MBh, 12, 128, 9.3 tathā tathā vijānāti vijñānaṃ cāsya rocate //
MBh, 12, 128, 11.1 aśaṅkamāno vacanam anasūyur idaṃ śṛṇu /
MBh, 12, 128, 17.1 yathāsya dharmo na glāyenneyācchatruvaśaṃ yathā /
MBh, 12, 128, 21.2 abhojyānnāni cāśnīyāt tathedaṃ nātra saṃśayaḥ //
MBh, 12, 128, 43.1 dhanena jayate lokāvubhau param imaṃ tathā /
MBh, 12, 128, 46.1 yad idaṃ dṛśyate vittaṃ pṛthivyām iha kiṃcana /
MBh, 12, 128, 46.2 mamedaṃ syānmamedaṃ syād ityayaṃ kāṅkṣate janaḥ //
MBh, 12, 128, 46.2 mamedaṃ syānmamedaṃ syād ityayaṃ kāṅkṣate janaḥ //
MBh, 12, 128, 46.2 mamedaṃ syānmamedaṃ syād ityayaṃ kāṅkṣate janaḥ //
MBh, 12, 128, 49.3 kośād dharmaśca kāmaśca paro lokastathāpyayam //
MBh, 12, 130, 2.1 kenāsmin brāhmaṇo jīvejjaghanye kāla āgate /
MBh, 12, 130, 3.3 sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃcana //
MBh, 12, 130, 7.1 yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate /
MBh, 12, 130, 14.3 yathā yathāsya vahataḥ sahāyāḥ syustathāpare //
MBh, 12, 131, 6.2 na cāsyālpena tuṣyanti kāryam abhyutsahanti ca //
MBh, 12, 131, 7.2 sāsya gūhati pāpāni vāso guhyam iva striyāḥ //
MBh, 12, 131, 8.1 ṛddhim asyānuvartante purā viprakṛtā janāḥ /
MBh, 12, 131, 13.1 nāyaṃ loko 'sti na para iti vyavasito janaḥ /
MBh, 12, 131, 16.2 abhisaṃdadhate ye na vināśāyāsya bhārata /
MBh, 12, 132, 10.2 sa bhṛśaṃ tapyate 'nena vākśalyena parikṣataḥ //
MBh, 12, 133, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 133, 25.1 idaṃ kāpavyacaritaṃ yo nityam anukīrtayet /
MBh, 12, 134, 3.1 imāḥ prajāḥ kṣatriyāṇāṃ rakṣyāścādyāśca bhārata /
MBh, 12, 134, 4.1 tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā /
MBh, 12, 135, 1.2 atraiva cedam avyagraḥ śṛṇvākhyānam anuttamam /
MBh, 12, 135, 6.1 iyam āpat samutpannā sarveṣāṃ salilaukasām /
MBh, 12, 136, 12.2 tvadyukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ /
MBh, 12, 136, 18.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 136, 33.2 athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam //
MBh, 12, 136, 33.2 athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam //
MBh, 12, 136, 35.2 abhavad bhayasaṃtaptaścakre cemāṃ parāṃ gatim //
MBh, 12, 136, 36.2 samantasaṃśayā ceyam asmān āpad upasthitā //
MBh, 12, 136, 40.2 viṣamastho hyayaṃ jantuḥ kṛtyaṃ cāsya mahanmayā //
MBh, 12, 136, 40.2 viṣamastho hyayaṃ jantuḥ kṛtyaṃ cāsya mahanmayā //
MBh, 12, 136, 41.2 tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai //
MBh, 12, 136, 42.1 kṣatravidyāṃ samāśritya hitam asyopadhāraye /
MBh, 12, 136, 42.2 yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye //
MBh, 12, 136, 43.1 ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ /
MBh, 12, 136, 46.2 apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet //
MBh, 12, 136, 47.2 sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt //
MBh, 12, 136, 51.1 mayā hyupāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ /
MBh, 12, 136, 52.1 idaṃ hi nakulolūkaṃ pāpabuddhyabhitaḥ sthitam /
MBh, 12, 136, 53.1 kūjaṃścapalanetro 'yaṃ kauśiko māṃ nirīkṣate /
MBh, 12, 136, 56.2 ciroṣitāvihāvāṃ vai vṛkṣe 'smin viditaṃ hi te //
MBh, 12, 136, 59.1 arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya /
MBh, 12, 136, 70.2 vākyaṃ hitam uvācedam abhinītārtham arthavat //
MBh, 12, 136, 78.1 asmāt te saṃśayānmuktaḥ samitragaṇabāndhavaḥ /
MBh, 12, 136, 79.1 muktaśca vyasanād asmāt saumyāham api nāma te /
MBh, 12, 136, 100.2 uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakastadā //
MBh, 12, 136, 130.2 etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam //
MBh, 12, 136, 142.1 asminnilaya eva tvaṃ nyagrodhād avatāritaḥ /
MBh, 12, 136, 145.2 arthārthī jīvaloko 'yaṃ na kaścit kasyacit priyaḥ //
MBh, 12, 136, 152.2 akāle 'viṣamasthasya svārthahetur ayaṃ tava //
MBh, 12, 136, 184.2 asmin arthe ca gāthe dve nibodhośanasā kṛte //
MBh, 12, 136, 207.2 abhyuttiṣṭha śrutād asmād bhūyastvaṃ rañjayan prajāḥ //
MBh, 12, 136, 211.1 dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam /
MBh, 12, 137, 15.1 aham asya karomyadya sadṛśīṃ vairayātanām /
MBh, 12, 137, 16.2 śaraṇāgatasya ca vadhastrividhaṃ hyasya kilbiṣam //
MBh, 12, 137, 17.2 bhittvā svasthā tata idaṃ pūjanī vākyam abravīt //
MBh, 12, 137, 19.2 nipātyate 'sya putreṣu na cet pautreṣu naptṛṣu //
MBh, 12, 137, 30.2 tad idaṃ vairam utpannaṃ sukham āssva vrajāmyaham //
MBh, 12, 138, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 138, 6.2 uvāca brāhmaṇo vākyam idaṃ hetumad uttaram //
MBh, 12, 138, 24.1 nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu /
MBh, 12, 138, 44.2 athāsya praharet kāle kiṃcid vicalite pade //
MBh, 12, 138, 54.2 api cāsya śiraśchittvā rudyācchoced athāpi vā //
MBh, 12, 138, 69.1 itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret /
MBh, 12, 139, 12.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 139, 54.1 nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam /
MBh, 12, 139, 57.2 kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ //
MBh, 12, 139, 65.3 kṣudhārtaścāham agatir nirāśaḥ śvamāṃse cāsmin ṣaḍrasān sādhu manye //
MBh, 12, 139, 73.2 mitraṃ ca me brāhmaṇaścāyam ātmā priyaśca me pūjyatamaśca loke /
MBh, 12, 139, 73.3 taṃ bhartukāmo 'ham imāṃ hariṣye nṛśaṃsānām īdṛśānāṃ na bibhye //
MBh, 12, 139, 77.2 patanīyam idaṃ duḥkham iti me vartate matiḥ /
MBh, 12, 139, 84.2 upādāne khādane vāsya doṣaḥ kāryo nyāyair nityam atrāpavādaḥ /
MBh, 12, 139, 85.3 tasmād abhakṣye bhakṣaṇād vā dvijendra doṣaṃ na paśyāmi yathedam āttha //
MBh, 12, 139, 86.2 na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ surāṃ pītvā patatītīha śabdaḥ /
MBh, 12, 139, 94.2 buddhim āsthāya loke 'smin vartitavyaṃ yatātmanā //
MBh, 12, 140, 1.2 yad idaṃ ghoram uddiṣṭam aśraddheyam ivānṛtam /
MBh, 12, 140, 3.3 prajñāsamavatāro 'yaṃ kavibhiḥ saṃbhṛtaṃ madhu //
MBh, 12, 140, 21.2 anapāhatam evedaṃ nedaṃ śāstram apārthakam //
MBh, 12, 140, 21.2 anapāhatam evedaṃ nedaṃ śāstram apārthakam //
MBh, 12, 140, 23.2 atathyavihitaṃ yo vā nedaṃ vākyam upāśnuyāt //
MBh, 12, 140, 24.2 aṅgemām anvavekṣasva rājanītiṃ bubhūṣitum /
MBh, 12, 140, 26.2 eṣaiva khalu maryādā yām ayaṃ parivarjayet //
MBh, 12, 140, 32.1 kaṣṭaḥ kṣatriyadharmo 'yaṃ sauhṛdaṃ tvayi yat sthitam /
MBh, 12, 141, 7.1 imam arthaṃ purā pārtha mucukundo narādhipaḥ /
MBh, 12, 141, 8.2 iyaṃ yathā kapotena siddhiḥ prāptā narādhipa //
MBh, 12, 141, 26.2 śaraṇaṃ yāmi yānyasmin daivatānīha bhārata //
MBh, 12, 142, 4.2 tayā virahitaṃ hīdaṃ śūnyam adya gṛhaṃ mama //
MBh, 12, 142, 8.2 asahāyasya loke 'smiṃl lokayātrāsahāyinī //
MBh, 12, 142, 15.2 śītārtaśca kṣudhārtaśca pūjām asmai prayojaya //
MBh, 12, 142, 19.3 pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā //
MBh, 12, 142, 19.3 pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā //
MBh, 12, 142, 26.2 tasya nāyaṃ na ca paro loko bhavati dharmataḥ //
MBh, 12, 142, 42.2 cintayāmāsa manasā kim idaṃ nu kṛtaṃ mayā //
MBh, 12, 143, 4.1 nṛśaṃsasya mamādyāyaṃ pratyādeśo na saṃśayaḥ /
MBh, 12, 145, 17.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 145, 17.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 145, 18.2 goghneṣvapi bhaved asminniṣkṛtiḥ pāpakarmaṇaḥ /
MBh, 12, 146, 6.1 tatretihāsaṃ vakṣyāmi dharmasyāsyopabṛṃhaṇam /
MBh, 12, 146, 14.1 pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam /
MBh, 12, 146, 14.2 nirarthāḥ sarva evaiṣām āśābandhāstvadāśrayāḥ //
MBh, 12, 146, 16.1 imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi /
MBh, 12, 146, 18.1 yad idaṃ manyase rājannāyam asti paraḥ kutaḥ /
MBh, 12, 146, 18.1 yad idaṃ manyase rājannāyam asti paraḥ kutaḥ /
MBh, 12, 147, 2.2 sarvaṃ hīdaṃ svakṛtaṃ me jvalāmyagnāvivāhitaḥ //
MBh, 12, 147, 5.2 astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam //
MBh, 12, 147, 5.2 astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam //
MBh, 12, 148, 8.2 api hyudāharantīmā gāthā gītā yayātinā //
MBh, 12, 148, 13.2 atrāpyudāharantīmā gāthāḥ satyavatā kṛtāḥ //
MBh, 12, 148, 14.2 na hyasti sarvabhūteṣu duḥkham asmin kutaḥ sukham //
MBh, 12, 148, 17.2 brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām //
MBh, 12, 149, 4.2 ekātmakam imaṃ loke tyaktvā gacchata māciram //
MBh, 12, 149, 8.1 alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule /
MBh, 12, 149, 15.1 ādityo 'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam /
MBh, 12, 149, 17.1 na vo 'styasmin sute sneho bāle madhurabhāṣiṇi /
MBh, 12, 149, 21.1 apaśyatāṃ priyān putrānnaiṣāṃ śoko 'nutiṣṭhati /
MBh, 12, 149, 22.2 imaṃ kulakaraṃ putraṃ kathaṃ tyaktvā gamiṣyatha //
MBh, 12, 149, 26.1 tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam /
MBh, 12, 149, 31.2 yena gacchati loko 'yaṃ dattvā śokam anantakam //
MBh, 12, 149, 36.2 tyajyatām ayam ākāśe tataḥ śīghraṃ nivartata //
MBh, 12, 149, 41.2 sarvān āviśate mṛtyur evaṃbhūtam idaṃ jagat //
MBh, 12, 149, 56.2 nirarthako hyayaṃ sneho nirarthaśca parigrahaḥ //
MBh, 12, 149, 60.2 imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam /
MBh, 12, 149, 61.2 mṛtasyāsya parityāgāt tāpo vai bhavitā dhruvam //
MBh, 12, 149, 67.2 sarvasnehāvasānaṃ tad idaṃ tat pretapattanam //
MBh, 12, 149, 69.2 apratyayaṃ kuto hyasya punar adyeha jīvitam //
MBh, 12, 149, 72.2 varam asmai prayaccheyustato jīved ayaṃ śiśuḥ //
MBh, 12, 149, 72.2 varam asmai prayaccheyustato jīved ayaṃ śiśuḥ //
MBh, 12, 149, 74.1 ahaṃ ca kroṣṭukaścaiva yūyaṃ caivāsya bāndhavāḥ /
MBh, 12, 149, 80.2 dāruṇo martyaloko 'yaṃ sarvaprāṇivināśanaḥ /
MBh, 12, 149, 81.2 imaṃ prekṣya punarbhāvaṃ duḥkhaśokābhivardhanam //
MBh, 12, 149, 82.1 na me mānuṣaloko 'yaṃ muhūrtam api rocate /
MBh, 12, 149, 85.1 imaṃ kṣititale nyasya bālaṃ rūpasamanvitam /
MBh, 12, 149, 87.1 vināśaścāpyanarho 'sya sukhaṃ prāpsyatha mānuṣāḥ /
MBh, 12, 149, 91.2 ayaṃ pretasamākīrṇo yakṣarākṣasasevitaḥ /
MBh, 12, 149, 92.2 asmiñ śavaṃ parityajya pretakāryāṇyupāsata //
MBh, 12, 149, 96.1 sarve vikrāntavīryāśca asmin deśe sudāruṇāḥ /
MBh, 12, 149, 97.1 dūrāccāyaṃ vanoddeśo bhayam atra bhaviṣyati /
MBh, 12, 149, 97.2 tyajyatāṃ kāṣṭhabhūto 'yaṃ mṛṣyatāṃ jāmbukaṃ vacaḥ //
MBh, 12, 149, 99.3 tāvad asmin sutasnehād anirvedena vartata //
MBh, 12, 149, 107.2 te pratyūcur idaṃ vākyaṃ duḥkhitāḥ praṇatāḥ sthitāḥ //
MBh, 12, 149, 117.1 dharmārthamokṣasaṃyuktam itihāsam imaṃ śubham /
MBh, 12, 150, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 150, 10.2 tvāṃ rakṣati sadā yena vane 'smin pavano dhruvam //
MBh, 12, 150, 14.1 idaṃ ca ramaṇīyaṃ te pratibhāti vanaspate /
MBh, 12, 150, 14.2 yad ime vihagāstāta ramante muditāstvayi //
MBh, 12, 150, 15.1 eṣāṃ pṛthak samastānāṃ śrūyate madhuraḥ svaraḥ /
MBh, 12, 150, 16.1 tatheme muditā nāgāḥ svayūthakulaśobhinaḥ /
MBh, 12, 153, 5.2 ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate //
MBh, 12, 154, 2.2 asmiṃl loke pare caiva tanme brūhi pitāmaha //
MBh, 12, 154, 3.1 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 154, 12.2 sukhaṃ paryeti lokāṃśca manaścāsya prasīdati //
MBh, 12, 154, 16.2 avivitsānasūyā cāpyeṣāṃ samudayo damaḥ //
MBh, 12, 155, 2.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 12, 155, 13.1 imānīṣṭavibhāgāni phalāni tapasā sadā /
MBh, 12, 157, 5.1 ebhyaḥ pravartate duḥkham ebhyaḥ pāpaṃ pravartate /
MBh, 12, 157, 5.1 ebhyaḥ pravartate duḥkham ebhyaḥ pāpaṃ pravartate /
MBh, 12, 157, 13.2 ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati //
MBh, 12, 158, 4.2 spṛhāsyāntarhitā caiva viditārthā ca karmaṇā /
MBh, 12, 159, 13.2 śrutaśīle samājñāya vṛttim asya prakalpayet /
MBh, 12, 159, 23.2 indriyāṇi yaśaḥ kīrtim āyuścāsyopakṛntati //
MBh, 12, 160, 1.3 nakulaḥ śaratalpastham idam āha pitāmaham //
MBh, 12, 160, 11.1 salilaikārṇavaṃ tāta purā sarvam abhūd idam /
MBh, 12, 160, 21.1 bhūtasargam imaṃ kṛtvā sarvalokapitāmahaḥ /
MBh, 12, 160, 41.2 maharṣisuragandharvān uvācedaṃ pitāmahaḥ //
MBh, 12, 160, 80.1 kṛttikāścāsya nakṣatram aser agniśca daivatam /
MBh, 12, 160, 80.2 rohiṇyo gotram asyātha rudraśca gurur uttamaḥ //
MBh, 12, 160, 84.2 teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā //
MBh, 12, 161, 10.1 karmabhūmir iyaṃ rājann iha vārttā praśasyate /
MBh, 12, 161, 19.3 anayostu nibodha tvaṃ vacanaṃ vākyakaṇṭhayoḥ //
MBh, 12, 161, 22.1 asmiṃstu vai susaṃvṛtte durlabhe paramapriye /
MBh, 12, 161, 27.2 bhīmasenastadā vākyam idaṃ vaktuṃ pracakrame //
MBh, 12, 161, 46.2 trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam //
MBh, 12, 162, 44.1 kim idaṃ kuruṣe mauḍhyād viprastvaṃ hi kulodgataḥ /
MBh, 12, 162, 46.2 anukrośaṃ ca saṃsmṛtya tyaja vāsam imaṃ dvija //
MBh, 12, 163, 22.3 astaṃ ca savitā yātaḥ saṃdhyeyaṃ samupasthitā //
MBh, 12, 164, 14.1 tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīd idam /
MBh, 12, 164, 14.2 gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi //
MBh, 12, 165, 6.2 tato rājā vimamṛśe kathaṃ kāryam idaṃ bhavet /
MBh, 12, 165, 7.1 ayaṃ vai jananād vipraḥ suhṛt tasya mahātmanaḥ /
MBh, 12, 165, 7.2 saṃpreṣitaśca tenāyaṃ kāśyapena mamāntikam //
MBh, 12, 165, 9.2 tatrāyam api bhoktā vai deyam asmai ca me dhanam //
MBh, 12, 165, 9.2 tatrāyam api bhoktā vai deyam asmai ca me dhanam //
MBh, 12, 165, 28.2 hāṭakasyābhirūpasya bhāro 'yaṃ sumahānmayā /
MBh, 12, 165, 30.2 kṛtaghnaḥ puruṣavyāghra manasedam acintayat //
MBh, 12, 165, 31.1 ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama /
MBh, 12, 165, 31.2 imaṃ hatvā gṛhītvā ca yāsye 'haṃ samabhidrutam //
MBh, 12, 166, 16.2 athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti //
MBh, 12, 166, 17.1 asya māṃsair ime sarve viharantu yatheṣṭataḥ /
MBh, 12, 166, 17.1 asya māṃsair ime sarve viharantu yatheṣṭataḥ /
MBh, 12, 166, 17.3 hantavyo 'yaṃ mama matir bhavadbhir iti rākṣasāḥ //
MBh, 12, 166, 18.2 naicchanta taṃ bhakṣayituṃ pāpakarmāyam ityuta //
MBh, 12, 166, 20.2 na dātum arhasi tvaṃ no bhakṣaṇāyāsya kilbiṣam //
MBh, 12, 167, 6.2 prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatītyuta //
MBh, 12, 167, 6.2 prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatītyuta //
MBh, 12, 167, 8.2 tato roṣād idaṃ prāha bakendrāya pitāmahaḥ //
MBh, 12, 167, 10.1 tadāyaṃ tasya vacanānnihato gautamena vai /
MBh, 12, 167, 17.3 nirayaṃ prāpsyati mahat kṛtaghno 'yam iti prabho //
MBh, 12, 168, 8.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 168, 13.3 ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama //
MBh, 12, 168, 42.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 168, 42.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 168, 49.2 kā hi kāntam ihāyāntam ayaṃ kānteti maṃsyate //
MBh, 12, 169, 1.2 atikrāmati kāle 'smin sarvabhūtakṣayāvahe /
MBh, 12, 169, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 169, 13.1 adyaiva kuru yacchreyo mā tvā kālo 'tyagād ayam /
MBh, 12, 169, 14.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam /
MBh, 12, 169, 16.2 kṛtvā kāryam akāryaṃ vā puṣṭim eṣāṃ prayacchati //
MBh, 12, 169, 19.1 idaṃ kṛtam idaṃ kāryam idam anyat kṛtākṛtam /
MBh, 12, 169, 19.1 idaṃ kṛtam idaṃ kāryam idam anyat kṛtākṛtam /
MBh, 12, 169, 19.1 idaṃ kṛtam idaṃ kāryam idam anyat kṛtākṛtam /
MBh, 12, 170, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 170, 11.1 ākiṃcanye ca rājye ca viśeṣaḥ sumahān ayam /
MBh, 12, 170, 12.1 naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ /
MBh, 12, 170, 17.3 ityebhiḥ kāraṇaistasya tribhiścittaṃ prasicyate //
MBh, 12, 171, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 171, 8.2 mriyamāṇau ca samprekṣya maṅkistatrābravīd idam //
MBh, 12, 171, 10.2 imaṃ paśyata saṃgatyā mama daivam upaplavam //
MBh, 12, 171, 12.2 śuddhaṃ hi daivam evedam ato naivāsti pauruṣam //
MBh, 12, 171, 29.1 ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ /
MBh, 12, 171, 36.1 dhanam asyeti puruṣaṃ purā nighnanti dasyavaḥ /
MBh, 12, 171, 55.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 171, 57.1 atraivodāharantīmaṃ bodhyasya padasaṃcayam /
MBh, 12, 172, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 172, 25.2 anabhimatam asevitaṃ ca mūḍhair vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 26.2 vigatabhayakaṣāyalobhamoho vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 27.2 hṛdayasukham asevitaṃ kadaryair vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 28.1 idam idam iti tṛṣṇayābhibhūtaṃ janam anavāptadhanaṃ viṣīdamānam /
MBh, 12, 172, 28.1 idam idam iti tṛṣṇayābhibhūtaṃ janam anavāptadhanaṃ viṣīdamānam /
MBh, 12, 172, 28.2 nipuṇam anuniśāmya tattvabuddhyā vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 29.2 upaśamarucir ātmavān praśānto vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 30.2 vidhiniyatam avekṣya tattvato 'haṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 31.2 upagataphalabhogino niśāmya vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 32.2 apagataphalasaṃcayaḥ prahṛṣṭo vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 33.2 tṛṣitam aniyataṃ mano niyantuṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 34.2 tad ubhayam upalakṣayann ivāhaṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 35.1 bahu kathitam idaṃ hi buddhimadbhiḥ kavibhir abhiprathayadbhir ātmakīrtim /
MBh, 12, 172, 35.2 idam idam iti tatra tatra tat tat svaparamatair gahanaṃ pratarkayadbhiḥ //
MBh, 12, 172, 35.2 idam idam iti tatra tatra tat tat svaparamatair gahanaṃ pratarkayadbhiḥ //
MBh, 12, 172, 37.3 apagatabhayamanyulobhamohaḥ sa khalu sukhī vihared imaṃ vihāram //
MBh, 12, 173, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 173, 19.1 ime māṃ kṛmayo 'danti teṣām uddharaṇāya me /
MBh, 12, 173, 19.2 nāsti śaktir apāṇitvāt paśyāvasthām imāṃ mama //
MBh, 12, 173, 20.1 akāryam iti caivemaṃ nātmānaṃ saṃtyajāmyaham /
MBh, 12, 173, 47.2 tasyeyaṃ phalanirvṛttiḥ sṛgālatvaṃ mama dvija //
MBh, 12, 174, 11.2 bhūtagrāmam imaṃ kālaḥ samantāt parikarṣati //
MBh, 12, 175, 1.2 kutaḥ sṛṣṭam idaṃ viśvaṃ jagat sthāvarajaṅgamam /
MBh, 12, 175, 2.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 4.2 asmāl lokād amuṃ lokaṃ sarvaṃ śaṃsatu no bhavān //
MBh, 12, 175, 5.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 175, 7.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 9.2 paralokam imaṃ cāpi sarvaṃ śaṃsatu no bhavān //
MBh, 12, 176, 3.2 parityaktāśca naśyanti tenedaṃ sarvam āvṛtam //
MBh, 12, 177, 1.3 āvṛtā yair ime lokā mahābhūtābhisaṃjñitaiḥ //
MBh, 12, 177, 3.3 tatasteṣāṃ mahābhūtaśabdo 'yam upapadyate //
MBh, 12, 177, 38.1 ākāśajaṃ śabdam āhur ebhir vāyuguṇaiḥ saha /
MBh, 12, 179, 7.1 pañcasādhāraṇe hyasmiñ śarīre jīvitaṃ kutaḥ /
MBh, 12, 179, 9.2 pīḍite 'nyatare hyeṣāṃ saṃghāto yāti pañcadhā //
MBh, 12, 179, 14.2 bījānyasya pravartante mṛtaḥ kva punar eṣyati //
MBh, 12, 180, 22.1 ammayaṃ sarvam evedam āpo mūrtiḥ śarīriṇām /
MBh, 12, 180, 24.2 tamo rajaśca sattvaṃ ca viddhi jīvaguṇān imān //
MBh, 12, 180, 26.2 jīvastu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ //
MBh, 12, 181, 10.2 na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat /
MBh, 12, 181, 14.2 dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate //
MBh, 12, 183, 9.4 sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhastaddhetur asyotpattiḥ sukhaprayojanā //
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 183, 11.3 krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
MBh, 12, 184, 9.3 tasya svargaphalāvāptiḥ sidhyate cāsya mānasam //
MBh, 12, 185, 5.2 asmāl lokāt paro lokaḥ śrūyate nopalabhyate /
MBh, 12, 185, 17.1 karmabhūmir iyaṃ loka iha kṛtvā śubhāśubham /
MBh, 12, 185, 23.1 ityukto 'yaṃ mayā dharmaḥ saṃkṣepād brahmanirmitaḥ /
MBh, 12, 187, 1.2 adhyātmaṃ nāma yad idaṃ puruṣasyeha cintyate /
MBh, 12, 187, 11.1 indriyāṇi manaścaiva vijñānānyasya bhārata /
MBh, 12, 187, 13.2 etena sarvam evedaṃ viddhyabhivyāptam antaram //
MBh, 12, 187, 23.1 seyaṃ bhāvātmikā bhāvāṃstrīn etānnātivartate /
MBh, 12, 187, 26.1 ye ye ca bhāvā loke 'smin sarveṣveteṣu te triṣu /
MBh, 12, 187, 44.2 tadā prakāśate 'syātmā ghaṭe dīpo jvalann iva //
MBh, 12, 187, 51.1 itīmaṃ hṛdayagranthiṃ buddhibhedamayaṃ dṛḍham /
MBh, 12, 187, 52.2 avagāhya suvidvaṃso viddhi jñānam idaṃ tathā //
MBh, 12, 188, 10.1 indriyāṇi manaścaiva yadā piṇḍīkarotyayam /
MBh, 12, 188, 12.2 evam evāsya taccittaṃ bhavati dhyānavartmani //
MBh, 12, 189, 6.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 190, 8.2 yatrāsya rāgaḥ patati tatra tatropajāyate //
MBh, 12, 192, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 192, 9.2 papāta devyā dharmātmā vacanaṃ cedam abravīt //
MBh, 12, 192, 14.1 idaṃ caivāparaṃ prāha devī tatpriyakāmyayā /
MBh, 12, 192, 28.3 brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan //
MBh, 12, 192, 29.1 tapaso 'sya sutaptasya tathā sucaritasya ca /
MBh, 12, 192, 30.1 yathāvad asya japyasya phalaṃ prāptastvam uttamam /
MBh, 12, 192, 43.3 yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija //
MBh, 12, 192, 45.3 vāgyuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha //
MBh, 12, 192, 51.3 ayaṃ dharmaśca kālaśca yamo mṛtyuśca sākṣiṇaḥ //
MBh, 12, 192, 52.2 ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati /
MBh, 12, 192, 60.1 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet /
MBh, 12, 192, 84.2 ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ //
MBh, 12, 192, 84.2 ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ //
MBh, 12, 192, 85.1 satyaṃ bravīmyaham idaṃ na me dhārayate bhavān /
MBh, 12, 192, 86.1 tāvubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ /
MBh, 12, 192, 88.2 na me dhārayate kiṃcid virūpo 'yaṃ narādhipa /
MBh, 12, 192, 88.3 mithyā bravītyayaṃ hi tvā mithyābhāsaṃ narādhipa //
MBh, 12, 192, 89.2 virūpa kiṃ dhārayate bhavān asya vadasva me /
MBh, 12, 192, 90.3 vikṛtasyāsya rājarṣe nikhilena nararṣabha //
MBh, 12, 192, 91.1 anena dharmaprāptyarthaṃ śubhā dattā purānagha /
MBh, 12, 192, 92.1 tasyāścāyaṃ mayā rājan phalam abhyetya yācitaḥ /
MBh, 12, 192, 94.2 yathāvidhi yathāśraddhaṃ tad asyāhaṃ punaḥ prabho //
MBh, 12, 192, 97.1 yadi necchati me dānaṃ yathā dattam anena vai /
MBh, 12, 192, 99.2 dīyatām ityanenoktaṃ dadānīti tathā mayā /
MBh, 12, 192, 99.3 nāyaṃ me dhārayatyatra gamyatāṃ yatra vāñchati //
MBh, 12, 192, 100.2 dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me /
MBh, 12, 192, 101.2 mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ /
MBh, 12, 192, 102.3 niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ //
MBh, 12, 192, 104.2 śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ /
MBh, 12, 192, 110.2 dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ /
MBh, 12, 192, 114.3 sameti ca yad uktaṃ te samā lokāstavāsya ca //
MBh, 12, 192, 115.1 nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā /
MBh, 12, 193, 5.1 phalenānena saṃyukto rājarṣe gaccha puṇyatām /
MBh, 12, 193, 24.2 athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ //
MBh, 12, 193, 26.2 jāpakārtham ayaṃ yatnastadarthaṃ vayam āgatāḥ //
MBh, 12, 193, 27.1 kṛtapūjāvimau tulyaṃ tvayā tulyaphalāvimau /
MBh, 12, 193, 27.1 kṛtapūjāvimau tulyaṃ tvayā tulyaphalāvimau /
MBh, 12, 193, 29.2 vidhinānena dehānte mama lokān avāpnuyāt /
MBh, 12, 194, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 194, 3.2 bṛhaspatiḥ praśnam imaṃ purāṇaṃ papraccha śiṣyo 'tha guruṃ praṇamya //
MBh, 12, 194, 11.1 kāmātmakāśchandasi karmayogā ebhir vimuktaḥ param aśnuvīta /
MBh, 12, 194, 19.2 manastu yat karma karoti kiṃcin manaḥstha evāyam upāśnute tat //
MBh, 12, 194, 20.1 yathāguṇaṃ karmagaṇaṃ phalārthī karotyayaṃ karmaphale niviṣṭaḥ /
MBh, 12, 194, 20.2 tathā tathāyaṃ guṇasamprayuktaḥ śubhāśubhaṃ karmaphalaṃ bhunakti //
MBh, 12, 194, 22.1 yato jagat sarvam idaṃ prasūtaṃ jñātvātmavanto vyatiyānti yat tat /
MBh, 12, 195, 2.1 ime śarīrair jalam eva gatvā jalācca tejaḥ pavano 'ntarikṣam /
MBh, 12, 195, 8.2 evaṃ śarīreṣu śubhāśubheṣu svakarmajair jñānam idaṃ nibaddham //
MBh, 12, 195, 15.2 anena liṅgena tu liṅgam anyad gacchatyadṛṣṭaḥ pratisaṃdhiyogāt //
MBh, 12, 195, 17.2 na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya //
MBh, 12, 195, 22.1 śubhāśubhaṃ karma kṛtaṃ yad asya tad eva pratyādadate svadehe /
MBh, 12, 196, 15.2 na ca nāśo 'sya bhavati tathā viddhi śarīriṇam //
MBh, 12, 196, 18.1 janmavṛddhikṣayaścāsya pratyakṣeṇopalabhyate /
MBh, 12, 197, 1.2 yathā vyaktam idaṃ śete svapne carati cetanam /
MBh, 12, 197, 15.2 prāpnotyayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān //
MBh, 12, 197, 16.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 12, 198, 3.1 seyaṃ guṇavatī buddhir guṇeṣvevābhivartate /
MBh, 12, 199, 4.1 yena yena śarīreṇa yad yat karma karotyayam /
MBh, 12, 199, 12.1 kālāt sa bhagavān viṣṇur yasya sarvam idaṃ jagat /
MBh, 12, 199, 23.1 guṇair yastvavarair yuktaḥ kathaṃ vidyād guṇān imān /
MBh, 12, 199, 27.2 anenaiva vidhinā sampravṛtto guṇādāne brahmaśarīram eti //
MBh, 12, 199, 28.2 tair evāyaṃ cendriyair vardhamānair glāyadbhir vā vartate karmarūpaḥ //
MBh, 12, 199, 29.1 sarvair ayaṃ cendriyaiḥ samprayukto dehaḥ prāptaḥ pañcabhūtāśrayaḥ syāt /
MBh, 12, 199, 30.1 pṛthvyā naraḥ paśyati nāntam asyā hyantaścāsyā bhavitā ceti viddhi /
MBh, 12, 199, 30.1 pṛthvyā naraḥ paśyati nāntam asyā hyantaścāsyā bhavitā ceti viddhi /
MBh, 12, 200, 3.2 śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ /
MBh, 12, 200, 35.1 na caiṣāṃ maithuno dharmo babhūva bharatarṣabha /
MBh, 12, 200, 41.1 ete pāpakṛtastāta caranti pṛthivīm imām /
MBh, 12, 200, 42.1 naite kṛtayuge tāta caranti pṛthivīm imām /
MBh, 12, 202, 2.1 yaccāsya tejaḥ sumahad yacca karma purātanam /
MBh, 12, 202, 11.1 athāditeyāḥ saṃtrastā brahmāṇam idam abruvan /
MBh, 12, 202, 12.1 svayaṃbhūstān uvācedaṃ nisṛṣṭo 'tra vidhir mayā /
MBh, 12, 202, 27.2 nādo 'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho /
MBh, 12, 202, 30.2 sthirībhavata kṛṣṇo 'yaṃ sarvapāpapraṇāśanaḥ //
MBh, 12, 202, 32.3 lokān dhārayatānena nādo mukto mahātmanā //
MBh, 12, 203, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 203, 7.2 śṛṇu śiṣya mahāprājña brahmaguhyam idaṃ param /
MBh, 12, 203, 8.1 vāsudevaḥ sarvam idaṃ viśvasya brahmaṇo mukham /
MBh, 12, 203, 9.3 tad idaṃ brahma vārṣṇeyam itihāsaṃ śṛṇuṣva me //
MBh, 12, 203, 30.1 rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca /
MBh, 12, 203, 38.2 kāraṇaṃ tasya deho 'yaṃ sa kartā sarvakarmaṇām //
MBh, 12, 204, 9.1 snigdhatvāt tilavat sarvaṃ cakre 'smin pīḍyate jagat /
MBh, 12, 205, 1.2 pravṛttilakṣaṇo dharmo yathāyam upapadyate /
MBh, 12, 205, 3.2 iyaṃ sā buddhir anyeyaṃ yayā yāti parāṃ gatim //
MBh, 12, 205, 3.2 iyaṃ sā buddhir anyeyaṃ yayā yāti parāṃ gatim //
MBh, 12, 205, 9.2 kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet //
MBh, 12, 205, 11.2 pārthivo 'yaṃ tathā deho mṛdvikārair vilipyate //
MBh, 12, 205, 22.2 etān sattvaguṇān vidyād imān rājasatāmasān //
MBh, 12, 206, 14.1 ramatyayaṃ yathā svapne manasā dehavān iva /
MBh, 12, 206, 16.1 śabdarāgācchrotram asya jāyate bhāvitātmanaḥ /
MBh, 12, 207, 5.2 na tveṣām arthasāmānyam antareṇa guṇān imān //
MBh, 12, 207, 5.2 na tveṣām arthasāmānyam antareṇa guṇān imān //
MBh, 12, 207, 6.2 sarvadharmeṣu dharmajñā jñāpayanti guṇān imān //
MBh, 12, 207, 7.1 yad idaṃ brahmaṇo rūpaṃ brahmacaryam iti smṛtam /
MBh, 12, 207, 12.2 kadācid darśanād āsāṃ durbalān āviśed rajaḥ //
MBh, 12, 207, 22.2 śukram asparśajaṃ dehāt sṛjantyasya manovahā //
MBh, 12, 208, 2.2 dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭenmokṣāya buddhimān //
MBh, 12, 208, 12.1 sa duḥkhaṃ prāpya loke 'sminnarakāyopapadyate /
MBh, 12, 208, 18.1 nigṛhītendriyasyāsya kurvāṇasya mano vaśe /
MBh, 12, 209, 4.1 atrāha ko nvayaṃ bhāvaḥ svapne viṣayavān iva /
MBh, 12, 209, 14.1 yat tat sadasad avyaktaṃ svapityasminnidarśanam /
MBh, 12, 210, 12.2 saṃvṛto 'yaṃ tathā dehī sattvarājasatāmasaiḥ //
MBh, 12, 210, 13.2 yathāsaṃjño hyayaṃ samyag antakāle na muhyati //
MBh, 12, 210, 18.2 āhāraniyamenāsya pāpmā naśyati rājasaḥ //
MBh, 12, 210, 19.1 vaimanasyaṃ ca viṣaye yāntyasya karaṇāni ca /
MBh, 12, 210, 21.1 rajasā cāpyayaṃ dehī dehavāñ śabdavaccaret /
MBh, 12, 210, 33.1 bisatantur yathaivāyam antaḥsthaḥ sarvato bise /
MBh, 12, 211, 2.2 atrāpy udāharantīmam itihāsaṃ purātanam /
MBh, 12, 211, 24.2 ajaro 'yam amṛtyuś ca rājāsau manyate tathā //
MBh, 12, 211, 34.2 katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ //
MBh, 12, 211, 36.1 yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet /
MBh, 12, 211, 36.2 sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirṇayaḥ //
MBh, 12, 211, 42.2 etad astīdam astīti na kiṃcit pratipadyate //
MBh, 12, 211, 47.2 itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate //
MBh, 12, 211, 47.2 itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate //
MBh, 12, 211, 48.1 idam anupadhi vākyam achalaṃ paramanirāmayam ātmasākṣikam /
MBh, 12, 211, 48.2 narapatir abhivīkṣya vismitaḥ punar anuyoktum idaṃ pracakrame //
MBh, 12, 212, 2.1 bhagavan yad idaṃ pretya saṃjñā bhavati kasyacit /
MBh, 12, 212, 6.2 ayaṃ hyapi samāhāraḥ śarīrendriyacetasām /
MBh, 12, 212, 7.1 dhātavaḥ pañcaśākho 'yaṃ khaṃ vāyur jyotir ambu bhūḥ /
MBh, 12, 212, 14.1 imaṃ guṇasamāhāram ātmabhāvena paśyataḥ /
MBh, 12, 212, 19.1 tasya mārgo 'yam advaidhaḥ sarvatyāgasya darśitaḥ /
MBh, 12, 212, 44.1 imāṃ tu yo veda vimokṣabuddhim ātmānam anvicchati cāpramattaḥ /
MBh, 12, 212, 50.2 na khalu mama tuṣo 'pi dahyate 'tra svayam idam āha kila sma bhūmipālaḥ //
MBh, 12, 212, 51.1 idam amṛtapadaṃ videharājaḥ svayam iha pañcaśikhena bhāṣyamāṇaḥ /
MBh, 12, 212, 52.1 imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ na hīyate satatam avekṣate tathā /
MBh, 12, 213, 5.2 sukhaṃ loke viparyeti manaścāsya prasīdati //
MBh, 12, 214, 1.2 dvijātayo vratopetā yad idaṃ bhuñjate haviḥ /
MBh, 12, 214, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 12, 214, 13.2 abhojanena tenāsya jitaḥ svargo bhavatyuta //
MBh, 12, 215, 1.2 yad idaṃ karma loke 'smiñśubhaṃ vā yadi vāśubham /
MBh, 12, 215, 1.2 yad idaṃ karma loke 'smiñśubhaṃ vā yadi vāśubham /
MBh, 12, 215, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 215, 8.2 bubhutsamānas tatprajñām abhigamyedam abravīt //
MBh, 12, 215, 28.2 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 216, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 216, 13.3 iyaṃ te yonir adhamā śocasyāho na śocasi //
MBh, 12, 216, 16.3 idaṃ ca te 'dya vyasanaṃ śocasyāho na śocasi //
MBh, 12, 217, 1.2 punar eva tu taṃ śakraḥ prahasann idam abravīt /
MBh, 12, 217, 3.1 dṛṣṭvā sukṛpaṇāṃ cemām avasthām ātmano bale /
MBh, 12, 217, 4.2 vinipātam imaṃ cādya śocasyāho na śocasi //
MBh, 12, 217, 5.2 anityam upalakṣyedaṃ kālaparyāyam ātmanaḥ /
MBh, 12, 217, 5.3 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 6.1 antavanta ime dehā bhūtānām amarādhipa /
MBh, 12, 217, 6.2 tena śakra na śocāmi nāparādhād idaṃ mama //
MBh, 12, 217, 8.1 tad īdṛśam idaṃ bhāvam avaśaḥ prāpya kevalam /
MBh, 12, 217, 21.1 nāsya dvīpaḥ kutaḥ pāraṃ nāvāraḥ sampradṛśyate /
MBh, 12, 217, 21.2 nāntam asya prapaśyāmi vidher divyasya cintayan //
MBh, 12, 217, 26.2 avaimi tvasya lokasya dharmaṃ śakra sanātanam //
MBh, 12, 217, 39.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 217, 39.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 217, 47.1 āhuḥ sarvam idaṃ cintyaṃ janāḥ kecinmanīṣayā /
MBh, 12, 217, 47.2 asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā //
MBh, 12, 217, 53.3 taṃ kālam avajānīhi yasya sarvam idaṃ vaśe //
MBh, 12, 217, 56.1 ya idaṃ sarvam ādatte tasmācchakra sthiro bhava /
MBh, 12, 217, 58.1 sthitā hīndrasahasreṣu tvad viśiṣṭatameṣviyam /
MBh, 12, 218, 3.1 bale keyam apakrāntā rocamānā śikhaṇḍinī /
MBh, 12, 218, 4.2 na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm /
MBh, 12, 218, 9.2 kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte /
MBh, 12, 218, 13.1 brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ /
MBh, 12, 218, 14.1 yajñaśīlaḥ purā bhūtvā mām eva yajatetyayam /
MBh, 12, 218, 22.2 eṣa me nihitaḥ pādo yo 'yaṃ bhūmau pratiṣṭhitaḥ /
MBh, 12, 218, 24.2 eṣa me nihitaḥ pādo yo 'yam apsu pratiṣṭhitaḥ /
MBh, 12, 218, 26.2 eṣa me nihitaḥ pādo yo 'yam agnau pratiṣṭhitaḥ /
MBh, 12, 218, 28.2 eṣa me nihitaḥ pādo yo 'yaṃ satsu pratiṣṭhitaḥ /
MBh, 12, 218, 35.1 sthāpito hyasya samayaḥ pūrvam eva svayaṃbhuvā /
MBh, 12, 219, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 219, 5.1 tasmācchakra na śocāmi sarvaṃ hyevedam antavat /
MBh, 12, 219, 7.2 tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ //
MBh, 12, 219, 10.1 yathā yathāsya prāptavyaṃ prāpnotyeva tathā tathā /
MBh, 12, 219, 12.1 bhāvo yo 'yam anuprāpto bhavitavyam idaṃ mama /
MBh, 12, 219, 12.1 bhāvo yo 'yam anuprāpto bhavitavyam idaṃ mama /
MBh, 12, 220, 2.1 tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha /
MBh, 12, 220, 6.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 220, 22.2 kastvad anya imā vācaḥ sukrūrā vaktum arhati //
MBh, 12, 220, 25.1 mā ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava /
MBh, 12, 220, 29.1 kālaḥ kāle nayati māṃ tvāṃ ca kālo nayatyayam /
MBh, 12, 220, 33.2 idaṃ tu duḥkhaṃ yacchakra kartāham iti manyate //
MBh, 12, 220, 42.1 idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase /
MBh, 12, 220, 43.1 na cedam acalaṃ sthānam anantaṃ vāpi kasyacit /
MBh, 12, 220, 43.2 tvaṃ tu bāliśayā buddhyā mamedam iti manyase //
MBh, 12, 220, 44.2 mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi //
MBh, 12, 220, 45.1 neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā /
MBh, 12, 220, 45.2 atikramya bahūn anyāṃstvayi tāvad iyaṃ sthitā //
MBh, 12, 220, 46.1 kaṃcit kālam iyaṃ sthitvā tvayi vāsava cañcalā /
MBh, 12, 220, 48.1 savṛkṣauṣadhiratneyaṃ sasaritparvatākarā /
MBh, 12, 220, 48.2 tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī //
MBh, 12, 220, 63.1 tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ /
MBh, 12, 220, 64.1 muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam /
MBh, 12, 220, 71.2 sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt //
MBh, 12, 220, 80.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 220, 80.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 220, 82.1 ayaṃ sa puruṣaḥ śyāmo lokasya duratikramaḥ /
MBh, 12, 220, 84.2 so 'yaṃ pacati kālo māṃ vṛkṣe phalam ivāgatam //
MBh, 12, 220, 96.2 kālo na parihāryaśca na cāsyāsti vyatikramaḥ //
MBh, 12, 220, 98.1 idam adya kariṣyāmi śvaḥ kartāsmīti vādinam /
MBh, 12, 220, 102.1 kālenākramya loke 'smin pacyamāne balīyasā /
MBh, 12, 220, 106.1 sarvaloko hyayaṃ manye buddhyā parigatastvayā /
MBh, 12, 220, 110.1 mokṣyante vāruṇāḥ pāśāstaveme kālaparyayāt /
MBh, 12, 221, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 221, 17.2 devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha //
MBh, 12, 221, 53.2 mahataḥ prāpnuvantyarthāṃsteṣveṣām abhavat spṛhā //
MBh, 12, 221, 93.1 imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca daivataiḥ /
MBh, 12, 222, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 222, 16.2 amitrāśca na santyeṣāṃ ye cāmitrā na kasyacit //
MBh, 12, 222, 24.1 nāsya devā na gandharvā na piśācā na rākṣasāḥ /
MBh, 12, 223, 5.1 na cāritranimitto 'syāhaṃkāro dehapātanaḥ /
MBh, 12, 223, 6.1 tapasvī nārado bāḍhaṃ vāci nāsya vyatikramaḥ /
MBh, 12, 223, 10.1 kalyāṇaṃ kurute bāḍhaṃ pāpam asminna vidyate /
MBh, 12, 223, 14.1 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ /
MBh, 12, 223, 14.2 doṣāścāsya samucchinnāstasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 17.1 samādhir nāsya mānārthe nātmānaṃ stauti karhicit /
MBh, 12, 224, 8.2 papraccha saṃdeham imaṃ chinnadharmārthasaṃśayam //
MBh, 12, 224, 32.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat /
MBh, 12, 224, 56.2 śarvaryanteṣu jātānāṃ tānyevaibhyo dadāti saḥ //
MBh, 12, 224, 59.1 karmajo 'yaṃ pṛthagbhāvo dvaṃdvayukto viyoginaḥ /
MBh, 12, 224, 62.1 tretāyuge vidhistveṣāṃ yajñānāṃ na kṛte yuge /
MBh, 12, 224, 74.2 yathedaṃ kurute 'dhyātmaṃ susūkṣmaṃ viśvam īśvaraḥ //
MBh, 12, 225, 4.2 sarvam evedam āpūrya tiṣṭhanti ca caranti ca //
MBh, 12, 225, 6.2 sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ //
MBh, 12, 226, 2.1 jātakarmaprabhṛtyasya karmaṇāṃ dakṣiṇāvatām /
MBh, 12, 226, 10.1 yāvad asya bhavatyasmiṃl loke kīrtir yaśaskarī /
MBh, 12, 226, 10.1 yāvad asya bhavatyasmiṃl loke kīrtir yaśaskarī /
MBh, 12, 226, 13.1 gṛham āvasato hyasya nānyat tīrthaṃ pratigrahāt /
MBh, 12, 226, 14.2 dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api //
MBh, 12, 227, 20.2 kāmagrāhagṛhītasya jñānam apyasya na plavaḥ //
MBh, 12, 227, 21.2 etad unmajjanaṃ tasya yad ayaṃ brāhmaṇo bhavet //
MBh, 12, 228, 16.1 athāsya yogayuktasya siddhim ātmani paśyataḥ /
MBh, 12, 228, 16.2 nirmathyamānaḥ sūkṣmatvād rūpāṇīmāni darśayet //
MBh, 12, 228, 19.2 tasminn uparate cāsya pītavastravad iṣyate /
MBh, 12, 228, 20.2 aśuklaṃ cetasaḥ saukṣmyam avyaktaṃ brahmaṇo 'sya vai //
MBh, 12, 228, 24.2 na cāsya tejasā rūpaṃ dṛśyate śāmyate tathā //
MBh, 12, 228, 36.2 nāsyendriyam anekāgraṃ nātikṣiptamanorathaḥ /
MBh, 12, 229, 17.2 vedajñāni viśiṣṭāni vedo hyeṣu pratiṣṭhitaḥ //
MBh, 12, 229, 24.1 teṣu viśvam idaṃ bhūtaṃ sāgraṃ ca jagad āhitam /
MBh, 12, 230, 2.2 kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā punaḥ //
MBh, 12, 230, 20.1 dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 231, 1.3 mokṣadharmārthasaṃyuktam idaṃ praṣṭuṃ pracakrame //
MBh, 12, 231, 12.1 indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ /
MBh, 12, 231, 16.1 na hyayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ /
MBh, 12, 231, 20.2 vasatyeko mahān ātmā yena sarvam idaṃ tatam //
MBh, 12, 231, 27.1 sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃcana /
MBh, 12, 231, 27.1 sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃcana /
MBh, 12, 231, 31.1 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ /
MBh, 12, 232, 9.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ /
MBh, 12, 232, 11.2 sidhyanti cāsya sarvārthā vijñānaṃ ca pravartate //
MBh, 12, 232, 14.1 jantoḥ pañcendriyasyāsya yad ekaṃ chidram indriyam /
MBh, 12, 232, 14.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 12, 232, 34.1 idaṃ maharṣer vacanaṃ mahātmano yathāvad uktaṃ manasānudṛśya ca /
MBh, 12, 233, 1.2 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 12, 233, 3.2 ityuktaḥ pratyuvācedaṃ parāśarasutaḥ sutam /
MBh, 12, 233, 5.2 tasya pakṣasya sadṛśam idaṃ mama bhaved atha //
MBh, 12, 233, 6.1 dvāvimāvatha panthānau yatra vedāḥ pratiṣṭhitāḥ /
MBh, 12, 233, 19.1 tamo rajaśca sattvaṃ ca viddhi jīvaguṇān imān /
MBh, 12, 234, 2.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm /
MBh, 12, 234, 10.2 yad idaṃ vedavacanaṃ lokavāde virudhyate /
MBh, 12, 234, 12.2 ityuktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam /
MBh, 12, 234, 22.1 uttānābhyāṃ ca pāṇibhyāṃ pādāvasya mṛdu spṛśet /
MBh, 12, 234, 23.2 idaṃ kariṣye bhagavann idaṃ cāpi kṛtaṃ mayā //
MBh, 12, 234, 23.2 idaṃ kariṣye bhagavann idaṃ cāpi kṛtaṃ mayā //
MBh, 12, 235, 7.1 nāsyānaśnan vased vipro gṛhe kaścid apūjitaḥ /
MBh, 12, 235, 7.2 tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā //
MBh, 12, 236, 16.1 asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ /
MBh, 12, 237, 32.2 yasyedam āsye pariyāti viśvaṃ tat kālacakraṃ nihitaṃ guhāyām //
MBh, 12, 237, 33.2 tasmin hutaṃ tarpayatīha devāṃs te vai tṛptāstarpayantyāsyam asya //
MBh, 12, 238, 13.2 ātmapratyayikaṃ śāstram idaṃ putrānuśāsanam //
MBh, 12, 238, 14.2 daśedam ṛk sahasrāṇi nirmathyāmṛtam uddhṛtam //
MBh, 12, 238, 15.3 snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam //
MBh, 12, 238, 16.1 tad idaṃ nāpraśāntāya nādāntāyātapasvine /
MBh, 12, 238, 18.2 idaṃ priyāya putrāya śiṣyāyānugatāya ca /
MBh, 12, 238, 19.1 yadyapyasya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ /
MBh, 12, 238, 19.1 yadyapyasya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ /
MBh, 12, 238, 19.2 idam eva tataḥ śreya iti manyeta tattvavit //
MBh, 12, 239, 1.3 yad adhyātmaṃ yathā cedaṃ bhagavann ṛṣisattama //
MBh, 12, 239, 2.2 adhyātmaṃ yad idaṃ tāta puruṣasyeha vidyate /
MBh, 12, 239, 2.3 tat te 'haṃ sampravakṣyāmi tasya vyākhyām imāṃ śṛṇu //
MBh, 12, 239, 5.1 iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam /
MBh, 12, 240, 8.1 seyaṃ bhāvātmikā bhāvāṃstrīn etān ativartate /
MBh, 12, 240, 11.1 ye caiva bhāvā vartante sarva eṣveva te triṣu /
MBh, 12, 240, 13.1 evaṃsvabhāvam evedam iti vidvānna muhyati /
MBh, 12, 241, 2.1 svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān /
MBh, 12, 241, 4.2 anenaiva vidhānena bhaved garbhaśayo mahān //
MBh, 12, 241, 7.2 avagāḍhā hyavidvāṃso viddhi lokam imaṃ tathā //
MBh, 12, 242, 20.1 ātmano 'vyayino jñātvā idaṃ putrānuśāsanam /
MBh, 12, 242, 21.1 ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat /
MBh, 12, 242, 22.1 naiva strī na pumān etannaiva cedaṃ napuṃsakam /
MBh, 12, 242, 25.2 pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat //
MBh, 12, 243, 5.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 243, 5.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 243, 16.2 yām ayaṃ labhate tuṣṭiṃ sā na śakyam ato 'nyathā //
MBh, 12, 244, 1.3 vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat //
MBh, 12, 244, 8.2 gandhaścaivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ //
MBh, 12, 244, 10.1 mano navamam eṣāṃ tu buddhistu daśamī smṛtā /
MBh, 12, 244, 12.1 ebhiḥ kālāṣṭamair bhāvair yaḥ sarvaiḥ sarvam anvitam /
MBh, 12, 248, 1.2 ya ime pṛthivīpālāḥ śerate pṛthivītale /
MBh, 12, 248, 3.1 naiṣāṃ paśyāmi hantāraṃ prāṇināṃ saṃyuge purā /
MBh, 12, 248, 4.1 atha ceme mahāprājña śerate hi gatāsavaḥ /
MBh, 12, 248, 4.2 mṛtā iti ca śabdo 'yaṃ vartatyeṣu gatāsuṣu //
MBh, 12, 248, 4.2 mṛtā iti ca śabdo 'yaṃ vartatyeṣu gatāsuṣu //
MBh, 12, 248, 5.1 ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ /
MBh, 12, 248, 11.2 ākhyānam idam ācaṣṭa putraśokāpahaṃ tadā //
MBh, 12, 248, 12.1 rājañ śṛṇu samākhyānam adyedaṃ bahuvistaram /
MBh, 12, 249, 1.2 prajāsarganimittaṃ me kāryavattām imāṃ prabho /
MBh, 12, 249, 1.3 viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha //
MBh, 12, 249, 1.3 viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha //
MBh, 12, 249, 2.2 tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagatprabho //
MBh, 12, 249, 4.1 iyaṃ hi māṃ sadā devī bhārārtā samacodayat /
MBh, 12, 249, 5.2 saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat //
MBh, 12, 249, 10.2 yatheme jantavaḥ sarve nivarteran paraṃtapa //
MBh, 12, 249, 18.2 mṛtyo iti mahīpāla jahi cemāḥ prajā iti //
MBh, 12, 250, 14.2 sā kanyāpajagāmāsya samīpād iti naḥ śrutam //
MBh, 12, 250, 24.2 kim idaṃ vartate putri kriyatāṃ tad vaco mama //
MBh, 12, 250, 26.2 tadābravīd devadevo nigṛhyedaṃ vacastataḥ //
MBh, 12, 250, 27.1 adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe /
MBh, 12, 250, 29.1 imam anyaṃ ca te kāmaṃ dadāmi manasepsitam /
MBh, 12, 251, 1.2 ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ /
MBh, 12, 251, 1.3 ko 'yaṃ dharmaḥ kuto dharmastanme brūhi pitāmaha //
MBh, 12, 251, 2.1 dharmo nvayam ihārthaḥ kim amutrārtho 'pi vā bhavet /
MBh, 12, 251, 8.1 yadāsya taddharantyanye tadā rājānam icchati /
MBh, 12, 251, 12.3 yadā niyatidaurbalyam athaiṣām eva rocate //
MBh, 12, 251, 14.1 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ /
MBh, 12, 251, 17.1 dātavyam ityayaṃ dharma ukto bhūtahite rataiḥ /
MBh, 12, 251, 18.1 yadā niyatikārpaṇyam athaiṣām eva rocate /
MBh, 12, 252, 2.2 imam anyaṃ pravakṣyāmi na rājan vigrahād iva //
MBh, 12, 252, 3.1 imāni hi prāpayanti sṛjantyuttārayanti ca /
MBh, 12, 252, 7.1 punar asya pramāṇaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ /
MBh, 12, 252, 9.1 āmnāyavacanaṃ satyam ityayaṃ lokasaṃgrahaḥ /
MBh, 12, 253, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 253, 10.2 abruvan gaccha panthānam āsthāyemaṃ dvijottama //
MBh, 12, 254, 3.1 adhyagā naiṣṭhikīṃ buddhiṃ kutastvām idam āgatam /
MBh, 12, 254, 7.1 paricchinnaiḥ kāṣṭhatṛṇair mayedaṃ śaraṇaṃ kṛtam /
MBh, 12, 254, 16.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 254, 16.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 254, 24.3 evam evāyam ācāraḥ prādurbhūto yatastataḥ //
MBh, 12, 254, 33.2 bravīmi te satyam idaṃ śraddadhasva ca jājale //
MBh, 12, 255, 3.2 na hi varted ayaṃ loko vārtām utsṛjya kevalam //
MBh, 12, 255, 7.1 idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati /
MBh, 12, 255, 7.1 idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati /
MBh, 12, 255, 30.1 svayaṃ caiṣām anaḍuho yujyanti ca vahanti ca /
MBh, 12, 255, 34.3 idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt //
MBh, 12, 255, 35.3 pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti //
MBh, 12, 255, 36.1 asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham /
MBh, 12, 255, 38.1 patnīṃ cānena vidhinā prakaroti niyojayan /
MBh, 12, 256, 1.2 sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ /
MBh, 12, 256, 3.2 paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ //
MBh, 12, 256, 14.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 12, 257, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 258, 1.3 sarvathā kāryadurge 'smin bhavānnaḥ paramo guruḥ //
MBh, 12, 258, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 258, 7.2 pitroktaḥ kupitenātha jahīmāṃ jananīm iti //
MBh, 12, 258, 9.2 kathaṃ dharmacchale nāsminnimajjeyam asādhuvat //
MBh, 12, 258, 12.2 yuktakṣamāvubhāvetau nātivartetemāṃ katham //
MBh, 12, 258, 24.1 yo hyayaṃ mayi saṃghāto martyatve pāñcabhautikaḥ /
MBh, 12, 258, 24.2 asya me jananī hetuḥ pāvakasya yathāraṇiḥ /
MBh, 12, 258, 35.2 guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ //
MBh, 12, 258, 63.2 abhinandya mahāprājña idaṃ vacanam abravīt //
MBh, 12, 259, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 259, 6.1 mamedam iti nāsyaitat pravarteta kalau yuge /
MBh, 12, 259, 6.1 mamedam iti nāsyaitat pravarteta kalau yuge /
MBh, 12, 259, 8.2 ayaṃ me na śṛṇotīti tasmin rājā pradhārayet //
MBh, 12, 259, 15.1 tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam /
MBh, 12, 260, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 260, 27.3 evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate //
MBh, 12, 260, 39.1 nāyaṃ loko 'styayajñānāṃ paraśceti viniścayaḥ /
MBh, 12, 261, 1.3 naiṣāṃ sarveṣu lokeṣu kaścid asti vyatikramaḥ //
MBh, 12, 261, 7.2 gārhasthyam asya dharmasya mūlaṃ yat kiṃcid ejate //
MBh, 12, 261, 23.2 kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam //
MBh, 12, 261, 24.2 satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam //
MBh, 12, 261, 25.2 yātrārtham āhāram ihādadīta tathāsya syājjāṭharī dvāraguptiḥ //
MBh, 12, 261, 26.2 bhāryāvrataṃ hyātmani dhārayīta tathāsyopasthadvāraguptir bhaveta //
MBh, 12, 261, 31.1 yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā /
MBh, 12, 261, 38.4 imaṃ ca saṃśayaṃ ghoraṃ bhagavān prabravītu me //
MBh, 12, 261, 58.1 idaṃ tu duṣkaraṃ karma kuṭumbam abhisaṃśritam /
MBh, 12, 261, 59.2 dhik kartāraṃ ca kāryaṃ ca śramaścāyaṃ nirarthakaḥ //
MBh, 12, 262, 12.2 asyāṃ sthitau sthitānāṃ hi prāyaścittaṃ na vidyate /
MBh, 12, 263, 7.2 ayaṃ me dhāsyati śreyo vapur etaddhi tādṛśam //
MBh, 12, 263, 10.2 tasyopakāre niyatām imāṃ vācam uvāca ha //
MBh, 12, 263, 19.2 yadi prasannā devā me bhakto 'yaṃ brāhmaṇo mama /
MBh, 12, 263, 19.3 asyānugraham icchāmi kṛtaṃ kiṃcit sukhodayam //
MBh, 12, 263, 21.2 yāvad dhanaṃ prārthayate brāhmaṇo 'yaṃ sakhā tava /
MBh, 12, 263, 25.1 dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu /
MBh, 12, 263, 26.3 phalānyevāyam aśnātu kāyakleśavivarjitaḥ //
MBh, 12, 263, 27.3 abhyāsam akarod dharme tatastuṣṭāsya devatāḥ //
MBh, 12, 263, 28.2 prītāste devatāḥ sarvā dvijasyāsya tathaiva ca /
MBh, 12, 263, 31.2 ayaṃ na sukṛtaṃ vetti ko nvanyo vetsyate kṛtam /
MBh, 12, 263, 33.2 dharme cāpi mahārāja ratir asyābhyajāyata //
MBh, 12, 263, 35.2 na cāsya kṣīyate prāṇastad adbhutam ivābhavat //
MBh, 12, 263, 52.1 tataḥ sarvān imāṃl lokān brāhmaṇo 'nucacāra ha /
MBh, 12, 264, 9.1 yadi mantrāṅgahīno 'yaṃ yajño bhavati vaikṛtaḥ /
MBh, 12, 266, 14.2 parityajya niṣeveta tathemān yogasādhanān //
MBh, 12, 266, 16.2 sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate //
MBh, 12, 267, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 267, 3.1 kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam /
MBh, 12, 267, 30.1 atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam /
MBh, 12, 267, 31.2 tasyāsya bhāvayuktasya nimittaṃ dehabhedane //
MBh, 12, 267, 32.3 dehaṃ viśati kālena tato 'yaṃ karmasaṃbhavam //
MBh, 12, 267, 33.1 hitvā hitvā hyayaṃ praiti dehād dehaṃ kṛtāśrayaḥ /
MBh, 12, 267, 35.1 na hyayaṃ kasyacit kaścinnāsya kaścana vidyate /
MBh, 12, 267, 35.1 na hyayaṃ kasyacit kaścinnāsya kaścana vidyate /
MBh, 12, 267, 35.2 bhavatyeko hyayaṃ nityaṃ śarīre sukhaduḥkhabhāk //
MBh, 12, 267, 36.2 yāti deham ayaṃ bhuktvā kadācit paramāṃ gatim //
MBh, 12, 267, 38.2 tatkṣaye hyasya paśyanti brahmabhāve parāṃ gatim //
MBh, 12, 268, 2.1 yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha /
MBh, 12, 268, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 269, 5.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 12, 269, 15.2 etān vegān vinayed vai tapasvī nindā cāsya hṛdayaṃ nopahanyāt //
MBh, 12, 269, 19.2 mokṣayānam idaṃ kṛtsnaṃ viduṣāṃ hārito 'bravīt //
MBh, 12, 270, 8.1 īśo 'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ /
MBh, 12, 270, 13.1 asminn arthe purā gītaṃ śṛṇuṣvaikamanā nṛpa /
MBh, 12, 270, 34.1 itīdam uktaḥ sa munistadānīṃ pratyāha yat tacchṛṇu rājasiṃha /
MBh, 12, 271, 5.2 brūhyasmai dānavendrāya viṣṇor māhātmyam uttamam //
MBh, 12, 271, 7.1 śṛṇu sarvam idaṃ daitya viṣṇor māhātmyam uttamam /
MBh, 12, 271, 8.3 asmin gacchanti vilayam asmācca prabhavantyuta //
MBh, 12, 271, 8.3 asmin gacchanti vilayam asmācca prabhavantyuta //
MBh, 12, 271, 28.3 ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe //
MBh, 12, 271, 29.1 nānābhūtasya daityendra tasyaikatvaṃ vadatyayam /
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
MBh, 12, 271, 44.1 so 'smād atha bhraśyati kālayogāt kṛṣṇe tale tiṣṭhati sarvakaṣṭe /
MBh, 12, 271, 44.2 yathā tvayaṃ sidhyati jīvalokas tat te 'bhidhāsyāmyasurapravīra //
MBh, 12, 271, 57.3 sa vai mahātmā puruṣottamo vai tasmiñ jagat sarvam idaṃ pratiṣṭhitam //
MBh, 12, 271, 59.2 ayaṃ sa bhagavān devaḥ pitāmaha janārdanaḥ /
MBh, 12, 271, 61.1 turīyārdhena tasyemaṃ viddhi keśavam acyutam /
MBh, 12, 271, 63.2 sa cāniruddhaḥ sṛjate mahātmā tatsthaṃ jagat sarvam idaṃ vicitram //
MBh, 12, 272, 2.1 durvijñeyam idaṃ tāta viṣṇor amitatejasaḥ /
MBh, 12, 272, 36.1 anena hi tapastaptaṃ balārtham amarādhipa /
MBh, 12, 272, 36.2 ṣaṣṭiṃ varṣasahasrāṇi brahmā cāsmai varaṃ dadau //
MBh, 12, 273, 6.3 athāsya jṛmbhataḥ śakrastato vajram avāsṛjat //
MBh, 12, 273, 22.1 mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini /
MBh, 12, 273, 24.1 tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā /
MBh, 12, 273, 29.2 bahudhā vibhajiṣyāmi brahmahatyām imām aham /
MBh, 12, 273, 34.2 imam arthaṃ mahārāja vaktuṃ samupacakrame //
MBh, 12, 273, 35.2 vyathitaṃ vahnivad rājan brahmāṇam idam abravīt //
MBh, 12, 273, 38.1 brahmahatyām imām adya bhavataḥ śāsanād vayam /
MBh, 12, 273, 42.1 iyam indrād anuprāptā brahmahatyā varāṅganāḥ /
MBh, 12, 273, 42.2 caturtham asyā bhāgaṃ hi mayoktāḥ sampratīcchata //
MBh, 12, 273, 47.2 idam ūcur vaco rājan praṇipatya pitāmaham //
MBh, 12, 273, 48.1 imāḥ sma deva samprāptāstvatsakāśam ariṃdama /
MBh, 12, 273, 49.2 iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā /
MBh, 12, 273, 49.3 brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata //
MBh, 12, 273, 59.1 sarvāvasthaṃ tvam apyeṣāṃ dvijātīnāṃ priyaṃ kuru /
MBh, 12, 273, 59.2 ime hi bhūtale devāḥ prathitāḥ kurunandana //
MBh, 12, 273, 62.1 ye tu śakrakathāṃ divyām imāṃ parvasu parvasu /
MBh, 12, 274, 4.3 vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata //
MBh, 12, 274, 7.1 śailarājasutā cāsya nityaṃ pārśve sthitā babhau /
MBh, 12, 274, 22.2 brūhi tattvena tattvajña saṃśayo me mahān ayam //
MBh, 12, 274, 28.1 anena te mahābhāga pratiṣedhena bhāgataḥ /
MBh, 12, 274, 44.1 imā hi devatāḥ sarvā ṛṣayaśca paraṃtapa /
MBh, 12, 274, 46.1 ekībhūtasya na hyasya dhāraṇe tejasaḥ prabho /
MBh, 12, 274, 46.2 samarthā sakalā pṛthvī bahudhā sṛjyatām ayam //
MBh, 12, 274, 56.1 anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ /
MBh, 12, 274, 58.1 viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā /
MBh, 12, 274, 60.1 imāṃ jvarotpattim adīnamānasaḥ paṭhet sadā yaḥ susamāhito naraḥ /
MBh, 12, 275, 2.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 275, 12.1 mūḍhasya darpaḥ sa punar moha eva mūḍhasya nāyaṃ na paro 'sti lokaḥ /
MBh, 12, 275, 18.2 paśyāmi sākṣival loke dehasyāsya viceṣṭanāt //
MBh, 12, 275, 19.2 tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīm imām //
MBh, 12, 276, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 276, 8.2 idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ //
MBh, 12, 276, 8.2 idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ //
MBh, 12, 276, 37.1 nirārambho 'pyayam iha yathālabdhopajīvanaḥ /
MBh, 12, 277, 4.3 vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt //
MBh, 12, 277, 15.2 ime mayā vinābhūtā bhaviṣyanti kathaṃ tviti //
MBh, 12, 277, 24.1 evaṃ vijānaṃl loke 'smin kaḥ kasyetyabhiniścitaḥ /
MBh, 12, 277, 29.2 yastattvato vijānāti loke 'sminmukta eva saḥ //
MBh, 12, 277, 32.2 yaścāpyalpena saṃtuṣṭo loke 'sminmukta eva saḥ //
MBh, 12, 277, 33.1 agnīṣomāvidaṃ sarvam iti yaścānupaśyati /
MBh, 12, 277, 36.2 tathā ca vartate dṛṣṭvā loke 'sminmukta eva saḥ //
MBh, 12, 277, 38.2 śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate //
MBh, 12, 277, 41.2 lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate //
MBh, 12, 278, 1.2 tiṣṭhate me sadā tāta kautūhalam idaṃ hṛdi /
MBh, 12, 278, 36.2 tataḥ prīto 'bhavad devyāḥ prahasaṃścedam abravīt /
MBh, 12, 279, 4.1 kiṃ śreyaḥ sarvabhūtānām asmiṃlloke paratra ca /
MBh, 12, 279, 16.2 kalyāṇaṃ yadi vā pāpaṃ na tu nāśo 'sya vidyate //
MBh, 12, 279, 21.1 nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate /
MBh, 12, 280, 13.1 tathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati /
MBh, 12, 281, 1.3 prāṇī karotyayaṃ karma sarvam ātmārtham ātmanā //
MBh, 12, 281, 23.2 dākṣyeṇāhīno dharmayukto nadānto loke 'smin vai pūjyate sadbhir āryaḥ //
MBh, 12, 284, 23.1 nāprāpyaṃ tapasā kiṃcit trailokye 'smin paraṃtapa /
MBh, 12, 284, 25.2 tato 'sya naśyati prajñā vidyevābhyāsavarjitā //
MBh, 12, 284, 30.1 dharme tapasi dāne ca vicikitsāsya jāyate /
MBh, 12, 284, 33.1 tato 'sya jāyate tīvrā vedanā tatkṣayāt punaḥ /
MBh, 12, 285, 2.1 yad etajjāyate 'patyaṃ sa evāyam iti śrutiḥ /
MBh, 12, 285, 27.2 śrutipravṛttaṃ na ca dharmam āpnute na cāsya dharme pratiṣedhanaṃ kṛtam //
MBh, 12, 285, 35.2 kāni karmāṇi dharmyāṇi loke 'smin dvijasattama /
MBh, 12, 286, 12.2 adhvānaṃ gatakaścāyaṃ prāptaścāyaṃ gṛhād gṛham //
MBh, 12, 286, 12.2 adhvānaṃ gatakaścāyaṃ prāptaścāyaṃ gṛhād gṛham //
MBh, 12, 286, 17.2 idaṃ śarīraṃ vaideha mriyate yatra tatra ha /
MBh, 12, 286, 18.1 na jāyate tu nṛpate kaṃcit kālam ayaṃ punaḥ /
MBh, 12, 286, 26.1 na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ /
MBh, 12, 286, 32.1 iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate /
MBh, 12, 286, 33.1 kathaṃ na vipraṇaśyema yonito 'syā iti prabho /
MBh, 12, 287, 14.2 triviṣṭape jātamatir yadā naras tadāsya buddhir viṣayeṣu bhidyate //
MBh, 12, 287, 30.2 durlabho dṛśyate hyasya vinipāto mahārṇave //
MBh, 12, 288, 7.2 idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ /
MBh, 12, 288, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 12, 288, 16.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 12, 288, 20.2 guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit //
MBh, 12, 288, 23.2 yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ //
MBh, 12, 288, 24.2 vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt //
MBh, 12, 288, 27.2 vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya //
MBh, 12, 288, 39.2 kenāyam āvṛto lokaḥ kena vā na prakāśate /
MBh, 12, 288, 41.3 kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 288, 42.3 prājña eko balavān durbalo 'pi prājña eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 288, 43.3 asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam //
MBh, 12, 288, 44.2 svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate /
MBh, 12, 288, 45.2 saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ /
MBh, 12, 289, 4.1 vadanti kāraṇaṃ cedaṃ sāṃkhyāḥ samyag dvijātayaḥ /
MBh, 12, 289, 33.1 yuktvā tathāyam ātmānaṃ yogaḥ pārthiva niścalam /
MBh, 12, 289, 35.2 durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa //
MBh, 12, 289, 50.2 na kaścid vrajati hyasmin kṣemeṇa bharatarṣabha //
MBh, 12, 289, 57.1 nānāśāstreṣu niṣpannaṃ yogeṣvidam udāhṛtam /
MBh, 12, 289, 62.1 kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam /
MBh, 12, 289, 62.1 kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam /
MBh, 12, 290, 1.2 samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ /
MBh, 12, 290, 3.2 śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām /
MBh, 12, 290, 63.1 karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa /
MBh, 12, 290, 80.3 buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha /
MBh, 12, 290, 95.2 jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate //
MBh, 12, 290, 110.1 etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvam idaṃ purāṇam /
MBh, 12, 291, 12.1 yacca tat kṣaram ityuktaṃ yatredaṃ kṣarate jagat /
MBh, 12, 291, 13.2 śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat /
MBh, 12, 291, 35.1 etad akṣaram ityuktaṃ kṣaratīdaṃ yathā jagat /
MBh, 12, 291, 48.2 pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate //
MBh, 12, 292, 4.2 sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ //
MBh, 12, 292, 32.2 manyate 'yaṃ hyabuddhitvāt tathaiva sukṛtānyapi //
MBh, 12, 293, 7.2 sā hyasya prakṛtir dṛṣṭā tatkṣayānmokṣa ucyate //
MBh, 12, 293, 8.2 mamāyam iti manvānastatraiva parivartate //
MBh, 12, 293, 25.2 yastu granthārthatattvajño nāsya granthāgamo vṛthā //
MBh, 12, 293, 31.2 etad aindriyakaṃ tāta yad bhavān idam āha vai //
MBh, 12, 293, 33.1 nirindriyasyābījasya nirdravyasyāsya dehinaḥ /
MBh, 12, 293, 48.1 pañcaviṃśatiniṣṭho 'yaṃ yadāsamyak pravartate /
MBh, 12, 293, 48.2 ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpyadarśanam //
MBh, 12, 294, 33.2 ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat /
MBh, 12, 294, 34.1 adhiṣṭhātāram avyaktam asyāpyetannidarśanam /
MBh, 12, 294, 34.3 ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt //
MBh, 12, 295, 3.2 yathoktam ṛṣibhistāta sāṃkhyasyāsya nidarśanam //
MBh, 12, 295, 20.2 anyo 'ham anyeyam iti yadā budhyati buddhimān //
MBh, 12, 295, 23.1 kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam /
MBh, 12, 295, 26.1 mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ /
MBh, 12, 295, 27.1 ayam atra bhaved bandhur anena saha mokṣaṇam /
MBh, 12, 295, 27.1 ayam atra bhaved bandhur anena saha mokṣaṇam /
MBh, 12, 295, 28.1 tulyatām iha paśyāmi sadṛśo 'ham anena vai /
MBh, 12, 295, 28.2 ayaṃ hi vimalo vyaktam aham īdṛśakastathā //
MBh, 12, 295, 29.2 sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tvaham //
MBh, 12, 295, 30.1 anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān /
MBh, 12, 295, 31.1 samānayānayā ceha sahavāsam ahaṃ katham /
MBh, 12, 295, 32.2 vañcito 'smyanayā yaddhi nirvikāro vikārayā //
MBh, 12, 295, 33.1 na cāyam aparādho 'syā aparādho hyayaṃ mama /
MBh, 12, 295, 33.1 na cāyam aparādho 'syā aparādho hyayaṃ mama /
MBh, 12, 295, 33.1 na cāyam aparādho 'syā aparādho hyayaṃ mama /
MBh, 12, 295, 36.1 na mamātrānayā kāryam ahaṃkārakṛtātmayā /
MBh, 12, 295, 36.2 ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām /
MBh, 12, 295, 37.1 mamatvam anayā nityam ahaṃkārakṛtātmakam /
MBh, 12, 295, 37.2 apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam //
MBh, 12, 295, 38.1 anena sāmyaṃ yāsyāmi nānayāham acetasā /
MBh, 12, 295, 38.1 anena sāmyaṃ yāsyāmi nānayāham acetasā /
MBh, 12, 295, 38.2 kṣamaṃ mama sahānena naikatvam anayā saha /
MBh, 12, 295, 38.2 kṣamaṃ mama sahānena naikatvam anayā saha /
MBh, 12, 295, 44.2 asmiṃśca śāstre yogānāṃ punar dadhi punaḥ śaraḥ //
MBh, 12, 296, 1.2 aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu /
MBh, 12, 296, 6.1 anenāpratibuddheti vadantyavyaktam acyutam /
MBh, 12, 296, 18.2 ekatvaṃ vai bhavatyasya yadā buddhyā na budhyate //
MBh, 12, 296, 24.1 pañcaviṃśatikasyāsya yo 'yaṃ deheṣu vartate /
MBh, 12, 296, 24.1 pañcaviṃśatikasyāsya yo 'yaṃ deheṣu vartate /
MBh, 12, 296, 25.1 so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ /
MBh, 12, 296, 32.2 na paṇḍitajñānaparopatāpine deyaṃ tvayedaṃ vinibodha yādṛśe //
MBh, 12, 296, 36.1 pṛthvīm imāṃ yadyapi ratnapūrṇāṃ dadyānnadeyaṃ tvidam avratāya /
MBh, 12, 296, 36.1 pṛthvīm imāṃ yadyapi ratnapūrṇāṃ dadyānnadeyaṃ tvidam avratāya /
MBh, 12, 296, 38.2 samīkṣya mohaṃ tyaja cādya sarvaṃ jñānasya tattvārtham idaṃ viditvā //
MBh, 12, 296, 40.1 pṛṣṭastvayā cāsmi yathā narendra tathā mayedaṃ tvayi coktam adya /
MBh, 12, 296, 44.2 vasiṣṭhād ṛṣiśārdūlānnārado 'vāptavān idam //
MBh, 12, 297, 2.2 paścād anumatastena papraccha vasumān idam //
MBh, 12, 297, 3.1 bhagavan kim idaṃ śreyaḥ pretya vāpīha vā bhavet /
MBh, 12, 297, 4.2 nijagāda tatastasmai śreyaskaram idaṃ vacaḥ //
MBh, 12, 299, 2.1 rātrir etāvatī cāsya pratibuddho narādhipa /
MBh, 12, 299, 6.3 rātrim etāvatīṃ cāsya prāhur adhyātmacintakāḥ //
MBh, 12, 302, 5.1 dvaṃdvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ /
MBh, 12, 303, 5.1 anena kāraṇenaitad avyaktaṃ syād acetanam /
MBh, 12, 305, 18.2 athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām //
MBh, 12, 305, 18.2 athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām //
MBh, 12, 306, 1.3 paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa //
MBh, 12, 306, 25.1 śākhāḥ pañcadaśemāstu vidyā bhāskaradarśitāḥ /
MBh, 12, 306, 36.1 viśvāviśveti yad idaṃ gandharvendrānupṛcchasi /
MBh, 12, 306, 44.2 akṣayaṃ puruṣaṃ prāhuḥ kṣayo hyasya na vidyate //
MBh, 12, 306, 51.2 yathāsya janmanidhane na bhavetāṃ punaḥ punaḥ //
MBh, 12, 306, 52.1 ajasraṃ janmanidhanaṃ cintayitvā trayīm imām /
MBh, 12, 306, 69.1 anenāpratibodhena pradhānaṃ pravadanti tam /
MBh, 12, 306, 97.2 brahmāvyaktasya karmedam iti nityaṃ narādhipa //
MBh, 12, 307, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 307, 7.2 so 'yaṃ prapadyate 'dhvānaṃ cirāya dhruvam adhruvaḥ //
MBh, 12, 307, 9.1 naivāsya bhavitā kaścinnāsau bhavati kasyacit /
MBh, 12, 307, 9.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ /
MBh, 12, 307, 9.3 nāyam atyantasaṃvāso labdhapūrvo hi kenacit //
MBh, 12, 308, 2.1 saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ /
MBh, 12, 308, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 308, 5.2 indriyāṇi samādhāya śaśāsa vasudhām imām //
MBh, 12, 308, 8.1 tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ /
MBh, 12, 308, 13.2 keyaṃ kasya kuto veti babhūvāgatavismayaḥ //
MBh, 12, 308, 14.1 tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam /
MBh, 12, 308, 16.1 sulabhā tvasya dharmeṣu mukto neti sasaṃśayā /
MBh, 12, 308, 17.1 netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ /
MBh, 12, 308, 18.1 janako 'pyutsmayan rājā bhāvam asyā viśeṣayan /
MBh, 12, 308, 18.2 pratijagrāha bhāvena bhāvam asyā nṛpottamaḥ //
MBh, 12, 308, 19.1 tad ekasminn adhiṣṭhāne saṃvādaḥ śrūyatām ayam /
MBh, 12, 308, 20.1 bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi /
MBh, 12, 308, 21.2 eṣvartheṣūttaraṃ tasmāt pravedyaṃ satsamāgame //
MBh, 12, 308, 25.2 trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ //
MBh, 12, 308, 31.1 seyaṃ paramikā buddhiḥ prāptā nirdvaṃdvatā mayā /
MBh, 12, 308, 40.2 tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā //
MBh, 12, 308, 48.1 yadi satyapi liṅge 'smiñ jñānam evātra kāraṇam /
MBh, 12, 308, 51.2 bandhanāyataneṣveṣu viddhyabandhe pade sthitam //
MBh, 12, 308, 55.1 yaccāpyananurūpaṃ te liṅgasyāsya viceṣṭitam /
MBh, 12, 308, 55.2 mukto 'yaṃ syānna vetyasmāddharṣito matparigrahaḥ //
MBh, 12, 308, 55.2 mukto 'yaṃ syānna vetyasmāddharṣito matparigrahaḥ //
MBh, 12, 308, 56.2 na rakṣyate tvayā cedaṃ na muktasyāsti gopanā //
MBh, 12, 308, 57.1 matpakṣasaṃśrayāccāyaṃ śṛṇu yaste vyatikramaḥ /
MBh, 12, 308, 60.2 ayaṃ cāpi sukaṣṭaste dvitīyo ''śramasaṃkaraḥ //
MBh, 12, 308, 65.1 idam anyat tṛtīyaṃ te bhāvasparśavighātakam /
MBh, 12, 308, 66.2 yeyaṃ matpariṣat kṛtsnā jetum icchasi tām api //
MBh, 12, 308, 70.2 kṛteyaṃ hi vijijñāsā mukto neti tvayā mama /
MBh, 12, 308, 80.1 eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam /
MBh, 12, 308, 83.1 idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam /
MBh, 12, 308, 83.1 idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam /
MBh, 12, 308, 84.2 idaṃ tad iti vākyānte procyate sa vinirṇayaḥ //
MBh, 12, 308, 95.1 tad arthavad idaṃ vākyam upetaṃ vākyasaṃpadā /
MBh, 12, 308, 96.2 tatrottaram idaṃ vākyaṃ rājann ekamanāḥ śṛṇu //
MBh, 12, 308, 99.1 na caiṣāṃ codanā kācid astītyeṣa viniścayaḥ /
MBh, 12, 308, 102.2 vicārayati yenāyaṃ niścaye sādhvasādhunī //
MBh, 12, 308, 105.2 mamāyam iti yenāyaṃ manyate na ca manyate //
MBh, 12, 308, 105.2 mamāyam iti yenāyaṃ manyate na ca manyate //
MBh, 12, 308, 108.2 iti caikonaviṃśo 'yaṃ dvaṃdvayoga iti smṛtaḥ //
MBh, 12, 308, 109.2 itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam //
MBh, 12, 308, 113.1 avyaktaṃ prakṛtiṃ tvāsāṃ kalānāṃ kaścid icchati /
MBh, 12, 308, 113.2 vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati //
MBh, 12, 308, 115.1 seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā /
MBh, 12, 308, 120.2 anena kramayogena pūrvaṃ pūrvaṃ na labhyate //
MBh, 12, 308, 122.1 na caiṣām apyayo rājaṃllakṣyate prabhavo na ca /
MBh, 12, 308, 124.1 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ /
MBh, 12, 308, 124.1 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ /
MBh, 12, 308, 124.1 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ /
MBh, 12, 308, 127.2 idaṃ me syād idaṃ neti dvaṃdvair muktasya maithila /
MBh, 12, 308, 127.2 idaṃ me syād idaṃ neti dvaṃdvair muktasya maithila /
MBh, 12, 308, 133.1 imānyanyāni sūkṣmāṇi mokṣam āśritya kānicit /
MBh, 12, 308, 134.1 ya imāṃ pṛthivīṃ kṛtsnām ekacchatrāṃ praśāsti ha /
MBh, 12, 308, 135.1 tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati /
MBh, 12, 308, 136.2 tad anena prasaṅgena phalenaiveha yujyate //
MBh, 12, 308, 139.1 strīṣu krīḍāvihāreṣu nityam asyāsvatantratā /
MBh, 12, 308, 140.1 yadā tvājñāpayatyanyāṃstadāsyoktā svatantratā /
MBh, 12, 308, 144.1 dāne kośakṣayo hyasya vairaṃ cāpyaprayacchataḥ /
MBh, 12, 308, 144.2 kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ //
MBh, 12, 308, 146.2 tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam //
MBh, 12, 308, 148.2 paraiḥ sādhāraṇā hyete taistair evāsya hetubhiḥ //
MBh, 12, 308, 149.2 lokasādhāraṇeṣveṣu mithyājñānena tapyate //
MBh, 12, 308, 153.1 mamedam iti yaccedaṃ puraṃ rāṣṭraṃ ca manyase /
MBh, 12, 308, 153.1 mamedam iti yaccedaṃ puraṃ rāṣṭraṃ ca manyase /
MBh, 12, 308, 155.1 saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ /
MBh, 12, 308, 157.2 sambhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat //
MBh, 12, 308, 166.1 athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi /
MBh, 12, 308, 167.1 sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā /
MBh, 12, 308, 171.1 brāhmaṇā guravaśceme tathāmātyā gurūttamāḥ /
MBh, 12, 308, 171.2 tvaṃ cātha gurur apyeṣām evam anyonyagauravam //
MBh, 12, 308, 172.2 strīpuṃsoḥ samavāyo 'yaṃ tvayā vācyo na saṃsadi //
MBh, 12, 308, 187.2 tava mokṣasya cāpyasya jijñāsārtham ihāgatā //
MBh, 12, 308, 189.2 tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm //
MBh, 12, 308, 189.2 tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm //
MBh, 12, 309, 22.1 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate /
MBh, 12, 309, 24.1 avyaktaprakṛtir ayaṃ kalāśarīraḥ sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā /
MBh, 12, 309, 29.1 maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ prabhinatti daśaguṇā mano'nugatvāt /
MBh, 12, 309, 67.1 idaṃ nidarśanaṃ mayā taveha putra saṃmatam /
MBh, 12, 309, 76.1 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ /
MBh, 12, 309, 92.1 idaṃ dvaipāyanavaco hitam uktaṃ niśamya tu /
MBh, 12, 310, 2.2 na hyasya jananīṃ vidma janma cāgryaṃ mahātmanaḥ //
MBh, 12, 310, 3.2 yathā nānyasya loke 'smin dvitīyasyeha kasyacit //
MBh, 12, 310, 7.1 tapomūlam idaṃ sarvaṃ yanmāṃ pṛcchasi pāṇḍava /
MBh, 12, 310, 15.1 saṃkalpenātha so 'nena duṣprāpeṇākṛtātmabhiḥ /
MBh, 12, 310, 22.1 na cāsya hīyate varṇo na glānir upajāyate /
MBh, 12, 311, 22.2 upatasthur mahārāja yathāsya pitaraṃ tathā //
MBh, 12, 311, 27.1 na tvasya ramate buddhir āśrameṣu narādhipa /
MBh, 12, 312, 15.2 āryāvartam imaṃ deśam ājagāma mahāmuniḥ //
MBh, 12, 312, 46.1 anena vidhinā kārṣṇistad ahaḥśeṣam acyutaḥ /
MBh, 12, 313, 25.1 anena kramayogena bahujātiṣu karmaṇā /
MBh, 12, 313, 26.1 bhavitaiḥ kāraṇaiścāyaṃ bahusaṃsārayoniṣu /
MBh, 12, 313, 36.1 yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam /
MBh, 12, 313, 43.2 jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama //
MBh, 12, 314, 8.2 yatrovāca jagatskandaḥ kṣipan vākyam idaṃ tadā //
MBh, 12, 314, 10.1 so 'bhyuddharatvimāṃ śaktim atha vā kampayatviti /
MBh, 12, 314, 10.2 tacchrutvā vyathitā lokāḥ ka imām uddhared iti //
MBh, 12, 314, 15.1 tāṃ kampayitvā bhagavān prahrādam idam abravīt /
MBh, 12, 314, 25.1 ebhiḥ śiṣyaiḥ parivṛto vyāsa āste mahātapāḥ /
MBh, 12, 314, 36.1 ūcuste sahitā rājann idaṃ vacanam uttamam /
MBh, 12, 314, 41.1 bhavanto bahulāḥ santu vedo vistāryatām ayam /
MBh, 12, 314, 46.1 vedasyādhyayanaṃ hīdaṃ tacca kāryaṃ mahat smṛtam /
MBh, 12, 315, 4.1 śailād asmānmahīṃ gantuṃ kāṅkṣitaṃ no mahāmune /
MBh, 12, 315, 13.1 brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate /
MBh, 12, 315, 19.2 viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ manaḥ //
MBh, 12, 315, 26.1 apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam /
MBh, 12, 315, 27.2 anadhyāyanimitte 'sminn idaṃ vacanam abravīt //
MBh, 12, 315, 27.2 anadhyāyanimitte 'sminn idaṃ vacanam abravīt //
MBh, 12, 315, 54.1 etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ /
MBh, 12, 315, 55.1 viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ /
MBh, 12, 316, 4.2 asmiṃl loke hitaṃ yat syāt tena māṃ yoktum arhasi //
MBh, 12, 316, 5.3 sanatkumāro bhagavān idaṃ vacanam abravīt //
MBh, 12, 316, 18.2 nedaṃ janma samāsādya vairaṃ kurvīta kenacit //
MBh, 12, 316, 44.1 idaṃ viśvaṃ jagat sarvam ajagaccāpi yad bhavet /
MBh, 12, 316, 48.1 ya idaṃ veda tattvena sa veda prabhavāpyayau /
MBh, 12, 317, 7.2 apyabhāvena yujyeta taccāsya na nivartate //
MBh, 12, 317, 18.2 duḥkhena cādhigamyante nāśam eṣāṃ na cintayet //
MBh, 12, 318, 6.1 vyatyayo hyayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ /
MBh, 12, 318, 43.2 idam anyat paraṃ paśya mātra mohaṃ kariṣyasi //
MBh, 12, 318, 57.1 sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram /
MBh, 12, 319, 16.1 antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ /
MBh, 12, 319, 21.3 pitṛśuśrūṣayā siddhiṃ samprāpto 'yam anuttamām //
MBh, 12, 320, 11.2 na ca pratijaghānāsya sa gatiṃ parvatottamaḥ //
MBh, 12, 320, 32.1 tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ /
MBh, 12, 320, 37.2 drakṣyase tvaṃ ca loke 'sminmatprasādānmahāmune //
MBh, 12, 320, 41.1 itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam /
MBh, 12, 321, 2.1 kuto hyasya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param /
MBh, 12, 321, 7.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 321, 15.2 idaṃ tad āspadaṃ kṛtsnaṃ yasmiṃllokāḥ pratiṣṭhitāḥ //
MBh, 12, 321, 16.2 ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaścaturvidhā //
MBh, 12, 321, 17.1 dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ /
MBh, 12, 321, 17.2 aho hyanugṛhīto 'dya dharma ebhiḥ surair iha /
MBh, 12, 321, 19.1 etau hi paramaṃ dhāma kānayor āhnikakriyā /
MBh, 12, 321, 23.2 namaskṛtvā mahādevam idaṃ vacanam abravīt //
MBh, 12, 321, 24.3 pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat //
MBh, 12, 321, 41.2 bhaktyā sampūjayantyādyaṃ gatiṃ caiṣāṃ dadāti saḥ //
MBh, 12, 322, 4.3 ebhir viśeṣaiḥ pariśuddhasattvaḥ kasmānna paśyeyam anantam īśam //
MBh, 12, 322, 29.2 idaṃ śreya idaṃ brahma idaṃ hitam anuttamam /
MBh, 12, 322, 29.2 idaṃ śreya idaṃ brahma idaṃ hitam anuttamam /
MBh, 12, 322, 29.2 idaṃ śreya idaṃ brahma idaṃ hitam anuttamam /
MBh, 12, 322, 36.1 kṛtaṃ śatasahasraṃ hi ślokānām idam uttamam /
MBh, 12, 322, 41.2 asmāt pravakṣyate dharmānmanuḥ svāyaṃbhuvaḥ svayam //
MBh, 12, 322, 44.1 yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasustataḥ /
MBh, 12, 322, 47.1 asya pravartanāccaiva prajāvanto bhaviṣyatha /
MBh, 12, 323, 2.2 ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ //
MBh, 12, 323, 11.1 prītastato 'sya bhagavān devadevaḥ purātanaḥ /
MBh, 12, 323, 14.1 uvāca coparicaraṃ mayā bhāgo 'yam udyataḥ /
MBh, 12, 323, 18.1 aroṣaṇo hyasau devo yasya bhāgo 'yam udyataḥ /
MBh, 12, 323, 47.2 dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ //
MBh, 12, 324, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 324, 5.2 idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ //
MBh, 12, 324, 18.1 anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā /
MBh, 12, 324, 18.2 asya pratipriyaṃ kāryaṃ sahitair no divaukasaḥ //
MBh, 12, 324, 29.1 tato 'sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ /
MBh, 12, 326, 11.2 imaṃ deśam anuprāptā mama darśanalālasāḥ //
MBh, 12, 326, 18.1 ime hyanindriyāhārā madbhaktāścandravarcasaḥ /
MBh, 12, 326, 18.2 ekāgrāścintayeyur māṃ naiṣāṃ vighno bhaved iti //
MBh, 12, 326, 27.1 etān guṇāṃstu kṣetrajño bhuṅkte naibhiḥ sa bhujyate /
MBh, 12, 326, 54.2 trīṃścaivemān guṇān paśya matsthānmūrtivivarjitān //
MBh, 12, 326, 100.1 idaṃ mahopaniṣadaṃ caturvedasamanvitam /
MBh, 12, 326, 109.2 merau samāgatā devāḥ śrāvitāścedam uttamam //
MBh, 12, 326, 112.1 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam /
MBh, 12, 326, 113.1 idam ākhyānam ārṣeyaṃ pāraṃparyāgataṃ nṛpa /
MBh, 12, 326, 114.2 yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ //
MBh, 12, 326, 116.1 yaścedaṃ paṭhate nityaṃ yaścedaṃ śṛṇuyānnaraḥ /
MBh, 12, 326, 116.1 yaścedaṃ paṭhate nityaṃ yaścedaṃ śṛṇuyānnaraḥ /
MBh, 12, 326, 118.1 mucyed ārtastathā rogācchrutvemām āditaḥ kathām /
MBh, 12, 326, 121.3 bhrātaraścāsya te sarve nārāyaṇaparābhavan //
MBh, 12, 327, 5.1 ime sabrahmakā lokāḥ sasurāsuramānavāḥ /
MBh, 12, 327, 23.1 traikālikam idaṃ jñānaṃ prādurbhūtaṃ yathepsitam /
MBh, 12, 327, 30.3 aṣṭābhyaḥ prakṛtibhyaśca jātaṃ viśvam idaṃ jagat //
MBh, 12, 327, 35.2 evam ukto mahādevo devāṃstān idam abravīt //
MBh, 12, 327, 45.2 bhokṣyathāsya mahāsattvāstapasaḥ phalam uttamam //
MBh, 12, 327, 51.2 aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ //
MBh, 12, 327, 55.1 yo me yathā kalpitavān bhāgam asminmahākratau /
MBh, 12, 327, 59.2 ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau //
MBh, 12, 327, 63.1 ayaṃ kriyāvatāṃ panthā vyaktībhūtaḥ sanātanaḥ /
MBh, 12, 327, 70.1 asya caivānujo rudro lalāṭād yaḥ samutthitaḥ /
MBh, 12, 327, 73.1 idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate /
MBh, 12, 327, 73.2 ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā /
MBh, 12, 327, 99.3 sarve śiṣyāḥ sutaścāsya śukaḥ paramadharmavit //
MBh, 12, 327, 102.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 327, 102.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 327, 106.1 kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi /
MBh, 12, 327, 107.1 idaṃ maharṣer vacanaṃ viniścitaṃ mahātmanaḥ puruṣavarasya kīrtanam /
MBh, 12, 327, 107.2 samāgamaṃ carṣidivaukasām imaṃ niśamya bhaktāḥ susukhaṃ labhante //
MBh, 12, 328, 1.2 astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam /
MBh, 12, 328, 1.3 nāmabhir vividhair eṣāṃ niruktaṃ bhagavanmama //
MBh, 12, 328, 49.2 prayojayāmāsa tadā nāma guhyam idaṃ mama //
MBh, 12, 329, 4.5 sā viśvasya jananītyevam asyārtho 'nubhāṣyate //
MBh, 12, 329, 7.3 havir mantrāṇāṃ sampūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ /
MBh, 12, 329, 12.1 naiṣām ukṣā vardhate nota vāhā na gargaro mathyate saṃpradāne /
MBh, 12, 329, 15.3 tair asya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ /
MBh, 12, 329, 18.2 he svasar ayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam /
MBh, 12, 329, 27.3 śirasāṃ cāsya chedanam akarot /
MBh, 12, 329, 33.3 anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya /
MBh, 12, 329, 34.3 uvāca cainām iyam asmi tvayopahūtopasthitā /
MBh, 12, 329, 35.2 aho mama mahad duḥkham idam adyopagatam /
MBh, 12, 329, 35.3 naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti /
MBh, 12, 329, 35.7 kālaścāsya mayā kṛta iti //
MBh, 12, 329, 45.4 tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ /
MBh, 12, 329, 46.13 meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat //
MBh, 12, 329, 48.4 svedaprasyandanasadṛśaścāsya lavaṇabhāvo janitaḥ /
MBh, 12, 330, 2.2 agnīṣomakṛtair ebhiḥ karmabhiḥ pāṇḍunandana /
MBh, 12, 330, 7.2 śipiviṣṭa iti hyasmād guhyanāmadharo hyaham //
MBh, 12, 330, 27.2 imām uddhṛtavān bhūmim ekaśṛṅgastato hyaham //
MBh, 12, 330, 47.3 nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā //
MBh, 12, 330, 50.2 asmin yuddhe tu vārṣṇeya trailokyamathane tadā /
MBh, 12, 330, 58.1 vyaktibhāvagatasyāsya ekā mūrtir iyaṃ śivā /
MBh, 12, 330, 58.1 vyaktibhāvagatasyāsya ekā mūrtir iyaṃ śivā /
MBh, 12, 330, 65.1 adya prabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatvayam /
MBh, 12, 330, 65.1 adya prabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatvayam /
MBh, 12, 331, 2.1 idaṃ śatasahasrāddhi bhāratākhyānavistarāt /
MBh, 12, 331, 4.1 samuddhṛtam idaṃ brahman kathāmṛtam anuttamam /
MBh, 12, 331, 8.1 sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām /
MBh, 12, 331, 10.1 na cāsya kiṃcid aprāpyaṃ manye lokeṣvapi triṣu /
MBh, 12, 331, 19.3 yasya prasādād vakṣyāmi nārāyaṇakathām imām //
MBh, 12, 331, 21.1 paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat /
MBh, 12, 332, 3.1 nāsya bhaktaiḥ priyataro loke kaścana vidyate /
MBh, 12, 333, 3.2 kim etat kriyate karma phalaṃ cāsya kim iṣyate //
MBh, 12, 333, 11.2 imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām /
MBh, 12, 333, 18.1 trayo mūrtivihīnā vai piṇḍamūrtidharāstvime /
MBh, 12, 334, 2.3 himavantaṃ jagāmāśu yatrāsya svaka āśramaḥ //
MBh, 12, 334, 4.2 pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām //
MBh, 12, 334, 5.1 naiva tasya paro loko nāyaṃ pārthivasattama /
MBh, 12, 334, 8.3 tasmācchrutaṃ mayā cedaṃ kathitaṃ ca tavānagha //
MBh, 12, 335, 39.2 idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha //
MBh, 12, 335, 45.2 keśāścāsyābhavan dīrghā raver aṃśusamaprabhāḥ //
MBh, 12, 335, 48.3 grīvā cāsyābhavad rājan kālarātrir guṇottarā //
MBh, 12, 335, 60.2 ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ //
MBh, 12, 335, 61.1 anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt /
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 335, 89.1 naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati /
MBh, 12, 336, 4.1 nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇapriyaḥ /
MBh, 12, 336, 44.1 yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa /
MBh, 12, 336, 77.2 ime tathā jñānamahājalaughā nārāyaṇaṃ vai punar āviśanti //
MBh, 12, 336, 80.2 sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ //
MBh, 12, 337, 12.1 ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ /
MBh, 12, 337, 15.2 nārāyaṇād idaṃ janma vyāhartum upacakrame //
MBh, 12, 337, 26.2 bhūyaścainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ //
MBh, 12, 337, 28.2 athāsya buddhir abhavat punar anyā tadā kila //
MBh, 12, 337, 29.1 sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā /
MBh, 12, 337, 29.3 jātā hīyaṃ vasumatī bhārākrāntā tapasvinī //
MBh, 12, 337, 31.3 tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā //
MBh, 12, 337, 33.1 imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm /
MBh, 12, 337, 36.2 ebhir mayā nihantavyā durvinītāḥ surārayaḥ //
MBh, 12, 337, 40.2 tatastutoṣa bhagavān haristenāsya karmaṇā /
MBh, 12, 337, 62.2 uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ //
MBh, 12, 337, 68.2 sarvaiḥ samastair ṛṣibhir nirukto nārāyaṇo viśvam idaṃ purāṇam //
MBh, 12, 338, 5.1 idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva /
MBh, 12, 338, 8.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 338, 17.2 tato 'haṃ parvataṃ prāptastvimaṃ tvatpādasevitam //
MBh, 12, 338, 20.2 utsṛjyemaṃ girivaram ekākī prāptavān asi //
MBh, 12, 339, 8.1 cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām /
MBh, 12, 341, 9.2 viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt //
MBh, 12, 342, 5.1 asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ /
MBh, 12, 342, 5.2 utpannā me matir iyaṃ kuto dharmamayaḥ plavaḥ //
MBh, 12, 344, 1.3 parāśvāsakaraṃ vākyam idaṃ me bhavataḥ śrutam //
MBh, 12, 344, 5.2 prajñānavacanād yo 'yam upadeśo hi me kṛtaḥ /
MBh, 12, 344, 6.1 ihemāṃ rajanīṃ sādho nivasasva mayā saha /
MBh, 12, 345, 7.2 anenārthena cāsmyadya samprāptaḥ pannagālayam //
MBh, 12, 345, 10.2 anena niścayenāhaṃ sādhvi samprāptavān iha /
MBh, 12, 345, 10.3 pratīkṣann āgamaṃ devi vatsyāmyasminmahāvane //
MBh, 12, 346, 8.2 bālavṛddham idaṃ sarvaṃ pīḍyate dharmasaṃkaṭāt //
MBh, 12, 346, 9.2 pūrvāśī vā kule hyasmin devatātithibandhuṣu //
MBh, 12, 346, 10.2 upadeśena yuṣmākam āhāro 'yaṃ mayā vṛtaḥ /
MBh, 12, 346, 11.2 tadāhāraṃ kariṣyāmi tannimittam idaṃ vratam //
MBh, 12, 347, 15.1 ahaṃ tvanena nāgendra sāmapūrvaṃ samāhitā /
MBh, 12, 348, 5.3 ekaṃ tvasya vijānāmi bhaktimān atiroṣaṇaḥ //
MBh, 12, 350, 6.2 yato bījaṃ mahī ceyaṃ dhāryate sacarācaram //
MBh, 12, 350, 8.1 āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu /
MBh, 12, 350, 14.2 anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ //
MBh, 12, 350, 14.2 anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ //
MBh, 12, 351, 3.1 ṛcaścānena vipreṇa saṃhitāntarabhiṣṭutāḥ /
MBh, 12, 352, 6.2 loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha //
MBh, 12, 353, 6.2 vasubhiś ca tadā rājan katheyaṃ kathitā mama //
MBh, 12, 353, 7.2 katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara //
MBh, 13, 1, 1.3 na ca me hṛdaye śāntir asti kṛtvedam īdṛśam //
MBh, 13, 1, 2.1 asminn arthe bahuvidhā śāntir uktā tvayānagha /
MBh, 13, 1, 5.2 imām avasthāṃ gamitaḥ pratyamitrai raṇājire /
MBh, 13, 1, 6.2 kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa //
MBh, 13, 1, 8.3 karmaṇyasminmahābhāga sūkṣmaṃ hyetad atīndriyam //
MBh, 13, 1, 9.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 1, 12.1 tāṃ cābravīd ayaṃ te sa putrahā pannagādhamaḥ /
MBh, 13, 1, 13.2 na hyayaṃ bālahā pāpaściraṃ jīvitum arhati //
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 1, 16.2 asyotsarge prāṇayuktasya jantor mṛtyor lokaṃ ko nu gacched anantam //
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 13, 1, 19.3 nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham //
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 1, 23.2 asmād ekasmād bahavo rakṣitavyā naiko bahubhyo gautami rakṣitavyaḥ /
MBh, 13, 1, 23.3 kṛtāgasaṃ dharmavidastyajanti sarīsṛpaṃ pāpam imaṃ jahi tvam //
MBh, 13, 1, 24.2 nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai /
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 13, 1, 29.1 tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā /
MBh, 13, 1, 30.2 yadyanyavaśagenedaṃ kṛtaṃ te pannagāśubham /
MBh, 13, 1, 38.3 tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ //
MBh, 13, 1, 42.3 ājagāma tato mṛtyuḥ pannagaṃ cābravīd idam //
MBh, 13, 1, 43.2 vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ //
MBh, 13, 1, 46.2 sarve kālātmakāḥ sarpa kālātmakam idaṃ jagat //
MBh, 13, 1, 53.1 nirmokṣastvasya doṣasya mayā kāryo yathā tathā /
MBh, 13, 1, 56.1 mṛtyustvaṃ caiva hetur hi jantor asya vināśane /
MBh, 13, 1, 63.2 naivāhaṃ nāpyayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ /
MBh, 13, 1, 63.2 naivāhaṃ nāpyayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ /
MBh, 13, 1, 64.1 akarod yad ayaṃ karma tanno 'rjunaka codakam /
MBh, 13, 1, 64.2 praṇāśahetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā //
MBh, 13, 1, 64.2 praṇāśahetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā //
MBh, 13, 1, 65.1 yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ /
MBh, 13, 1, 65.1 yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ /
MBh, 13, 1, 65.2 vināśahetuḥ karmāsya sarve karmavaśā vayam //
MBh, 13, 1, 69.2 na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam //
MBh, 13, 1, 71.2 svakarmabhir ayaṃ bālaḥ kālena nidhanaṃ gataḥ //
MBh, 13, 1, 72.1 mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ /
MBh, 13, 1, 76.3 yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit //
MBh, 13, 2, 1.3 śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara //
MBh, 13, 2, 4.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 2, 14.2 nagaraṃ viṣayaścāsya pratipūrṇaṃ tadābhavat //
MBh, 13, 2, 22.1 daridraścāsavarṇaśca mamāyam iti pārthivaḥ /
MBh, 13, 2, 23.1 tato 'sya vitate yajñe naṣṭo 'bhūddhavyavāhanaḥ /
MBh, 13, 2, 44.2 idaṃ vacanam avyagrā hṛdi tvaṃ dhārayeḥ sadā //
MBh, 13, 2, 61.1 atha tāṃ punar evedaṃ provāca sa sudarśanaḥ /
MBh, 13, 2, 64.1 anayā chandyamāno 'haṃ bhāryayā tava sattama /
MBh, 13, 2, 64.2 taistair atithisatkārair ārjave 'syā dṛḍhaṃ manaḥ //
MBh, 13, 2, 65.1 anena vidhinā seyaṃ mām arcati śubhānanā /
MBh, 13, 2, 65.1 anena vidhinā seyaṃ mām arcati śubhānanā /
MBh, 13, 2, 67.2 tyakterṣyastyaktamanyuśca smayamāno 'bravīd idam //
MBh, 13, 2, 79.1 vijitaśca tvayā mṛtyur yo 'yaṃ tvām anugacchati /
MBh, 13, 2, 80.2 pativratām imāṃ sādhvīṃ tavodvīkṣitum apyuta //
MBh, 13, 2, 81.2 adhṛṣyā yad iyaṃ brūyāt tathā tannānyathā bhavet //
MBh, 13, 2, 83.2 śarīreṇa mahābhāgā yogo hyasyā vaśe sthitaḥ //
MBh, 13, 2, 84.1 anayā saha lokāṃśca gantāsi tapasārjitān /
MBh, 13, 2, 85.1 anena caiva dehena lokāṃstvam abhipatsyase /
MBh, 13, 2, 86.2 gṛhasthadharmeṇānena kāmakrodhau ca te jitau //
MBh, 13, 2, 94.1 dhanyaṃ yaśasyam āyuṣyam idam ākhyānam uttamam /
MBh, 13, 2, 95.1 ya idaṃ kathayed vidvān ahanyahani bhārata /
MBh, 13, 3, 5.2 sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ //
MBh, 13, 3, 12.1 tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā /
MBh, 13, 3, 16.2 kṣatriyasyetyato jātam idaṃ kautūhalaṃ mama //
MBh, 13, 4, 28.1 carudvayam idaṃ caiva mantrapūtaṃ śucismite /
MBh, 13, 5, 9.1 tataścintām upagataḥ śakraḥ katham ayaṃ dvijaḥ /
MBh, 13, 5, 16.2 kimarthaṃ sevase vṛkṣaṃ yadā mahad idaṃ vanam //
MBh, 13, 5, 17.2 śubhāḥ paryāptasaṃcārā vidyante 'sminmahāvane //
MBh, 13, 5, 18.2 vimṛśya prajñayā dhīra jahīmaṃ hyasthiraṃ drumam //
MBh, 13, 5, 21.1 asminn ahaṃ drume jātaḥ sādhubhiśca guṇair yutaḥ /
MBh, 13, 5, 25.2 samartham upajīvyemaṃ tyajeyaṃ katham adya vai //
MBh, 13, 6, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 6, 24.1 na daivatāni loke 'smin vyāpāraṃ yānti kasyacit /
MBh, 13, 6, 26.1 kathaṃ cāsya samutpattir yathā daivaṃ pravartate /
MBh, 13, 7, 5.2 te hyasya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca //
MBh, 13, 8, 12.1 na me tvattaḥ priyataro loke 'smin pāṇḍunandana /
MBh, 13, 8, 28.2 gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam //
MBh, 13, 9, 6.1 api codāharantīmaṃ dharmaśāstravido janāḥ /
MBh, 13, 9, 7.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 13, 10, 5.1 nidarśanam idaṃ rājañ śṛṇu me bharatarṣabha /
MBh, 13, 10, 12.1 athāsya buddhir abhavat tapasye bharatarṣabha /
MBh, 13, 10, 21.1 athāsya munir āgacchat saṃgatyā vai tam āśramam /
MBh, 13, 10, 51.3 matkṛte hyupadeśena tvayā prāptam idaṃ phalam //
MBh, 13, 12, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 12, 6.2 idam antaram ityeva śakro nṛpam amohayat //
MBh, 13, 12, 16.2 kiṃ nvidaṃ tviti vijñāya vismayaṃ paramaṃ gatāḥ //
MBh, 13, 12, 21.2 tāpasenāsya putrāṇām āśrame 'pyabhavacchatam //
MBh, 13, 12, 22.2 puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ //
MBh, 13, 12, 24.3 upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā //
MBh, 13, 14, 4.1 dvaipāyanaprabhṛtayastathaiveme tapodhanāḥ /
MBh, 13, 14, 93.2 abruvaṃ ca tadā kṛṣṇa devarājam idaṃ vacaḥ //
MBh, 13, 14, 130.1 nāvadhyo yasya loke 'smin brahmaviṣṇusureṣvapi /
MBh, 13, 14, 149.3 tato 'ham astuvaṃ devaṃ stavenānena suvratam //
MBh, 13, 14, 176.1 anayā caiva bhaktyā te atyarthaṃ prītimān aham /
MBh, 13, 16, 27.1 aho mūḍhāḥ sma suciram imaṃ kālam acetasaḥ /
MBh, 13, 16, 28.1 so 'yam āsāditaḥ sākṣād bahubhir janmabhir mayā /
MBh, 13, 16, 32.2 apunarmārakāmānāṃ yā gatiḥ so 'yam īśvaraḥ //
MBh, 13, 16, 33.1 ayaṃ ca sarvabhūtānāṃ śubhāśubhagatipradaḥ /
MBh, 13, 16, 33.2 ayaṃ ca janmamaraṇe vidadhyāt sarvajantuṣu //
MBh, 13, 16, 34.1 ayaṃ ca siddhikāmānām ṛṣīṇāṃ siddhidaḥ prabhuḥ /
MBh, 13, 16, 34.2 ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ //
MBh, 13, 16, 36.1 ataḥ pravartate sarvam asmin sarvaṃ pratiṣṭhitam /
MBh, 13, 16, 36.2 asmiṃśca pralayaṃ yāti ayam ekaḥ sanātanaḥ //
MBh, 13, 16, 36.2 asmiṃśca pralayaṃ yāti ayam ekaḥ sanātanaḥ //
MBh, 13, 16, 37.1 ayaṃ sa satyakāmānāṃ satyalokaḥ paraḥ satām /
MBh, 13, 16, 38.1 ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ /
MBh, 13, 16, 39.2 mohitāḥ khalvanenaiva hṛcchayena praveśitāḥ //
MBh, 13, 16, 45.1 ayaṃ sa devayānānām ādityo dvāram ucyate /
MBh, 13, 16, 45.2 ayaṃ ca pitṛyānānāṃ candramā dvāram ucyate //
MBh, 13, 16, 49.2 yajñasya paramā yoniḥ patiścāyaṃ paraḥ smṛtaḥ //
MBh, 13, 16, 51.2 kālasya paramā yoniḥ kālaścāyaṃ sanātanaḥ //
MBh, 13, 16, 54.2 asya devasya yad bhāgaṃ kṛtsnaṃ samparivartate //
MBh, 13, 16, 57.1 iyaṃ sā paramā kāṣṭhā iyaṃ sā paramā kalā /
MBh, 13, 16, 57.1 iyaṃ sā paramā kāṣṭhā iyaṃ sā paramā kalā /
MBh, 13, 16, 57.2 iyaṃ sā paramā siddhir iyaṃ sā paramā gatiḥ //
MBh, 13, 16, 57.2 iyaṃ sā paramā siddhir iyaṃ sā paramā gatiḥ //
MBh, 13, 16, 58.1 iyaṃ sā paramā śāntir iyaṃ sā nirvṛtiḥ parā /
MBh, 13, 16, 58.1 iyaṃ sā paramā śāntir iyaṃ sā nirvṛtiḥ parā /
MBh, 13, 16, 59.1 iyaṃ tuṣṭir iyaṃ siddhir iyaṃ śrutir iyaṃ smṛtiḥ /
MBh, 13, 16, 59.1 iyaṃ tuṣṭir iyaṃ siddhir iyaṃ śrutir iyaṃ smṛtiḥ /
MBh, 13, 16, 59.1 iyaṃ tuṣṭir iyaṃ siddhir iyaṃ śrutir iyaṃ smṛtiḥ /
MBh, 13, 16, 59.1 iyaṃ tuṣṭir iyaṃ siddhir iyaṃ śrutir iyaṃ smṛtiḥ /
MBh, 13, 16, 70.2 prāñjaliḥ sa uvācedaṃ tvayi bhaktir dṛḍhāstu me //
MBh, 13, 16, 75.1 guhyānīmāni nāmāni taṇḍir bhagavato 'cyuta /
MBh, 13, 17, 15.1 sarvapāpmāpaham idaṃ caturvedasamanvitam /
MBh, 13, 17, 16.1 idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca /
MBh, 13, 17, 18.1 idaṃ dhyānam idaṃ yogam idaṃ dhyeyam anuttamam /
MBh, 13, 17, 18.1 idaṃ dhyānam idaṃ yogam idaṃ dhyeyam anuttamam /
MBh, 13, 17, 18.1 idaṃ dhyānam idaṃ yogam idaṃ dhyeyam anuttamam /
MBh, 13, 17, 18.2 idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam /
MBh, 13, 17, 18.2 idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam /
MBh, 13, 17, 18.2 idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam /
MBh, 13, 17, 18.3 idaṃ jñātvāntakāle 'pi gaccheddhi paramāṃ gatim //
MBh, 13, 17, 19.1 pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇam idam uttamam /
MBh, 13, 17, 20.1 idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ /
MBh, 13, 17, 21.1 tadāprabhṛti caivāyam īśvarasya mahātmanaḥ /
MBh, 13, 17, 21.3 brahmalokād ayaṃ caiva stavarājo 'vatāritaḥ //
MBh, 13, 17, 153.1 śivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ /
MBh, 13, 18, 54.1 tatsambhūtā bhūtakṛto vareṇyāḥ sarve devā bhuvanasyāsya gopāḥ /
MBh, 13, 18, 54.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purātanīṃ tasya devasya sṛṣṭim //
MBh, 13, 18, 56.1 imaṃ stavaṃ saṃniyamyendriyāṇi śucir bhūtvā yaḥ puruṣaḥ paṭheta /
MBh, 13, 18, 58.1 stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ /
MBh, 13, 18, 59.1 yāvantyasya śarīreṣu romakūpāṇi bhārata /
MBh, 13, 19, 1.2 yad idaṃ sahadharmeti procyate bharatarṣabha /
MBh, 13, 19, 3.2 iha yaḥ sahadharmo vai pretyāyaṃ vihitaḥ kva nu //
MBh, 13, 19, 7.2 dharmo 'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ //
MBh, 13, 19, 8.2 niḥsaṃdeham idaṃ sarvaṃ pitāmaha yathā śrutiḥ //
MBh, 13, 19, 10.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 20, 11.1 vidito bhagavān asya kāryam āgamane ca yat /
MBh, 13, 20, 24.1 hāryo 'yaṃ viṣayo brahman gāndharvo nāma nāmataḥ /
MBh, 13, 20, 25.1 atithiḥ pūjanīyastvam idaṃ ca bhavato gṛham /
MBh, 13, 20, 41.2 nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati //
MBh, 13, 20, 56.1 sadma cedaṃ vanaṃ cedaṃ yaccānyad api paśyasi /
MBh, 13, 20, 56.1 sadma cedaṃ vanaṃ cedaṃ yaccānyad api paśyasi /
MBh, 13, 20, 72.2 nāramat tatra tatrāsya dṛṣṭī rūpaparājitā //
MBh, 13, 20, 73.1 devateyaṃ gṛhasyāsya śāpānnūnaṃ virūpitā /
MBh, 13, 20, 73.1 devateyaṃ gṛhasyāsya śāpānnūnaṃ virūpitā /
MBh, 13, 20, 73.2 asyāśca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā //
MBh, 13, 21, 2.2 athāsya tailenāṅgāni sarvāṇyevābhyamṛkṣayat //
MBh, 13, 21, 7.1 tasya buddhir iyaṃ kiṃ nu mohastattvam idaṃ bhavet /
MBh, 13, 21, 7.1 tasya buddhir iyaṃ kiṃ nu mohastattvam idaṃ bhavet /
MBh, 13, 21, 21.3 jijñāseyam ṛṣestasya vighnaḥ satyaṃ nu kiṃ bhavet //
MBh, 13, 21, 22.1 āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet /
MBh, 13, 21, 22.2 divyābharaṇavastrā hi kanyeyaṃ mām upasthitā //
MBh, 13, 21, 23.1 kiṃ tvasyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ /
MBh, 13, 22, 3.3 śṛṇuṣvāvahitaḥ sarvaṃ yad idaṃ satyavikrama //
MBh, 13, 22, 5.1 jijñāseyaṃ prayuktā me sthirīkartuṃ tavānagha /
MBh, 13, 23, 10.1 tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam /
MBh, 13, 23, 14.3 nābhijānāmi yadyasya satyasyārdham avāpnuyāt //
MBh, 13, 23, 16.2 yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ /
MBh, 13, 23, 20.1 ye tu dharmaṃ praśaṃsantaścaranti pṛthivīm imām /
MBh, 13, 24, 41.1 dātuḥ pratigrahītuśca dharmādharmāvimau śṛṇu /
MBh, 13, 25, 1.2 idaṃ me tattvato rājan vaktum arhasi bhārata /
MBh, 13, 26, 3.2 imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute /
MBh, 13, 26, 62.1 idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham /
MBh, 13, 26, 62.1 idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham /
MBh, 13, 26, 62.1 idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham /
MBh, 13, 26, 62.1 idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham /
MBh, 13, 26, 62.2 idaṃ rahasyaṃ devānām āplāvyānāṃ ca pāvanam //
MBh, 13, 26, 63.1 idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya vā /
MBh, 13, 26, 64.1 dattavān gautamasyedam aṅgirā vai mahātapāḥ /
MBh, 13, 26, 65.1 maharṣīṇām idaṃ japyaṃ pāvanānāṃ tathottamam /
MBh, 13, 26, 66.1 idaṃ yaścāpi śṛṇuyād rahasyaṃ tvaṅgiromatam /
MBh, 13, 27, 19.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 27, 20.1 imāṃ kaścit parikramya pṛthivīṃ śailabhūṣitām /
MBh, 13, 27, 87.1 iyaṃ gaṅgeti niyataṃ pratiṣṭhā guhasya rukmasya ca garbhayoṣā /
MBh, 13, 27, 93.1 lokān imānnayati yā jananīva putrān sarvātmanā sarvaguṇopapannā /
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 27, 99.1 lokān imāṃstrīn yaśasā vitatya siddhiṃ prāpya mahatīṃ tāṃ durāpām /
MBh, 13, 27, 105.1 itihāsam imaṃ puṇyaṃ śṛṇuyād yaḥ paṭheta vā /
MBh, 13, 28, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 28, 12.1 ayaṃ tu pāpaprakṛtir bāle na kurute dayām /
MBh, 13, 28, 19.3 kuśalaṃ tu kutastasya yasyeyaṃ jananī pitaḥ //
MBh, 13, 28, 20.2 amānuṣī gardabhīyaṃ tasmāt tapsye tapo mahat //
MBh, 13, 28, 25.2 brāhmaṇyaṃ kāmayāno 'ham idam ārabdhavāṃstapaḥ /
MBh, 13, 31, 28.2 athāsya tanayo jajñe pratardana iti śrutaḥ //
MBh, 13, 31, 47.1 ayaṃ brahmann ito rājā vītahavyo visarjyatām /
MBh, 13, 31, 47.2 asya putrair hi me brahman kṛtsno vaṃśaḥ praṇāśitaḥ /
MBh, 13, 31, 48.2 asyedānīṃ vadhād brahman bhaviṣyāmyanṛṇaḥ pituḥ //
MBh, 13, 31, 49.2 nehāsti kṣatriyaḥ kaścit sarve hīme dvijātayaḥ //
MBh, 13, 32, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 32, 26.1 asmiṃl loke sadā hyete paratra ca sukhapradāḥ /
MBh, 13, 33, 5.1 ye cāpyeṣāṃ pūjyatamāstān dṛḍhaṃ pratipūjayet /
MBh, 13, 33, 8.1 nāntam eṣāṃ prapaśyāmi na diśaścāpyapāvṛtāḥ /
MBh, 13, 33, 10.2 santi caiṣām atiśaṭhāstathānye 'titapasvinaḥ //
MBh, 13, 33, 22.1 yastu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam /
MBh, 13, 34, 7.2 devāścāpyasya nāśnanti pāpasya brāhmaṇadviṣaḥ //
MBh, 13, 34, 11.2 yataścāyaṃ prabhavati pretya yatra ca gacchati //
MBh, 13, 34, 19.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 35, 12.2 viprānukampārtham idaṃ tena proktaṃ hi dhīmatā //
MBh, 13, 35, 14.1 santyeṣāṃ siṃhasattvāśca vyāghrasattvāstathāpare /
MBh, 13, 35, 22.2 yadīcchasi mahīṃ bhoktum imāṃ sāgaramekhalām //
MBh, 13, 36, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 36, 12.2 paryapṛcchat katham ime siddhā iti niśākaram //
MBh, 13, 38, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 38, 14.1 asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho /
MBh, 13, 38, 17.1 nāsāṃ kaścid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ /
MBh, 13, 38, 17.1 nāsāṃ kaścid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ /
MBh, 13, 38, 21.2 strīṇām agamyo loke 'sminnāsti kaścinmahāmune //
MBh, 13, 38, 26.1 idam anyacca devarṣe rahasyaṃ sarvayoṣitām /
MBh, 13, 39, 1.2 ime vai mānavā loke strīṣu sajantyabhīkṣṇaśaḥ /
MBh, 13, 39, 2.2 katham āsāṃ narāḥ saṅgaṃ kurvate kurunandana /
MBh, 13, 39, 4.2 na cāsāṃ mucyate kaścit puruṣo hastam āgataḥ /
MBh, 13, 40, 5.1 imāḥ prajā mahābāho dhārmikā iti naḥ śrutam /
MBh, 13, 40, 15.1 idaṃ tu puruṣavyāghra purastācchrutavān aham /
MBh, 13, 40, 22.1 yajñakāro gamiṣyāmi ruciṃ cemāṃ sureśvaraḥ /
MBh, 13, 40, 25.2 punaścedaṃ mahārāja papraccha prathitaṃ gurum //
MBh, 13, 40, 36.1 na śakyam asya grahaṇaṃ kartuṃ vipula kenacit /
MBh, 13, 40, 36.2 api viśvakṛtā tāta yena sṛṣṭam idaṃ jagat //
MBh, 13, 40, 38.2 tasmād vipula yatnena rakṣemāṃ tanumadhyamām //
MBh, 13, 40, 43.2 uṭajaṃ vā tathā hyasya nānāvidhasarūpatā //
MBh, 13, 40, 44.2 tasmād imāṃ sampraviśya ruciṃ sthāsye 'ham adya vai //
MBh, 13, 40, 45.1 atha vā pauruṣeṇeyam aśakyā rakṣituṃ mayā /
MBh, 13, 40, 46.2 gātrāṇi gātrair asyāhaṃ sampravekṣye 'bhirakṣitum //
MBh, 13, 40, 47.1 yadyucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ /
MBh, 13, 40, 48.1 na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ /
MBh, 13, 40, 52.2 evam eva śarīre 'syā nivatsyāmi samāhitaḥ //
MBh, 13, 40, 56.1 netrābhyāṃ netrayor asyā raśmīn saṃyojya raśmibhiḥ /
MBh, 13, 41, 1.3 idam antaram ityevaṃ tato 'bhyāgād athāśramam //
MBh, 13, 41, 22.2 mayeyaṃ rakṣyate mūḍha gaccha pāpa yathāgatam //
MBh, 13, 42, 20.1 tayor vispardhator evaṃ śapatho 'yam abhūt tadā /
MBh, 13, 42, 22.2 evaṃ tīvratapāścāhaṃ kaṣṭaścāyaṃ parigrahaḥ //
MBh, 13, 42, 23.1 mithunasyāsya kiṃ me syāt kṛtaṃ pāpaṃ yato gatiḥ /
MBh, 13, 42, 23.2 aniṣṭā sarvabhūtānāṃ kīrtitānena me 'dya vai //
MBh, 13, 42, 30.2 idam āsīnmanasi ca rucyā rakṣaṇakāritam //
MBh, 13, 43, 17.1 idam ākhyātavāṃścāpi mamākhyānaṃ mahāmuniḥ /
MBh, 13, 43, 19.2 dhārayanti mahīṃ rājann imāṃ savanakānanām //
MBh, 13, 43, 24.1 nāsu sneho nṛbhiḥ kāryastathaiverṣyā janeśvara /
MBh, 13, 43, 26.2 nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ //
MBh, 13, 44, 2.2 ayaṃ hi sarvadharmāṇāṃ dharmaścintyatamo mataḥ /
MBh, 13, 44, 28.2 ayaṃ naḥ sarvadharmāṇāṃ dharmaścintyatamo mataḥ //
MBh, 13, 44, 39.2 atīva hyasya dharmepsā pitur me 'bhyadhikābhavat //
MBh, 13, 44, 40.1 tato 'ham abruvaṃ rājann ācārepsur idaṃ vacaḥ /
MBh, 13, 44, 47.1 asmin dharme satyavantaṃ paryapṛcchanta vai janāḥ /
MBh, 13, 45, 7.1 asminn eva prakaraṇe sukratur vākyam abravīt /
MBh, 13, 45, 9.2 nānuśuśruma jātvetām imāṃ pūrveṣu janmasu //
MBh, 13, 47, 2.2 asyām āpadi kaṣṭāyām anyaṃ pṛcchāma kaṃ vayam //
MBh, 13, 47, 27.3 kena prativiśeṣeṇa daśamo 'pyasya dīyate //
MBh, 13, 47, 30.3 proktena caikanāmnāyaṃ viśeṣaḥ sumahān bhavet //
MBh, 13, 48, 4.1 bhāryāścatasro viprasya dvayor ātmāsya jāyate /
MBh, 13, 48, 7.1 tisraḥ kṣatriyasaṃbandhād dvayor ātmāsya jāyate /
MBh, 13, 48, 8.1 dve cāpi bhārye vaiśyasya dvayor ātmāsya jāyate /
MBh, 13, 48, 15.1 yathā caturṣu varṇeṣu dvayor ātmāsya jāyate /
MBh, 13, 49, 20.3 na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ //
MBh, 13, 49, 22.2 katham asya prayoktavyaḥ saṃskāraḥ kasya vā katham /
MBh, 13, 49, 28.1 dharmaśāstreṣu varṇānāṃ niścayo 'yaṃ pradṛśyate /
MBh, 13, 50, 25.2 saṃvāsānnotsahe tyaktuṃ salilādhyuṣitān imān //
MBh, 13, 51, 5.3 mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha //
MBh, 13, 51, 18.3 paritrāyasva mām asmād viṣayaṃ ca kulaṃ ca me //
MBh, 13, 51, 24.2 idaṃ provāca nṛpate vācā saṃtarpayann iva //
MBh, 13, 51, 37.2 anugrahārtham asmākam iyaṃ gauḥ pratigṛhyatām //
MBh, 13, 52, 4.1 tad asya saṃbhavaṃ rājannikhilenānukīrtaya /
MBh, 13, 52, 7.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 52, 11.2 bhagavan sahadharmo 'yaṃ paṇḍitair iha dhāryate /
MBh, 13, 52, 14.1 pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat /
MBh, 13, 52, 16.1 satkṛtya sa tathā vipram idaṃ vacanam abravīt /
MBh, 13, 52, 18.1 idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te /
MBh, 13, 52, 18.1 idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te /
MBh, 13, 52, 18.1 idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te /
MBh, 13, 52, 19.2 kuśikaṃ pratyuvācedaṃ mudā paramayā yutaḥ //
MBh, 13, 52, 20.2 na ca gā na ca te deśānna yajñāñ śrūyatām idam //
MBh, 13, 52, 24.1 iyaṃ śayyā bhagavato yathākāmam ihoṣyatām /
MBh, 13, 53, 1.3 bhāryā cāsya mahābhāgā tanme brūhi pitāmaha //
MBh, 13, 53, 28.2 cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapuraṃjayam //
MBh, 13, 53, 49.2 tato 'sya bhagavān prīto babhūva munisattamaḥ //
MBh, 13, 53, 55.1 ramaṇīyaḥ samuddeśo gaṅgātīram idaṃ śubham /
MBh, 13, 53, 58.2 provāca muniśārdūlam idaṃ vacanam arthavat //
MBh, 13, 53, 61.1 imāṃ ca devīṃ paśyāmi mune divyāpsaropamām /
MBh, 13, 53, 62.1 tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune /
MBh, 13, 53, 63.1 ityuktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā /
MBh, 13, 54, 15.2 svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu //
MBh, 13, 54, 17.1 kiṃ tvidaṃ mahad āścaryaṃ saṃpaśyāmītyacintayat /
MBh, 13, 54, 37.2 agnimadhyagatenedaṃ bhagavan saṃnidhau mayā /
MBh, 13, 55, 8.2 na caivātrādhigacchāmi sarvasyāsya viniścayam /
MBh, 13, 55, 9.2 śṛṇu sarvam aśeṣeṇa yad idaṃ yena hetunā /
MBh, 13, 55, 25.2 yat te vane 'sminnṛpate dṛṣṭaṃ divyaṃ nidarśanam //
MBh, 13, 56, 15.3 śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha /
MBh, 13, 56, 17.2 brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet //
MBh, 13, 57, 1.3 hīnāṃ pārthivasaṃghātaiḥ śrīmadbhiḥ pṛthivīm imām //
MBh, 13, 57, 17.2 āmiṣapratisaṃhārāt prajāsyāyuṣmatī bhavet //
MBh, 13, 57, 28.2 taistair guṇaiḥ kāmadughāsya bhūtvā naraṃ pradātāram upaiti sā gauḥ //
MBh, 13, 58, 1.2 yānīmāni bahir vedyāṃ dānāni paricakṣate /
MBh, 13, 58, 7.1 yad yad iṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MBh, 13, 61, 1.2 idaṃ deyam idaṃ deyam itīyaṃ śruticodanā /
MBh, 13, 61, 1.2 idaṃ deyam idaṃ deyam itīyaṃ śruticodanā /
MBh, 13, 61, 1.2 idaṃ deyam idaṃ deyam itīyaṃ śruticodanā /
MBh, 13, 61, 8.2 saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām //
MBh, 13, 61, 12.1 nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam /
MBh, 13, 61, 12.2 dānaṃ vāpyatha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam /
MBh, 13, 61, 18.1 alpāntaram idaṃ śaśvat purāṇā menire janāḥ /
MBh, 13, 61, 32.2 asmiṃl loke pare caiva tataścājanane punaḥ //
MBh, 13, 61, 33.1 ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahmasaṃśritaḥ /
MBh, 13, 61, 35.1 punāti ya idaṃ veda veda cāhaṃ tathaiva ca /
MBh, 13, 61, 36.1 abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam /
MBh, 13, 61, 37.1 so 'yaṃ kṛtsno brāhmaṇārtho rājārthaścāpyasaṃśayam /
MBh, 13, 61, 39.2 yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat //
MBh, 13, 61, 46.2 caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ //
MBh, 13, 61, 46.2 caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ //
MBh, 13, 61, 47.2 nānayā sadṛśaṃ bhūtaṃ kiṃcid asti janādhipa //
MBh, 13, 61, 48.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 61, 49.2 maghavā vāgvidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim //
MBh, 13, 61, 63.2 taṃ janāḥ kathayantīha yāvad dharati gaur iyam //
MBh, 13, 61, 90.1 etad āṅgirasācchrutvā vāsavo vasudhām imām /
MBh, 13, 61, 91.1 ya imaṃ śrāvayecchrāddhe bhūmidānasya saṃstavam /
MBh, 13, 61, 92.2 tasmācchrāddheṣvidaṃ vipro bhuñjataḥ śrāvayed dvijān //
MBh, 13, 62, 1.2 kāni dānāni loke 'smin dātukāmo mahīpatiḥ /
MBh, 13, 62, 4.2 imam arthaṃ purā pṛṣṭo nārado devadarśanaḥ /
MBh, 13, 62, 7.2 annena dhāryate sarvaṃ viśvaṃ jagad idaṃ prabho //
MBh, 13, 62, 8.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 13, 63, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 63, 36.3 devakyā nāradeneha sā snuṣābhyo 'bravīd idam //
MBh, 13, 64, 16.1 bhagavāṃścāsya suprīto vahnir bhavati nityaśaḥ /
MBh, 13, 64, 18.2 nāsya kaścinmanodāhaḥ kadācid api jāyate /
MBh, 13, 65, 16.1 ata ūrdhvaṃ nibodhedaṃ devānāṃ yaṣṭum icchatām /
MBh, 13, 65, 21.3 imaṃ tu deśaṃ munayaḥ paryupāsanta nityadā //
MBh, 13, 65, 37.2 āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim //
MBh, 13, 65, 39.1 nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate /
MBh, 13, 65, 39.2 na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavatyuta //
MBh, 13, 65, 42.2 tā imā vipramukhyebhyo yo dadāti mahīpate /
MBh, 13, 67, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 68, 17.2 yaścāsya kurute vṛttiṃ sarve te pitarastrayaḥ //
MBh, 13, 68, 21.2 sarvāvasthaṃ brāhmaṇasvāpahāro dārāścaiṣāṃ dūrato varjanīyāḥ //
MBh, 13, 69, 12.2 mameyam iti covāca brāhmaṇo yasya sābhavat //
MBh, 13, 69, 14.2 yāce pratigrahītāraṃ sa tu mām abravīd idam //
MBh, 13, 69, 30.2 vāsudeva imaṃ ślokaṃ jagāda kurunandana //
MBh, 13, 70, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 70, 29.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 70, 30.1 svādhyāyāḍhyo yo 'timātraṃ tapasvī vaitānastho brāhmaṇaḥ pātram āsām /
MBh, 13, 70, 43.1 śāpo hyayaṃ bhavato 'nugrahāya prāpto mayā yatra dṛṣṭo yamo me /
MBh, 13, 70, 44.1 idaṃ ca mām abravīd dharmarājaḥ punaḥ punaḥ samprahṛṣṭo dvijarṣe /
MBh, 13, 70, 52.2 apyekāṃ vā sādhave brāhmaṇāya sāsyāmuṣmin puṇyatīrthā nadī vai //
MBh, 13, 71, 5.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 72, 1.2 yo 'yaṃ praśnastvayā pṛṣṭo gopradānādhikāravān /
MBh, 13, 72, 1.3 nāsya praṣṭāsti loke 'smiṃstvatto 'nyo hi śatakrato //
MBh, 13, 72, 1.3 nāsya praṣṭāsti loke 'smiṃstvatto 'nyo hi śatakrato //
MBh, 13, 72, 23.1 kṣatriyasya guṇair ebhir anvitasya phalaṃ śṛṇu /
MBh, 13, 72, 26.1 mahat phalaṃ prāpnute sa dvijāya dattvā dogdhrīṃ vidhinānena dhenum /
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 72, 32.1 brāhmaṇasya phalaṃ hīdaṃ kṣatriye 'bhihitaṃ śṛṇu /
MBh, 13, 72, 33.3 lomni lomni mahābhāga lokāścāsyākṣayāḥ smṛtāḥ //
MBh, 13, 72, 36.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 72, 45.2 lokān bahuvidhān divyān yad vāsya hṛdi vartate //
MBh, 13, 73, 2.3 dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam //
MBh, 13, 73, 13.1 pāraṃparyāgataṃ cedam ṛṣayaḥ saṃśitavratāḥ /
MBh, 13, 73, 13.3 upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira //
MBh, 13, 73, 14.1 ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇasaṃsadi /
MBh, 13, 74, 9.2 niyamānāṃ kratūnāṃ ca tvayāvāptam idaṃ phalam //
MBh, 13, 75, 6.2 praviśya ca gavāṃ madhyam imāṃ śrutim udāharet //
MBh, 13, 75, 22.2 guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet //
MBh, 13, 75, 22.2 guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet //
MBh, 13, 75, 28.1 tasmāt pārtha tvam apīmāṃ mayoktāṃ bārhaspatīṃ bhāratīṃ dhārayasva /
MBh, 13, 76, 16.1 itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ /
MBh, 13, 76, 26.1 imāṃllokān bhariṣyanti haviṣā prasnavena ca /
MBh, 13, 76, 26.2 āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham //
MBh, 13, 76, 32.1 imaṃ gavāṃ prabhavavidhānam uttamaṃ paṭhan sadā śucir atimaṅgalapriyaḥ /
MBh, 13, 77, 2.2 purohitam idaṃ praṣṭum abhivādyopacakrame //
MBh, 13, 77, 16.2 na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 78, 2.1 loke 'smin dakṣiṇānāṃ ca sarvāsāṃ vayam uttamāḥ /
MBh, 13, 79, 15.1 yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam /
MBh, 13, 79, 17.2 param idam iti bhūmipo vicintya pravaram ṛṣer vacanaṃ tato mahātmā /
MBh, 13, 80, 2.3 dhārayanti prajāścemāḥ payasā haviṣā tathā //
MBh, 13, 80, 38.1 parābhavārthaṃ daityānāṃ devaiḥ śaucam idaṃ kṛtam /
MBh, 13, 81, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 81, 13.1 satyaśca lokavādo 'yaṃ loke carati suvratāḥ /
MBh, 13, 82, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 82, 15.1 tena tvam āsāṃ māhātmyaṃ na vettha śṛṇu tat prabho /
MBh, 13, 82, 31.1 prītaste 'haṃ mahābhāge tapasānena śobhane /
MBh, 13, 82, 44.1 ya idaṃ kathayennityaṃ brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 83, 1.2 uktaṃ pitāmahenedaṃ gavāṃ dānam anuttamam /
MBh, 13, 83, 17.2 nāyaṃ vedeṣu vihito vidhir hasta iti prabho /
MBh, 13, 83, 22.2 vijñānena tavānena yanna muhyasi dharmataḥ //
MBh, 13, 83, 25.1 tad idaṃ samyag ārabdhaṃ tvayādya bharatarṣabha /
MBh, 13, 83, 29.1 itihāsam imaṃ cāpi śṛṇu rājan purātanam /
MBh, 13, 83, 39.1 mayā śrutam idaṃ pūrvaṃ purāṇe bhṛgunandana /
MBh, 13, 83, 43.1 ayaṃ samāgamo deva devyā saha tavānagha /
MBh, 13, 83, 43.3 amoghatejāstvaṃ deva devī ceyam umā tathā //
MBh, 13, 83, 45.1 tad ebhyaḥ praṇatebhyastvaṃ devebhyaḥ pṛthulocana /
MBh, 13, 84, 32.1 ityuktvā tāṃstato devāḥ punar eva mahīm imām /
MBh, 13, 84, 49.1 imān devagaṇāṃstāta prajāpatigaṇāṃstathā /
MBh, 13, 84, 53.1 tayā cāpyabhavanmiśro garbhaścāsyābhavat tadā /
MBh, 13, 84, 57.3 na te śaktāsmi bhagavaṃstejaso 'sya vidhāraṇe //
MBh, 13, 84, 58.1 vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param /
MBh, 13, 84, 59.1 dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara /
MBh, 13, 84, 59.2 utsrakṣye 'ham imaṃ duḥkhānna tu kāmāt kathaṃcana //
MBh, 13, 84, 62.1 tām uvāca tato vahnir dhāryatāṃ dhāryatām ayam /
MBh, 13, 84, 69.2 gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara //
MBh, 13, 85, 1.2 api cedaṃ purā rāma śrutaṃ me brahmadarśanam /
MBh, 13, 85, 18.3 aśruto 'sya samutpannāvaśvinau rūpasaṃmatau //
MBh, 13, 85, 25.2 mama satram idaṃ divyam ahaṃ gṛhapatistviha //
MBh, 13, 85, 35.2 sarvaṃ saṃtānam eteṣām idam ityupadhāraya //
MBh, 13, 85, 42.1 aṣṭau kavisutā hyete sarvam ebhir jagat tatam /
MBh, 13, 85, 42.2 prajāpataya ete hi prajānāṃ yair imāḥ prajāḥ //
MBh, 13, 85, 46.2 ime naḥ saṃtariṣyanti prajābhir jagadīśvarāḥ //
MBh, 13, 85, 47.2 tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam //
MBh, 13, 85, 52.1 te tvanenaiva rūpeṇa prajaniṣyanti vai prajāḥ /
MBh, 13, 86, 20.1 tato devāḥ priyāṇyasya sarva eva samācaran /
MBh, 13, 86, 21.1 suparṇo 'sya dadau patraṃ mayūraṃ citrabarhiṇam /
MBh, 13, 87, 2.3 imaṃ śrāddhavidhiṃ kṛtsnaṃ pravaktum upacakrame //
MBh, 13, 87, 3.2 śṛṇuṣvāvahito rājañśrāddhakalpam imaṃ śubham /
MBh, 13, 87, 16.2 avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe //
MBh, 13, 88, 2.3 tāni me śṛṇu kāmyāni phalaṃ caiṣāṃ yudhiṣṭhira //
MBh, 13, 89, 15.1 imaṃ śrāddhavidhiṃ śrutvā śaśabindustathākarot /
MBh, 13, 90, 5.1 eṣām anye paṅktidūṣāstathānye paṅktipāvanāḥ /
MBh, 13, 90, 18.1 ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 90, 25.1 ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 90, 37.1 yathoṣare bījam uptaṃ na rohen na cāsyoptā prāpnuyād bījabhāgam /
MBh, 13, 91, 20.1 nime saṃkalpitaste 'yaṃ pitṛyajñastapodhanaḥ /
MBh, 13, 91, 20.2 mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 91, 21.1 so 'yaṃ svayaṃbhuvihito dharmaḥ saṃkalpitastvayā /
MBh, 13, 92, 9.1 iti teṣāṃ vacaḥ śrutvā svayaṃbhūr idam abravīt /
MBh, 13, 93, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 13, 93, 14.2 abhojanena tenāsya jitaḥ svargo bhavatyuta //
MBh, 13, 94, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 94, 5.2 śūdraḥ paśusakhaścaiva bhartā cāsyā babhūva ha //
MBh, 13, 94, 6.1 te vai sarve tapasyantaḥ purā cerur mahīm imām /
MBh, 13, 94, 7.2 kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvitaḥ //
MBh, 13, 94, 11.1 nirādye martyaloke 'sminn ātmānaṃ te parīpsavaḥ /
MBh, 13, 94, 22.1 tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ /
MBh, 13, 94, 24.3 haimānīmāni jānīmaḥ pratibuddhāḥ sma jāgṛmaḥ //
MBh, 13, 94, 33.2 ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ /
MBh, 13, 94, 34.3 vinayārthaṃ suvidvāṃsam upāseyaṃ yathātatham //
MBh, 13, 94, 35.2 kuśalaṃ saha dānāya tasmai yasya prajā imāḥ /
MBh, 13, 94, 37.2 upadhiṃ śaṅkamānāste hitvemāni phalāni vai /
MBh, 13, 95, 45.2 ebhir uktaṃ yathā nāma nāhaṃ vaktum ihotsahe /
MBh, 13, 95, 67.2 jīvato vai gurūn bhṛtyān bharantvasya pare janāḥ /
MBh, 13, 95, 76.2 iṣṭam etad dvijātīnāṃ yo 'yaṃ te śapathaḥ kṛtaḥ /
MBh, 13, 95, 78.1 mayā hyantarhitānīha bisānīmāni paśyata /
MBh, 13, 95, 80.1 duṣṭā hiṃsyād iyaṃ pāpā yuṣmān pratyagnisaṃbhavā /
MBh, 13, 95, 85.1 idaṃ naraḥ saccaritaṃ samavāyeṣu kīrtayet /
MBh, 13, 95, 86.1 prīyante pitaraścāsya ṛṣayo devatāstathā /
MBh, 13, 96, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 13, 96, 10.1 śṛṇomi kālo hiṃsate dharmavīryaṃ seyaṃ prāptā vardhate dharmapīḍā /
MBh, 13, 96, 12.2 tamottaraṃ yāvad idaṃ na vartate tāvad vrajāmi paralokaṃ cirāya //
MBh, 13, 96, 48.2 ārṣo vai śāśvato nityam avyayo 'yaṃ mayā śrutaḥ //
MBh, 13, 96, 49.1 tad idaṃ gṛhyatāṃ vidvan puṣkaraṃ munisattama /
MBh, 13, 96, 52.1 ākhyānaṃ ya idaṃ yuktaḥ paṭhet parvaṇi parvaṇi /
MBh, 13, 97, 1.2 yad idaṃ śrāddhadharmeṣu dīyate bharatarṣabha /
MBh, 13, 97, 5.1 itihāsaṃ purāvṛttam imaṃ śṛṇu narādhipa /
MBh, 13, 97, 9.2 sa sāyakān dvijo viddhvā reṇukām idam abravīt //
MBh, 13, 97, 22.2 sapta dvīpān imān brahman varṣeṇābhipravarṣati //
MBh, 13, 98, 3.1 tataḥ sūryo madhurayā vācā tam idam abravīt /
MBh, 13, 98, 3.2 kṛtāñjalir viprarūpī praṇamyedaṃ viśāṃ pate //
MBh, 13, 99, 24.1 etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime /
MBh, 13, 100, 19.2 idam asti gṛhe mahyam iti nityaṃ nivedayet //
MBh, 13, 101, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 101, 10.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 101, 13.1 katheyam abhavat tatra yā tvayā parikīrtitā /
MBh, 13, 101, 21.2 maṅgalārthaṃ sa tenāsya prīto bhavati daityapa //
MBh, 13, 101, 63.1 jvalatyaharaho veśma yāścāsya gṛhadevatāḥ /
MBh, 13, 102, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 102, 14.2 agastyam āśramasthaṃ vai samupetyedam abravīt //
MBh, 13, 102, 15.1 evaṃ vayam asatkāraṃ devendrasyāsya durmateḥ /
MBh, 13, 102, 17.2 ityanena varo devād yācito gacchatā divam //
MBh, 13, 102, 19.1 amṛtaṃ caiva pānāya dattam asmai purā vibho /
MBh, 13, 103, 11.3 tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata //
MBh, 13, 103, 22.2 yasmāt padāhanaḥ krodhācchirasīmaṃ mahāmunim /
MBh, 13, 103, 32.2 tasmād ayaṃ punaḥ śakro devarājye 'bhiṣicyatām //
MBh, 13, 104, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 104, 16.2 atimānena bhūtānām imāṃ gatim upāgatam //
MBh, 13, 104, 19.2 imām avasthāṃ samprāptaḥ paśya kālasya paryayam //
MBh, 13, 104, 25.1 tvam imaṃ me prapannāya saṃśayaṃ brūhi pṛcchate /
MBh, 13, 105, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 105, 13.3 svaṃ vāhanaṃ nayato nāstyadharmo nāgaśreṣṭhād gautamāsmānnivarta //
MBh, 13, 105, 38.3 tasyāhaṃ te bhavane bhūritejaso rājann imaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 56.2 yasmād imaṃ lokapathaṃ prajānām anvāgamaṃ padavāde gajasya /
MBh, 13, 105, 58.2 ayaṃ sutaste dvijamukhya nāgaś cāghrāyate tvām abhivīkṣamāṇaḥ /
MBh, 13, 106, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 106, 6.2 kathaṃ bhagīrathāgāstvam imaṃ deśaṃ durāsadam //
MBh, 13, 106, 28.2 ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ patnīścaiṣām adadaṃ niṣkakaṇṭhīḥ //
MBh, 13, 106, 28.2 ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ patnīścaiṣām adadaṃ niṣkakaṇṭhīḥ //
MBh, 13, 106, 40.2 imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā //
MBh, 13, 107, 30.2 agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate //
MBh, 13, 107, 36.2 na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate //
MBh, 13, 107, 39.2 āyur asya nikṛntāmi prajām asyādade tathā //
MBh, 13, 107, 39.2 āyur asya nikṛntāmi prajām asyādade tathā //
MBh, 13, 107, 42.2 dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate //
MBh, 13, 107, 56.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 13, 107, 62.2 tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate //
MBh, 13, 108, 16.2 sa hyeṣāṃ vṛttidātā syāt sa caitān paripālayet //
MBh, 13, 109, 1.3 upavāse matir iyaṃ kāraṇaṃ ca na vidmahe //
MBh, 13, 109, 7.3 dharmaputram idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 13, 109, 8.1 idaṃ khalu mahārāja śrutam āsīt purātanam /
MBh, 13, 109, 21.2 strīṣu vallabhatāṃ yāti vaśyāścāsya bhavanti tāḥ //
MBh, 13, 109, 67.1 idam aṅgirasā pūrvaṃ maharṣibhyaḥ pradarśitam /
MBh, 13, 109, 68.1 imaṃ tu kaunteya yathākramaṃ vidhiṃ pravartitaṃ hyaṅgirasā maharṣiṇā /
MBh, 13, 109, 69.1 vimucyate cāpi sa sarvasaṃkarair na cāsya doṣair abhibhūyate manaḥ /
MBh, 13, 110, 1.3 guṇāścaiṣāṃ yathātattvaṃ pretya ceha ca sarvaśaḥ //
MBh, 13, 110, 5.2 idam aṅgirasā proktam upavāsaphalātmakam /
MBh, 13, 110, 15.2 nivartanaṃ ca tatrāsya trīṇi padmāni vai viduḥ //
MBh, 13, 110, 135.2 upavāsam imaṃ kṛtvā gacchecca paramāṃ gatim /
MBh, 13, 112, 30.1 tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham /
MBh, 13, 115, 4.2 caturvidheyaṃ nirdiṣṭā ahiṃsā brahmavādibhiḥ /
MBh, 13, 115, 5.2 tathaiveyaṃ mahīpāla procyate kāraṇaistribhiḥ //
MBh, 13, 115, 9.1 manovāci tathāsvāde doṣā hyeṣu pratiṣṭhitāḥ /
MBh, 13, 116, 7.3 taṃ me śṛṇu yathātattvaṃ yaścāsya vidhir uttamaḥ //
MBh, 13, 116, 19.2 cartuṃ vratam idaṃ śreṣṭhaṃ sarvaprāṇyabhayapradam //
MBh, 13, 116, 26.2 hatvā jantuṃ tato māṃsaṃ tasmād doṣo 'sya bhakṣaṇe //
MBh, 13, 116, 36.1 idaṃ tu khalu kaunteya śrutam āsīt purā mayā /
MBh, 13, 116, 48.1 idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam /
MBh, 13, 116, 58.1 idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha /
MBh, 13, 117, 1.2 ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ /
MBh, 13, 117, 21.2 dayāvatām ime lokāḥ pare cāpi tapasvinām //
MBh, 13, 118, 1.2 akāmāśca sakāmāśca hatā ye 'sminmahāhave /
MBh, 13, 118, 4.3 saṃsāre 'smin samājātāḥ prāṇinaḥ pṛthivīpate //
MBh, 13, 118, 5.2 samyak cāyam anupraśnastvayoktaśca yudhiṣṭhira //
MBh, 13, 118, 6.1 atra te vartayiṣyāmi purāvṛttam idaṃ nṛpa /
MBh, 13, 118, 10.2 śakaṭasyāsya mahato ghoṣaṃ śrutvā bhayaṃ mama /
MBh, 13, 118, 12.2 tasmād apakramāmyeṣa bhayād asmāt sudāruṇāt //
MBh, 13, 119, 11.2 idaṃ tad atulaṃ sthānam īpsitaṃ daśabhir guṇaiḥ /
MBh, 13, 119, 17.2 tvattapobalanirdiṣṭam idaṃ hyadhigataṃ mayā //
MBh, 13, 121, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 121, 9.2 aticchedātivādābhyāṃ smayo 'yaṃ samupāgataḥ /
MBh, 13, 121, 15.1 yānīmānyuttamānīha vedoktāni praśaṃsasi /
MBh, 13, 121, 19.1 tannaḥ pratyakṣam evedam upalabdham asaṃśayam /
MBh, 13, 122, 5.1 bhavato bhāvitātmatvād dāyo 'yaṃ sumahānmama /
MBh, 13, 122, 6.2 manye bhavatprasādo 'yaṃ taddhi karma svabhāvataḥ //
MBh, 13, 123, 1.4 loko hyayaṃ guṇān eva bhūyiṣṭhaṃ sma praśaṃsati //
MBh, 13, 123, 2.2 diṣṭyā nābhibhavanti tvāṃ daivaste 'yam anugrahaḥ /
MBh, 13, 123, 11.1 imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram /
MBh, 13, 124, 6.2 imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me //
MBh, 13, 124, 7.2 śāṇḍilī nibhṛtaṃ vākyaṃ sumanām idam abravīt //
MBh, 13, 124, 20.1 imaṃ dharmapathaṃ nārī pālayantī samāhitā /
MBh, 13, 124, 22.1 yaścedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi /
MBh, 13, 125, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 125, 6.2 sāmaivāsmin prayuyuje na mumoha na vivyathe //
MBh, 13, 125, 8.2 ābhir gāthābhir avyagraḥ praśnaṃ pratijagāda ha //
MBh, 13, 126, 3.1 ayaṃ ca kālaḥ samprāpto durlabhajñātibāndhavaḥ /
MBh, 13, 126, 5.1 ayaṃ nārāyaṇaḥ śrīmān sarvapārthivasaṃmataḥ /
MBh, 13, 126, 6.1 asya caiva samakṣaṃ tvaṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 13, 126, 7.3 bhīṣmo bhāgīrathīputra idaṃ vacanam abravīt //
MBh, 13, 126, 8.2 asya viṣṇoḥ purā rājan prabhāvo 'yaṃ mayā śrutaḥ //
MBh, 13, 126, 8.2 asya viṣṇoḥ purā rājan prabhāvo 'yaṃ mayā śrutaḥ //
MBh, 13, 126, 24.1 kim asya ṛṣipūgasya tyaktasaṅgasya nityaśaḥ /
MBh, 13, 126, 30.3 kṛṣṇavartmā yugāntābho yenāyaṃ mathito giriḥ //
MBh, 13, 126, 33.1 vrataṃ cartum ihāyātastvahaṃ girim imaṃ śubham /
MBh, 13, 126, 36.1 so 'yaṃ vahnir upāgamya pādamūle mamāntikam /
MBh, 13, 126, 37.1 etad asya rahasyaṃ vaḥ padmanābhasya dhīmataḥ /
MBh, 13, 127, 30.1 tṛtīyaṃ cāsya sambhūtaṃ netram ādityasaṃnibham /
MBh, 13, 127, 42.2 tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara //
MBh, 13, 127, 45.1 tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ /
MBh, 13, 128, 12.2 vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca //
MBh, 13, 128, 20.3 pinākapāṇe varada saṃśayo me mahān ayam //
MBh, 13, 128, 21.1 ayaṃ munigaṇaḥ sarvastapastapa iti prabho /
MBh, 13, 128, 22.1 asya caivarṣisaṃghasya mama ca priyakāmyayā /
MBh, 13, 129, 3.1 teṣām imaṃ pravakṣyāmi dharmakarmaphalodayam /
MBh, 13, 129, 4.1 ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 129, 7.1 ṣaḍ imāni tu karmāṇi provāca bhuvaneśvaraḥ /
MBh, 13, 129, 9.2 dānaṃ praśasyate cāsya yathāśakti yathāvidhi //
MBh, 13, 129, 10.1 ayaṃ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ /
MBh, 13, 129, 28.2 yo mārgam anuyātīmaṃ padaṃ tasya na vidyate //
MBh, 13, 130, 5.2 vānaprasthair idaṃ karma kartavyaṃ śṛṇu yādṛśam //
MBh, 13, 131, 1.3 dakṣakratuhara tryakṣa saṃśayo me mahān ayam //
MBh, 13, 131, 16.1 idaṃ caivāparaṃ devi brahmaṇā samudīritam /
MBh, 13, 131, 26.1 ebhistu karmabhir devi śubhair ācaritaistathā /
MBh, 13, 131, 50.1 sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate /
MBh, 13, 133, 16.2 anena karmaṇā devi bhavantyadhanino narāḥ //
MBh, 13, 133, 43.2 ime manuṣyā dṛśyante ūhāpohaviśāradāḥ /
MBh, 13, 133, 48.2 śrutaṃ prajñānugaṃ cāsya kalyāṇam upajāyate //
MBh, 13, 134, 11.3 tvatprabhāvād iyaṃ deva vāk caiva pratibhāti me //
MBh, 13, 134, 12.1 imāstu nadyo deveśa sarvatīrthodakair yutāḥ /
MBh, 13, 134, 17.1 tathā devanadī ceyaṃ sarvatīrthābhisaṃvṛtā /
MBh, 13, 134, 20.1 ayaṃ bhagavatā dattaḥ praśnaḥ strīdharmasaṃśritaḥ /
MBh, 13, 134, 32.1 strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ /
MBh, 13, 136, 3.2 te hi lokān imān sarvān dhārayanti manīṣiṇaḥ //
MBh, 13, 137, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 137, 3.2 asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ //
MBh, 13, 137, 18.1 kathitaṃ hyanayā satyaṃ gāyatryā kanyayā divi /
MBh, 13, 138, 15.2 yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram //
MBh, 13, 139, 1.2 imāṃ bhūmiṃ brāhmaṇebhyo ditsur vai dakṣiṇāṃ purā /
MBh, 13, 139, 2.1 dhāraṇīṃ sarvabhūtānām ayaṃ prāpya varo nṛpaḥ /
MBh, 13, 139, 3.2 ayaṃ sarāṣṭro nṛpatir mā bhūd iti tato 'gamat //
MBh, 13, 140, 2.2 yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā //
MBh, 13, 140, 5.2 idam ūcur mahātmānaṃ vākyaṃ kāle janādhipa //
MBh, 13, 140, 16.2 vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram //
MBh, 13, 141, 5.2 asurair iṣubhir viddhau candrādityāvimāvubhau //
MBh, 13, 141, 24.3 hanustasyābhavad bhūmāvekaścāsyāspṛśad divam //
MBh, 13, 141, 26.1 te saṃmantrya tato devā madasyāsyagatāstadā /
MBh, 13, 141, 26.2 abruvan sahitāḥ śakraṃ praṇamāsmai dvijātaye /
MBh, 13, 142, 2.1 madasyāsyam anuprāptā yadā sendrā divaukasaḥ /
MBh, 13, 142, 2.2 tadeyaṃ cyavaneneha hṛtā teṣāṃ vasuṃdharā //
MBh, 13, 142, 21.1 dattātreyaprasādācca mayā prāptam idaṃ yaśaḥ /
MBh, 13, 143, 6.1 ahaṃ hyenaṃ vedmi tattvena kṛṣṇaṃ yo 'yaṃ hi yaccāsya balaṃ purāṇam /
MBh, 13, 143, 6.1 ahaṃ hyenaṃ vedmi tattvena kṛṣṇaṃ yo 'yaṃ hi yaccāsya balaṃ purāṇam /
MBh, 13, 143, 6.2 ameyātmā keśavaḥ kauravendra so 'yaṃ dharmaṃ vakṣyati saṃśayeṣu //
MBh, 13, 143, 7.1 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca varāho 'yaṃ bhīmabalaḥ purāṇaḥ /
MBh, 13, 143, 7.2 asya cādho 'thāntarikṣaṃ divaṃ ca diśaścatasraḥ pradiśaścatasraḥ /
MBh, 13, 143, 7.3 sṛṣṭistathaiveyam anuprasūtā sa nirmame viśvam idaṃ purāṇam //
MBh, 13, 143, 7.3 sṛṣṭistathaiveyam anuprasūtā sa nirmame viśvam idaṃ purāṇam //
MBh, 13, 143, 8.1 asya nābhyāṃ puṣkaraṃ samprasūtaṃ yatrotpannaḥ svayam evāmitaujāḥ /
MBh, 13, 143, 10.2 sa bhūtānāṃ bhāvano bhūtabhavyaḥ sa viśvasyāsya jagataścāpi goptā //
MBh, 13, 143, 22.1 sa ekayuk cakram idaṃ trinābhi saptāśvayuktaṃ vahate vai tridhāmā /
MBh, 13, 143, 38.1 sa pañcadhā pañcajanopapannaṃ saṃcodayan viśvam idaṃ sisṛkṣuḥ /
MBh, 13, 143, 39.1 sa sthāvaraṃ jaṅgamaṃ caivam etaccaturvidhaṃ lokam imaṃ ca kṛtvā /
MBh, 13, 143, 44.1 etādṛśaḥ keśavo 'yaṃ svayaṃbhūr nārāyaṇaḥ paramaścāvyayaśca /
MBh, 13, 143, 44.2 madhyaṃ cāsya jagatastasthuṣaśca sarveṣāṃ bhūtānāṃ prabhavaścāpyayaśca //
MBh, 13, 144, 1.3 vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ //
MBh, 13, 144, 7.1 asmiṃlloke raukmiṇeya tathāmuṣmiṃśca putraka /
MBh, 13, 144, 10.1 brāhmaṇo hi mahad bhūtam asmiṃlloke paratra ca /
MBh, 13, 144, 10.2 bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ //
MBh, 13, 144, 13.2 imā gāthā gāyamānaścatvareṣu sabhāsu ca //
MBh, 13, 144, 17.2 na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā //
MBh, 13, 144, 51.2 yacca mām āha bhīṣmo 'yaṃ tat satyaṃ bharatarṣabha //
MBh, 13, 145, 30.2 umā jijñāsamānā vai ko 'yam ityabravīt tadā //
MBh, 13, 145, 33.2 ayaṃ śreṣṭha iti jñātvā vavande tam umāpatim //
MBh, 13, 146, 4.1 ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ /
MBh, 13, 146, 5.2 brahmacaryaṃ caratyeṣa śivā yāsya tanustathā //
MBh, 13, 146, 6.1 yāsya ghoratamā mūrtir jagat saṃharate tayā /
MBh, 13, 146, 8.1 devānāṃ sumahān yacca yaccāsya viṣayo mahān /
MBh, 13, 146, 11.1 yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā /
MBh, 13, 146, 13.2 cakṣuṣaḥ prabhavastejo nāstyanto 'thāsya cakṣuṣām //
MBh, 13, 146, 15.1 nityena brahmacaryeṇa liṅgam asya yadā sthitam /
MBh, 13, 146, 15.2 mahayantyasya lokāśca maheśvara iti smṛtaḥ //
MBh, 13, 146, 21.2 loke yānyasya pūjyante viprāstāni vidur budhāḥ //
MBh, 13, 146, 22.1 nāmadheyāni vedeṣu bahūnyasya yathārthataḥ /
MBh, 13, 146, 23.1 vede cāsya vidur viprāḥ śatarudrīyam uttamam /
MBh, 13, 146, 29.2 bahubhir vividhai rūpair viśvaṃ vyāptam idaṃ jagat /
MBh, 13, 147, 17.2 pṛthaktvaṃ labhyate caiṣāṃ dharmaścaikastrayaṃ katham //
MBh, 13, 147, 25.2 eteṣveva tvime lokāḥ kṛtsnā iti nibodha tān //
MBh, 13, 148, 20.2 nāsīnaḥ syāt sthiteṣvevam āyur asya na riṣyate //
MBh, 13, 150, 3.1 yadā tvasya bhaved buddhir dharmyā cārthapradarśinī /
MBh, 13, 151, 2.2 ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ /
MBh, 13, 152, 1.4 nṛpaṃ śayānaṃ gāṅgeyam idam āha vacastadā //
MBh, 13, 152, 3.2 tam imaṃ purayānāya tvam anujñātum arhasi //
MBh, 13, 153, 28.1 māgho 'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira /
MBh, 13, 153, 28.2 tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati //
MBh, 13, 153, 38.2 rakṣyāśca te pāṇḍaveyā bhavān hyeṣāṃ parāyaṇam //
MBh, 13, 153, 46.2 evam uktastu gāṅgeyaḥ pāṇḍavān idam abravīt /
MBh, 13, 153, 49.2 punar evābravīd dhīmān yudhiṣṭhiram idaṃ vacaḥ //
MBh, 13, 154, 3.1 idam āścaryam āsīcca madhye teṣāṃ mahātmanām /
MBh, 13, 154, 12.1 tato 'sya vidhivaccakruḥ pitṛmedhaṃ mahātmanaḥ /
MBh, 14, 1, 7.2 kṣatradharmeṇa kauravya jiteyam avanistvayā //
MBh, 14, 1, 13.2 dyūtasaṃpātam apyeṣām apramatto nivāraya //
MBh, 14, 1, 14.2 sa pālayiṣyati vaśī dharmeṇa pṛthivīm imām //
MBh, 14, 1, 18.1 aśrutvā hyasya vīrasya vākyāni madhurāṇyaham /
MBh, 14, 2, 6.1 nemām arhasi mūḍhānāṃ vṛttiṃ tvam anuvartitum /
MBh, 14, 2, 8.2 na śakyāste punar draṣṭuṃ tvayā hyasmin raṇe hatāḥ //
MBh, 14, 2, 13.1 karmaṇā yena mucyeyam asmāt krūrād ariṃdama /
MBh, 14, 2, 18.2 maivaṃ bhava na te yuktam idam ajñānam īdṛśam //
MBh, 14, 3, 2.1 īśvareṇa niyukto 'yaṃ sādhvasādhu ca mānavaḥ /
MBh, 14, 3, 12.1 imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama /
MBh, 14, 3, 13.1 na ca bālān imān dīnān utsahe vasu yācitum /
MBh, 14, 3, 17.2 vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ //
MBh, 14, 5, 15.2 uvācedaṃ vaco devaiḥ sahito harivāhanaḥ //
MBh, 14, 5, 24.2 grahīṣyāmi sruvaṃ yajñe śṛṇu cedaṃ vaco mama //
MBh, 14, 6, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 6, 12.2 kva gato 'si kuto vedam aprītisthānam āgatam //
MBh, 14, 6, 20.2 saṃjīvito 'haṃ bhavatā vākyenānena nārada /
MBh, 14, 7, 10.2 pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tvidam //
MBh, 14, 8, 35.2 abhigamyāmaravṛtaḥ provācedaṃ vacastadā //
MBh, 14, 9, 8.3 ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti //
MBh, 14, 9, 9.2 ayaṃ gacchāmi tava śakrādya dūto bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 13.3 kaccid devāścāsya vaśe yathāvat tad brūhi tvaṃ mama kārtsnyena deva //
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 14, 9, 16.2 saṃvarto 'yaṃ yājayitā dvijo me bṛhaspater añjalir eṣa tasya /
MBh, 14, 9, 23.1 uvācedaṃ mānuṣā ye ca divyāḥ prajāpater ye ca lokā mahāntaḥ /
MBh, 14, 9, 25.2 gandharvarāḍ yātvayaṃ tatra dūto bibhemyahaṃ vāsava tatra gantum /
MBh, 14, 10, 1.3 āvikṣitasya tu balaṃ na mṛṣye vajram asmai prahariṣyāmi ghoram //
MBh, 14, 10, 3.2 tato gatvā dhṛtarāṣṭro narendraṃ provācedaṃ vacanaṃ vāsavasya /
MBh, 14, 10, 9.2 imam aśmānaṃ plavamānam ārād adhvā dūraṃ tena na dṛśyate 'dya /
MBh, 14, 10, 10.1 ayam āyāti vai vajrī diśo vidyotayan daśa /
MBh, 14, 10, 11.3 saṃstambhinyā vidyayā kṣipram eva mā bhaistvam asmād bhava cāpi pratītaḥ //
MBh, 14, 10, 18.2 ayam indro haribhir āyāti rājan devaiḥ sarvaiḥ sahitaḥ somapīthī /
MBh, 14, 10, 18.3 mantrāhūto yajñam imaṃ mayādya paśyasvainaṃ mantravisrastakāyam //
MBh, 14, 10, 21.2 svāgataṃ te puruhūteha vidvan yajño 'dyāyaṃ saṃnihite tvayīndra /
MBh, 14, 10, 22.3 ayaṃ yajñaṃ kurute me surendra bṛhaspater avaro janmanā yaḥ //
MBh, 14, 10, 24.3 svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva //
MBh, 14, 11, 20.1 idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu /
MBh, 14, 12, 7.1 athavā te svabhāvo 'yaṃ yena pārthāvakṛṣyase /
MBh, 14, 13, 5.1 avināśo 'sya sattvasya niyato yadi bhārata /
MBh, 14, 13, 10.2 yad yaddhyayaṃ kāmayate sa dharmo na yo dharmo niyamastasya mūlam //
MBh, 14, 13, 20.2 na śakyāste punar draṣṭuṃ ye hatāsmin raṇājire //
MBh, 14, 15, 11.2 sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vacaḥ //
MBh, 14, 15, 12.1 vijiteyaṃ dharā kṛtsnā savyasācin paraṃtapa /
MBh, 14, 15, 17.2 kimu yatra jano 'yaṃ vai pṛthā cāmitrakarśana //
MBh, 14, 15, 27.1 sarvaṃ tvidam ahaṃ pārtha tvatprītihitakāmyayā /
MBh, 14, 15, 32.1 idaṃ śarīraṃ vasu yacca me gṛhe niveditaṃ pārtha sadā yudhiṣṭhire /
MBh, 14, 15, 34.1 itīdam uktaṃ sa tadā mahātmanā janārdanenāmitavikramo 'rjunaḥ /
MBh, 14, 16, 4.2 nirīkṣya tāṃ sabhāṃ ramyām idaṃ vacanam abravīt //
MBh, 14, 16, 36.2 loke 'sminn anubhūtāni dvaṃdvajāni bhṛśaṃ mayā //
MBh, 14, 16, 37.3 tataḥ siddhir iyaṃ prāptā prasādād ātmano mayā //
MBh, 14, 16, 39.1 upalabdhā dvijaśreṣṭha tatheyaṃ siddhir uttamā /
MBh, 14, 16, 41.1 yadīpsur upapannastvaṃ tasya kālo 'yam āgataḥ /
MBh, 14, 17, 4.1 kathaṃ śubhāśubhe cāyaṃ karmaṇī svakṛte naraḥ /
MBh, 14, 17, 7.2 buddhir vyāvartate cāsya vināśe pratyupasthite //
MBh, 14, 17, 9.1 yadāyam atikaṣṭāni sarvāṇyupaniṣevate /
MBh, 14, 17, 32.2 karmabhūmir iyaṃ bhūmir yatra tiṣṭhanti jantavaḥ //
MBh, 14, 18, 21.2 saṃsāratāraṇaṃ hyasya kālena mahatā bhavet //
MBh, 14, 18, 22.2 sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ //
MBh, 14, 18, 23.1 śarīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam /
MBh, 14, 18, 25.2 yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ //
MBh, 14, 18, 34.2 procyamānaṃ mayā vipra nibodhedam aśeṣataḥ //
MBh, 14, 19, 18.1 sa cecchaknotyayaṃ sādhur yoktum ātmānam ātmani /
MBh, 14, 19, 19.2 tathāyam ātmanātmānaṃ sādhu yuktaḥ prapaśyati //
MBh, 14, 19, 23.2 tadāsya neśate kaścit trailokyasyāpi yaḥ prabhuḥ //
MBh, 14, 19, 28.1 nainaṃ śastrāṇi vidhyante na mṛtyuścāsya vidyate /
MBh, 14, 19, 36.2 papraccha punar evemaṃ mokṣadharmaṃ sudurvacam //
MBh, 14, 19, 37.1 bhuktaṃ bhuktaṃ katham idam annaṃ koṣṭhe vipacyate /
MBh, 14, 19, 39.1 kuto vāyaṃ praśvasiti ucchvasityapi vā punaḥ /
MBh, 14, 19, 39.2 kaṃ ca deśam adhiṣṭhāya tiṣṭhatyātmāyam ātmani //
MBh, 14, 19, 47.1 idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama /
MBh, 14, 19, 52.1 surahasyam idaṃ proktaṃ devānāṃ bharatarṣabha /
MBh, 14, 19, 52.2 kaccinnedaṃ śrutaṃ pārtha martyenānyena kenacit //
MBh, 14, 19, 58.1 hetumaccaitad uddiṣṭam upāyāścāsya sādhane /
MBh, 14, 20, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 20, 5.2 subhage nābhyasūyāmi vākyasyāsya tavānaghe //
MBh, 14, 20, 6.1 grāhyaṃ dṛśyaṃ ca śrāvyaṃ ca yad idaṃ karma vidyate /
MBh, 14, 20, 7.2 naiṣkarmyaṃ na ca loke 'smin maurtam ityupalabhyate //
MBh, 14, 20, 27.1 anenaiva prakāreṇa pragṛhītaṃ purātanaiḥ /
MBh, 14, 21, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 22, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 22, 13.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 23, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 23, 10.1 na tvaṃ sarvam idaṃ vyāpya tiṣṭhasīha yathā vayam /
MBh, 14, 24, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 24, 3.2 yenāyaṃ sṛjyate jantustato 'nyaḥ pūrvam eti tam /
MBh, 14, 24, 4.2 kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvam eti tam /
MBh, 14, 24, 9.1 prāṇāpānāvidaṃ dvaṃdvam avāk cordhvaṃ ca gacchataḥ /
MBh, 14, 24, 14.1 ahorātram idaṃ dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 25, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 25, 2.2 śṛṇu me gadato bhadre rahasyam idam uttamam //
MBh, 14, 25, 3.2 catvāra ete hotāro yair idaṃ jagad āvṛtam //
MBh, 14, 25, 11.1 attā hyannam idaṃ vidvān punar janayatīśvaraḥ /
MBh, 14, 25, 15.2 kṛtapraśāstā tacchāstram apavargo 'sya dakṣiṇā //
MBh, 14, 26, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 26, 12.1 śṛṇotyayaṃ procyamānaṃ gṛhṇāti ca yathātatham /
MBh, 14, 26, 14.1 pāpena vicaraṃl loke pāpacārī bhavatyayam /
MBh, 14, 26, 16.2 brahmabhūtaścaraṃl loke brahmacārī bhavatyayam //
MBh, 14, 28, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 28, 7.2 yatir adhvaryum āsīno hiṃseyam iti kutsayan //
MBh, 14, 28, 8.1 tam adhvaryuḥ pratyuvāca nāyaṃ chāgo vinaśyati /
MBh, 14, 28, 8.2 śreyasā yokṣyate jantur yadi śrutir iyaṃ tathā //
MBh, 14, 28, 9.1 yo hyasya pārthivo bhāgaḥ pṛthivīṃ sa gamiṣyati /
MBh, 14, 28, 9.2 yad asya vārijaṃ kiṃcid apastat pratipadyate //
MBh, 14, 28, 10.1 sūryaṃ cakṣur diśaḥ śrotre prāṇo 'sya divam eva ca /
MBh, 14, 28, 14.1 prāṇā apyasya chāgasya prāpitāste svayoniṣu /
MBh, 14, 28, 22.2 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ /
MBh, 14, 29, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 29, 19.2 kṣatrabandhūn imān prāṇair viprayojya punaḥ punaḥ //
MBh, 14, 30, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 30, 3.1 sa sāgarāntāṃ dhanuṣā vinirjitya mahīm imām /
MBh, 14, 30, 6.1 yad idaṃ cāpalānmūrteḥ sarvam etaccikīrṣati /
MBh, 14, 30, 7.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 10.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 12.2 iyaṃ svādūn rasān bhuktvā tān eva pratigṛdhyati /
MBh, 14, 30, 13.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 16.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 19.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 22.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 24.2 iyaṃ niṣṭhā bahuvidhā prajñayā tvadhyavasyati /
MBh, 14, 30, 25.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 29.1 vismitaścāpi rājarṣir imāṃ gāthāṃ jagāda ha /
MBh, 14, 31, 6.2 jagāma mahatīṃ siddhiṃ gāthāṃ cemāṃ jagāda ha //
MBh, 14, 31, 8.1 yena yukto jantur ayaṃ vaitṛṣṇyaṃ nādhigacchati /
MBh, 14, 32, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 32, 8.2 viṣayaṃ nādhigacchāmi vicinvan pṛthivīm imām //
MBh, 14, 32, 11.2 ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama /
MBh, 14, 32, 14.3 nādhyagaccham ahaṃ yasmānmamedam iti yad bhavet //
MBh, 14, 32, 15.1 kasyedam iti kasya svam iti vedavacastathā /
MBh, 14, 32, 15.2 nādhyagaccham ahaṃ buddhyā mamedam iti yad bhavet //
MBh, 14, 32, 23.2 ityarthaṃ sarva eveme samārambhā bhavanti vai //
MBh, 14, 32, 25.1 tvam asya brahmanābhasya buddhyārasyānivartinaḥ /
MBh, 14, 33, 2.2 mayā vyāptam idaṃ sarvaṃ yat kiṃcijjagatīgatam //
MBh, 14, 33, 4.2 tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama //
MBh, 14, 33, 7.1 buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate /
MBh, 14, 34, 1.2 nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā /
MBh, 14, 34, 3.2 araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ /
MBh, 14, 34, 4.2 yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam /
MBh, 14, 34, 5.2 aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vidyate /
MBh, 14, 34, 7.1 idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate /
MBh, 14, 34, 7.1 idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate /
MBh, 14, 34, 11.3 yābhyāṃ siddhir iyaṃ prāptā tāvubhau vada me 'cyuta //
MBh, 14, 35, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 35, 12.1 brahmaproktam idaṃ dharmam ṛṣipravarasevitam /
MBh, 14, 35, 18.2 papracchur vinayopetā niḥśreyasam idaṃ param //
MBh, 14, 36, 3.1 trīṇi srotāṃsi yānyasminn āpyāyante punaḥ punaḥ /
MBh, 14, 36, 16.2 ye cānye niyatā bhāvā loke 'sminmohasaṃjñitāḥ //
MBh, 14, 36, 21.1 evaṃvidhāstu ye kecil loke 'smin pāpakarmiṇaḥ /
MBh, 14, 36, 36.2 naro hi yo veda guṇān imān sadā sa tāmasaiḥ sarvaguṇaiḥ pramucyate //
MBh, 14, 37, 8.1 saṃskārā ye ca loke 'smin pravartante pṛthak pṛthak /
MBh, 14, 37, 11.1 idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ /
MBh, 14, 37, 11.1 idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ /
MBh, 14, 37, 16.1 asmiṃl loke pramodante jāyamānāḥ punaḥ punaḥ /
MBh, 14, 37, 17.2 naro hi yo veda guṇān imān sadā sa rājasaiḥ sarvaguṇair vimucyate //
MBh, 14, 38, 10.1 evaṃvṛttāstu ye kecil loke 'smin sattvasaṃśrayāḥ /
MBh, 14, 38, 15.2 narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate //
MBh, 14, 39, 21.1 yat kiṃcid iha vai loke sarvam eṣveva tat triṣu /
MBh, 14, 41, 5.1 ahaṃkāreṇāharato guṇān imān bhūtādir evaṃ sṛjate sa bhūtakṛt /
MBh, 14, 41, 5.2 vaikārikaḥ sarvam idaṃ viceṣṭate svatejasā rañjayate jagat tathā //
MBh, 14, 42, 9.2 vāṅmanobuddhir ityebhiḥ sārdham aṣṭātmakaṃ jagat //
MBh, 14, 42, 17.1 ityuktānīndriyāṇīmānyekādaśa mayā kramāt /
MBh, 14, 42, 40.2 jñānam asya hi dharmajñāḥ prāptaṃ buddhimatām iha //
MBh, 14, 42, 53.1 duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam /
MBh, 14, 42, 53.2 etad eva hi loke 'smin kālacakraṃ pravartate //
MBh, 14, 43, 3.3 ete drumāṇāṃ rājāno loke 'sminnātra saṃśayaḥ //
MBh, 14, 43, 18.2 te 'smiṃl loke pramodante pretya cānantyam eva ca /
MBh, 14, 44, 5.3 yadyasminniyataṃ loke sarvaṃ sāvitram ucyate //
MBh, 14, 44, 19.2 aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam //
MBh, 14, 45, 2.2 deśakālavicārīdaṃ śramavyāyāmanisvanam //
MBh, 14, 48, 12.1 matsyo yathānyaḥ syād apsu saṃprayogastathānayoḥ /
MBh, 14, 48, 26.1 idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ /
MBh, 14, 48, 26.1 idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ /
MBh, 14, 49, 5.2 te 'smiṃl loke pramodante jāyamānāḥ punaḥ punaḥ //
MBh, 14, 49, 8.1 viṣayo viṣayitvaṃ ca saṃbandho 'yam ihocyate /
MBh, 14, 49, 13.2 yathā dravyaṃ ca kartā ca saṃyogo 'pyanayostathā //
MBh, 14, 50, 1.2 bhūtānām atha pañcānāṃ yathaiṣām īśvaraṃ manaḥ /
MBh, 14, 50, 10.1 loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 50, 14.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 14, 50, 28.2 nibodhata yathā hīdaṃ guṇair lakṣaṇam ityuta //
MBh, 14, 50, 32.2 vidyāmayo 'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ //
MBh, 14, 50, 33.3 agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ //
MBh, 14, 50, 38.2 śakyā gatir iyaṃ gantuṃ sarvatra samadarśinā //
MBh, 14, 50, 47.1 tatastvaṃ samyag ācīrṇe dharme 'smin kurunandana /
MBh, 14, 51, 5.2 punar evābravīd vākyam idaṃ bharatasattama //
MBh, 14, 51, 10.1 tvayi sarvam idaṃ viśvaṃ yad idaṃ sthāṇujaṅgamam /
MBh, 14, 51, 10.1 tvayi sarvam idaṃ viśvaṃ yad idaṃ sthāṇujaṅgamam /
MBh, 14, 51, 13.1 ratistuṣṭir dhṛtiḥ kṣāntistvayi cedaṃ carācaram /
MBh, 14, 51, 17.2 idaṃ cādbhutam atyarthaṃ kṛtam asmatpriyepsayā //
MBh, 14, 51, 40.1 ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān /
MBh, 14, 51, 48.1 iyaṃ hi vasudhā sarvā prasādāt tava mādhava /
MBh, 14, 51, 49.2 vāsudevo varaḥ puṃsām idaṃ vacanam abravīt //
MBh, 14, 52, 23.2 śṛṇu me vistareṇedaṃ yad vakṣye bhṛgunandana /
MBh, 14, 54, 1.3 nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśayaḥ //
MBh, 14, 54, 7.2 bhujābhyām āvṛtāścāśāstvam idaṃ sarvam acyuta //
MBh, 14, 54, 9.3 varaṃ vṛṇīṣveti tadā tam uttaṅko 'bravīd idam //
MBh, 14, 54, 10.2 yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam //
MBh, 14, 54, 24.2 uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt //
MBh, 14, 54, 27.2 anyam asmai varaṃ dehītyasakṛd bhṛgunandana //
MBh, 14, 54, 28.2 sa māṃ prasādya devendraḥ punar evedam abravīt //
MBh, 14, 55, 14.2 kasmāt tāta tavādyeha śokottaram idaṃ manaḥ /
MBh, 14, 55, 16.1 jareyaṃ nāvabuddhā me nābhijñātaṃ sukhaṃ ca me /
MBh, 14, 55, 26.1 yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet /
MBh, 14, 55, 33.1 tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam /
MBh, 14, 56, 22.1 ime hi divye maṇikuṇḍale me devāśca yakṣāśca mahoragāśca /
MBh, 14, 57, 29.2 na daṇḍakāṣṭhasādhyaṃ ca manye kāryam idaṃ tava //
MBh, 14, 57, 45.1 tato 'sya romakūpebhyo dhmāyamānasya bhārata /
MBh, 14, 60, 24.1 tasmiṃstu nihate vīre subhadreyaṃ svasā mama /
MBh, 14, 60, 26.1 asyāstu vacanaṃ śrutvā sarvāstāḥ kuruyoṣitaḥ /
MBh, 14, 60, 31.1 evamādi tu vārṣṇeyyāstad asyāḥ paridevitam /
MBh, 14, 60, 33.1 īdṛśo martyadharmo 'yaṃ mā śuco yadunandini /
MBh, 14, 60, 36.2 vihāya śokaṃ durdharṣaṃ śrāddham asya hyakalpayat //
MBh, 14, 60, 38.2 samahṛṣyata vārṣṇeyī vairāṭīṃ cābravīd idam //
MBh, 14, 60, 40.2 tām anujñāpya caivemāṃ subhadrāṃ samupānayam //
MBh, 14, 61, 9.3 uttarāṃ ca mahātejāḥ śokaḥ saṃtyajyatām ayam //
MBh, 14, 61, 10.3 pāṇḍavānām ayaṃ cānte pālayiṣyati medinīm //
MBh, 14, 61, 11.2 vyāso vākyam uvācedaṃ harṣayann iva bhārata //
MBh, 14, 62, 8.1 iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ /
MBh, 14, 62, 11.1 rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā /
MBh, 14, 63, 11.2 kārayitvā sa rājendro brāhmaṇān idam abravīt //
MBh, 14, 63, 12.1 asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe /
MBh, 14, 63, 14.2 idam ūcur vaco hṛṣṭā dharmarājapriyepsavaḥ //
MBh, 14, 65, 15.2 tvaṃ no gatiḥ pratiṣṭhā ca tvadāyattam idaṃ kulam //
MBh, 14, 65, 16.1 yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho /
MBh, 14, 65, 18.1 so 'yaṃ jāto mṛtastāta paśyainaṃ puruṣarṣabha /
MBh, 14, 65, 20.1 asmin prāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca /
MBh, 14, 65, 26.2 kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam //
MBh, 14, 66, 1.3 dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt //
MBh, 14, 66, 4.1 seyaṃ jvalantī hṛdaye mayi tiṣṭhati keśava /
MBh, 14, 66, 9.2 pṛtheyaṃ draupadī caiva tāḥ paśya puruṣottama //
MBh, 14, 66, 14.1 abhimanyoḥ suto vīra na saṃjīvati yadyayam /
MBh, 14, 66, 17.1 icchann api hi lokāṃstrīñ jīvayethā mṛtān imān /
MBh, 14, 66, 18.2 kuruṣva pāṇḍuputrāṇām imaṃ param anugraham //
MBh, 14, 66, 19.2 prapannā mām iyaṃ veti dayāṃ kartum ihārhasi //
MBh, 14, 67, 9.1 ayam āyāti te bhadre śvaśuro madhusūdanaḥ /
MBh, 14, 67, 14.2 tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet //
MBh, 14, 67, 15.1 ajānatīm iṣīkeyaṃ janitrīṃ hantviti prabho /
MBh, 14, 67, 15.2 aham eva vinaṣṭā syāṃ nedam evaṃgataṃ bhavet //
MBh, 14, 67, 16.1 garbhasthasyāsya bālasya brahmāstreṇa nipātanam /
MBh, 14, 67, 17.2 prāṇāṃstyakṣyāmi govinda nāyaṃ saṃjīvate yadi //
MBh, 14, 67, 18.1 asmin hi bahavaḥ sādho ye mamāsanmanorathāḥ /
MBh, 14, 67, 19.2 abhivādayiṣye diṣṭyeti tad idaṃ vitathīkṛtam //
MBh, 14, 67, 20.1 capalākṣasya dāyāde mṛte 'smin puruṣarṣabha /
MBh, 14, 67, 21.2 sutaṃ paśyasva tasyemaṃ brahmāstreṇa nipātitam //
MBh, 14, 67, 22.1 kṛtaghno 'yaṃ nṛśaṃso 'yaṃ yathāsya janakastathā /
MBh, 14, 67, 22.1 kṛtaghno 'yaṃ nṛśaṃso 'yaṃ yathāsya janakastathā /
MBh, 14, 67, 22.1 kṛtaghno 'yaṃ nṛśaṃso 'yaṃ yathāsya janakastathā /
MBh, 14, 68, 5.2 aṅkam āropya taṃ putram idaṃ vacanam abravīt //
MBh, 14, 68, 10.1 athavā durmaraṃ tāta yad idaṃ me sahasradhā /
MBh, 14, 68, 11.1 uttiṣṭha putra paśyemāṃ duḥkhitāṃ prapitāmahīm /
MBh, 14, 68, 19.2 na ca yuddhe parāvṛttastathā saṃjīvatām ayam //
MBh, 14, 68, 20.2 abhimanyoḥ suto jāto mṛto jīvatvayaṃ tathā //
MBh, 14, 68, 21.2 virodhaṃ tena satyena mṛto jīvatvayaṃ śiśuḥ //
MBh, 14, 68, 22.2 tathā mṛtaḥ śiśur ayaṃ jīvatām abhimanyujaḥ //
MBh, 14, 68, 23.2 tena satyena bālo 'yaṃ punar ujjīvatām iha //
MBh, 14, 69, 9.1 tathānye vṛṣṇiśārdūlā nāma cāsyākarot prabhuḥ /
MBh, 14, 69, 10.1 parikṣīṇe kule yasmājjāto 'yam abhimanyujaḥ /
MBh, 14, 69, 10.2 parikṣid iti nāmāsya bhavatvityabravīt tadā //
MBh, 14, 70, 13.1 bhavatprasādād bhagavan yad idaṃ ratnam āhṛtam /
MBh, 14, 70, 20.2 parākrameṇa buddhyā ca tvayeyaṃ nirjitā mahī //
MBh, 14, 71, 12.2 ayam aśvo mayā brahmann utsṛṣṭaḥ pṛthivīm imām /
MBh, 14, 71, 12.2 ayam aśvo mayā brahmann utsṛṣṭaḥ pṛthivīm imām /
MBh, 14, 71, 22.2 ehyarjuna tvayā vīra hayo 'yaṃ paripālyatām /
MBh, 14, 71, 24.1 ākhyātavyaśca bhavatā yajño 'yaṃ mama sarvaśaḥ /
MBh, 14, 72, 6.1 tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate /
MBh, 14, 75, 2.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt //
MBh, 14, 76, 20.2 loke 'smin bharataśreṣṭha tad adbhutam ivābhavat //
MBh, 14, 77, 27.1 pitṛśokābhisaṃtapto viṣādārto 'sya vai pitā /
MBh, 14, 77, 33.2 tathāyaṃ surathājjāto mama pautro mahābhuja //
MBh, 14, 77, 34.2 śamārthaṃ sarvayodhānāṃ śṛṇu cedaṃ vaco mama //
MBh, 14, 77, 35.1 āgato 'yaṃ mahābāho tasya mandasya pautrakaḥ /
MBh, 14, 77, 35.2 prasādam asya bālasya tasmāt tvaṃ kartum arhasi //
MBh, 14, 77, 38.1 tam anāryaṃ nṛśaṃsaṃ ca vismṛtyāsya pitāmaham /
MBh, 14, 78, 3.2 prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ //
MBh, 14, 78, 7.2 prakriyeyaṃ tato yuktā bhavet tava narādhama //
MBh, 14, 78, 24.2 putraṃ śakrātmajo vākyam idam āha mahīpate //
MBh, 14, 78, 29.1 hayāṃścāsya mahākāyān mahāvegaparākramān /
MBh, 14, 79, 2.2 ulūpīṃ pannagasutāṃ dṛṣṭvedaṃ vākyam abravīt //
MBh, 14, 79, 4.2 yat tvatkṛte 'yaṃ patitaḥ patiste nihato raṇe //
MBh, 14, 79, 5.1 kiṃ tu sarvāparādho 'yaṃ yadi te 'dya dhanaṃjayaḥ /
MBh, 14, 79, 7.2 patim eva tu śocāmi yasyātithyam idaṃ kṛtam //
MBh, 14, 79, 8.2 bhartāram abhigamyedam ityuvāca yaśasvinī //
MBh, 14, 79, 9.2 ayam aśvo mahābāho mayā te parimokṣitaḥ //
MBh, 14, 79, 10.2 ayam aśvo 'nusartavyaḥ sa śeṣe kiṃ mahītale //
MBh, 14, 79, 13.1 kāmaṃ svapitu bālo 'yaṃ bhūmau pretagatiṃ gataḥ /
MBh, 14, 79, 16.1 putreṇa ghātayitvemaṃ patiṃ yadi na me 'dya vai /
MBh, 14, 80, 5.1 aho 'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate /
MBh, 14, 80, 9.2 kurvantu śāntikāṃ tvadya raṇe yo 'yaṃ mayā hataḥ //
MBh, 14, 80, 11.2 mameha sunṛśaṃsasya saṃvītasyāsya carmaṇā //
MBh, 14, 80, 12.1 śiraḥkapāle cāsyaiva bhuñjataḥ pitur adya me /
MBh, 14, 80, 18.2 asminn eva raṇoddeśe śoṣayiṣye kalevaram //
MBh, 14, 81, 9.1 ayaṃ tu me maṇir divyaḥ samānīto viśāṃ pate /
MBh, 14, 81, 10.1 etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho /
MBh, 14, 81, 17.1 dadarśa cāvidūre 'sya mātaraṃ śokakarśitām /
MBh, 14, 81, 18.1 kim idaṃ lakṣyate sarvaṃ śokavismayaharṣavat /
MBh, 14, 81, 19.2 nāgendraduhitā ceyam ulūpī kim ihāgatā //
MBh, 14, 81, 20.1 jānāmyaham idaṃ yuddhaṃ tvayā madvacanāt kṛtam /
MBh, 14, 82, 2.1 kaccit kuśalakāmāsi rājño 'sya bhujagātmaje /
MBh, 14, 82, 3.2 akārṣam aham ajñānād ayaṃ vā babhruvāhanaḥ //
MBh, 14, 82, 5.3 na janitrī tathāsyeyaṃ mama yā preṣyavat sthitā //
MBh, 14, 82, 5.3 na janitrī tathāsyeyaṃ mama yā preṣyavat sthitā //
MBh, 14, 82, 6.1 śrūyatāṃ yad yathā cedaṃ mayā sarvaṃ viceṣṭitam /
MBh, 14, 82, 13.2 idam ūcur vaco ghoraṃ bhāgīrathyā mate tadā //
MBh, 14, 82, 15.1 tad anenābhiṣaṅgeṇa vayam apyarjunaṃ śubhe /
MBh, 14, 82, 17.2 punaḥ punaḥ prasādyaināṃsta enam idam abruvan //
MBh, 14, 82, 19.2 gaccheti vasubhiścokto mama cedaṃ śaśaṃsa saḥ //
MBh, 14, 82, 22.1 ityevam ukto vijayaḥ prasannātmābravīd idam /
MBh, 14, 82, 25.2 uvāca pitaraṃ dhīmān idam asrāvilekṣaṇaḥ //
MBh, 14, 83, 1.2 sa tu vājī samudrāntāṃ paryetya pṛthivīm imām /
MBh, 14, 83, 5.2 bālabhāvānmahārāja provācedaṃ na kauśalāt //
MBh, 14, 83, 6.1 kim ayaṃ cāryate vājī strīmadhya iva bhārata /
MBh, 14, 83, 18.1 dhanuścāsya mahaccitraṃ kṣureṇa pracakarta ha /
MBh, 14, 83, 18.2 hastāvāpaṃ patākāṃ ca dhvajaṃ cāsya nyapātayat //
MBh, 14, 83, 21.2 vyālī nirmucyamāneva papātāsya sahasradhā //
MBh, 14, 83, 23.2 sāntvapūrvam idaṃ vākyam abravīt kapiketanaḥ //
MBh, 14, 83, 24.1 paryāptaḥ kṣatradharmo 'yaṃ darśitaḥ putra gamyatām /
MBh, 14, 83, 27.1 tam arjunaḥ samāśvāsya punar evedam abravīt /
MBh, 14, 85, 7.2 ādiśyādiśya tejasvī śirāṃsyeṣāṃ nyapātayat //
MBh, 14, 85, 20.2 śakuneścāpi tanayaṃ sāntvayann idam abravīt //
MBh, 14, 85, 21.1 na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā /
MBh, 14, 86, 6.1 provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ /
MBh, 14, 86, 8.1 upasthitaśca kālo 'yam abhito vartate hayaḥ /
MBh, 14, 86, 8.2 māghī ca paurṇamāsīyaṃ māsaḥ śeṣo vṛkodara //
MBh, 14, 88, 2.1 upayātā naravyāghrā ya ime jagadīśvarāḥ /
MBh, 14, 88, 13.2 provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram //
MBh, 14, 88, 14.1 idam āha mahārāja pārthavākyaṃ naraḥ sa mām /
MBh, 14, 88, 14.2 vācyo yudhiṣṭhiraḥ kṛṣṇa kāle vākyam idaṃ mama //
MBh, 14, 88, 17.2 rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ //
MBh, 14, 88, 18.1 idam anyacca kaunteya vacaḥ sa puruṣo 'bravīt /
MBh, 14, 88, 21.2 abhinandyāsya tad vākyam idaṃ vacanam abravīt //
MBh, 14, 88, 21.2 abhinandyāsya tad vākyam idaṃ vacanam abravīt //
MBh, 14, 89, 1.2 śrutaṃ priyam idaṃ kṛṣṇa yat tvam arhasi bhāṣitum /
MBh, 14, 89, 7.1 na hyasya nṛpate kiṃcid aniṣṭam upalakṣaye /
MBh, 14, 89, 7.2 ṛte puruṣasiṃhasya piṇḍike 'syātikāyataḥ //
MBh, 14, 90, 7.2 dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ //
MBh, 14, 90, 13.1 ahīno nāma rājendra kratuste 'yaṃ vikalpavān /
MBh, 14, 90, 13.2 bahutvāt kāñcanasyāsya khyāto bahusuvarṇakaḥ //
MBh, 14, 91, 11.2 arjunena jitā seyam ṛtvigbhyaḥ prāpitā mayā //
MBh, 14, 91, 12.1 vanaṃ pravekṣye viprendrā vibhajadhvaṃ mahīm imām /
MBh, 14, 91, 13.2 idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ //
MBh, 14, 91, 16.2 uvāca madhye viprāṇām idaṃ sampūjayanmuniḥ //
MBh, 14, 91, 17.2 hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharāstu te //
MBh, 14, 92, 7.1 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 92, 19.1 yanmayoktam idaṃ kiṃcid yuṣmābhiścāpyupaśrutam /
MBh, 14, 92, 19.2 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 92, 22.2 yathā cārdhaṃ śarīrasya mamedaṃ kāñcanīkṛtam //
MBh, 14, 93, 6.1 kāle kāle 'sya samprāpte naiva vidyeta bhojanam /
MBh, 14, 93, 15.1 idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha /
MBh, 14, 93, 15.1 idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha /
MBh, 14, 93, 15.2 śucayaḥ saktavaśceme niyamopārjitāḥ prabho /
MBh, 14, 93, 23.2 saktuprasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me //
MBh, 14, 93, 28.1 ityuktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt /
MBh, 14, 93, 28.2 dvija saktūn imān bhūyaḥ pratigṛhṇīṣva sattama //
MBh, 14, 93, 30.2 saktūn imān pragṛhya tvaṃ dehi viprāya sattama /
MBh, 14, 93, 42.2 saktūn imān atithaye gṛhītvā tvaṃ prayaccha me //
MBh, 14, 93, 51.1 dehaḥ prāṇaśca dharmaśca śuśrūṣārtham idaṃ guroḥ /
MBh, 14, 93, 52.2 cintyā mameyam iti vā saktūn ādātum arhasi //
MBh, 14, 93, 53.2 anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase /
MBh, 14, 93, 56.1 prītātmā sa tu taṃ vākyam idam āha dvijarṣabham /
MBh, 14, 93, 63.2 tasmād devāstavānena prītā dvijavarottama //
MBh, 14, 93, 64.2 kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā //
MBh, 14, 93, 78.2 na cāśvamedhair bahubhiḥ phalaṃ samam idaṃ tava //
MBh, 14, 93, 85.3 paśyatedaṃ suvipulaṃ tapasā tasya dhīmataḥ //
MBh, 14, 93, 87.1 yajñaṃ tvaham imaṃ śrutvā kururājasya dhīmataḥ /
MBh, 14, 93, 88.2 saktuprasthena yajño 'yaṃ saṃmito neti sarvathā //
MBh, 14, 94, 12.2 ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ //
MBh, 14, 94, 14.2 nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate //
MBh, 14, 95, 4.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 95, 12.2 katheyam abhinirvṛttā munīnāṃ bhāvitātmanām //
MBh, 14, 95, 14.1 satraṃ cedaṃ mahad viprā muner dvādaśavārṣikam /
MBh, 14, 95, 15.1 etad bhavantaḥ saṃcintya maharṣer asya dhīmataḥ /
MBh, 14, 95, 16.2 provācedaṃ vaco vāgmī prasādya śirasā munīn //
MBh, 14, 95, 19.1 bījayajño mayāyaṃ vai bahuvarṣasamācitaḥ /
MBh, 14, 95, 20.1 nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃcana /
MBh, 14, 95, 26.3 vismitā vacanaṃ prāhur idaṃ sarve mahārthavat //
MBh, 14, 95, 32.2 visarjitāḥ samāptau ca satrād asmād vrajāmahe //
MBh, 14, 96, 2.3 śrūyatāṃ nakulo yo 'sau yathā vāg asya mānuṣī //
MBh, 14, 96, 6.1 tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ /
MBh, 14, 96, 6.2 sa tu krodhas tam āhedaṃ prāñjalir mūrtimān sthitaḥ //
MBh, 14, 96, 7.2 loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ //
MBh, 14, 96, 10.1 yān uddiśya tu saṃkalpaḥ payaso 'sya kṛto mayā /
MBh, 15, 1, 14.1 sāmantebhyaḥ priyāṇyasya kāryāṇi sugurūṇyapi /
MBh, 15, 1, 19.2 citrān bhakṣyavikārāṃśca cakrur asya yathā purā //
MBh, 15, 1, 23.1 yathā putraviyukto 'yaṃ na kiṃcid duḥkham āpnuyāt /
MBh, 15, 2, 5.2 dadātu rājā sarveṣāṃ yāvad asya cikīrṣitam //
MBh, 15, 4, 4.1 aprakāśānyapriyāṇi cakārāsya vṛkodaraḥ /
MBh, 15, 4, 8.1 imau tau parighaprakhyau bhujau mama durāsadau /
MBh, 15, 4, 9.1 tāvimau candanenāktau vandanīyau ca me bhujau /
MBh, 15, 4, 15.2 bāṣpasaṃdigdham atyartham idam āha vaco bhṛśam //
MBh, 15, 5, 3.2 vadhyatāṃ sādhvayaṃ pāpaḥ sāmātya iti durmatiḥ //
MBh, 15, 5, 5.2 saṃjayenātha gāndhāryā tad idaṃ tapyate 'dya mām //
MBh, 15, 5, 6.2 na dattavāñśriyaṃ dīptāṃ pitṛpaitāmahīm imām //
MBh, 15, 5, 9.2 asya pāpasya śuddhyarthaṃ niyato 'smi sudurmatiḥ //
MBh, 15, 5, 14.1 bhadraṃ te yādavīmātar vākyaṃ cedaṃ nibodha me /
MBh, 15, 5, 15.3 gāndhārī hataputreyaṃ dhairyeṇodīkṣate ca mām //
MBh, 15, 5, 20.2 cīravalkalabhṛd rājan gāndhāryā sahito 'nayā /
MBh, 15, 5, 22.2 patnyā sahānayā vīra cariṣyāmi tapaḥ param //
MBh, 15, 6, 3.2 viśvāsayitvā pūrvaṃ māṃ yad idaṃ duḥkham aśnuthāḥ //
MBh, 15, 6, 5.2 anena vacasā tubhyaṃ duḥkhitasya janeśvara //
MBh, 15, 6, 8.1 ahaṃ vanaṃ gamiṣyāmi bhavān rājyaṃ praśāstvidam /
MBh, 15, 6, 13.1 iyaṃ hi vasusampūrṇā mahī sāgaramekhalā /
MBh, 15, 6, 14.1 bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye /
MBh, 15, 6, 20.1 glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati /
MBh, 15, 6, 23.3 so 'yaṃ nārīm upāśritya śete rājā gatāsuvat //
MBh, 15, 6, 25.2 yatkṛte pṛthivīpālaḥ śete 'yam atathocitaḥ //
MBh, 15, 6, 26.1 aham apyupavatsyāmi yathaivāyaṃ gurur mama /
MBh, 15, 6, 26.2 yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī //
MBh, 15, 6, 27.2 tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ /
MBh, 15, 7, 3.1 aṣṭamo hyadya kālo 'yam āhārasya kṛtasya me /
MBh, 15, 7, 4.1 vyāyāmaścāyam atyarthaṃ kṛtastvām abhiyācatā /
MBh, 15, 7, 5.1 tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho /
MBh, 15, 8, 2.1 ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ /
MBh, 15, 8, 2.2 nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama //
MBh, 15, 8, 7.2 bhagavān asya rājyasya kulasya ca parāyaṇam //
MBh, 15, 8, 10.2 rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ //
MBh, 15, 8, 11.1 so 'yaṃ mayābhyanujñātastvayā ca pṛthivīpate /
MBh, 15, 8, 11.2 karotu svam abhiprāyaṃ māsya vighnakaro bhava //
MBh, 15, 8, 13.2 śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ //
MBh, 15, 8, 16.1 tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ /
MBh, 15, 8, 17.1 anujānīhi pitaraṃ samayo 'sya tapovidhau /
MBh, 15, 8, 17.2 na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira //
MBh, 15, 8, 21.2 sarve hyete 'numānyā me kulasyāsya hitaiṣiṇaḥ //
MBh, 15, 8, 22.1 idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ /
MBh, 15, 11, 3.2 balāni ca kuruśreṣṭha bhavantyeṣāṃ yathecchakam //
MBh, 15, 11, 19.2 krameṇānena mokṣaḥ syāccharīram api kevalam //
MBh, 15, 12, 19.1 evaṃ kurvañśubhā vāco loke 'smiñśṛṇute nṛpaḥ /
MBh, 15, 13, 15.1 yad idānīm ahaṃ brūyām asmin kāla upasthite /
MBh, 15, 13, 17.1 asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī /
MBh, 15, 13, 18.1 śrānto 'smi vayasānena tathā putravinākṛtaḥ /
MBh, 15, 13, 22.2 punar eva mahātejā dhṛtarāṣṭro 'bravīd idam //
MBh, 15, 14, 1.2 śaṃtanuḥ pālayāmāsa yathāvat pṛthivīm imām /
MBh, 15, 14, 4.1 yacca duryodhanenedaṃ rājyaṃ bhuktam akaṇṭakam /
MBh, 15, 14, 6.1 tanmayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam /
MBh, 15, 14, 7.1 vṛddho 'yaṃ hataputro 'yaṃ duḥkhito 'yaṃ janādhipaḥ /
MBh, 15, 14, 7.1 vṛddho 'yaṃ hataputro 'yaṃ duḥkhito 'yaṃ janādhipaḥ /
MBh, 15, 14, 7.1 vṛddho 'yaṃ hataputro 'yaṃ duḥkhito 'yaṃ janādhipaḥ /
MBh, 15, 14, 7.2 pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata //
MBh, 15, 14, 8.1 iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī /
MBh, 15, 14, 9.1 hataputrāvimau vṛddhau viditvā duḥkhitau tathā /
MBh, 15, 14, 10.1 ayaṃ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 15, 14, 13.3 bhavanto 'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ //
MBh, 15, 14, 15.2 atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ //
MBh, 15, 15, 3.1 vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā /
MBh, 15, 15, 13.1 rājan vākyaṃ janasyāsya mayi sarvaṃ samarpitam /
MBh, 15, 15, 15.1 na jātvasya tu vaṃśasya rājñāṃ kaścit kadācana /
MBh, 15, 15, 26.1 yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati /
MBh, 15, 16, 5.2 janakṣayo 'yaṃ nṛpate kṛto daivabalātkṛtaiḥ //
MBh, 15, 16, 7.1 tair iyaṃ puruṣavyāghrair vidyābāhubalānvitaiḥ /
MBh, 15, 16, 10.1 gurur mato bhavān asya kṛtsnasya jagataḥ prabhuḥ /
MBh, 15, 16, 14.1 anuvatsyanti cāpīmāḥ sameṣu viṣameṣu ca /
MBh, 15, 16, 16.2 akṣudrasacivaścāyaṃ kuntīputro mahāmanāḥ //
MBh, 15, 16, 18.1 vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai /
MBh, 15, 16, 20.2 asmiñjane kariṣyanti pratikūlāni karhicit //
MBh, 15, 16, 21.1 bhavatkṛtam imaṃ snehaṃ yudhiṣṭhiravivardhitam /
MBh, 15, 17, 3.2 gamiṣyati vanaṃ rājan kārttikīm āgatām imām //
MBh, 15, 17, 5.2 putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ /
MBh, 15, 17, 15.1 bhīmasenastu sakrodhaḥ provācedaṃ vacastadā /
MBh, 15, 17, 18.3 yair iyaṃ pṛthivī sarvā ghātitā kulapāṃsanaiḥ //
MBh, 15, 18, 3.1 idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam /
MBh, 15, 18, 7.1 parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ /
MBh, 15, 18, 9.1 yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ /
MBh, 15, 18, 12.1 idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa /
MBh, 15, 19, 1.3 dhṛtarāṣṭram upetyedaṃ vākyam āha mahārthavat //
MBh, 15, 19, 8.1 evaṃprāyo hi dharmo 'yaṃ kṣatriyāṇāṃ narādhipa /
MBh, 15, 19, 8.2 yuddhe kṣatriyadharme ca nirato 'yaṃ vṛkodaraḥ //
MBh, 15, 22, 13.2 mama doṣo 'yam atyarthaṃ khyāpito yanna sūryajaḥ /
MBh, 15, 22, 19.1 kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi /
MBh, 15, 22, 21.1 nihatya pṛthivīpālān rājyaṃ prāptam idaṃ mayā /
MBh, 15, 22, 22.1 kva sā buddhir iyaṃ cādya bhavatyā yā śrutā mayā /
MBh, 15, 22, 23.1 asmān utsṛjya rājyaṃ ca snuṣāṃ cemāṃ yaśasvinīm /
MBh, 15, 22, 24.2 jagāmaivāśrupūrṇākṣī bhīmastām idam abravīt //
MBh, 15, 22, 25.1 yadā rājyam idaṃ kunti bhoktavyaṃ putranirjitam /
MBh, 15, 22, 25.2 prāptavyā rājadharmāśca tadeyaṃ te kuto matiḥ //
MBh, 15, 22, 27.2 duḥkhaśokasamāviṣṭau mādrīputrāvimau tathā //
MBh, 15, 23, 6.2 nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 7.1 bhīmasenād avarajastathāyaṃ vāsavopamaḥ /
MBh, 15, 23, 8.1 nakulaḥ sahadevaśca tathemau guruvartinau /
MBh, 15, 23, 9.1 iyaṃ ca bṛhatī śyāmā śrīmatyāyatalocanā /
MBh, 15, 23, 10.1 prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva /
MBh, 15, 23, 11.2 tadaiva viditaṃ mahyaṃ parābhūtam idaṃ kulam //
MBh, 15, 23, 15.1 kathaṃ na rājavaṃśo 'yaṃ naśyet prāpya sutānmama /
MBh, 15, 24, 6.1 putraiśvaryaṃ mahad idam apāsya ca mahāphalam /
MBh, 15, 24, 7.2 anayā śakyam adyeha śrūyatāṃ ca vaco mama //
MBh, 15, 26, 5.2 kathām imām akathayat sarvapratyakṣadarśivān //
MBh, 15, 26, 12.1 asminn araṇye nṛpate māndhātur api cātmajaḥ /
MBh, 15, 26, 13.2 so 'sminn araṇye nṛpatistapastaptvā divaṃ gataḥ //
MBh, 15, 26, 14.2 sa cāpyasmin vane taptvā tapo divam avāptavān //
MBh, 15, 26, 15.1 dvaipāyanaprasādācca tvam apīdaṃ tapovanam /
MBh, 15, 27, 2.2 sarvasya ca janasyāsya mama caiva mahādyute //
MBh, 15, 27, 5.2 na tvasya nṛpater lokāḥ kathitāste mahāmune //
MBh, 15, 27, 6.1 sthānam asya kṣitipateḥ śrotum icchāmyahaṃ vibho /
MBh, 15, 27, 9.1 tatreyaṃ dhṛtarāṣṭrasya kathā samabhavannṛpa /
MBh, 15, 27, 9.2 tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ //
MBh, 15, 27, 9.2 tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ //
MBh, 15, 27, 10.1 tatrāham idam aśrauṣaṃ śakrasya vadato nṛpa /
MBh, 15, 27, 10.2 varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ //
MBh, 15, 27, 11.2 vihartā dhṛtarāṣṭro 'yaṃ rājarājābhipūjitaḥ //
MBh, 15, 27, 14.1 devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat /
MBh, 15, 28, 10.1 naiṣāṃ babhūva saṃprītistān vicintayatāṃ tadā /
MBh, 15, 29, 9.1 sahadevastu rājānaṃ praṇipatyedam abravīt /
MBh, 15, 29, 10.2 gamanaṃ prati rājendra tad idaṃ samupasthitam //
MBh, 15, 29, 17.1 agrapādasthitaṃ cemaṃ viddhi rājan vadhūjanam /
MBh, 15, 29, 18.2 senādhyakṣān samānāyya sarvān idam athābravīt //
MBh, 15, 32, 6.1 ayaṃ punar mattagajendragāmī prataptacāmīkaraśuddhagauraḥ /
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
MBh, 15, 32, 8.1 kuntīsamīpe puruṣottamau tu yamāvimau viṣṇumahendrakalpau /
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /
MBh, 15, 32, 11.1 iyaṃ svasā rājacamūpatestu pravṛddhanīlotpaladāmavarṇā /
MBh, 15, 32, 12.1 iyaṃ ca rājño magadhādhipasya sutā jarāsaṃdha iti śrutasya /
MBh, 15, 32, 13.2 bhāryā matā mādravatīsutasya jyeṣṭhasya seyaṃ kamalāyatākṣī //
MBh, 15, 32, 14.1 iyaṃ tu niṣṭaptasuvarṇagaurī rājño virāṭasya sutā saputrā /
MBh, 15, 32, 15.2 rājño 'sya vṛddhasya paraṃśatākhyāḥ snuṣā vivīrā hataputranāthāḥ //
MBh, 15, 33, 9.1 kaccid rājarṣivaṃśo 'yaṃ tvām āsādya mahīpatim /
MBh, 15, 33, 11.2 api me jananī ceyaṃ śuśrūṣur vigataklamā /
MBh, 15, 33, 11.3 apyasyāḥ saphalo rājan vanavāso bhaviṣyati //
MBh, 15, 33, 12.1 iyaṃ ca mātā jyeṣṭhā me vītavātādhvakarśitā /
MBh, 15, 33, 14.2 saṃjayaḥ kuśalī cāyaṃ kaccinnu tapasi sthitaḥ //
MBh, 15, 33, 15.1 ityuktaḥ pratyuvācedaṃ dhṛtarāṣṭro janādhipam /
MBh, 15, 33, 16.2 kadācid dṛśyate vipraiḥ śūnye 'smin kānane kvacit //
MBh, 15, 33, 32.1 lokāḥ saṃtānakā nāma bhaviṣyantyasya pārthiva /
MBh, 15, 33, 35.2 āpo mūlaṃ phalaṃ caiva mamedaṃ pratigṛhyatām //
MBh, 15, 33, 36.1 yadanno hi naro rājaṃstadanno 'syātithiḥ smṛtaḥ /
MBh, 15, 36, 19.1 śrutvā samāgamam imaṃ sarveṣāṃ vastato nṛpa /
MBh, 15, 36, 20.1 ime ca devagandharvāḥ sarve caiva maharṣayaḥ /
MBh, 15, 36, 27.2 ghātitā pṛthivī ceyaṃ sahasā sanaradvipā //
MBh, 15, 37, 3.1 putraśokasamāviṣṭā gāndhārī tvidam abravīt /
MBh, 15, 37, 4.1 ṣoḍaśemāni varṣāṇi gatāni munipuṃgava /
MBh, 15, 37, 4.2 asya rājño hatān putrāñśocato na śamo vibho //
MBh, 15, 37, 7.1 iyaṃ ca draupadī kṛṣṇā hatajñātisutā bhṛśam /
MBh, 15, 37, 9.1 iyaṃ ca bhūriśravaso bhāryā paramaduḥkhitā /
MBh, 15, 37, 11.1 śrīmaccāsya mahābuddheḥ saṃgrāmeṣvapalāyinaḥ /
MBh, 15, 37, 12.1 tasya bhāryāśatam idaṃ putraśokasamāhatam /
MBh, 15, 37, 14.1 tava prasādād bhagavan viśoko 'yaṃ mahīpatiḥ /
MBh, 15, 37, 14.2 kuryāt kālam ahaṃ caiva kuntī ceyaṃ vadhūstava //
MBh, 15, 38, 18.1 yaccāsya rājño viditaṃ hṛdisthaṃ bhavato 'nagha /
MBh, 15, 38, 18.2 taṃ cāyaṃ labhatāṃ kāmam adyaiva munisattama //
MBh, 15, 38, 19.1 ityuktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ /
MBh, 15, 38, 19.2 sādhu sarvam idaṃ tathyam evam eva yathāttha mām //
MBh, 15, 39, 9.2 dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ //
MBh, 15, 39, 11.2 viddhi ca tvaṃ naram ṛṣim imaṃ pārthaṃ dhanaṃjayam /
MBh, 15, 39, 18.2 tatra drakṣyatha tān sarvān ye hatāsmin raṇājire //
MBh, 15, 41, 22.2 divyamālyāmbaradharā yathāsāṃ patayastathā //
MBh, 15, 41, 26.1 priyaiḥ samāgamaṃ teṣāṃ ya imaṃ śṛṇuyānnaraḥ /
MBh, 15, 41, 27.2 ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām //
MBh, 15, 41, 28.3 śrutvā parva tvidaṃ nityam avāpsyanti parāṃ gatim //
MBh, 15, 42, 6.2 ātmā caibhiḥ samāyuktaḥ sukhaduḥkham upāśnute //
MBh, 15, 42, 8.1 yāvanna kṣīyate karma tāvad asya svarūpatā /
MBh, 15, 42, 10.1 aśvamedhe śrutiśceyam aśvasaṃjñapanaṃ prati /
MBh, 15, 42, 13.1 nitye 'smin pañcake varge nitye cātmani yo naraḥ /
MBh, 15, 42, 13.2 asya nānāsamāyogaṃ yaḥ paśyati vṛthāmatiḥ /
MBh, 15, 42, 17.1 yena yena śarīreṇa karotyayam anīśvaraḥ /
MBh, 15, 43, 8.1 śamīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṅgiṇam /
MBh, 15, 43, 10.1 snātvā ca bharataśreṣṭhaḥ so ''stīkam idam abravīt /
MBh, 15, 43, 11.1 āstīka vividhāścaryo yajño 'yam iti me matiḥ /
MBh, 15, 43, 11.2 yad adyāyaṃ pitā prāpto mama śokapraṇāśanaḥ //
MBh, 15, 44, 10.1 yudhiṣṭhirastvayaṃ dhīmān bhavantam anurudhyate /
MBh, 15, 44, 11.2 māsaḥ samadhiko hyeṣām atīto vasatāṃ vane //
MBh, 15, 44, 18.1 mātarau te tathaiveme śīrṇaparṇakṛtāśane /
MBh, 15, 44, 21.1 tvayyadya piṇḍaḥ kīrtiśca kulaṃ cedaṃ pratiṣṭhitam /
MBh, 15, 44, 27.1 ityuktaḥ sa tu gāndhāryā kuntīm idam uvāca ha /
MBh, 15, 44, 31.1 śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe /
MBh, 15, 44, 36.2 yudhiṣṭhiram uvācedaṃ bāṣpavyākulalocanaḥ //
MBh, 15, 44, 38.2 pādaśuśrūṣaṇe yukto rājño mātrostathānayoḥ //
MBh, 15, 44, 46.2 sa cāsya samyaṅ medhāvī pratyapadyata vīryavān //
MBh, 15, 45, 22.2 idam āha tataḥ sūtaṃ saṃjayaṃ pṛthivīpate //
MBh, 15, 45, 24.2 rājanmṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā //
MBh, 15, 45, 26.1 ityuktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ /
MBh, 15, 45, 30.1 ṛṣiputro manīṣī sa rājā cakre 'sya tad vacaḥ /
MBh, 15, 45, 44.2 nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam //
MBh, 15, 46, 8.1 dhig rājyam idam asmākaṃ dhig balaṃ dhik parākramam /
MBh, 15, 46, 13.1 idaṃ kaṣṭataraṃ cānyad bhagavan pratibhāti me /
MBh, 15, 46, 14.2 katham evaṃvidho mṛtyuḥ praśāsya pṛthivīm imām //
MBh, 16, 2, 6.1 iyaṃ strī putrakāmasya babhror amitatejasaḥ /
MBh, 16, 2, 6.2 ṛṣayaḥ sādhu jānīta kim iyaṃ janayiṣyati //
MBh, 16, 2, 8.2 vāsudevasya dāyādaḥ sāmbo 'yaṃ janayiṣyati //
MBh, 16, 3, 16.2 trayodaśyām amāvāsyāṃ tāṃ dṛṣṭvā prābravīd idam //
MBh, 16, 3, 17.1 caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ /
MBh, 16, 3, 19.2 yad anuvyājahārārtā tad idaṃ samupāgatam //
MBh, 16, 3, 20.1 idaṃ ca tad anuprāptam abravīd yad yudhiṣṭhiraḥ /
MBh, 16, 4, 25.2 sauptike ye ca nihatāḥ suptānena durātmanā //
MBh, 16, 4, 26.2 samāptam āyur asyādya yaśaścāpi sumadhyame //
MBh, 16, 4, 27.1 itīdam uktvā khaḍgena keśavasya samīpataḥ /
MBh, 16, 4, 35.2 jaghāna tena kṛṣṇastān ye 'sya pramukhato 'bhavan //
MBh, 16, 5, 2.2 gatvā kurūñśīghram imaṃ mahāntaṃ pārthāya śaṃsasva vadhaṃ yadūnām //
MBh, 16, 5, 8.1 dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ rājñāṃ ca pūrvaṃ kurupuṃgavānām /
MBh, 16, 5, 8.2 nāhaṃ vinā yadubhir yādavānāṃ purīm imāṃ draṣṭum ihādya śaktaḥ //
MBh, 16, 5, 9.2 itīdam uktvā śirasāsya pādau saṃspṛśya kṛṣṇastvarito jagāma //
MBh, 16, 5, 9.2 itīdam uktvā śirasāsya pādau saṃspṛśya kṛṣṇastvarito jagāma //
MBh, 16, 5, 11.1 purīm imām eṣyati savyasācī sa vo duḥkhānmocayitā narāgryaḥ /
MBh, 16, 6, 3.2 prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt //
MBh, 16, 7, 12.2 śayānānnihatān dṛṣṭvā tato mām abravīd idam //
MBh, 16, 7, 13.1 samprāpto 'dyāyam asyāntaḥ kulasya puruṣarṣabha /
MBh, 16, 7, 13.1 samprāpto 'dyāyam asyāntaḥ kulasya puruṣarṣabha /
MBh, 16, 7, 13.2 āgamiṣyati bībhatsur imāṃ dvāravatīṃ purīm //
MBh, 16, 7, 17.1 imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye /
MBh, 16, 7, 22.2 iṣṭān prāṇān ahaṃ hīmāṃstyakṣyāmi ripusūdana //
MBh, 16, 8, 4.1 rājñaḥ saṃkramaṇe cāpi kālo 'yaṃ vartate dhruvam /
MBh, 16, 8, 4.2 tam imaṃ viddhi samprāptaṃ kālaṃ kālavidāṃ vara //
MBh, 16, 8, 6.1 ityuktvā dārukam idaṃ vākyam āha dhanaṃjayaḥ /
MBh, 16, 8, 9.2 uvācedaṃ vacaḥ pārthaḥ svayaṃ dīnatarastadā //
MBh, 16, 8, 10.2 idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati //
MBh, 16, 8, 11.2 vajro 'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati //
MBh, 16, 8, 46.1 ayam eko 'rjuno yoddhā vṛddhabālaṃ hateśvaram /
MBh, 16, 8, 46.2 nayatyasmān atikramya yodhāśceme hataujasaḥ //
MBh, 16, 8, 64.2 nyavartata tato rājannedam astīti cābravīt //
MBh, 16, 9, 2.2 arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ //
MBh, 16, 9, 4.2 nirviṇṇamanasaṃ dṛṣṭvā pārthaṃ vyāso 'bravīd idam //
MBh, 16, 9, 6.1 na tvā pratyabhijānāmi kim idaṃ bharatarṣabha /
MBh, 16, 9, 33.1 kālamūlam idaṃ sarvaṃ jagadbījaṃ dhanaṃjaya /
MBh, 17, 1, 17.2 gamanāya matiṃ cakre bhrātaraścāsya te tadā //
MBh, 17, 1, 34.1 tato devaḥ sa saptārciḥ pāṇḍavān idam abravīt /
MBh, 17, 1, 37.1 ayaṃ vaḥ phalguno bhrātā gāṇḍīvaṃ paramāyudham /
MBh, 17, 1, 37.2 parityajya vanaṃ yātu nānenārtho 'sti kaścana //
MBh, 17, 2, 6.2 pakṣapāto mahān asyā viśeṣeṇa dhanaṃjaye /
MBh, 17, 2, 9.1 yo 'yam asmāsu sarveṣu śuśrūṣur anahaṃkṛtaḥ /
MBh, 17, 2, 9.2 so 'yaṃ mādravatīputraḥ kasmānnipatito bhuvi //
MBh, 17, 2, 13.2 punar eva tadā bhīmo rājānam idam abravīt //
MBh, 17, 2, 14.1 yo 'yam akṣatadharmātmā bhrātā vacanakārakaḥ /
MBh, 17, 2, 16.1 rūpeṇa matsamo nāsti kaścid ityasya darśanam /
MBh, 17, 2, 16.2 adhikaścāham evaika ityasya manasi sthitam //
MBh, 17, 2, 20.1 anṛtaṃ na smarāmyasya svaireṣvapi mahātmanaḥ /
MBh, 17, 2, 20.2 atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi //
MBh, 17, 2, 20.2 atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi //
MBh, 17, 3, 2.2 abravīcchokasaṃtaptaḥ sahasrākṣam idaṃ vacaḥ //
MBh, 17, 3, 6.2 anena tvaṃ śarīreṇa svargaṃ gantā na saṃśayaḥ //
MBh, 17, 3, 7.2 ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha /
MBh, 17, 3, 12.3 tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam //
MBh, 17, 3, 17.2 anukrośena cānena sarvabhūteṣu bhārata //
MBh, 17, 3, 20.1 ayaṃ śvā bhakta ity eva tyakto devarathastvayā /
MBh, 17, 3, 31.1 sthāne 'smin vasa rājendra karmabhir nirjite śubhaiḥ /
MBh, 17, 3, 33.2 svargo 'yaṃ paśya devarṣīn siddhāṃś ca tridivālayān //
MBh, 17, 3, 34.2 punar evābravīddhīmān idaṃ vacanam arthavat //
MBh, 18, 1, 12.2 duryodhanaṃ prati nṛpaṃ śṛṇu cedaṃ vaco mama //
MBh, 18, 1, 13.2 sadbhiśca rājapravarair ya ime svargavāsinaḥ //
MBh, 18, 1, 18.2 svargo 'yaṃ neha vairāṇi bhavanti manujādhipa //
MBh, 18, 2, 3.2 tair apyayaṃ jito lokaḥ kaccit puruṣasattamaiḥ //
MBh, 18, 2, 4.1 yadi lokān imān prāptāste ca sarve mahārathāḥ /
MBh, 18, 2, 5.1 kaccinna tair avāpto 'yaṃ nṛpair loko 'kṣayaḥ śubhaḥ /
MBh, 18, 2, 7.1 idaṃ ca paritapyāmi punaḥ punar ahaṃ surāḥ /
MBh, 18, 2, 12.2 yatra te sa mama svargo nāyaṃ svargo mato mama //
MBh, 18, 2, 26.2 kiyad adhvānam asmābhir gantavyam idam īdṛśam //
MBh, 18, 2, 27.2 deśo 'yaṃ kaśca devānām etad icchāmi veditum //
MBh, 18, 2, 42.2 tato vimamṛśe rājā kiṃ nvidaṃ daivakāritam //
MBh, 18, 2, 43.1 kiṃ nu tat kaluṣaṃ karma kṛtam ebhir mahātmabhiḥ /
MBh, 18, 2, 44.1 ya ime pāpagandhe 'smin deśe santi sudāruṇe /
MBh, 18, 2, 44.1 ya ime pāpagandhe 'smin deśe santi sudāruṇe /
MBh, 18, 2, 46.2 kasyedānīṃ vikāro 'yaṃ yad ime narakaṃ gatāḥ //
MBh, 18, 2, 46.2 kasyedānīṃ vikāro 'yaṃ yad ime narakaṃ gatāḥ //
MBh, 18, 2, 48.2 aho cittavikāro 'yaṃ syād vā me cittavibhramaḥ //
MBh, 18, 2, 52.2 matsaṃśrayād ime dūta sukhino bhrātaro hi me //
MBh, 18, 3, 9.2 yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 18, 3, 9.2 yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 18, 3, 11.1 na ca manyustvayā kāryaḥ śṛṇu cedaṃ vaco mama /
MBh, 18, 3, 33.1 idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi /
MBh, 18, 3, 35.2 tatastvayā prāptam idaṃ muhūrtaṃ duḥkham uttamam //
MBh, 18, 4, 8.2 tato 'sya bhagavān indraḥ kathayāmāsa devarāṭ //
MBh, 18, 4, 13.1 ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ /
MBh, 18, 5, 7.3 śṛṇu guhyam idaṃ rājan devānāṃ bharatarṣabha /
MBh, 18, 5, 31.1 puṇyo 'yam itihāsākhyaḥ pavitraṃ cedam uttamam /
MBh, 18, 5, 31.1 puṇyo 'yam itihāsākhyaḥ pavitraṃ cedam uttamam /
MBh, 18, 5, 35.1 ya idaṃ śrāvayed vidvān sadā parvaṇi parvaṇi /
MBh, 18, 5, 36.1 yaś cedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 18, 5, 39.1 jayo nāmetihāso 'yaṃ śrotavyo bhūtim icchatā /
MBh, 18, 5, 41.2 saṃdarbhaṃ bhāratasyāsya kṛtavān dharmakāmyayā //
MBh, 18, 5, 43.1 itihāsam imaṃ puṇyaṃ mahārthaṃ vedasaṃmitam /
MBh, 18, 5, 46.1 maharṣirbhagavān vyāsaḥ kṛtvemāṃ saṃhitāṃ purā /
MBh, 18, 5, 50.2 nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo hetur asya tv anityaḥ //
MBh, 18, 5, 51.1 imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet /
Manusmṛti
ManuS, 1, 1.2 pratipūjya yathānyāyam idaṃ vacanam abruvan //
ManuS, 1, 3.1 tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ /
ManuS, 1, 5.1 āsīd idam tamobhūtam aprajñātam alakṣaṇam /
ManuS, 1, 6.1 tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam /
ManuS, 1, 10.2 tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //
ManuS, 1, 17.1 yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ /
ManuS, 1, 19.1 teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām /
ManuS, 1, 20.1 ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ /
ManuS, 1, 20.2 yo yo yāvatithaś caiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ //
ManuS, 1, 25.2 sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ //
ManuS, 1, 25.2 sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ //
ManuS, 1, 26.2 dvaṃdvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ //
ManuS, 1, 27.2 tābhiḥ sārdham idaṃ sarvaṃ sambhavaty anupūrvaśaḥ //
ManuS, 1, 33.2 taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ //
ManuS, 1, 41.1 evam etair idaṃ sarvaṃ madniyogān mahātmabhiḥ /
ManuS, 1, 50.2 ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini //
ManuS, 1, 51.1 evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ /
ManuS, 1, 54.2 tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ //
ManuS, 1, 55.1 tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ /
ManuS, 1, 57.1 evaṃ sa jāgratsvapnābhyām idaṃ sarvaṃ carācaram /
ManuS, 1, 58.1 idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ /
ManuS, 1, 59.1 etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśeṣataḥ /
ManuS, 1, 61.1 svāyambhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare /
ManuS, 1, 63.2 sve sve 'ntare sarvam idam utpādyāpuś carācaram //
ManuS, 1, 83.2 kṛte tretādiṣu hy eṣām āyur hrasati pādaśaḥ //
ManuS, 1, 87.1 sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ /
ManuS, 1, 92.2 tasmān medhyatamaṃ tv asya mukham uktaṃ svayambhuvā //
ManuS, 1, 93.2 sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ //
ManuS, 1, 94.2 havyakavyābhivāhyāya sarvasyāsya ca guptaye //
ManuS, 1, 100.1 sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃcit jagatīgatam /
ManuS, 1, 100.2 śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati //
ManuS, 1, 102.2 svāyambhuvo manur dhīmān idaṃ śāstram akalpayat //
ManuS, 1, 103.1 viduṣā brāhmaṇenedam adhyetavyaṃ prayatnataḥ /
ManuS, 1, 104.1 idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ /
ManuS, 1, 105.2 pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati //
ManuS, 1, 106.1 idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam /
ManuS, 1, 106.1 idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam /
ManuS, 1, 106.2 idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param //
ManuS, 1, 106.2 idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param //
ManuS, 1, 107.1 asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām /
ManuS, 1, 108.2 tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ //
ManuS, 1, 118.2 pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ //
ManuS, 1, 119.1 yathedam uktavān śāstraṃ purā pṛṣṭo manur mayā /
ManuS, 1, 119.2 tathedaṃ yūyam apy adya matsakāśāt nibodhata //
ManuS, 2, 8.1 sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā /
ManuS, 2, 15.2 sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ //
ManuS, 2, 16.2 tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasyacit //
ManuS, 2, 25.2 sambhavaś cāsya sarvasya varṇadharmān nibodhata //
ManuS, 2, 28.2 mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ //
ManuS, 2, 29.2 mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām //
ManuS, 2, 30.1 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
ManuS, 2, 55.2 apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam //
ManuS, 2, 66.1 amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ /
ManuS, 2, 77.2 tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ //
ManuS, 2, 91.1 buddhīndriyāṇi pañcaiṣāṃ śrotrādīny anupūrvaśaḥ /
ManuS, 2, 91.2 karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate //
ManuS, 2, 99.2 tenāsya kṣarati prajñā dṛteḥ pādād ivodakam //
ManuS, 2, 125.2 akāraś cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ //
ManuS, 2, 148.1 ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ /
ManuS, 2, 156.1 na tena vṛddho bhavati yenāsya palitaṃ śiraḥ /
ManuS, 2, 161.2 yayāsyodvijate vācā nālokyāṃ tām udīrayet //
ManuS, 2, 163.2 sukhaṃ carati loke 'sminn avamantā vinaśyati //
ManuS, 2, 164.1 anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ /
ManuS, 2, 170.1 tatra yad brahmajanmāsya mauñjībandhanacihnitam /
ManuS, 2, 170.2 tatrāsya mātā sāvitrī pitā tv ācārya ucyate //
ManuS, 2, 171.2 na hy asmin yujyate karma kiṃcid ā mauñjibandhanāt //
ManuS, 2, 173.1 kṛtopanayanasyāsya vratādeśanam iṣyate /
ManuS, 2, 174.1 yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā /
ManuS, 2, 174.2 yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api //
ManuS, 2, 175.1 sevetemāṃs tu niyamān brahmacārī gurau vasan /
ManuS, 2, 189.2 kāmam abhyarthito 'śnīyād vratam asya na lupyate //
ManuS, 2, 194.2 uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet //
ManuS, 2, 198.1 nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusaṃnidhau /
ManuS, 2, 199.1 nodāhared asya nāma parokṣam api kevalam /
ManuS, 2, 199.2 na caivāsyānukurvīta gatibhāṣitaceṣṭitam //
ManuS, 2, 223.2 tat sarvam ācared yukto yatra cāsya ramen manaḥ //
ManuS, 2, 233.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ManuS, 3, 12.2 kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ //
ManuS, 3, 20.2 aṣṭāv imān samāsena strīvivāhān nibodhata //
ManuS, 3, 36.1 yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ /
ManuS, 3, 43.2 asavarṇāsv ayaṃ jñeyo vidhir udvāhakarmaṇi //
ManuS, 3, 75.2 daivakarmaṇi yukto hi bibhartīdaṃ carācaram //
ManuS, 3, 84.2 ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham //
ManuS, 3, 105.2 kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset //
ManuS, 3, 137.1 jyāyāṃsam anayor vidyād yasya syācchrotriyaḥ pitā /
ManuS, 3, 138.1 na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
ManuS, 3, 146.1 eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ /
ManuS, 3, 147.2 anukalpas tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ //
ManuS, 3, 179.1 vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham /
ManuS, 3, 202.1 rājatair bhājanair eṣām atho vā rajatānvitaiḥ /
ManuS, 3, 223.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan //
ManuS, 3, 240.1 home pradāne bhojye ca yad ebhir abhivīkṣyate /
ManuS, 3, 248.1 sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ /
ManuS, 3, 248.2 anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ //
ManuS, 3, 258.2 dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn //
ManuS, 3, 281.1 anena vidhinā śrāddhaṃ trir abdasyeha nirvapet /
ManuS, 4, 9.1 sakarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate /
ManuS, 4, 13.2 svargāyuṣyayaśasyāni vratāṇīmāni dhārayet //
ManuS, 4, 17.2 yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā //
ManuS, 4, 20.2 tathā tathā vijānāti vijñānaṃ cāsya rocate //
ManuS, 4, 24.2 jñānamūlām kriyām eṣāṃ paśyanto jñānacakṣuṣā //
ManuS, 4, 28.1 navenānarcitā hy asya paśuhavyena cāgnayaḥ /
ManuS, 4, 29.2 nāsya kaścid vased gehe śaktito 'narcito 'tithiḥ //
ManuS, 4, 80.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
ManuS, 4, 80.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
ManuS, 4, 81.1 yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam /
ManuS, 4, 87.2 sa paryāyeṇa yātīmān narakān ekaviṃśatim //
ManuS, 4, 101.1 imān nityam anadhyāyān adhīyāno vivarjayet /
ManuS, 4, 147.2 taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate //
ManuS, 4, 161.1 yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ /
ManuS, 4, 178.1 yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
ManuS, 4, 181.2 etair jitaiś ca jayati sarvān lokān imān gṛhī //
ManuS, 4, 186.2 pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati //
ManuS, 4, 202.1 yānaśayyāsanāny asya kūpodyānagṛhāṇi ca /
ManuS, 4, 223.2 ādadītāmam evāsmād avṛttāv ekarātrikam //
ManuS, 4, 254.1 yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam /
ManuS, 4, 260.1 anena vipro vṛttena vartayan vedaśāstravit /
ManuS, 5, 1.2 idam ūcur mahātmānam analaprabhavaṃ bhṛgum //
ManuS, 5, 28.1 prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat /
ManuS, 5, 39.2 yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ManuS, 5, 42.1 eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ManuS, 5, 44.1 yā vedavihitā hiṃsā niyatāsmiṃś carācare /
ManuS, 5, 61.1 yathedaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate /
ManuS, 5, 69.1 nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā /
ManuS, 5, 74.2 asaṃnidhāv ayaṃ jñeyo vidhiḥ sambandhibāndhavaiḥ //
ManuS, 5, 97.1 lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate /
ManuS, 5, 146.1 eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca /
ManuS, 5, 149.2 eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule //
ManuS, 5, 152.1 maṅgalārthaṃ svastyayanaṃ yajñaś cāsāṃ prajāpateḥ /
ManuS, 5, 166.1 anena nārī vṛttena manovāgdehasaṃyatā /
ManuS, 5, 169.1 anena vidhinā nityaṃ pañcayajñān na hāpayet /
ManuS, 6, 32.1 āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum /
ManuS, 6, 47.2 na cemaṃ deham āśritya vairaṃ kurvīta kenacit //
ManuS, 6, 63.1 dehād utkramaṇaṃ cāsmāt punar garbhe ca sambhavam /
ManuS, 6, 63.2 yonikoṭisahasreṣu sṛtīś cāsyāntarātmanaḥ //
ManuS, 6, 73.2 dhyānayogena saṃpaśyed gatim asyāntarātmanaḥ //
ManuS, 6, 77.2 rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet //
ManuS, 6, 78.2 tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate //
ManuS, 6, 81.1 anena vidhinā sarvāṃs tyaktvā saṅgān śanaiḥ śanaiḥ /
ManuS, 6, 84.1 idaṃ śaraṇam ajñānām idam eva vijānatām /
ManuS, 6, 84.1 idaṃ śaraṇam ajñānām idam eva vijānatām /
ManuS, 6, 84.2 idam anvicchatāṃ svargam idam ānantyam icchatām //
ManuS, 6, 84.2 idam anvicchatāṃ svargam idam ānantyam icchatām //
ManuS, 6, 85.1 anena kramayogena parivrajati yo dvijaḥ /
ManuS, 7, 2.2 sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam //
ManuS, 7, 3.1 arājake hi loke 'smin sarvato vidruto bhayāt /
ManuS, 7, 3.2 rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ //
ManuS, 7, 5.1 yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ /
ManuS, 7, 52.1 saptakasyāsya vargasya sarvatraivānuṣaṅgiṇaḥ /
ManuS, 7, 61.1 nirvartetāsya yāvadbhir itikartavyatā nṛbhiḥ /
ManuS, 7, 67.1 sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ /
ManuS, 7, 71.2 eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate //
ManuS, 7, 72.1 trīṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ /
ManuS, 7, 78.2 te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca //
ManuS, 7, 81.2 te 'sya sarvāṇy avekṣeran nṝṇāṃ kāryāṇi kurvatām //
ManuS, 7, 95.1 yac cāsya sukṛtaṃ kiṃcid amutrārtham upārjitam /
ManuS, 7, 98.2 asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn //
ManuS, 7, 100.2 asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ //
ManuS, 7, 105.1 nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca /
ManuS, 7, 107.1 evam vijayamānasya ye 'sya syuḥ paripanthinaḥ /
ManuS, 7, 113.1 rāṣṭrasya saṃgrahe nityaṃ vidhānam idam ācaret /
ManuS, 7, 123.2 bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ //
ManuS, 7, 133.2 na ca kṣudhāsya saṃsīdet śrotriyo viṣaye vasan //
ManuS, 7, 135.1 śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet /
ManuS, 7, 142.1 evaṃ sarvaṃ vidhāyedam itikartavyam ātmanaḥ /
ManuS, 7, 142.2 yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ //
ManuS, 7, 177.2 yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ //
ManuS, 7, 181.2 tadānena vidhānena yāyād aripuraṃ śanaiḥ //
ManuS, 7, 195.1 uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet /
ManuS, 7, 195.2 dūṣayec cāsya satataṃ yavasānnodakendhanam //
ManuS, 7, 202.1 sarveṣāṃ tu viditvaiṣāṃ samāsena cikīrṣitam /
ManuS, 7, 205.1 sarvaṃ karmedam āyattaṃ vidhāne daivamānuṣe /
ManuS, 7, 216.1 evaṃ sarvam idaṃ rājā saha saṃmantrya mantribhiḥ /
ManuS, 7, 218.1 viṣaghnair agadaiś cāsya sarvadravyāṇi yojayet /
ManuS, 8, 8.1 eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṝṇām /
ManuS, 8, 10.1 so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ /
ManuS, 8, 12.2 śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ //
ManuS, 8, 31.1 mamedam iti yo brūyāt so 'nuyojyo yathāvidhi /
ManuS, 8, 35.1 mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ /
ManuS, 8, 43.1 notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ /
ManuS, 8, 79.2 prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan //
ManuS, 8, 80.1 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
ManuS, 8, 80.1 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
ManuS, 8, 119.1 eṣām anyatame sthāne yaḥ sākṣyam anṛtaṃ vadet /
ManuS, 8, 130.2 tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam //
ManuS, 8, 148.1 ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate /
ManuS, 8, 178.1 anena vidhinā rājā mitho vivadatāṃ nṝṇām /
ManuS, 8, 188.1 nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane /
ManuS, 8, 211.2 anena vidhiyogena kartavyāṃśaprakalpanā //
ManuS, 8, 215.2 sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam //
ManuS, 8, 228.2 tam anena vidhānena dharmye pathi niveśayet //
ManuS, 8, 259.2 imān apy anuyuñjīta puruṣān vanagocarān //
ManuS, 8, 271.1 nāmajātigrahaṃ tv eṣām abhidroheṇa kurvataḥ /
ManuS, 8, 272.1 dharmopadeśaṃ darpeṇa viprāṇām asya kurvataḥ /
ManuS, 8, 279.2 chettavyaṃ tat tad evāsya tan manor anuśāsanam //
ManuS, 8, 281.2 kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vāsyāvakartayet //
ManuS, 8, 302.2 stenānāṃ nigrahād asya yaśo rāṣṭraṃ ca vardhate //
ManuS, 8, 304.2 adharmād api ṣaḍbhāgo bhavaty asya hy arakṣataḥ //
ManuS, 8, 343.1 anena vidhinā rājā kurvāṇaḥ stenanigraham /
ManuS, 8, 343.2 yaśo 'smin prāpnuyāl loke pretya cānuttamaṃ sukham //
ManuS, 8, 381.2 tasmād asya vadhaṃ rājā manasāpi na cintayet //
ManuS, 8, 402.2 kurvīta caiṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ //
ManuS, 8, 418.2 tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat //
ManuS, 8, 420.1 evaṃ sarvān imān rājā vyavahārān samāpayan /
ManuS, 9, 6.1 imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam /
ManuS, 9, 8.2 jāyāyās taddhi jāyātvaṃ yad asyāṃ jāyate punaḥ //
ManuS, 9, 14.1 naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ /
ManuS, 9, 16.1 evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam /
ManuS, 9, 20.2 tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam //
ManuS, 9, 24.1 etāś cānyāś ca loke 'sminn apakṛṣṭaprasūtayaḥ /
ManuS, 9, 31.2 viśvajanyam imaṃ puṇyam upanyāsaṃ nibodhata //
ManuS, 9, 36.1 iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate /
ManuS, 9, 43.1 pṛthor apīmāṃ pṛthivīṃ bhāryāṃ pūrvavido viduḥ /
ManuS, 9, 65.1 ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ /
ManuS, 9, 68.2 tām anena vidhānena nijo vindeta devaraḥ //
ManuS, 9, 115.2 uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā //
ManuS, 9, 115.2 uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā //
ManuS, 9, 126.1 aputro 'nena vidhinā sutāṃ kurvīta putrikām /
ManuS, 9, 126.2 yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram //
ManuS, 9, 127.1 anena tu vidhānena purā cakre 'tha putrikāḥ /
ManuS, 9, 148.2 tāsāṃ putreṣu jāteṣu vibhāge 'yaṃ vidhiḥ smṛtaḥ //
ManuS, 9, 151.2 dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit //
ManuS, 9, 153.2 yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet //
ManuS, 9, 153.2 yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet //
ManuS, 9, 183.3 caturthaḥ sampradātaiṣāṃ pañcamo nopapadyate /
ManuS, 9, 193.1 yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu /
ManuS, 9, 202.1 vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet /
ManuS, 9, 216.1 ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ /
ManuS, 9, 246.1 udito 'yaṃ vistaraśo mitho vivādamānayoḥ /
ManuS, 9, 292.1 saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam /
ManuS, 9, 322.2 imaṃ karmavidhiṃ vidyāt kramaśo vaiśyaśūdrayoḥ //
ManuS, 10, 1.2 prabrūyād brāhmaṇas tv eṣāṃ netarāv iti niścayaḥ //
ManuS, 10, 7.2 dvyekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim //
ManuS, 10, 28.1 yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate /
ManuS, 10, 43.1 śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ /
ManuS, 10, 51.2 apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham //
ManuS, 10, 54.1 annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane /
ManuS, 10, 70.2 bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ //
ManuS, 10, 76.1 ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā /
ManuS, 10, 81.2 jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ //
ManuS, 10, 85.1 idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇyam /
ManuS, 10, 101.2 avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret //
ManuS, 10, 122.2 jātabrāhmaṇaśabdasya sā hy asya kṛtakṛtyatā //
ManuS, 10, 123.2 yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam //
ManuS, 10, 126.2 nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam //
ManuS, 10, 128.2 tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ //
ManuS, 11, 15.2 tathā yaśo 'sya prathate dharmaś caiva pravardhate //
ManuS, 11, 23.1 kalpayitvāsya vṛttiṃ ca rakṣed enaṃ samantataḥ /
ManuS, 11, 89.1 iyaṃ viśuddhir uditā pramāpyākāmato dvijam /
ManuS, 11, 103.2 gurustrīgamanīyaṃ tu vratair ebhir apānudet //
ManuS, 11, 108.2 upapātakinas tv evam ebhir nānāvidhair vrataiḥ //
ManuS, 11, 116.1 anena vidhinā yas tu goghno gām anugacchati /
ManuS, 11, 170.2 agamyāgamanīyaṃ tu vratair ebhir apānudet //
ManuS, 11, 178.2 kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam //
ManuS, 11, 180.2 patitaiḥ samprayuktānām imāḥ śṛṇuta niṣkṛtīḥ //
ManuS, 11, 182.1 yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ /
ManuS, 11, 186.2 jyeṣṭhāṃśaṃ prāpnuyāc cāsya yavīyān guṇato 'dhikaḥ //
ManuS, 11, 216.2 parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ //
ManuS, 11, 234.1 yasmin karmaṇy asya kṛte manasaḥ syād alāghavam /
ManuS, 11, 235.1 tapomūlam idaṃ sarvaṃ daivamānuṣakaṃ sukham /
ManuS, 11, 244.1 prajāpatir idaṃ śāstraṃ tapasaivāsṛjat prabhuḥ /
ManuS, 11, 245.2 sarvasyāsya prapaśyantas tapasaḥ puṇyam uttamam //
ManuS, 11, 253.2 avaity ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā //
ManuS, 11, 262.1 hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ /
ManuS, 12, 1.1 cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ /
ManuS, 12, 2.2 asya sarvasya śṛṇuta karmayogasya nirṇayam //
ManuS, 12, 8.1 mānasaṃ manasaivāyam upabhuṅkte śubhāśubham /
ManuS, 12, 12.1 yo 'syātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate /
ManuS, 12, 23.1 etā dṛṣṭvāsya jīvasya gatīḥ svenaiva cetasā /
ManuS, 12, 24.2 yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ //
ManuS, 12, 25.1 yo yadaiṣāṃ guṇo dehe sākalyenātiricyate /
ManuS, 12, 34.2 idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam //
ManuS, 12, 36.1 yenāsmin karmanā loke khyātim icchati puṣkalām /
ManuS, 12, 37.2 yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam //
ManuS, 12, 38.2 sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathottaram //
ManuS, 12, 39.1 yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate /
ManuS, 12, 39.2 tān samāsena vakṣyāmi sarvasyāsya yathākramam //
ManuS, 12, 53.1 yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā /
ManuS, 12, 53.2 kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata //
ManuS, 12, 54.2 saṃsārān pratipadyante mahāpātakinas tv imān //
ManuS, 12, 82.2 naiḥśreyasakaraṃ karma viprasyedaṃ nibodhata //
ManuS, 12, 86.1 ṣaṇṇām eṣāṃ tu sarveṣāṃ karmaṇāṃ pretya ceha ca /
ManuS, 12, 99.2 tasmād etat paraṃ manye yaj jantor asya sādhanam //
ManuS, 12, 107.1 naiḥśreyasam idaṃ karma yathoditam aśeṣataḥ /
ManuS, 12, 107.2 mānavasyāsya śāstrasya rahasyam upadiśyate //
ManuS, 12, 116.2 asmād apracyuto vipraḥ prāpnoti paramāṃ gatim //
ManuS, 12, 117.2 dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān //
ManuS, 12, 119.2 ātmā hi janayaty eṣāṃ karmayogaṃ śarīriṇām //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 5.1 utpadyate pratītyemān itīme pratyayāḥ kila /
MMadhKār, 1, 5.1 utpadyate pratītyemān itīme pratyayāḥ kila /
MMadhKār, 1, 5.2 yāvannotpadyata ime tāvannāpratyayāḥ katham //
MMadhKār, 1, 8.1 anārambaṇa evāyaṃ san dharma upadiśyate /
MMadhKār, 1, 10.2 satīdam asmin bhavatītyetannaivopapadyate //
MMadhKār, 1, 10.2 satīdam asmin bhavatītyetannaivopapadyate //
MMadhKār, 6, 5.1 ekatve sahabhāvaścet syāt sahāyaṃ vināpi saḥ /
MMadhKār, 6, 5.2 pṛthaktve sahabhāvaścet syāt sahāyaṃ vināpi saḥ //
MMadhKār, 7, 7.1 ayam utpādyamānaste kāmam utpādayed imam /
MMadhKār, 7, 7.1 ayam utpādyamānaste kāmam utpādayed imam /
MMadhKār, 7, 7.2 yadīmam utpādayitum ajātaḥ śaknuyād ayam //
MMadhKār, 7, 7.2 yadīmam utpādayitum ajātaḥ śaknuyād ayam //
MMadhKār, 7, 13.1 anutpanno 'yam utpādaḥ svātmānaṃ janayet katham /
MMadhKār, 7, 15.1 utpadyamānam utpattāvidaṃ na kramate yadā /
MMadhKār, 7, 18.1 utpadyamānam utpādo yadi cotpādayatyayam /
MMadhKār, 8, 1.1 sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam /
MMadhKār, 9, 1.2 bhavanti yasya prāg ebhyaḥ so 'stītyeke vadantyuta //
MMadhKār, 9, 2.2 bhāvasya tasmāt prāg ebhyaḥ so 'sti bhāvo vyavasthitaḥ //
MMadhKār, 9, 11.2 na vidyate ced yasya sa na vidyanta imānyapi //
MMadhKār, 10, 4.2 kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā //
MMadhKār, 10, 11.2 athāpyapekṣate siddhastvapekṣāsya na yujyate //
MMadhKār, 12, 2.2 skandhān imān amī skandhāḥ sambhavanti pratītya hi //
MMadhKār, 12, 3.1 yadyamībhya ime 'nye syur ebhyo vāmī pare yadi /
MMadhKār, 12, 3.1 yadyamībhya ime 'nye syur ebhyo vāmī pare yadi /
MMadhKār, 12, 3.2 bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ //
MMadhKār, 25, 1.1 yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
MMadhKār, 25, 2.1 yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
Nyāyasūtra
NyāSū, 4, 2, 31.0 svapnaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ //
Pāśupatasūtra
PāśupSūtra, 1, 20.0 tato 'sya yogaḥ pravartate //
PāśupSūtra, 1, 21.0 darśanaśravaṇamananavijñānāni cāsya pravartante //
PāśupSūtra, 1, 27.0 sarve cāsya vaśyā bhavanti //
PāśupSūtra, 1, 31.0 sarve cāsya vadhyā bhavanti //
PāśupSūtra, 1, 39.0 atredaṃ brahma japet //
PāśupSūtra, 2, 21.0 atredaṃ brahma japet //
PāśupSūtra, 3, 20.0 atredaṃ brahma japet //
PāśupSūtra, 4, 16.0 sarvaviśiṣṭo'yaṃ panthāḥ //
PāśupSūtra, 4, 19.0 anena vidhinā rudrasamīpaṃ gatvā //
PāśupSūtra, 4, 21.0 atredaṃ brahma japet //
PāśupSūtra, 5, 40.0 atredaṃ brahma japet //
Rāmāyaṇa
Rām, Bā, 1, 2.1 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān /
Rām, Bā, 1, 30.1 pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ /
Rām, Bā, 1, 46.1 sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm /
Rām, Bā, 1, 75.2 cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati //
Rām, Bā, 1, 77.1 idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam /
Rām, Bā, 2, 5.1 akardamam idaṃ tīrthaṃ bharadvāja niśāmaya /
Rām, Bā, 2, 6.2 idam evāvagāhiṣye tamasātīrtham uttamam //
Rām, Bā, 2, 13.1 tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ /
Rām, Bā, 2, 13.2 niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt //
Rām, Bā, 2, 15.2 śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā //
Rām, Bā, 2, 15.2 śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā //
Rām, Bā, 2, 16.2 śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ //
Rām, Bā, 2, 28.1 śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ /
Rām, Bā, 2, 30.1 macchandād eva te brahman pravṛtteyaṃ sarasvatī /
Rām, Bā, 2, 38.1 tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ /
Rām, Bā, 2, 40.1 tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ /
Rām, Bā, 2, 41.1 udāravṛttārthapadair manoramais tadāsya rāmasya cakāra kīrtimān /
Rām, Bā, 4, 13.2 āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām //
Rām, Bā, 4, 20.1 āścaryam idam ākhyānaṃ muninā saṃprakīrtitam /
Rām, Bā, 4, 25.1 śrūyatām idam ākhyānam anayor devavarcasoḥ /
Rām, Bā, 4, 25.1 śrūyatām idam ākhyānam anayor devavarcasoḥ /
Rām, Bā, 4, 26.1 imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau /
Rām, Bā, 5, 1.1 sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā /
Rām, Bā, 5, 3.1 ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām /
Rām, Bā, 5, 4.1 tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ /
Rām, Bā, 8, 4.1 tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam /
Rām, Bā, 8, 5.1 etac chrutvā rahaḥ sūto rājānam idam abravīt /
Rām, Bā, 8, 5.2 ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ //
Rām, Bā, 8, 21.2 ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate //
Rām, Bā, 9, 1.1 sumantraś codito rājñā provācedaṃ vacas tadā /
Rām, Bā, 9, 2.1 romapādam uvācedaṃ sahāmātyaḥ purohitaḥ /
Rām, Bā, 9, 2.2 upāyo nirapāyo 'yam asmābhir abhicintitaḥ //
Rām, Bā, 9, 7.2 āśramasyāvidūre 'smin yatnaṃ kurvanti darśane //
Rām, Bā, 9, 17.2 idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ //
Rām, Bā, 9, 17.2 idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ //
Rām, Bā, 9, 17.2 idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ //
Rām, Bā, 9, 19.1 asmākam api mukhyāni phalānīmāni vai dvija /
Rām, Bā, 9, 25.2 upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ //
Rām, Bā, 9, 31.1 antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi /
Rām, Bā, 10, 3.2 kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati //
Rām, Bā, 10, 10.1 putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ /
Rām, Bā, 10, 18.2 saptāṣṭadivasān rājā rājānam idam abravīt //
Rām, Bā, 11, 7.2 idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 11, 12.2 yasya te dhārmikī buddhir iyaṃ putrārtham āgatā //
Rām, Bā, 11, 13.2 amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram //
Rām, Bā, 11, 16.1 śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā /
Rām, Bā, 11, 16.2 nāparādho bhavet kaṣṭo yady asmin kratusattame //
Rām, Bā, 12, 15.2 tataḥ sarve samāgamya vasiṣṭham idam abruvan //
Rām, Bā, 12, 30.1 tato vasiṣṭhaḥ suprīto rājānam idam abravīt /
Rām, Bā, 13, 2.2 aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ //
Rām, Bā, 14, 1.1 medhāvī tu tato dhyātvā sa kiṃcid idam uttamam /
Rām, Bā, 14, 12.2 hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ //
Rām, Bā, 14, 14.2 tasmāt sa mānuṣād vadhyo mṛtyur nānyo 'sya vidyate //
Rām, Bā, 15, 14.1 samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam /
Rām, Bā, 15, 16.1 atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt /
Rām, Bā, 15, 16.2 rājann arcayatā devān adya prāptam idaṃ tvayā //
Rām, Bā, 15, 17.1 idaṃ tu naraśārdūla pāyasaṃ devanirmitam /
Rām, Bā, 15, 24.1 so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt /
Rām, Bā, 15, 24.2 pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ //
Rām, Bā, 16, 1.2 uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam //
Rām, Bā, 17, 36.1 tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama /
Rām, Bā, 18, 5.1 vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau /
Rām, Bā, 18, 10.1 śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ /
Rām, Bā, 18, 14.2 vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ //
Rām, Bā, 19, 1.2 muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt //
Rām, Bā, 19, 2.2 na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ //
Rām, Bā, 19, 3.1 iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ /
Rām, Bā, 19, 3.2 anayā saṃvṛto gatvā yoddhāhaṃ tair niśācaraiḥ //
Rām, Bā, 19, 4.1 ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ /
Rām, Bā, 19, 10.2 duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi //
Rām, Bā, 20, 2.2 rāghavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ //
Rām, Bā, 20, 2.2 rāghavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ //
Rām, Bā, 20, 3.1 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam /
Rām, Bā, 22, 7.2 ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ //
Rām, Bā, 22, 8.1 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān /
Rām, Bā, 22, 8.1 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān /
Rām, Bā, 22, 9.2 abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ //
Rām, Bā, 22, 15.1 tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā /
Rām, Bā, 22, 15.1 tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā /
Rām, Bā, 23, 5.2 vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ //
Rām, Bā, 23, 7.2 brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ //
Rām, Bā, 23, 9.1 tasyāyam atulaḥ śabdo jāhnavīm abhivartate /
Rām, Bā, 23, 12.1 aho vanam idaṃ durgaṃ jhillikāgaṇanāditam /
Rām, Bā, 23, 14.2 saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam //
Rām, Bā, 23, 18.2 kalaśaiḥ snāpayāmāsur malaṃ cāsya pramocayan //
Rām, Bā, 23, 21.1 imau janapadau sphītau khyātiṃ loke gamiṣyataḥ /
Rām, Bā, 23, 26.1 imau janapadau nityaṃ vināśayati rāghava /
Rām, Bā, 23, 27.1 seyaṃ panthānam āvārya vasaty atyardhayojane /
Rām, Bā, 23, 28.1 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm /
Rām, Bā, 23, 28.2 manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ //
Rām, Bā, 23, 29.1 na hi kaścid imaṃ deśaṃ śaknoty āgantum īdṛśam /
Rām, Bā, 24, 6.1 dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ /
Rām, Bā, 24, 11.2 idaṃ rūpam apahāya dāruṇaṃ rūpam astu te //
Rām, Bā, 24, 16.2 adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate //
Rām, Bā, 25, 5.1 gobrāhmaṇahitārthāya deśasyāsya sukhāya ca /
Rām, Bā, 25, 10.2 bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca //
Rām, Bā, 25, 12.2 vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ //
Rām, Bā, 25, 17.2 toṣitāḥ karmaṇānena snehaṃ darśaya rāghave //
Rām, Bā, 25, 21.2 mūrdhni rāmam upāghrāya idaṃ vacanam abravīt //
Rām, Bā, 26, 23.2 ime sma paramodāra kiṃkarās tava rāghava //
Rām, Bā, 27, 11.2 ime sma naraśārdūla śādhi kiṃ karavāma te //
Rām, Bā, 27, 17.2 anayā tv avagacchāmi deśasya sukhavattayā //
Rām, Bā, 27, 18.1 sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam /
Rām, Bā, 28, 8.1 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati /
Rām, Bā, 28, 18.2 siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava //
Rām, Bā, 29, 18.1 imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ /
Rām, Bā, 29, 22.2 nirītikā diśo dṛṣṭvā kākutstham idam abravīt //
Rām, Bā, 29, 23.2 siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ //
Rām, Bā, 30, 4.1 imau svo muniśārdūla kiṃkarau samupasthitau /
Rām, Bā, 30, 9.1 nāsya devā na gandharvā nāsurā na ca rākṣasāḥ /
Rām, Bā, 30, 22.1 bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ /
Rām, Bā, 31, 13.2 dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt //
Rām, Bā, 31, 21.2 dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt //
Rām, Bā, 31, 22.1 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate /
Rām, Bā, 34, 3.2 gamanaṃ rocayāmāsa vākyaṃ cedam uvāca ha //
Rām, Bā, 34, 4.1 ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ /
Rām, Bā, 34, 5.1 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam /
Rām, Bā, 34, 14.1 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā /
Rām, Bā, 35, 2.1 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 35, 9.1 abhigamya surāḥ sarve praṇipatyedam abruvan /
Rām, Bā, 35, 9.2 devadeva mahādeva lokasyāsya hite rata /
Rām, Bā, 35, 11.2 rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi //
Rām, Bā, 35, 12.2 bāḍham ity abravīt sarvān punaś cedam uvāca ha //
Rām, Bā, 35, 14.1 yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam /
Rām, Bā, 35, 17.1 tato devāḥ punar idam ūcuś cātha hutāśanam /
Rām, Bā, 35, 20.1 atha śailasutā rāma tridaśān idam abravīt /
Rām, Bā, 36, 5.2 sāntvayan madhurair vākyais tridaśān idam abravīt //
Rām, Bā, 36, 7.1 iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ /
Rām, Bā, 36, 11.1 devakāryam idaṃ deva samādhatsva hutāśana /
Rām, Bā, 36, 12.2 garbhaṃ dhāraya vai devi devatānām idaṃ priyam //
Rām, Bā, 36, 16.1 athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ /
Rām, Bā, 36, 16.2 iha haimavate pāde garbho 'yaṃ saṃniveśyatām //
Rām, Bā, 36, 18.1 yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham /
Rām, Bā, 36, 24.2 daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ //
Rām, Bā, 37, 1.2 punar evāparaṃ vākyaṃ kākutstham idam abravīt //
Rām, Bā, 38, 2.1 śrotum icchāmi bhadraṃ te vistareṇa kathām imām /
Rām, Bā, 38, 9.1 ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate /
Rām, Bā, 38, 24.1 ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ /
Rām, Bā, 38, 25.2 ayaṃ yajñahano 'smākam anenāśvo 'panīyate //
Rām, Bā, 38, 25.2 ayaṃ yajñahano 'smākam anenāśvo 'panīyate //
Rām, Bā, 39, 2.1 yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ /
Rām, Bā, 39, 21.2 bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām //
Rām, Bā, 40, 17.2 mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ //
Rām, Bā, 40, 18.1 kapilenāprameyena dagdhā hīme mahābalāḥ /
Rām, Bā, 40, 18.2 salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam //
Rām, Bā, 40, 20.1 tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā /
Rām, Bā, 41, 18.1 gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām /
Rām, Bā, 41, 22.1 iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā /
Rām, Bā, 42, 2.2 umāpatiḥ paśupatī rājānam idam abravīt //
Rām, Bā, 42, 6.1 anena toṣitaś cāsīd atyarthaṃ raghunandana /
Rām, Bā, 43, 2.2 sarvalokaprabhur brahmā rājānam idam abravīt //
Rām, Bā, 43, 5.1 iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati /
Rām, Bā, 43, 13.2 anena ca bhavān prāpto dharmasyāyatanaṃ mahat //
Rām, Bā, 43, 20.2 idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā //
Rām, Bā, 44, 2.1 atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 44, 5.2 kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ /
Rām, Bā, 44, 5.3 imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava //
Rām, Bā, 44, 11.1 kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune /
Rām, Bā, 44, 13.2 asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava //
Rām, Bā, 45, 1.2 mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt //
Rām, Bā, 46, 2.1 mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ /
Rām, Bā, 46, 3.2 marutāṃ sapta saptānāṃ sthānapālā bhavantv ime //
Rām, Bā, 46, 4.1 vātaskandhā ime sapta carantu divi putrakāḥ /
Rām, Bā, 46, 17.1 tasya putro mahātejāḥ sampraty eṣa purīm imām /
Rām, Bā, 47, 2.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 47, 5.1 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram /
Rām, Bā, 47, 12.1 śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam /
Rām, Bā, 47, 12.2 śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ //
Rām, Bā, 47, 17.2 muniveṣadharo 'halyām idaṃ vacanam abravīt //
Rām, Bā, 47, 21.1 indras tu prahasan vākyam ahalyām idam abravīt /
Rām, Bā, 47, 26.2 akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati //
Rām, Bā, 47, 29.2 adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi //
Rām, Bā, 47, 32.2 imam āśramam utsṛjya siddhacāraṇasevite /
Rām, Bā, 48, 2.2 krodham utpādya hi mayā surakāryam idaṃ kṛtam //
Rām, Bā, 48, 3.2 śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā //
Rām, Bā, 48, 6.1 ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ /
Rām, Bā, 49, 10.2 āsane bhagavān āstāṃ sahaibhir munisattamaiḥ //
Rām, Bā, 49, 17.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 49, 20.2 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram //
Rām, Bā, 51, 2.2 āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha //
Rām, Bā, 51, 12.2 viśvāmitram idaṃ vākyam uvāca prahasann iva //
Rām, Bā, 51, 13.1 ātithyaṃ kartum icchāmi balasyāsya mahābala /
Rām, Bā, 51, 21.2 sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham /
Rām, Bā, 52, 7.2 yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt //
Rām, Bā, 52, 13.1 asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca /
Rām, Bā, 53, 1.2 tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata //
Rām, Bā, 53, 7.1 śabalā sā rudantī ca krośantī cedam abravīt /
Rām, Bā, 53, 9.1 evam uktas tu brahmarṣir idaṃ vacanam abravīt /
Rām, Bā, 53, 12.1 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā /
Rām, Bā, 54, 15.2 praṇipatya mahādevam idaṃ vacanam abravīt //
Rām, Bā, 54, 26.2 viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt //
Rām, Bā, 55, 2.1 vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt /
Rām, Bā, 55, 22.1 viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt /
Rām, Bā, 56, 3.1 athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ /
Rām, Bā, 56, 5.2 anena tapasā tvāṃ hi rājarṣir iti vidmahe //
Rām, Bā, 56, 7.2 duḥkhena mahatāviṣṭaḥ samanyur idam abravīt //
Rām, Bā, 57, 1.2 ṛṣiputraśataṃ rāma rājānam idam abravīt //
Rām, Bā, 57, 6.2 sa rājā punar evaitān idaṃ vacanam abravīt //
Rām, Bā, 57, 10.2 prādravan sahitā rāma paurā ye 'syānugāminaḥ //
Rām, Bā, 57, 13.2 idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam //
Rām, Bā, 58, 4.1 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate /
Rām, Bā, 58, 4.2 anena saha rūpeṇa saśarīro gamiṣyasi //
Rām, Bā, 58, 17.2 krodhasaṃraktanayanaḥ saroṣam idam abravīt //
Rām, Bā, 58, 20.2 vikṛtāś ca virūpāś ca lokān anucarantv imān //
Rām, Bā, 59, 2.1 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ /
Rām, Bā, 59, 2.3 svenānena śarīreṇa devalokajigīṣayā //
Rām, Bā, 59, 3.1 yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati /
Rām, Bā, 59, 5.1 ayaṃ kuśikadāyādo muniḥ paramakopanaḥ /
Rām, Bā, 59, 12.1 sruvam udyamya sakrodhas triśaṅkum idam abravīt /
Rām, Bā, 59, 16.2 saha sarvaiḥ suragaṇair idaṃ vacanam abravīt //
Rām, Bā, 59, 24.1 ayaṃ rājā mahābhāga guruśāpaparikṣataḥ /
Rām, Bā, 59, 26.1 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ /
Rām, Bā, 59, 27.1 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ /
Rām, Bā, 60, 2.1 mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam /
Rām, Bā, 60, 6.2 pranaṣṭe tu paśau vipro rājānam idam abravīt //
Rām, Bā, 60, 12.3 pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ //
Rām, Bā, 61, 3.2 papātāṅke mune rāma vākyaṃ cedam uvāca ha //
Rām, Bā, 61, 7.2 sāntvayitvā bahuvidhaṃ putrān idam uvāca ha //
Rām, Bā, 61, 8.2 paralokahitārthāya tasya kālo 'yam āgataḥ //
Rām, Bā, 61, 9.1 ayaṃ munisuto bālo mattaḥ śaraṇam icchati /
Rām, Bā, 61, 9.2 asya jīvitamātreṇa priyaṃ kuruta putrakāḥ //
Rām, Bā, 61, 12.2 sābhimānaṃ naraśreṣṭha salīlam idam abruvan //
Rām, Bā, 61, 15.1 niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam /
Rām, Bā, 61, 19.1 ime tu gāthe dve divye gāyethā muniputraka /
Rām, Bā, 61, 19.2 ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi //
Rām, Bā, 62, 6.1 dṛṣṭvā kandarpavaśago munis tām idam abravīt /
Rām, Bā, 62, 11.2 kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ //
Rām, Bā, 62, 16.2 maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ //
Rām, Bā, 63, 1.1 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā /
Rām, Bā, 63, 3.1 ayaṃ surapate ghoro viśvāmitro mahāmuniḥ /
Rām, Bā, 64, 6.1 na hy asya vṛjinaṃ kiṃcid dṛśyate sūkṣmam apy atha /
Rām, Bā, 64, 6.2 na dīyate yadi tv asya manasā yad abhīpsitam /
Rām, Bā, 64, 9.2 devarājye cikīrṣeta dīyatām asya yan matam //
Rām, Bā, 64, 15.3 yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ //
Rām, Bā, 64, 19.2 evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā //
Rām, Bā, 65, 5.1 putrau daśarathasyemau kṣatriyau lokaviśrutau /
Rām, Bā, 65, 6.2 darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ //
Rām, Bā, 65, 7.2 śrūyatām asya dhanuṣo yad artham iha tiṣṭhati //
Rām, Bā, 65, 8.2 nyāso 'yaṃ tasya bhagavan haste datto mahātmanā //
Rām, Bā, 65, 9.2 rudras tu tridaśān roṣāt salilam idam abravīt //
Rām, Bā, 65, 15.2 vīryaśulketi me kanyā sthāpiteyam ayonijā //
Rām, Bā, 65, 27.1 yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune /
Rām, Bā, 66, 6.1 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ /
Rām, Bā, 66, 8.1 idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam /
Rām, Bā, 66, 10.1 kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe /
Rām, Bā, 66, 11.2 darśayaitan mahābhāga anayo rājaputrayoḥ //
Rām, Bā, 66, 14.1 idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā /
Rām, Bā, 66, 21.2 atyadbhutam acintyaṃ ca atarkitam idaṃ mayā //
Rām, Bā, 67, 6.2 kauśikānumate vākyaṃ bhavantam idam abravīt //
Rām, Bā, 67, 8.1 seyaṃ mama sutā rājan viśvāmitrapuraḥsaraiḥ /
Rām, Bā, 67, 10.1 asmai deyā mayā sītā vīryaśulkā mahātmane /
Rām, Bā, 68, 1.2 rājā daśaratho hṛṣṭaḥ sumantram idam abravīt //
Rām, Bā, 69, 4.2 prītiṃ so 'pi mahātejā imāṃ bhoktā mayā saha //
Rām, Bā, 69, 10.2 dadarśa śirasā cainam abhivādyedam abravīt //
Rām, Bā, 69, 13.2 vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt //
Rām, Bā, 71, 2.2 ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaścana //
Rām, Bā, 71, 5.2 asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi /
Rām, Bā, 71, 7.1 putrā daśarathasyeme rūpayauvanaśālinaḥ /
Rām, Bā, 71, 10.2 evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime /
Rām, Bā, 71, 14.2 imāny āsanamukhyāni āsātāṃ munipuṃgavau //
Rām, Bā, 71, 15.1 yathā daśarathasyeyaṃ tathāyodhyā purī mama /
Rām, Bā, 72, 2.2 dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt //
Rām, Bā, 72, 13.2 svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava //
Rām, Bā, 72, 15.1 sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣṭhitaḥ /
Rām, Bā, 72, 17.2 iyaṃ sītā mama sutā sahadharmacarī tava /
Rām, Bā, 73, 10.3 kim idaṃ hṛdayotkampi mano mama viṣīdati //
Rām, Bā, 73, 11.2 uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam //
Rām, Bā, 73, 12.2 mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam //
Rām, Bā, 73, 20.3 kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam //
Rām, Bā, 74, 3.1 tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ /
Rām, Bā, 74, 4.1 tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe /
Rām, Bā, 74, 4.2 dvaṃdvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava //
Rām, Bā, 74, 11.1 ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute /
Rām, Bā, 74, 13.1 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ /
Rām, Bā, 74, 13.2 samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam //
Rām, Bā, 74, 21.1 idaṃ ca vaiṣṇavaṃ rāma dhanuḥ parapuraṃjayam /
Rām, Bā, 74, 27.1 tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat /
Rām, Bā, 75, 7.1 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān /
Rām, Bā, 75, 8.1 na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ /
Rām, Bā, 75, 15.1 tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava /
Rām, Bā, 75, 17.2 dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa //
Rām, Bā, 75, 19.1 na ceyaṃ mama kākutstha vrīḍā bhavitum arhati /
Rām, Ay, 1, 2.1 ayaṃ kekayarājasya putro vasati putraka /
Rām, Ay, 1, 29.1 eṣā hy asya parā prītir hṛdi samparivartate /
Rām, Ay, 1, 32.1 mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam /
Rām, Ay, 1, 32.2 anena vayasā dṛṣṭvā yathā svargam avāpnuyām //
Rām, Ay, 2, 1.2 hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ //
Rām, Ay, 2, 5.1 idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam /
Rām, Ay, 2, 5.2 pāṇḍur asyātapatrasya chāyāyāṃ jaritaṃ mayā //
Rām, Ay, 2, 6.2 jīrṇasyāsya śarīrasya viśrāntim abhirocaye //
Rām, Ay, 2, 8.2 saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān //
Rām, Ay, 2, 12.1 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm /
Rām, Ay, 2, 12.1 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm /
Rām, Ay, 2, 16.2 ajānann iva jijñāsur idaṃ vacanam abravīt //
Rām, Ay, 2, 23.1 tenāsyehātulā kīrtir yaśas tejaś ca vardhate /
Rām, Ay, 3, 3.1 iti pratyarcya tān rājā brāhmaṇān idam abravīt /
Rām, Ay, 3, 4.1 caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ /
Rām, Ay, 3, 22.2 uvācedaṃ vaco rājā devendram iva kaśyapaḥ //
Rām, Ay, 3, 24.1 tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ /
Rām, Ay, 4, 11.2 pradiśya cāsmai ruciram āsanaṃ punar abravīt //
Rām, Ay, 4, 23.1 tasmāt tvayādya vratinā niśeyaṃ niyatātmanā /
Rām, Ay, 4, 34.2 uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā //
Rām, Ay, 4, 36.1 sītayāpy upavastavyā rajanīyaṃ mayā saha /
Rām, Ay, 4, 38.2 harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata //
Rām, Ay, 4, 41.2 yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati //
Rām, Ay, 4, 42.1 ity evam ukto mātredaṃ rāmo bhāratam abravīt /
Rām, Ay, 4, 43.1 lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām /
Rām, Ay, 4, 43.2 dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā //
Rām, Ay, 5, 1.2 purohitaṃ samāhūya vasiṣṭham idam abravīt //
Rām, Ay, 6, 21.1 aho mahātmā rājāyam ikṣvākukulanandanaḥ /
Rām, Ay, 7, 5.2 atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me /
Rām, Ay, 7, 9.2 śayānām etya kaikeyīm idaṃ vacanam abravīt //
Rām, Ay, 7, 28.2 kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam //
Rām, Ay, 7, 29.1 idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam /
Rām, Ay, 8, 1.2 uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā //
Rām, Ay, 8, 2.1 harṣaṃ kim idam asthāne kṛtavaty asi bāliśe /
Rām, Ay, 8, 11.2 dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt //
Rām, Ay, 9, 1.2 dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt //
Rām, Ay, 9, 3.1 idaṃ tv idānīṃ saṃpaśya kenopāyena manthare /
Rām, Ay, 9, 4.2 rāmārtham upahiṃsantī kaikeyīm idam abravīt //
Rām, Ay, 9, 6.2 kiṃcid utthāya śayanāt svāstīrṇād idam abravīt //
Rām, Ay, 9, 22.2 vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam //
Rām, Ay, 9, 27.2 hṛṣṭā pratītā kaikeyī mantharām idam abravīt //
Rām, Ay, 9, 34.1 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam /
Rām, Ay, 9, 40.1 iti praśasyamānā sā kaikeyīm idam abravīt /
Rām, Ay, 9, 44.2 saṃviśya bhūmau kaikeyī mantharām idam abravīt //
Rām, Ay, 10, 5.2 kāmī kamalapattrākṣīm uvāca vanitām idam //
Rām, Ay, 10, 7.1 yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu /
Rām, Ay, 10, 25.2 tataḥ param uvācedaṃ varadaṃ kāmamohitam //
Rām, Ay, 10, 27.2 anenaivābhiṣekeṇa bharato me 'bhiṣicyatām //
Rām, Ay, 10, 33.1 nṛśaṃse duṣṭacāritre kulasyāsya vināśini /
Rām, Ay, 11, 3.2 mama cemaṃ varaṃ kasmād vidhārayitum icchasi //
Rām, Ay, 11, 10.1 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ /
Rām, Ay, 11, 11.2 prasādayāmāsa punaḥ kaikeyīṃ cedam abravīt //
Rām, Ay, 11, 13.1 śūnyena khalu suśroṇi mayedaṃ samudāhṛtam /
Rām, Ay, 12, 1.2 viveṣṭamānam udīkṣya saikṣvākam idam abravīt //
Rām, Ay, 12, 2.1 pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam /
Rām, Ay, 12, 7.1 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi /
Rām, Ay, 12, 10.2 kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt //
Rām, Ay, 12, 13.1 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam /
Rām, Ay, 12, 15.2 rājā pracodito 'bhīkṣṇaṃ kaikeyīm idam abravīt //
Rām, Ay, 13, 15.2 abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ //
Rām, Ay, 13, 16.1 ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham /
Rām, Ay, 13, 20.2 pratibudhya tato rājā idaṃ vacanam abravīt //
Rām, Ay, 14, 10.2 rājaputram uvācedaṃ sumantro rājasatkṛtaḥ //
Rām, Ay, 14, 12.2 tataḥ saṃmānayāmāsa sītām idam uvāca ha //
Rām, Ay, 14, 25.2 ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā /
Rām, Ay, 14, 25.3 lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya //
Rām, Ay, 14, 25.3 lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya //
Rām, Ay, 16, 16.2 ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ //
Rām, Ay, 16, 17.2 kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe //
Rām, Ay, 16, 23.2 ātmānaṃ ca naraśreṣṭha mama vākyam idaṃ śṛṇu //
Rām, Ay, 16, 25.2 abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa //
Rām, Ay, 16, 26.1 bharataḥ kosalapure praśāstu vasudhām imām /
Rām, Ay, 16, 27.2 śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt //
Rām, Ay, 16, 29.1 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ /
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 16, 42.1 yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran /
Rām, Ay, 16, 58.1 na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati /
Rām, Ay, 17, 10.2 kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ //
Rām, Ay, 17, 14.2 idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca //
Rām, Ay, 17, 28.1 sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate /
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ay, 17, 31.1 idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi /
Rām, Ay, 18, 4.1 nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham /
Rām, Ay, 18, 5.2 amitro 'pi nirasto 'pi yo 'sya doṣam udāharet //
Rām, Ay, 18, 7.1 tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ /
Rām, Ay, 18, 8.1 yāvad eva na jānāti kaścid artham imaṃ naraḥ /
Rām, Ay, 18, 10.1 nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha /
Rām, Ay, 18, 11.1 bharatasyātha pakṣyo vā yo vāsya hitam icchati /
Rām, Ay, 18, 30.2 pūrvair ayam abhipreto gato mārgo 'nugamyate //
Rām, Ay, 19, 2.2 uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān //
Rām, Ay, 19, 8.1 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte /
Rām, Ay, 19, 12.1 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam /
Rām, Ay, 19, 14.2 yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet //
Rām, Ay, 19, 22.1 na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā /
Rām, Ay, 20, 5.2 asthāne sambhramo yasya jāto vai sumahān ayam //
Rām, Ay, 20, 9.2 yeneyam āgatā dvaidhaṃ tava buddhir mahīpate /
Rām, Ay, 20, 25.1 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me /
Rām, Ay, 20, 34.1 anurūpāv imau bāhū rāma karma kariṣyataḥ /
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 21, 3.2 kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam //
Rām, Ay, 21, 14.1 imāni tu mahāraṇye vihṛtya nava pañca ca /
Rām, Ay, 21, 16.1 āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam /
Rām, Ay, 23, 7.2 āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho //
Rām, Ay, 23, 17.1 abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava /
Rām, Ay, 23, 19.2 śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama //
Rām, Ay, 23, 21.1 tayādya mama sajje 'sminn abhiṣeke nṛpodyate /
Rām, Ay, 23, 34.2 yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama //
Rām, Ay, 24, 1.2 praṇayād eva saṃkruddhā bhartāram idam abravīt //
Rām, Ay, 25, 15.2 na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā //
Rām, Ay, 26, 1.2 prasaktāśrumukhī mandam idaṃ vacanam abravīt //
Rām, Ay, 26, 9.2 kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ //
Rām, Ay, 26, 17.1 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām /
Rām, Ay, 27, 1.2 vanavāsanimittāya bhartāram idam abravīt //
Rām, Ay, 27, 4.1 anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati /
Rām, Ay, 27, 20.1 idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe /
Rām, Ay, 28, 4.1 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā /
Rām, Ay, 28, 11.1 rāmas tv anena vākyena suprītaḥ pratyuvāca tam /
Rām, Ay, 28, 18.1 ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam /
Rām, Ay, 29, 11.2 saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram //
Rām, Ay, 29, 19.1 lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama /
Rām, Ay, 29, 20.2 uvācedaṃ dhanādhyakṣaṃ dhanam ānīyatām iti /
Rām, Ay, 29, 20.3 tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ //
Rām, Ay, 29, 26.2 manyur na khalu kartavyaḥ parihāso hy ayaṃ mama //
Rām, Ay, 30, 11.2 kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam //
Rām, Ay, 30, 14.1 pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ /
Rām, Ay, 30, 21.2 śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam //
Rām, Ay, 31, 3.1 ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ /
Rām, Ay, 31, 27.2 mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm /
Rām, Ay, 31, 30.1 iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā /
Rām, Ay, 31, 34.1 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
Rām, Ay, 32, 1.2 sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ //
Rām, Ay, 32, 12.1 kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt /
Rām, Ay, 32, 12.3 asamañja iti khyātaṃ tathāyaṃ gantum arhati //
Rām, Ay, 32, 14.2 śucir bahumato rājñaḥ kaikeyīm idam abravīt //
Rām, Ay, 32, 17.1 tān uvāca tato rājā kiṃnimittam idaṃ bhayam /
Rām, Ay, 32, 21.2 śokopahatayā vācā kaikeyīm idam abravīt //
Rām, Ay, 33, 10.2 gandharvarājapratimaṃ bhartāram idam abravīt /
Rām, Ay, 33, 14.1 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt /
Rām, Ay, 33, 15.2 kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ //
Rām, Ay, 33, 16.2 avākśirasam āsīnam idaṃ vacanam abravīt //
Rām, Ay, 33, 17.1 iyaṃ dhārmika kausalyā mama mātā yaśasvinī /
Rām, Ay, 33, 19.1 imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi /
Rām, Ay, 34, 4.2 prāṇino hiṃsitā vāpi tasmād idam upasthitam //
Rām, Ay, 34, 7.1 ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ /
Rām, Ay, 34, 7.2 svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām //
Rām, Ay, 34, 9.2 netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt //
Rām, Ay, 34, 20.1 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ /
Rām, Ay, 34, 22.2 kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā //
Rām, Ay, 34, 33.2 dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ //
Rām, Ay, 35, 7.1 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam /
Rām, Ay, 35, 7.1 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam /
Rām, Ay, 36, 2.1 anāthasya janasyāsya durbalasya tapasvinaḥ /
Rām, Ay, 36, 5.2 paritrātā janasyāsya jagataḥ kva nu gacchati //
Rām, Ay, 37, 2.2 tāvad vyavardhatevāsya dharaṇyāṃ putradarśane //
Rām, Ay, 37, 3.1 na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ /
Rām, Ay, 37, 4.2 vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā //
Rām, Ay, 37, 8.2 anujānāmi tat sarvam asmiṃl loke paratra ca //
Rām, Ay, 37, 9.1 bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam /
Rām, Ay, 38, 20.1 ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ /
Rām, Ay, 38, 20.2 mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ //
Rām, Ay, 39, 1.2 idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt //
Rām, Ay, 39, 5.1 vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ /
Rām, Ay, 40, 13.2 vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ //
Rām, Ay, 40, 18.2 ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ //
Rām, Ay, 40, 21.2 ebhiś chāyāṃ kariṣyāmaḥ svaiś chattrair vājapeyikaiḥ //
Rām, Ay, 41, 1.2 sītām udvīkṣya saumitrim idaṃ vacanam abravīt //
Rām, Ay, 41, 2.1 iyam adya niśā pūrvā saumitre prasthitā vanam /
Rām, Ay, 41, 8.1 adbhir eva tu saumitre vatsyāmy adya niśām imām /
Rām, Ay, 41, 32.2 kim idaṃ kiṃ kariṣyāmo daivenopahatā iti //
Rām, Ay, 42, 14.3 sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam //
Rām, Ay, 42, 16.2 sītā nārījanasyāsya yogakṣemaṃ kariṣyati //
Rām, Ay, 42, 17.1 ko nv anenāpratītena sotkaṇṭhitajanena ca /
Rām, Ay, 44, 5.1 avidūrād ayaṃ nadyā bahupuṣpapravālavān /
Rām, Ay, 44, 12.2 yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te //
Rām, Ay, 44, 13.2 arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha //
Rām, Ay, 44, 14.1 svāgataṃ te mahābāho taveyam akhilā mahī /
Rām, Ay, 44, 15.1 bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam /
Rām, Ay, 44, 19.1 yat tv idaṃ bhavatā kiṃcit prītyā samupakalpitam /
Rām, Ay, 44, 27.1 tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ /
Rām, Ay, 45, 2.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 45, 2.2 pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham //
Rām, Ay, 45, 3.1 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 45, 5.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 45, 5.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 45, 7.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 45, 12.1 asmin pravrajito rājā na ciraṃ vartayiṣyati /
Rām, Ay, 45, 14.2 nāśaṃse yadi jīvanti sarve te śarvarīm imām //
Rām, Ay, 45, 22.2 nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi //
Rām, Ay, 46, 2.1 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā /
Rām, Ay, 46, 8.2 sumantraḥ puruṣavyāghram aikṣvākam idam abravīt //
Rām, Ay, 46, 9.1 nātikrāntam idaṃ loke puruṣeṇeha kenacit /
Rām, Ay, 46, 18.2 yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate //
Rām, Ay, 46, 20.2 brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ //
Rām, Ay, 46, 33.1 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham /
Rām, Ay, 46, 37.2 katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ //
Rām, Ay, 46, 45.1 ime cāpi hayā vīra yadi te vanavāsinaḥ /
Rām, Ay, 46, 46.2 yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ //
Rām, Ay, 46, 49.2 rāmo bhṛtyānukampī tu sumantram idam abravīt //
Rām, Ay, 46, 61.2 titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt //
Rām, Ay, 46, 62.1 āroha tvaṃ naravyāghra sthitāṃ nāvam imāṃ śanaiḥ /
Rām, Ay, 46, 67.2 vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt //
Rām, Ay, 46, 68.1 putro daśarathasyāyaṃ mahārājasya dhīmataḥ /
Rām, Ay, 46, 71.2 bhāryā codadhirājasya loke 'smin sampradṛśyase //
Rām, Ay, 47, 2.1 adyeyaṃ prathamā rātrir yātā janapadād bahiḥ /
Rām, Ay, 47, 4.1 rātriṃ kathaṃcid evemāṃ saumitre vartayāmahe /
Rām, Ay, 47, 5.2 imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ //
Rām, Ay, 47, 9.1 idaṃ vyasanam ālokya rājñaś ca mativibhramam /
Rām, Ay, 47, 30.1 naitad aupayikaṃ rāma yad idaṃ paritapyase /
Rām, Ay, 48, 13.1 bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā /
Rām, Ay, 48, 14.2 ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ //
Rām, Ay, 48, 18.2 bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā //
Rām, Ay, 48, 19.2 śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam //
Rām, Ay, 48, 20.1 avakāśo vivikto 'yaṃ mahānadyoḥ samāgame /
Rām, Ay, 48, 22.3 anena kāraṇenāham iha vāsaṃ na rocaye //
Rām, Ay, 48, 34.1 rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam /
Rām, Ay, 50, 5.2 sītāṃ kamalapattrākṣīm idaṃ vacanam abravīt //
Rām, Ay, 50, 10.2 citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim //
Rām, Ay, 50, 12.2 ayaṃ vāso bhavet tāvad atra saumya ramemahi //
Rām, Ay, 50, 15.1 śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt /
Rām, Ay, 50, 18.1 ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇamṛgo yathā /
Rām, Ay, 51, 12.1 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham /
Rām, Ay, 51, 24.2 utthāpayāmāsa tadā vacanaṃ cedam abravīt //
Rām, Ay, 51, 25.1 imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ /
Rām, Ay, 51, 26.1 adyemam anayaṃ kṛtvā vyapatrapasi rāghava /
Rām, Ay, 52, 18.2 kenāyam aparādhena rājaputro vivāsitaḥ //
Rām, Ay, 52, 22.2 sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā //
Rām, Ay, 53, 14.2 bāṣpopahatayā rājā taṃ sūtam idam abravīt //
Rām, Ay, 53, 16.2 mayāyam arthaḥ sammohāt strīhetoḥ sahasā kṛtaḥ //
Rām, Ay, 53, 17.1 bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat /
Rām, Ay, 53, 17.2 kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā //
Rām, Ay, 53, 23.2 imām avasthām āpanno neha paśyāmi rāghavam //
Rām, Ay, 53, 24.3 dustaro jīvatā devi mayāyaṃ śokasāgaraḥ //
Rām, Ay, 54, 4.2 idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt //
Rām, Ay, 54, 8.1 nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye /
Rām, Ay, 54, 11.1 tadgataṃ hṛdayaṃ hy asyās tadadhīnaṃ ca jīvitam /
Rām, Ay, 54, 18.2 idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam //
Rām, Ay, 55, 1.2 kausalyā rudatī svārtā bhartāram idam abravīt //
Rām, Ay, 55, 9.2 apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā //
Rām, Ay, 55, 14.1 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva /
Rām, Ay, 55, 20.1 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca /
Rām, Ay, 55, 21.1 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
Rām, Ay, 56, 2.2 yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā //
Rām, Ay, 56, 4.1 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ /
Rām, Ay, 56, 15.1 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate /
Rām, Ay, 57, 3.3 kausalyāṃ putraśokārtām idaṃ vacanam abravīt //
Rām, Ay, 57, 8.2 kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam /
Rām, Ay, 57, 8.3 tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam //
Rām, Ay, 57, 21.2 ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā //
Rām, Ay, 57, 23.1 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ /
Rām, Ay, 57, 35.1 iyam ekapadī rājan yato me pitur āśramaḥ /
Rām, Ay, 58, 6.1 yannimittam idaṃ tāta salile krīḍitaṃ tvayā /
Rām, Ay, 58, 6.2 utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam //
Rām, Ay, 58, 11.2 sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam //
Rām, Ay, 58, 13.2 dvipo 'yam iti matvā hi bāṇenābhihato mayā //
Rām, Ay, 58, 21.1 ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi /
Rām, Ay, 58, 25.2 nipetatuḥ śarīre 'sya pitā cāsyedam abravīt //
Rām, Ay, 58, 25.2 nipetatuḥ śarīre 'sya pitā cāsyedam abravīt //
Rām, Ay, 58, 25.2 nipetatuḥ śarīre 'sya pitā cāsyedam abravīt //
Rām, Ay, 58, 30.1 imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm /
Rām, Ay, 58, 33.2 kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam //
Rām, Ay, 58, 38.3 na hi tv asmin kule jāto gacchaty akuśalāṃ gatim //
Rām, Ay, 58, 39.2 tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā //
Rām, Ay, 58, 55.1 ayam ātmabhavaḥ śoko mām anātham acetanam /
Rām, Ay, 60, 14.2 hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan //
Rām, Ay, 61, 4.2 asmin pañcatvam āpanne putraśokena pārthive //
Rām, Ay, 61, 10.2 idam atyāhitaṃ cānyat kutaḥ satyam arājake //
Rām, Ay, 61, 23.1 aho tama ivedaṃ syān na prajñāyeta kiṃcana /
Rām, Ay, 62, 1.2 mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ //
Rām, Ay, 62, 6.2 tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama //
Rām, Ay, 62, 8.1 mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam /
Rām, Ay, 62, 8.1 mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam /
Rām, Ay, 62, 8.2 bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam //
Rām, Ay, 63, 1.2 bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ //
Rām, Ay, 63, 15.1 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām /
Rām, Ay, 63, 18.1 imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā /
Rām, Ay, 64, 10.2 ūcuḥ sampraśritaṃ vākyam idaṃ taṃ bharataṃ tadā /
Rām, Ay, 64, 20.2 kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau //
Rām, Ay, 65, 27.1 bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ /
Rām, Ay, 66, 11.1 śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ /
Rām, Ay, 66, 11.2 na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me //
Rām, Ay, 66, 17.2 tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā //
Rām, Ay, 66, 18.2 utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt //
Rām, Ay, 66, 20.2 jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ //
Rām, Ay, 66, 22.1 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama /
Rām, Ay, 66, 30.1 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava /
Rām, Ay, 66, 34.2 mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā //
Rām, Ay, 66, 39.1 athāsya capalā mātā tat svakarma yathātatham /
Rām, Ay, 66, 44.2 tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam //
Rām, Ay, 67, 1.2 bharato duḥkhasaṃtapta idaṃ vacanam abravīt //
Rām, Ay, 67, 10.2 tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam //
Rām, Ay, 67, 13.1 so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam /
Rām, Ay, 68, 4.1 bhrūṇahatyām asi prāptā kulasyāsya vināśanāt /
Rām, Ay, 68, 25.1 ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā /
Rām, Ay, 68, 26.1 ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām /
Rām, Ay, 69, 1.2 kausalyā śabdam ājñāya sumitrām idam abravīt //
Rām, Ay, 69, 6.1 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā /
Rām, Ay, 69, 6.2 idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam /
Rām, Ay, 69, 11.1 idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam /
Rām, Ay, 69, 12.2 kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām //
Rām, Ay, 69, 16.2 adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 16.2 adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 18.2 adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 18.2 adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 31.1 mama duḥkham idaṃ putra bhūyaḥ samupajāyate /
Rām, Ay, 70, 7.1 kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam /
Rām, Ay, 70, 8.1 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure /
Rām, Ay, 70, 11.1 pretakāryāṇi yāny asya kartavyāni viśāṃpateḥ /
Rām, Ay, 71, 5.2 citāmūle pitur vākyam idam āha suduḥkhitaḥ //
Rām, Ay, 71, 21.1 tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ /
Rām, Ay, 72, 1.2 bharataṃ śokasaṃtaptam idaṃ vacanam abravīt //
Rām, Ay, 72, 8.2 seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati //
Rām, Ay, 72, 10.2 yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām //
Rām, Ay, 72, 13.2 yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati //
Rām, Ay, 72, 20.1 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt /
Rām, Ay, 72, 21.1 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm /
Rām, Ay, 72, 22.1 imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ /
Rām, Ay, 73, 4.1 ābhiṣecanikaṃ sarvam idam ādāya rāghava /
Rām, Ay, 73, 12.1 na sakāmāṃ kariṣyāmi svām imāṃ mātṛgandhinīm /
Rām, Ay, 73, 17.1 ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ /
Rām, Ay, 75, 4.2 nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt //
Rām, Ay, 76, 3.2 idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt //
Rām, Ay, 76, 19.2 samīpastham uvācedaṃ sumantraṃ mantrakovidam //
Rām, Ay, 78, 2.1 mahatīyam ataḥ senā sāgarābhā pradṛśyate /
Rām, Ay, 78, 2.2 nāsyāntam avagacchāmi manasāpi vicintayan //
Rām, Ay, 78, 8.2 seyaṃ svastimayī senā gaṅgām adya tariṣyati //
Rām, Ay, 78, 15.1 niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam /
Rām, Ay, 78, 17.1 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm /
Rām, Ay, 79, 4.2 gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ //
Rām, Ay, 79, 7.2 iyaṃ te mahatī senā śaṅkāṃ janayatīva me //
Rām, Ay, 80, 3.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 80, 3.2 pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana //
Rām, Ay, 80, 4.1 ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 80, 6.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 80, 6.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 80, 8.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 80, 13.1 asmin pravrājite rājā na ciraṃ vartayiṣyati /
Rām, Ay, 80, 15.2 nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām //
Rām, Ay, 80, 22.2 nivṛtte samaye hy asmin sukhitāḥ praviśemahi //
Rām, Ay, 80, 24.2 asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā //
Rām, Ay, 81, 8.2 adya rājakulasyāsya tvadadhīnaṃ hi jīvitam //
Rām, Ay, 81, 11.2 kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt //
Rām, Ay, 81, 21.1 etat tad iṅgudīmūlam idam eva ca tat tṛṇam /
Rām, Ay, 81, 22.2 mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam //
Rām, Ay, 82, 2.2 śarvarī śayitā bhūmāv idam asya vimarditam //
Rām, Ay, 82, 2.2 śarvarī śayitā bhūmāv idam asya vimarditam //
Rām, Ay, 82, 9.1 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā /
Rām, Ay, 82, 9.2 muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ //
Rām, Ay, 82, 12.1 iyaṃ śayyā mama bhrātur idaṃ hi parivartitam /
Rām, Ay, 82, 12.1 iyaṃ śayyā mama bhrātur idaṃ hi parivartitam /
Rām, Ay, 82, 13.1 manye sābharaṇā suptā sītāsmiñ śayane tadā /
Rām, Ay, 82, 24.2 taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati //
Rām, Ay, 82, 26.2 api me devatāḥ kuryur imaṃ satyaṃ manoratham //
Rām, Ay, 83, 1.2 bharataḥ kālyam utthāya śatrughnam idam abravīt //
Rām, Ay, 83, 6.2 rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt //
Rām, Ay, 84, 9.2 bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt //
Rām, Ay, 85, 2.1 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam /
Rām, Ay, 85, 6.1 bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam /
Rām, Ay, 85, 57.2 bharatasyānuyātāraḥ svargo 'yam iti cābruvan //
Rām, Ay, 86, 20.1 yām imāṃ bhagavan dīnāṃ śokānaśanakarśitām /
Rām, Ay, 86, 22.1 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ /
Rām, Ay, 86, 27.2 pratyuvāca mahābuddhir idaṃ vacanam arthavat //
Rām, Ay, 87, 8.1 ayaṃ giriś citrakūṭas tathā mandākinī nadī /
Rām, Ay, 87, 14.1 niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam /
Rām, Ay, 87, 18.1 atimātram ayaṃ deśo manojñaḥ pratibhāti mā /
Rām, Ay, 87, 18.2 tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā //
Rām, Ay, 88, 3.2 mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim //
Rām, Ay, 88, 4.1 paśyemam acalaṃ bhadre nānādvijagaṇāyutam /
Rām, Ay, 88, 7.2 aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ //
Rām, Ay, 88, 10.2 evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ //
Rām, Ay, 88, 11.1 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān /
Rām, Ay, 88, 13.2 sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ //
Rām, Ay, 88, 16.2 vicitraśikhare hy asmin ratavān asmi bhāmini //
Rām, Ay, 88, 17.1 anena vanavāsena mayā prāptaṃ phaladvayam /
Rām, Ay, 88, 19.1 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare /
Rām, Ay, 88, 22.2 kecid ekaśilā bhānti parvatasyāsya bhāmini //
Rām, Ay, 88, 27.1 imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca /
Rām, Ay, 89, 14.1 sakhīvac ca vigāhasva sīte mandākinīm imām /
Rām, Ay, 89, 15.2 manyasva vanite nityaṃ sarayūvad imāṃ nadīm //
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 90, 9.2 śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt //
Rām, Ay, 90, 18.2 samprāpto 'yam arir vīra bharato vadhya eva me //
Rām, Ay, 90, 22.1 adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada /
Rām, Ay, 91, 1.2 rāmas tu parisāntvyātha vacanaṃ cedam abravīt //
Rām, Ay, 91, 7.1 yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase /
Rām, Ay, 91, 7.2 vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām //
Rām, Ay, 91, 8.2 rājyam asmai prayaccheti bāḍham ity eva vakṣyati //
Rām, Ay, 91, 11.2 imāṃ vāpy eṣa vaidehīm atyantasukhasevinīm //
Rām, Ay, 92, 2.2 bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt //
Rām, Ay, 92, 3.1 kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ /
Rām, Ay, 92, 3.2 lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi //
Rām, Ay, 92, 10.1 kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam /
Rām, Ay, 93, 9.1 uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam /
Rām, Ay, 93, 10.1 idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām /
Rām, Ay, 93, 13.2 mandākinīm anuprāptas taṃ janaṃ cedam abravīt //
Rām, Ay, 93, 30.2 vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ //
Rām, Ay, 93, 31.2 mṛgājine so 'yam iha pravaste dharmam ācaran //
Rām, Ay, 93, 32.2 so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham //
Rām, Ay, 93, 32.2 so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham //
Rām, Ay, 93, 34.2 malena tasyāṅgam idaṃ katham āryasya sevyate //
Rām, Ay, 93, 35.1 mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ /
Rām, Ay, 94, 3.2 duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ //
Rām, Ay, 94, 30.1 kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca /
Rām, Ay, 94, 42.2 kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
Rām, Ay, 95, 2.1 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha /
Rām, Ay, 95, 3.2 abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ //
Rām, Ay, 95, 6.2 ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau //
Rām, Ay, 95, 31.1 idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam /
Rām, Ay, 96, 4.1 idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭakarmaṇām /
Rām, Ay, 96, 8.1 idam ikṣvākunāthasya rāghavasya mahātmanaḥ /
Rām, Ay, 97, 2.2 yasmāt tvam āgato deśam imaṃ cīrajaṭājinī //
Rām, Ay, 97, 3.1 yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ /
Rām, Ay, 97, 6.2 cakāra sumahat pāpam idam ātmayaśoharam //
Rām, Ay, 97, 9.1 imāḥ prakṛtayaḥ sarvā vidhavā mātaraś ca yāḥ /
Rām, Ay, 97, 12.1 ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā /
Rām, Ay, 97, 13.1 tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam /
Rām, Ay, 97, 15.2 bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt //
Rām, Ay, 98, 4.1 sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama /
Rām, Ay, 98, 5.2 durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat //
Rām, Ay, 98, 15.1 nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ /
Rām, Ay, 98, 26.2 sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ //
Rām, Ay, 98, 47.1 dharmabandhena baddho 'smi tenemāṃ neha mātaram /
Rām, Ay, 98, 55.2 paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān //
Rām, Ay, 98, 61.1 idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam /
Rām, Ay, 99, 2.1 upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ /
Rām, Ay, 99, 8.1 so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ /
Rām, Ay, 99, 16.2 ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca //
Rām, Ay, 100, 1.2 uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ //
Rām, Ay, 100, 13.1 aṣṭakāpitṛdaivatyam ity ayaṃ prasṛto janaḥ /
Rām, Ay, 101, 6.1 adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram /
Rām, Ay, 101, 8.2 anayā vartamāno 'haṃ vṛttyā hīnapratijñayā //
Rām, Ay, 101, 9.1 kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate /
Rām, Ay, 101, 11.2 satyavādī hi loke 'smin paramaṃ gacchati kṣayam //
Rām, Ay, 101, 19.1 pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam /
Rām, Ay, 101, 23.2 āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha //
Rām, Ay, 101, 24.1 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ /
Rām, Ay, 101, 28.1 karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham /
Rām, Ay, 102, 1.2 jābālir api jānīte lokasyāsya gatāgatim /
Rām, Ay, 102, 2.1 imāṃ lokasamutpattiṃ lokanātha nibodha me /
Rām, Ay, 102, 6.1 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī /
Rām, Ay, 102, 9.1 nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare /
Rām, Ay, 102, 15.3 dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ //
Rām, Ay, 102, 19.2 iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ //
Rām, Ay, 103, 5.1 imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ /
Rām, Ay, 103, 5.2 eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 6.2 asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 31.1 anena dharmaśīlena vanāt pratyāgataḥ punaḥ /
Rām, Ay, 103, 32.2 anṛtān mocayānena pitaraṃ taṃ mahīpatim //
Rām, Ay, 104, 6.1 sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ /
Rām, Ay, 104, 9.2 kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt //
Rām, Ay, 104, 13.1 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi /
Rām, Ay, 104, 16.1 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā /
Rām, Ay, 104, 19.1 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam /
Rām, Ay, 105, 23.2 bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt //
Rām, Ay, 106, 22.3 nedānīṃ śrūyate puryām asyāṃ rāme vivāsite //
Rām, Ay, 107, 1.2 bharataḥ śokasaṃtapto gurūn idam athābravīt //
Rām, Ay, 107, 2.2 tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā //
Rām, Ay, 107, 13.2 avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha //
Rām, Ay, 107, 14.2 yogakṣemavahe ceme pāduke hemabhūṣite /
Rām, Ay, 107, 14.3 tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati //
Rām, Ay, 107, 17.1 rāghavāya ca saṃnyāsaṃ dattveme varapāduke /
Rām, Ay, 107, 17.2 rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca //
Rām, Ay, 108, 4.2 kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ //
Rām, Ay, 108, 5.1 na kaccid bhagavan kiṃcit pūrvavṛttam idaṃ mayi /
Rām, Ay, 108, 10.1 tvannimittam idaṃ tāvat tāpasān prati vartate /
Rām, Ay, 108, 13.1 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase /
Rām, Ay, 108, 19.2 darśayanti hi duṣṭās te tyakṣyāma imam āśramam //
Rām, Ay, 109, 6.1 svayam ātithyam ādiśya sarvam asya susatkṛtam /
Rām, Ay, 109, 12.2 daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha //
Rām, Ay, 109, 13.1 tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm /
Rām, Ay, 109, 14.2 sītām uvāca dharmajñām idaṃ vacanam uttamam //
Rām, Ay, 109, 15.1 rājaputri śrutaṃ tv etan muner asya samīritam /
Rām, Ay, 110, 17.1 idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca /
Rām, Ay, 110, 18.1 mayā dattam idaṃ sīte tava gātrāṇi śobhayet /
Rām, Ay, 110, 23.1 svayaṃvare kila prāptā tvam anena yaśasvinā /
Rām, Ay, 110, 29.2 mameyaṃ tanayety uktvā sneho mayi nipātitaḥ //
Rām, Ay, 110, 37.1 tasya buddhir iyaṃ jātā cintayānasya saṃtatam /
Rām, Ay, 110, 41.1 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ /
Rām, Ay, 110, 43.1 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ /
Rām, Ay, 110, 45.2 sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau /
Rām, Ay, 111, 19.2 anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam //
Rām, Ār, 1, 17.1 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ /
Rām, Ār, 2, 12.2 ahaṃ vanam idaṃ durgaṃ virādho nāma rākṣasaḥ //
Rām, Ār, 2, 13.2 iyaṃ nārī varārohā mama bhāryā bhaviṣyati /
Rām, Ār, 2, 24.1 mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi /
Rām, Ār, 3, 8.1 taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ /
Rām, Ār, 3, 16.3 idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham //
Rām, Ār, 4, 2.1 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ /
Rām, Ār, 4, 11.3 antarikṣagatā divyās ta ime harayo dhruvam //
Rām, Ār, 4, 12.1 ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham /
Rām, Ār, 4, 14.2 yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ //
Rām, Ār, 4, 17.2 śarabhaṅgam anujñāpya vibudhān idam abravīt //
Rām, Ār, 4, 19.1 jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam /
Rām, Ār, 4, 19.2 karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram //
Rām, Ār, 5, 7.1 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ /
Rām, Ār, 5, 14.1 so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān /
Rām, Ār, 5, 19.2 idaṃ provāca dharmātmā sarvān eva tapasvinaḥ /
Rām, Ār, 5, 20.2 tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ /
Rām, Ār, 6, 7.2 samāśliṣya ca bāhubhyām idaṃ vacanam abravīt //
Rām, Ār, 6, 8.2 āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam //
Rām, Ār, 6, 16.1 ayam evāśramo rāma guṇavān ramyatām iha /
Rām, Ār, 6, 17.1 imam āśramam āgamya mṛgasaṃghā mahāyaśaḥ /
Rām, Ār, 7, 4.2 sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan //
Rām, Ār, 7, 7.1 abhyanujñātum icchāmaḥ sahaibhir munipuṃgavaiḥ /
Rām, Ār, 7, 10.2 gāḍham āliṅgya sasneham idaṃ vacanam abravīt //
Rām, Ār, 7, 11.2 sītayā cānayā sārdhaṃ chāyayevānuvṛttayā //
Rām, Ār, 7, 12.2 eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām //
Rām, Ār, 8, 1.2 vaidehī snigdhayā vācā bhartāram idam abravīt //
Rām, Ār, 8, 2.1 ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān /
Rām, Ār, 8, 2.2 nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha //
Rām, Ār, 8, 6.1 tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam /
Rām, Ār, 8, 23.2 vyāviddham idam asmābhir deśadharmas tu pūjyatām //
Rām, Ār, 8, 26.2 dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat //
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 9, 10.1 sarvair eva samāgamya vāg iyaṃ samudāhṛtā /
Rām, Ār, 9, 20.1 mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ /
Rām, Ār, 10, 9.1 idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune /
Rām, Ār, 10, 9.2 kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām //
Rām, Ār, 10, 11.1 idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam /
Rām, Ār, 10, 16.2 taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham //
Rām, Ār, 10, 28.2 upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt //
Rām, Ār, 10, 29.1 asminn araṇye bhagavann agastyo munisattamaḥ /
Rām, Ār, 10, 30.1 na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā /
Rām, Ār, 10, 33.2 sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam //
Rām, Ār, 10, 35.1 diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām /
Rām, Ār, 10, 44.2 idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt //
Rām, Ār, 10, 46.1 yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ /
Rām, Ār, 10, 46.1 yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ /
Rām, Ār, 10, 47.1 pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ /
Rām, Ār, 10, 47.2 gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ //
Rām, Ār, 10, 52.2 yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 65.1 tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ /
Rām, Ār, 10, 65.2 viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam //
Rām, Ār, 10, 80.1 tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ /
Rām, Ār, 10, 80.2 dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate //
Rām, Ār, 10, 81.1 yadāprabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā /
Rām, Ār, 10, 82.1 nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā /
Rām, Ār, 10, 84.1 ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ /
Rām, Ār, 11, 6.2 kṛtāñjalir uvācedaṃ rāmāgamanam añjasā //
Rām, Ār, 11, 7.1 putrau daśarathasyemau rāmo lakṣmaṇa eva ca /
Rām, Ār, 11, 9.2 vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt //
Rām, Ār, 11, 10.2 manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati //
Rām, Ār, 11, 20.2 audāryeṇāvagacchāmi nidhānaṃ tapasām imam //
Rām, Ār, 11, 29.1 idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam /
Rām, Ār, 11, 31.2 mahārajatakośo 'yam asir hemavibhūṣitaḥ //
Rām, Ār, 11, 32.1 anena dhanuṣā rāma hatvā saṃkhye mahāsurān /
Rām, Ār, 12, 7.1 iyaṃ tu bhavato bhāryā doṣair etair vivarjitā /
Rām, Ār, 12, 8.1 alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha /
Rām, Ār, 12, 8.2 vaidehyā cānayā rāma vatsyasi tvam ariṃdama //
Rām, Ār, 12, 21.2 uttareṇāsya gantavyaṃ nyagrodham abhigacchatā //
Rām, Ār, 13, 16.1 teṣām iyaṃ vasumatī purāsīt savanārṇavā /
Rām, Ār, 14, 2.2 ayaṃ pañcavaṭīdeśaḥ saumya puṣpitakānanaḥ //
Rām, Ār, 14, 6.2 sītāsamakṣaṃ kākutstham idaṃ vacanam abravīt //
Rām, Ār, 14, 10.1 ayaṃ deśaḥ samaḥ śrīmān puṣpitais tarubhir vṛtaḥ /
Rām, Ār, 14, 11.1 iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ /
Rām, Ār, 14, 12.2 iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā //
Rām, Ār, 14, 19.1 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam /
Rām, Ār, 14, 19.1 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam /
Rām, Ār, 14, 19.1 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam /
Rām, Ār, 14, 25.2 atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt //
Rām, Ār, 14, 26.1 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho /
Rām, Ār, 15, 3.2 pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt //
Rām, Ār, 15, 4.1 ayaṃ sa kālaḥ samprāptaḥ priyo yas te priyaṃvada /
Rām, Ār, 15, 25.1 asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ /
Rām, Ār, 15, 27.1 so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ /
Rām, Ār, 15, 32.2 khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ //
Rām, Ār, 16, 11.2 āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam //
Rām, Ār, 16, 14.1 bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ /
Rām, Ār, 16, 14.2 iyaṃ bhāryā ca vaidehī mama sīteti viśrutā //
Rām, Ār, 16, 18.2 araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā //
Rām, Ār, 16, 22.1 vikṛtā ca virūpā ca na seyaṃ sadṛśī tava /
Rām, Ār, 16, 23.1 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm /
Rām, Ār, 16, 23.2 anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm //
Rām, Ār, 16, 25.2 idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ //
Rām, Ār, 17, 2.1 kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama /
Rām, Ār, 17, 4.2 anurūpaś ca te bhartā rūpasyāsya bhaviṣyati //
Rām, Ār, 17, 7.1 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī /
Rām, Ār, 17, 12.1 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini /
Rām, Ār, 17, 15.1 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm /
Rām, Ār, 17, 16.1 adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm /
Rām, Ār, 17, 20.1 imāṃ virūpām asatīm atimattāṃ mahodarīm /
Rām, Ār, 18, 2.2 imām avasthāṃ nītā tvaṃ kenāntakasamā gatā //
Rām, Ār, 18, 3.2 ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha //
Rām, Ār, 18, 10.2 tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt //
Rām, Ār, 18, 14.2 imām avasthāṃ nītāhaṃ yathānāthāsatī tathā //
Rām, Ār, 18, 19.2 iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati //
Rām, Ār, 18, 20.1 manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ /
Rām, Ār, 18, 20.1 manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ /
Rām, Ār, 19, 4.2 imān asyā vadhiṣyāmi padavīm āgatān iha //
Rām, Ār, 19, 4.2 imān asyā vadhiṣyāmi padavīm āgatān iha //
Rām, Ār, 19, 15.1 ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ /
Rām, Ār, 20, 18.3 bhrātā cāsya mahāvīryo yena cāsmi virūpitā //
Rām, Ār, 21, 2.1 tavāpamānaprabhavaḥ krodho 'yam atulo mama /
Rām, Ār, 22, 16.2 prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata //
Rām, Ār, 22, 19.1 mahotpātān imān sarvān utthitān ghoradarśanān /
Rām, Ār, 23, 3.1 imān paśya mahābāho sarvabhūtāpahāriṇaḥ /
Rām, Ār, 23, 7.2 ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ //
Rām, Ār, 23, 12.1 pratikūlitum icchāmi na hi vākyam idaṃ tvayā /
Rām, Ār, 24, 28.2 rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām //
Rām, Ār, 26, 1.2 rākṣasas triśirā nāma saṃnipatyedam abravīt //
Rām, Ār, 26, 4.1 ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama /
Rām, Ār, 26, 11.2 amarṣī kupito rāmaḥ saṃrabdham idam abravīt //
Rām, Ār, 26, 14.1 caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ /
Rām, Ār, 26, 15.2 rāmaś cicheda bāṇena dhvajaṃ cāsya samucchritam //
Rām, Ār, 27, 14.1 tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ /
Rām, Ār, 27, 27.1 tato 'sya yugam ekena caturbhiś caturo hayān /
Rām, Ār, 29, 1.2 smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt //
Rām, Ār, 29, 4.1 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam /
Rām, Ār, 29, 8.2 bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime //
Rām, Ār, 29, 29.2 sabhājya muditā rāmam idaṃ vacanam abruvan //
Rām, Ār, 29, 31.1 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ /
Rām, Ār, 29, 31.2 eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām //
Rām, Ār, 29, 32.1 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja /
Rām, Ār, 32, 12.1 bhrātā cāsya mahātejā guṇatas tulyavikramaḥ /
Rām, Ār, 33, 38.2 tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ //
Rām, Ār, 35, 20.1 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa /
Rām, Ār, 35, 23.2 idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa //
Rām, Ār, 36, 1.1 kadācid apy ahaṃ vīryāt paryaṭan pṛthivīm imām /
Rām, Ār, 36, 3.2 svayaṃ gatvā daśarathaṃ narendram idam abravīt //
Rām, Ār, 36, 4.1 ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ /
Rām, Ār, 36, 6.1 ūnaṣoḍaśavarṣo 'yam akṛtāstraś ca rāghavaḥ /
Rām, Ār, 36, 15.1 avajānann ahaṃ mohād bālo 'yam iti rāghavam /
Rām, Ār, 37, 9.2 tāpaso 'yam iti jñātvā pūrvavairam anusmaran //
Rām, Ār, 37, 16.2 rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me //
Rām, Ār, 37, 20.1 idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase /
Rām, Ār, 38, 8.2 apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye //
Rām, Ār, 38, 14.3 asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhasi //
Rām, Ār, 38, 18.1 evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa /
Rām, Ār, 38, 19.1 gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye /
Rām, Ār, 39, 2.1 kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā /
Rām, Ār, 39, 3.2 kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ //
Rām, Ār, 39, 5.1 kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā /
Rām, Ār, 39, 16.1 tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā /
Rām, Ār, 39, 17.2 anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ //
Rām, Ār, 39, 20.1 nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara /
Rām, Ār, 40, 4.2 pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt //
Rām, Ār, 40, 6.1 āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ /
Rām, Ār, 41, 5.2 anena nihatā rāma rājānaḥ kāmarūpiṇā //
Rām, Ār, 41, 6.1 asya māyāvido māyāmṛgarūpam idaṃ kṛtam /
Rām, Ār, 41, 6.1 asya māyāvido māyāmṛgarūpam idaṃ kṛtam /
Rām, Ār, 41, 12.1 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā /
Rām, Ār, 41, 12.2 tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ //
Rām, Ār, 41, 17.2 mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati //
Rām, Ār, 41, 19.1 nihatasyāsya sattvasya jāmbūnadamayatvaci /
Rām, Ār, 41, 20.1 kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam /
Rām, Ār, 41, 20.2 vapuṣā tv asya sattvasya vismayo janito mama //
Rām, Ār, 41, 23.1 paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām /
Rām, Ār, 41, 24.2 kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ //
Rām, Ār, 41, 26.1 paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām /
Rām, Ār, 41, 28.1 kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham /
Rām, Ār, 41, 36.1 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa /
Rām, Ār, 41, 36.2 māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā //
Rām, Ār, 41, 38.2 nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ //
Rām, Ār, 41, 41.2 utsmayitvā tu bhagavān vātāpim idam abravīt //
Rām, Ār, 41, 44.1 bhaveddhato 'yaṃ vātāpir agastyeneva māṃ gatiḥ /
Rām, Ār, 41, 45.1 asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana /
Rām, Ār, 42, 18.2 mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet //
Rām, Ār, 43, 6.1 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase /
Rām, Ār, 43, 12.2 na tvām asmin vane hātum utsahe rāghavaṃ vinā //
Rām, Ār, 43, 14.1 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam /
Rām, Ār, 43, 27.1 svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate /
Rām, Ār, 44, 23.2 rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām //
Rām, Ār, 44, 27.2 rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā //
Rām, Ār, 44, 34.1 iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti /
Rām, Ār, 44, 34.1 iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti /
Rām, Ār, 44, 34.2 idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām //
Rām, Ār, 45, 12.1 tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava /
Rām, Ār, 45, 12.2 bharatāya pradātavyam idaṃ rājyam akaṇṭakam //
Rām, Ār, 45, 26.2 na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini //
Rām, Ār, 47, 14.2 asmin vyālānucarite vane vasati durmatiḥ //
Rām, Ār, 47, 28.2 hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ //
Rām, Ār, 47, 32.1 daivatāni ca yānty asmin vane vividhapādape /
Rām, Ār, 48, 7.1 na tat samācared dhīro yat paro 'sya vigarhayet /
Rām, Ār, 48, 25.1 na hi me jīvamānasya nayiṣyasi śubhām imām /
Rām, Ār, 49, 11.1 tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam /
Rām, Ār, 49, 13.2 tāṃś cāsya javasampannāñ jaghāna samare balī //
Rām, Ār, 49, 18.2 gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt //
Rām, Ār, 49, 23.2 dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau //
Rām, Ār, 49, 30.1 virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan /
Rām, Ār, 49, 33.1 jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ /
Rām, Ār, 51, 2.2 rudatī karuṇaṃ sītā hriyamāṇedam abravīt //
Rām, Ār, 51, 3.1 na vyapatrapase nīca karmaṇānena rāvaṇa /
Rām, Ār, 51, 4.3 yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ //
Rām, Ār, 51, 17.1 yathā cāsmin bhayasthāne na bibheṣi daśānana /
Rām, Ār, 52, 15.2 yad yad icchet tad evāsyā deyaṃ macchandato yathā //
Rām, Ār, 52, 18.2 uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ //
Rām, Ār, 52, 27.2 ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ //
Rām, Ār, 53, 16.1 yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam /
Rām, Ār, 53, 19.1 parikṣiptā samudreṇa laṅkeyaṃ śatayojanā /
Rām, Ār, 53, 19.2 neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 53, 23.2 kāsya śaktir ihāgantum api sīte manorathaiḥ //
Rām, Ār, 53, 26.1 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya /
Rām, Ār, 53, 32.1 ārṣo 'yaṃ daivanisyando yas tvām abhigamiṣyati /
Rām, Ār, 53, 33.2 nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ //
Rām, Ār, 53, 35.1 kṛtāntavaśam āpanno mameyam iti manyate /
Rām, Ār, 54, 13.1 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati /
Rām, Ār, 54, 17.1 māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rākṣasādhama /
Rām, Ār, 54, 19.1 idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā /
Rām, Ār, 54, 19.2 nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa /
Rām, Ār, 54, 22.2 kālenānena nābhyeṣi yadi māṃ cāruhāsini /
Rām, Ār, 54, 23.2 rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt //
Rām, Ār, 54, 24.2 darpam asyā vineṣyadhvaṃ māṃsaśoṇitabhojanāḥ //
Rām, Ār, 54, 27.2 tatreyaṃ rakṣyatāṃ gūḍham yuṣmābhiḥ parivāritā //
Rām, Ār, 55, 2.2 krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ //
Rām, Ār, 55, 15.2 uvāca madhurodarkam idaṃ paruṣam ārtavat //
Rām, Ār, 55, 19.1 idaṃ hi rakṣo mṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam /
Rām, Ār, 57, 9.2 pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam //
Rām, Ār, 57, 10.1 na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet /
Rām, Ār, 57, 14.2 uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ //
Rām, Ār, 57, 20.2 anena krodhavākyena maithilyā niḥsṛto bhavān //
Rām, Ār, 58, 1.2 prāsphurac cāskhalad rāmo vepathuś cāsya jāyate //
Rām, Ār, 58, 16.1 bhramarair upagītaś ca yathā drumavaro hy ayam /
Rām, Ār, 59, 13.2 idaṃ ca hi vanaṃ śūra bahukandaraśobhitam //
Rām, Ār, 59, 22.1 yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām /
Rām, Ār, 59, 24.1 giriś cāyaṃ mahāprājña bahukandaranirjharaḥ /
Rām, Ār, 60, 8.1 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti /
Rām, Ār, 60, 14.1 godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim /
Rām, Ār, 60, 17.1 abhijānāmi puṣpāṇi tānīmānīha lakṣmaṇa /
Rām, Ār, 60, 21.1 imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa /
Rām, Ār, 60, 28.1 muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam /
Rām, Ār, 60, 30.2 bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam //
Rām, Ār, 60, 31.1 kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ /
Rām, Ār, 60, 33.2 kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Ār, 60, 34.1 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam /
Rām, Ār, 60, 44.2 asmin muhūrte saumitre mama drakṣyanti vikramam //
Rām, Ār, 60, 50.3 nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ //
Rām, Ār, 61, 6.1 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ /
Rām, Ār, 61, 7.1 khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ /
Rām, Ār, 61, 8.1 ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara /
Rām, Ār, 62, 5.1 yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase /
Rām, Ār, 62, 8.2 ahnā putraśataṃ jajñe tathaivāsya punar hatam //
Rām, Ār, 62, 9.1 yā ceyaṃ jagato mātā devī lokanamaskṛtā /
Rām, Ār, 62, 9.2 asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava //
Rām, Ār, 62, 10.1 yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam /
Rām, Ār, 63, 4.2 idam eva janasthānaṃ tvam anveṣitum arhasi //
Rām, Ār, 63, 10.3 anena sītā vaidehī bhakṣitā nātra saṃśayaḥ //
Rām, Ār, 63, 11.1 gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam /
Rām, Ār, 63, 17.1 etad asya dhanur bhagnam etad asya śarāvaram /
Rām, Ār, 63, 17.1 etad asya dhanur bhagnam etad asya śarāvaram /
Rām, Ār, 63, 17.2 ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ //
Rām, Ār, 63, 17.2 ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ //
Rām, Ār, 63, 20.2 samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt //
Rām, Ār, 63, 21.2 īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam //
Rām, Ār, 63, 23.1 nāsty abhāgyataro loke matto 'smin sacarācare /
Rām, Ār, 63, 23.2 yeneyaṃ mahatī prāptā mayā vyasanavāgurā //
Rām, Ār, 63, 24.1 ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ /
Rām, Ār, 64, 1.2 saumitriṃ mitrasampannam idaṃ vacanam abravīt //
Rām, Ār, 64, 2.1 mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ /
Rām, Ār, 64, 3.1 ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate /
Rām, Ār, 64, 3.1 ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate /
Rām, Ār, 64, 3.1 ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate /
Rām, Ār, 64, 3.2 tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate //
Rām, Ār, 64, 7.2 kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ //
Rām, Ār, 64, 8.2 vācātisannayā rāmaṃ jaṭāyur idam abravīt //
Rām, Ār, 64, 20.2 anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā //
Rām, Ār, 64, 21.2 so 'yam adya hataḥ śete kālo hi duratikramaḥ //
Rām, Ār, 64, 22.1 paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me /
Rām, Ār, 64, 23.2 mama hetor ayaṃ prāṇān mumoca patageśvaraḥ //
Rām, Ār, 64, 26.2 pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ //
Rām, Ār, 64, 28.2 imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā //
Rām, Ār, 65, 25.1 ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau /
Rām, Ār, 65, 26.1 imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ /
Rām, Ār, 66, 4.2 tasmād asibhyām asyāśu bāhū chindāvahai gurū //
Rām, Ār, 66, 10.1 ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ /
Rām, Ār, 66, 10.2 asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam //
Rām, Ār, 66, 11.1 asya devaprabhāvasya vasato vijane vane /
Rām, Ār, 66, 14.2 diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau //
Rām, Ār, 67, 2.1 so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat /
Rām, Ār, 67, 3.2 saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ //
Rām, Ār, 67, 5.2 abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ //
Rām, Ār, 67, 7.2 indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire //
Rām, Ār, 67, 18.2 idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ //
Rām, Ār, 69, 30.2 śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam //
Rām, Ār, 70, 11.2 āgamiṣyati te rāmaḥ supuṇyam imam āśramam //
Rām, Ār, 70, 14.1 evam uktaḥ sa dharmātmā śabaryā śabarīm idam /
Rām, Ār, 70, 19.1 iyaṃ pratyaksthalī vedī yatra te me susatkṛtāḥ /
Rām, Ār, 70, 23.1 kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā /
Rām, Ār, 71, 3.1 dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām /
Rām, Ār, 71, 4.1 saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa /
Rām, Ār, 71, 9.1 iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt /
Rām, Ār, 71, 23.1 asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ /
Rām, Ki, 1, 2.2 sa kāmavaśam āpannaḥ saumitrim idam abravīt //
Rām, Ki, 1, 6.1 sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ /
Rām, Ki, 1, 11.1 puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ /
Rām, Ki, 1, 12.1 ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ /
Rām, Ki, 1, 19.2 mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ //
Rām, Ki, 1, 33.1 adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ /
Rām, Ki, 1, 35.1 pampātīraruhāś ceme saṃsaktā madhugandhinaḥ /
Rām, Ki, 1, 43.1 paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām /
Rām, Ki, 2, 6.1 etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam /
Rām, Ki, 2, 25.2 prayojanaṃ praveśasya vanasyāsya dhanurdharau //
Rām, Ki, 2, 26.2 vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ //
Rām, Ki, 3, 4.2 deśaṃ katham imaṃ prāptau bhavantau varavarṇinau //
Rām, Ki, 3, 6.1 imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau /
Rām, Ki, 3, 9.1 prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ /
Rām, Ki, 3, 13.1 ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām /
Rām, Ki, 3, 14.1 ime ca dhanuṣī citre ślakṣṇe citrānulepane /
Rām, Ki, 3, 24.1 sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ /
Rām, Ki, 4, 2.2 yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam //
Rām, Ki, 4, 6.2 tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ //
Rām, Ki, 4, 7.2 vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ //
Rām, Ki, 4, 9.1 aham asyāvaro bhrātā guṇair dāsyam upāgataḥ /
Rām, Ki, 4, 11.2 tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā //
Rām, Ki, 4, 17.2 hanumān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Ki, 4, 22.2 pratipūjya yathānyāyam idaṃ provāca rāghavam //
Rām, Ki, 4, 23.1 kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ /
Rām, Ki, 5, 2.1 ayaṃ rāmo mahāprājñaḥ samprāpto dṛḍhavikramaḥ /
Rām, Ki, 5, 2.2 lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ //
Rām, Ki, 5, 4.1 tasyāsya vasato 'raṇye niyatasya mahātmanaḥ /
Rām, Ki, 5, 6.2 strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ //
Rām, Ki, 5, 7.2 pratigṛhyārcayasvemau pūjanīyatamāv ubhau //
Rām, Ki, 6, 1.1 ayam ākhyāti me rāma sacivo mantrisattamaḥ /
Rām, Ki, 6, 6.1 idaṃ tathyaṃ mama vacas tvam avehi ca rāghava /
Rām, Ki, 6, 13.2 idaṃ paśyeti rāmāya darśayāmāsa vānaraḥ //
Rām, Ki, 6, 18.2 uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca //
Rām, Ki, 6, 19.2 utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate //
Rām, Ki, 7, 15.2 sampariṣvajya sugrīvam idaṃ vacanam abravīt //
Rām, Ki, 7, 17.2 durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ //
Rām, Ki, 7, 20.1 mayā ca yad idaṃ vākyam abhimānāt samīritam /
Rām, Ki, 8, 1.2 lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt //
Rām, Ki, 8, 21.1 ime hi me mahāvegāḥ pattriṇas tigmatejasaḥ /
Rām, Ki, 8, 35.1 kevalaṃ hi sahāyā me hanumatpramukhās tv ime /
Rām, Ki, 8, 40.1 śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt /
Rām, Ki, 9, 2.1 pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ /
Rām, Ki, 10, 3.1 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam /
Rām, Ki, 10, 4.2 nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham //
Rām, Ki, 10, 5.2 yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ //
Rām, Ki, 10, 10.2 anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ //
Rām, Ki, 10, 12.2 ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ //
Rām, Ki, 10, 14.1 sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam /
Rām, Ki, 10, 20.1 tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ /
Rām, Ki, 10, 22.2 tadbhayāc ca mahī kṛtsnā krānteyaṃ savanārṇavā //
Rām, Ki, 10, 27.1 amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ /
Rām, Ki, 11, 30.1 kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi /
Rām, Ki, 11, 33.1 atha vā dhārayiṣyāmi krodham adya niśām imām /
Rām, Ki, 11, 36.1 matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge /
Rām, Ki, 11, 36.2 mado 'yaṃ samprahāre 'smin vīrapānaṃ samarthyatām //
Rām, Ki, 11, 36.2 mado 'yaṃ samprahāre 'smin vīrapānaṃ samarthyatām //
Rām, Ki, 11, 44.1 tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam /
Rām, Ki, 11, 46.1 ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ /
Rām, Ki, 11, 47.1 etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam /
Rām, Ki, 11, 48.1 yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ /
Rām, Ki, 11, 50.2 lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat //
Rām, Ki, 12, 7.1 idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ /
Rām, Ki, 12, 11.2 vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ //
Rām, Ki, 12, 13.1 asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ /
Rām, Ki, 12, 25.2 hrīmān dīnam uvācedaṃ vasudhām avalokayan //
Rām, Ki, 12, 29.2 kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ //
Rām, Ki, 12, 35.1 gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām /
Rām, Ki, 12, 35.2 kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ //
Rām, Ki, 14, 8.1 kṛtābhijñānacihnas tvam anayā gajasāhvayā /
Rām, Ki, 15, 6.2 uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ //
Rām, Ki, 15, 7.1 sādhu krodham imaṃ vīra nadīvegam ivāgatam /
Rām, Ki, 16, 1.2 vālī nirbhartsayāmāsa vacanaṃ cedam abravīt //
Rām, Ki, 16, 2.1 garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ /
Rām, Ki, 16, 7.2 darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate //
Rām, Ki, 16, 17.2 āpatantaṃ mahāvegam idaṃ vacanam abravīt //
Rām, Ki, 18, 6.1 ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā /
Rām, Ki, 18, 17.1 ahaṃ tu vyaktatām asya vacanasya bravīmi te /
Rām, Ki, 18, 19.1 asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 18, 20.2 bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ //
Rām, Ki, 18, 20.2 bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ //
Rām, Ki, 18, 28.1 tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ /
Rām, Ki, 18, 55.1 tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ /
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Ki, 19, 13.1 abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam /
Rām, Ki, 19, 13.2 asmin plavagaśārdūle hate śakrasamaprabhe //
Rām, Ki, 20, 11.2 yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa //
Rām, Ki, 20, 16.2 durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati //
Rām, Ki, 20, 20.2 imāḥ paśya varā bahvīr bhāryās te vānareśvara //
Rām, Ki, 21, 3.2 kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame //
Rām, Ki, 21, 4.1 aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā /
Rām, Ki, 21, 4.2 āyatyā ca vidheyāni samarthāny asya cintaya //
Rām, Ki, 21, 6.2 vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ //
Rām, Ki, 21, 7.1 yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ /
Rām, Ki, 21, 8.1 sarve ca hariśārdūlāḥ putraś cāyaṃ tavāṅgadaḥ /
Rām, Ki, 21, 9.1 tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini /
Rām, Ki, 21, 9.2 tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm //
Rām, Ki, 21, 13.2 hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam //
Rām, Ki, 21, 16.2 abhimukhahatavīrasevitaṃ śayanam idaṃ mama sevituṃ kṣamam //
Rām, Ki, 22, 2.2 ābhāṣya vyaktayā vācā sasneham idam abravīt //
Rām, Ki, 22, 4.2 sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā //
Rām, Ki, 22, 5.1 pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām /
Rām, Ki, 22, 6.1 jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām /
Rām, Ki, 22, 7.1 asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ /
Rām, Ki, 22, 10.1 tvam apy asya hi dātā ca paritrātā ca sarvataḥ /
Rām, Ki, 22, 13.1 suṣeṇaduhitā ceyam arthasūkṣmaviniścaye /
Rām, Ki, 22, 16.1 imāṃ ca mālām ādhatsva divyāṃ sugrīva kāñcanīm /
Rām, Ki, 22, 16.2 udārā śrīḥ sthitā hy asyāṃ samprajahyān mṛte mayi //
Rām, Ki, 22, 22.1 māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama /
Rām, Ki, 23, 5.1 eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ /
Rām, Ki, 23, 5.2 mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase //
Rām, Ki, 23, 6.1 idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi /
Rām, Ki, 23, 10.1 aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham /
Rām, Ki, 23, 15.1 kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe /
Rām, Ki, 23, 27.2 asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā //
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 24, 13.1 kuru tvam asya sugrīva pretakāryam anantaram /
Rām, Ki, 24, 15.2 mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Ki, 24, 17.2 tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ //
Rām, Ki, 24, 33.1 janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam /
Rām, Ki, 24, 35.1 imās tās tava rājendravānaryo vallabhāḥ sadā /
Rām, Ki, 24, 37.2 puravāsijanaś cāyaṃ parivāryāsate 'nagha //
Rām, Ki, 25, 4.2 vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho //
Rām, Ki, 25, 6.1 snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi /
Rām, Ki, 25, 7.1 imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi /
Rām, Ki, 25, 11.2 imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya //
Rām, Ki, 25, 12.1 pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ /
Rām, Ki, 25, 13.1 nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām /
Rām, Ki, 25, 13.2 asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ //
Rām, Ki, 25, 14.1 iyaṃ giriguhā ramyā viśālā yuktamārutā /
Rām, Ki, 26, 15.2 rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt //
Rām, Ki, 26, 18.1 śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā /
Rām, Ki, 26, 23.2 vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ //
Rām, Ki, 27, 2.1 ayaṃ sa kālaḥ samprāptaḥ samayo 'dya jalāgamaḥ /
Rām, Ki, 27, 13.1 imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ /
Rām, Ki, 27, 34.2 ayam adhyāyasamayaḥ sāmagānām upasthitaḥ //
Rām, Ki, 27, 37.1 imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute /
Rām, Ki, 27, 40.1 ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān /
Rām, Ki, 27, 46.2 śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ //
Rām, Ki, 28, 14.2 tad idaṃ vīra kāryaṃ te kālātītam ariṃdama //
Rām, Ki, 29, 16.2 ayaṃ sadā saṃhriyate samādhiḥ kim atra yogena nivartitena //
Rām, Ki, 29, 31.1 iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja /
Rām, Ki, 29, 34.1 anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ /
Rām, Ki, 29, 43.1 kāmam evaṃ gate 'py asya parijñāte parākrame /
Rām, Ki, 29, 44.1 yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya /
Rām, Ki, 29, 47.2 mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ //
Rām, Ki, 30, 2.2 na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ //
Rām, Ki, 30, 7.1 nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa /
Rām, Ki, 30, 34.2 pituḥ samīpam āgamya saumitrir ayam āgataḥ //
Rām, Ki, 31, 15.2 tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ //
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 33, 11.1 gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ /
Rām, Ki, 34, 2.1 naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati /
Rām, Ki, 34, 4.1 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ /
Rām, Ki, 34, 6.1 suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam /
Rām, Ki, 34, 9.1 dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa /
Rām, Ki, 34, 12.2 mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam //
Rām, Ki, 34, 20.1 tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān /
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Ki, 35, 5.2 rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā //
Rām, Ki, 35, 12.2 abhavallakṣmaṇaḥ prītaḥ premṇā cedam uvāca ha //
Rām, Ki, 36, 35.2 taṃ pratigrāhayāmāsur vacanaṃ cedam abruvan //
Rām, Ki, 37, 25.2 tvatprasādān mahābāho punaḥ prāptam idaṃ mayā //
Rām, Ki, 39, 3.1 ta ime bahusāhasrair haribhir bhīmavikramaiḥ /
Rām, Ki, 39, 5.2 koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ //
Rām, Ki, 39, 8.1 kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ /
Rām, Ki, 39, 8.1 kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ /
Rām, Ki, 39, 9.2 bāhubhyāṃ sampariṣvajya idaṃ vacanam abravīt //
Rām, Ki, 39, 12.1 nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ /
Rām, Ki, 39, 12.2 tvam asya hetuḥ kāryasya prabhuś ca plavageśvara //
Rām, Ki, 39, 43.2 asyāhus tan mahāvegam odanaṃ sacarācaram //
Rām, Ki, 39, 55.1 ayaṃ sudarśano dvīpaḥ puro yasya prakāśate /
Rām, Ki, 41, 3.2 sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite //
Rām, Ki, 41, 14.3 vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ //
Rām, Ki, 41, 51.1 ato 'nyad api yat kiṃcit kāryasyāsya hitaṃ bhavet /
Rām, Ki, 42, 5.1 asmin kārye vinivṛtte kṛte dāśaratheḥ priye /
Rām, Ki, 42, 8.1 ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ /
Rām, Ki, 42, 9.1 imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca /
Rām, Ki, 43, 8.1 sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ /
Rām, Ki, 43, 9.1 tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ /
Rām, Ki, 43, 12.1 anena tvāṃ hariśreṣṭha cihnena janakātmajā /
Rām, Ki, 45, 14.2 mataṃgena tadā śapto hy asminn āśramamaṇḍale //
Rām, Ki, 45, 15.1 praviśed yadi vā vālī mūrdhāsya śatadhā bhavet /
Rām, Ki, 46, 10.2 āsīnaṃ saha rāmeṇa sugrīvam idam abruvan //
Rām, Ki, 47, 19.1 rāvaṇo 'yam iti jñātvā talenābhijaghāna ha /
Rām, Ki, 48, 1.1 athāṅgadas tadā sarvān vānarān idam abravīt /
Rām, Ki, 48, 7.1 adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ /
Rām, Ki, 48, 12.2 hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam //
Rām, Ki, 49, 13.1 asmāccāpi bilāddhaṃsāḥ krauñcāś ca saha sārasaiḥ /
Rām, Ki, 49, 14.2 tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ //
Rām, Ki, 49, 32.2 papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya //
Rām, Ki, 50, 2.1 idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam /
Rām, Ki, 50, 3.2 imāṃs tv evaṃvidhān bhāvān vividhān adbhutopamān /
Rām, Ki, 50, 4.1 kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ /
Rām, Ki, 50, 6.2 ime jāmbūnadamayāḥ pādapāḥ kasya tejasā //
Rām, Ki, 50, 10.2 tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam //
Rām, Ki, 50, 11.2 yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam //
Rām, Ki, 50, 13.2 uvāsa sukhitaḥ kālaṃ kaṃcid asmin mahāvane //
Rām, Ki, 50, 15.1 idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam /
Rām, Ki, 50, 15.2 śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam //
Rām, Ki, 50, 16.2 idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama //
Rām, Ki, 50, 18.2 kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam //
Rām, Ki, 50, 19.1 imāny abhyavahāryāṇi mūlāni ca phalāni ca /
Rām, Ki, 51, 1.2 idaṃ vacanam ekāgrā tāpasī dharmacāriṇī //
Rām, Ki, 51, 12.1 asmāddhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ /
Rām, Ki, 51, 14.2 idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam //
Rām, Ki, 51, 18.2 pratyuvāca tataḥ sarvān idaṃ vānarayūthapān //
Rām, Ki, 52, 3.1 sā tvam asmād bilād ghorād uttārayitum arhasi //
Rām, Ki, 52, 7.2 sarvān eva bilād asmād uddhariṣyāmi vānarān //
Rām, Ki, 52, 11.2 niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt //
Rām, Ki, 52, 12.2 eṣa prasravaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ //
Rām, Ki, 52, 31.1 plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe /
Rām, Ki, 52, 32.1 idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam /
Rām, Ki, 53, 10.2 yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ //
Rām, Ki, 53, 11.1 na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ /
Rām, Ki, 53, 13.1 yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam /
Rām, Ki, 53, 21.1 priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam /
Rām, Ki, 54, 6.2 ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet //
Rām, Ki, 55, 4.2 yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ //
Rām, Ki, 55, 7.2 imaṃ deśam anuprāpto vānarāṇāṃ vipattaye //
Rām, Ki, 55, 8.2 harīṇām iyam ajñātā vipattiḥ sahasāgatā //
Rām, Ki, 55, 15.2 kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam //
Rām, Ki, 55, 17.1 ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me /
Rām, Ki, 55, 18.2 nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam //
Rām, Ki, 55, 21.2 iccheyaṃ parvatād asmād avatartum ariṃdamāḥ //
Rām, Ki, 57, 7.2 aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye //
Rām, Ki, 57, 14.1 rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā /
Rām, Ki, 58, 5.2 punar āśvāsayan prīta idaṃ vacanam abravīt //
Rām, Ki, 58, 7.1 aham asmin girau durge bahuyojanam āyate /
Rām, Ki, 58, 12.2 anumānya yathātattvam idaṃ vacanam abravīt //
Rām, Ki, 59, 4.1 asya vindhyasya śikhare patito 'smi purā vane /
Rām, Ki, 59, 7.2 dakṣiṇasyodadhestīre vindhyo 'yam iti niścitaḥ //
Rām, Ki, 59, 9.1 aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā /
Rām, Ki, 59, 18.2 agnidagdhāvimau pakṣau tvak caiva vraṇitā tava //
Rām, Ki, 59, 21.2 daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ //
Rām, Ki, 61, 1.2 atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt //
Rām, Ki, 61, 9.1 tad annaṃ maithilī prāpya vijñāyendrād idaṃ tviti /
Rām, Ki, 61, 10.2 devatvaṃ gatayor vāpi tayor annam idaṃ tviti //
Rām, Ki, 62, 9.2 praharṣam atulaṃ lebhe vānarāṃścedam abravīt //
Rām, Ki, 62, 12.2 pakṣalābho mamāyaṃ vaḥ siddhipratyayakārakaḥ //
Rām, Ki, 63, 11.1 viṣādo 'yaṃ prasahate vikrame paryupasthite /
Rām, Ki, 63, 17.2 imāṃśca yūthapān sarvānmocayet ko mahābhayāt //
Rām, Ki, 64, 12.1 kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum /
Rām, Ki, 64, 17.2 naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati //
Rām, Ki, 64, 22.2 bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama //
Rām, Ki, 64, 29.2 punaḥ khalvidam asmābhiḥ kāryaṃ prāyopaveśanam //
Rām, Ki, 64, 32.1 tad yathā hyasya kāryasya na bhavatyanyathā gatiḥ /
Rām, Ki, 64, 33.2 jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam //
Rām, Ki, 64, 34.1 asya te vīra kāryasya na kiṃcit parihīyate /
Rām, Ki, 65, 16.2 ekapatnīvratam idaṃ ko nāśayitum icchati //
Rām, Ki, 65, 33.2 tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī //
Rām, Ki, 66, 5.2 abhivādya harīn vṛddhān hanumān idam abravīt //
Rām, Ki, 66, 31.2 neyaṃ mama mahī vegaṃ plavane dhārayiṣyati //
Rām, Ki, 66, 32.1 etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ /
Rām, Su, 1, 20.1 bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ /
Rām, Su, 1, 35.3 vānarān vānaraśreṣṭha idaṃ vacanam abravīt //
Rām, Su, 1, 37.2 anenaiva hi vegena gamiṣyāmi surālayam //
Rām, Su, 1, 77.2 ikṣvākusacivaścāyaṃ nāvasīditum arhati //
Rām, Su, 1, 81.1 tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām /
Rām, Su, 1, 94.2 madhye lavaṇatoyasya vighno 'yam iti niścitaḥ //
Rām, Su, 1, 98.1 duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama /
Rām, Su, 1, 100.2 so 'yaṃ tatpratikārārthī tvattaḥ saṃmānam arhati //
Rām, Su, 1, 101.1 tvannimittam anenāhaṃ bahumānāt pracoditaḥ /
Rām, Su, 1, 102.2 tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu /
Rām, Su, 1, 112.1 asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama /
Rām, Su, 1, 114.1 asminn evaṃgate kārye sāgarasya mamaiva ca /
Rām, Su, 1, 131.1 ayaṃ vātātmajaḥ śrīmān plavate sāgaropari /
Rām, Su, 1, 133.1 balam icchāmahe jñātuṃ bhūyaścāsya parākramam /
Rām, Su, 1, 135.2 plavamānaṃ hanūmantam āvṛtyedam uvāca ha //
Rām, Su, 1, 136.2 ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam //
Rām, Su, 1, 137.2 prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt //
Rām, Su, 1, 139.1 asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ /
Rām, Su, 1, 152.2 antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt //
Rām, Su, 1, 167.2 idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam //
Rām, Su, 1, 168.1 iti saṃcintya manasā chāyām asya samakṣipat /
Rām, Su, 1, 171.2 chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ //
Rām, Su, 2, 26.1 imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām /
Rām, Su, 2, 31.1 anena rūpeṇa mayā na śakyā rakṣasāṃ purī /
Rām, Su, 2, 40.2 bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ //
Rām, Su, 2, 54.1 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan /
Rām, Su, 3, 14.1 neyam anyena nagarī śakyā dharṣayituṃ balāt /
Rām, Su, 3, 15.2 prasiddheyaṃ bhaved bhūmir maindadvividayor api //
Rām, Su, 7, 27.1 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet /
Rām, Su, 7, 27.1 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet /
Rām, Su, 7, 27.1 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet /
Rām, Su, 7, 27.2 siddhir veyaṃ parā hi syād ityamanyata mārutiḥ //
Rām, Su, 7, 35.1 imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ /
Rām, Su, 7, 39.2 imāstāḥ saṃgatāḥ kṛtsnā iti mene haristadā //
Rām, Su, 7, 68.2 imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ //
Rām, Su, 7, 68.2 imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ //
Rām, Su, 7, 69.2 athāyam asyāṃ kṛtavānmahātmā laṅkeśvaraḥ kaṣṭam anāryakarma //
Rām, Su, 7, 69.2 athāyam asyāṃ kṛtavānmahātmā laṅkeśvaraḥ kaṣṭam anāryakarma //
Rām, Su, 9, 3.3 anyeyam iti niścitya pānabhūmau cacāra saḥ //
Rām, Su, 9, 35.2 idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati //
Rām, Su, 9, 36.2 ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ //
Rām, Su, 9, 42.1 tad idaṃ mārgitaṃ tāvacchuddhena manasā mayā /
Rām, Su, 10, 3.2 anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā //
Rām, Su, 11, 11.1 āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ /
Rām, Su, 11, 19.1 asminn evaṃgate kārye prāptakālaṃ kṣamaṃ ca kim /
Rām, Su, 11, 21.1 mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati /
Rām, Su, 11, 43.1 idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ /
Rām, Su, 11, 44.2 prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ //
Rām, Su, 11, 55.1 aśokavanikā cāpi mahatīyaṃ mahādrumā /
Rām, Su, 11, 55.2 imām abhigamiṣyāmi na hīyaṃ vicitā mayā //
Rām, Su, 11, 55.2 imām abhigamiṣyāmi na hīyaṃ vicitā mayā //
Rām, Su, 11, 64.1 saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca /
Rām, Su, 12, 42.1 aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ /
Rām, Su, 12, 43.1 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā /
Rām, Su, 12, 43.2 imāṃ sā rāmamahiṣī nūnam eṣyati jānakī //
Rām, Su, 12, 45.1 atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā /
Rām, Su, 12, 48.2 nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī //
Rām, Su, 12, 49.1 tasyāścāpyanurūpeyam aśokavanikā śubhā /
Rām, Su, 12, 50.2 āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm //
Rām, Su, 13, 26.2 yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā //
Rām, Su, 13, 42.2 yānyasyā nāvahīnāni tānīmāni na saṃśayaḥ //
Rām, Su, 13, 42.2 yānyasyā nāvahīnāni tānīmāni na saṃśayaḥ //
Rām, Su, 13, 44.2 anayaivāpaviddhāni svanavanti mahānti ca //
Rām, Su, 13, 45.1 idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram /
Rām, Su, 13, 46.1 iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā /
Rām, Su, 13, 47.1 iyaṃ sā yatkṛte rāmaścaturbhiḥ paritapyate /
Rām, Su, 13, 49.1 asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam /
Rām, Su, 13, 49.2 rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā //
Rām, Su, 13, 50.1 asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam /
Rām, Su, 13, 50.1 asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam /
Rām, Su, 13, 50.2 teneyaṃ sa ca dharmātmā muhūrtam api jīvati //
Rām, Su, 13, 51.1 duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm /
Rām, Su, 14, 5.2 rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā //
Rām, Su, 14, 6.2 jagāma manasā rāmaṃ vacanaṃ cedam abravīt //
Rām, Su, 14, 7.1 asyā hetor viśālākṣyā hato vālī mahābalaḥ /
Rām, Su, 14, 11.2 asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam //
Rām, Su, 14, 12.2 asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā //
Rām, Su, 14, 12.2 asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā //
Rām, Su, 14, 13.2 asyāḥ kṛte jagaccāpi yuktam ityeva me matiḥ //
Rām, Su, 14, 15.1 iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ /
Rām, Su, 14, 18.2 iyaṃ sā dayitā bhāryā rākṣasīvaśam āgatā //
Rām, Su, 14, 21.1 seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī /
Rām, Su, 14, 22.1 imāṃ tu śīlasampannāṃ draṣṭum icchati rāghavaḥ /
Rām, Su, 14, 23.1 asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati /
Rām, Su, 14, 25.1 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān /
Rām, Su, 14, 27.1 duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ /
Rām, Su, 14, 28.1 imām asitakeśāntāṃ śatapatranibhekṣaṇām /
Rām, Su, 14, 31.1 asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayantyaśokāḥ /
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 16, 26.1 rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ /
Rām, Su, 18, 12.1 idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate /
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 19, 22.1 rakṣāṃsi pariṇighnantaḥ puryām asyāṃ samantataḥ /
Rām, Su, 20, 13.2 nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt //
Rām, Su, 20, 18.1 ime te nayane krūre virūpe kṛṣṇapiṅgale /
Rām, Su, 20, 37.2 pariṣvajya daśagrīvam idaṃ vacanam abravīt //
Rām, Su, 20, 38.1 mayā krīḍa mahārājasītayā kiṃ tavānayā /
Rām, Su, 21, 3.2 paraṃ paruṣayā vācā vaidehīm idam abruvan //
Rām, Su, 22, 5.2 netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt //
Rām, Su, 22, 6.1 yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ /
Rām, Su, 22, 11.2 neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam //
Rām, Su, 22, 22.2 asminmuhūrte sarvāstvāṃ bhakṣayiṣyāmahe vayam //
Rām, Su, 22, 33.2 bhrāmayantī mahacchūlam idaṃ vacanam abravīt //
Rām, Su, 22, 34.1 imāṃ hariṇalolākṣīṃ trāsotkampapayodharām /
Rām, Su, 22, 36.2 kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate //
Rām, Su, 22, 38.2 viśasyemāṃ tataḥ sarvān samān kuruta pīlukān //
Rām, Su, 23, 12.1 lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ /
Rām, Su, 23, 13.1 yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā /
Rām, Su, 23, 18.2 yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam //
Rām, Su, 24, 16.1 kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā /
Rām, Su, 24, 24.3 acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet //
Rām, Su, 24, 25.2 duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ //
Rām, Su, 24, 32.1 anena tu nṛśaṃsena rāvaṇenādhamena me /
Rām, Su, 24, 32.2 samayo yastu nirdiṣṭastasya kālo 'yam āgataḥ //
Rām, Su, 24, 46.2 na ca me vihito mṛtyur asmin duḥkhe 'pi vartati //
Rām, Su, 25, 6.2 rākṣasānām abhāvāya bhartur asyā bhavāya ca //
Rām, Su, 25, 7.2 sarvā evābruvan bhītāstrijaṭāṃ tām idaṃ vacaḥ //
Rām, Su, 25, 8.1 kathayasva tvayā dṛṣṭaḥ svapno 'yaṃ kīdṛśo niśi //
Rām, Su, 25, 23.1 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā /
Rām, Su, 25, 25.1 kumbhakarṇādayaśceme sarve rākṣasapuṃgavāḥ /
Rām, Su, 25, 32.1 api cāsyā viśālākṣyā na kiṃcid upalakṣaye /
Rām, Su, 25, 33.2 aduḥkhārhām imāṃ devīṃ vaihāyasamupasthitām //
Rām, Su, 25, 35.1 nimittabhūtam etat tu śrotum asyā mahat priyam /
Rām, Su, 25, 36.1 īṣacca hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ /
Rām, Su, 25, 37.2 vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam //
Rām, Su, 26, 3.1 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ /
Rām, Su, 26, 4.1 sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me /
Rām, Su, 26, 5.1 naivāsti nūnaṃ mama doṣam atra vadhyāham asyāpriyadarśanasya /
Rām, Su, 26, 5.2 bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya //
Rām, Su, 26, 7.1 duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau /
Rām, Su, 26, 12.1 ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaśca dharme /
Rām, Su, 26, 12.2 pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣviva mānuṣāṇām //
Rām, Su, 26, 13.1 mogho hi dharmaścarito mamāyaṃ tathaikapatnītvam idaṃ nirartham /
Rām, Su, 26, 13.1 mogho hi dharmaścarito mamāyaṃ tathaikapatnītvam idaṃ nirartham /
Rām, Su, 27, 4.2 praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe //
Rām, Su, 28, 3.2 dikṣu sarvāsu mārgante seyam āsāditā mayā //
Rām, Su, 28, 4.2 gūḍhena caratā tāvad avekṣitam idaṃ mayā //
Rām, Su, 28, 5.1 rākṣasānāṃ viśeṣaśca purī ceyam avekṣitā /
Rām, Su, 28, 5.2 rākṣasādhipater asya prabhāvo rāvaṇasya ca //
Rām, Su, 28, 8.1 yadi hyaham imāṃ devīṃ śokopahatacetanām /
Rām, Su, 28, 9.1 gate hi mayi tatreyaṃ rājaputrī yaśasvinī /
Rām, Su, 28, 11.2 kathaṃ nu khalu kartavyam idaṃ kṛcchragato hyaham //
Rām, Su, 28, 12.1 anena rātriśeṣeṇa yadi nāśvāsyate mayā /
Rām, Su, 28, 16.2 śanair āśvāsayiṣyāmi saṃtāpabahulām imām //
Rām, Su, 28, 19.2 mayā sāntvayituṃ śakyā nānyatheyam aninditā //
Rām, Su, 28, 20.1 seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā /
Rām, Su, 28, 27.2 āpateyur vimarde 'smin vegenodvignakāriṇaḥ //
Rām, Su, 28, 29.2 syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet //
Rām, Su, 28, 30.1 hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām /
Rām, Su, 28, 30.2 vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam //
Rām, Su, 28, 31.1 uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite /
Rām, Su, 28, 43.2 śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe //
Rām, Su, 29, 9.2 aśrauṣaṃ rāghavasyāhaṃ seyam āsāditā mayā //
Rām, Su, 30, 2.2 maithilī cintayāmāsa svapno 'yam iti bhāminī //
Rām, Su, 30, 4.1 svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ /
Rām, Su, 30, 5.1 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ /
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 30, 8.2 anena coktaṃ yad idaṃ mamāgrato vanaukasā tacca tathāstu nānyathā //
Rām, Su, 30, 8.2 anena coktaṃ yad idaṃ mamāgrato vanaukasā tacca tathāstu nānyathā //
Rām, Su, 31, 8.2 asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi //
Rām, Su, 32, 6.1 kalyāṇī bata gātheyaṃ laukikī pratibhāti me /
Rām, Su, 32, 10.1 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me /
Rām, Su, 32, 10.1 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me /
Rām, Su, 32, 10.2 rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ //
Rām, Su, 32, 21.1 nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram /
Rām, Su, 32, 22.1 kiṃ nu syāccittamoho 'yaṃ bhaved vātagatistviyam /
Rām, Su, 32, 22.1 kiṃ nu syāccittamoho 'yaṃ bhaved vātagatistviyam /
Rām, Su, 32, 22.2 unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā //
Rām, Su, 32, 23.1 atha vā nāyam unmādo moho 'pyunmādalakṣmaṇaḥ /
Rām, Su, 32, 23.2 saṃbudhye cāham ātmānam imaṃ cāpi vanaukasam //
Rām, Su, 33, 1.2 uvāca vacanaṃ sāntvam idaṃ madhurayā girā //
Rām, Su, 33, 58.2 śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt //
Rām, Su, 33, 69.1 mayeyam asahāyena caratā kāmarūpiṇā /
Rām, Su, 33, 71.2 prāpsyāmyaham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ //
Rām, Su, 34, 2.2 rāmanāmāṅkitaṃ cedaṃ paśya devyaṅgulīyakam /
Rām, Su, 34, 6.2 yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam //
Rām, Su, 34, 29.1 na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā /
Rām, Su, 34, 29.2 tāvaddhyahaṃ dūta jijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya //
Rām, Su, 35, 1.2 hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ //
Rām, Su, 35, 5.1 śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati /
Rām, Su, 35, 7.2 ayaṃ saṃvatsaraḥ kālastāvaddhi mama jīvitam //
Rām, Su, 35, 21.2 asmād duḥkhād upāroha mama pṛṣṭham anindite //
Rām, Su, 35, 38.2 vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt //
Rām, Su, 35, 39.2 laṅkām imāṃ sanāthāṃ vā nayituṃ śaktir asti me //
Rām, Su, 35, 43.1 prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati /
Rām, Su, 35, 59.1 ārambhastu madartho 'yaṃ tatastava nirarthakaḥ /
Rām, Su, 36, 12.1 idaṃ śreṣṭham abhijñānaṃ brūyāstvaṃ tu mama priyam /
Rām, Su, 36, 27.3 trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha //
Rām, Su, 36, 50.1 idaṃ brūyāśca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ /
Rām, Su, 36, 53.2 aṅgulyā yojayāmāsa na hyasya prābhavad bhujaḥ //
Rām, Su, 37, 3.2 asmin kāryasamārambhe pracintaya yaduttaram //
Rām, Su, 37, 4.1 tvam asmin kāryaniryoge pramāṇaṃ harisattama /
Rām, Su, 37, 8.2 asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi //
Rām, Su, 37, 17.2 jānakī bahu mene 'tha vacanaṃ cedam abravīt //
Rām, Su, 37, 20.2 asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet //
Rām, Su, 37, 23.1 ayaṃ ca vīra saṃdehastiṣṭhatīva mamāgrataḥ /
Rām, Su, 37, 26.1 tad asmin kāryaniryoge vīraivaṃ duratikrame /
Rām, Su, 37, 27.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 38, 11.1 ghoro rākṣasarājo 'yaṃ dṛṣṭiśca na sukhā mayi /
Rām, Su, 38, 14.2 imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini //
Rām, Su, 38, 22.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Su, 38, 23.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Rām, Su, 38, 23.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Rām, Su, 39, 2.1 alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā /
Rām, Su, 39, 2.1 alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā /
Rām, Su, 39, 4.1 na cāsya kāryasya parākramād ṛte viniścayaḥ kaścid ihopapadyate /
Rām, Su, 39, 9.1 idam asya nṛśaṃsasya nandanopamam uttamam /
Rām, Su, 39, 9.1 idam asya nṛśaṃsasya nandanopamam uttamam /
Rām, Su, 39, 10.1 idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ /
Rām, Su, 39, 10.2 asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ //
Rām, Su, 39, 11.2 triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati //
Rām, Su, 40, 6.1 ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ /
Rām, Su, 40, 6.1 ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ /
Rām, Su, 40, 6.2 kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta //
Rām, Su, 40, 7.2 saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam //
Rām, Su, 40, 9.1 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati /
Rām, Su, 40, 9.1 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati /
Rām, Su, 40, 10.1 aham apyasya bhītāsmi nainaṃ jānāmi konvayam /
Rām, Su, 40, 10.1 aham apyasya bhītāsmi nainaṃ jānāmi konvayam /
Rām, Su, 41, 1.3 tasmāt prāsādam apyevam imaṃ vidhvaṃsayāmyaham //
Rām, Su, 41, 5.2 petur vihaṃgā gaganād uccaiścedam aghoṣayat //
Rām, Su, 41, 15.2 antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt //
Rām, Su, 41, 18.1 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ /
Rām, Su, 44, 12.1 mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam /
Rām, Su, 44, 12.2 prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ //
Rām, Su, 45, 26.1 abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ /
Rām, Su, 45, 26.2 na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate //
Rām, Su, 45, 27.1 ayaṃ mahātmā ca mahāṃśca vīryataḥ samāhitaścātisahaśca saṃyuge /
Rām, Su, 45, 27.2 asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiśca pūjitaḥ //
Rām, Su, 45, 28.2 parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ //
Rām, Su, 45, 29.1 na khalvayaṃ nābhibhaved upekṣitaḥ parākramo hyasya raṇe vivardhate /
Rām, Su, 45, 29.1 na khalvayaṃ nābhibhaved upekṣitaḥ parākramo hyasya raṇe vivardhate /
Rām, Su, 45, 29.2 pramāpaṇaṃ tveva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ //
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 46, 9.1 idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca /
Rām, Su, 46, 11.1 na khalviyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmyaham /
Rām, Su, 46, 11.2 iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā //
Rām, Su, 46, 35.1 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit /
Rām, Su, 46, 53.1 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ /
Rām, Su, 47, 18.1 yadyadharmo na balavān syād ayaṃ rākṣaseśvaraḥ /
Rām, Su, 47, 18.2 syād ayaṃ suralokasya saśakrasyāpi rakṣitā //
Rām, Su, 47, 19.1 tena bibhyati khalvasmāl lokāḥ sāmaradānavāḥ /
Rām, Su, 47, 19.2 ayaṃ hyutsahate kruddhaḥ kartum ekārṇavaṃ jagat //
Rām, Su, 48, 2.2 kālayuktam uvācedaṃ vaco vipulam arthavat //
Rām, Su, 48, 3.1 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam /
Rām, Su, 48, 3.2 vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane //
Rām, Su, 48, 6.2 cāru rūpam idaṃ kṛtvā yamasya varuṇasya ca //
Rām, Su, 48, 12.1 darśane rākṣasendrasya durlabhe tad idaṃ mayā /
Rām, Su, 48, 16.2 śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho //
Rām, Su, 49, 20.1 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham /
Rām, Su, 49, 21.1 lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā /
Rām, Su, 49, 22.1 neyaṃ jarayituṃ śakyā sāsurair amarair api /
Rām, Su, 49, 23.1 tapaḥsaṃtāpalabdhaste yo 'yaṃ dharmaparigrahaḥ /
Rām, Su, 49, 24.2 ātmanaḥ sāsurair devair hetustatrāpyayaṃ mahān //
Rām, Su, 49, 25.1 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ /
Rām, Su, 49, 28.2 phalam asyāpyadharmasya kṣipram eva prapatsyase //
Rām, Su, 49, 33.1 yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe /
Rām, Su, 49, 35.2 dahyamānām imāṃ paśya purīṃ sāṭṭapratolikām //
Rām, Su, 50, 5.2 tava cāsadṛśaṃ vīra kaper asya pramāpaṇam //
Rām, Su, 50, 6.1 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyam aprameyam /
Rām, Su, 50, 6.1 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyam aprameyam /
Rām, Su, 50, 10.1 na cāpyasya kaper ghāte kaṃcit paśyāmyahaṃ guṇam /
Rām, Su, 50, 10.2 teṣvayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ //
Rām, Su, 50, 10.2 teṣvayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ //
Rām, Su, 50, 12.1 api cāsmin hate rājannānyaṃ paśyāmi khecaram /
Rām, Su, 50, 13.1 tasmānnāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya /
Rām, Su, 50, 14.1 asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau /
Rām, Su, 51, 2.2 avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ //
Rām, Su, 51, 3.2 tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu //
Rām, Su, 51, 4.1 tataḥ paśyantvimaṃ dīnam aṅgavairūpyakarśitam /
Rām, Su, 51, 11.2 chittvā pāśān samutpatya hanyām aham imān punaḥ //
Rām, Su, 51, 27.2 asmād duḥkhānmahābāhuḥ śīto bhava hanūmataḥ //
Rām, Su, 51, 29.2 pradīpto 'gnir ayaṃ kasmānna māṃ dahati sarvataḥ //
Rām, Su, 51, 31.1 athavā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā /
Rām, Su, 52, 2.2 yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet //
Rām, Su, 52, 4.2 alpayatnena kārye 'sminmama syāt saphalaḥ śramaḥ //
Rām, Su, 52, 5.1 yo hyayaṃ mama lāṅgūle dīpyate havyavāhanaḥ /
Rām, Su, 52, 5.2 asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ //
Rām, Su, 52, 5.2 asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ //
Rām, Su, 53, 2.2 laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā //
Rām, Su, 53, 4.1 yadi dagdhā tviyaṃ laṅkā nūnam āryāpi jānakī /
Rām, Su, 53, 5.1 yadartham ayam ārambhastat kāryam avasāditam /
Rām, Su, 53, 6.1 īṣatkāryam idaṃ kāryaṃ kṛtam āsīnna saṃśayaḥ /
Rām, Su, 53, 11.1 mayā khalu tad evedaṃ roṣadoṣāt pradarśitam /
Rām, Su, 53, 20.2 yanmāṃ dahanakarmāyaṃ nādahaddhavyavāhanaḥ //
Rām, Su, 53, 22.1 yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ /
Rām, Su, 53, 26.1 dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā /
Rām, Su, 54, 3.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 55, 12.2 upāmantrya harīn sarvān idaṃ vacanam abravīt //
Rām, Su, 55, 13.2 na hyasyākṛtakāryasya nāda evaṃvidho bhavet //
Rām, Su, 56, 10.2 kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca //
Rām, Su, 56, 15.2 cicheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ //
Rām, Su, 56, 22.2 vivarṇavadano bhūtvā vākyaṃ cedam udīrayam //
Rām, Su, 56, 37.2 avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam //
Rām, Su, 56, 63.1 na tvaṃ rāmasya sadṛśo dāsye 'pyasya na yujyase /
Rām, Su, 56, 81.1 idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam /
Rām, Su, 56, 94.1 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā /
Rām, Su, 56, 113.1 asyāhaṃ darśanākāṅkṣī prāptastvadbhavanaṃ vibho /
Rām, Su, 58, 2.1 asminn evaṃgate kārye bhavatāṃ ca nivedite /
Rām, Su, 58, 14.2 sarvāvadhyatvam atulam anayor dattavān purā //
Rām, Su, 60, 18.1 śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ /
Rām, Su, 60, 19.1 madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum /
Rām, Su, 60, 25.1 madāndhaśca na vedainam āryako 'yaṃ mameti saḥ /
Rām, Su, 60, 31.1 sa vānarān imān sarvānmadhulubdhān gatāyuṣaḥ /
Rām, Su, 61, 5.1 ebhiḥ pradharṣitāścaiva vāritā vanarakṣibhiḥ /
Rām, Su, 61, 5.2 madhūny acintayitvemān bhakṣayanti pibanti ca //
Rām, Su, 61, 7.1 ime hi saṃrabdhatarāstathā taiḥ sampradharṣitāḥ /
Rām, Su, 61, 12.1 kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ /
Rām, Su, 61, 13.2 lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Su, 61, 15.1 naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Rām, Su, 61, 16.2 na hyanyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ //
Rām, Su, 61, 21.1 etadartham ayaṃ prāpto vaktuṃ madhuravāg iha /
Rām, Su, 61, 25.2 śrutvā dadhimukhasyedaṃ sugrīvastu prahṛṣya ca /
Rām, Su, 62, 5.2 uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam //
Rām, Su, 62, 6.1 saumya roṣo na kartavyo yad ebhir abhivāritaḥ /
Rām, Su, 62, 7.1 yuvarājastvam īśaśca vanasyāsya mahābala /
Rām, Su, 62, 10.1 sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ /
Rām, Su, 62, 13.1 śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ /
Rām, Su, 62, 17.2 prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ //
Rām, Su, 62, 19.1 tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasyacit /
Rām, Su, 62, 21.2 kvacid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te //
Rām, Su, 63, 17.1 niyataḥ samudācāro bhaktiścāsyāstathā tvayi /
Rām, Su, 63, 20.1 idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam /
Rām, Su, 63, 20.1 idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam /
Rām, Su, 64, 2.2 netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt //
Rām, Su, 64, 4.1 maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me /
Rām, Su, 64, 5.1 ayaṃ hi jalasambhūto maṇiḥ pravarapūjitaḥ /
Rām, Su, 64, 6.1 imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam /
Rām, Su, 64, 7.1 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ /
Rām, Su, 64, 7.2 adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye //
Rām, Su, 64, 9.1 itastu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam /
Rām, Su, 65, 2.1 idam uktavatī devī jānakī puruṣarṣabha /
Rām, Su, 65, 24.2 punar apyaham āryāṃ tām idaṃ vacanam abruvam //
Rām, Su, 65, 26.2 imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini //
Rām, Su, 65, 34.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Su, 65, 35.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Rām, Su, 65, 35.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Rām, Su, 66, 4.2 asya śokavipākasya muhūrtaṃ syād vimokṣaṇam //
Rām, Su, 66, 7.1 ayaṃ tu vīrasaṃdehastiṣṭhatīva mamāgrataḥ /
Rām, Su, 66, 9.1 trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane /
Rām, Su, 66, 10.1 tad asmin kāryaniyoge vīraivaṃ duratikrame /
Rām, Su, 66, 11.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Yu, 1, 11.1 idaṃ tu mama dīnasya mano bhūyaḥ prakarṣati /
Rām, Yu, 1, 11.2 yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam //
Rām, Yu, 1, 12.2 mayā kālam imaṃ prāpya dattastasya mahātmanaḥ //
Rām, Yu, 2, 4.2 tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm //
Rām, Yu, 2, 7.1 ime śūrāḥ samarthāśca sarve no hariyūthapāḥ /
Rām, Yu, 2, 8.1 eṣāṃ harṣeṇa jānāmi tarkaścāsmin dṛḍho mama /
Rām, Yu, 2, 8.1 eṣāṃ harṣeṇa jānāmi tarkaścāsmin dṛḍho mama /
Rām, Yu, 2, 12.1 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ /
Rām, Yu, 2, 13.1 puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ /
Rām, Yu, 2, 13.3 asminkāle mahāprājña sattvamātiṣṭha tejasā //
Rām, Yu, 2, 20.1 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ /
Rām, Yu, 3, 2.2 sarvathā susamartho 'smi sāgarasyāsya laṅghane //
Rām, Yu, 3, 10.2 dvārāṇi vipulānyasyāścatvāri sumahānti ca //
Rām, Yu, 4, 3.1 asminmuhūrte sugrīva prayāṇam abhirocaye /
Rām, Yu, 4, 6.1 upariṣṭāddhi nayanaṃ sphuramāṇam idaṃ mama /
Rām, Yu, 4, 7.1 agre yātu balasyāsya nīlo mārgam avekṣitum /
Rām, Yu, 4, 41.2 pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ //
Rām, Yu, 4, 69.1 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ patiḥ /
Rām, Yu, 4, 69.2 na cāyam anupāyena śakyastaritum arṇavaḥ //
Rām, Yu, 4, 70.2 yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt //
Rām, Yu, 5, 5.2 etad evānuśocāmi vayo 'syā hyativartate //
Rām, Yu, 5, 20.1 kadā śokam imaṃ ghoraṃ maithilīviprayogajam /
Rām, Yu, 6, 11.1 yatheme puruṣā nityam uttamādhamamadhyamāḥ /
Rām, Yu, 6, 18.1 asminn evaṃgate kārye viruddhe vānaraiḥ saha /
Rām, Yu, 7, 5.2 tvayā kailāsaśikharād vimānam idam āhṛtam //
Rām, Yu, 7, 16.1 rājannāpad ayukteyam āgatā prākṛtājjanāt /
Rām, Yu, 8, 6.2 idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam //
Rām, Yu, 8, 7.1 ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca /
Rām, Yu, 8, 8.1 asminmuhūrte hatvaiko nivartiṣyāmi vānarān /
Rām, Yu, 9, 16.2 vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī //
Rām, Yu, 9, 17.2 purīṃ dārayate bāṇair dīyatām asya maithilī //
Rām, Yu, 9, 20.2 hitaṃ pathyaṃ tvahaṃ brūmi dīyatām asya maithilī //
Rām, Yu, 10, 10.1 tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ /
Rām, Yu, 10, 11.2 asminmuhūrte na bhavet tvāṃ tu dhik kulapāṃsanam //
Rām, Yu, 10, 14.2 idaṃ tu paruṣaṃ vākyaṃ na kṣamāmyanṛtaṃ tava //
Rām, Yu, 10, 20.1 ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām /
Rām, Yu, 11, 4.2 hanūmatpramukhān sarvān idaṃ vacanam uttamam //
Rām, Yu, 11, 6.2 sālān udyamya śailāṃśca idaṃ vacanam abruvan //
Rām, Yu, 11, 7.1 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām /
Rām, Yu, 11, 16.2 lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt //
Rām, Yu, 11, 19.1 rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ /
Rām, Yu, 11, 22.2 samīpasthān uvācedaṃ hanūmatpramukhān harīn //
Rām, Yu, 11, 34.2 kṣipram asminnaravyāghra cāraḥ pratividhīyatām //
Rām, Yu, 11, 37.2 adeśakāle samprāptaḥ sarvathā śaṅkyatām ayam //
Rām, Yu, 11, 39.2 pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara //
Rām, Yu, 11, 40.1 bhāvam asya tu vijñāya tatastattvaṃ kariṣyasi /
Rām, Yu, 11, 47.1 adeśakāle samprāpta ityayaṃ yad vibhīṣaṇaḥ /
Rām, Yu, 11, 47.2 vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathāmati //
Rām, Yu, 11, 53.1 na tvasya bruvato jātu lakṣyate duṣṭabhāvatā /
Rām, Yu, 11, 54.2 na cāsya duṣṭā vāk cāpi tasmānnāstīha saṃśayaḥ //
Rām, Yu, 11, 58.2 etāvat tu puraskṛtya yujyate tvasya saṃgrahaḥ //
Rām, Yu, 12, 6.1 mama cāpyantarātmāyaṃ śuddhaṃ vetti vibhīṣaṇam /
Rām, Yu, 12, 21.1 ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā /
Rām, Yu, 13, 8.1 tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam /
Rām, Yu, 13, 14.1 khānitaḥ sagareṇāyam aprameyo mahodadhiḥ /
Rām, Yu, 13, 17.1 vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate /
Rām, Yu, 13, 19.2 samudācārasaṃyuktam idaṃ vacanam ūcatuḥ //
Rām, Yu, 13, 20.2 vibhīṣaṇena yat tūktam asmin kāle sukhāvaham //
Rām, Yu, 13, 21.1 abaddhvā sāgare setuṃ ghore 'smin varuṇālaye /
Rām, Yu, 13, 22.2 alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām //
Rām, Yu, 14, 3.2 samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣaṇam //
Rām, Yu, 14, 7.2 prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūrdhani //
Rām, Yu, 14, 11.1 kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ /
Rām, Yu, 15, 8.1 ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ /
Rām, Yu, 16, 14.2 kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ //
Rām, Yu, 16, 15.2 parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana //
Rām, Yu, 17, 7.1 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ /
Rām, Yu, 17, 37.1 ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ /
Rām, Yu, 18, 9.1 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ /
Rām, Yu, 18, 11.1 yavīyān asya tu bhrātā paśyainaṃ parvatopamam /
Rām, Yu, 18, 20.2 parājayaśca na prāptaḥ so 'yaṃ yūthapayūthapaḥ /
Rām, Yu, 18, 39.1 eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān /
Rām, Yu, 19, 4.1 eṣāṃ koṭisahasrāṇi nava pañca ca sapta ca /
Rām, Yu, 19, 16.1 patitasya kaper asya hanur ekā śilātale /
Rām, Yu, 19, 17.2 nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum /
Rām, Yu, 19, 23.1 eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ /
Rām, Yu, 19, 34.1 imāṃ mahārāja samīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām /
Rām, Yu, 20, 11.1 hanyām aham imau pāpau śatrupakṣapraśaṃsakau /
Rām, Yu, 20, 17.2 mantreṣvabhyantarā ye 'sya prītyā tena samāgatāḥ //
Rām, Yu, 21, 13.2 sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām //
Rām, Yu, 21, 19.2 idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau //
Rām, Yu, 21, 35.1 iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam /
Rām, Yu, 22, 2.2 jātodvego 'bhavat kiṃcit sacivāṃścedam abravīt //
Rām, Yu, 22, 3.2 ayaṃ no mantrakālo hi samprāpta iva rākṣasāḥ //
Rām, Yu, 22, 12.2 idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām //
Rām, Yu, 22, 19.2 balam asya hataṃ rātrau yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 22, 34.2 kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ //
Rām, Yu, 22, 34.2 kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ //
Rām, Yu, 22, 35.2 sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt //
Rām, Yu, 22, 41.2 triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha //
Rām, Yu, 22, 42.1 idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam /
Rām, Yu, 23, 4.1 sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ /
Rām, Yu, 23, 8.2 imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā //
Rām, Yu, 23, 13.2 pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam //
Rām, Yu, 23, 17.2 idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam //
Rām, Yu, 23, 22.2 asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām //
Rām, Yu, 23, 29.1 śirasā me śiraścāsya kāyaṃ kāyena yojaya /
Rām, Yu, 24, 12.2 iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi //
Rām, Yu, 24, 16.1 anena preṣitā ye ca rākṣasā laghuvikramāḥ /
Rām, Yu, 24, 19.2 uvāca saramā sītām idaṃ madhurabhāṣiṇī //
Rām, Yu, 24, 36.2 tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hyayaṃ prajānām //
Rām, Yu, 26, 33.1 idaṃ vacastatra nigadya mālyavān parīkṣya rakṣo'dhipater manaḥ punaḥ /
Rām, Yu, 28, 4.1 iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā /
Rām, Yu, 28, 19.2 rāmaṃ kamalapatrākṣam idam uttaram abravīt //
Rām, Yu, 28, 23.2 vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam //
Rām, Yu, 28, 24.2 śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt //
Rām, Yu, 28, 32.2 eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale //
Rām, Yu, 28, 33.1 vānarā eva naścihnaṃ svajane 'smin bhaviṣyati /
Rām, Yu, 28, 34.2 ātmanā pañcamaścāyaṃ sakhā mama vibhīṣaṇaḥ //
Rām, Yu, 29, 1.2 lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt //
Rām, Yu, 29, 3.1 suvelaṃ sādhu śailendram imaṃ dhātuśataiścitam /
Rām, Yu, 29, 3.2 adhyārohāmahe sarve vatsyāmo 'tra niśām imām //
Rām, Yu, 31, 1.2 lakṣmaṇaṃ lakṣmisampannam idaṃ vacanam abravīt //
Rām, Yu, 31, 2.2 balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa //
Rām, Yu, 31, 49.3 aṅgadaṃ vālitanayaṃ samāhūyedam abravīt //
Rām, Yu, 31, 56.1 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ /
Rām, Yu, 31, 57.1 dharmātmā rakṣasāṃ śreṣṭhaḥ samprāpto 'yaṃ vibhīṣaṇaḥ /
Rām, Yu, 31, 57.2 laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnotyakaṇṭakam //
Rām, Yu, 36, 13.1 nemau mokṣayituṃ śakyāvetasmād iṣubandhanāt /
Rām, Yu, 36, 15.1 kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsvivākulā /
Rām, Yu, 36, 15.2 so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā //
Rām, Yu, 36, 18.2 prajahāsa mahābāhur vacanaṃ cedam abravīt //
Rām, Yu, 36, 30.2 abravīt kālasamprāptam asaṃbhrāntam idaṃ vacaḥ //
Rām, Yu, 36, 31.2 atisneho 'pyakāle 'sminmaraṇāyopapadyate //
Rām, Yu, 37, 8.1 yadāśrayād avaṣṭabdhā neyaṃ mām upatiṣṭhati /
Rām, Yu, 37, 8.2 so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani //
Rām, Yu, 37, 21.2 vitarkayantī nidhanaṃ tayoḥ sā duḥkhānvitā vākyam idaṃ jagāda //
Rām, Yu, 38, 2.2 te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 6.1 imāni khalu padmāni pādayor yaiḥ kila striyaḥ /
Rām, Yu, 38, 8.1 satyānīmāni padmāni strīṇām uktāni lakṣaṇe /
Rām, Yu, 38, 11.1 stanau cāviralau pīnau mamemau magnacūcukau /
Rām, Yu, 38, 22.2 mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati //
Rām, Yu, 38, 23.2 yathemau jīvato devi bhrātarau rāmalakṣmaṇau //
Rām, Yu, 38, 25.1 idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ /
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 38, 27.1 iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī /
Rām, Yu, 38, 30.1 nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ /
Rām, Yu, 38, 31.1 idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili /
Rām, Yu, 38, 34.2 kṛtāñjalir uvācedam evam astviti maithilī //
Rām, Yu, 39, 15.1 śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ /
Rām, Yu, 39, 16.2 rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate //
Rām, Yu, 39, 18.2 imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ //
Rām, Yu, 39, 21.2 so 'yam urvyāṃ hataḥ śete mahārhaśayanocitaḥ //
Rām, Yu, 39, 23.1 asminmuhūrte sugrīva pratiyātum ito 'rhasi /
Rām, Yu, 39, 29.1 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ /
Rām, Yu, 40, 1.2 kim iyaṃ vyathitā senā mūḍhavāteva naur jale //
Rām, Yu, 40, 4.2 nānimittam idaṃ manye bhavitavyaṃ bhayena tu //
Rām, Yu, 40, 9.1 vibhīṣaṇo 'yaṃ samprāpto yaṃ dṛṣṭvā vānararṣabhāḥ /
Rām, Yu, 40, 15.1 imau tau sattvasampannau vikrāntau priyasaṃyugau /
Rām, Yu, 40, 15.2 imām avasthāṃ gamitau rākṣasaiḥ kūṭayodhibhiḥ //
Rām, Yu, 40, 17.1 śarair imāvalaṃ viddhau rudhireṇa samukṣitau /
Rām, Yu, 40, 17.2 vasudhāyām imau suptau dṛśyete śalyakāviva //
Rām, Yu, 40, 20.2 sugrīvaḥ sattvasampanno harirājo 'bravīd idam //
Rām, Yu, 40, 32.2 ayaṃ vāyusuto rājan hanūmāṃstatra gacchatu //
Rām, Yu, 40, 48.1 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam /
Rām, Yu, 40, 51.1 imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ /
Rām, Yu, 40, 52.1 mokṣitau ca mahāghorād asmāt sāyakabandhanāt /
Rām, Yu, 41, 5.2 ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me //
Rām, Yu, 41, 16.2 saṃśayastham idaṃ sarvam anupaśyāmyahaṃ balam //
Rām, Yu, 43, 1.2 balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam //
Rām, Yu, 43, 7.1 vyasphurannayanaṃ cāsya savyaṃ yuddhābhinandinaḥ /
Rām, Yu, 45, 12.2 rākṣasendram uvācedam asurendram ivośanā //
Rām, Yu, 45, 36.1 vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān /
Rām, Yu, 45, 36.2 ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ //
Rām, Yu, 45, 37.1 sārather bahuśaścāsya saṃgrāmam avagāhataḥ /
Rām, Yu, 45, 38.1 niryāṇaśrīśca yāsyāsīd bhāsvarā ca sudurlabhā /
Rām, Yu, 47, 12.2 sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam //
Rām, Yu, 47, 27.2 suvyaktaṃ lakṣaye hyasya rūpaṃ tejaḥsamāvṛtam //
Rām, Yu, 47, 29.2 sarve dīptāyudhadharā yodhāścāsya mahaujasaḥ //
Rām, Yu, 47, 45.1 kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ /
Rām, Yu, 47, 55.2 saṃraktanayanaḥ krodhād idaṃ vacanam abravīt //
Rām, Yu, 47, 69.2 viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt //
Rām, Yu, 47, 82.2 kape lāghavayukto 'si māyayā parayānayā //
Rām, Yu, 47, 91.2 asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ //
Rām, Yu, 48, 6.1 idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam /
Rām, Yu, 48, 14.2 rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe //
Rām, Yu, 48, 35.1 tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ /
Rām, Yu, 48, 39.1 nijaghnuścāsya gātrāṇi mahākāṣṭhakaṭaṅkaraiḥ /
Rām, Yu, 48, 47.1 vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam /
Rām, Yu, 48, 51.2 niśvāsaścāsya saṃjajñe parvatād iva mārutaḥ //
Rām, Yu, 48, 56.2 bodhanād vismitaścāpi rākṣasān idam abravīt //
Rām, Yu, 48, 63.1 vānaraiḥ parvatākārair laṅkeyaṃ parivāritā /
Rām, Yu, 48, 64.1 ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī /
Rām, Yu, 48, 67.2 kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt //
Rām, Yu, 48, 70.2 mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe //
Rām, Yu, 48, 77.2 kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ //
Rām, Yu, 49, 4.2 savismayam idaṃ rāmo vibhīṣaṇam uvāca ha //
Rām, Yu, 49, 8.2 vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt //
Rām, Yu, 49, 11.2 hantuṃ na śekustridaśāḥ kālo 'yam iti mohitāḥ //
Rām, Yu, 49, 22.2 dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt //
Rām, Yu, 49, 22.2 dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt //
Rām, Yu, 49, 25.3 kālastu kriyatām asya śayane jāgare tathā //
Rām, Yu, 49, 26.1 rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt /
Rām, Yu, 50, 16.2 trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām //
Rām, Yu, 51, 2.2 hiteṣvanabhiyuktena so 'yam āsāditastvayā //
Rām, Yu, 51, 24.1 asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām /
Rām, Yu, 51, 27.2 ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha //
Rām, Yu, 51, 32.1 sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā /
Rām, Yu, 52, 10.1 tatra kᄆptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ /
Rām, Yu, 52, 16.1 saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane /
Rām, Yu, 52, 30.1 tato 'smin bahulībhūte kaulīne sarvato gate /
Rām, Yu, 52, 31.1 anayopadhayā rājan bhayaśokānubandhayā /
Rām, Yu, 53, 5.2 śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara //
Rām, Yu, 53, 7.2 rājānam imam āsādya suhṛccihnam amitrakam //
Rām, Yu, 53, 10.1 mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ /
Rām, Yu, 53, 21.2 śrotre cāsañjayāmāsa śrīmatī cāsya kuṇḍale //
Rām, Yu, 53, 35.2 kumbhakarṇo mahāvaktraḥ prahasann idam abravīt //
Rām, Yu, 53, 43.1 niṣpapāta ca gṛdhro 'sya śūle vai pathi gacchataḥ /
Rām, Yu, 53, 43.2 prāsphurannayanaṃ cāsya savyo bāhur akampata //
Rām, Yu, 54, 5.2 nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikā //
Rām, Yu, 54, 16.1 tān samīkṣyāṅgado bhagnān vānarān idam abravīt /
Rām, Yu, 54, 17.1 bhagnānāṃ vo na paśyāmi parigamya mahīm imām /
Rām, Yu, 55, 10.2 tasthau tato 'syāpatataḥ purastān mahīdharāgraṃ hanumān pragṛhya //
Rām, Yu, 55, 40.2 sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa //
Rām, Yu, 55, 53.2 asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ //
Rām, Yu, 55, 53.2 asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ //
Rām, Yu, 55, 58.2 gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ //
Rām, Yu, 55, 60.1 ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave /
Rām, Yu, 55, 61.1 mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ /
Rām, Yu, 55, 80.2 hastāccāsya paribhraṣṭā papātorvyāṃ mahāgadā //
Rām, Yu, 55, 85.1 naivāyaṃ vānarān rājanna vijānāti rākṣasān /
Rām, Yu, 55, 86.2 yūthapāśca yathāmukhyāstiṣṭhantvasya samantataḥ //
Rām, Yu, 55, 87.1 apyayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ /
Rām, Yu, 55, 90.1 tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ /
Rām, Yu, 55, 100.2 avehi māṃ śakrasapatna rāmam ayaṃ muhūrtād bhavitā vicetāḥ //
Rām, Yu, 55, 101.1 rāmo 'yam iti vijñāya jahāsa vikṛtasvanam /
Rām, Yu, 55, 104.2 anena nirjitā devā dānavāśca mayā purā //
Rām, Yu, 56, 13.2 nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam //
Rām, Yu, 56, 16.1 tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham /
Rām, Yu, 56, 17.2 vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ //
Rām, Yu, 56, 18.1 tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ /
Rām, Yu, 57, 80.1 tiṣṭha kiṃ prākṛtair ebhir haribhistvaṃ kariṣyasi /
Rām, Yu, 57, 80.2 asmin vajrasamasparśe prāsaṃ kṣipa mamorasi //
Rām, Yu, 58, 13.1 talena bhṛśam utpatya jaghānāsya mahāgajam /
Rām, Yu, 58, 14.1 viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ /
Rām, Yu, 59, 14.1 dhanūṃṣi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ /
Rām, Yu, 59, 17.2 śatakratudhanuḥprakhyaṃ dhanuścāsya virājate //
Rām, Yu, 59, 29.2 tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ //
Rām, Yu, 59, 31.1 surāsurair avadhyatvaṃ dattam asmai svayambhuvā /
Rām, Yu, 59, 35.1 tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava /
Rām, Yu, 59, 43.2 upetya rāmaṃ sadhanuḥkalāpī sagarvitaṃ vākyam idaṃ babhāṣe //
Rām, Yu, 59, 49.2 ādāya niśitaṃ bāṇam idaṃ vacanam abravīt //
Rām, Yu, 59, 62.1 bālo 'yam iti vijñāya na māvajñātum arhasi /
Rām, Yu, 59, 83.2 sa jajvāla tadā bāṇo dhanuścāsya mahātmanaḥ //
Rām, Yu, 60, 3.2 atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe //
Rām, Yu, 60, 6.1 imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām /
Rām, Yu, 60, 45.1 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya /
Rām, Yu, 61, 16.2 kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt //
Rām, Yu, 61, 19.1 śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ /
Rām, Yu, 61, 27.1 nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā /
Rām, Yu, 61, 27.2 tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kaṃcana //
Rām, Yu, 62, 22.2 lokasyāsya kṣaye ghore pradīpteva vasuṃdharā //
Rām, Yu, 63, 47.1 tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam /
Rām, Yu, 64, 17.1 tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam /
Rām, Yu, 64, 22.2 utpatya cāsya vegena papātorasi vīryavān //
Rām, Yu, 65, 6.1 samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam /
Rām, Yu, 65, 9.1 atha tān rākṣasān sarvānmakarākṣo 'bravīd idam /
Rām, Yu, 66, 9.2 krodhānalasamāviṣṭo vacanaṃ cedam abravīt //
Rām, Yu, 67, 20.1 imau tāviti saṃcintya sajyaṃ kṛtvā ca kārmukam /
Rām, Yu, 67, 34.1 nāsya veda gatiṃ kaścin na ca rūpaṃ dhanuḥ śarān /
Rām, Yu, 67, 39.1 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala /
Rām, Yu, 68, 13.1 kiṃ samarthitam asyeti cintayan sa mahākapiḥ /
Rām, Yu, 68, 20.2 vadhārhakarmaṇānena mama hastagato hyasi //
Rām, Yu, 68, 26.1 imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara /
Rām, Yu, 68, 30.2 mayā rāmasya paśyemāṃ kopena ca niṣūditām //
Rām, Yu, 69, 19.2 hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam //
Rām, Yu, 69, 21.1 imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca /
Rām, Yu, 70, 16.2 nāyam arthastathā yuktastvadvidho na vipadyate //
Rām, Yu, 70, 19.2 dharmeṇa caratāṃ dharmastathā caiṣāṃ phalaṃ bhavet //
Rām, Yu, 70, 22.1 athavā vihitenāyaṃ hanyate hanti vā param /
Rām, Yu, 70, 30.1 mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava /
Rām, Yu, 70, 30.1 mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava /
Rām, Yu, 70, 33.1 so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ /
Rām, Yu, 70, 39.1 yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām /
Rām, Yu, 70, 42.1 ayam anagha tavoditaḥ priyārthaṃ janakasutānidhanaṃ nirīkṣya ruṣṭaḥ /
Rām, Yu, 71, 6.2 uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ //
Rām, Yu, 71, 8.2 puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt //
Rām, Yu, 71, 16.1 tyajemaṃ naraśārdūla mithyāsaṃtāpam āgatam /
Rām, Yu, 72, 4.2 yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ //
Rām, Yu, 72, 8.1 tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam /
Rām, Yu, 72, 8.2 tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī //
Rām, Yu, 72, 10.2 sādhvayaṃ yātu saumitrir balena mahatā vṛtaḥ /
Rām, Yu, 72, 18.2 lakṣmaṇaṃ kīrtisampannam idaṃ vacanam abravīt //
Rām, Yu, 72, 21.1 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ /
Rām, Yu, 73, 2.1 asyānīkasya mahato bhedane yata lakṣmaṇa /
Rām, Yu, 73, 25.1 sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ /
Rām, Yu, 73, 28.2 roṣeṇa mahatāviṣṭo vākyaṃ cedam uvāca ha //
Rām, Yu, 74, 16.1 niranukrośatā ceyaṃ yādṛśī te niśācara /
Rām, Yu, 74, 18.3 guṇo 'yaṃ prathamo nṝṇāṃ tanme śīlam arākṣasam //
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 75, 18.2 vinadya sumahānādam idaṃ vacanam abravīt //
Rām, Yu, 76, 4.1 nimittānyanupaśyāmi yānyasmin rāvaṇātmaje /
Rām, Yu, 76, 17.2 laghavaścālpavīryāśca sukhā hīme śarāstava //
Rām, Yu, 77, 7.1 eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ /
Rām, Yu, 77, 8.1 asmin vinihate pāpe rākṣase raṇamūrdhani /
Rām, Yu, 77, 8.2 rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam //
Rām, Yu, 77, 14.3 vānarā ghnantuṃ sambhūya bhṛtyān asya samīpagān //
Rām, Yu, 77, 34.1 te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ /
Rām, Yu, 78, 30.1 saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt /
Rām, Yu, 79, 10.2 rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt //
Rām, Yu, 79, 11.1 saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ /
Rām, Yu, 80, 31.2 kiṃcid eva hataṃ tatra sīteyam iti darśitam //
Rām, Yu, 80, 32.1 tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ /
Rām, Yu, 80, 36.2 lokapālā hi catvāraḥ kruddhenānena nirjitāḥ /
Rām, Yu, 80, 41.1 yathāyaṃ mām abhikruddhaḥ samabhidravati svayam /
Rām, Yu, 80, 43.1 so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ /
Rām, Yu, 80, 44.3 aho dhiṅ mannimitto 'yaṃ vināśo rājaputrayoḥ //
Rām, Yu, 80, 49.2 yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate //
Rām, Yu, 80, 51.2 nivāryamāṇaṃ sacivair idaṃ vacanam abravīt //
Rām, Yu, 82, 9.1 janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā /
Rām, Yu, 82, 11.1 tannimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat /
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Rām, Yu, 82, 26.2 idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate //
Rām, Yu, 82, 30.1 tad idaṃ mānuṣānmanye prāptaṃ niḥsaṃśayaṃ bhayam /
Rām, Yu, 82, 32.2 uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ //
Rām, Yu, 82, 37.2 ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ //
Rām, Yu, 84, 8.1 pārśvataḥ pṛṣṭhataścāsya sarve yūthādhipāḥ svayam /
Rām, Yu, 84, 17.2 cukrodha ca mahākrodho vadhe cāsya mano dadhe //
Rām, Yu, 84, 18.2 abhipatya jaghānāsya pramukhe taṃ mahāgajam //
Rām, Yu, 85, 3.2 babhūvāsya vyathā yuddhe prekṣya daivaviparyayam //
Rām, Yu, 85, 4.2 asmin kāle mahābāho jayāśā tvayi me sthitā //
Rām, Yu, 85, 5.2 bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām //
Rām, Yu, 85, 13.3 parighāgreṇa vegena jaghānāsya hayottamān //
Rām, Yu, 87, 2.2 sūtaṃ saṃcodayāmāsa vākyaṃ cedam uvāca ha //
Rām, Yu, 88, 17.1 nīlameghanibhāṃścāsya sadaśvān parvatopamān /
Rām, Yu, 88, 27.2 lakṣmaṇābhimukhastiṣṭhann idaṃ vacanam abravīt //
Rām, Yu, 88, 28.2 vimucya rākṣasaṃ śaktistvayīyaṃ vinipātyate //
Rām, Yu, 88, 38.1 na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ /
Rām, Yu, 88, 44.1 parākramasya kālo 'yaṃ samprāpto me cirepsitaḥ /
Rām, Yu, 88, 44.2 pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ /
Rām, Yu, 88, 45.1 asminmuhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ /
Rām, Yu, 88, 48.1 yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā /
Rām, Yu, 88, 49.2 so 'yam adya raṇe pāpaścakṣurviṣayam āgataḥ //
Rām, Yu, 88, 50.1 cakṣurviṣayam āgamya nāyaṃ jīvitum arhati /
Rām, Yu, 88, 51.2 āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca //
Rām, Yu, 89, 3.1 śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama /
Rām, Yu, 89, 4.1 ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ /
Rām, Yu, 89, 8.2 yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ //
Rām, Yu, 89, 9.2 na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ //
Rām, Yu, 89, 10.1 na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham /
Rām, Yu, 89, 10.2 suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate //
Rām, Yu, 89, 11.3 mā viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama //
Rām, Yu, 89, 13.2 samīpastham uvācedaṃ hanūmantam abhitvaran //
Rām, Yu, 89, 18.2 idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ //
Rām, Yu, 89, 21.2 tad idaṃ śikharaṃ kṛtsnaṃ girestasyāhṛtaṃ mayā //
Rām, Yu, 89, 31.2 lakṣaṇaṃ hi mahat tvasya pratijñāparipālanam //
Rām, Yu, 89, 34.1 ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ /
Rām, Yu, 90, 9.1 sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te /
Rām, Yu, 90, 10.1 idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham /
Rām, Yu, 90, 11.1 āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam /
Rām, Yu, 91, 18.1 śūlo 'yaṃ vajrasāraste rāma roṣānmayodyataḥ /
Rām, Yu, 91, 27.1 nirbibheda tato bāṇair hayān asya mahājavān /
Rām, Yu, 92, 28.2 nāsya pratyakarod vīryaṃ viklavenāntarātmanā //
Rām, Yu, 92, 30.1 sūtastu rathanetāsya tadavasthaṃ nirīkṣya tam /
Rām, Yu, 93, 4.2 tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ //
Rām, Yu, 93, 7.1 yastvaṃ ratham imaṃ mohānna codvahasi durmate /
Rām, Yu, 93, 7.2 satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ //
Rām, Yu, 93, 8.1 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ /
Rām, Yu, 93, 13.1 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam /
Rām, Yu, 93, 16.1 rathodvahanakhinnāśca ta ime rathavājinaḥ /
Rām, Yu, 93, 21.1 tava viśrāmahetostu tathaiṣāṃ rathavājinām /
Rām, Yu, 93, 21.2 raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā //
Rām, Yu, 93, 22.1 na mayā svecchayā vīra ratho 'yam apavāhitaḥ /
Rām, Yu, 93, 22.2 bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho //
Rām, Yu, 93, 24.2 praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam //
Rām, Yu, 93, 25.1 rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru /
Rām, Yu, 94, 4.3 samare hantum ātmānaṃ tathānena kṛtā matiḥ //
Rām, Yu, 94, 16.1 mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale /
Rām, Yu, 94, 21.1 gṛdhrair anugatāścāsya vamantyo jvalanaṃ mukhaiḥ /
Rām, Yu, 94, 23.1 nipetur indrāśanayaḥ sainye cāsya samantataḥ /
Rām, Yu, 96, 27.1 ta ime sāyakāḥ sarve yuddhe pratyayikā mama /
Rām, Yu, 97, 2.1 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho /
Rām, Yu, 97, 4.1 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ /
Rām, Yu, 98, 13.2 bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ //
Rām, Yu, 98, 14.2 na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam //
Rām, Yu, 98, 15.2 hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā //
Rām, Yu, 98, 16.2 so 'yaṃ kaścid ivāsattvo mṛtyuṃ martyena lambhitaḥ //
Rām, Yu, 98, 20.2 na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat //
Rām, Yu, 98, 24.1 vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe /
Rām, Yu, 99, 5.2 na vyapatrapase rājan kim idaṃ rākṣasarṣabha //
Rām, Yu, 99, 13.2 ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā //
Rām, Yu, 99, 17.2 tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ //
Rām, Yu, 99, 21.2 ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ //
Rām, Yu, 99, 22.2 tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam //
Rām, Yu, 99, 27.2 vajro vajradharasyeva so 'yaṃ te satatārcitaḥ //
Rām, Yu, 99, 29.1 dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā /
Rām, Yu, 99, 35.2 vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam //
Rām, Yu, 99, 39.2 kriyatām asya saṃskāro mamāpyeṣa yathā tava //
Rām, Yu, 100, 9.1 vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya /
Rām, Yu, 100, 10.1 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam /
Rām, Yu, 100, 13.2 tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ //
Rām, Yu, 100, 20.1 anumānya mahārājam imaṃ saumya vibhīṣaṇam /
Rām, Yu, 101, 8.2 rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā //
Rām, Yu, 101, 10.2 vibhīṣaṇavidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam //
Rām, Yu, 101, 11.2 ayaṃ cābhyeti saṃhṛṣṭastvaddarśanasamutsukaḥ //
Rām, Yu, 101, 23.1 imāstu khalu rākṣasyo yadi tvam anumanyase /
Rām, Yu, 101, 28.2 hantum icchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ //
Rām, Yu, 101, 34.1 ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ /
Rām, Yu, 101, 41.2 harṣayanmaithilīṃ vākyam uvācedaṃ mahādyutiḥ //
Rām, Yu, 102, 2.1 yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ /
Rām, Yu, 102, 17.2 vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt //
Rām, Yu, 102, 24.2 vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ //
Rām, Yu, 102, 25.1 kimarthaṃ mām anādṛtya kliśyate 'yaṃ tvayā janaḥ /
Rām, Yu, 102, 25.2 nivartayainam udyogaṃ jano 'yaṃ svajano mama //
Rām, Yu, 102, 28.2 darśane 'syā na doṣaḥ syānmatsamīpe viśeṣataḥ //
Rām, Yu, 102, 32.1 kalatranirapekṣaiśca iṅgitair asya dāruṇaiḥ /
Rām, Yu, 103, 15.1 viditaścāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ /
Rām, Yu, 104, 4.2 śanair gadgadayā vācā bhartāram idam abravīt //
Rām, Yu, 104, 7.2 parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā //
Rām, Yu, 104, 13.1 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam /
Rām, Yu, 104, 13.2 suhṛjjanaparikleśo na cāyaṃ niṣphalastava //
Rām, Yu, 104, 18.1 citāṃ me kuru saumitre vyasanasyāsya bheṣajam /
Rām, Yu, 104, 23.2 baddhāñjalipuṭā cedam uvācāgnisamīpataḥ //
Rām, Yu, 105, 26.2 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara //
Rām, Yu, 106, 4.2 eṣā te rāma vaidehī pāpam asyā na vidyate //
Rām, Yu, 106, 11.2 dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā //
Rām, Yu, 106, 15.1 imām api viśālākṣīṃ rakṣitāṃ svena tejasā /
Rām, Yu, 106, 17.1 neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā /
Rām, Yu, 106, 18.2 na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā //
Rām, Yu, 106, 20.1 itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 107, 1.2 idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ //
Rām, Yu, 107, 2.2 diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara //
Rām, Yu, 107, 34.1 kartavyo na tu vaidehi manyustyāgam imaṃ prati /
Rām, Yu, 108, 9.2 mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam //
Rām, Yu, 108, 10.1 mahān ayaṃ varastāta tvayokto raghunandana /
Rām, Yu, 109, 3.1 alaṃkāravidaścemā nāryaḥ padmanibhekṣaṇāḥ /
Rām, Yu, 109, 10.1 tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati /
Rām, Yu, 110, 3.2 vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam //
Rām, Yu, 110, 5.1 sahaibhir arditā laṅkā nirjitā rākṣaseśvara /
Rām, Yu, 110, 6.1 evaṃ saṃmānitāśceme mānārhā mānada tvayā /
Rām, Yu, 110, 12.1 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ /
Rām, Yu, 111, 13.1 atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ //
Rām, Yu, 111, 18.1 asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī /
Rām, Yu, 111, 25.1 asmin deśe mahākāyo virādho nihato mayā //
Rām, Yu, 112, 15.2 arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi //
Rām, Yu, 113, 20.2 sa vācā śubhayā hṛṣṭo hanūmān idam abravīt //
Rām, Yu, 113, 34.2 asminmuhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ //
Rām, Yu, 113, 38.2 hanūmantam uvācedaṃ bharataḥ priyavādinam //
Rām, Yu, 113, 43.2 praharṣito rāmadidṛkṣayābhavat punaśca harṣād idam abravīd vacaḥ //
Rām, Yu, 114, 2.1 kalyāṇī bata gātheyaṃ laukikī pratibhāti me /
Rām, Yu, 115, 18.1 athaivam ukte vacane hanūmān idam abravīt /
Rām, Yu, 115, 26.2 strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ //
Rām, Yu, 116, 2.1 pūjitā māmikā mātā dattaṃ rājyam idaṃ mama /
Rām, Yu, 116, 4.2 durbandhanam idaṃ manye rājyacchidram asaṃvṛtam //
Rām, Yu, 116, 78.1 ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena /
Rām, Utt, 1, 22.1 dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām /
Rām, Utt, 1, 26.1 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ /
Rām, Utt, 2, 3.1 ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava /
Rām, Utt, 2, 15.2 idaṃ me kiṃ nviti jñātvā pitur gatvāgrataḥ sthitā //
Rām, Utt, 2, 21.2 gṛhītvā tanayāṃ gatvā pulastyam idam abravīt //
Rām, Utt, 2, 22.2 bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām //
Rām, Utt, 3, 6.2 nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhistadā //
Rām, Utt, 3, 12.2 gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt //
Rām, Utt, 3, 13.1 parituṣṭo 'smi te vatsa karmaṇānena suvrata /
Rām, Utt, 4, 3.2 itīdaṃ bhavataḥ śrutvā vismayo janito mama //
Rām, Utt, 4, 6.1 ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ /
Rām, Utt, 6, 18.2 tāṃścāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān //
Rām, Utt, 6, 21.2 śrutvā tau bhrātarau vīrāvidaṃ vacanam abravīt //
Rām, Utt, 6, 22.2 asmadvadhaṃ parīpsanta idam ūcustrilocanam //
Rām, Utt, 6, 26.2 śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt //
Rām, Utt, 8, 2.2 padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā //
Rām, Utt, 9, 4.1 putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate /
Rām, Utt, 9, 9.2 tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ //
Rām, Utt, 9, 25.2 daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati //
Rām, Utt, 10, 11.2 śirāṃsi nava cāpyasya praviṣṭāni hutāśanam //
Rām, Utt, 10, 33.2 anena bhakṣitā brahman ṛṣayo mānuṣāstathā //
Rām, Utt, 10, 34.1 varavyājena moho 'smai dīyatām amitaprabha /
Rām, Utt, 10, 34.2 lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ //
Rām, Utt, 10, 35.2 cintitā copatasthe 'sya pārśvaṃ devī sarasvatī //
Rām, Utt, 10, 36.2 iyam asmyāgatā deva kiṃ kāryaṃ karavāṇyaham //
Rām, Utt, 10, 41.2 kīdṛśaṃ kiṃ nvidaṃ vākyaṃ mamādya vadanāccyutam //
Rām, Utt, 11, 3.2 abhigamya daśagrīvaṃ pariṣvajyedam abravīt //
Rām, Utt, 11, 4.1 diṣṭyā te putra samprāptaścintito 'yaṃ manorathaḥ /
Rām, Utt, 11, 7.1 asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā /
Rām, Utt, 11, 11.2 prahastaḥ praśritaṃ vākyam idam āha sakāraṇam //
Rām, Utt, 11, 12.2 saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama //
Rām, Utt, 11, 15.1 daityānāṃ kila dharmajña pureyaṃ savanārṇavā /
Rām, Utt, 11, 16.2 devānāṃ vaśam ānītaṃ trailokyam idam avyayam //
Rām, Utt, 11, 21.2 vacanānmama vitteśaṃ sāmapūrvam idaṃ vacaḥ //
Rām, Utt, 11, 22.1 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām /
Rām, Utt, 11, 36.2 jānīṣe hi yathānena labdhaḥ paramako varaḥ //
Rām, Utt, 12, 5.2 śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama //
Rām, Utt, 12, 10.1 iyaṃ mamātmajā rājaṃstasyāḥ kukṣau vivardhitā /
Rām, Utt, 12, 10.2 bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum //
Rām, Utt, 12, 10.2 bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum //
Rām, Utt, 12, 12.1 dvau sutau tu mama tvasyāṃ bhāryāyāṃ saṃbabhūvatuḥ /
Rām, Utt, 12, 14.1 evam ukto rākṣasendro vinītam idam abravīt /
Rām, Utt, 12, 16.1 prahasan prāha daityendro rākṣasendram idaṃ vacaḥ /
Rām, Utt, 12, 16.2 iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā /
Rām, Utt, 13, 23.1 kā nviyaṃ syād iti śubhā na khalvanyena hetunā /
Rām, Utt, 13, 26.2 prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ //
Rām, Utt, 13, 27.1 prīto 'smi tava dharmajña tapasānena suvrata /
Rām, Utt, 13, 31.2 āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ //
Rām, Utt, 13, 36.1 na hantavyo gurur jyeṣṭho mamāyam iti manyate /
Rām, Utt, 14, 4.2 rājño bhrātāyam ityuktvā gatā yatra dhaneśvaraḥ //
Rām, Utt, 15, 14.2 paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ //
Rām, Utt, 16, 5.1 kim idaṃ yannimittaṃ me na ca gacchati puṣpakam /
Rām, Utt, 16, 5.2 parvatasyoparisthasya kasya karma tvidaṃ bhavet //
Rām, Utt, 16, 6.2 naitanniṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati //
Rām, Utt, 16, 7.2 nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ //
Rām, Utt, 16, 10.2 ko 'yaṃ śaṃkara ityuktvā śailamūlam upāgamat //
Rām, Utt, 17, 4.1 kim idaṃ vartase bhadre viruddhaṃ yauvanasya te /
Rām, Utt, 17, 4.2 na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā //
Rām, Utt, 18, 9.2 bhrātaraṃ yena nirjitya vimānam idam āhṛtam //
Rām, Utt, 18, 15.1 māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet /
Rām, Utt, 19, 24.1 utpatsyate kule hyasminn ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 20, 6.1 kim ayaṃ vadhyate lokastvayāvadhyena daivataiḥ /
Rām, Utt, 20, 6.2 hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ //
Rām, Utt, 20, 9.2 mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate //
Rām, Utt, 20, 14.2 kva khalvidānīṃ mārgeṇa tvayānena gamiṣyate //
Rām, Utt, 20, 15.1 ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati /
Rām, Utt, 20, 16.2 uvāca kṛtam ityeva vacanaṃ cedam abravīt //
Rām, Utt, 22, 9.2 nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat //
Rām, Utt, 22, 23.2 vinipannā mayā dṛṣṭāḥ kā cintāsminniśācare //
Rām, Utt, 22, 26.2 abravīt tatra taṃ mṛtyumayam enaṃ nihanmyaham //
Rām, Utt, 22, 32.2 yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt //
Rām, Utt, 22, 33.2 prahartavyaṃ tvayaitena daṇḍenāsminniśācare //
Rām, Utt, 22, 36.2 na hyasmin patite kaścinmuhūrtam api jīvati //
Rām, Utt, 22, 37.1 yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ /
Rām, Utt, 22, 38.2 satyaṃ mama kuruṣvedaṃ lokāṃstvaṃ samavekṣya ca //
Rām, Utt, 22, 41.1 eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ /
Rām, Utt, 23, 10.1 na hyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ /
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 24, 10.2 tato 'smi dharṣitānena patitā śokasāgare //
Rām, Utt, 24, 14.1 sarvathā sadṛśastāvad vikramo 'sya durātmanaḥ /
Rām, Utt, 24, 14.2 idaṃ tv asadṛśaṃ karma paradārābhimarśanam //
Rām, Utt, 24, 19.2 abravīt kim idaṃ bhadre vaktum arhasi me drutam //
Rām, Utt, 24, 25.2 abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ //
Rām, Utt, 24, 28.1 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam /
Rām, Utt, 24, 31.1 śīghraṃ gacchatvayaṃ śūro daṇḍakān parirakṣitum /
Rām, Utt, 24, 31.2 dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ //
Rām, Utt, 24, 32.2 rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ //
Rām, Utt, 25, 5.2 abravīt kim idaṃ vatsa vartate tad bravīhi me //
Rām, Utt, 25, 13.1 etān sarvān varāṃllabdhvā putraste 'yaṃ daśānana /
Rām, Utt, 25, 14.1 tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam /
Rām, Utt, 25, 20.1 jñātīn vai dharṣayitvemāstvayānītā varāṅganāḥ /
Rām, Utt, 25, 21.1 rāvaṇastvabravīd vākyaṃ nāvagacchāmi kiṃ tvidam /
Rām, Utt, 25, 21.2 ko vāyaṃ yastvayākhyāto madhur ityeva nāmataḥ //
Rām, Utt, 25, 22.2 śrūyatām asya pāpasya karmaṇaḥ phalam āgatam //
Rām, Utt, 25, 28.3 asminn evābhisamprāptaṃ loke viditam astu te //
Rām, Utt, 25, 47.1 tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa /
Rām, Utt, 26, 13.2 kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate //
Rām, Utt, 26, 15.2 kasyorasthalasaṃsparśaṃ dāsyataste kucāvimau //
Rām, Utt, 26, 18.1 viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham /
Rām, Utt, 26, 26.2 tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam //
Rām, Utt, 26, 33.2 abravīt kim idaṃ bhadre pādayoḥ patitāsi me //
Rām, Utt, 27, 18.2 rākṣasasyāham evāsya bhavitā mṛtyukāraṇam //
Rām, Utt, 29, 10.1 ayaṃ sa nandanoddeśo yatra vartāmahe vayam /
Rām, Utt, 29, 32.2 rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam //
Rām, Utt, 29, 34.1 ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ /
Rām, Utt, 30, 3.2 aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā //
Rām, Utt, 30, 5.1 ayaṃ ca putro 'tibalastava rāvaṇa rāvaṇiḥ /
Rām, Utt, 30, 7.2 kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ //
Rām, Utt, 30, 8.2 amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe //
Rām, Utt, 30, 30.1 ayaṃ tu bhāvo durbuddhe yastvayeha pravartitaḥ /
Rām, Utt, 30, 36.2 yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ //
Rām, Utt, 30, 36.2 yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ //
Rām, Utt, 30, 37.2 śāpotsargāddhi tasyedaṃ muneḥ sarvam upāgatam //
Rām, Utt, 31, 27.1 iyaṃ cāpi saricchreṣṭhā narmadā narmavardhinī /
Rām, Utt, 31, 30.1 asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha //
Rām, Utt, 32, 42.1 tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ /
Rām, Utt, 33, 7.1 purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca /
Rām, Utt, 33, 10.1 adyeyam amarāvatyā tulyā māhiṣmatī kṛtā /
Rām, Utt, 33, 11.2 yat te devagaṇair vandyau vande 'haṃ caraṇāvimau //
Rām, Utt, 33, 12.1 idaṃ rājyam ime putrā ime dārā ime vayam /
Rām, Utt, 33, 12.1 idaṃ rājyam ime putrā ime dārā ime vayam /
Rām, Utt, 33, 12.1 idaṃ rājyam ime putrā ime dārā ime vayam /
Rām, Utt, 33, 12.1 idaṃ rājyam ime putrā ime dārā ime vayam /
Rām, Utt, 33, 15.2 so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ //
Rām, Utt, 34, 6.2 imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam //
Rām, Utt, 34, 7.2 yuddhārthinām ime rājan vānarādhipatejasā //
Rām, Utt, 34, 33.2 rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt //
Rām, Utt, 35, 1.2 prāñjalir vinayopeta idam āha vaco 'rthavat //
Rām, Utt, 35, 14.2 hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt //
Rām, Utt, 35, 16.1 amoghaśāpaiḥ śāpastu datto 'sya ṛṣibhiḥ purā /
Rām, Utt, 35, 17.2 tanna varṇayituṃ śakyam atibālatayāsya te //
Rām, Utt, 35, 19.2 yatra rājyaṃ praśāstyasya kesarī nāma vai pitā //
Rām, Utt, 35, 21.1 śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā /
Rām, Utt, 35, 26.2 yathāyaṃ vāyuputrastu kramate 'mbaram uttamam //
Rām, Utt, 35, 27.1 yadi tāvacchiśor asya īdṛśau gativikramau /
Rām, Utt, 35, 32.1 anena ca parāmṛṣṭo rāma sūryarathopari /
Rām, Utt, 35, 34.2 kim idaṃ tat tvayā dattam anyasya balavṛtrahan //
Rām, Utt, 35, 38.2 prāyād yatrābhavat sūryaḥ sahānena hanūmatā //
Rām, Utt, 35, 39.2 anena ca sa vai dṛṣṭa ādhāvañśailakūṭavat //
Rām, Utt, 35, 41.1 utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam /
Rām, Utt, 35, 43.2 śrutvendrovāca mā bhaiṣīr ayam enaṃ nihanmyaham //
Rām, Utt, 35, 44.1 airāvataṃ tato dṛṣṭvā mahat tad idam ityapi /
Rām, Utt, 35, 45.1 tadāsya dhāvato rūpam airāvatajighṛkṣayā /
Rām, Utt, 35, 54.1 tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ /
Rām, Utt, 35, 56.1 vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan //
Rām, Utt, 35, 61.1 vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat /
Rām, Utt, 35, 62.2 adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ //
Rām, Utt, 36, 5.1 prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā /
Rām, Utt, 36, 9.1 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati /
Rām, Utt, 36, 9.2 dadatāsya varān sarve mārutasyāsya tuṣṭidān //
Rām, Utt, 36, 9.2 dadatāsya varān sarve mārutasyāsya tuṣṭidān //
Rām, Utt, 36, 10.2 kuśeśayamayīṃ mālāṃ samutkṣipyedam abravīt //
Rām, Utt, 36, 11.1 matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ /
Rām, Utt, 36, 12.1 aham evāsya dāsyāmi paramaṃ varam uttamam /
Rām, Utt, 36, 13.2 tejaso 'sya madīyasya dadāmi śatikāṃ kalām //
Rām, Utt, 36, 14.1 yadā tu śāstrāṇyadhyetuṃ śaktir asya bhaviṣyati /
Rām, Utt, 36, 14.2 tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati //
Rām, Utt, 36, 15.1 varuṇaśca varaṃ prādānnāsya mṛtyur bhaviṣyati /
Rām, Utt, 36, 16.2 diśate 'sya varaṃ tuṣṭo 'viṣādaṃ ca saṃyuge //
Rām, Utt, 36, 17.1 gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati /
Rām, Utt, 36, 18.1 matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati /
Rām, Utt, 36, 18.2 ityevaṃ śaṃkareṇāpi datto 'sya paramo varaḥ //
Rām, Utt, 36, 19.1 sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati /
Rām, Utt, 36, 20.2 śilpināṃ pravaraḥ prāha varam asya mahāmatiḥ //
Rām, Utt, 36, 21.2 teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati //
Rām, Utt, 36, 29.2 bhagnavicchinnavidhvastān suśāntānāṃ karotyayam //
Rām, Utt, 36, 38.1 sugrīveṇa samaṃ tvasya advaidhaṃ chidravarjitam /
Rām, Utt, 37, 1.2 pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt //
Rām, Utt, 39, 1.2 rāghavastu mahātejāḥ sugrīvam idam abravīt //
Rām, Utt, 39, 7.2 paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 39, 20.1 tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ /
Rām, Utt, 40, 14.1 anāmayācca martyānāṃ sāgro māso gato hyayam /
Rām, Utt, 41, 22.1 apatyalābho vaidehi mamāyaṃ samupasthitaḥ /
Rām, Utt, 42, 8.1 ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ /
Rām, Utt, 43, 1.2 samīpe dvāḥstham āsīnam idaṃ vacanam abravīt //
Rām, Utt, 43, 19.2 sambhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ //
Rām, Utt, 44, 10.1 ayaṃ tu me mahān vādaḥ śokaśca hṛdi vartate /
Rām, Utt, 44, 21.1 pūrvam ukto 'ham anayā gaṅgātīre mahāśramān /
Rām, Utt, 44, 21.2 paśyeyam iti tasyāśca kāmaḥ saṃvartyatām ayam //
Rām, Utt, 45, 5.2 ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho //
Rām, Utt, 45, 10.1 imāni munipatnīnāṃ dāsyāmyābharaṇānyaham /
Rām, Utt, 45, 22.2 uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā //
Rām, Utt, 46, 4.2 asminnimitte vaidehi lokasya vacanīkṛtaḥ //
Rām, Utt, 46, 5.2 na cāsminn īdṛśe kārye niyojyo lokanindite //
Rām, Utt, 46, 8.1 kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa /
Rām, Utt, 46, 17.1 pādacchāyām upāgamya sukham asya mahātmanaḥ /
Rām, Utt, 47, 3.1 māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa /
Rām, Utt, 47, 9.2 nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama //
Rām, Utt, 48, 4.1 bhagavan sādhu paśyemāṃ devatām iva khāccyutām /
Rām, Utt, 48, 4.2 na hyenāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām //
Rām, Utt, 48, 12.1 idam arghyaṃ pratīccha tvaṃ viśrabdhā vigatajvarā /
Rām, Utt, 48, 15.2 upājagmur mudā yuktā vacanaṃ cedam abruvan //
Rām, Utt, 48, 17.1 tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt /
Rām, Utt, 48, 17.2 sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ //
Rām, Utt, 48, 19.1 imāṃ bhavatyaḥ paśyantu snehena parameṇa ha /
Rām, Utt, 49, 8.1 ko nu dharmāśrayaḥ sūta karmaṇyasmin yaśohare /
Rām, Utt, 49, 12.1 na tvidaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā /
Rām, Utt, 50, 9.2 kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama //
Rām, Utt, 50, 11.2 sukhinaśca samṛddhāśca bhaviṣyantyasya cānujāḥ //
Rām, Utt, 50, 15.1 sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam /
Rām, Utt, 51, 13.2 tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha //
Rām, Utt, 52, 8.2 imānyāsanamukhyāni yathārham upaviśyatām //
Rām, Utt, 52, 12.1 idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam /
Rām, Utt, 52, 16.1 tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam /
Rām, Utt, 53, 7.1 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ /
Rām, Utt, 53, 8.2 tāvacchūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt //
Rām, Utt, 53, 14.1 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te /
Rām, Utt, 53, 19.1 sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam /
Rām, Utt, 55, 2.3 ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha //
Rām, Utt, 55, 9.1 ayaṃ śarastvamoghaste divyaḥ parapuraṃjayaḥ /
Rām, Utt, 55, 9.2 anena lavaṇaṃ saumya hantāsi raghunandana //
Rām, Utt, 55, 10.1 sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave /
Rām, Utt, 55, 11.1 adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ /
Rām, Utt, 55, 12.1 sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi /
Rām, Utt, 55, 12.2 anena śaramukhyena tato lokāṃścakāra saḥ //
Rām, Utt, 55, 13.1 nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā /
Rām, Utt, 56, 2.1 imānyaśvasahasrāṇi catvāri puruṣarṣabha /
Rām, Utt, 56, 10.2 hanyāstvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ //
Rām, Utt, 57, 6.1 svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha /
Rām, Utt, 57, 8.2 pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ //
Rām, Utt, 57, 9.2 śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā //
Rām, Utt, 57, 15.2 saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt //
Rām, Utt, 57, 25.2 idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam //
Rām, Utt, 57, 31.1 mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ /
Rām, Utt, 57, 32.1 kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati /
Rām, Utt, 57, 34.2 āśramasya samīpe 'smin yasmin pṛcchasi rāghava //
Rām, Utt, 58, 5.2 nirmārjanīyastu bhavet kuśa ityasya nāmataḥ //
Rām, Utt, 59, 2.2 anena śūlamukhena dvandvayuddham upāgatāḥ //
Rām, Utt, 59, 4.1 asaṃkhyeyāni karmāṇi yānyasya puruṣarṣabha /
Rām, Utt, 59, 9.2 sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam //
Rām, Utt, 59, 15.2 punar evāgamacchrīmān imaṃ lokaṃ nareśvaraḥ //
Rām, Utt, 60, 5.2 tam uvāca tato rakṣaḥ kim anena kariṣyasi //
Rām, Utt, 60, 7.1 āhāraścāpyasaṃpūrṇo mamāyaṃ puruṣādhama /
Rām, Utt, 61, 3.2 śatrughno devaśatrughna idaṃ vacanam abravīt //
Rām, Utt, 61, 38.1 ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ /
Rām, Utt, 62, 5.1 imāṃ madhupurīṃ ramyāṃ madhurāṃ devanirmitām /
Rām, Utt, 63, 9.1 evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt /
Rām, Utt, 64, 10.2 uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala //
Rām, Utt, 64, 14.1 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ /
Rām, Utt, 64, 14.2 pure janapade vāpi tadā bālavadho hyayam //
Rām, Utt, 65, 8.1 śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ /
Rām, Utt, 65, 23.3 śūdrastapyati durbuddhistena bālavadho hyayam //
Rām, Utt, 65, 26.2 bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam //
Rām, Utt, 66, 1.2 praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt //
Rām, Utt, 66, 7.1 so 'bravīt praṇato bhūtvā ayam asmi narādhipa /
Rām, Utt, 67, 12.1 idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā /
Rām, Utt, 67, 16.1 atyadbhutam idaṃ brahman vapuṣā yuktam uttamam /
Rām, Utt, 68, 9.2 viṣṭhito 'smi sarastīre kiṃ nvidaṃ syād iti prabho //
Rām, Utt, 68, 16.2 tvayāyaṃ bhujyate saumya kimarthaṃ vaktum arhasi //
Rām, Utt, 69, 1.2 prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana //
Rām, Utt, 69, 8.1 so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam /
Rām, Utt, 69, 9.2 idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram //
Rām, Utt, 69, 12.2 bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ //
Rām, Utt, 69, 13.1 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat /
Rām, Utt, 69, 21.1 bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā /
Rām, Utt, 69, 22.1 tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya /
Rām, Utt, 69, 23.1 idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama /
Rām, Utt, 69, 27.1 tenedaṃ śakratulyena divyam ābharaṇaṃ mama /
Rām, Utt, 70, 15.2 avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati //
Rām, Utt, 71, 1.2 asyām evāparaṃ vākyaṃ kathāyām upacakrame //
Rām, Utt, 71, 7.2 bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam //
Rām, Utt, 72, 3.2 nirdahann iva lokāṃstrīñ śiṣyāṃścedam uvāca ha //
Rām, Utt, 72, 5.1 kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ /
Rām, Utt, 72, 8.1 samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ /
Rām, Utt, 72, 13.1 sa tathoktvā munijanam arajām idam abravīt /
Rām, Utt, 72, 14.1 idaṃ yojanaparyantaṃ saraḥ suruciraprabham /
Rām, Utt, 73, 3.1 asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ /
Rām, Utt, 73, 9.1 atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram /
Rām, Utt, 74, 7.1 asminn ahani yacchreyaścintyatāṃ tanmayā saha /
Rām, Utt, 74, 17.1 idaṃ vacanam aklībaṃ tvayā dharmasamāhitam /
Rām, Utt, 75, 13.2 yāvallokā dhariṣyanti tāvad asya vaśānugāḥ //
Rām, Utt, 75, 17.1 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ /
Rām, Utt, 75, 17.2 vṛtraghātena mahatā eṣāṃ sāhyaṃ kuruṣva ha //
Rām, Utt, 75, 18.1 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām /
Rām, Utt, 75, 18.2 asahyam idam anyeṣām agatīnāṃ gatir bhavān //
Rām, Utt, 76, 3.2 viṣṇur devān uvācedaṃ sarvān indrapurogamān //
Rām, Utt, 76, 16.2 apataccāsya gātreṣu tam indraṃ duḥkham āviśat //
Rām, Utt, 76, 19.1 hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam /
Rām, Utt, 77, 6.1 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ /
Rām, Utt, 77, 14.1 yo 'yam aṃśastṛtīyo me strīṣu yauvanaśāliṣu /
Rām, Utt, 79, 5.2 tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ //
Rām, Utt, 79, 13.2 cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā //
Rām, Utt, 79, 15.1 sadṛśīyaṃ mama bhaved yadi nānyaparigrahā /
Rām, Utt, 79, 22.2 vatsyathāsmin girau yūyam avakāśo vidhīyatām //
Rām, Utt, 81, 3.2 rāmaḥ punar uvācemāṃ prajāpatisute kathām //
Rām, Utt, 81, 7.1 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ /
Rām, Utt, 81, 7.2 jānītainaṃ yathābhūtaṃ śreyo hyasya vidhīyatām //
Rām, Utt, 81, 16.2 umāpatir dvijān sarvān uvācedam ilāṃ prati //
Rām, Utt, 81, 17.2 asya bāhlipateścaiva kiṃ karomi priyaṃ śubham //
Rām, Utt, 82, 1.2 lakṣmaṇaṃ punar evāha dharmayuktam idaṃ vacaḥ //
Rām, Utt, 84, 6.1 imāni ca phalānyatra svādūni vividhāni ca /
Rām, Utt, 84, 12.1 imāstantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam /
Rām, Utt, 85, 14.2 ūcatuśca mahātmānau kim aneneti vismitau //
Rām, Utt, 85, 18.1 kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ /
Rām, Utt, 85, 19.3 yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam //
Rām, Utt, 87, 14.1 iyaṃ dāśarathe sītā suvratā dharmacāriṇī /
Rām, Utt, 87, 16.1 imau ca jānakī putrāvubhau ca yamajātakau /
Rām, Utt, 87, 17.2 na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau //
Rām, Utt, 87, 20.1 iyaṃ śuddhasamācārā apāpā patidevatā /
Rām, Utt, 88, 3.2 seyaṃ lokabhayād brahmann apāpetyabhijānatā /
Rām, Utt, 88, 4.1 jānāmi cemau putrau me yamajātau kuśīlavau /
Rām, Utt, 89, 1.2 apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat /
Rām, Utt, 90, 10.1 ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ /
Rām, Utt, 90, 13.1 anyasya na gatistatra deśaścāyaṃ suśobhanaḥ /
Rām, Utt, 90, 15.2 imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ //
Rām, Utt, 91, 16.2 niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ //
Rām, Utt, 92, 2.1 imau kumārau saumitre tava dharmaviśāradau /
Rām, Utt, 92, 3.1 imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām /
Rām, Utt, 92, 5.2 ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ //
Rām, Utt, 94, 6.2 iyaṃ parvatasaṃbādhā medinī cābhavanmahī //
Rām, Utt, 95, 6.1 asmin kṣaṇe māṃ saumitre rāmāya prativedaya /
Rām, Utt, 97, 1.2 purodhasaṃ mantriṇaśca naigamāṃścedam abravīt //
Rām, Utt, 97, 5.2 rājyaṃ vigarhayāmāsa rāghavaṃ cedam abravīt //
Rām, Utt, 97, 7.1 imau kuśīlavau rājann abhiṣiñca narādhipa /
Rām, Utt, 97, 8.2 idaṃ gamanam asmākaṃ svargāyākhyāntu māciram //
Rām, Utt, 97, 10.1 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ /
Rām, Utt, 97, 10.2 jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 97, 10.2 jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 100, 14.2 eṣāṃ lokāñjanaughānāṃ dātum arhasi suvrata //
Rām, Utt, 100, 15.1 ime hi sarve snehān mām anuyātā manasvinaḥ /
Rām, Utt, 100, 16.2 lokān sāṃtānikān nāma yāsyantīme samāgatāḥ //
Saundarānanda
SaundĀ, 1, 29.1 yā patet kalaśādasmādakṣayyasalilānmahīm /
SaundĀ, 1, 32.2 tānuvāca muniḥ sthitvā bhūmipālasutānidam //
SaundĀ, 1, 33.1 asmin dhārāparikṣipte nemicihnitalakṣaṇe /
SaundĀ, 3, 3.2 tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ //
SaundĀ, 3, 12.1 iti duḥkhametadiyamasya samudayalatā pravartikā /
SaundĀ, 3, 12.1 iti duḥkhametadiyamasya samudayalatā pravartikā /
SaundĀ, 3, 12.2 śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṃ catuṣṭayam //
SaundĀ, 3, 12.2 śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṃ catuṣṭayam //
SaundĀ, 3, 12.2 śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṃ catuṣṭayam //
SaundĀ, 4, 13.1 dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam /
SaundĀ, 4, 16.1 cikṣepa karṇotpalamasya cāṃse kareṇa savyena madālasena /
SaundĀ, 4, 16.2 patrāṅguliṃ cārdhanimīlitākṣe vaktre 'sya tāmeva vinirdudhāva //
SaundĀ, 4, 30.1 anugrahāyāsya janasya śaṅke gururgṛhaṃ no bhagavān praviṣṭaḥ /
SaundĀ, 4, 34.2 gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṃ na śuṣkaḥ //
SaundĀ, 5, 7.2 adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṃ vākyamidaṃ babhāṣe //
SaundĀ, 5, 18.2 yasmādimaṃ tatra cakāra yatnaṃ taṃ snehapaṅkān munirujjihīrṣan //
SaundĀ, 5, 21.2 kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam //
SaundĀ, 6, 14.2 kuto vikāro 'yamabhūtapūrvaḥ svenāparāgeṇa mamāpacārāt //
SaundĀ, 6, 19.2 kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena //
SaundĀ, 6, 19.2 kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena //
SaundĀ, 6, 29.1 dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge /
SaundĀ, 7, 9.2 kāntāravṛkṣā iva duḥkhitasya na cakṣurācikṣipurasya tatra //
SaundĀ, 7, 21.2 śāstraṃ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ //
SaundĀ, 7, 22.1 asmai namo 'stu sthiraniścayāya nivṛttakautūhalavismayāya /
SaundĀ, 7, 28.2 yasyāṃ vivasvāniva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ //
SaundĀ, 7, 29.2 suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā //
SaundĀ, 7, 31.2 sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā //
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 8, 2.1 kimidaṃ mukhamaśrudurdinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ /
SaundĀ, 8, 4.1 tadiyaṃ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām /
SaundĀ, 8, 5.1 atha duḥkhamidaṃ manomayaṃ vada vakṣyāmi yadatra bheṣajam /
SaundĀ, 8, 11.2 na hi bhāvamimaṃ calātmane kathayeyaṃ bruvate 'pyasādhave //
SaundĀ, 8, 12.1 tadidaṃ śṛṇu me samāsato na rame dharmavidhāvṛte priyām /
SaundĀ, 8, 14.2 śramaṇaḥ sa śiraḥ prakampayannijagādātmagataṃ śanairidam //
SaundĀ, 8, 46.1 akṛtajñamanāryamasthiraṃ vanitānāmidamīdṛśaṃ manaḥ /
SaundĀ, 8, 62.1 tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca /
SaundĀ, 9, 5.2 ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabudhye na tathāvabudhyase //
SaundĀ, 9, 6.1 idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavaccalācalam /
SaundĀ, 9, 11.1 śarīramāmādapi mṛnmayād ghaṭādidaṃ tu niḥsāratamaṃ mataṃ mama /
SaundĀ, 9, 11.2 ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo 'yaṃ sudhṛto 'pi bhidyate //
SaundĀ, 9, 14.1 idaṃ hi śayyāsanapānabhojanairguṇaiḥ śarīraṃ ciramapyavekṣitam /
SaundĀ, 9, 24.1 ahaṃ vapuṣmāniti yacca manyase vicakṣaṇaṃ naitadidaṃ ca gṛhyatām /
SaundĀ, 9, 32.2 tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā //
SaundĀ, 9, 34.1 idaṃ viditvā nidhanasya daiśikaṃ jarābhidhānaṃ jagato mahadbhayam /
SaundĀ, 9, 36.2 kathaṃ kṣamaṃ vettumahaṃ mameti vā śarīrasaṃjñaṃ gṛhamāpadāmidam //
SaundĀ, 9, 50.1 iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ /
SaundĀ, 10, 15.2 śākhāmṛgīm ekavipannadṛṣṭiṃ dṛṣṭvā munirnandamidaṃ babhāṣe //
SaundĀ, 10, 17.1 ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda /
SaundĀ, 10, 38.1 kāsāṃcidāsāṃ vadanāni rejurvanāntarebhyaścalakuṇḍalāni /
SaundĀ, 10, 42.2 malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa //
SaundĀ, 10, 51.2 tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām //
SaundĀ, 10, 52.2 rāgeṇa pūrvaṃ mṛdunābhitapto rāgāgninānena tathābhidahye //
SaundĀ, 10, 56.1 anena daṣṭo madanāhinā hi nā na kaścidātmanyanavasthitaḥ sthitaḥ /
SaundĀ, 10, 59.2 imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ //
SaundĀ, 10, 60.1 imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā /
SaundĀ, 10, 60.2 imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ //
SaundĀ, 10, 61.2 idaṃ phalaṃ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ //
SaundĀ, 10, 63.2 ahaṃ ca te 'tra pratibhūḥ sthire vrate yathā tvamābhirniyataṃ sameṣyasi //
SaundĀ, 11, 8.2 abhigamyābravīnnandamānandaḥ praṇayādidam //
SaundĀ, 11, 9.1 aho sadṛśamārabdhaṃ śrutamasyābhijanasya ca /
SaundĀ, 11, 10.2 yadiyaṃ saṃvidutpannā neyamalpena hetunā //
SaundĀ, 11, 10.2 yadiyaṃ saṃvidutpannā neyamalpena hetunā //
SaundĀ, 11, 14.1 ekastu mama saṃdehastavāsyāṃ niyame dhṛtau /
SaundĀ, 11, 17.2 marṣaṇaṃ praṇayaścaiva mitravṛttiriyaṃ satām //
SaundĀ, 11, 18.1 tadidaṃ tvāṃ vivakṣāmi praṇayānna jighāṃsayā /
SaundĀ, 11, 19.2 kimidaṃ bhūtamāhosvit parihāso 'yamīdṛśaḥ //
SaundĀ, 11, 19.2 kimidaṃ bhūtamāhosvit parihāso 'yamīdṛśaḥ //
SaundĀ, 11, 20.1 yadi tāvadidaṃ satyaṃ vakṣyāmyatra yadauṣadham /
SaundĀ, 11, 25.2 tadvad abrahmacaryāya brahmacaryamidaṃ tava //
SaundĀ, 11, 30.2 kimidaṃ brahmacaryaṃ te manasābrahmacāriṇaḥ //
SaundĀ, 11, 62.1 tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
SaundĀ, 12, 12.2 kṛtvāñjalimuvācedaṃ hriyā kiṃcidavāṅmukhaḥ //
SaundĀ, 12, 19.1 aho pratyavamarśo 'yaṃ śreyasaste purojavaḥ /
SaundĀ, 12, 22.1 loke 'sminnālayārāme nivṛttau durlabhā ratiḥ /
SaundĀ, 12, 30.1 yuktarūpamidaṃ caiva śuddhasattvasya cetasaḥ /
SaundĀ, 12, 31.1 dharmacchandamimaṃ tasmādvivardhayitumarhasi /
SaundĀ, 12, 33.2 arthitve sati yatnena tadā khanati gāmimām //
SaundĀ, 12, 38.2 loke 'smin durlabhatvācca ratnamityabhibhāṣitā //
SaundĀ, 12, 41.1 śraddhāṅkuramimaṃ tasmāt saṃvardhayitumarhasi /
SaundĀ, 13, 3.2 kāṃścidābhyāmupāyābhyāṃ sa vininye vināyakaḥ //
SaundĀ, 13, 17.2 ājīvaḥ pṛthagevokto duḥśodhatvādayaṃ mayā //
SaundĀ, 13, 19.1 etāvacchīlamityuktamācāro 'yaṃ samāsataḥ /
SaundĀ, 13, 19.2 asya nāśena naiva syāt pravrajyā na gṛhasthatā //
SaundĀ, 13, 20.1 tasmāccāritrasampanno brahmacaryamidaṃ cara /
SaundĀ, 13, 56.1 tasmādeṣāmakuśalakarāṇāmarīṇāṃ cakṣurghrāṇaśravaṇarasanasparśanānām /
SaundĀ, 13, 56.2 sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam //
SaundĀ, 14, 5.2 samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ //
SaundĀ, 14, 26.2 tasmānnidrābhiyogeṣu sevitavyamidaṃ trayam //
SaundĀ, 15, 18.2 abhyāsāttena tenāsya natirbhavati cetasaḥ //
SaundĀ, 15, 26.2 anyāyena manuṣyatvamupahanyādidaṃ tathā //
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 15, 46.1 jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam /
SaundĀ, 15, 46.2 nāsti deśaḥ sa yatrāsya tad bhayaṃ nopapadyate //
SaundĀ, 15, 47.1 yatra gacchati kāyo 'yaṃ duḥkhaṃ tatrānugacchati /
SaundĀ, 15, 49.1 lokasyābhyāhatasyāsya duḥkhaiḥ śārīramānasaiḥ /
SaundĀ, 15, 57.1 praśvasityayamanvakṣaṃ yaducchvasiti mānavaḥ /
SaundĀ, 15, 58.1 idamāścaryamaparaṃ yatsuptaḥ pratibudhyate /
SaundĀ, 15, 64.1 tasmādeṣāṃ vitarkāṇāṃ prahāṇārthaṃ samāsataḥ /
SaundĀ, 15, 65.1 ityanena prayogeṇa kāle sevitumarhasi /
SaundĀ, 16, 4.1 bādhātmakaṃ duḥkhamidaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako 'yam /
SaundĀ, 16, 4.1 bādhātmakaṃ duḥkhamidaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako 'yam /
SaundĀ, 16, 4.2 duḥkhakṣayo niḥsaraṇātmako 'yaṃ trāṇātmako 'yaṃ praśamāya mārgaḥ //
SaundĀ, 16, 4.2 duḥkhakṣayo niḥsaraṇātmako 'yaṃ trāṇātmako 'yaṃ praśamāya mārgaḥ //
SaundĀ, 16, 6.1 abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭayasya /
SaundĀ, 16, 7.2 sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṃ kṣetramidaṃ hi janma //
SaundĀ, 16, 8.2 yaḥ saṃbhavaścāsya samucchrayasya mṛtyośca rogasya ca saṃbhavaḥ saḥ //
SaundĀ, 16, 14.2 yathā ca tadduḥkhamidaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatamapyavehi //
SaundĀ, 16, 30.1 asyābhyupāyo 'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ /
SaundĀ, 16, 31.2 idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya //
SaundĀ, 16, 32.2 idaṃ trayaṃ jñānavidhau pravṛttaṃ prajñāśrayaṃ kleśaparikṣayāya //
SaundĀ, 16, 33.2 idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya //
SaundĀ, 16, 38.1 asyopacāre dhṛtirārjavaṃ ca hrīrapramādaḥ praviviktatā ca /
SaundĀ, 16, 44.1 yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak /
SaundĀ, 16, 45.2 samyagvimuktirmanasaśca tābhyāṃ na cāsya bhūyaḥ karaṇīyamasti //
SaundĀ, 16, 85.1 tadāryasatyādhigamāya pūrvaṃ viśodhayānena nayena mārgam /
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
SaundĀ, 16, 96.2 gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate /
SaundĀ, 17, 20.2 sāmagryataḥ sambhavati pravṛttiḥ śūnyaṃ tato lokamimaṃ dadarśa //
SaundĀ, 17, 62.2 praśāntacetāḥ paripūrṇakāryo vāṇīmimāmātmagatāṃ jagāda //
SaundĀ, 17, 70.2 karomi bhūyaḥ punaruktamasmai namo namo 'rhāya tathāgatāya //
SaundĀ, 17, 72.2 śānte 'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ //
SaundĀ, 18, 2.2 pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva //
SaundĀ, 18, 4.1 yasyārthakāmaprabhavā hi bhaktistato 'sya sā tiṣṭhati rūḍhamūlā /
SaundĀ, 18, 12.1 yatpaśyataścādhigamo mamāyaṃ tanme samāsena mune nibodha /
SaundĀ, 18, 15.2 anātmakāṃścaiva vadhātmakāṃśca tasmād vimukto 'smyaśivebhya ebhyaḥ //
SaundĀ, 18, 27.1 diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ /
SaundĀ, 18, 40.1 aho viśeṣeṇa viśeṣadarśin tvayānukampā mayi darśiteyaṃ /
SaundĀ, 18, 44.1 idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṅkṣati kāmajaṃ sukham /
SaundĀ, 18, 49.2 idaṃ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṃ //
SaundĀ, 18, 50.1 idaṃ kṛtārthaḥ paramārthavit kṛtī tvameva dhīmannabhidhātumarhasi /
SaundĀ, 18, 52.1 rajastamobhyāṃ parimuktacetasastavaiva ceyaṃ sadṛśī kṛtajñatā /
SaundĀ, 18, 57.2 bhramatsu sattveṣu tamāvṛtātmasu śrutapradīpo niśi dhāryatāmayam //
SaundĀ, 18, 58.2 aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti //
SaundĀ, 18, 58.2 aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti //
Saṅghabhedavastu
SBhedaV, 1, 2.1 atha sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 11.1 ekānte niṣaṇṇāḥ sambahulāḥ kāpilavāstavāḥ śākyā bhagavantam idam avocan //
SBhedaV, 1, 12.1 ihāsmākam bhadanta sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 22.2 tena khalu samayeneyaṃ mahāpṛthivī ekodakā bhavatyekārṇavā //
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
SBhedaV, 1, 44.1 arthaṃ cāsya na jānanti ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 44.1 arthaṃ cāsya na jānanti ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 44.1 arthaṃ cāsya na jānanti ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 44.1 arthaṃ cāsya na jānanti ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 44.1 arthaṃ cāsya na jānanti ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 55.1 arthaṃ cāsya na jānanty ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 55.1 arthaṃ cāsya na jānanty ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 55.1 arthaṃ cāsya na jānanty ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 55.1 arthaṃ cāsya na jānanty ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 55.1 arthaṃ cāsya na jānanty ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 64.1 arthaṃ cāsya na jānantyayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 64.1 arthaṃ cāsya na jānantyayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 64.1 arthaṃ cāsya na jānantyayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 64.1 arthaṃ cāsya na jānantyayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 64.1 arthaṃ cāsya na jānantyayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 81.1 ayaṃ gautamā purāṇo 'graṇīr agāre karmāntānāṃ loke prādurbhāvaḥ //
SBhedaV, 1, 82.1 yataś ca te dharmeṇa nādharmeṇa tatrāyaṃ dharmaḥ śreṣṭho jinendrāṇām te sāyaṃ ca sāyamāśārthinaḥ śālikāraṇāt samavasaranti prātaś ca prātarāśārthinaḥ //
SBhedaV, 1, 84.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 85.1 atha sa sattvas tam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sāyaṃprātikaḥ śālir iti //
SBhedaV, 1, 88.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 89.1 atha sa sattvas taṃ sattvam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sa dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālir iti //
SBhedaV, 1, 109.1 tato 'sya śāleḥ kuṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 113.1 ayaṃ gautamā purāṇo 'graṇīḥ maryādākarmāntānāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 115.1 tatrāyaṃ dharmo dharmaḥ śreṣṭho jinendrāṇām //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 118.1 adrākṣīt sa sattvaḥ taṃ sattvaṃ dvir api trir api tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat //
SBhedaV, 1, 120.1 sa tam ākarṣati parākarṣati yāvat parṣanmadhye 'py avatārayati ayaṃ bhavantaḥ sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim ādatta iti //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
SBhedaV, 1, 122.1 atha sa sattvas tān sattvān idam avocat anenāsmi bhavantaḥ sattvena śālikāraṇād ākṛṣṭaḥ parākṛṣṭo yāvat parṣanmadhye api avadhyāyitaḥ //
SBhedaV, 1, 122.1 atha sa sattvas tān sattvān idam avocat anenāsmi bhavantaḥ sattvena śālikāraṇād ākṛṣṭaḥ parākṛṣṭo yāvat parṣanmadhye api avadhyāyitaḥ //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 126.0 yac cāsmākaṃ kṣetrebhyaḥ sampatsyate tato 'smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas teṣāṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ kṣetrāṇām adhipatiṃ sthāpayanti //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 143.0 itīme gautamā ṣaḍrājāno 'mṛtāyuṣaś cābhūvann aparimitāyuṣaś ca //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Vaiśeṣikasūtra
VaiśSū, 2, 2, 12.1 ita idamiti yatastaddiśo liṅgam //
VaiśSū, 7, 1, 3.0 idamevaṃguṇam idam evaṃguṇamiti coktam //
VaiśSū, 7, 1, 3.0 idamevaṃguṇam idam evaṃguṇamiti coktam //
VaiśSū, 8, 1, 12.0 ayameṣa kṛtaṃ tvayā bhojayainamiti buddhyapekṣam //
VaiśSū, 9, 18.1 asyedaṃ kāryaṃ kāraṇaṃ sambandhi ekārthasamavāyi virodhi ceti laiṅgikam //
VaiśSū, 9, 18.1 asyedaṃ kāryaṃ kāraṇaṃ sambandhi ekārthasamavāyi virodhi ceti laiṅgikam //
VaiśSū, 9, 21.0 asyedamiti buddhyapekṣatvāt //
VaiśSū, 9, 21.0 asyedamiti buddhyapekṣatvāt //
Yogasūtra
YS, 1, 40.1 paramāṇuparamamahattvānto 'sya vaśīkāraḥ //
YS, 4, 11.1 hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ //
YS, 4, 27.1 hānam eṣāṃ kleśavad uktam //
Śira'upaniṣad
ŚiraUpan, 1, 35.4 atha kasmād ucyate 'nantaḥ yasmād uccāryamāṇa eva tiryag ūrdhvam adhastāc cāsyānto nopalabhyate tasmād ucyate 'nantaḥ /
ŚiraUpan, 1, 35.12 atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ /
ŚiraUpan, 1, 35.15 īśānam asya jagataḥ svadarśam īśānam indratasthuṣa iti tasmād ucyate īśānaḥ /
ŚiraUpan, 1, 36.3 eko rudro na dvitīyāya tasmai ya imāṃl lokān īśata īśānībhiḥ /
ŚiraUpan, 1, 36.5 yo yoniṃ yonim adhitiṣṭhaty eko yenedaṃ sarvaṃ vicarati sarvam /
ŚiraUpan, 1, 36.6 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti /
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 40.2 ya imā viśvā bhuvanāni caklape tasmai rudrāya namo 'stv agnaye /
ŚiraUpan, 1, 40.4 yo rudra imā viśvā bhuvanāni caklape tasmai rudrāya namonamaḥ /
ŚiraUpan, 1, 40.7 mūrdhānam asya saṃsevyāpy atharvā hṛdayaṃ ca yat /
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 42.2 sahasrapād ekamūrdhnā vyāptaṃ sa evedam āvarīvarti bhūtam //
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 1, 2.2 saṃyoga eṣāṃ na tv ātmabhāvād ātmā hy anīśaḥ sukhaduḥkhahetoḥ //
ŚvetU, 3, 2.1 eko hi rudro na dvitīyāya tasthe ya imāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 9.2 vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam //
ŚvetU, 3, 12.2 sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ //
ŚvetU, 3, 15.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ŚvetU, 3, 20.1 aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ /
ŚvetU, 4, 7.2 juṣṭaṃ yadā paśyaty anyam īśaṃ asya mahimānam iti vītaśokaḥ //
ŚvetU, 4, 8.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate //
ŚvetU, 4, 9.2 asmān māyī sṛjate viśvam etat tasmiṃścānyo māyayā saṃniruddhaḥ //
ŚvetU, 4, 10.2 tasyāvayavabhūtais tu vyāptaṃ sarvaṃ idaṃ jagat //
ŚvetU, 4, 11.1 yo yoniṃyonim adhitiṣṭhaty eko yasminn idaṃ saṃ ca vi caiti sarvam /
ŚvetU, 4, 11.2 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti //
ŚvetU, 4, 13.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ŚvetU, 4, 20.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainaṃ /
ŚvetU, 5, 3.1 ekaikaṃ jālaṃ bahudhā vikurvann asmin kṣetre saṃharaty eṣa devaḥ /
ŚvetU, 5, 10.1 naiva strī na pumān eṣa na caivāyaṃ napuṃsakaḥ /
ŚvetU, 6, 1.2 devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram //
ŚvetU, 6, 2.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 6.1 sa vṛkṣakālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yaṃ /
ŚvetU, 6, 8.2 parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca //
ŚvetU, 6, 9.2 sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ //
ŚvetU, 6, 14.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
ŚvetU, 6, 14.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
ŚvetU, 6, 14.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
ŚvetU, 6, 15.1 eko haṃso bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ /
ŚvetU, 6, 17.1 sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā /
ŚvetU, 6, 17.2 sa īśe asya jagato nityam eva nānyo hetur vidyata īśanāya //
Abhidharmakośa
AbhidhKo, 1, 2.2 tasyārthato'smin samanupraveśāt sa cāśrayo 'syetyabhidharmakośam //
AbhidhKo, 1, 2.2 tasyārthato'smin samanupraveśāt sa cāśrayo 'syetyabhidharmakośam //
AbhidhKo, 1, 25.2 tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ //
AbhidhKo, 1, 46.2 vijñānaṃ ca asya rūpaṃ tu kāyasyobhe ca sarvataḥ //
AbhidhKo, 5, 19.2 antagrāhaḥ sahābhyāṃ ca mohaḥ śeṣāstvihāśubhāḥ //
AbhidhKo, 5, 24.1 sarvatrānāgatairebhirmānasaiḥ svādhvike paraiḥ /
Agnipurāṇa
AgniPur, 1, 17.2 apareyaṃ parā vidyā yayā brahmābhigamyate //
AgniPur, 2, 11.2 avatīrṇo bhavāyāsya jagato duṣṭanaṣṭaye //
AgniPur, 3, 21.1 māyeyamiti tāṃ jñātvā svarūpastho 'bhavaddharaḥ /
AgniPur, 6, 21.2 sambhārair ebhiradyaiva bharato 'trābhiṣecyatām //
AgniPur, 6, 23.1 muhūrtāccetanāṃ prāpya kaikeyīmidamabravīt /
AgniPur, 7, 19.1 bhava bhāryā mamāgryā tvaṃ rākṣasyo rakṣyatāmiyam /
AgniPur, 9, 8.1 rāmo 'sya lakṣmaṇaḥ putrau vanavāsaṃ gatau varau /
AgniPur, 12, 10.2 sā kṣiptā bālikā kaṃsam ākāśasthābravīdidam //
AgniPur, 12, 50.2 tvayā yadabhayaṃ dattaṃ bāṇasyāsya mayā ca tat //
AgniPur, 14, 3.1 ayamātmā paraṃ brahma ahaṃ brahmasmi viddhi tam /
AgniPur, 18, 5.1 aho 'sya tapaso vīryamaho śrutam aho 'dbhutam /
AgniPur, 18, 12.1 prajārtham ṛṣayo 'thāsya mamanthurdakṣiṇaṃ karaṃ /
AgniPur, 18, 27.2 asyāmutpatsyate dakṣaḥ prajāḥ saṃvardhayiṣyati //
AgniPur, 18, 28.1 pracetasastāṃ jagṛhur dakṣo 'syāṃ ca tato 'bhavat /
AgniPur, 19, 19.1 eṣāṃ putrādayo 'saṅkhyā devair vai dānavā jitāḥ /
AgniPur, 19, 28.3 hiraṇyaromakaḥ saumye pratisargo 'yamīritaḥ //
AgniPur, 20, 18.2 māyā ca vedanā caiva mithunaṃ tvidametayoḥ //
AgniPur, 248, 17.2 anena vidhiyogena sampuṭaṃ parikīrtitaṃ //
AgniPur, 248, 27.2 chādayitvā tato lakṣyaṃ pūrveṇānena muṣṭinā //
Amarakośa
AKośa, 1, 24.2 vasudevo 'sya janakaḥ sa evānakadundubhiḥ //
AKośa, 1, 42.1 kapardo 'sya jaṭājūṭaḥ pināko 'jagavaṃ dhanuḥ /
AKośa, 1, 75.1 śarīrasthā ime raṃhastarasī tu rayaḥ syadaḥ /
AKośa, 1, 78.2 klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat //
AKośa, 1, 81.1 asyodyānaṃ caitrarathaṃ putrastu nalakūbaraḥ /
AKośa, 1, 108.2 maitrāvaruṇir asyaiva lopāmudrā sadharmiṇī //
AKośa, 1, 126.2 pratipad dve ime strītve tadādyāstithayo dvayoḥ //
AKośa, 1, 142.2 vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam //
AKośa, 1, 203.2 strī pratiśrutpratidhvāne gītaṃ gānamime same //
AKośa, 1, 209.1 caturvidhamidaṃ vādyaṃ vāditrātodyanāmakam /
AKośa, 1, 211.2 kolambakastu kāyo 'syā upanāho nibandhanam //
AKośa, 1, 214.2 tauryatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam //
AKośa, 1, 223.1 hāso hāsyaṃ ca bībhatsaṃ vikṛtaṃ triṣvidaṃ dvayam /
AKośa, 1, 242.1 adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tv ime /
AKośa, 1, 259.1 syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat /
AKośa, 1, 285.2 nemistrikāsya vīnāho mukhabandhanamasya yat //
AKośa, 1, 285.2 nemistrikāsya vīnāho mukhabandhanamasya yat //
AKośa, 1, 296.2 indīvaraṃ ca nīle 'sminsite kumudakairave //
AKośa, 1, 297.1 śālūkameṣāṃ kandaḥ syādvāriparṇī tu kumbhikā /
AKośa, 1, 303.2 pātālabhoginarakaṃ vāri caiṣāṃ ca saṃgatam //
AKośa, 2, 7.2 loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ //
AKośa, 2, 26.1 vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam /
AKośa, 2, 126.2 mātulo madanaścāsya phale mātulaputrakaḥ //
AKośa, 2, 161.1 yogyamṛddhiḥ siddhilakṣmyau vṛddherapyāhvayā ime /
AKośa, 2, 212.2 syādvīraṇaṃ vīrataraṃ mūle 'syośīramastriyām //
AKośa, 2, 217.2 ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro 'sya tu //
AKośa, 2, 249.1 bhṛṅgārī jhīrukā cīrī jhillikā ca samā imāḥ /
AKośa, 2, 291.1 tadā kaulaṭineyo 'syāḥ kaulateyo 'pi cātmajaḥ /
AKośa, 2, 303.1 sūtimāso vaijanano garbho bhrūṇa imau samau /
AKośa, 2, 331.1 snāyuḥ striyāṃ kālakhaṇḍayakṛtī tu same ime /
AKośa, 2, 345.2 asyopari pragaṇḍaḥ syātprakoṣṭhastasya cāpyadhaḥ //
AKośa, 2, 387.2 anubodhaḥ patralekhā patrāṅgulirime same //
AKośa, 2, 425.2 agnitrayamidaṃ tretā praṇītaḥ saṃskṛto 'nalaḥ //
AKośa, 2, 505.2 adhaḥ kumbhasya vāhitthaṃ pratimānamadho 'sya yat //
AKośa, 2, 557.1 phalako 'strī phalaṃ carma saṃgrāho muṣṭirasya yaḥ /
AKośa, 2, 597.2 puṃnapuṃsakayor vapraḥ kedāraḥ kṣetramasya tu //
AKośa, 2, 603.1 hareṇureṇukau cāsmin koradūṣas tu kodravaḥ /
AKośa, 2, 608.2 nāḍī nālaṃ ca kāṇḍo 'sya palālo 'strī sa niṣphalaḥ //
AKośa, 2, 615.1 āpūpikaḥ kāndaviko bhakṣyakāra ime triṣu /
AKośa, 2, 621.1 astrī śākaṃ haritakaṃ śigrurasya tu nāḍikā /
Amaruśataka
AmaruŚ, 1, 4.2 hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate //
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
AmaruŚ, 1, 6.2 parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā //
AmaruŚ, 1, 20.1 paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ /
AmaruŚ, 1, 24.2 ruddhāyāmapi vāci sasmitamidaṃ dagdhānanaṃ jāyate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane //
AmaruŚ, 1, 27.2 tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite //
AmaruŚ, 1, 33.1 supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe /
AmaruŚ, 1, 34.2 tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ //
AmaruŚ, 1, 45.1 aṅgānāmatitānavaṃ kathamidaṃ kampaśca kasmātkuto mugdhe pāṇḍukapolamānanamiti prāṇeśvare pṛcchati /
AmaruŚ, 1, 45.2 tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ //
AmaruŚ, 1, 47.1 kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanair duḥkhaṃ netuṃ na yuktamimaṃ janam /
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
AmaruŚ, 1, 51.1 iyamasau taralāyatalocanā gurusamunnatapīnapayodharā /
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
AmaruŚ, 1, 66.1 purābhūdasmākaṃ niyatamavibhinnā tanuriyaṃ tato nu tvaṃ preyānvayamapi hatāśāḥ priyatamāḥ /
AmaruŚ, 1, 66.2 idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam //
AmaruŚ, 1, 72.1 gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi /
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
AmaruŚ, 1, 77.1 yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi /
AmaruŚ, 1, 82.2 na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopāt kaṭhinahṛdaye saṃvṛtiriyam //
AmaruŚ, 1, 87.1 kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ /
AmaruŚ, 1, 88.2 dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ //
AmaruŚ, 1, 92.2 dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathaṃcin mayā baddho mānaparigrahe parikaraḥ siddhistu daivasthitā //
AmaruŚ, 1, 100.1 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
AmaruŚ, 1, 105.2 haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 35.2 tantrasyāsya paraṃ cāto vakṣyate 'dhyāyasaṃgrahaḥ //
AHS, Sū., 1, 39.1 sūtrasthānam ime 'dhyāyās triṃśacchārīram ucyate /
AHS, Sū., 1, 44.1 dvāviṃśatir ime 'dhyāyāḥ kalpasiddhir ataḥ param /
AHS, Sū., 2, 6.1 yojayet saptarātre 'smāt srāvaṇārthaṃ rasāñjanam /
AHS, Sū., 3, 5.1 varṣādayo visargaś ca yad balaṃ visṛjaty ayam /
AHS, Sū., 3, 8.2 ato hime 'smin seveta svādvamlalavaṇān rasān //
AHS, Sū., 3, 17.1 ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ /
AHS, Sū., 3, 27.2 ato 'smin paṭukaṭvamlavyāyāmārkakarāṃs tyajet //
AHS, Sū., 5, 73.1 asmād alpāntaraguṇaṃ khārjūraṃ vātalaṃ guru /
AHS, Sū., 5, 80.2 ebhir eva guṇair yukte sauvīrakatuṣodake //
AHS, Sū., 5, 84.2 iti dravaikadeśo 'yaṃ yathāsthūlam udāhṛtaḥ //
AHS, Sū., 6, 159.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
AHS, Sū., 6, 172.2 vargitair annaleśo 'yam ukto nityopayogikaḥ //
AHS, Sū., 7, 59.2 dhātusāmyaṃ tathā hy eṣāṃ śleṣmā cāṅgāni puṣyati //
AHS, Sū., 7, 63.2 ebhir eva ca nidrāyā nāśaḥ śleṣmātisaṃkṣayāt //
AHS, Sū., 11, 26.2 śleṣmā śeṣeṣu tenaiṣām āśrayāśrayiṇāṃ mithaḥ //
AHS, Sū., 11, 28.2 vāyunānugato 'smāc ca vṛddhikṣayasamudbhavān //
AHS, Sū., 12, 28.2 iti kālasvabhāvo 'yam āhārādivaśāt punaḥ //
AHS, Sū., 12, 68.1 sūkṣmasūkṣmāḥ samīkṣyaiṣāṃ doṣauṣadhanirūpaṇe /
AHS, Sū., 12, 78.2 saṃsargād rasarudhirādibhis tathaiṣāṃ doṣāṃs tu kṣayasamatāvivṛddhibhedaiḥ /
AHS, Sū., 13, 13.1 upakramaḥ pṛthag doṣān yo 'yam uddiśya kīrtitaḥ /
AHS, Sū., 14, 14.1 ebhir evāmayair ārtān hīnasthaulyabalādikān /
AHS, Sū., 14, 26.2 eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam //
AHS, Sū., 15, 10.1 vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā /
AHS, Sū., 15, 25.1 vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān /
AHS, Sū., 15, 29.1 ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ /
AHS, Sū., 18, 17.2 sudhevottamanāgānāṃ bhaiṣajyam idam astu te //
AHS, Sū., 18, 20.2 ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet //
AHS, Sū., 18, 36.1 uṣṇāmbu svedayed asya pāṇitāpena codaram /
AHS, Sū., 21, 6.2 kāleṣveṣu niśāhāranāvanānte ca madhyamam //
AHS, Sū., 25, 18.1 madhye 'sya tryaṅgulaṃ chidram aṅguṣṭhodaravistṛtam /
AHS, Sū., 29, 40.2 vargo 'yaṃ navadhānyādir vraṇinaḥ sarvadoṣakṛt //
AHS, Sū., 29, 56.2 saṃjātarudhiraṃ sīvyet saṃdhānaṃ hyasya śoṇitam //
AHS, Sū., 29, 79.2 ādareṇānuvartyo 'yaṃ māsān ṣaṭ sapta vā vidhiḥ //
AHS, Sū., 30, 20.1 sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau /
AHS, Sū., 30, 23.1 madhyeṣveṣveva madhyo 'nyaḥ pittāsragudajanmasu /
AHS, Sū., 30, 53.1 samāpyate sthānam idaṃ hṛdayasya rahasyavat /
AHS, Śār., 1, 47.2 ebhir garbhaḥ sraved āmaḥ kukṣau śuṣyen mriyeta vā //
AHS, Śār., 1, 49.1 vyādhīṃścāsyā mṛdusukhairatīkṣṇairauṣadhair jayet /
AHS, Śār., 1, 52.2 mātṛjaṃ hyasya hṛdayaṃ mātuśca hṛdayena tat //
AHS, Śār., 1, 54.2 vyaktībhavati māse 'sya tṛtīye gātrapañcakam //
AHS, Śār., 1, 68.1 tata eva picuṃ cāsyā yonau nityaṃ nidhāpayet /
AHS, Śār., 1, 81.1 atha saṃpīḍite garbhe yonim asyāḥ prasārayet /
AHS, Śār., 1, 95.2 viśudhyati ca duṣṭāsraṃ dvitrirātram ayaṃ kramaḥ //
AHS, Śār., 1, 98.2 saptarātrāt paraṃ cāsyai kramaśo bṛṃhaṇaṃ hitam //
AHS, Śār., 2, 13.1 doṣadhātuparikledaśoṣārthaṃ vidhirityayam /
AHS, Śār., 2, 40.2 yonir mṛdur bhavet tena śūlaṃ cāsyāḥ praśāmyati //
AHS, Śār., 3, 3.1 tatra khāt khāni dehe 'smin śrotraṃ śabdo viviktatā /
AHS, Śār., 3, 12.1 koṣṭhāṅgāni sthitāny eṣu hṛdayaṃ kloma phupphusam /
AHS, Śār., 3, 20.1 bhidyante tās tataḥ saptaśatāny āsāṃ bhavanti tu /
AHS, Śār., 3, 25.1 catvāriṃśad urasy āsāṃ caturdaśa na vedhayet /
AHS, Śār., 3, 40.1 tābhiś cordhvam adhas tiryag deho 'yam anugṛhyate /
AHS, Śār., 3, 73.2 pittābhimūrchite tīkṣṇo mando 'smin kaphapīḍite //
AHS, Śār., 3, 79.2 ānūpo viparīto 'smāt samaḥ sādhāraṇaḥ smṛtaḥ //
AHS, Śār., 3, 80.2 raso jalaṃ ca dehe 'sminn ekaikāñjalivardhitam //
AHS, Śār., 3, 82.1 samadhātor idaṃ mānaṃ vidyād vṛddhikṣayāv ataḥ //
AHS, Śār., 3, 88.1 netrāṇi caiṣāṃ kharadhūsarāṇi vṛttāny acārūṇi mṛtopamāni /
AHS, Śār., 3, 90.1 pittaṃ vahnir vahnijaṃ vā yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ /
AHS, Śār., 3, 94.1 tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi /
AHS, Śār., 4, 31.2 tathopari bhruvor nimnāvāvartāvāndhyam eṣu tu //
AHS, Śār., 5, 41.1 śrotāraṃ cāsya śabdasya dūrataḥ parivarjayet /
AHS, Śār., 6, 74.1 śarīrasya tataḥ sthānaṃ śārīram idam ucyate //
AHS, Nidānasthāna, 2, 40.2 abhiṣaṅgād graheṇāsminn akasmāddhāsarodane //
AHS, Nidānasthāna, 3, 7.1 svapne tadvarṇadarśitvaṃ bhavatyasmin bhaviṣyati /
AHS, Nidānasthāna, 3, 10.1 kaṣāyāḥ svādavo 'pyasya viśuddhaśleṣmaṇo hitāḥ /
AHS, Nidānasthāna, 3, 14.1 na hi saṃśodhanaṃ kiṃcid astyasya pratilomagam /
AHS, Nidānasthāna, 3, 15.1 evam evopaśamanaṃ sarvaśo nāsya vidyate /
AHS, Nidānasthāna, 3, 31.1 pārāvata ivākūjan pārśvaśūlī tato 'sya ca /
AHS, Nidānasthāna, 3, 35.2 tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca //
AHS, Nidānasthāna, 5, 2.1 nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūd yad ayaṃ purā /
AHS, Nidānasthāna, 5, 21.1 pacyate koṣṭha evānnam annapaktraiva cāsya yat /
AHS, Nidānasthāna, 5, 21.2 prāyo 'smān malatāṃ yātaṃ naivālaṃ dhātupuṣṭaye //
AHS, Nidānasthāna, 5, 22.1 raso 'pyasya na raktāya māṃsāya kuta eva tu /
AHS, Nidānasthāna, 6, 1.4 vikāṣi viśadaṃ madyam ojaso 'smād viparyayaḥ //
AHS, Nidānasthāna, 6, 6.1 iyaṃ bhūmiravadyānāṃ dauḥśīlyasyedam āspadam /
AHS, Nidānasthāna, 6, 6.1 iyaṃ bhūmiravadyānāṃ dauḥśīlyasyedam āspadam /
AHS, Nidānasthāna, 6, 6.2 eko 'yaṃ bahumārgāya durgater deśikaḥ param //
AHS, Nidānasthāna, 7, 52.1 durnāmnām ityudāvartaḥ paramo 'yam upadravaḥ /
AHS, Nidānasthāna, 9, 7.2 śleṣmāśrayā ca sarvā syād athāsyāḥ pūrvalakṣaṇam //
AHS, Nidānasthāna, 9, 12.2 śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva //
AHS, Nidānasthāna, 9, 18.2 pīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā //
AHS, Nidānasthāna, 9, 19.1 aṇuśo vāyunā bhinnā sā tvasminn anulomage /
AHS, Nidānasthāna, 11, 31.1 antravṛddhirasādhyo 'yaṃ vātavṛddhisamākṛtiḥ //
AHS, Nidānasthāna, 11, 55.1 piṇḍībhūtaḥ sa evāsyāḥ kadācit spandate cirāt /
AHS, Nidānasthāna, 11, 55.2 na cāsyā vardhate kukṣir gulma eva tu vardhate //
AHS, Nidānasthāna, 12, 36.1 chidrodaram idaṃ prāhuḥ parisrāvīti cāpare /
AHS, Nidānasthāna, 12, 43.2 tad anūdakajanmāsmin kukṣivṛddhis tato 'dhikam //
AHS, Nidānasthāna, 13, 8.1 prāgrūpam asya hṛdayaspandanaṃ rūkṣatā tvaci /
AHS, Nidānasthāna, 13, 59.2 ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ //
AHS, Nidānasthāna, 14, 6.1 bhakṣayecchvitram asmācca kuṣṭhabāhyam udāhṛtam /
AHS, Nidānasthāna, 14, 54.1 tadāsyodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ /
AHS, Nidānasthāna, 15, 1.3 sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam /
AHS, Nidānasthāna, 15, 18.2 ākṣipet parito gātraṃ dhanurvaccāsya nāmayet //
AHS, Nidānasthāna, 15, 34.2 tato 'sya kampate mūrdhā vāksaṅgaḥ stabdhanetratā //
AHS, Nidānasthāna, 16, 52.2 diśānayā ca vibhajet sarvam āvaraṇaṃ bhiṣak //
AHS, Cikitsitasthāna, 1, 38.2 ityayaṃ ṣaḍaho neyo balaṃ doṣaṃ ca rakṣatā //
AHS, Cikitsitasthāna, 1, 47.1 yathāyogam ime yojyāḥ kaṣāyā doṣapācanāḥ /
AHS, Cikitsitasthāna, 1, 152.1 ayam eva vidhiḥ kāryo viṣame 'pi yathāyatham /
AHS, Cikitsitasthāna, 1, 164.1 dhūpo jvareṣu sarveṣu kāryo 'yam aparājitaḥ /
AHS, Cikitsitasthāna, 1, 173.1 jvarakālasmṛtiṃ cāsya hāribhir viṣayair haret /
AHS, Cikitsitasthāna, 2, 26.2 vṛṣaḥ sadyo jayatyasraṃ sa hyasya param auṣadham //
AHS, Cikitsitasthāna, 2, 35.2 kaṣāyair vividhairebhir dīpte 'gnau vijite kaphe //
AHS, Cikitsitasthāna, 2, 41.2 kaṣāyayogairebhir vā vipakvaṃ pāyayed ghṛtam //
AHS, Cikitsitasthāna, 3, 42.2 tīkṣṇair virekair balinaṃ saṃsargīṃ cāsya yojayet //
AHS, Cikitsitasthāna, 3, 67.1 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 120.1 maṇḍūkaparṇyāḥ kalpo 'yaṃ yaṣṭyā viśvauṣadhasya ca /
AHS, Cikitsitasthāna, 3, 132.2 agastyavihitaṃ dhanyam idaṃ śreṣṭhaṃ rasāyanam //
AHS, Cikitsitasthāna, 3, 146.2 ṣāḍavo 'yaṃ pradeyaḥ syād annapāneṣu pūrvavat //
AHS, Cikitsitasthāna, 3, 148.1 dālyate kāsino yasya sa nā dhūmān pibed imān /
AHS, Cikitsitasthāna, 3, 161.1 siddhe 'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca /
AHS, Cikitsitasthāna, 4, 2.2 sulīno 'pi vilīno 'sya koṣṭhaṃ prāptaḥ sunirharaḥ //
AHS, Cikitsitasthāna, 4, 4.1 dadhyuttareṇa vā dadyāt tato 'smai vamanaṃ mṛdu /
AHS, Cikitsitasthāna, 4, 9.2 yathā tathānilas tasya mārgam asmād viśodhayet //
AHS, Cikitsitasthāna, 4, 25.1 pibet kaṣāyaṃ jīrṇe 'smin peyāṃ taireva sādhitām /
AHS, Cikitsitasthāna, 5, 14.1 kalpayeccānukūlo 'sya tenānnaṃ śuci yatnavān /
AHS, Cikitsitasthāna, 5, 27.1 māṃsasarpiridam pītaṃ yuktaṃ māṃsarasena vā /
AHS, Cikitsitasthāna, 5, 30.1 punas tena ghṛtaprasthaṃ siddhe cāsmin palāni ṣaṭ /
AHS, Cikitsitasthāna, 5, 35.1 viśeṣāt svarasāde 'sya nasyadhūmādi yojayet /
AHS, Cikitsitasthāna, 5, 64.1 pīnase 'pi kramam imaṃ vamathau ca prayojayet /
AHS, Cikitsitasthāna, 5, 70.1 śṛṅgādyair vā yathādoṣaṃ duṣṭam eṣāṃ hared asṛk /
AHS, Cikitsitasthāna, 6, 23.3 kuryād ato 'smin vamanātiyogaproktaṃ vidhiṃ stambhanabṛṃhaṇīyam //
AHS, Cikitsitasthāna, 7, 9.2 sātmyatvācca tad evāsya dhātusāmyakaraṃ param //
AHS, Cikitsitasthāna, 7, 43.2 yad idaṃ karma nirdiṣṭaṃ pṛthag doṣabalaṃ prati //
AHS, Cikitsitasthāna, 7, 53.2 ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam //
AHS, Cikitsitasthāna, 7, 90.1 aiśvaryasyopabhogo 'yaṃ spṛhaṇīyaḥ surairapi /
AHS, Cikitsitasthāna, 7, 91.2 nirmito 'tikadaryo 'yaṃ vidhinā nidhipālakaḥ //
AHS, Cikitsitasthāna, 8, 5.1 tato 'smai sarpiṣābhyaktaṃ nidadhyād ṛju yantrakam /
AHS, Cikitsitasthāna, 8, 8.2 nirvātamandirasthasya tato 'syācāram ādiśet //
AHS, Cikitsitasthāna, 8, 27.1 ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca /
AHS, Cikitsitasthāna, 8, 51.2 ebhirevauṣadhaiḥ sādhyaṃ vāri sarpiśca dīpanam //
AHS, Cikitsitasthāna, 8, 52.1 kramo 'yaṃ bhinnaśakṛtāṃ vakṣyate gāḍhavarcasām /
AHS, Cikitsitasthāna, 8, 69.2 pūrvavat sarvam asya syād ānulomitaras tvayam //
AHS, Cikitsitasthāna, 8, 69.2 pūrvavat sarvam asya syād ānulomitaras tvayam //
AHS, Cikitsitasthāna, 8, 107.2 leho 'yaṃ śamayatyāśu raktātīsārapāyujān //
AHS, Cikitsitasthāna, 8, 128.2 picchāvastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ //
AHS, Cikitsitasthāna, 8, 135.2 susnigdhaiḥ svedayet piṇḍair vartim asmai gude tataḥ //
AHS, Cikitsitasthāna, 8, 139.1 ṛjūkuryād gudasirāviṇmūtramaruto 'sya saḥ /
AHS, Cikitsitasthāna, 8, 148.1 cukraṃ krakacam ivedaṃ durnāmnāṃ vahnidīpanaṃ paramam /
AHS, Cikitsitasthāna, 8, 150.1 guḍapalaśatayojitaṃ nivāte nihitam idaṃ prapibaṃśca pakṣamātrāt /
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 8, 153.1 toyadroṇe citrakamūlatulārdhaṃ sādhyaṃ yāvat pādadalastham athedam /
AHS, Cikitsitasthāna, 8, 163.2 tad annapānauṣadham arśasena sevyaṃ vivarjyaṃ viparītam asmāt //
AHS, Cikitsitasthāna, 9, 1.4 hatvāgniṃ vātaje 'pyasmāt prāk tasmiṃllaṅghanaṃ hitam //
AHS, Cikitsitasthāna, 9, 28.1 snehe ca yamake siddhaḥ khalo 'yam aparājitaḥ /
AHS, Cikitsitasthāna, 9, 76.2 jayatyayaṃ śīghram atipravṛttiṃ virecanāsthāpanayośca vastiḥ //
AHS, Cikitsitasthāna, 9, 103.2 kartavyam anubandhe 'sya pibet paktvāgnidīpanam //
AHS, Cikitsitasthāna, 9, 115.1 guṇaiḥ kapitthāṣṭakavaccūrṇo 'yaṃ dāḍimāṣṭakaḥ /
AHS, Cikitsitasthāna, 10, 31.1 tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham /
AHS, Cikitsitasthāna, 10, 64.2 saptakṛtvaḥ srutasyāsya kṣārasyārdhāḍhake pacet //
AHS, Cikitsitasthāna, 10, 84.2 muhur muhurajīrṇe 'pi bhojyānyasyopahārayet //
AHS, Cikitsitasthāna, 10, 92.1 etat prakṛtyaiva viruddham annaṃ saṃyogasaṃskāravaśena cedam /
AHS, Cikitsitasthāna, 11, 15.2 saṃnipātātmake sarvaṃ yathāvastham idaṃ hitam //
AHS, Cikitsitasthāna, 11, 20.1 ūṣakādipratīvāpam eṣāṃ kvāthe śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 11, 40.1 śīghravegena saṃkṣobhāt tathāsya cyavate 'śmarī /
AHS, Cikitsitasthāna, 11, 43.2 siddhairupakramairebhir na cecchāntis tadā bhiṣak //
AHS, Cikitsitasthāna, 11, 47.2 tato 'syākuñcite jānukūrpare vāsasā dṛḍham //
AHS, Cikitsitasthāna, 11, 54.1 nyased ato 'nyathā hyāsāṃ mūtrasrāvī vraṇo bhavet /
AHS, Cikitsitasthāna, 11, 60.1 vraṇābhyaṅge pacet tailam ebhireva niśānvitaiḥ /
AHS, Cikitsitasthāna, 12, 9.1 yathāsvam ebhiḥ pānānnaṃ yavagodhūmabhāvanāḥ //
AHS, Cikitsitasthāna, 12, 24.2 kuṣṭhonmādāvapasmāraṃ dhānvantaram idaṃ ghṛtam //
AHS, Cikitsitasthāna, 12, 28.1 lodhrāsavo 'yaṃ mehārśaḥśvitrakuṣṭhārucikṛmīn /
AHS, Cikitsitasthāna, 13, 33.2 vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ //
AHS, Cikitsitasthāna, 13, 37.2 sīvyed abhyañjanaṃ cāsya yojyaṃ medoviśuddhaye //
AHS, Cikitsitasthāna, 13, 51.1 gulme 'nyair vātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ /
AHS, Cikitsitasthāna, 14, 15.2 kvāthe 'smin dadhipātre ca ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 39.1 hiṅgutriguṇaṃ saindhavam asmāt triguṇaṃ ca tailam airaṇḍam //
AHS, Cikitsitasthāna, 14, 83.2 tato 'sya gulme dehe ca samaste svedam ācaret //
AHS, Cikitsitasthāna, 14, 90.2 siddho 'yaṃ miśrakaḥ sneho gulmināṃ sraṃsanaṃ hitam //
AHS, Cikitsitasthāna, 14, 107.1 kṣārāgado 'yaṃ śamayed viṣaṃ cākhubhujaṅgajam /
AHS, Cikitsitasthāna, 14, 126.2 laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai prayojayet //
AHS, Cikitsitasthāna, 15, 9.1 ebhiḥ snigdhāya saṃjāte bale śānte ca mārute /
AHS, Cikitsitasthāna, 15, 24.1 peyo 'yaṃ sarvagulmeṣu plīhni sarvodareṣu ca /
AHS, Cikitsitasthāna, 15, 34.2 eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'thavā //
AHS, Cikitsitasthāna, 15, 36.2 punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca //
AHS, Cikitsitasthāna, 15, 60.2 sitāmadhughṛtāḍhyena nirūho 'sya tato hitaḥ //
AHS, Cikitsitasthāna, 15, 64.1 payasānyatamenaiṣāṃ vidāryādiśṛtena vā /
AHS, Cikitsitasthāna, 15, 64.2 bhuñjīta jaṭharaṃ cāsya pāyasenopanāhayet //
AHS, Cikitsitasthāna, 15, 67.2 mūtratryūṣaṇatailāḍhyo nirūho 'sya tato hitaḥ //
AHS, Cikitsitasthāna, 15, 76.2 doṣodrekānurodhena pratyākhyāya kriyām imām //
AHS, Cikitsitasthāna, 15, 80.1 tenāsya doṣasaṃghātaḥ sthiro līno vimārgagaḥ /
AHS, Cikitsitasthāna, 15, 89.1 viḍārdhāṃśayutaṃ cūrṇam idam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 15, 100.1 parisraṃsīni cānnāni tīkṣṇaṃ cāsmai virecanam /
AHS, Cikitsitasthāna, 15, 115.1 athāsya nāḍīm ākṛṣya tailena lavaṇena ca /
AHS, Cikitsitasthāna, 15, 124.2 svaṃ svaṃ sthānaṃ vrajantyeṣāṃ vātapittakaphās tathā //
AHS, Cikitsitasthāna, 16, 8.2 sādhitaṃ kṣīram ebhir vā pibed doṣānulomanam //
AHS, Cikitsitasthāna, 16, 51.1 svaṃ pittam eti tenāsya śakṛd apyanurajyate /
AHS, Cikitsitasthāna, 16, 52.1 nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ /
AHS, Cikitsitasthāna, 18, 27.2 dīrghakālasthitaṃ granthim ebhir bhindyācca bheṣajaiḥ //
AHS, Cikitsitasthāna, 18, 32.1 ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ /
AHS, Cikitsitasthāna, 18, 33.1 athāsya dāhaḥ kṣāreṇa śarair hemnāpi vā hitaḥ /
AHS, Cikitsitasthāna, 18, 34.1 mokṣayed bahuśaścāsya raktam utkleśam āgatam /
AHS, Cikitsitasthāna, 18, 37.2 raktam evāśrayaścāsya bahuśo 'sraṃ hared ataḥ //
AHS, Cikitsitasthāna, 19, 14.2 ebhireva yathāsvaṃ ca snehairabhyañjanaṃ hitam //
AHS, Cikitsitasthāna, 19, 15.2 lalāṭahastapādeṣu sirāścāsya vimokṣayet //
AHS, Cikitsitasthāna, 19, 17.2 prabhañjanas tathā hyasya na syād dehaprabhañjanaḥ //
AHS, Cikitsitasthāna, 19, 20.1 piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca /
AHS, Cikitsitasthāna, 19, 32.2 siddhaṃ yogaṃ prāha yakṣo mumukṣor bhikṣoḥ prāṇān māṇibhadraḥ kilemam //
AHS, Cikitsitasthāna, 19, 39.1 ebhireva ca śṛtaṃ ghṛtam ukhyaṃ bheṣajair jayati mārutakuṣṭham /
AHS, Cikitsitasthāna, 19, 66.2 tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
AHS, Cikitsitasthāna, 19, 72.1 ubhayaharidrāsahitaiścākrikatailena miśritairebhiḥ /
AHS, Cikitsitasthāna, 19, 97.2 niḥsaṃdehaṃ yātyasādhyatvam evaṃ tasmāt kṛtsnān nirhared asya doṣān //
AHS, Cikitsitasthāna, 20, 7.2 pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam //
AHS, Cikitsitasthāna, 20, 30.2 nīpamārkavanirguṇḍīpallaveṣvapyayaṃ vidhiḥ //
AHS, Cikitsitasthāna, 21, 8.1 balam agnibalaṃ puṣṭiṃ prāṇāṃścāsyābhivardhayet /
AHS, Cikitsitasthāna, 21, 30.2 vegāntareṣu mūrdhānam asakṛccāsya recayet //
AHS, Cikitsitasthāna, 21, 35.1 cikitsitam idaṃ kuryācchuddhavātāpatānake /
AHS, Cikitsitasthāna, 21, 64.1 jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām /
AHS, Cikitsitasthāna, 21, 72.1 siddhe 'smiñcharkarācūrṇād aṣṭādaśapalaṃ kṣipet /
AHS, Cikitsitasthāna, 21, 75.1 pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ /
AHS, Cikitsitasthāna, 21, 81.2 balātailam idaṃ śreṣṭhaṃ vātavyādhivināśanam //
AHS, Cikitsitasthāna, 22, 17.2 kalye liptvāyasīṃ pātrīṃ madhyāhne bhakṣayed idam //
AHS, Kalpasiddhisthāna, 1, 20.2 payaḥ puṣpe 'sya nirvṛtte phale peyā payaskṛtā //
AHS, Kalpasiddhisthāna, 1, 23.1 iyaṃ ca kalpanā kāryā tumbīkośātakīṣvapi /
AHS, Kalpasiddhisthāna, 1, 47.2 bījenānena matimān anyānyapi ca kalpayet //
AHS, Kalpasiddhisthāna, 2, 23.2 avipattir ayaṃ yogaḥ praśastaḥ pittarogiṇām //
AHS, Kalpasiddhisthāna, 2, 53.2 śoṣyaṃ mandātape 'gnyarkau hato hyasya vikāśitām //
AHS, Kalpasiddhisthāna, 3, 19.2 pācanīyaistataścāsya doṣaśeṣaṃ vipācayet //
AHS, Kalpasiddhisthāna, 3, 20.1 kāyāgniṃ ca balaṃ cāsya krameṇābhipravardhayet /
AHS, Kalpasiddhisthāna, 4, 8.1 phalāni cāṣṭau salilāḍhakābhyāṃ vipācayed aṣṭamaśeṣite 'smin /
AHS, Kalpasiddhisthāna, 4, 20.1 athemān sukumārāṇāṃ nirūhān snehanānmṛdūn /
AHS, Kalpasiddhisthāna, 4, 47.2 kalpaneyaṃ pṛthak kāryā tittiriprabhṛtiṣvapi //
AHS, Kalpasiddhisthāna, 5, 12.2 mūrchāvikāraṃ dṛṣṭvāsya siñcecchītāmbunā mukham //
AHS, Kalpasiddhisthāna, 5, 17.1 auṣṇyāt taikṣṇyāt saratvācca vastiṃ so 'syānulomayet /
AHS, Kalpasiddhisthāna, 5, 24.1 gudaṃ dahan likhan kṣiṇvan karotyasya parisravam /
AHS, Utt., 1, 2.1 aśmanor vādanaṃ cāsya karṇamūle samācaret /
AHS, Utt., 1, 2.2 athāsya dakṣiṇe karṇe mantram uccārayed imam //
AHS, Utt., 1, 2.2 athāsya dakṣiṇe karṇe mantram uccārayed imam //
AHS, Utt., 1, 8.1 śirasi snehapicunā prāśyaṃ cāsya prayojayet /
AHS, Utt., 1, 14.1 prāṅniṣiddhastanasyāsya tatpāṇitalasaṃmitam /
AHS, Utt., 1, 40.1 rogāṃścāsya jayet saumyair bheṣajair aviṣādakaiḥ /
AHS, Utt., 2, 15.2 ghṛtānyebhiśca siddhāni pittaghnaṃ ca virecanam //
AHS, Utt., 2, 30.2 atas tad eva bhaiṣajyaṃ mātrā tvasya kanīyasī //
AHS, Utt., 2, 56.1 siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam /
AHS, Utt., 5, 5.2 carmapittadvijanakhā varge 'smin sādhayed ghṛtam //
AHS, Utt., 5, 6.2 abhyaṅge ca prayoktavyam eṣāṃ cūrṇaṃ ca dhūpane //
AHS, Utt., 5, 7.1 ebhiśca guṭikāṃ yuñjyād añjane sāvapīḍane /
AHS, Utt., 5, 8.1 prayogo 'yaṃ grahonmādān sāpasmārāñchamaṃ nayet /
AHS, Utt., 5, 13.2 ebhirevauṣadhair bastavāriṇā kalpito 'gadaḥ //
AHS, Utt., 5, 23.2 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirityayam //
AHS, Utt., 5, 43.2 ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe //
AHS, Utt., 5, 48.2 sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet //
AHS, Utt., 6, 4.2 ebhir hi hīnasattvasya hṛdi doṣāḥ pradūṣitāḥ //
AHS, Utt., 6, 20.1 tathāsya śuddhadehasya prasādaṃ labhate manaḥ /
AHS, Utt., 6, 31.2 kalyāṇakam idaṃ sarpiḥ śreṣṭhaṃ puṃsavaneṣu ca //
AHS, Utt., 6, 32.1 ebhyo dviśārivādīni jale paktvaikaviṃśatim /
AHS, Utt., 6, 41.2 kaṭutailena cābhyaṅgo dhmāpayeccāsya tad rajaḥ //
AHS, Utt., 6, 53.1 siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā /
AHS, Utt., 6, 55.1 parasparapratidvaṃdvairebhireva śamaṃ nayet /
AHS, Utt., 7, 6.1 rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ /
AHS, Utt., 7, 23.1 prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat /
AHS, Utt., 7, 33.2 tuṇḍaiḥ pakṣaiḥ purīṣaiśca dhūpam asya prayojayet //
AHS, Utt., 7, 37.2 na brūyād viṣayairiṣṭaiḥ kliṣṭaṃ ceto 'sya bṛṃhayet //
AHS, Utt., 9, 16.1 lekhane bhedane cāyaṃ kramaḥ sarvatra vartmani /
AHS, Utt., 9, 38.1 madhusarpiḥkavalikāṃ na cāsmin bandham ācaret /
AHS, Utt., 10, 11.2 rogo 'yaṃ śuktikāsaṃjñaḥ saśakṛdbhedatṛḍjvaraḥ //
AHS, Utt., 11, 19.2 vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam //
AHS, Utt., 11, 42.1 sthire śukre ghane cāsya bahuśo 'pahared asṛk /
AHS, Utt., 11, 44.1 kuryād añjanayogau vā ślokārdhagaditāvimau /
AHS, Utt., 11, 54.2 sādhyeṣu sādhanāyālam idam eva ca śīlitam //
AHS, Utt., 12, 5.2 pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ //
AHS, Utt., 13, 37.2 nirdagdhaṃ samaghṛtam añjanaṃ ca peṣyaṃ yogo 'yaṃ nayanabalaṃ karoti gārdhram //
AHS, Utt., 13, 41.2 rasakriyeyam acirād andhānāṃ darśanapradā //
AHS, Utt., 13, 48.1 sāmānyaṃ sādhanam idaṃ pratidoṣam ataḥ śṛṇu //
AHS, Utt., 13, 61.2 pṛthak pṛthag anenaiva vidhinā kalpayed vasām //
AHS, Utt., 13, 78.2 śīte cāsmin hitam idaṃ sarvaje timire 'ñjanam //
AHS, Utt., 13, 78.2 śīte cāsmin hitam idaṃ sarvaje timire 'ñjanam //
AHS, Utt., 13, 83.1 rasakriyeyaṃ sakṣaudrā kācayāpanam añjanam /
AHS, Utt., 13, 98.2 vyartho loko 'yaṃ tulyarātriṃdivānāṃ puṃsām andhānāṃ vidyamāne 'pi vitte //
AHS, Utt., 14, 21.1 vilepīṃ vā tryahāccāsya kvāthair muktvākṣi secayet /
AHS, Utt., 14, 31.2 ājena tāmram amunā pratanu pradigdhaṃ saptāhataḥ punaridaṃ payasaiva piṣṭam //
AHS, Utt., 14, 32.2 srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṃ guṇakalpanābhiḥ //
AHS, Utt., 15, 17.2 uktaḥ śuṣkādipāko 'yaṃ saśophaḥ syāt tribhir malaiḥ //
AHS, Utt., 15, 23.1 amloṣito 'yam ityuktā gadāḥ ṣoḍaśa sarvagāḥ /
AHS, Utt., 16, 21.1 ayam eva vidhiḥ sarvo manthādiṣvapi śasyate /
AHS, Utt., 16, 27.2 ayaṃ pāśupato yogo rahasyaṃ bhiṣajāṃ param //
AHS, Utt., 17, 26.1 eṣām asādhyā yāpyaikā tantrikānyāṃstu sādhayet /
AHS, Utt., 18, 9.2 tailasya kuḍavaṃ nasyapūraṇābhyañjanairidam //
AHS, Utt., 18, 30.1 kṣāratailam idaṃ śreṣṭhaṃ mukhadantāmayeṣu ca /
AHS, Utt., 18, 34.1 kramo 'yaṃ malapūrṇe 'pi karṇe kaṇḍvāṃ kaphāpaham /
AHS, Utt., 18, 42.2 yāpyaivaṃ tantrikākhyāpi paripoṭe 'pyayaṃ vidhiḥ //
AHS, Utt., 18, 58.2 ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam //
AHS, Utt., 18, 66.1 niveśite yathānyāsaṃ sadyaśchinne 'pyayaṃ vidhiḥ /
AHS, Utt., 19, 21.1 averiva sravatyasya praklinnā tena nāsikā /
AHS, Utt., 19, 27.2 aṣṭādaśānām ityeṣāṃ yāpayed duṣṭapīnasam //
AHS, Utt., 20, 20.1 snigdho dhūmastathā svedo nāsānāhe 'pyayaṃ vidhiḥ /
AHS, Utt., 22, 7.2 idam eva nave kāryaṃ karmauṣṭhe tu kaphāture //
AHS, Utt., 22, 22.1 gaṇḍūṣaṃ grāhayet tailam ebhireva ca sādhitam /
AHS, Utt., 22, 27.1 eṣām apyuddhṛtau snigdhasvāduśītakramo hitaḥ /
AHS, Utt., 22, 87.1 udvartitaṃ ca prapunāṭalodhradārvībhirabhyaktam anena vaktram /
AHS, Utt., 22, 88.1 palaśataṃ bāṇāt toyaghaṭe paktvā rase 'smiṃśca palārdhikaiḥ /
AHS, Utt., 22, 89.1 tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena /
AHS, Utt., 22, 90.2 ghaṭacatuṣke pādaśeṣe 'smin pūte punaḥ kvathanād ghane //
AHS, Utt., 22, 95.1 kvāthyauṣadhavyatyayayojanena tailaṃ pacet kalpanayānayaiva /
AHS, Utt., 22, 95.2 sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam //
AHS, Utt., 22, 96.1 khadireṇaitā guṭikāstailam idaṃ cārimedasā prathitam /
AHS, Utt., 22, 97.2 kṣaudreṇa yuktaḥ kavaḍagraho 'yaṃ sarvāmayān vaktragatān nihanti //
AHS, Utt., 23, 7.2 śirastāpo 'yam ardhe tu mūrdhnaḥ so 'rdhāvabhedakaḥ //
AHS, Utt., 23, 25.2 romakūpān ruṇaddhyasya tenānyeṣām asaṃbhavaḥ //
AHS, Utt., 24, 8.2 vātodrekabhayād raktaṃ na cāsminn avasecayet //
AHS, Utt., 24, 50.1 caturguṇena payasā kalkairebhiśca kārṣikaiḥ /
AHS, Utt., 24, 59.1 sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ /
AHS, Utt., 25, 66.1 ebhiḥ prakṣālanaṃ lepo ghṛtaṃ tailaṃ rasakriyā /
AHS, Utt., 25, 67.3 sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca //
AHS, Utt., 26, 14.1 prāyaḥ sāmānyakarmedaṃ vakṣyate tu pṛthak pṛthak /
AHS, Utt., 26, 17.2 tato 'sya secane nasye tarpaṇe ca hitaṃ haviḥ //
AHS, Utt., 27, 41.1 gandhatailam idam uttamam asthisthairyakṛj jayati cāśu vikārān /
AHS, Utt., 28, 13.1 śataponakasaṃjño 'yam uṣṭragrīvastu pittajaḥ /
AHS, Utt., 28, 16.2 sa śīghraṃ pakvabhinno 'sya kledayan mūlam arśasaḥ //
AHS, Utt., 28, 17.1 sravatyajasraṃ gatibhirayam arśobhagandaraḥ /
AHS, Utt., 28, 18.1 gatayo dārayantyasmin rugvegair dāruṇair gudam /
AHS, Utt., 28, 22.2 athāsya piṭikām eva tathā yatnād upācaret //
AHS, Utt., 28, 34.2 abhyañjanāya vipaceta bhagandarāṇāṃ tailaṃ vadanti paramaṃ hitam etad eṣām //
AHS, Utt., 28, 36.1 sabījapūracchadanairebhistailaṃ vipācitam /
AHS, Utt., 28, 38.2 kramavṛddham idaṃ madhudrutaṃ piṭikāsthaulyabhagandarāñjayet //
AHS, Utt., 29, 13.2 kuryāt sadāhaḥ kaṇḍūmān vraṇagranthirayaṃ smṛtaḥ //
AHS, Utt., 29, 25.2 gaṇḍamālāpacī ceyaṃ dūrveva kṣayavṛddhibhāk //
AHS, Utt., 29, 31.2 antaḥsthitaṃ śalyam anāhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya /
AHS, Utt., 30, 20.1 anena mālā gaṇḍānāṃ cirajā pūyavāhinī /
AHS, Utt., 31, 22.2 aṇūkaroti bāhyāntarmārgam asya tataḥ śakṛt //
AHS, Utt., 31, 23.1 kṛcchrān nirgacchati vyādhirayaṃ ruddhagudo mataḥ /
AHS, Utt., 32, 23.2 idam udvartanam āsyaṃ karoti śatapattrasaṃkāśam //
AHS, Utt., 32, 24.1 ebhirevauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet /
AHS, Utt., 33, 27.1 caturo varjayed eṣāṃ śeṣāñchīghram upācaret /
AHS, Utt., 33, 34.1 iyaṃ vyāpad udāvṛttā jātaghnī tu yadānilaḥ /
AHS, Utt., 34, 6.2 sāmānyaṃ sādhanam idaṃ pratidoṣaṃ tu śophavat //
AHS, Utt., 34, 9.2 kriyeyam avamanthe 'pi raktaṃ srāvyaṃ tathobhayoḥ //
AHS, Utt., 34, 11.1 alajyāṃ srutaraktāyām ayam eva kriyākramaḥ /
AHS, Utt., 34, 17.1 ayam eva prayojyaḥ syād avapāṭyām api kramaḥ /
AHS, Utt., 35, 13.2 durbale harite śūne jāyete cāsya locane //
AHS, Utt., 35, 22.2 eṣāṃ yavāgūṃ niryūhe śītāṃ saghṛtamākṣikām //
AHS, Utt., 35, 27.2 vaidyaścātra tadā mantraṃ prayatātmā paṭhed imam //
AHS, Utt., 35, 40.1 dūṣīviṣārir nāmnāyaṃ na cānyatrāpi vāryate /
AHS, Utt., 35, 41.2 kīṭairivāvṛtaṃ cāsya gātraṃ cimicimāyate //
AHS, Utt., 36, 43.2 na vahanti sirāścāsya viṣaṃ bandhābhipīḍitāḥ //
AHS, Utt., 36, 54.2 hṛdayāvaraṇe cāsya śleṣmā hṛdyupacīyate //
AHS, Utt., 37, 40.2 saindhavaṃ ca vinihantyagado 'yaṃ lepato 'likulajaṃ viṣam āśu //
AHS, Utt., 37, 41.2 viṣeṇālepayed daṃśam ucciṭiṅge 'pyayaṃ vidhiḥ //
AHS, Utt., 37, 42.2 kuryād guṭikāṃ lepād iyam aliviṣanāśanī śreṣṭhā //
AHS, Utt., 38, 3.1 śukraṃ patati yatraiṣāṃ śukradigdhaiḥ spṛśanti vā /
AHS, Utt., 38, 11.2 anenānye 'pi boddhavyā vyālā daṃṣṭrāprahāriṇaḥ //
AHS, Utt., 38, 27.2 vacāśvadaṃṣṭrājīmūtam eṣāṃ kvāthaṃ samākṣikam //
AHS, Utt., 38, 36.1 arkakṣīrayutaṃ cāsya yojyam āśu virecanam /
AHS, Utt., 39, 21.1 yā noparundhyād āhāram ekaṃ mātrāsya sā smṛtā /
AHS, Utt., 39, 22.2 brahmaṇā vihitaṃ dhanyam idaṃ prāśya rasāyanam //
AHS, Utt., 39, 31.2 ekādaśāhe 'sya tato vyatīte patanti keśā daśanā nakhāś ca //
AHS, Utt., 39, 53.2 atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ //
AHS, Utt., 39, 88.2 mantreṇānena pūtasya tailasya divase śubhe //
AHS, Utt., 39, 90.1 tenāsyordhvam adhastāc ca doṣā yānty asakṛt tataḥ /
AHS, Utt., 39, 93.2 anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram //
AHS, Utt., 39, 100.1 pippalīnāṃ sahasrasya prayogo 'yaṃ rasāyanam /
AHS, Utt., 39, 101.2 ebhiḥ prayogaiḥ pippalyaḥ kāsaśvāsagalagrahān //
AHS, Utt., 39, 122.1 kuḍavo 'sya parā mātrā tadardhaṃ kevalasya tu /
AHS, Utt., 39, 171.1 vimalakhaṇḍasitāmadhubhiḥ pṛthag yutam ayuktam idaṃ yadi vā ghṛtam /
AHS, Utt., 39, 176.1 anenaiva ca kalpena yas tailam upayojayet /
AHS, Utt., 39, 180.1 guṇair ebhiḥ samuditaḥ sevate yo rasāyanam /
AHS, Utt., 40, 17.1 ghṛtāccaturguṇaṃ kṣīraṃ peṣyāṇīmāni cāvapet /
AHS, Utt., 40, 59.2 bheḍādīnāṃ saṃmato bhaktinamraḥ papracchedaṃ saṃśayāno 'gniveśaḥ //
AHS, Utt., 40, 62.1 kiṃ śāsti śāstram asmin iti kalpayato 'gniveśamukhyasya /
AHS, Utt., 40, 67.2 na sidhyed daivavaiguṇyān na tviyaṃ ṣoḍaśātmikā //
AHS, Utt., 40, 81.1 idam āgamasiddhatvāt pratyakṣaphaladarśanāt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 44.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
ASaṃ, 1, 22, 2.12 tatra rogotpatti pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭaṃ coddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ vā /
ASaṃ, 1, 22, 4.1 sakalo'pi cāyaṃ rogasamūhaḥ pratīkāravān āyurvedavihitam upadeśam apekṣate /
ASaṃ, 1, 22, 6.3 yathā vā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ guṇatrayam avyatiricya vartate tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti /
ASaṃ, 1, 22, 7.1 trividhaṃ tu nimittameṣām asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśca /
ASaṃ, 1, 22, 10.2 sarvo vā prajñāparādha evāyaṃ yadeṣām avivarjanam /
ASaṃ, 1, 22, 10.2 sarvo vā prajñāparādha evāyaṃ yadeṣām avivarjanam /
ASaṃ, 1, 22, 13.2 tasminniyaṃ pratīkārasya pravṛttiranyathā nivṛttiḥ /
ASaṃ, 1, 22, 15.1 dvāvimau vyādhitau vyādhisvarūpasyāprakāśakau /
ASaṃ, 1, 23, 2.2 kasminnayaṃ deśe jātaḥ saṃvṛddho vyādhito vā /
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
ASaṃ, 1, 23, 2.4 prāyograhaṇena kena vā nidānaviśeṣeṇāsya kupito doṣo doṣasya hyekasyāpi bahavaḥ prakope hetavaḥ /
Bhallaṭaśataka
BhallŚ, 1, 5.1 nanv āśrayasthitir iyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā /
BhallŚ, 1, 9.2 ravir asāv iyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ //
BhallŚ, 1, 10.2 caurāsatīprabhṛtayo bruvate yad asya tad gṛhyate yadi kṛtaṃ tad ahaskareṇa //
BhallŚ, 1, 13.2 idaṃ cetastāpaṃ janayatitarām atra yad amī pradīpāḥ saṃjātās timirahatibaddhodhuraśikhāḥ //
BhallŚ, 1, 18.2 asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
BhallŚ, 1, 30.1 sādhv eva tavidhāv asya vedhā kliṣṭo na yad vṛthā /
BhallŚ, 1, 34.2 etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ //
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
BhallŚ, 1, 39.1 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum /
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
BhallŚ, 1, 43.1 saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām /
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 53.2 na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ //
BhallŚ, 1, 59.2 anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam //
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
BhallŚ, 1, 64.1 kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā /
BhallŚ, 1, 65.1 amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām /
BhallŚ, 1, 65.2 nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ //
BhallŚ, 1, 72.2 sa jalabindur aho viparītadṛg jagad idaṃ vayam atra sacetanāḥ //
BhallŚ, 1, 74.1 saṃrakṣituṃ kṛṣim akāri kṛṣīvalena paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam /
BhallŚ, 1, 74.2 stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam //
BhallŚ, 1, 76.2 abhyuddharet tad api viśvam itīdṛśīyaṃ kenāpi dik prakaṭitā puruṣottamena //
BhallŚ, 1, 79.2 mūlaṃ cecchucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī kiṃ chidrāṇi mṛṇāla bhavatas tattvaṃ na manyāmahe //
BhallŚ, 1, 81.1 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ /
BhallŚ, 1, 82.1 aho gehenardī divasavijigīṣājvararujā pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān /
BhallŚ, 1, 83.2 lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm //
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
BhallŚ, 1, 88.2 na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām //
BhallŚ, 1, 91.1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api /
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
BhallŚ, 1, 94.1 mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunaprabhṛtikā sarvatra nimnā gatiḥ /
BhallŚ, 1, 94.2 antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam //
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
BhallŚ, 1, 100.1 ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ /
BhallŚ, 1, 101.1 viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam /
Bodhicaryāvatāra
BoCA, 1, 2.2 ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedam //
BoCA, 1, 3.1 mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
BoCA, 1, 3.2 atha matsamadhātureva paśyed aparo'pyenamato'pi sārthako'yam //
BoCA, 1, 4.1 kṣaṇasampadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
BoCA, 1, 10.1 aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām /
BoCA, 1, 16.2 tathā bhedo'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ //
BoCA, 1, 20.1 idaṃ subāhupṛcchāyāṃ sopapattikamuktavān /
BoCA, 1, 23.1 kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī /
BoCA, 1, 25.1 sattvaratnaviśeṣo'yamapūrvo jāyate katham /
BoCA, 2, 5.2 ākāśadhātuprasarāvidhīni sarvāṇy apīmāny aparigrahāṇi //
BoCA, 2, 7.2 ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā //
BoCA, 2, 23.2 stutisaṃgītimeghāśca saṃbhavantveṣv ananyathā //
BoCA, 2, 32.1 kathaṃ ca niḥsarāmyasmān nityodvego'smi nāyakāḥ /
BoCA, 2, 33.1 kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram /
BoCA, 2, 34.1 kṛtākṛtāparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ /
BoCA, 2, 43.1 anityajīvitāsaṅgādidaṃ bhayam ajānatā /
BoCA, 2, 46.2 ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati //
BoCA, 2, 62.1 jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā /
BoCA, 2, 63.1 iyameva tu me cintā yuktā rātriṃdivaṃ sadā /
BoCA, 2, 66.2 na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā //
BoCA, 3, 5.2 kalpānanantāṃstiṣṭhantu mā bhūd andhamidaṃ jagat //
BoCA, 3, 6.1 evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham /
BoCA, 3, 12.1 yathāsukhīkṛtaścātmā mayāyaṃ sarvadehinām /
BoCA, 3, 13.2 dattastebhyo mayā kāyaścintayā kiṃ mayānayā //
BoCA, 3, 26.2 nirmalasya kulasyāsya kalaṅko na bhavedyathā //
BoCA, 3, 28.2 jagaddāridryaśamanaṃ nidhānamidamakṣayam //
BoCA, 3, 29.1 jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamam /
BoCA, 3, 32.2 sukhasattramidaṃ hy upasthitaṃ sakalābhyāgatasattvatarpaṇam //
BoCA, 4, 9.1 yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
BoCA, 4, 13.2 naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ //
BoCA, 4, 16.1 ārogyadivasaṃ cedaṃ sabhaktaṃ nirupadravam /
BoCA, 4, 35.1 bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ /
BoCA, 4, 36.1 tasmān na tāvadahamatra dhuraṃ kṣipāmi yāvan na śatrava ime nihatāḥ samakṣam /
BoCA, 4, 47.1 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
BoCA, 4, 47.2 māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase //
BoCA, 5, 21.1 anena hi vihāreṇa viharan durjaneṣvapi /
BoCA, 5, 24.2 tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu //
BoCA, 5, 28.1 kleśataskarasaṃgho'yam avatāragaveṣakaḥ /
BoCA, 5, 34.1 pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam /
BoCA, 5, 56.2 kleśotpādādidaṃ hy etadeṣāmiti dayānvitam //
BoCA, 5, 56.2 kleśotpādādidaṃ hy etadeṣāmiti dayānvitam //
BoCA, 5, 60.1 rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam /
BoCA, 5, 60.2 tvattaś cetpṛthagevāyaṃ tenātra tava ko vyayaḥ //
BoCA, 5, 62.1 imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthak kuru /
BoCA, 6, 5.1 suhṛdo'pyudvijante'smād dadāti na ca sevyate /
BoCA, 6, 8.2 yasmān na madvadhādanyatkṛtyamasyāsti vairiṇaḥ //
BoCA, 6, 33.2 īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet //
BoCA, 6, 37.2 tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet //
BoCA, 6, 38.1 kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane /
BoCA, 6, 40.1 atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ /
BoCA, 6, 44.1 gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ /
BoCA, 6, 46.2 matkarmajanitā eva tathedaṃ kutra kupyate //
BoCA, 6, 49.1 ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ /
BoCA, 6, 50.2 eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā //
BoCA, 6, 53.1 nyakvāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ /
BoCA, 6, 67.2 brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo'parādhinam //
BoCA, 6, 75.1 na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati /
BoCA, 6, 77.1 idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam /
BoCA, 6, 78.1 tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam /
BoCA, 6, 102.1 puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate /
BoCA, 6, 108.1 mayā cānena copāttaṃ tasmādetatkṣamāphalam /
BoCA, 6, 109.1 kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ /
BoCA, 6, 110.1 apakārāśayo'syeti śatruryadi na pūjyate /
BoCA, 6, 120.2 mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu //
BoCA, 6, 126.1 ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti /
BoCA, 7, 8.1 idaṃ na prāptam ārabdham idam ardhakṛtaṃ sthitam /
BoCA, 7, 8.1 idaṃ na prāptam ārabdham idam ardhakṛtaṃ sthitam /
BoCA, 7, 14.2 mūḍha kālo na nidrāyā iyaṃ naur durlabhā punaḥ //
BoCA, 7, 17.2 yasmāttathāgataḥ satyaṃ satyavādīdamuktavān //
BoCA, 7, 22.1 idaṃ tu me parimitaṃ duḥkhaṃ sambodhisādhanam /
BoCA, 7, 24.1 kriyāmimāmapyucitāṃ varavaidyo na dattavān /
BoCA, 7, 50.1 kleśasvatantro loko'yaṃ na kṣamaḥ svārthasādhane /
BoCA, 7, 50.2 tasmānmayaiṣāṃ kartavyaṃ nāśakto'haṃ yathā janaḥ //
BoCA, 7, 72.2 kathaṃ karomi yenedaṃ punarme na bhavediti //
BoCA, 7, 73.2 kathaṃ nāmāsv avasthāsu smṛtyabhyāso bhavediti //
BoCA, 8, 31.1 ayameva hi kāyo me evaṃ pūtirbhaviṣyati /
BoCA, 8, 32.1 asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ /
BoCA, 8, 37.2 buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana //
BoCA, 8, 47.1 māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam /
BoCA, 8, 49.1 ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate /
BoCA, 8, 51.1 yatra channe 'pyayaṃ rāgastadacchannaṃ kimapriyam /
BoCA, 8, 54.1 māṃsapriyo'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi /
BoCA, 8, 81.2 hatā daivahateneyaṃ kṣaṇasampat sudurlabhā //
BoCA, 8, 82.2 kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ //
BoCA, 8, 91.2 tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva //
BoCA, 8, 98.1 ahameva tadāpīti mithyeyaṃ pratikalpanā /
BoCA, 8, 101.2 yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati //
BoCA, 8, 104.2 jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu //
BoCA, 8, 115.1 yathātmabuddhirabhyāsāt svakāye'smin nirātmake /
BoCA, 8, 130.1 bahunā vā kimuktena dṛśyatāmidamantaram /
BoCA, 8, 134.2 sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa //
BoCA, 8, 139.1 tena sattvaparo bhūtvā kāye'sminyadyadīkṣase /
BoCA, 8, 139.2 tat tad evāpahṛtyāsmāt parebhyo hitamācara //
BoCA, 8, 141.1 eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā /
BoCA, 8, 141.2 stūyate'yamahaṃ nindyo duḥkhito'hamayaṃ sukhī //
BoCA, 8, 141.2 stūyate'yamahaṃ nindyo duḥkhito'hamayaṃ sukhī //
BoCA, 8, 142.2 ayaṃ kila mahān loke nīco'haṃ kila nirguṇaḥ //
BoCA, 8, 145.1 athāham acikitsyo 'sya kasmānmāmavamanyate /
BoCA, 8, 145.2 kiṃ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam //
BoCA, 8, 146.1 durgativyāḍavaktrasthenaivāsya karuṇā jane /
BoCA, 8, 148.2 api nāma guṇā ye 'sya na śroṣyantyapi kecana //
BoCA, 8, 149.1 chādyerann api me doṣāḥ syānme pūjāsya no bhavet /
BoCA, 8, 149.2 sulabdhā adya me lābhāḥ pūjito'hamayaṃ na tu //
BoCA, 8, 151.1 asyāpi hi varākasya spardhā kila mayā saha /
BoCA, 8, 151.2 kimasya śrutametāvatprajñārūpaṃ kulaṃ dhanam //
BoCA, 8, 153.1 yadyapyasya bhavel lābho grāhyo'smābhirasau balāt /
BoCA, 8, 154.1 sukhāc ca cyāvanīyo 'yaṃ yojyo'smadvyathayā sadā /
BoCA, 8, 154.2 anena śataśaḥ sarve saṃsāravyathitā vayam //
BoCA, 8, 155.2 śrameṇa mahatānena duḥkhameva tvayārjitam //
BoCA, 8, 157.1 abhaviṣyad idaṃ karma kṛtaṃ pūrvaṃ yadi tvayā /
BoCA, 8, 157.2 bauddhaṃ sampatsukhaṃ muktvā nābhaviṣyad iyaṃ daśā //
BoCA, 8, 159.1 anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase /
BoCA, 8, 160.1 ayaṃ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ /
BoCA, 8, 160.1 ayaṃ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ /
BoCA, 8, 160.2 paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani //
BoCA, 8, 161.2 kadāyaṃ kiṃ karotīti chalamasya nirūpaya //
BoCA, 8, 161.2 kadāyaṃ kiṃ karotīti chalamasya nirūpaya //
BoCA, 8, 162.1 anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake /
BoCA, 8, 162.2 alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ //
BoCA, 8, 163.1 anyādhikayaśovādairyaśo'sya malinīkuru /
BoCA, 8, 164.1 nāgantukaguṇāṃśena stutyo doṣamayo hy ayam /
BoCA, 8, 164.2 yathā kaścin na jānīyādguṇamasya tathā kuru //
BoCA, 8, 166.1 naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet /
BoCA, 8, 166.1 naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet /
BoCA, 8, 167.1 evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā /
BoCA, 8, 168.1 athaivamucyamāne'pi cittaṃ nedaṃ kariṣyasi /
BoCA, 8, 173.2 yadyātmā rakṣitavyo'yaṃ rakṣitavyo na yujyate //
BoCA, 8, 174.1 yathā yathāsya kāyasya kriyate paripālanam /
BoCA, 8, 175.1 asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā /
BoCA, 8, 175.1 asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā /
BoCA, 8, 175.2 nālaṃ pūrayituṃ vāñchāṃ tatko'syecchāṃ kariṣyati //
BoCA, 8, 178.1 bhasmaniṣṭhāvasāno'yaṃ niśceṣṭānyena cālyate /
BoCA, 8, 179.1 kiṃ mamānena yantreṇa jīvinā vā mṛtena vā /
BoCA, 8, 179.2 loṣṭrādeḥ ko viśeṣo'sya hāhaṃkāraṃ na naśyasi //
BoCA, 8, 180.2 kimasya kāṣṭhatulyasya dveṣeṇānunayena vā //
BoCA, 8, 183.1 imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila /
BoCA, 8, 184.2 ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat //
BoCA, 9, 1.1 imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau /
BoCA, 9, 2.1 saṃvṛtiḥ paramārthaśca satyadvayamidaṃ matam /
BoCA, 9, 41.2 na vinānena mārgeṇa bodhirityāgamo yataḥ //
BoCA, 9, 47.2 kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī //
BoCA, 9, 48.1 vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate /
BoCA, 9, 53.2 mohena duḥkhināmarthe śūnyatāyā idaṃ phalam //
BoCA, 9, 66.2 sa evānyasvabhāvaścedapūrveyaṃ tadekatā //
BoCA, 9, 70.1 athāvikṛta evātmā caitanyenāsya kiṃ kṛtam /
BoCA, 9, 74.2 athotpannamahaṃ cittaṃ naṣṭe'sminnāstyahaṃ punaḥ //
BoCA, 9, 79.2 nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ //
BoCA, 9, 80.1 na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ /
BoCA, 9, 91.2 tuṣṭimātrāparā cet syāt tasmāt sāpy asya sūkṣmatā //
BoCA, 9, 93.1 ataeva vicāro'yaṃ pratipakṣo'sya bhāvyate /
BoCA, 9, 93.1 ataeva vicāro'yaṃ pratipakṣo'sya bhāvyate /
BoCA, 9, 98.2 kimarthamayamāyāsaḥ bādhā kasya kuto bhavet //
BoCA, 9, 99.2 tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase //
BoCA, 9, 102.2 nirātmake kalāpe'smin ka eva bādhyate'nayā //
BoCA, 9, 102.2 nirātmake kalāpe'smin ka eva bādhyate'nayā //
BoCA, 9, 105.1 jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya sambhavaḥ /
BoCA, 9, 105.2 jñeyena saha cej jñānaṃ kimālambyāsya sambhavaḥ //
BoCA, 9, 143.2 māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam //
BoCA, 9, 150.2 ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat //
BoCA, 9, 164.1 aho batātiśocyatvameṣāṃ duḥkhaughavartinām /
BoCA, 10, 11.1 trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam /
BoCA, 10, 12.2 kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām //
BoCA, 10, 31.1 anena mama puṇyena sarvasattvā aśeṣataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 7.1 bṛhaspatisamaś cāsya mantrī bharatarohakaḥ /
BKŚS, 1, 21.1 iyam etāvatī velā khidyamānena yāpitā /
BKŚS, 1, 28.1 suduḥśravam idaṃ śrutvā gopālo durvacaṃ vacaḥ /
BKŚS, 1, 29.2 tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya mā śuṣat //
BKŚS, 1, 31.2 bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt //
BKŚS, 1, 34.2 apṛcchat ko 'yam asmāsu pravādaḥ kathyatām iti //
BKŚS, 1, 43.1 prāptakālam idaṃ śreya iti buddhvā prasāritam /
BKŚS, 1, 43.2 kaulīnam idam āvābhyāṃ saparyanteṣv avantiṣu //
BKŚS, 1, 48.1 nidānam idam etasya kaulīnasya vigarhitam /
BKŚS, 1, 49.2 dṛṣṭvā ca sāsram ākāśam anātha idam abravīt //
BKŚS, 1, 52.2 idaṃ tv alīkakaulīnam aśakto 'ham upekṣitum //
BKŚS, 1, 57.1 āsīc cāsyātha vā dhiṅ mām evam ātmāpavādinam /
BKŚS, 1, 61.1 athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ /
BKŚS, 1, 62.1 eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ /
BKŚS, 1, 69.2 varṇāśramaparitrārtham idam adhyāsyatām iti //
BKŚS, 1, 71.1 itīdaṃ pālakaḥ śrutvā sthitvā cādhomukhaḥ kṣaṇam /
BKŚS, 1, 77.2 parivettāram ātmānam ayaṃ manyeta ninditam //
BKŚS, 1, 78.1 tasmād asmān nivartasva saṃkalpād atibhīṣaṇāt /
BKŚS, 1, 80.1 mayāyam abhyanujñāto rakṣaṇe ca kṣamaḥ kṣiteḥ /
BKŚS, 1, 81.2 parivettāpi naivāyaṃ bhaviṣyati narādhipaḥ //
BKŚS, 1, 83.1 tad idaṃ pātakaṃ kṛtvā yuṣmatpīḍāpraśāntaye /
BKŚS, 1, 84.2 tasya pratyupakārāya pālakaḥ pālyatām ayam //
BKŚS, 1, 85.1 itīdaṃ prakṛtīr uktvā pālakaṃ punar abravīt /
BKŚS, 2, 3.2 kiṃ śocasi na śoko 'yam upāyaḥ kṣitirakṣaṇe //
BKŚS, 2, 12.2 ācāro 'yam iti vyaktam anuyuktās tvayā vayam //
BKŚS, 2, 14.2 śrutvedaṃ nṛpatir yajñair īje niḥsaṃkhyadakṣiṇaiḥ //
BKŚS, 2, 18.1 upapannam idaṃ śrutvā pratiśrutya tatheti ca /
BKŚS, 2, 24.1 smayamānas tato rājā mantriṇāv idam abravīt /
BKŚS, 2, 40.2 nivartayitukāmo 'ham āsannān idam uktavān //
BKŚS, 2, 47.2 sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam //
BKŚS, 2, 54.2 śāṇḍilyam idam aprākṣīd vivakṣuṃ sphuritādharam //
BKŚS, 2, 59.1 kaṃcid adyedam ārūḍham ardhamāseṣu saptasu /
BKŚS, 2, 60.2 akṣiṇī mukharasyāsya khanyetām ity acodayat //
BKŚS, 2, 64.1 kiṃ tu tāvad ayaṃ baddhaḥ sthāpyatāṃ vidhavāsutaḥ /
BKŚS, 2, 65.2 lagne 'sminn eva sauvarṇaḥ parīkṣārthaṃ dvijanmanaḥ //
BKŚS, 2, 66.1 yadi satyaiva vāg asya tataḥ satkāram āpsyati /
BKŚS, 2, 73.1 rājñā cāsya kṛtaṃ nāma tac ca loke pratiṣṭhitam /
BKŚS, 2, 73.2 so 'yaṃ mukharaśāṇḍilyaḥ siddhādeśo 'nuyujyatām //
BKŚS, 2, 75.2 bhavadīyo bhavān eva sarvathā śrūyatām idam //
BKŚS, 2, 88.2 uvāca rājaputro 'yam adya rajye 'bhiṣicyatām //
BKŚS, 2, 90.1 tadādeśāt sutatvāc ca so 'yaṃ saṃvardhito 'dhunā /
BKŚS, 2, 91.1 athāsmin saṃkaṭe kārye pālakena pradarśite /
BKŚS, 3, 13.2 hastikīṭo 'yam uddāmo durdānto damyatām iti //
BKŚS, 3, 17.1 kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ /
BKŚS, 3, 18.1 iyaṃ hi vītarāgādīn munīn api nirīkṣitā /
BKŚS, 3, 23.2 keyaṃ kasya kuto veti pṛcchati sma surohakam //
BKŚS, 3, 24.2 sahasaivedam āyātaṃ parun mātaṅgapakṣaṇam //
BKŚS, 3, 25.2 grāmaṇīs tasya kanyeyaṃ sutā surasamañjarī //
BKŚS, 3, 29.2 tatheyam api kenāpi nimittenāgatā mahīm //
BKŚS, 3, 30.2 vyāpāro 'yam adivyasya prekṣitaḥ kena kasyacit //
BKŚS, 3, 38.1 yaś ca divyābhimānas te tatrāpīdaṃ mamottaram /
BKŚS, 3, 39.2 anuktottara evāsyai tatheti pratipannavān //
BKŚS, 3, 42.1 iyam evāsti tattvena mithyānyad iti cintayan /
BKŚS, 3, 47.1 siddhamātaṅgavidyo 'yaṃ pitā mama maharddhikaḥ /
BKŚS, 3, 51.2 nāradaś caṇḍakopatvād uccair idam abhāṣata //
BKŚS, 3, 52.1 śarīropahatā mālā yeneyaṃ mālabhāriṇā /
BKŚS, 3, 54.2 nāradāgnir uvācedaṃ mlānam utpalahastakam //
BKŚS, 3, 55.1 na śakyaḥ pratisaṃhartuṃ śāpavahnir mayāpy ayam /
BKŚS, 3, 57.2 tadā tvaṃ dāruṇād asmād asmacchāpād vimokṣyase //
BKŚS, 3, 59.2 tenāpi śāntaśāpena svargād asmān nirākṛtā //
BKŚS, 3, 61.1 nirmātaṅgam idaṃ dṛṣṭvā mayā pitṛniveśanam /
BKŚS, 3, 67.1 itīdaṃ nṛpatiḥ śrutvā tām uvāca kṛtasmitaḥ /
BKŚS, 3, 67.2 anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu //
BKŚS, 3, 67.2 anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu //
BKŚS, 3, 75.1 kiṃtu yātrānubhūteyam idānīṃ niṣprayojanam /
BKŚS, 3, 87.2 upariṣṭād avantīnāṃ caṇḍālaṃ dṛṣṭavān imam //
BKŚS, 3, 89.1 muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān /
BKŚS, 3, 90.1 anuyuktaś ca tenāyam ayaṃ rājā hṛtas tvayā /
BKŚS, 3, 90.1 anuyuktaś ca tenāyam ayaṃ rājā hṛtas tvayā /
BKŚS, 3, 91.1 atha bhartrāham ādiṣṭaḥ saṃyamya prāpyatām ayam /
BKŚS, 3, 92.2 vardhamānakamālāṃ vā nirjito 'yaṃ sarāsabhām //
BKŚS, 3, 95.1 sa cāyam ipphako baddhaḥ sadāraś caiṣa bhūpatiḥ /
BKŚS, 3, 96.1 te divākaradevasya śrutvedam ṛṣayo vacaḥ /
BKŚS, 3, 99.1 ayam āyāti naḥ svāmī vidyādharapatīśvaraḥ /
BKŚS, 3, 110.2 ācāram anugacchadbhir asmābhir idam ucyate //
BKŚS, 3, 111.1 anindyam idam aiśvaryaṃ sabhāryāsuhṛdas tava /
BKŚS, 3, 114.1 kaṃ doṣam ayam uddiśya yātrāvyāpṛtamānasam /
BKŚS, 3, 115.1 sa pṛṣṭaḥ pratyuvācedaṃ mahyam utpalahastakaḥ /
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 3, 117.2 yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata //
BKŚS, 3, 117.2 yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata //
BKŚS, 3, 120.1 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ /
BKŚS, 3, 121.1 pratyākhyātā yadānena caṇḍasiṃhādisaṃnidhau /
BKŚS, 3, 124.1 asya cāvinayasyedaṃ prāyaścittaṃ samācara /
BKŚS, 3, 124.1 asya cāvinayasyedaṃ prāyaścittaṃ samācara /
BKŚS, 4, 3.1 aiśvaryaṃ durlabhaṃ labdham idam āyuṣmatā yathā /
BKŚS, 4, 5.1 acintayac ca kaṣṭeyam āpad āpatitā yataḥ /
BKŚS, 4, 6.1 iyam api bhṛśaṃ raktā prītyāham anayāhṛtaḥ /
BKŚS, 4, 6.1 iyam api bhṛśaṃ raktā prītyāham anayāhṛtaḥ /
BKŚS, 4, 6.2 idaṃ sacetanaḥ ko nu kathayed gurusaṃnidhau //
BKŚS, 4, 15.1 manāg janapadasyāsya nagaryāḥ pārthivasya ca /
BKŚS, 4, 21.2 jānuspṛṣṭamahī pṛṣṭau saṃvijñāpayatām idam //
BKŚS, 4, 31.2 ārye sarvam idaṃ satyaṃ devarau me yad āhatuḥ //
BKŚS, 4, 32.1 kiṃtu tasyānayor bhrātur vipannaṃ vahanaṃ śrutam /
BKŚS, 4, 34.1 tathā kadācid anayoḥ sa bhrātā vahanāpadaḥ /
BKŚS, 4, 35.1 anyac cāpannasattvāyā māso 'yaṃ daśamo mama /
BKŚS, 4, 35.2 vartate bhrātṛputro 'pi kadācid anayor bhavet //
BKŚS, 4, 38.1 iti śrutvā mahīpālo vāṇijāv idam abravīt /
BKŚS, 4, 40.1 athāniṣṭhita evāsminn ālāpe pūritāmbaraḥ /
BKŚS, 4, 42.2 vaṇijo bhrātṛjāyāyā jātaḥ putro 'nayor iti //
BKŚS, 4, 45.1 vaṇijo draviṇasyāyam ataḥ pālaka ity amī /
BKŚS, 4, 46.1 asmākaṃ tu dhanasyāsya medinīmaṇḍalasya ca /
BKŚS, 4, 50.1 apṛcchac ca rumaṇvantam ayaṃ kaḥ kaḥ kṣitīśvaraḥ /
BKŚS, 4, 52.1 ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ /
BKŚS, 4, 52.2 ayaṃ pāṇḍur amī cāsya tanayāḥ pañca pāṇḍavāḥ //
BKŚS, 4, 52.2 ayaṃ pāṇḍur amī cāsya tanayāḥ pañca pāṇḍavāḥ //
BKŚS, 4, 54.1 puṇyavanta ime bhūpāḥ putravanto divaṃ gatāḥ /
BKŚS, 4, 61.2 anantayā saṃtatayā tatheyam api khidyate //
BKŚS, 4, 74.2 tataḥ piṅgalikaiveyaṃ devam ārādhayed iti //
BKŚS, 4, 75.1 athedaṃ nīyakair uktaṃ yuktaṃ śrutvā mahībhujā /
BKŚS, 4, 81.2 tasmād idaṃ mahac citraṃ sphuṭaṃ naḥ kathyatām iti //
BKŚS, 4, 82.2 mahatī tu kathā śrotum icchā cec chrūyatām iyam //
BKŚS, 4, 99.1 āsīccāsyā mayā tāvan martavyam iti niścitam /
BKŚS, 4, 99.2 upāyeṣu tu saṃdehas tatropāyo 'yam uttamaḥ //
BKŚS, 4, 105.1 devas tām avadan nedaṃ devatārādhanāt phalam /
BKŚS, 4, 105.2 prāṇihatyāvipāko 'yam ātmahatyā ca ninditā //
BKŚS, 4, 109.1 so 'bravīt satyam evedaṃ kiṃtu janmāntare tvayā /
BKŚS, 4, 118.1 mama tātaṃ tu so 'pṛcchad brahman kasyeyam ātmajā /
BKŚS, 4, 121.2 labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ //
BKŚS, 4, 126.2 saṃnikarṣād apakramya saṃbhrānta idam abravīt //
BKŚS, 5, 8.2 piṅgalīdarśanaṃ ceti prayogo 'yam anuṣṭhitaḥ //
BKŚS, 5, 12.2 alam āli tavānena khedeneti nivāritā //
BKŚS, 5, 30.2 bharatānām ayaṃ vaṃśe viśuddhe jāyatām iti //
BKŚS, 5, 44.2 stanayor antare nyastam anayāpi sphuranmudā //
BKŚS, 5, 46.1 tadavasthām imāṃ dṛṣṭvā hā devīti vadann aham /
BKŚS, 5, 59.2 akālakaumudīṃ cemāṃ paśyāmi pratibodhitaḥ //
BKŚS, 5, 60.2 yādṛśo 'sya suto bhavī tādṛśaḥ śrūyatām iti //
BKŚS, 5, 61.1 sāyako hi guṇenārthī tasmād asya bhaviṣyati /
BKŚS, 5, 61.2 putraḥ ṣāḍguṇyatattvajño yuktaś cāyaṃ guṇair guṇaiḥ //
BKŚS, 5, 66.2 bravīti tatra mām ekā praviśemāṃ guhām iti //
BKŚS, 5, 69.1 sthāpito 'yam iti svapnaḥ putras tava bhaviṣyati /
BKŚS, 5, 91.1 iyaṃ māṃ bādhate śraddhā sāśu saṃpādyatām iti /
BKŚS, 5, 99.1 tau mām avocatāṃ devi mā bhaiṣīr ayam āśramaḥ /
BKŚS, 5, 108.1 bālo jātaḥ sujāto 'yaṃ yasmād udayaparvate /
BKŚS, 5, 109.2 śāstreṣu cāstraśastreṣu buddhir asya vinīyata //
BKŚS, 5, 110.2 mā kadācid bhavān asmād dūraṃ gā āśramād iti //
BKŚS, 5, 112.1 ekadā bhrājamāno 'yaṃ divyaiḥ srakcandanādibhiḥ /
BKŚS, 5, 117.2 dūram adyāśramād asmād gacchāmi diśam uttarām //
BKŚS, 5, 129.1 teṣām ekas tu mām āha bhogināṃ bhoginām iyam /
BKŚS, 5, 130.1 tanayaḥ kambalasyāham ayam aśvatarasya tu /
BKŚS, 5, 134.1 te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram /
BKŚS, 5, 137.2 mamāsminn aparādhe ca pramāṇaṃ bhagavān iti //
BKŚS, 5, 138.1 vasiṣṭhas tam athāvocad upāyo 'yaṃ mayā kṛtaḥ /
BKŚS, 5, 147.1 uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane /
BKŚS, 5, 149.2 dūre tapovanād asmād vīṇeyaṃ vādyatām iti //
BKŚS, 5, 149.2 dūre tapovanād asmād vīṇeyaṃ vādyatām iti //
BKŚS, 5, 153.1 mayā tu nirvacanayā kathite 'smin manorathe /
BKŚS, 5, 154.2 ākāśena nayanti sma kṣaṇena nagarīm imām //
BKŚS, 5, 158.2 deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ //
BKŚS, 5, 160.1 saṃdehaś ced imāṃ pṛccha mahiṣīṃ mṛgayāvatīm /
BKŚS, 5, 162.1 athāyam ṛṣibhiḥ proktaḥ puraḥsthitvā sasaṃbhramaiḥ /
BKŚS, 5, 173.1 sā mṛgājinayātreyaṃ tataḥ prabhṛti vāsarāt /
BKŚS, 5, 175.1 so 'yaṃ mayedṛśo labdhaḥ putraḥ sampādya dohadam /
BKŚS, 5, 177.2 duḥsaṃpādā kila śraddhā mamety āha śanair iyam //
BKŚS, 5, 186.1 śrutvedam ugrasenena ciraṃ saṃmantrya mantribhiḥ /
BKŚS, 5, 188.1 duḥsaṃpāde 'pi sampanne dohade 'sminn upāyataḥ /
BKŚS, 5, 190.1 kathitaṃ ca tataḥ śrutvā padmāvatyeyam icchati /
BKŚS, 5, 191.2 devasya dāsabhāryāṇām ayam eva manorathaḥ //
BKŚS, 5, 194.1 tataḥ prahasitā sarve rumaṇvān idam abravīt /
BKŚS, 5, 195.2 asādhāraṇa evāyaṃ viṣayaḥ śilpinām iti //
BKŚS, 5, 210.2 tenāyam ākulo lokas tat kim etad bhaved iti //
BKŚS, 5, 212.2 śiraḥ prāvṛtya bhāryāsmai karmaśālām adarśayat //
BKŚS, 5, 217.1 atha pukvasakenoktaṃ karmedaṃ viśvakarmaṇaḥ /
BKŚS, 5, 231.2 martavyaṃ cāsya caṇḍasya rājño vākyam akurvatā //
BKŚS, 5, 232.1 dīrghakālaṃ ca tat karma daśā ceyam anuttarā /
BKŚS, 5, 241.2 seyam evam aśoketi mandabhāgyā bhaṇāmi kim //
BKŚS, 5, 245.1 āsīd ayaṃ ca vṛttānto rājñāhṛtaś ca pukvasaḥ /
BKŚS, 5, 246.2 jāmātraivāhito garbhas tac cedam avadhīyatām //
BKŚS, 5, 251.1 nedaṃ kasyacid ākhyeyaṃ śilpikasyetarasya vā /
BKŚS, 5, 252.1 khaṭvāghaṭanavijñānam ivedaṃ pracurībhavet /
BKŚS, 5, 253.1 nindite vandanīye 'sminn āstāṃ tāvac ca pātakam /
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 5, 263.1 tam idaṃ śāṭhyam ujjhitvā mannideśaṃ samācara /
BKŚS, 5, 263.2 anyathā jīvaloko 'yaṃ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 265.2 rātrau ratnāvalīṃ suptāṃ pratibodhyedam abravīt //
BKŚS, 5, 266.2 upāyais tava pitrāham asmāt sthānād vivāsitaḥ //
BKŚS, 5, 268.2 vijñānasyāsya rakṣāyai tyajeyaṃ bhavatīṃ api //
BKŚS, 5, 269.1 iti ratnāvalī śrutvā bhartāram idam abravīt /
BKŚS, 5, 271.2 te śilpaṃ darśayantīti kasyeyam asatī matiḥ //
BKŚS, 5, 275.1 yantropakaraṇaṃ cedam idānīṃ dīyatām iti /
BKŚS, 5, 280.2 ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām //
BKŚS, 5, 281.2 vimānam idam āruhya yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 283.2 nanu voḍhum idaṃ śaktaṃ sakalāṃ nagarīm iti //
BKŚS, 5, 286.2 devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt //
BKŚS, 5, 291.1 mahāṃś ced ayam utpāto ramaṇīyam ataḥ katham /
BKŚS, 5, 300.1 vijñāpyaṃ śrūyatāṃ cedam asty ahaṃ guhyakāṅganā /
BKŚS, 5, 303.2 kartāro hastiśikṣāyāṃ satyam āhur idaṃ yathā //
BKŚS, 5, 313.1 śrutvedaṃ pūrṇabhadro 'pi śapto yasmāt tvam etayā /
BKŚS, 5, 315.2 śāpād asmād vimokṣyethe vibhītaṃ mā sma putrakau //
BKŚS, 6, 20.1 kiṃ kiṃ tāteti tātena sa pṛṣṭa idam uktavān /
BKŚS, 6, 20.2 kanduko me hṛto 'nena tam ayaṃ dāpyatām iti //
BKŚS, 6, 20.2 kanduko me hṛto 'nena tam ayaṃ dāpyatām iti //
BKŚS, 6, 27.2 kupito bhartsayitvedam abhāṣata mahīpatim //
BKŚS, 6, 29.2 tāvat tāvad bhavanty eṣāṃ kuṇṭhāḥ kāryeṣu buddhayaḥ //
BKŚS, 6, 32.2 vijñāpanā madīyeyaṃ saphalīkriyatām iti //
BKŚS, 7, 3.2 tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti //
BKŚS, 7, 16.1 athāpṛcchan mahīpālaḥ kasyeyaṃ rūpiṇīr iti /
BKŚS, 7, 16.2 duhitṛtvam anuprāptā nāmāsyāḥ kathyatām iti //
BKŚS, 7, 17.1 kaliṅgasenayākhyātaṃ śocyeyaṃ tanayā mama /
BKŚS, 7, 18.2 ūrūm āropayad bālāṃ sā cemāṃ vāmalocanām //
BKŚS, 7, 21.2 sāmbāyai dāpayitvāsyai tadāsthānaṃ vyasarjayat //
BKŚS, 7, 35.1 na cānena vinā mahyaṃ nirvāṇam api rocate /
BKŚS, 7, 35.2 tenānena vināsmābhir abhuktair gamitaṃ dinam //
BKŚS, 7, 42.2 tenāryaputra tvaritaṃ kriyāsya kriyatām iti //
BKŚS, 7, 48.1 tataś cārabhya divasāt sāyam āyātavān ayam /
BKŚS, 7, 55.2 vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām //
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 8, 6.2 ayaṃ vaḥ samayo gantum ity athāham avātaram //
BKŚS, 8, 11.1 ahaṃ tu taṃ namaskṛtya harṣam asyābhivardhayan /
BKŚS, 8, 39.2 kumāravaṭakeveyaṃ bhaved dāruṇayantraṇā //
BKŚS, 9, 10.2 idam āścaryam ity uccaiḥ pulinaṃ no vyadarśayat //
BKŚS, 9, 16.2 atyāścaryam idaṃ paśya padakoṭīś caturdaśa //
BKŚS, 9, 17.2 idaṃ vicchinnasaṃtānaṃ tenāścaryaṃ padadvayam //
BKŚS, 9, 19.1 yeyaṃ tīrataroḥ śākhā pulinaṃ yāvad āgatā /
BKŚS, 9, 25.2 śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti //
BKŚS, 9, 27.1 tasmād asiddhavidyāsya bhāro vidyādharī yataḥ /
BKŚS, 9, 28.1 āropitaṃ ca tenāsyā jaghanaṃ dakṣiṇaṃ bhujam /
BKŚS, 9, 28.2 nimagnaṃ yena tasyedaṃ dakṣiṇaṃ kāminaḥ padam //
BKŚS, 9, 30.1 ramaṇīyatarāṃ caiṣāṃ na tyakṣyati sa nimagnām /
BKŚS, 9, 33.1 kathaṃ vettheti pṛṣṭaś ca sa vihasyedam uktavān /
BKŚS, 9, 34.2 yeyaṃ nāgarakair uktā sā nāgarakatā matā //
BKŚS, 9, 35.2 ayaṃ nāgarako yasmād atikramya na gacchati //
BKŚS, 9, 36.1 idānīm eva tau yātau padavī dṛśyatām iyam /
BKŚS, 9, 39.2 ayaṃ sakusumaś cātra kᄆptaḥ pallavasaṃstaraḥ //
BKŚS, 9, 40.1 śrāntā cātropaviṣṭā sā tathā cedaṃ nirūpyatām /
BKŚS, 9, 41.2 iyaṃ vijṛmbhamāṇāyā magnāgracaraṇā mahī //
BKŚS, 9, 45.2 pracchannaṃ ramaṇīyaṃ ca na hīdaṃ tyāgam arhati //
BKŚS, 9, 50.1 tenoktam idam atrastaṃ niṣkrāntaṃ mādhavīgṛhāt /
BKŚS, 9, 57.2 tābhyāṃ hi paratantrābhyāṃ bhūṣaṇādīdam ujjhitam //
BKŚS, 9, 65.1 mṛtasaṃjīvanī cāsāṃ pañcamī paramauṣadhiḥ /
BKŚS, 9, 73.1 kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā /
BKŚS, 9, 77.2 gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata //
BKŚS, 9, 80.2 satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam //
BKŚS, 9, 81.1 idaṃ śrutvāmitagatir idam asmān abhāṣata /
BKŚS, 9, 81.1 idaṃ śrutvāmitagatir idam asmān abhāṣata /
BKŚS, 9, 81.2 nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā //
BKŚS, 9, 98.1 lakṣito 'ham aneneti lakṣayitvā sahānujaḥ /
BKŚS, 9, 100.1 adya cemāṃ samāsādya ramaṇīyāṃ nagāpagām /
BKŚS, 9, 102.2 tasmād āptopadeśo 'yaṃ na nāgarakatā mama //
BKŚS, 9, 103.2 mocayen mādṛśaṃ tasmāt tathedam ṛṣibhāṣitam //
BKŚS, 9, 106.1 abravīc ca dinād asmāt pareṇāham aharniśam /
BKŚS, 10, 12.2 yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti //
BKŚS, 10, 13.2 tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ //
BKŚS, 10, 17.1 tataḥ krodhād vihasyedam avocan marubhūtikaḥ /
BKŚS, 10, 23.1 itīdaṃ lakṣaṇaṃ yeṣāṃ tān vijānīta kāminaḥ /
BKŚS, 10, 27.2 pṛcchyatāṃ sthiragarvo 'yaṃ prasādaḥ kriyatām iti //
BKŚS, 10, 31.2 varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ //
BKŚS, 10, 32.1 padmāvatyā ca pṛṣṭo 'haṃ kim asmin putra gomukha /
BKŚS, 10, 40.1 bhartṛdāraka vijñāpyam asmin rājakule vayam /
BKŚS, 10, 44.1 idamādi tataḥ śrutvā kṣaṇam ānamitānanaḥ /
BKŚS, 10, 46.2 sarvathā dhig imāṃ kṣudrāṃ śvavṛttim anujīvinaḥ //
BKŚS, 10, 51.1 ayaṃ tāvad acetasyapustakādau niveśyatām /
BKŚS, 10, 57.1 apravṛttamadasyāsya madaḥ sāntvaiḥ pravartate /
BKŚS, 10, 60.1 āsīc ca mama dīrghāyur ayaṃ bhavatu kuñjaraḥ /
BKŚS, 10, 68.1 kaḥ punaḥ syād ayaṃ grantha iti śrotuṃ mayecchatā /
BKŚS, 10, 74.1 tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam /
BKŚS, 10, 81.2 yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā //
BKŚS, 10, 87.1 keyam āhūyatīty etad avicāryaiva yānataḥ /
BKŚS, 10, 101.1 ayaṃ kenāpi kāryeṇa praviśan bhartṛdārakaḥ /
BKŚS, 10, 103.1 dīrghāyuṣā gṛham idaṃ cintāmaṇisadharmaṇā /
BKŚS, 10, 114.1 mama tv āsīd aho dhūrtā mugdhābhā cāpi khalv iyam /
BKŚS, 10, 126.1 sābravīd atha vidyānām āsām āsevanasya kaḥ /
BKŚS, 10, 138.1 idaṃ tv āstīrṇaparyaṅkaṃ śaraṇaṃ bhartṛdārakaḥ /
BKŚS, 10, 142.2 nirdoṣe mayi keneyaṃ prayuktā viṣakanyakā //
BKŚS, 10, 143.2 viceṣṭāni ca me 'ṅgāni dhig anāryām imām iti //
BKŚS, 10, 144.1 sā tu saṃvāhya caraṇau muhūrtam idam abravīt /
BKŚS, 10, 145.1 mama tv āsīt pragalbheyam anācārā ca yā mama /
BKŚS, 10, 150.1 āsīc ca mama dhīreyaṃ nirastakaruṇā ca yā /
BKŚS, 10, 153.1 sarvathālaṃ visarpantyā prasaṅgakathayānayā /
BKŚS, 10, 156.1 idaṃ bhavanam ātmīyaṃ pratyavekṣyaṃ sadā tvayā /
BKŚS, 10, 161.2 vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram //
BKŚS, 10, 169.1 asyās tu svāminīṃ paśya yuvarāje virājati /
BKŚS, 10, 180.1 na cemaṃ gomukhād anyaḥ śrotum ālāpam arhati /
BKŚS, 10, 190.2 jātā kaliṅgaseneyaṃ sarasyām iva padminī //
BKŚS, 10, 191.2 anayā tanayā labdhā seyaṃ madanamañjukā //
BKŚS, 10, 191.2 anayā tanayā labdhā seyaṃ madanamañjukā //
BKŚS, 10, 200.1 madhurāś copapannāś ca śrutvā mātur imā giraḥ /
BKŚS, 10, 200.2 kaṭukā durghaṭāś ceyaṃ manyamānā nyavartata //
BKŚS, 10, 202.1 ekadā prastutakathāḥ sakhīr iyam abhāṣata /
BKŚS, 10, 210.2 ninīya mayi mattaś ca pratyāhṛtyedam abravīt //
BKŚS, 10, 212.1 ahaṃ hi sarvaduḥkhānām idam utpannam ālayam /
BKŚS, 10, 216.1 idaṃ kathaya nas tāvad vyasane 'bhyudaye 'pi vā /
BKŚS, 10, 219.1 atha sthitvā kṣaṇaṃ tūṣṇīṃ śanakair idam abravīt /
BKŚS, 10, 220.2 idam ākhyāya te ko vā strībhyaḥ sāhasikaḥ paraḥ //
BKŚS, 10, 224.1 sa hetur asya duḥkhasya sakṛddarśanam āgataḥ /
BKŚS, 10, 225.1 śrutvedam aham asyās tu jātā yat satyam ākulā /
BKŚS, 10, 225.1 śrutvedam aham asyās tu jātā yat satyam ākulā /
BKŚS, 10, 230.1 taṃ ceyaṃ siddham evārtham arthibhāvād abudhyata /
BKŚS, 10, 233.1 tataḥ saṃbhrāntayā gatvā mayāsyā mātur antikam /
BKŚS, 10, 233.2 sampradhārya tayā sārdham upāyo 'yam anuṣṭhitaḥ //
BKŚS, 10, 236.1 kaliṅgasenayā cāyaṃ vṛttāntaḥ kathitas tadā /
BKŚS, 10, 241.1 tad idaṃ duḥsahaṃ duḥkhaṃ yasmād asmākam āgatam /
BKŚS, 10, 242.2 kuṭhāracchedyatāṃ nītaṃ bhavatībhir idaṃ tṛṇam //
BKŚS, 10, 247.1 sābravīn na nasaṃbhāvyam idaṃ nāgarake tvayi /
BKŚS, 10, 255.2 kim iyaṃ vañcyate mugdhā patrapuṣpaphalādibhiḥ //
BKŚS, 10, 261.2 unnamyatām iti mayā tatrāpīdaṃ prayojanam //
BKŚS, 10, 262.1 āsīd āsāṃ praṇāmo 'yam aryaputreṇa nāgaraḥ /
BKŚS, 10, 262.1 āsīd āsāṃ praṇāmo 'yam aryaputreṇa nāgaraḥ /
BKŚS, 10, 263.1 seyaṃ kāmayate devaṃ devī madanamañjukā /
BKŚS, 10, 264.1 ayatnopanatā ceyaṃ na pratyākhyātum arhati /
BKŚS, 11, 9.1 nānugantum alaṃ rambhā nṛttam asyāḥ samenakā /
BKŚS, 11, 11.1 avocaṃ gomukhaṃ cedaṃ jīyamānāṃ priyām aham /
BKŚS, 11, 14.1 apṛcchaṃ gomukhaṃ cāsāṃ katamā padmadevikā /
BKŚS, 11, 14.2 mudrikālatikā ceti sa vihasyedam abravīt //
BKŚS, 11, 15.1 kīrtikāntyor iyaṃ madhye yā lakṣmīr iva rājate /
BKŚS, 11, 16.1 na ceyaṃ śakyate jetum alaṃ vaḥ śaṅkayā yataḥ /
BKŚS, 11, 17.1 mayā vijayamāneyam anekaṃ nartakīśatam /
BKŚS, 11, 17.2 dṛṣṭā saṃbhāvayāmy asyās tena nṛttaguṇān iti //
BKŚS, 11, 23.1 eṣām anyatamaṃ yāhi gṛhītveti mayodite /
BKŚS, 11, 23.2 marubhūtika evātra yogya ityayam uktavān //
BKŚS, 11, 24.1 ayaṃ hariśikhas tāvan nītyā vakragatiḥ kṛtaḥ /
BKŚS, 11, 27.2 tasmād evaṃvidhe kārye niyogaṃ nāyam arhati //
BKŚS, 11, 33.2 dhūrtenānena cāturyād gomayaṃ pāyasīkṛtam //
BKŚS, 11, 34.1 aparādho 'yam etāvat sarpaḥ prāṇaharaḥ kṛtaḥ /
BKŚS, 11, 34.2 tam eva paśyatānena vācālena guṇīkṛtam //
BKŚS, 11, 37.2 kathaṃ niṣkāraṇo nāma kim idaṃ laghu kāraṇam //
BKŚS, 11, 38.2 tvayā nartayatā kāntā kim iyaṃ sukham āsitā //
BKŚS, 11, 53.2 saṃdehaś ced iyaṃ mudrā tadīyā dṛśyatām iti //
BKŚS, 11, 59.2 iyaṃ prasādhyate yāvat tāvad āstāṃ bhavān iti //
BKŚS, 11, 61.2 tenāpi bhūmipataye vṛttānto 'yaṃ niveditaḥ //
BKŚS, 11, 63.1 seyaṃ rājñābhyanujñātā guruṇā manmathena ca /
BKŚS, 11, 63.2 iyam āyāti te paścād yātu tāvad bhavān iti //
BKŚS, 11, 68.2 iyaṃ hi mokṣavidyeva prayogāvṛttisādhanā //
BKŚS, 11, 72.1 sarvathā yad yad evāham anayā kāritas tadā /
BKŚS, 11, 73.1 atha buddhvānukūlaṃ mām iyam anvarthavedinam /
BKŚS, 11, 77.2 dineṣu mama samprāptaḥ senānīr idam abravīt //
BKŚS, 11, 82.1 gomukhena tu vṛttānte kathite 'smin rumaṇvate /
BKŚS, 11, 84.2 niśāyāṃ yātakalpāyām apaśyaṃ rudatīm imām //
BKŚS, 11, 87.2 tasyāś cāmaradhāriṇyā bhavitavyaṃ kilānayā //
BKŚS, 11, 88.1 seyam utprekṣya tad duḥkhaṃ dāruṇaṃ maraṇād api /
BKŚS, 11, 90.1 ity asminn eva samaye prāptā hariśikhādayaḥ /
BKŚS, 11, 97.2 svāminyā saha saṃyogaḥ so 'yam evaṃ vijṛmbhate //
BKŚS, 11, 98.1 so 'bravīt so 'yam āyāto vādaḥ saṃprati satyatām /
BKŚS, 11, 100.2 vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ //
BKŚS, 11, 100.2 vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ //
BKŚS, 11, 102.1 itīmām anukūlābhir vāgbhir āśvāsya gomukhaḥ /
BKŚS, 11, 104.1 tapantakas tu sāsphoṭam idaṃ siddhim iti bruvan /
BKŚS, 11, 104.2 gatvā rājakulaṃ tasmād āgatyedam abhāṣata //
BKŚS, 12, 11.2 idaṃ tad āgataṃ manya durvidyādharaceṣṭitam //
BKŚS, 12, 13.1 ehi vidyādharā ehi gṛhāṇemāṃ surūpikām /
BKŚS, 12, 15.2 gambhīradhvanivitrastatanayām idam abravīt //
BKŚS, 12, 16.1 yadi mahyam iyaṃ dattā satyena tanayā tvayā /
BKŚS, 12, 19.1 arhaty avaśyam eveyam īdṛśī tvādṛśaṃ patim /
BKŚS, 12, 26.1 gomukhas tu nṛpāhutaḥ pratyāgatyedam abravīt /
BKŚS, 12, 26.2 kim etad iti pṛṣṭena vṛttānto 'yaṃ mayoditaḥ //
BKŚS, 12, 28.1 antare ca rumaṇvantam āha keyaṃ pramāditā /
BKŚS, 12, 42.2 kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti //
BKŚS, 12, 59.1 āsīc ca mama devībhyāṃ prayogo 'yam anuṣṭhitaḥ /
BKŚS, 12, 59.2 api nāmāsya kasyāṃcit striyāṃ bhāvo bhaved iti //
BKŚS, 12, 60.1 tadāyaṃ mohasaṃkalpo na hi saṃkalpajanmanaḥ /
BKŚS, 12, 66.2 api satyam idaṃ saumya syāt krīḍety aham abravam //
BKŚS, 12, 69.2 raktaṃ kusumasaṃghātam ayam ā bhūmipallavam //
BKŚS, 12, 72.1 idam atra mahaccitraṃ yadālokitam etayā /
BKŚS, 12, 75.2 sābravīd aparodho 'yam aryaputreṇa mṛṣyatām //
BKŚS, 12, 79.2 vṛttāntaḥ kathitaś cāyam athokto dhanadena saḥ //
BKŚS, 12, 80.1 āyācitam iyaṃ tubhyam acireṇaiva dāsyati /
BKŚS, 12, 83.1 athāsyai gaṇikādhyakṣo rājādeśaṃ nyavedayat /
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 13, 8.2 kimāsvādam idaṃ pānam iti pratyabravaṃ tataḥ //
BKŚS, 13, 11.1 idaṃ kīdṛśam ity asyai pṛcchatyai kathitaṃ mayā /
BKŚS, 13, 11.1 idaṃ kīdṛśam ity asyai pṛcchatyai kathitaṃ mayā /
BKŚS, 13, 18.1 apūrva iva gandho 'yam aryaputra vibhāvyate /
BKŚS, 13, 27.1 tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam /
BKŚS, 13, 31.2 ko vā tavedam ākāram ujjvalaṃ kṛtavān iti //
BKŚS, 13, 44.2 mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi //
BKŚS, 13, 45.1 yasmād anyatamāpy āsāṃ lakṣaṇair nopapadyate /
BKŚS, 13, 50.2 lajjām apaharantīva tvaritedam abhāṣata //
BKŚS, 14, 21.1 adyaivāhaṃ cyuto rājyād adyaiveyaṃ pativratā /
BKŚS, 14, 40.2 kim ayaṃ kṣipyate kālo vidyā me dīyatām iti //
BKŚS, 14, 49.1 parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau /
BKŚS, 14, 49.2 aṅgaṇe krīḍataḥ prītāv imau ca śikhipannagau //
BKŚS, 14, 52.2 abravīn mantriṇau nāyaṃ mama tātaḥ sa vegavān //
BKŚS, 14, 54.1 ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ /
BKŚS, 14, 55.1 tābhyām uktaṃ sa evāyaṃ tathā cetthaṃ ca dṛśyate /
BKŚS, 14, 61.1 iyaṃ māṇavikā kasmād ānīteti ca pṛcchate /
BKŚS, 14, 68.2 rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī //
BKŚS, 14, 68.2 rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī //
BKŚS, 14, 72.2 viśrāntam upagamyedam avocaṃs taṃ tapasvinaḥ //
BKŚS, 14, 74.2 tato gṛhṇātv iyaṃ vidyāḥ pañcāṅgaparivāritāḥ //
BKŚS, 14, 75.1 anayā yat tapas taptam asmābhiś cedam īdṛśam /
BKŚS, 14, 75.1 anayā yat tapas taptam asmābhiś cedam īdṛśam /
BKŚS, 14, 75.2 tad asyāḥ kulavidyānām alaṃ bhavatu siddhaye //
BKŚS, 14, 76.2 balaṃ caturguṇaṃ tasmād bāleyaṃ pratipadyatām //
BKŚS, 14, 77.1 yaś cāsyāḥ ko 'pi dīrghāyur grahīṣyati varaḥ karam /
BKŚS, 14, 101.1 athāsyāḥ parimṛjyāsram aśītasparśam abravam /
BKŚS, 14, 102.1 tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate /
BKŚS, 14, 106.2 vidyādharanarendro 'yaṃ kartā vāntaviṣān iti //
BKŚS, 14, 111.1 idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati /
BKŚS, 14, 112.1 iyaṃ maṇḍalitā veṇī mayā sakhi tavāgrataḥ /
BKŚS, 14, 113.1 dāhyā vā dahaneneyaṃ mocyā vā gṛdhrajambukaiḥ /
BKŚS, 14, 122.1 tad ājñāpaya māṃ kṣipram imāṃ madanamañjukām /
BKŚS, 15, 5.1 bhaṇa kena na pūjyeyaṃ yā naḥ pūjyena pūjitā /
BKŚS, 15, 11.1 atha senāpatiḥ prāptaḥ prātar mām idam abravīt /
BKŚS, 15, 14.2 mamāpi hi manasy āsīd ayam eva manorathaḥ //
BKŚS, 15, 15.2 pitāhaṃ varapakṣe 'sya samastam avarodhanam //
BKŚS, 15, 20.2 aryaputra khalīkāraṃ paśyatemaṃ mamedṛśam //
BKŚS, 15, 22.1 ekaiva mama bāleyam āyācitaśatārjitā /
BKŚS, 15, 22.2 asyāḥ saubhāgyam utpādyam avaśyaṃ kārmaṇair mayā //
BKŚS, 15, 31.2 aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī //
BKŚS, 15, 32.1 mayā hi śvaśurādeśād asmin vivāhanāṭake /
BKŚS, 15, 33.1 tathā nāṭayitavyeyam ujjvalā jāyate yathā /
BKŚS, 15, 33.2 tasmād guruniyogo 'yam alaṅghyaḥ kṣamyatām iti //
BKŚS, 15, 37.2 anyad uccalitāḥ sthānaṃ vihāyemāṃ purīm iti //
BKŚS, 15, 53.1 ayaṃ hariśikhas tāvat kanyārādhanakovidaḥ /
BKŚS, 15, 55.1 ayaṃ tu ghaṭṭyamāno 'pi bhāryāyām marubhūtikaḥ /
BKŚS, 15, 60.1 tathopahasatām eṣām ālāpair apayantraṇaiḥ /
BKŚS, 15, 66.2 abravīt pariśeṣo 'yaṃ kim anyat kriyatām iti //
BKŚS, 15, 72.1 devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate /
BKŚS, 15, 77.1 prītaś cāsmi tavānena śauryaśauṇḍena cetasā /
BKŚS, 15, 79.1 mama tv āsīn mṛṇālīva cikkhalāt kaluṣād iyam /
BKŚS, 15, 89.1 yathāhaṃ tava mātuś ca tathāyaṃ mama vallabhaḥ /
BKŚS, 15, 94.2 bhagavatyāryaputro 'yaṃ svaputra iva rakṣyatām //
BKŚS, 15, 95.2 śanaiḥ śanair mahīṃ yāyāt tathāyaṃ nīyatām iti //
BKŚS, 15, 105.1 tatas tīvraviṣādo 'pi vihasya smṛtavān idam /
BKŚS, 15, 107.1 kathaṃ duruttarād asmān mamottāro bhaved iti /
BKŚS, 15, 107.2 upāyaṃ cintayann eva smarāmi sma kathām imām //
BKŚS, 15, 112.2 tadā kruddhena guruṇā yācitā dakṣiṇām imām //
BKŚS, 15, 117.2 lobhanīyam idaṃ dravyaṃ na parityāgam arhati //
BKŚS, 15, 118.2 agnipraveśaṃ kurvīta tathedaṃ naś cikīrṣitam //
BKŚS, 15, 119.1 tenedam upapannaṃ ca guruṇā ca mayoditam /
BKŚS, 15, 150.1 tasmād asmād upāyena kenottiṣṭheyam ity aham /
BKŚS, 15, 154.2 yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti //
BKŚS, 16, 9.2 pṛṣṭavān asmi kasyedam udyānam iti so 'bravīt //
BKŚS, 16, 17.1 ayaṃ tu dhriyamāṇo 'pi digdantigatidhīrataḥ /
BKŚS, 16, 25.1 anuyuktaś ca sa mayā ko 'yaṃ janapadas tvayā /
BKŚS, 16, 25.2 bhūṣitaḥ katamac cedaṃ puraṃ saccaritair iti //
BKŚS, 16, 28.1 deśaś candraprakāśo 'yaṃ candrikāprakaṭā purī /
BKŚS, 16, 30.1 athāhaṃ cintayitvedam uttarābhāsam uktavān /
BKŚS, 16, 34.2 ānīya nabhasā nyastaḥ pure 'smin bhavatām iti //
BKŚS, 16, 36.1 ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate /
BKŚS, 16, 36.2 aṅgā janapadaḥ sphītaś campā ceyaṃ mahāpurī //
BKŚS, 16, 45.2 yena lokottamasyāsya rajjubhāge vyavasthitaḥ //
BKŚS, 16, 46.2 nanu cāsya vasanto 'pi sārathyena vikathyate //
BKŚS, 16, 56.2 adyārabhyāsya yuṣmābhir ājñā saṃpādyatām iti //
BKŚS, 16, 59.1 tad idaṃ yuktam ity etac cintayitvedam uktavān /
BKŚS, 16, 59.1 tad idaṃ yuktam ity etac cintayitvedam uktavān /
BKŚS, 16, 61.2 karmakaryo 'pi tāny asmin gṛhe prāyeṇa jānate //
BKŚS, 16, 70.1 cintitaṃ ca mayā jāto mahānayam upadravaḥ /
BKŚS, 16, 70.2 madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam //
BKŚS, 16, 71.1 kena nāma prakāreṇa tyajeyam idam ity aham /
BKŚS, 16, 73.2 nāyaṃ vipraḥ kathaṃ vipraḥ pradviṣyād ghṛtapāyasam //
BKŚS, 16, 74.1 ācaṣṭa mardakaś cedam āsavāmodavāsitaḥ /
BKŚS, 16, 74.2 niśvāso 'sya mayā ghrātaḥ śanakair niścarann iti //
BKŚS, 16, 81.2 vīṇonmattir iyaṃ kasmāc campāyāṃ kathyatām iti //
BKŚS, 16, 86.1 mayeyaṃ pariṇetavyā mayeyam iti nistrapaḥ /
BKŚS, 16, 86.1 mayeyaṃ pariṇetavyā mayeyam iti nistrapaḥ /
BKŚS, 16, 88.1 anena ca prakāreṇa yātaḥ kālo mahān ayam /
BKŚS, 16, 88.1 anena ca prakāreṇa yātaḥ kālo mahān ayam /
BKŚS, 17, 10.2 bhavān asyopapannasya nāradīyaṃ karotv iti //
BKŚS, 17, 11.1 tenoktaṃ sābhimānatvād ayaṃ mām avamanyate /
BKŚS, 17, 12.2 na cāsminn ekam apy asti yady asti pratipadyatām //
BKŚS, 17, 22.2 akṛtvā kiṃ karoty asya nāradīyaṃ bhavān iti //
BKŚS, 17, 36.1 vīṇā saṃnihitā ceyaṃ velā ceyaṃ nirākulā /
BKŚS, 17, 36.1 vīṇā saṃnihitā ceyaṃ velā ceyaṃ nirākulā /
BKŚS, 17, 49.2 yakṣīkāmukarūpo 'yam anartho 'smān upāgataḥ //
BKŚS, 17, 50.1 vayam asya prasādena tyaktamaṇḍitavāhanāḥ /
BKŚS, 17, 54.1 khalayā kila yakṣyāyam īrṣyāmuṣitacetasā /
BKŚS, 17, 56.1 athavā sarvam evedam alīkaṃ pratibhāti mām /
BKŚS, 17, 56.2 kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva //
BKŚS, 17, 73.1 anartho 'yam upanyastaḥ sānudāsena dāruṇaḥ /
BKŚS, 17, 75.1 vīṇāyāṃ tu prayuktāyāṃ bhagno 'yaṃ no manorathaḥ /
BKŚS, 17, 75.2 hyo yasmād bhūtikenāsya nāradīyaṃ kṛtaṃ kila //
BKŚS, 17, 76.1 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā /
BKŚS, 17, 76.1 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā /
BKŚS, 17, 76.2 ayaṃ nāsulabhībhūtaḥ śulkadoṣān na labhyate //
BKŚS, 17, 77.1 idaṃ tu duḥsahataraṃ yad imāṃ bakulāvalīm /
BKŚS, 17, 77.1 idaṃ tu duḥsahataraṃ yad imāṃ bakulāvalīm /
BKŚS, 17, 78.1 vīṇāvādanaśulkeyaṃ sābhiyogāś ca nāgarāḥ /
BKŚS, 17, 83.1 bhavadbhir varṇasampannair antaḥsārair idaṃ gṛham /
BKŚS, 17, 87.1 pratyekaṃ ca mukhāny eṣām avalokya ciraṃ ciram /
BKŚS, 17, 95.1 yakṣīkāmukaśabdo 'pi śabda evāsya kevalam /
BKŚS, 17, 97.1 śrutvedam itareṇoktaṃ mā sma nindad bhavān imam /
BKŚS, 17, 97.1 śrutvedam itareṇoktaṃ mā sma nindad bhavān imam /
BKŚS, 17, 105.1 āste gandharvadatteyam iyaṃ vīṇā ca sāritā /
BKŚS, 17, 105.1 āste gandharvadatteyam iyaṃ vīṇā ca sāritā /
BKŚS, 17, 106.2 sā hi yuṣmākam asyāś ca lajjākhedaprayojanā //
BKŚS, 17, 118.1 tena yo 'yaṃ na jānāti na ced abhyupagacchati /
BKŚS, 17, 119.1 ahaṃ punar idaṃ jānan sadyaḥ pariṇamatphalam /
BKŚS, 17, 124.1 tatas tam uktavān asmi kim idaṃ na tvayā śrutam /
BKŚS, 17, 126.1 tad asyā baṭuvidyāyāḥ prāntam aprāpya mādṛśaḥ /
BKŚS, 17, 135.1 ayaṃ tu komalāgrābhis tantrīr aṅgulibhiḥ spṛśan /
BKŚS, 17, 136.1 sarvathāyam abhiprāyo mayaitasyopalakṣitaḥ /
BKŚS, 17, 139.1 lūtātantutataṃ cāyaṃ vīṇākarparam āha yat /
BKŚS, 17, 152.1 āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam /
BKŚS, 17, 155.2 gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi //
BKŚS, 17, 155.2 gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi //
BKŚS, 17, 167.1 praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ /
BKŚS, 17, 169.2 pariṇetuṃ na me yuktam asavarṇām imām iti //
BKŚS, 17, 170.2 yuṣmākaṃ hi savarṇeyam utkṛṣṭā vā bhaved iti //
BKŚS, 17, 171.2 ayaṃ yasmād asaṃbaddham abuddhir iva bhāṣate //
BKŚS, 17, 172.1 ahaṃ ceyaṃ ca yady asya brāhmaṇāv iti niścayaḥ /
BKŚS, 17, 172.1 ahaṃ ceyaṃ ca yady asya brāhmaṇāv iti niścayaḥ /
BKŚS, 17, 172.2 tato mat katham utkṛṣṭā brāhmaṇī brāhmaṇād iyam //
BKŚS, 17, 173.1 atha imāṃ brāhmaṇīm eṣa manyate kṣatriyaṃ tu mām /
BKŚS, 17, 174.1 kiṃ tu saṃbhāvyate nāyam asaṃbaddhaṃ prabhāṣitum /
BKŚS, 17, 176.1 pratyākhyānaṃ ca nitarām iyaṃ nārhati ninditam /
BKŚS, 17, 179.1 tasmād alaṃ mamānena nirbandheneti niścitam /
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 17, 181.2 tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam //
BKŚS, 18, 3.1 yuṣmākaṃ hi savarṇeyam utkṛṣṭā veti yan mayā /
BKŚS, 18, 13.1 tenātivinayenāsya lokabāhyena pārthivaḥ /
BKŚS, 18, 22.2 idaṃ saṃrambhagāmbhīryaṃ śaṅkām iva karoti saḥ //
BKŚS, 18, 23.2 lābhaḥ kas tatra hānir vā rāgo 'yam abhivāsitaḥ //
BKŚS, 18, 31.2 sānudāso 'yam ānītaḥ sadāro dṛśyatām iti //
BKŚS, 18, 44.2 na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ //
BKŚS, 18, 45.1 yadi tāvad idaṃ sarve pibanti suhṛdas tataḥ /
BKŚS, 18, 47.2 rājann aparam apy asti tatra prāptam idaṃ yataḥ //
BKŚS, 18, 50.2 idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti //
BKŚS, 18, 53.2 sarvajñair api durjñānā yenāsminn ekaśo rasāḥ //
BKŚS, 18, 54.1 tena manyata evāyaṃ saptamaḥ suraso rasaḥ /
BKŚS, 18, 54.2 rasite 'mṛtam apy asmin gacched virasatām iti //
BKŚS, 18, 60.2 duḥkhasyāsya tato hetur mahyam ākhyāyatām iti //
BKŚS, 18, 61.2 duḥsahasyāsya duḥkhasya nanu hetur bhavān iti //
BKŚS, 18, 62.2 yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudas tataḥ //
BKŚS, 18, 63.2 śarīrakam apīdaṃ me kvacid vyāpāryatām iti //
BKŚS, 18, 64.2 anenaiva tvadīyena śarīreṇāham arthinī //
BKŚS, 18, 66.2 śarīrasyāsya te tatra viniyogo bhavatv iti //
BKŚS, 18, 71.2 gṛhe puṣkaramadhv asyā duṣprāpaṃ mānuṣair iti //
BKŚS, 18, 73.2 asyai pūrvapratijñātaṃ svaśarīram upāharam //
BKŚS, 18, 82.1 yakṣyāvalambitaḥ pāṇāv adṛśyo dṛśyatām ayam /
BKŚS, 18, 83.2 bhadre katham anenoktam adṛśyo dṛśyatām iti //
BKŚS, 18, 87.1 sarvathā duścikitso 'yaṃ bhavato vinayāmayaḥ /
BKŚS, 18, 100.2 anya evāyam āyātaḥ kuṭumbabharadāruṇam //
BKŚS, 18, 104.2 itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatv iti //
BKŚS, 18, 106.2 ayam āgata evāsi tyaja niṣṭhuratām iti //
BKŚS, 18, 111.1 mama tv āsīt prapañco 'yaṃ viṣamaḥ prastuto 'nayā /
BKŚS, 18, 111.1 mama tv āsīt prapañco 'yaṃ viṣamaḥ prastuto 'nayā /
BKŚS, 18, 111.2 nūnam asmān iyaṃ vṛddhā mugdhān ākṛṣṭum icchati //
BKŚS, 18, 122.2 tasmād iyam api sneham aṅgeṣu nidadhātv iti //
BKŚS, 18, 128.1 tasmād avataratv asmād dīrghāyuḥ pañcamaṃ puram /
BKŚS, 18, 128.2 alaṃkaraṇakarmedam āśu niṣṭhāṃ vrajatv iti //
BKŚS, 18, 133.1 cintitaṃ ca mayā manye praviṣṭaḥ ko 'pyayaṃ viṭaḥ /
BKŚS, 18, 134.1 kuto 'sya guṇagandho 'pi yena lajjaiva khāditā /
BKŚS, 18, 147.1 yo 'yaṃ prathamakakṣāyāṃ kurute karma vardhakiḥ /
BKŚS, 18, 147.2 āste mitravatī yatra tad ayaṃ pṛcchyatām iti //
BKŚS, 18, 153.1 bālakānām ayaṃ rājā te 'nye mantryādayaḥ kila /
BKŚS, 18, 163.2 athāsyāḥ svāminī caṇḍam ākrandat taḍitodarī //
BKŚS, 18, 168.1 athavālam idaṃ śrutvā daridracaritaṃ ciram /
BKŚS, 18, 174.1 tenālam avalambyemām amba kātaratāṃ tava /
BKŚS, 18, 181.1 aho kaṣṭam idaṃ dṛṣṭam asmābhiś ceṣṭitaṃ vidheḥ /
BKŚS, 18, 181.2 kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā //
BKŚS, 18, 181.2 kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā //
BKŚS, 18, 182.1 athavā naiva śocyo 'yam avipannamahādhanaḥ /
BKŚS, 18, 189.2 bhavatā ca na saṃbhuktam etad asmād anarthakam //
BKŚS, 18, 198.2 tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama //
BKŚS, 18, 210.1 taskaro 'yam iti bhraṣṭaḥ sārthikād api dhāvataḥ /
BKŚS, 18, 215.1 mama tv āsīd aho kaṣṭam aparo 'yam upadravaḥ /
BKŚS, 18, 215.2 manye mūrtimatī kāpi vipattir iyam āgatā //
BKŚS, 18, 237.2 akṣayaprabhavo hy asyā gaṅgāyā himavān iva //
BKŚS, 18, 244.2 iti lokād idaṃ śrutvā palāyanaparo 'bhavam //
BKŚS, 18, 263.2 randhreṣu praharantīti yat tan mām idam āgatam //
BKŚS, 18, 264.1 tasmād asmād ahaṃ deśāt palāye sabhayād iti /
BKŚS, 18, 266.1 atha śrutvedam utkṛṣṭāt sādhvāsād ūrdhvamūrdhajaḥ /
BKŚS, 18, 267.1 āsīc ca mama divyeyam iti saṃprati niścitam /
BKŚS, 18, 268.2 niścityeti parāvṛtya bibhyantīm idam abravam //
BKŚS, 18, 272.2 idaṃ vassveti tām uktvā tasyai tasyārdham akṣipam //
BKŚS, 18, 290.1 mama tāvad iyaṃ vārttā tvadīyākhyāyatām iti /
BKŚS, 18, 291.1 sānudāso 'ham eveti yady asyai kathayāmy aham /
BKŚS, 18, 292.1 saṃbhāvayatu nāmeyam ahaṃ punar imāṃ katham /
BKŚS, 18, 292.1 saṃbhāvayatu nāmeyam ahaṃ punar imāṃ katham /
BKŚS, 18, 293.1 api cedaṃ smarāmy eva tātapādair yathā vṛtā /
BKŚS, 18, 293.2 pitrā ceyaṃ pratijñātā tena vyarthā vicāraṇā //
BKŚS, 18, 298.1 athāsminn antare sā māṃ bhāṣamāṇam abhāṣata /
BKŚS, 18, 302.2 tasmād asmāt purāt ṣaṣṭhāt pañcamaṃ gamyatām iti //
BKŚS, 18, 306.2 nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ //
BKŚS, 18, 316.2 svadeśam ānayed āvāṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 328.1 mamedaṃ vahanaṃ riktaṃ voḍhavyaṃ sāravat tava /
BKŚS, 18, 328.2 naṣṭāśvadagdharathavad yogaḥ ślāghyo 'yam āvayoḥ //
BKŚS, 18, 329.2 pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 332.1 kṛtaṃ cātiprasaṅgena saṃkṣepaḥ śrūyatām ayam /
BKŚS, 18, 351.2 deśo 'yaṃ katamaḥ sādho katamad vātra pattanam //
BKŚS, 18, 352.1 tenoktaṃ pāṇḍyadeśo 'yam anudakṣiṇasāgaram /
BKŚS, 18, 362.1 vārttā ceyaṃ prasarpantī mūrchātiśayadāyinī /
BKŚS, 18, 366.2 asmai yad aham ātmānam ācakṣe 'pahatatrapaḥ //
BKŚS, 18, 367.1 tasmād iti bravīmīti viniścityedam abravam /
BKŚS, 18, 371.2 ucitaṃ bhūṣaṇasyāsya mūlyam ākhyāyatām iti //
BKŚS, 18, 373.1 niścalasnigdhayā dṛṣṭyā suṣṭhu dṛṣṭam idaṃ tvayā /
BKŚS, 18, 373.2 manyāvahe vijānāti mūlyam asya bhavān iti //
BKŚS, 18, 374.2 naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām //
BKŚS, 18, 375.1 koṭir asya samaṃ mūlyaṃ ratnatattvavido viduḥ /
BKŚS, 18, 376.2 yadīyaṃ mūlyam etasya dhanaṃ dhanyās tato vayam //
BKŚS, 18, 377.2 sadaiva me manasy āsīd ayam eva manorathaḥ //
BKŚS, 18, 378.2 api nāma labheyāham idaṃ koṭyeti cetasi //
BKŚS, 18, 379.2 ko hi mānuṣadurbodham idaṃ budhyate mānuṣaḥ //
BKŚS, 18, 380.2 dravyasyāsya parīkṣārthaṃ parikrāntā samantataḥ //
BKŚS, 18, 381.1 pṛthivī mūlyam asyeti kaścid āha parīkṣakaḥ /
BKŚS, 18, 384.1 atha vārttām imāṃ śrutvā nṛpeṇāhūya sādaram /
BKŚS, 18, 387.1 evaṃ ca vasatas tatra mameyam abhavan matiḥ /
BKŚS, 18, 391.1 atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman /
BKŚS, 18, 403.1 svasrīyaḥ sānudāso 'sya potabhaṅgāt kila cyutaḥ /
BKŚS, 18, 411.1 vārttāṃ cemām upaśrutya vaivasvatahasāśivām /
BKŚS, 18, 421.2 samāsena tavākhyāmi vākkuṇṭhānām ayaṃ vidhiḥ //
BKŚS, 18, 434.2 pramīto himavaty asmin sa prayāti parāṃ gatim //
BKŚS, 18, 441.1 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ /
BKŚS, 18, 442.1 vaṃśān paśyatha yān asyāḥ parasmin saritas taṭe /
BKŚS, 18, 443.2 eṣām anyatamaṃ gāḍhaṃ gṛhṇīdhvaṃ maskaraṃ karaiḥ //
BKŚS, 18, 452.2 ārdraśuṣkair araṇyānī sadhūmā kriyatām iyam //
BKŚS, 18, 456.2 anenaiva nivarteran pathā pānthāḥ kadācana //
BKŚS, 18, 458.1 na mahāsaṃkaṭād asmān mārgād utkramya vidyate /
BKŚS, 18, 461.1 ayaṃ cājapatho nāma śrūyamāṇo vibhīṣaṇaḥ /
BKŚS, 18, 469.2 ekakaḥ puruṣaś cāyaṃ paraḥ svar nīyatām iti //
BKŚS, 18, 478.1 sacchāge nihate hyasmiñ jīvitāḥ syuś caturdaśa /
BKŚS, 18, 478.2 ahate tu sahānena bhavatā ca hatā vayam //
BKŚS, 18, 489.2 hemabhūmer imāṃ bhūmim āgacchanti vihaṃgamāḥ //
BKŚS, 18, 494.2 ayaṃ tu sānudāsīyaḥ sudūre mucyatām iti //
BKŚS, 18, 495.2 daṇḍālambitakṛttiś ca pratyāgatyedam uktavān //
BKŚS, 18, 496.2 tadīyaṃ cedam ānītam ajinaṃ dṛśyatām iti //
BKŚS, 18, 522.2 tat kīrtitam anenādya na kadācid api śrutam //
BKŚS, 18, 528.1 yadarthaṃ cāyam āyāsaḥ prāptaḥ kṛcchratamas tvayā /
BKŚS, 18, 529.1 sakalaś cāyam ārambhaḥ suvarṇaprāptaye tava /
BKŚS, 18, 531.2 ahaḥkatipayāny asminn āśrame sthīyatām iti //
BKŚS, 18, 540.1 putri gandharvadatte 'yaṃ sānudāsaḥ pitā tvayā /
BKŚS, 18, 542.1 sā kadācin mayā pṛṣṭā ko 'yaṃ kā vā tvam ity atha /
BKŚS, 18, 543.1 bharadvājasagotro 'yam upadhānaṃ tapasvinām /
BKŚS, 18, 544.1 mahatas tapasaś cāsya vyathamānaḥ puraṃdaraḥ /
BKŚS, 18, 549.1 suprabhātha muner asya vacaḥprekṣitaceṣṭitaiḥ /
BKŚS, 18, 551.2 toṣito 'yam avocat tāṃ varaḥ kas te bhavatv iti //
BKŚS, 18, 557.1 anurodhāc ca tenāsyām ekaiva janitā sutā /
BKŚS, 18, 559.2 abhāṣata bharadvājaṃ nāmāsyāḥ kriyatām iti //
BKŚS, 18, 560.1 astu gandharvadatteyaṃ mahyaṃ dattā yatas tvayā /
BKŚS, 18, 563.1 mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam /
BKŚS, 18, 563.2 kalyāṇaṃ kāñcanaṃ cāsminn asmatkalyāṇakāraṇam //
BKŚS, 18, 567.1 oṣadhīnām idaṃ jyotir dhvānte hāṭakasaprabham /
BKŚS, 18, 568.1 dṛṣṭavān asi sauvarṇās tatsaṃparkād imāḥ śilāḥ /
BKŚS, 18, 572.2 sa tathaiva yatas tasmād asmākam iyam ātmajā //
BKŚS, 18, 573.1 vidyādharapateś ceyaṃ bhāvino bhāginī priyā /
BKŚS, 18, 574.1 tena campām iyaṃ nītvā deyā te cakravartine /
BKŚS, 18, 575.2 puras teṣām iyaṃ gāyād geyaṃ nārāyaṇastutim //
BKŚS, 18, 588.1 bhāradvājīm athāpṛcchaṃ mātaḥ kim idam adbhutam /
BKŚS, 18, 588.2 gandharvanagaraṃ māyā svapno vāyaṃ bhaved iti //
BKŚS, 18, 589.1 bharadvājārjitasyedaṃ tapaḥkalpataroḥ phalam /
BKŚS, 18, 590.1 tasmād idam anantatvād dhanam icchāvyayakṣamam /
BKŚS, 18, 625.2 praviśed api nāmeyaṃ durghaṭo 'yaṃ manorathaḥ //
BKŚS, 18, 625.2 praviśed api nāmeyaṃ durghaṭo 'yaṃ manorathaḥ //
BKŚS, 18, 637.1 tvadbhāryāsaṃnidhāv asminn āgamiṣyam ahaṃ yadi /
BKŚS, 18, 637.2 vyanaśiṣyan mahat kāryaṃ tac cedam avadhīyatām //
BKŚS, 18, 645.1 sarvadaiva hi campāyām asmin balini pālake /
BKŚS, 18, 647.2 atrāntare niṣaṇṇeyaṃ matkhaṭvātalabhūtale //
BKŚS, 18, 649.1 tad iyaṃ sānurāgatvād bhavaddarśanakāṅkṣiṇī /
BKŚS, 18, 661.1 tava putrāya pitrā nas tanayeyaṃ pratiśrutā /
BKŚS, 18, 699.1 evaṃ samudradinneyam āgatā bhavato gṛham /
BKŚS, 18, 701.1 vrīḍitadraviṇeśasya samṛddhyā divyayānayā /
BKŚS, 18, 702.1 tasmād dhanam idaṃ bhuñjan bhuñjānaś ca yathāgamam /
BKŚS, 19, 6.1 mamāsīd iyam evātra sadoṣā kulamāninī /
BKŚS, 19, 12.2 yat pureva pragalbheyam upasarpati mām iti //
BKŚS, 19, 14.1 ayaṃ vikaciko nāma gaurīśikharavāsinaḥ /
BKŚS, 19, 15.1 bhūtavrataṃ ca nāmedaṃ bahuvidhnaṃ caraty ayam /
BKŚS, 19, 15.1 bhūtavrataṃ ca nāmedaṃ bahuvidhnaṃ caraty ayam /
BKŚS, 19, 15.2 samāpte 'sminn avighnena vandhyāḥ syur no manorathaḥ //
BKŚS, 19, 18.1 siddhakalpaṃ ca tasyedaṃ khaṇḍayatyā mahāvratam /
BKŚS, 19, 19.1 tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā /
BKŚS, 19, 20.1 tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru /
BKŚS, 19, 28.2 sā ca yātreyam āyātā ramyāmṛtabhujām api //
BKŚS, 19, 35.2 iyam eva tatas tanvī kṣiptakuṅkumagauratā //
BKŚS, 19, 46.2 parādhūsarayanty asyāḥ sotpalāmalakāvalīm //
BKŚS, 19, 57.2 dṛṣṭo 'yaṃ taraleneti tatas tābhyāṃ niveditam //
BKŚS, 19, 60.1 tayoktam ayam ārambho yuṣmākaṃ dṛśyate yathā /
BKŚS, 19, 70.1 anena mama dhūpena gandhamālyavivādinā /
BKŚS, 19, 72.2 sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti //
BKŚS, 19, 104.2 yasyāghrāṇāya sampannaṃ manye ghrāṇam ayaṃ jagat //
BKŚS, 19, 114.2 yayāsminn āhitaṃ prema narāmarakumārake //
BKŚS, 19, 115.1 surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 126.1 śrutvedaṃ rājaputrasya devaputrasya yādṛśī /
BKŚS, 19, 154.2 khaṃ paśyantam apaśyaṃs tam iyaṃ yātīti vādinam //
BKŚS, 19, 168.1 āsīc ca rājaputrasya sa evāyaṃ sumaṅgalaḥ /
BKŚS, 19, 173.1 jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ /
BKŚS, 19, 176.1 anena ca prapañcena yadā kālo bahurgataḥ /
BKŚS, 19, 176.2 tadā mām ayam āhūya sadainyasmitam uktavān //
BKŚS, 19, 178.1 kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ /
BKŚS, 19, 192.1 idaṃ cāntaram āsādya mayā yūyaṃ tvarāvatā /
BKŚS, 19, 194.2 idaṃ ca puram āyātā yathā yūyaṃ tathā vayam //
BKŚS, 19, 201.1 manyadhve yādṛśīm enāṃ kanyakā neyam īdṛśī /
BKŚS, 19, 202.1 idaṃ nalinikāvṛttaṃ smṛtvā yūyaṃ mayoditāḥ /
BKŚS, 20, 6.2 tenāgacchatu sātraiva madvacaś cedam ucyatām //
BKŚS, 20, 16.1 mama tv āsīd vidagdheyaṃ vṛddhā vipraśnikā dhruvam /
BKŚS, 20, 18.2 asmadaṅgapariṣvaṅgair nāsyās tāpo nyavartata //
BKŚS, 20, 38.2 apaśyaṃ dvīpināṃ kṛttīs tathedam abhavan mama //
BKŚS, 20, 43.1 asmai daśasahasrāṇi dīyantāṃ bhūṣaṇāni ca /
BKŚS, 20, 43.2 ayaṃ naḥ sukhahetūnām agraṇīḥ suhṛdām iti //
BKŚS, 20, 45.2 duṣṭasya caṭakasyāsya mastakaś chidyatām iti //
BKŚS, 20, 46.1 mayā tarkayatā cedaṃ viruddham iti niścitam /
BKŚS, 20, 46.2 ājñātam anayor nyāyye saṃmānanavimānane //
BKŚS, 20, 47.1 bhāryā nāgarakasyāsya parasaṃkrāntamānasā /
BKŚS, 20, 50.1 tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam /
BKŚS, 20, 50.2 yenāsya vimukhī kāntā trāsād abhimukhī kṛtā //
BKŚS, 20, 52.1 tenānena mayūrasya mastakaś chedito ruṣā /
BKŚS, 20, 52.2 yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā //
BKŚS, 20, 64.1 so 'yaṃ mārutasaṃcāras tāmras tuṅganakhāṅguliḥ /
BKŚS, 20, 71.2 śoṣitaḥ śuṣkaraivatyā varāko 'yaṃ mṛtaḥ śiśuḥ //
BKŚS, 20, 73.2 puruṣaṃ proṣitaprāṇam athedam abhavan mama //
BKŚS, 20, 74.2 nāyam anyatamenāpi kena nāma mṛto bhavet //
BKŚS, 20, 75.1 aye nūnam ayaṃ kāmī kāmayitvānyakāminīm /
BKŚS, 20, 76.1 sukhasupteti cānena na sā strī pratibodhitā /
BKŚS, 20, 78.2 tena pītena mūḍho 'yaṃ sadyaḥ prāṇair viyojitaḥ //
BKŚS, 20, 80.1 amṛto yadi dṛṣṭaḥ syāj jīvitaḥ syād ayaṃ mayā /
BKŚS, 20, 84.1 kimartham anayā straiṇaṃ kṛtaṃ sāhasam ity aham /
BKŚS, 20, 84.2 parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā //
BKŚS, 20, 85.1 iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā /
BKŚS, 20, 87.2 gāḍhaṃ tāḍitayā krūraṃ kṛtaṃ karmedam etayā //
BKŚS, 20, 91.1 niścaurā cedṛśī campā yan merugurur apy ayam /
BKŚS, 20, 101.2 yena kākamukhasyāsya mukham etena tulyate //
BKŚS, 20, 105.2 na hy anyatra tuṣārāṃśur anyatrāsya marīcayaḥ //
BKŚS, 20, 106.2 prāptāḥ pretavane siddhiṃ tasmān nedam amaṅgalam //
BKŚS, 20, 122.2 tatas tām avadaṃ devi jano 'yaṃ paravān iti //
BKŚS, 20, 124.1 dhanamatyā mamākhyātam ayaṃ vidyādhareśvaraḥ /
BKŚS, 20, 125.1 vyālakāṅgārakau cāsya bhrātārau paricārakau /
BKŚS, 20, 125.2 yāv etau pārśvayor asya bhujāv iva mahābalau //
BKŚS, 20, 126.2 so 'yam aṅgārako yo 'sau jahāra kusumālikām //
BKŚS, 20, 130.1 tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ /
BKŚS, 20, 130.2 caṇḍasiṃhasahāyo 'pi mahad asya prayojanam //
BKŚS, 20, 135.1 idam īdṛśam ākāśam anāvaraṇam īkṣyate /
BKŚS, 20, 135.2 sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ //
BKŚS, 20, 144.2 jyogbhartar jaya deveti sa mām uktvedam abravīt //
BKŚS, 20, 145.1 asmābhiḥ sevakaiḥ kāryam idaṃ yuṣmāsu bhartṛṣu /
BKŚS, 20, 155.1 na cedaṃ caṇḍasiṃhasya puram ekaṃ praśasyate /
BKŚS, 20, 163.2 phalguṇīṣu vivāho 'yaṃ rājñā kārayitāvayoḥ //
BKŚS, 20, 164.1 ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ /
BKŚS, 20, 172.2 kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti //
BKŚS, 20, 176.1 bhavataḥ ko 'yaṃ ācāraḥ sadācārābhimāninaḥ /
BKŚS, 20, 198.1 madīyapuravāstavyān sākṣiṇaś cāyam āha yān /
BKŚS, 20, 205.2 śarīraśaradākārataskarām idam abravam //
BKŚS, 20, 208.1 aparāsv api bhāryāsu yuṣmābhir idam āhitam /
BKŚS, 20, 210.1 mama tv āsīd apūrveyam asyā viṣamaśīlatā /
BKŚS, 20, 210.1 mama tv āsīd apūrveyam asyā viṣamaśīlatā /
BKŚS, 20, 214.2 sutarāṃ tena tenāsya daurbhāgyam upacīyate //
BKŚS, 20, 217.1 ataḥ param ayukto 'yaṃ prapañca iti tām aham /
BKŚS, 20, 220.2 te paśyata iyaṃ kāntā hriyate dhriyatām iti //
BKŚS, 20, 254.1 mama tv āsīd ayaṃ manye vītarāgādibandhanaḥ /
BKŚS, 20, 256.1 ayaṃ tu dayitān dārān munimānasahāriṇaḥ /
BKŚS, 20, 263.2 iti mām idam uktvāsau nivṛttaḥ kṛtabandhanaḥ //
BKŚS, 20, 277.1 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham /
BKŚS, 20, 281.2 viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ //
BKŚS, 20, 300.1 idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ /
BKŚS, 20, 303.1 śarapātāntare cāsya vadhūveṣavibhūṣaṇām /
BKŚS, 20, 305.1 sa tu mām abravīt karṇe kathaṃ katham ayaṃ mayā /
BKŚS, 20, 309.1 taṃ rājā kṣaṇam āsīnam akhedam idam uktavān /
BKŚS, 20, 311.2 iyaṃ matsahitāgatya gatā rājāvarodhanam //
BKŚS, 20, 316.2 na hīdaṃ śakyam ākhyātuṃ na śrotuṃ prasthitair iti //
BKŚS, 20, 333.1 yadi paśyed ayaṃ mugdhaḥ priyāṃ madanamañjukām /
BKŚS, 20, 339.2 devaḥ saṃcintya tāvatyā paścād ūhitavān idam //
BKŚS, 20, 343.1 iti dāruṇayā patyur iyaṃ vācā vimohitā /
BKŚS, 20, 345.1 utthāya ca sasaṃjñeyaṃ divam utpatya bhāṣate /
BKŚS, 20, 348.1 mayokteyaṃ kva devasya devī vegavataḥ sutā /
BKŚS, 20, 352.1 tayā tu sarvam evedam aśrutvā śūnyacetasā /
BKŚS, 20, 353.1 mayoktaṃ yadi yuṣmākam ayaṃ cetasi niścayaḥ /
BKŚS, 20, 356.1 asyās tv ākāśa āsāno duḥśliṣṭālāpakarpaṭām /
BKŚS, 20, 363.2 gṛham asyāgaman mitram ākhur nagaragocaraḥ //
BKŚS, 20, 365.2 ayam āyāti te bhrātā sumuhūrtam udīkṣyatām //
BKŚS, 20, 368.1 yāvac ceyaṃ kathā tāvan nirgranthāṅgamalīmasaiḥ /
BKŚS, 20, 375.1 athavā kṛtam ālāpair akālo 'yam udāsitum /
BKŚS, 20, 387.2 mahābhūtena bhūtāṅge bhavatā kim idaṃ kṛtam //
BKŚS, 20, 390.1 yasmān niṣkaruṇenedaṃ dagdham ākhukulaṃ tvayā /
BKŚS, 20, 394.1 daśakṛtvo mayokteyaṃ bhavatī sahitā mayā /
BKŚS, 20, 399.1 tenoktaṃ vāmaśīlatvād yadeyaṃ pratyavasthitā /
BKŚS, 20, 402.2 mīmāṃsitvā ciraṃ devāḥ sāmyam eṣām akalpayan //
BKŚS, 20, 406.2 kuṭumbaṃ cāsya saṃskṛtya pratijagmur yathāgatam //
BKŚS, 20, 417.1 prāptakālam idaṃ stutvā rājā senāpater vacaḥ /
BKŚS, 20, 427.1 sarvathānena saṃdṛṣṭaṃ paracakram udāyudham /
BKŚS, 20, 437.2 iti mahyam iyaṃ vārttā kathitā pathikair iti //
BKŚS, 21, 10.2 neyaṃ saṃbhāvyate cintā jātāriṣṭe 'pi mādṛśi //
BKŚS, 21, 20.2 śukavāśitaniḥsāram idaṃ me mṛṣyatām iti //
BKŚS, 21, 21.1 idamādīḥ kathāḥ śṛṇvan nirantarasurālayām /
BKŚS, 21, 26.1 yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam /
BKŚS, 21, 26.2 idam ādāya gacchāmi sthātuṃ nāsyeha yujyate //
BKŚS, 21, 26.2 idam ādāya gacchāmi sthātuṃ nāsyeha yujyate //
BKŚS, 21, 44.1 athavāstām idaṃ tāvad idaṃ tāvan nigadyatām /
BKŚS, 21, 44.1 athavāstām idaṃ tāvad idaṃ tāvan nigadyatām /
BKŚS, 21, 51.1 yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām /
BKŚS, 21, 53.1 ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ /
BKŚS, 21, 55.2 jñāpakaṃ cāsya pakṣasya śrūyatāṃ yan mayā śrutam //
BKŚS, 21, 60.1 anena ca prakāreṇa paṭuśraddhānamedhasā /
BKŚS, 21, 62.1 bahugomahiṣībhūmidāsīdāsam idaṃ mayā /
BKŚS, 21, 80.2 yenāyam ākulo lokas tad ahaṃ kathayāmi te //
BKŚS, 21, 81.2 ayaṃ parijanas tatra tatratatrākulākulaḥ //
BKŚS, 21, 82.1 dārikā jāyate cāsya tāṃ ca tvaṃ pariṇeṣyasi /
BKŚS, 21, 84.1 brāhmaṇī brāhmaṇasyāsya yadi kanyāṃ vijāyate /
BKŚS, 21, 92.2 ayaṃ pariharāmy enāṃ dūrataḥ kardamām iti //
BKŚS, 21, 110.2 kasmād dṛḍhodyamāyeyaṃ dīyate na tamālikā //
BKŚS, 21, 112.1 durlabhaḥ sulabhībhūtas tasmāt svīkriyatām ayam /
BKŚS, 21, 113.2 yady evaṃ svayam evāyaṃ pūjyair abhyarthyatām iti //
BKŚS, 21, 119.1 atha daivena saiveyam ānītā sindhudeśataḥ /
BKŚS, 21, 122.1 brūhi sundari paśyāma kuṭumbasyāsya kaḥ prabhuḥ /
BKŚS, 21, 122.2 keyaṃ bhavati te vṛddhā kāv etau baṭukāv iti //
BKŚS, 21, 124.1 asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhur abhūt patiḥ /
BKŚS, 21, 136.2 śeṣaṃ sujñānam evāsyāḥ kathāyāḥ sthīyatām iti //
BKŚS, 21, 137.1 āsīc cāsya sa sarvajñaḥ parivrājakabhāskaraḥ /
BKŚS, 21, 155.2 kulāt kulam aṭantīdaṃ carāmi kulaṭāvratam //
BKŚS, 21, 161.1 yac ca kiṃcid akartavyam anāthyād anayā kṛtam /
BKŚS, 21, 162.2 pūjyānām eva tad buddham idaṃ budhyata yādṛśam //
BKŚS, 21, 163.2 iyaṃ tv aśubhasāvarṇaṃ yam upāste sa dṛśyatām //
BKŚS, 21, 164.1 tad upāstām iyaṃ bhadrā yam upāsac chivaṃ dhruvam /
BKŚS, 21, 168.1 āsīc cāsya kim adyāpi syān na syād iti cintayā /
BKŚS, 22, 10.2 tasyāś ca divasir ebhir jātam anyatarad dvayoḥ //
BKŚS, 22, 12.1 tenoktaṃ mahad āścaryam iyam eva hi no matiḥ /
BKŚS, 22, 17.1 kasyeyaṃ kundamāleti sa bhāryām anuyuktavān /
BKŚS, 22, 18.1 tena coktam idaṃ yādṛg bālikā kundamālikā /
BKŚS, 22, 21.1 kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā /
BKŚS, 22, 24.1 so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā /
BKŚS, 22, 25.2 vikṛtākṛtinānena sa pretena nirākṛtaḥ //
BKŚS, 22, 28.1 ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt /
BKŚS, 22, 51.1 anenāpi prapañcena catuṣpañcasamā yayuḥ /
BKŚS, 22, 54.2 iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ //
BKŚS, 22, 55.2 idam apy atidurbaddhaṃ savyājam iva vācakam //
BKŚS, 22, 57.2 paṭhatā sakalaṃ janma neyam ity asamañjasam //
BKŚS, 22, 58.1 tasmāt krīḍām imāṃ tyaktvā yamahāsavibhīṣaṇām /
BKŚS, 22, 69.2 athavā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam //
BKŚS, 22, 77.1 abravīc cāyam āyātas tāmraliptyāḥ sa dārakaḥ /
BKŚS, 22, 77.2 ākāraś ca guṇāś cāsya dṛśyantāṃ yādṛśā iti //
BKŚS, 22, 78.2 saha bālavasantena yad anena sameṣyati //
BKŚS, 22, 80.1 kiṃ tu nāmāsya duḥśliṣṭam ayaṃ kurubhakaḥ kila /
BKŚS, 22, 80.1 kiṃ tu nāmāsya duḥśliṣṭam ayaṃ kurubhakaḥ kila /
BKŚS, 22, 97.2 tavāsyām upaveṣṭavyaṃ śeṣayā syālamālayā //
BKŚS, 22, 99.1 gotrācāro 'yam asmākaṃ tāvat pānaṃ na sevyate /
BKŚS, 22, 107.2 jitapradyumnarūpo 'yaṃ patir utsādito yayā //
BKŚS, 22, 122.2 keyaṃ kelir anāryeti vadhūr bhartāram abravīt //
BKŚS, 22, 125.1 tasmāt krīḍanakād asmād abaddhabhāṣamāṇakāt /
BKŚS, 22, 132.1 svadeśāya tu yāto 'yaṃ bhaved api nirāmayaḥ /
BKŚS, 22, 149.2 iyam evāstu te putras tanayā ca vadhūr iti //
BKŚS, 22, 154.1 asminn acintayat kaṣṭe vṛttānte kundamālikā /
BKŚS, 22, 173.1 yāvac cedam asāv āha tāvad uccaistarāṃ pure /
BKŚS, 22, 176.1 athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā /
BKŚS, 22, 179.1 yathā rājagṛhaṃ putri tvayedaṃ sukham āsitam /
BKŚS, 22, 182.1 avatārya ca tatrāsyās tāṃ kāpālikataṇḍikām /
BKŚS, 22, 185.1 kiṃnimittam ayaṃ lokaḥ saṃcaraty ākulākulaḥ /
BKŚS, 22, 188.2 pradoṣe kvāpy apakrāntā lokas tenāyam ākulaḥ //
BKŚS, 22, 192.2 ko 'yaṃ vyākhyāyate grantha ity apṛcchat samatsarā //
BKŚS, 22, 194.1 tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā /
BKŚS, 22, 194.2 lokāyatam idaṃ manye nirmaryādajanapriyam //
BKŚS, 22, 195.1 kva dharmasaṃhitā kvedam adharmacaritaṃ tava /
BKŚS, 22, 198.1 tan māheśvara pṛcchāmi kim artham idam īdṛśam /
BKŚS, 22, 199.1 so 'bravīd bhagavan yuktam ayuktaṃ vā bhavatv idam /
BKŚS, 22, 209.1 tena coktā svam evedam ṛddhimac ca gṛhaṃ tava /
BKŚS, 22, 215.2 akāryam idam etena kṛtaṃ karma dvijanmanā //
BKŚS, 22, 216.1 tena śakyo mayānetum ayaṃ darśitatṛṣṇayā /
BKŚS, 22, 230.1 divyaṃ cakṣur idaṃ tāta mahākālamataṃ matam /
BKŚS, 22, 236.1 asya ratnasya mūlyena yathāsukham ihāsyatām /
BKŚS, 22, 250.1 āsīc cāsya prasannau me pādāv asya mahātmanaḥ /
BKŚS, 22, 250.1 āsīc cāsya prasannau me pādāv asya mahātmanaḥ /
BKŚS, 22, 252.1 ciram ārādhitaś cāyaṃ nirapekṣaḥ svajīvite /
BKŚS, 22, 256.2 na hi gacchati pūrṇendau kalaṅko 'sya na gacchati //
BKŚS, 22, 271.1 tataḥ kāpālikair uktam uktaṃ yad anayā śriyā /
BKŚS, 22, 272.1 trailokye 'nidratāhetor asyāḥ kāntākṛteḥ kṛte /
BKŚS, 22, 273.2 anugṛhṇātu sasnehair iyam ālokitair iti //
BKŚS, 22, 279.2 iyaṃ tiṣṭhati te dvāri svayaṃ vā dṛśyatām iti //
BKŚS, 22, 280.1 idam ākarṇya niṣkrāntā sā tāṃ dṛṣṭvā tathāvidhām /
BKŚS, 22, 285.1 āstāṃ tāvat kathā ceyaṃ tātapādān ihāhvaya /
BKŚS, 22, 298.1 tatrāsya śvaśurau syālāḥ syālabhāryāś ca sātmajāḥ /
BKŚS, 22, 304.1 kim ataḥ paramāścaryaṃ yan nāgarikayānayā /
BKŚS, 22, 306.2 tasmād asmy anayaivādya mocitaḥ pātakād iti //
BKŚS, 23, 13.1 mahāmanuṣyacaritaḥ puruṣo 'yaṃ vibhāvyate /
BKŚS, 23, 13.2 āśrayaprārthanā tasmān nāsmin sampadyate mṛṣā //
BKŚS, 23, 14.1 ayam anyaḥ suveṣo 'pi kīnāśavirasākṛtiḥ /
BKŚS, 23, 14.2 tena saṃbhāvyate nāsmāt prārthanāphalam aṇv api //
BKŚS, 23, 23.2 vidyāsthānam idaṃ śrutvā avantideśāt samāgatau //
BKŚS, 23, 28.1 ayaṃ punarvasur nāma dātā vāṇijadārakaḥ /
BKŚS, 23, 37.1 pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ /
BKŚS, 23, 37.1 pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ /
BKŚS, 23, 53.1 tatas tatroditaṃ kaiścid ayam akṣaviśāradau /
BKŚS, 23, 54.2 ayaṃ jayati jetārāv api puṣkarasaubalau //
BKŚS, 23, 57.1 āsīc ca mama kasmān māṃ kaulaṭeyaḥ kṣipaty ayam /
BKŚS, 23, 65.2 kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti //
BKŚS, 23, 65.2 kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti //
BKŚS, 23, 66.1 māṃ cāyaṃ svaṃ gṛhaṃ nītvā harṣād ṛjutanūruhaḥ /
BKŚS, 23, 67.2 tad udgrāhyedam ānītaṃ lakṣaṃ te gṛhyatām iti //
BKŚS, 23, 69.1 uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam /
BKŚS, 23, 69.2 svāmino yūyam evāsya dhanasyety atra kā kathā //
BKŚS, 23, 70.1 yad apīdaṃ mayāvāptaṃ yuṣmatsvāmikam eva tat /
BKŚS, 23, 75.2 yan mayā kāryam ākhyātaṃ tad evāsmai niveditam //
BKŚS, 23, 76.1 athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ /
BKŚS, 23, 77.1 kiṃ vānena vimardena jyeṣṭhas tiṣṭhati yatra saḥ /
BKŚS, 23, 79.1 iti kṣipram ayaṃ labdho mayā vaḥ paricārakaḥ /
BKŚS, 23, 85.1 ādarārādhitaś cāyaṃ tvadīyaṃ paribhuktavān /
BKŚS, 23, 90.2 satyaṃ ced idam āryasya pākaḥ saṃsādhyatām iti //
BKŚS, 23, 92.1 athavā tiṣṭhati vyāsaḥ samāsaḥ śrūyatām ayam /
BKŚS, 23, 106.1 tatas tenoktam asyaiva brahmadattasya bhūpateḥ /
BKŚS, 24, 4.2 yenākāraviruddho 'syām ācāro durbhagaḥ kṛtaḥ //
BKŚS, 24, 6.1 dhātrā punar iyaṃ sṛṣṭā komaleva mṛṇālinī /
BKŚS, 24, 9.1 tenoktam ṛṣidatteyam ārhataṃ dharmam āsthitā /
BKŚS, 24, 16.2 teṣām atrānayopāyaḥ samarthaś cintyatām iti //
BKŚS, 24, 23.1 athāyam ṛṣidattāyāḥ pādau gāḍhaṃ nipīḍayan /
BKŚS, 24, 24.1 tayā tv asya prayuktāśīr asmākaṃ laghuśāsane /
BKŚS, 24, 28.1 taṃ dṛṣṭvā nāgarair uktam āryajyeṣṭhasya vāsya vā /
BKŚS, 24, 30.1 yadīyam etadīyena rūpeṇāpy upacaryate /
BKŚS, 24, 32.2 anāyāte sadaḥ sarvam idam apriyadarśanam //
BKŚS, 24, 33.2 ayam āyāta ity ākhyan nāgarāḥ priyadarśanam //
BKŚS, 24, 34.1 āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ /
BKŚS, 24, 47.1 kiṃtu nāradaśiṣyo 'yaṃ suto vā tumbaror iti /
BKŚS, 24, 51.1 iti śrutvedam ukto 'ham anena kṛtamanyunā /
BKŚS, 24, 51.1 iti śrutvedam ukto 'ham anena kṛtamanyunā /
BKŚS, 24, 53.1 athāyam avadat tatra devīprāptiḥ phalaṃ yadi /
BKŚS, 24, 54.2 idaṃ me śreṣṭham āgamya śreṣṭhināpahṛtaṃ yaśaḥ //
BKŚS, 24, 55.1 so 'yam asmadyaśaścauro yadi nāśu nigṛhyate /
BKŚS, 24, 60.2 hā hā kim idam ity uktvā pustanyastā ivābhavan //
BKŚS, 24, 67.1 asyām eva tu velāyām avocad gaṅgarakṣitaḥ /
BKŚS, 24, 67.2 ayam eva mamāpy arthaḥ saphalīkriyatām iti //
BKŚS, 24, 69.1 sa mayā śanakair uktaḥ kṣipram eva tvayānayoḥ /
BKŚS, 24, 71.1 yasya ca svayam evāyaṃ dāsyām abhyanugacchati /
BKŚS, 25, 7.1 mayā cāyam anujñātaḥ kṣiptasaptāṣṭavāsaraḥ /
BKŚS, 25, 11.1 atha mām ayam āha sma na madaḥ pāramārthikaḥ /
BKŚS, 25, 11.2 sadoṣaṃ tu vaco vaktuṃ mayāyaṃ kṛtrimaḥ kṛtaḥ //
BKŚS, 25, 12.2 dūṣayanti na vaktāram ato 'yaṃ kṛtrimo madaḥ //
BKŚS, 25, 14.1 athānenoktam astīti katham ity udite mayā /
BKŚS, 25, 14.2 ayam ārabhatākhyātuṃ lajjāmantharitākṣaram //
BKŚS, 25, 19.1 tasmād asyām aniṣṭasya saṃkalpasya nibandhanam /
BKŚS, 25, 50.2 pravrajyāgrāhaṇeneyaṃ bālikā jīvyatām iti //
BKŚS, 25, 53.2 gaṇanīm akarod asmin vihāre mām anicchatīm //
BKŚS, 25, 65.1 svair iyaṃ gurubhir dattā madīyair api yārthitā /
BKŚS, 25, 79.2 mahājanavivikto 'yam āvāsaḥ kriyatām iti //
BKŚS, 25, 80.2 tadabhiprāyajijñāsur atha tām idam abravam //
BKŚS, 25, 85.1 dhanyo jvaro 'pi yenedaṃ tvadaṅgam upayujyate /
BKŚS, 25, 87.1 mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ /
BKŚS, 25, 89.2 jvarasya parivāro 'yam aṅgam asyāḥ prabādhate //
BKŚS, 25, 89.2 jvarasya parivāro 'yam aṅgam asyāḥ prabādhate //
BKŚS, 25, 90.2 lāvaṇyam iva gātreṣu tad asyāḥ prāsphurat sphuṭam //
BKŚS, 26, 5.1 lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti /
BKŚS, 26, 5.2 bhrāntijñānam idaṃ tasya kiṃcit sādṛśyakāritam //
BKŚS, 26, 16.2 ayam eva jagatsāraḥ pramadā priyadarśanā //
BKŚS, 26, 17.1 yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān /
BKŚS, 26, 22.1 śrūyatāṃ ca kathā tāvad arthasyāsya prakāśikā /
BKŚS, 26, 25.2 nāyam artho mahānarthaḥ prakāśyaḥ putrakair iti //
BKŚS, 26, 33.1 āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām /
BKŚS, 26, 34.2 iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ //
BKŚS, 26, 35.1 tasmāt satyam idaṃ tyaktvā mṛṣāvādaśatādhikam /
BKŚS, 26, 40.2 viruddham idam īdṛk kaḥ śraddadhyād vadatām iti //
BKŚS, 26, 41.2 yasyāsmin pramadāratne pumān iti viparyayaḥ //
BKŚS, 26, 42.1 kiṃ cānena pralāpena strīratnaṃ priyadarśanām /
BKŚS, 26, 44.2 pradhārya cāparair vaidyaiḥ śanakair idam abravīt //
BKŚS, 26, 45.1 mānaso 'sya vikāro 'yam īpsitālābhahetukaḥ /
BKŚS, 26, 45.1 mānaso 'sya vikāro 'yam īpsitālābhahetukaḥ /
BKŚS, 26, 45.2 tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti //
BKŚS, 27, 10.1 idam ākarṇya yat satyam īṣad ākulamānasaḥ /
BKŚS, 27, 26.1 yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ /
BKŚS, 27, 27.1 asyām asya prasūtasya brahmadattasya bhūpateḥ /
BKŚS, 27, 27.1 asyām asya prasūtasya brahmadattasya bhūpateḥ /
BKŚS, 27, 28.1 asyāsīt kāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt /
BKŚS, 27, 33.2 kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata //
BKŚS, 27, 37.1 mṛṣāvādena tenāsyāḥ suralokād ahaṃ cyutaḥ /
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 45.1 ayaṃ tu paritoṣeṇa skhaladakṣaram uktavān /
BKŚS, 27, 48.1 athāruṇakarachāyakapolekṣaṇayānayā /
BKŚS, 27, 51.2 bhītāntaḥpuradṛṣṭena cirād idam udīritam //
BKŚS, 27, 58.1 āsīc ca mama lokoktir iyaṃ mayy eva saṃprati /
BKŚS, 27, 67.1 yad apīdaṃ mahat kāryaṃ yuṣmābhiḥ kila sādhitam /
BKŚS, 27, 69.1 kim asmin bhavatā kārye kṛtam ity udite mayā /
BKŚS, 27, 69.2 ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam //
BKŚS, 27, 74.2 āma subhrū sa evāyam iti tasyai nyavedayam //
BKŚS, 27, 79.1 asyās tv āsīd aputrāyā draviṇasyātibhūriṇaḥ /
BKŚS, 27, 79.2 sārasyāsyāsmadīyasya pālakaḥ ko bhaviṣyati //
BKŚS, 27, 84.1 prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ /
BKŚS, 27, 86.2 cakravartī patiś cāsyāḥ sarvavidyādharādhipaḥ //
BKŚS, 27, 87.1 oṣadhir yā ca kaṇṭhe 'syāḥ sā nāmnā priyadarśanā /
BKŚS, 27, 87.2 idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti //
BKŚS, 27, 87.2 idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti //
BKŚS, 27, 88.1 tena yo 'yaṃ puraśreṣṭhī puruṣaḥ priyadarśanaḥ /
BKŚS, 27, 88.2 vidyādharendrayogyeyaṃ pramadā priyadarśanā //
BKŚS, 27, 93.1 ityādibhir mayā cihnair ayam avyabhicāritaḥ /
BKŚS, 27, 94.1 yaḥ punar ghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ /
BKŚS, 27, 98.1 na cāsti durghaṭasyāsya ghaṭane mama kauśalam /
BKŚS, 27, 101.1 tataḥ śithilitodvego girā khecarayānayā /
BKŚS, 28, 2.2 ayam āryakaniṣṭho vaḥ śreṇiśreṣṭhī bhavatv iti //
BKŚS, 28, 4.1 mama tv āsīn na haṃsānāṃ nūpurāṇām ayaṃ dhvaniḥ /
BKŚS, 28, 14.1 idam ākarṇya tāḥ prekṣya vismitāḥ sasmitāś ca mām /
BKŚS, 28, 17.1 kiṃ cānyat kulakanyānāṃ keyam īdṛk svatantratā /
BKŚS, 28, 17.2 yeyam asmadvidhaiḥ sārdhaṃ lokayātrā niraṅkuśaiḥ //
BKŚS, 28, 19.1 tad asyāḥ ko bhaved bhāvo mayīty etad vitarkayan /
BKŚS, 28, 20.1 aryaputra duranteyam īdṛśībhir bhavādṛśām /
BKŚS, 28, 21.1 durantā vāthavā svantā na hīyaṃ prastutā mayā /
BKŚS, 28, 22.2 āgatyedam abhāṣanta savrīḍāvinayā iva //
BKŚS, 28, 24.1 kṣamaṇīyo 'yam asmākam ācārātikramo yataḥ /
BKŚS, 28, 27.2 sāsūyā saviṣādeva vepamānedam abravīt //
BKŚS, 28, 29.1 na ca tvadīyam evedaṃ vacaḥ saṃbhāvayaty asau /
BKŚS, 28, 31.2 tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate //
BKŚS, 28, 32.1 asmadarthaṃ mayā ceyam ucyatāṃ priyadarśanā /
BKŚS, 28, 33.1 iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ /
BKŚS, 28, 35.2 nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ //
BKŚS, 28, 36.1 maṅgalaṃ hi vivāhāntam asyās tatraiva kāritam /
BKŚS, 28, 48.2 uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām //
BKŚS, 28, 52.1 sā ca pṛṣṭā mayāvocad yo 'yaṃ saṃdhyāvadāruṇaḥ /
BKŚS, 28, 53.1 anena cāryaduhitur vakreṇāpi tathā vrajaḥ /
BKŚS, 28, 53.2 yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ //
BKŚS, 28, 59.1 samaśītātape 'py asmin vasante śāradīva sā /
BKŚS, 28, 67.1 punar uktaṃ tayā smitvā nedaṃ saṃbhāvyate tayoḥ /
BKŚS, 28, 71.1 bhagīrathayaśāḥ śrutvā niṣkampākṣī kathām imām /
BKŚS, 28, 80.1 idaṃ hi karkaśāḥ soḍhuṃ śaktā rājanyakanyakāḥ /
BKŚS, 28, 82.2 yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam //
BKŚS, 28, 84.1 bahur visraṃsamānāyāṃ granthir asyāṃ tayā kṛtaḥ /
BKŚS, 28, 85.2 mekhalā skhalitā ceyaṃ chittvā tat tantubandhanam //
BKŚS, 28, 86.1 iti tasyās tayā citre prapañce 'smin nivedite /
BKŚS, 28, 88.2 satsv apy anyeṣu sūtreṣu tatredaṃ cintitaṃ tayā //
BKŚS, 28, 89.1 nirdayāliṅganakṣobhād idaṃ vicchedam eṣyati /
BKŚS, 28, 89.2 atheyaṃ mekhalā srastā śayyāyāṃ nipatiṣyati //
BKŚS, 28, 90.1 lambāṃ cemām asau dṛṣṭvā mannitambaviśālatām /
BKŚS, 28, 90.2 anayā [... au4 Zeichenjh] prītim ādhāsyaty api kām iti //
BKŚS, 28, 91.2 mayā tu jñātakāryatvād utprekṣeyam upekṣitā //
BKŚS, 28, 94.1 pārijātasragābhābhā yad iyaṃ mekhalā tataḥ /
BKŚS, 28, 96.1 tayoktaṃ dhig dhig astv eṣāṃ ratnalakṣaṇakāriṇām /
BKŚS, 28, 98.1 mama tv āsīd iyaṃ cintā kiṃ mamopāyacintayā /
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 70.3 kleśasya parāṃ kāṣṭhāmadhigatā suvṛttāsminnaṭavīmadhye 'dya sutamasūta /
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 77.5 madavalambībhūto bhūruho 'yamasmin deśe tīramagamat /
DKCar, 1, 1, 77.5 madavalambībhūto bhūruho 'yamasmin deśe tīramagamat /
DKCar, 1, 2, 2.3 tadasya sakalakleśasahasya rājavāhanasya digvijayaprayāṇaṃ kriyatām iti //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 8.3 ninditacarito 'pyayaṃ mahīsuranimittaṃ gatajīvito 'bhūt /
DKCar, 1, 2, 8.4 itaḥprabhṛti vigalitakalmaṣasyāsya puṇyakarmakaraṇe rucirudeṣyati /
DKCar, 1, 2, 8.5 pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām iti //
DKCar, 1, 2, 11.1 tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurum indukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi /
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 1, 2, 17.4 lokasyāsya rājalakṣmīmaṅgīkṛtya māṃ tatsapatnīṃ karotu bhavān iti //
DKCar, 1, 2, 20.3 mahābhāgyatayākāṇḍa evāsya pādamūlaṃ gatavānasmi /
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 6.3 yūyaṃ vayasyā iti nirdiṣṭametaiḥ kimidam iti //
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 4.1 tasminnevāvasare kimapi nārīkūjitamaśrāvi na khalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasi iti //
DKCar, 1, 4, 13.1 caturagūḍhaceṣṭābhir asyā mano'nurāgaṃ samyagjñātvā sukhasaṃgamopāyam acintayam /
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 1, 4, 24.5 paśyatemam iti //
DKCar, 1, 4, 26.2 bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 5, 9.1 sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate /
DKCar, 1, 5, 9.3 kāsya devī /
DKCar, 1, 5, 9.4 kimatrāgamanakāraṇamasya /
DKCar, 1, 5, 9.7 kathamayaṃ jñātavya iti //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 11.5 tathāpi kālajanitaviśeṣasūcakavākyairasyā jñānamutpādayiṣyāmīti //
DKCar, 1, 5, 12.3 svecchayānena gamyatām iti //
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 17.4 iyamahamayomayairasaṃkhyairiṣubhiranena hanye /
DKCar, 1, 5, 17.4 iyamahamayomayairasaṃkhyairiṣubhiranena hanye /
DKCar, 1, 5, 17.6 yadasminnantaḥpraviśati śuṣyati pārāvāraḥ sati nirgate tadaiva vardhate /
DKCar, 1, 5, 17.8 yadanena nijasodaryāḥ padmālayāyāḥ gehabhūtamapi kamalaṃ vihanyate //
DKCar, 1, 5, 18.2 navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti /
DKCar, 1, 5, 21.2 tvaccāturyamasyāṃ kriyālatāyām ālavālam abhūt /
DKCar, 1, 5, 23.4 punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 1, 4.1 asya ca tvatprasādasya kimupakṛtya pratyupakṛtavatī bhaveyam //
DKCar, 2, 1, 6.1 athavāstyevāsyāpijanasya kvacitprabhutvam //
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 15.1 tumule cāsminsamaye 'niyantritapraveśāḥ kiṃ kim iti sahasopasṛtya viviśurantarvaṃśikapuruṣāḥ //
DKCar, 2, 1, 19.1 kathamivainamanuraktā mādṛśeṣvapi puruṣasiṃheṣu sāvamānā pāpeyamavantisundarī //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
DKCar, 2, 1, 63.1 mayā sahemaṃ mattahastinamārohatu //
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 1, 73.1 hṛṣṭastu vyājahārāpahāravarmā deva dṛṣṭidānenānugṛhyatām ayam ājñākāraḥ //
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 2, 5.1 athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame //
DKCar, 2, 2, 10.1 bhagavan aihikasya sukhasyābhājanaṃ jano 'yamāmuṣmikāya śvovasīyāyārtābhyupapattivittayor bhagavatpādayormūlaṃ śaraṇamabhiprapannaḥ iti //
DKCar, 2, 2, 11.1 tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati //
DKCar, 2, 2, 16.1 evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi //
DKCar, 2, 2, 17.1 gamyajanaśca bhūyānarthayogyaḥ pratyācakṣāṇayānayā prakopitaḥ //
DKCar, 2, 2, 19.1 sā cediyam ahāryaniścayā sarva eṣa jano 'traivānanyagatiranaśanena saṃsthāsyate ityarodīt //
DKCar, 2, 2, 20.1 atha sā vārayuvatistena tāpasena bhadre nanu duḥkhākaro 'yaṃ vanavāsaḥ //
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 2, 42.1 jñeyau cemau kiṃrūpau kimparivārau kimphalau ca iti //
DKCar, 2, 2, 45.1 parivārastvasya yāvadiha ramyamujjvalaṃ ca //
DKCar, 2, 2, 52.1 tatra kācidutthāya baddhāñjaliruttamāṅganā deva jitānayāham asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt //
DKCar, 2, 2, 52.1 tatra kācidutthāya baddhāñjaliruttamāṅganā deva jitānayāham asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 56.1 kuta idamaudāsīnyam //
DKCar, 2, 2, 59.1 dāsyapaṇabandhena cāsminnarthe prāvartiṣi //
DKCar, 2, 2, 65.1 asyāmeva tāvad vasāṅgapuryāṃ campāyām iti //
DKCar, 2, 2, 71.1 urasi cāsya śithilitamalanicayānmukhānnipatato 'śrubindūnalakṣayam //
DKCar, 2, 2, 75.1 ahamasyāmeva campāyāṃ nidhipālitanāmnaḥ śreṣṭhino jyeṣṭhasūnurvasupālito nāma //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 100.1 āstāmayamaśikṣito varākaḥ //
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 119.1 astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ //
DKCar, 2, 2, 119.1 astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ //
DKCar, 2, 2, 121.1 tvayāpyamī vācyāḥ niśi vayamimāṃ purīṃ praviṣṭāḥ //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 2, 130.1 bhūṣaṇamidamasyāḥ ityaṃśupaṭalapāṭitadhvāntajālaṃ tadapyarpitavān //
DKCar, 2, 2, 130.1 bhūṣaṇamidamasyāḥ ityaṃśupaṭalapāṭitadhvāntajālaṃ tadapyarpitavān //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 138.1 tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ //
DKCar, 2, 2, 139.1 priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam //
DKCar, 2, 2, 139.1 priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam //
DKCar, 2, 2, 141.1 adyaprabhṛti bhartavyo 'yaṃ dāsajanaḥ iti mama pādayor apatat //
DKCar, 2, 2, 144.1 ato 'syāmeva yāminyāṃ deśam imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti //
DKCar, 2, 2, 144.1 ato 'syāmeva yāminyāṃ deśam imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti //
DKCar, 2, 2, 146.1 svadeśo deśāntaramiti neyaṃ gaṇanā vidagdhasya puruṣasya //
DKCar, 2, 2, 147.1 kiṃtu bāleyamanalpasaukumāryā //
DKCar, 2, 2, 150.1 tatsahānayā sukhamihaiva vastavyam //
DKCar, 2, 2, 161.1 upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam //
DKCar, 2, 2, 170.1 kimanena //
DKCar, 2, 2, 172.1 sādhiteyaṃ lakṣagrāhiṇī carmaratnabhastrikā //
DKCar, 2, 2, 173.1 ciramahamasyāḥ prasādātkāmarūpeṣu kāmapradaḥ prajānāmavātsam //
DKCar, 2, 2, 175.1 tāmimāṃ pratigṛhāṇa //
DKCar, 2, 2, 176.1 madanyatra ceyaṃ vaṇigbhyo vāramukhyābhyo vā dugdhe iti hi tadgatā pratītiḥ //
DKCar, 2, 2, 179.1 atheyaṃ devateva śucau deśe niveśyārcyamānā prātaḥ prātaḥ suvarṇapūrṇaiva dṛśyate //
DKCar, 2, 2, 181.0 iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā //
DKCar, 2, 2, 185.1 yatheṣṭamimāmupabhuṅkṣva iti //
DKCar, 2, 2, 192.1 svakaṃ cauryamanenaivābhyupāyena supracchannaṃ bhaviṣyatīti //
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
DKCar, 2, 2, 211.1 yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati //
DKCar, 2, 2, 212.1 sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 229.1 iyaṃ ca vārtā kṛtrimārtinā dhanamitreṇa carmaratnanāśamādāvevopakṣipya pārthivāya niveditā //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 2, 253.1 tadiyamāpatsamantato 'narthānubandhinī //
DKCar, 2, 2, 272.1 asmiṃśca pure lubdhasamṛddhavargastathā muṣito yathā kapālapāṇiḥ svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasya gṛheṣu bhikṣārtham abhramat //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 2, 283.1 tadiyamiha pratipattiryayānuṣṭhīyamānayā manniyogatastau paritrāsyete //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 2, 287.1 tatheti taiḥ pratipanne punarmatsamīpamāsādya saumya kṣamasvāsya dāsījanasyaikamaparādham //
DKCar, 2, 2, 291.1 tadbrūhi kva nihitamasyāṃ bhūṣaṇam iti pādayorapatat //
DKCar, 2, 2, 297.1 iyaṃ me sādhīyasī saṃdhā iti //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 325.1 itthaṃ cāyamartho 'rthānubandhī //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 337.1 akathayaṃ ca śṛgālikām bhaṇa bhadre kathaṃbhūtaḥ kanyāpurasaṃniveśaḥ mahān ayaṃ prayāso mā vṛthaiva bhūt //
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 2, 343.1 tadiyamatra pratipattiḥ iti //
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 2, 350.1 acintayaṃ ca alamasmi javenāpasartumanāmṛṣṭa evaibhiḥ //
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
DKCar, 2, 2, 353.1 yuṣmākam ayam adhikāraḥ na punarasyā varṣīyasyāḥ ityavādiṣam //
DKCar, 2, 2, 353.1 yuṣmākam ayam adhikāraḥ na punarasyā varṣīyasyāḥ ityavādiṣam //
DKCar, 2, 2, 358.1 nirūpya cāhaṃ putram evaṃgatamasyāṃ velāyāmanudhāvāmi //
DKCar, 2, 2, 365.1 gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam //
DKCar, 2, 2, 380.1 asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ iti //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 18.1 saha tena bharturantikamupasṛtya putravṛttāntena śrotramasya devyāḥ priyaṃvadāyāścādahāva //
DKCar, 2, 3, 21.1 dagdhā punaraham asmin api vārddhake hatajīvitam apārayantī hātuṃ pravrajyāṃ kilāgrahīṣam //
DKCar, 2, 3, 23.1 tau ced rājaputrau nirupadravāv evāvardhiṣyetām iyatā kālena tavemāṃ vayo'vasthām asprakṣyetām //
DKCar, 2, 3, 27.1 vārteyamatimahatī //
DKCar, 2, 3, 28.1 kimanayā //
DKCar, 2, 3, 40.1 avarodhanāntareṣu ca rājño vilasitāni sugūḍhānyapi prayatnenānviṣya prakāśayantī mānam asyā vardhaya iti //
DKCar, 2, 3, 41.1 punaridamambāmavocam itthameva tvayāpyananyavyāpārayā nṛpāṅganāsāvupasthātavyā //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 3, 46.1 punarahamabhilikhyātmanaḥ pratikṛtim iyamamuṣyai neyā //
DKCar, 2, 3, 52.1 citrīyamāṇā cāsau bhuvanamidaṃ sanāthīkṛtaṃ yaddeve 'pi kusumadhanvani nedṛśī vapuḥśrīḥ saṃnidhatte //
DKCar, 2, 3, 54.1 na ca tamavaimi ya īdṛśam idam ihatyo nirmimīte //
DKCar, 2, 3, 55.1 kenedamālikhitam ityādṛtavatī vyāhṛtavatī ca //
DKCar, 2, 3, 58.1 atha ca vistīrṇeyamarṇavanemiḥ //
DKCar, 2, 3, 62.1 śarīraṃ hṛdayaṃ jīvitamiti sarvamidamalpamanarhaṃ ca //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 68.1 sādṛśyaṃ ca svamanena svayamevābhilikhya tvatsamādhigāḍhatvadarśanāya preṣitam //
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 86.1 asti cāyamartharāśiḥ //
DKCar, 2, 3, 87.1 anenāmuṣya pade pratiṣṭhāpya tamevātyantamupacarya jīviṣyāmi iti //
DKCar, 2, 3, 91.1 vyacīcaraṃ ca siddhaprāya evāyamarthaḥ //
DKCar, 2, 3, 101.1 abhyarthitaścānayā ekapūrvā punastvāmevopacarya yāvajjīvaṃ rameyam iti //
DKCar, 2, 3, 102.1 tadayamartho bhavya eva bhavatā nirāśaṅkyaḥ iti //
DKCar, 2, 3, 121.1 ayi hṛdaya kimidamakāryaṃ kāryavadadhyavasāya tadasaṃbhavena kimevam uttāmyasi //
DKCar, 2, 3, 137.1 ācakṣva ca kimiyamākṛtiḥ puruṣasaundaryasya pāramārūḍhā na vā iti //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 142.1 ghaṇṭāpuṭakvaṇitāhūtaśca bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget iyamākṛtiramumupasaṃkrāmet //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
DKCar, 2, 3, 146.1 punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin eva latāmaṇḍape sthātavyam //
DKCar, 2, 3, 146.1 punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin eva latāmaṇḍape sthātavyam //
DKCar, 2, 3, 150.1 śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 3, 159.1 svasmin evāntaḥpuropavane svāgramahiṣyaiva saṃpādyaḥ kilāyamarthaḥ //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 3, 182.1 na cedanena rūpeṇa matsapatnīr abhiramayiṣyasi tatastvayīdaṃ rūpaṃ saṃkrāmayeyam iti //
DKCar, 2, 3, 182.1 na cedanena rūpeṇa matsapatnīr abhiramayiṣyasi tatastvayīdaṃ rūpaṃ saṃkrāmayeyam iti //
DKCar, 2, 3, 183.1 sa tadaiva devyaiveyam nopadhiḥ iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya //
DKCar, 2, 3, 194.1 itthamidamaciraprastutaṃ rahasyam //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
DKCar, 2, 3, 211.1 ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 4, 1.0 deva so 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 4, 10.0 athāsyāṃ kāśīpuryāmaryavaryasya kasyacidgṛhe corayitvā rūpābhigrāhito baddhaḥ //
DKCar, 2, 4, 21.0 so 'yamapi tāvattvayaivaṃbhūtaḥ kṛtaḥ //
DKCar, 2, 4, 22.0 tadviramya karmaṇo 'smānmalīmasātkimalamasi pratipadyāsmānāryavṛttyā vartitum iti //
DKCar, 2, 4, 23.0 yathājñāpito 'smi iti vijñāpito 'yaṃ mayā mitravanmayyavartiṣṭa //
DKCar, 2, 4, 28.0 avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 41.0 athāham āhūyājñaptā harasakhena bāle bāle 'sminkīdṛśaste bhāvaḥ iti //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 4, 66.0 tenāsmai tatkṣaṇaprabuddhena bhītyānunīya dattā kanyā //
DKCar, 2, 4, 67.0 taṃ ca devajyeṣṭhaṃ caṇḍaghoṣaṃ viṣeṇa hatvā bālo 'yamasamartha iti tvamadyāpi prakṛtiviśrambhaṇāyopekṣitaḥ //
DKCar, 2, 4, 71.0 eṣu kila divaseṣvayathāpūrvam ākṛtau kāntimatyāḥ samupalakṣya rājamahiṣī sulakṣaṇā nāma sapraṇayamapṛcchat devi nāhamāyathātathyena vipralambhanīyā //
DKCar, 2, 4, 72.0 kathaya tathyaṃ kenedam ayathāpūrvam ānanāravinde tavaiṣu vāsareṣu iti //
DKCar, 2, 4, 72.0 kathaya tathyaṃ kenedam ayathāpūrvam ānanāravinde tavaiṣu vāsareṣu iti //
DKCar, 2, 4, 79.0 tasya kila sthāne sthāne doṣān udghoṣya tathoddharaṇīye cakṣuṣī yathā tanmūlamevāsya maraṇaṃ bhavet iti //
DKCar, 2, 4, 87.0 anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhayeyaṃ yathā mṛta ityudāsyate //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 106.0 prālapaṃ ca satyamidaṃ rājāvamāninaṃ daivo daṇḍa eva spṛśatīti //
DKCar, 2, 4, 107.0 yadayamakṣibhyāṃ vināvanipena cikīrṣitaḥ prāṇaireva viyojito vidhinā iti //
DKCar, 2, 4, 111.0 na me 'nayāsti cintayā phalam //
DKCar, 2, 4, 112.0 asya tu pāṇigrāhakasya gatim ananuprapadyamānā bhavatkulaṃ kalaṅkayeyam ato 'numantumarhasi bhartrā saha citādhirohaṇāya mām iti //
DKCar, 2, 4, 120.0 yuktamasya pratyānayanamantakānanāt //
DKCar, 2, 4, 126.0 pitā me prābravīt vatsa gṛham evedam asmadīyam ativiśālaprākāravalayam akṣayyāyudhasthānam //
DKCar, 2, 4, 132.0 kupitāṃśca saṃgṛhya protsāhyāsya prakṛtyamitrānutthāpya sahajāṃśca dviṣaḥ durdāntamenamucchetsyāmaḥ iti //
DKCar, 2, 4, 136.0 asmin evāvakāśe pūrṇabhadramukhācca rājñaḥ śayyāsthānam avagamya tadaiva svodavasitabhittikoṇād ārabhyoragāsyena suraṅgāmakārṣam //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 4, 149.0 sodañjalir udīritavatī bhartṛdāraka bhāgyavatyo vayam yāstvāmebhireva cakṣurbhiranaghamadrākṣma //
DKCar, 2, 4, 151.0 yastava mātāmahaś caṇḍasiṃhaḥ tenāsyāṃ devyāṃ līlāvatyāṃ caṇḍaghoṣaḥ kāntimatītyapatyadvayam udapādi //
DKCar, 2, 4, 153.0 amuyā ceyaṃ maṇikarṇikā nāma kanyā prasūtā //
DKCar, 2, 4, 155.0 atha devaścaṇḍasiṃho māmāhūyopahvare samājñāpayat ṛddhimati kanyakeyaṃ kalyāṇalakṣaṇā //
DKCar, 2, 4, 156.0 tāmimāṃ mālavendranandanāya darpasārāya vidhivadvardhayitvā ditsāmi //
DKCar, 2, 4, 158.0 ata iyamarātivyasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām //
DKCar, 2, 4, 160.0 sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa sthānam idam asmān avīviśat //
DKCar, 2, 4, 162.0 iyaṃ ca vatsā taruṇībhūtā //
DKCar, 2, 4, 164.0 kāmamiyaṃ pitāmahena darpasārāya saṃkalpitā //
DKCar, 2, 4, 165.0 tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyūtajitā svamātrā tavaiva jāyātvena samakalpyata //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 3.1 kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā //
DKCar, 2, 5, 22.1 nāhamidaṃ tattvato nāvabudhya mokṣyāmi bhūmiśayyām //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 29.1 pratyāsanne ca tasmindevagṛhe punaracintayam kathamiha taruṇenānena saha samājaṃ gamiṣyāmi iti //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 5, 31.1 śetām ayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya iti tvāṃ tatra śāyayitvā tamuddeśamagamam //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 35.1 api cāyamasyām āsaktabhāvaḥ //
DKCar, 2, 5, 35.1 api cāyamasyām āsaktabhāvaḥ //
DKCar, 2, 5, 37.1 ubhau cemau lakṣasuptau trapayā sādhvasena vānyonyamātmānaṃ na vivṛṇvāte //
DKCar, 2, 5, 39.1 kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā //
DKCar, 2, 5, 41.1 punarapīmamarthaṃ labdhalakṣo yathopapannairupāyaiḥ sādhayiṣyati iti matprabhāvaprasvāpitaṃ bhavantametadeva patraśayanaṃ pratyanaiṣam //
DKCar, 2, 5, 42.1 evamidaṃ vṛttam //
DKCar, 2, 5, 49.1 so 'pi tajjñaḥ kimajñairebhirvyutpāditaiḥ //
DKCar, 2, 5, 57.1 mayāpi tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena nanu sarvasādhāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabhūmibhāgaḥ //
DKCar, 2, 5, 65.1 mamābhavanmanasi mahadidamāśāspadam //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
DKCar, 2, 5, 87.1 ayamahaṃ parivartitastrīveṣaste kanyā nāma bhaveyam //
DKCar, 2, 5, 88.1 anugataśca mayā tvamupagamya dharmāsanagataṃ dharmavardhanaṃ vakṣyasi mameyamekaiva duhitā //
DKCar, 2, 5, 89.1 jātamātrāyāṃ tvasyāṃ jananyasyāḥ saṃsthitā //
DKCar, 2, 5, 89.1 jātamātrāyāṃ tvasyāṃ jananyasyāḥ saṃsthitā //
DKCar, 2, 5, 92.1 tasmai ceyamanumatā dātum itarasmai na yogyā //
DKCar, 2, 5, 93.1 taruṇībhūtā ceyam //
DKCar, 2, 5, 95.1 tena tamānīya pāṇimasyā grāhayitvā tasmin nyastabhāraḥ saṃnyasiṣye //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 5, 106.1 nāsya doṣamaṇīyāṃsamapyupalabhe //
DKCar, 2, 5, 109.1 duhitaramasmai samarpya vārddhakocitam antyam āśramaṃ saṃkrameyam yadi devaḥ sādhu manyate iti //
DKCar, 2, 5, 110.1 sa idamākarṇya vaivarṇyākrāntavaktraḥ paramupeto vailakṣyamārapsyate 'nunetum anityatādisaṃkīrtanenātrabhavantaṃ mantribhiḥ saha //
DKCar, 2, 5, 113.1 so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate iti //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 5.1 anayā ca kilāsmai pratiśayitāya svapne samādiṣṭam samutpatsyate tavaikaḥ putraḥ janiṣyate caikā duhitā //
DKCar, 2, 6, 5.1 anayā ca kilāsmai pratiśayitāya svapne samādiṣṭam samutpatsyate tavaikaḥ putraḥ janiṣyate caikā duhitā //
DKCar, 2, 6, 14.1 sā caiṣu divaseṣu rājaputreṇa bhīmadhanvanā balavadanuruddhā //
DKCar, 2, 6, 16.1 asminn eva ca kṣaṇe kimapi nūpurakvaṇitamupātiṣṭhat //
DKCar, 2, 6, 19.1 idaṃ ca me jīvitamapaharatā rājaputreṇa mṛtyuneva niruṣmatāṃ nītaḥ //
DKCar, 2, 6, 21.1 ato 'nayātmānaṃ sudṛṣṭaṃ kārayitvā tyakṣyāmi niṣpratikriyān prāṇān iti //
DKCar, 2, 6, 26.1 tamahamīṣadvihasyābravam bhadra vistīrṇeyamarṇavāmbarā //
DKCar, 2, 6, 31.1 athāsau jātasaṃbhramā prāptaiveyaṃ bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ vindhyavāsinīmārādhayitum //
DKCar, 2, 6, 32.1 aniṣiddhadarśanā ceyamasminkandukotsave //
DKCar, 2, 6, 32.1 aniṣiddhadarśanā ceyamasminkandukotsave //
DKCar, 2, 6, 35.1 ahamasyāḥ sakāśavartinī bhaveyam ityayāsīt //
DKCar, 2, 6, 40.1 citrīyāviṣṭacittaś cācintayam kimiyaṃ lakṣmīḥ //
DKCar, 2, 6, 42.1 tasyāḥ kila haste vinyastaṃ kamalam asyāstu hasta eva kamalam //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 61.1 anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
DKCar, 2, 6, 63.1 tadāstāmidam //
DKCar, 2, 6, 66.1 so 'yamartho viditabhāvayā mayā svamātre tayā ca tanmātre mahiṣyā ca manujendrāya nivedayiṣyate //
DKCar, 2, 6, 71.1 tatsahatāmayaṃ tricaturāṇi dināni iti māmāmantrya priyaṃ copagūhya pratyayāsīt //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 82.1 so 'yamapi siñcet sahasraṃ drākṣāṇāṃ kṣaṇenaikena iti //
DKCar, 2, 6, 83.1 asminn eva kṣaṇe naikanaukāparivṛtaḥ ko'pi madgurabhyadhāvat //
DKCar, 2, 6, 89.1 ayamahamavasādayāmi vaḥ sapatnān iti //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 6, 133.1 lakṣaṇajño 'yam ityamuṣmai kanyāḥ kanyāvantaḥ pradarśayāṃbabhūvuḥ //
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 6, 139.1 seyamākṛtirna vyabhicarati śīlam //
DKCar, 2, 6, 140.1 āsajati ca me hṛdayamasyāmeva //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 146.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 6, 147.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 6, 148.1 tebhya imāndattvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīmubhe śarāve cāhara iti //
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
DKCar, 2, 6, 160.1 imaṃ ca dadhnā ca trijātakāvacūrṇitena surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ śeṣamannamabhojayat //
DKCar, 2, 6, 181.1 tāṃ ca durbhagāṃ tadāprabhṛtyeva neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parijanaśca paribabhūva //
DKCar, 2, 6, 181.1 tāṃ ca durbhagāṃ tadāprabhṛtyeva neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parijanaśca paribabhūva //
DKCar, 2, 6, 191.1 iyamasmi tvannideśavartinī //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 204.1 tvāmiyamanavastho niṣkaruṇaśceti ratnavatīnimittamatyarthaṃ nindati //
DKCar, 2, 6, 208.1 harṣābhyupetayā cānayā tathaiva sampāditam //
DKCar, 2, 6, 223.1 brūhi neyaṃ nidhipatidattakanyā kanakavatī //
DKCar, 2, 6, 224.1 valabhyām eva gṛhaguptaduhitā ratnavatī nāmeyaṃ dattā pitṛbhyāṃ mayā ca nyāyoḍhā //
DKCar, 2, 6, 225.1 na cetpratītha praṇidhiṃ prahiṇutāsyā bandhupārśvam iti //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 6, 238.1 sa tamabhipraśasyāśaṃsat satyamidam //
DKCar, 2, 6, 264.1 sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ kathamayamupalabdhastvayā iti tam abruvāṇaṃ nirbandhena papraccha //
DKCar, 2, 6, 268.1 so 'dyāpyanviṣṭo na dṛṣṭaḥ sa punarayaṃ dvitīya ityaparaṃ prāhiṇot //
DKCar, 2, 6, 269.1 anayā ca vārtayāmuṃ puraskṛtya sa vaṇik vaṇigjanasamājamājagāma //
DKCar, 2, 6, 276.1 so 'yamasyāgamaḥ //
DKCar, 2, 6, 276.1 so 'yamasyāgamaḥ //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 6, 282.1 tadidamuktam duṣkarasādhanaṃ prajñā iti //
DKCar, 2, 6, 283.1 idamākarṇya brahmarākṣaso mām apūpujat //
DKCar, 2, 6, 284.1 asminn eva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan //
DKCar, 2, 6, 285.1 ahaṃ tu kiṃ nvidam ity uccakṣur ālokayankamapi rākṣasaṃ kāṃcid aṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam //
DKCar, 2, 6, 296.1 so 'yaṃ mayā bhītayāvadhūtaprārthanaḥ sphurantīṃ māṃ nigṛhyābhyadhāvat //
DKCar, 2, 6, 304.1 athāhamasmai rājñe yathāvṛttamākhyāya tadapatyadvayaṃ pratyarpitavān //
DKCar, 2, 6, 309.1 śrutvā citreyaṃ daivagatiḥ //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 4.0 kriyetāsyāṇakanarendrasya kenacid anantaśaktinā siddhyantarāya iti kiṅkarasya kiṅkaryāścātikātaraṃ raṭitam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 7.0 ādiṣṭaścāyaṃ tenātinikṛṣṭāśayena gaccha kaliṅgarājasya kardanasya kanyāṃ kanakalekhāṃ kanyāgṛhādihānaya iti //
DKCar, 2, 7, 11.0 tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat ārya kadaryasyāsya kadarthanānna kadācin nidrāyāti netre //
DKCar, 2, 7, 14.0 yadeṣa narakākaḥ kāraṇānāṃ nārakiṇāṃ rasajñānāya nītaḥ śītetaradīdhitidehajasya nagaram tadatra dayānidheranantatejasaste 'yaṃ janaḥ kāṃcid ājñāṃ cikīrṣati //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 26.0 janaṃ cainaṃ saha nayānayā kanyayā kanyāgṛhaṃ hariṇanayanayā iti //
DKCar, 2, 7, 30.0 dattā ceyaṃ cittajena garīyasā sākṣīkṛtya rāgānalam //
DKCar, 2, 7, 31.0 tadanenāścaryaratnena nalinākṣasya te ratnaśailaśilātalasthiraṃ rāgataralenālaṃkriyatāṃ hṛdayam //
DKCar, 2, 7, 32.0 asyāścaritārthaṃ stanataṭaṃ gāḍhāliṅganaiḥ sadṛśatarasya sahacarasya ca iti //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 7, 39.0 tasyāṃ ca tādṛśīṃ daśāṃ gatāyāṃ janasyāsyānanyajena hanyeta śarīradhāraṇā //
DKCar, 2, 7, 42.0 tena ceyaṃ kathā kathitā yathā kila jayasiṃhenānekanikāradattasaṃgharṣaṇajighāṃsitaḥ sa kardanaḥ kanakalekhādarśanaidhitena rāgeṇārakṣyata //
DKCar, 2, 7, 49.0 asatyena nāsyāsyaṃ saṃsṛjyate //
DKCar, 2, 7, 54.0 na cāsyāhaṅkārakaṇikā iti //
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 63.0 acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat //
DKCar, 2, 7, 67.0 yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
DKCar, 2, 7, 85.0 kaṣṭā ceyaṃ niḥsaṅgatā yā nirāgasaṃ dāsajanaṃ tyājayati //
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 7, 104.0 tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya citramidaṃ mahāmunervṛttam //
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 26.0 yadi kaścitpaṭujātīyo nāsyai mṛgatṛṣṇikāyai hastagataṃ tyaktumicchet //
DKCar, 2, 8, 28.0 sa punarimānpratyāha ko 'sau mārgaḥ iti //
DKCar, 2, 8, 29.0 punarime bruvate nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti //
DKCar, 2, 8, 32.0 iyamidānīmācāryaviṣṇuguptena mauryārthe ṣaḍbhiḥ ślokasahasraiḥ saṃkṣiptā //
DKCar, 2, 8, 33.0 saiveyamadhītya samyaganuṣṭhīyamānā yathoktakarmakṣamā iti //
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
DKCar, 2, 8, 47.0 bhuktasya yāvad andhaḥ pariṇāmas tāvadasya viṣabhayaṃ na śāmyatyeva //
DKCar, 2, 8, 53.0 so 'syaitāvānsvairavihārakālo yasya tisrastripādottarā nāḍikāḥ //
DKCar, 2, 8, 55.0 aṣṭame 'sya senāpatisakhasya vikramacintākleśaḥ //
DKCar, 2, 8, 60.0 kathamivāsyājasracintāyāsavihvalamanaso varākasya nidrāsukhamupanamet //
DKCar, 2, 8, 69.0 brahmakalpā ime brāhmaṇāḥ //
DKCar, 2, 8, 70.0 kṛtamebhiḥ svastyayanaṃ kalyāṇataraṃ bhavati //
DKCar, 2, 8, 72.0 dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
DKCar, 2, 8, 87.0 kimidamaparyāptaṃ yadanyāyārjitāyāsaḥ kriyate //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
DKCar, 2, 8, 98.0 arucite 'rthe codayannarthīvākṣigato 'hamasya hāsyo jātaḥ //
DKCar, 2, 8, 99.0 spaṣṭamasya ceṣṭānāmāyathāpūrvyam //
DKCar, 2, 8, 105.0 avinīto 'pi na parityājyaḥ pitṛpitāmahānuyātair asmādṛśair ayamadhipatiḥ //
DKCar, 2, 8, 107.0 sarvathā nayajñasya vasantabhānoraśmakendrasya haste rājyamidaṃ patitam //
DKCar, 2, 8, 109.0 anartheṣu sulabhavyalīkeṣu kvacidutpanno 'pi dveṣaḥ sadvṛttam asmai na rocayet //
DKCar, 2, 8, 144.0 sarvasāmantebhyaścāśmakendraḥ prāgupetyāsya priyataro 'bhūt //
DKCar, 2, 8, 148.0 atiraktaśca bhuktavānimāṃ madhumattām //
DKCar, 2, 8, 153.0 te cāvaśyam asyāvinayam asahamānā asmanmatenaivopāvarteran //
DKCar, 2, 8, 154.0 ayaṃ ca vānavāsyaḥ priyaṃ me mitram //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 8, 166.0 nirbhartsitaśca tayā sutamiyamakhaṇḍacāritrā rājyārhaṃ cikīrṣati iti nairghṛṇyāttamenaṃ bālam ajighāṃsīt //
DKCar, 2, 8, 167.0 idaṃ tu jñātvā devyāhamājñaptaḥ tāta nālījaṅgha jīvatānenārbhakeṇa yatra kvacidavadhāya jīva //
DKCar, 2, 8, 167.0 idaṃ tu jñātvā devyāhamājñaptaḥ tāta nālījaṅgha jīvatānenārbhakeṇa yatra kvacidavadhāya jīva //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
DKCar, 2, 8, 172.0 svamevāsyātaḥ śaraṇamedhi viśaraṇasya rājasūnoḥ ityañjalimabadhnāt //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
DKCar, 2, 8, 191.0 punaranena vatsanābhanāmnā mahāviṣeṇa saṃnīya toyaṃ tatra mālāṃ majjayitvā tayā sa vakṣasi mukhe ca hantavyaḥ //
DKCar, 2, 8, 192.0 sa evāyamasiprahāraḥ pāpīyasastava bhavatu yadyasmi pativratā //
DKCar, 2, 8, 193.0 punaranenāgadena saṃgamite 'mbhasi tāṃ mālāṃ majjayitvā svaduhitre deyā //
DKCar, 2, 8, 195.0 punaḥ pracaṇḍavarmaṇe saṃdeśyam anāyakamidaṃ rājyam //
DKCar, 2, 8, 196.0 anenaiva saha bālikeyaṃ svīkartavyā iti //
DKCar, 2, 8, 196.0 anenaiva saha bālikeyaṃ svīkartavyā iti //
DKCar, 2, 8, 201.0 sa rājyamidamanupālya bālaṃ te pratiṣṭhāpayiṣyati //
DKCar, 2, 8, 203.0 sā ceyaṃ vatsā mañjuvādinī tasya dvijātidārakasya dāratvenaiva kalpitā iti //
DKCar, 2, 8, 205.0 sa sāṃpratamatiprītaḥ prayāto 'rthaścāyaṃ yathācintitamanuṣṭhito 'bhūt //
DKCar, 2, 8, 210.0 yo 'syāḥ pativratāyāḥ śāsanamativartate sa bhasmaiva bhavet iti //
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
DKCar, 2, 8, 213.0 mayoktam phalamasyādyaiva drakṣyasi iti //
DKCar, 2, 8, 214.0 yadyevaṃ bahu bhāgadheyamasyā vo dāsyāḥ //
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
DKCar, 2, 8, 227.0 api ca durghaṭakūṭakoṭighaṭanāpāṭavaprakaṭaśāṭhyaniṣṭhurāśmakaghaṭaghaṭṭanātmānaṃ māṃ manyadhvamasya rakṣitāram //
DKCar, 2, 8, 228.0 rakṣānirveśaścāsya svaseyaṃ subhrūrabhyanujñātā mahyamāryayā iti //
DKCar, 2, 8, 228.0 rakṣānirveśaścāsya svaseyaṃ subhrūrabhyanujñātā mahyamāryayā iti //
DKCar, 2, 8, 239.0 sa cāyamanekādhikaraṇatvādasahāyena durupajīvyaḥ //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 241.0 atha nālījaṅghaṃ rahasyaśikṣayam tāta āryam āryaketum ekānte brūhi ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ //
DKCar, 2, 8, 241.0 atha nālījaṅghaṃ rahasyaśikṣayam tāta āryam āryaketum ekānte brūhi ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ //
DKCar, 2, 8, 247.0 ityasmin eva saṃnipātino guṇāḥ ye 'nyatraikaikaśo 'pi durlabhāḥ //
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
DKCar, 2, 8, 256.0 ayaṃ ca rājasūnurbhavānyā putratvena parikalpitaḥ //
DKCar, 2, 8, 257.0 ahaṃ cāsya sāhāyye niyukta iti sarvatra kiṃvadantī saṃjātāsti //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 8, 283.0 ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu //
DKCar, 2, 8, 285.0 bhavantaṃ vinā kṣaṇamapyasmābhiriyaṃ rājyadhūrna nirvāhyā //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
DKCar, 2, 9, 28.0 atra sthitastvayaṃ bhagavadbhaktimupalapsyate //
Divyāvadāna
Divyāv, 1, 2.0 asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 1, 13.0 eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca //
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 35.0 na cāsyā amanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 1, 43.0 te kathayanti gṛhapate asya ratnasya koṭirmūlyamiti //
Divyāv, 1, 45.0 ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ śravaṇeṣu ca nakṣatreṣu //
Divyāv, 1, 82.0 iyamīdṛśamamaṅgalamabhidhatte //
Divyāv, 1, 124.0 tābhyāmeka āgatya kathayati ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 126.0 apara āgatya kathayati amba diṣṭyā vardhasva ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 162.0 tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām //
Divyāv, 1, 175.0 kuto 'ham yuṣmākaṃ pānīyaṃ dadāmīti te kathayanti śroṇa pretanagaramidam //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 208.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 209.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 211.0 bhūyo bhūyaḥ sa māṃ vicchandayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 212.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 225.0 kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 226.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 252.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 253.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 266.0 sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 267.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 1, 314.0 sā kathayati kiṃ nu pūyaśoṇitaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati //
Divyāv, 1, 319.0 te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 320.0 viramāsmādasaddharmāt //
Divyāv, 1, 335.0 dṛṣṭvā ca punaḥ śroṇaṃ koṭikarṇamidamavocat ehi śroṇa svāgataṃ te //
Divyāv, 1, 336.0 dṛṣṭaste śroṇa ayaṃ lokaḥ paraśca lokaḥ sa kathayati dṛṣṭo bhadanta mahākātyāyana //
Divyāv, 1, 342.0 viramāsmādasaddharmāt //
Divyāv, 1, 357.0 sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 358.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 1, 371.0 te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 372.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 1, 383.0 śroṇaḥ koṭikarṇaḥ saṃlakṣayati sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścinmama śraddhayā gacchatīti //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 416.0 asmāt parāntakeṣu janapadeṣvalpabhikṣukam //
Divyāv, 1, 432.0 athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca //
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 442.0 pañca praśnāṃśca pṛccha asmāt parāntakeṣu bhadanta janapadeṣu alpabhikṣukam //
Divyāv, 1, 445.0 asmākamaparāntakeṣu janapadeṣu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma gocarma chāgacarma //
Divyāv, 1, 446.0 tadanyeṣu janapadeṣu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ //
Divyāv, 1, 447.0 evamevāsmāt parāntakeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma pūrvavat //
Divyāv, 1, 447.0 evamevāsmāt parāntakeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma pūrvavat //
Divyāv, 1, 457.0 upasaṃkramya bhagavantamidamavocat prajñapto bhadanta tathāgatasya śroṇasya koṭikarṇasya vihāras tenopasaṃkrāntaḥ yāvadvihāraṃ praviśya niṣaṇṇaḥ //
Divyāv, 1, 462.0 athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti //
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 467.0 atha bhagavāñchroṇaṃ koṭikarṇamidamavocat akālaṃ te śroṇa praśnavyākaraṇāya //
Divyāv, 1, 471.0 ekāntasthito bhagavantamidamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 471.0 ekāntasthito bhagavantamidamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 504.0 na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñaptaṃ tau kathayataḥ prajñaptam //
Divyāv, 1, 505.0 ye pūrvanagaradvāre karapratyāyāste 'smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ //
Divyāv, 1, 509.0 tenāsmin stūpe caṭitasphuṭitakāni prādurbhūtāni //
Divyāv, 1, 512.0 amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti //
Divyāv, 1, 512.0 amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 1, 527.0 yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 1, 529.0 ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 1, 534.0 idamavocadbhagavān //
Divyāv, 2, 9.0 jñātaya ūcuḥ ayaṃ dārako bhavasya gṛhapateḥ putraḥ tasmādbhavatu bhavila iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 10.0 bhūyo 'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ //
Divyāv, 2, 12.0 punarapyasya putro jātaḥ //
Divyāv, 2, 25.0 atha kastasyopasthānaṃ karoti sā kathayati ahamasyopasthānaṃ karomi //
Divyāv, 2, 27.0 tena vyapadiṣṭam idaṃ tasya bhaiṣajyamiti //
Divyāv, 2, 30.0 yadahaṃ jīvitaḥ tadasyā dārikāyāḥ prabhāvāt //
Divyāv, 2, 31.0 tadasyāḥ pratyupakāraḥ kartavya iti //
Divyāv, 2, 77.0 bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati puṇyamaheśākhyo 'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti //
Divyāv, 2, 96.0 puṇyamaheśākhyo 'yaṃ sattvaḥ //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 186.0 mayā cāyaṃ bhāraka utkṣipto bhavati mama cedṛśī samavasthā //
Divyāv, 2, 216.0 sa kathayati deva idamasti //
Divyāv, 2, 217.0 kimasya mūlyam deva suvarṇalakṣāḥ //
Divyāv, 2, 236.0 pṛcchati bhavantaḥ kimidaṃ dravyamiti te kathayanti idaṃ cedaṃ ceti //
Divyāv, 2, 236.0 pṛcchati bhavantaḥ kimidaṃ dravyamiti te kathayanti idaṃ cedaṃ ceti //
Divyāv, 2, 236.0 pṛcchati bhavantaḥ kimidaṃ dravyamiti te kathayanti idaṃ cedaṃ ceti //
Divyāv, 2, 246.0 tairgatvā pṛṣṭāḥ kiṃ dravyam idaṃ cedaṃ ca //
Divyāv, 2, 246.0 tairgatvā pṛṣṭāḥ kiṃ dravyam idaṃ cedaṃ ca //
Divyāv, 2, 271.0 tadanenaikākinā gṛhītam //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 304.0 sa saṃlakṣayati kiṃ cāpyahaṃ dhanenānarthī tathāpyeṣām arthāyāvatarāmīti //
Divyāv, 2, 311.0 sa ādarajātaḥ pṛcchati bhavantaḥ ko 'yaṃ buddhanāmeti //
Divyāv, 2, 317.0 bhrātāsya bhavilaḥ saṃlakṣayati parikhinno 'yaṃ mahāsamudragamanena niveśo 'sya kartavya iti //
Divyāv, 2, 317.0 bhrātāsya bhavilaḥ saṃlakṣayati parikhinno 'yaṃ mahāsamudragamanena niveśo 'sya kartavya iti //
Divyāv, 2, 317.0 bhrātāsya bhavilaḥ saṃlakṣayati parikhinno 'yaṃ mahāsamudragamanena niveśo 'sya kartavya iti //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 336.0 sa kathayati kuto 'sya paṇyam upasthāyakadvitīyaḥ //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 374.0 anena tvaṃ pūrṇa mayā saṃkṣiptenāvavādena coditaḥ //
Divyāv, 2, 375.0 kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 385.0 bhadrakā bata śroṇāparāntakā manuṣyakāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māmasmāt pūtikalevarādalpakṛcchreṇa parimocayantīti //
Divyāv, 2, 386.0 sādhu sādhu pūrṇa śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum //
Divyāv, 2, 395.0 sa saṃlakṣayati amaṅgalo 'yaṃ muṇḍakaḥ śramaṇako mayā dṛṣṭa iti viditvā ā karṇād dhanuḥ pūrayitvā yenāyuṣmān pūrṇastena pradhāvitaḥ //
Divyāv, 2, 397.0 dṛṣṭvā cottarāsaṅgaṃ vivartya kathayati bhadramukha asya duṣpūrasyārthe praviśāmi atra prahareti //
Divyāv, 2, 399.2 dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ iti //
Divyāv, 2, 400.0 sa saṃlakṣayati ayaṃ pravrajita īdṛśena kṣāntisaurabhyena samanvāgataḥ //
Divyāv, 2, 401.0 kimasya praharāmīti matvā abhiprasannaḥ //
Divyāv, 2, 402.0 tato 'syāyuṣmatā pūrṇena dharmo deśitaḥ śaraṇagamanaśikṣāpadeśeṣu ca pratiṣṭhāpitaḥ //
Divyāv, 2, 423.0 karṇadhāraḥ kathayati bhavantaḥ yattat śrūyate gośīrṣacandanavanamiti idaṃ tat //
Divyāv, 2, 430.0 upasaṃkramya maheśvaram yakṣamidamavocat yat khalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti //
Divyāv, 2, 433.0 karṇadhāreṇārocitam śṛṇvantu bhavanto jāmbudvīpakā vaṇijaḥ yattat śrūyate mahākālikāvātabhayamiti idaṃ tat //
Divyāv, 2, 449.0 upasaṃkramya āyuṣmantaṃ pūrṇamidamavocat ārya bhrātā te kṛcchrasaṃkaṭasambādhaprāptaḥ samanvāhareti //
Divyāv, 2, 457.0 maheśvaro yakṣaḥ kathayati ārya idaṃ gośīrṣacandanavanaṃ rājñaścakravartino 'rthāya dhāryate //
Divyāv, 2, 463.0 tvameṣāṃ vaṇijāṃ ratnasaṃvibhāgaṃ kuru //
Divyāv, 2, 464.0 ahamanena gośīrṣacandanena bhagavato 'rthāya candanamālaṃ prāsādaṃ kārayāmīti //
Divyāv, 2, 525.0 yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati //
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 549.0 tata utthāyāsanāt yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan aho bata bhagavānasmākaṃ kiṃcidatra prayacchet yatra vayaṃ kārāṃ kariṣyāmaḥ //
Divyāv, 2, 553.0 bhagavāṃścoktaḥ bhagavan ahamasmin stūpe kārāṃ kurvantī tiṣṭhāmīti //
Divyāv, 2, 570.0 tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 575.0 tairyujyamānairghaṭamānair vyāyacchamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabhivādyāśca saṃvṛttāḥ //
Divyāv, 2, 576.0 yasteṣām ṛṣiravavādakaḥ sa kathayati bhagavan mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ //
Divyāv, 2, 581.0 sahadarśanāccānena bhagavato 'ntike cittamabhiprasāditam //
Divyāv, 2, 588.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 2, 611.0 bhagavān saṃlakṣayati imau kṛṣṇagautamau nāgarājau yadi sūrpārakaṃ nagaramāgamiṣyataḥ agocarīkariṣyataḥ //
Divyāv, 2, 615.0 asmiṃstvarthe bhagavānupādhau vartate //
Divyāv, 2, 622.0 bhagavān saṃlakṣayati yadi ekasyaiva pānīyaṃ pāsyāmi eṣāṃ bhaviṣyati anyathātvam //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 2, 644.0 tato janakāyaḥ kathayati bhadanto 'yaṃ pravrajito vṛddhaḥ //
Divyāv, 2, 645.0 iyaṃ ca kanyā //
Divyāv, 2, 646.0 kathamasya mātā bhavatīti āyuṣmān maudgalyāyanaḥ kathayati bhavantaḥ mama ime skandhā anayā saṃvṛddhāḥ //
Divyāv, 2, 646.0 kathamasya mātā bhavatīti āyuṣmān maudgalyāyanaḥ kathayati bhavantaḥ mama ime skandhā anayā saṃvṛddhāḥ //
Divyāv, 2, 646.0 kathamasya mātā bhavatīti āyuṣmān maudgalyāyanaḥ kathayati bhavantaḥ mama ime skandhā anayā saṃvṛddhāḥ //
Divyāv, 2, 647.0 tena mameyaṃ māteti //
Divyāv, 2, 668.0 maudgalyāyanastato vismayāvarjitamatiḥ kathayati kiṃ nāmeyaṃ bhagavann ṛddhir manojavā maudgalyāyana //
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 2, 678.0 tasyāyaṃ śāsane pravrajitaḥ //
Divyāv, 2, 687.0 sa saṃlakṣayati paryavasthito 'yam //
Divyāv, 2, 690.0 yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti //
Divyāv, 2, 704.0 idamavocadbhagavān //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 27.0 kutrānena paryupāsitam //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 95.0 tatrānena paryupāsitapūrvaḥ //
Divyāv, 3, 98.0 tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti //
Divyāv, 3, 100.0 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 3, 101.0 sa imāmeva samudraparyantāṃ pṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati //
Divyāv, 3, 120.0 yadapyasya strīratnaṃ viśākhā nāma sāpi aśītistrīsahasraparivārā maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 3, 124.0 śākyamuneḥ parinirvṛtasyānena śāsanasaṃgītiḥ kṛtā iti //
Divyāv, 3, 152.0 rāṣṭrāpamardanamasya kariṣyāma iti //
Divyāv, 3, 163.0 dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ //
Divyāv, 3, 167.0 tasyāyamanubhāva iti //
Divyāv, 3, 171.0 puṇyamaheśākhyastvam yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksambuddho 'yam //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 204.0 ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve cakravartinaḥ pādayor nipatanti tathāgatasya mahārāja arhataḥ samyaksambuddhasya //
Divyāv, 3, 205.0 atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 3, 215.0 idamavocadbhagavān //
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Divyāv, 4, 6.0 yadi mamāntikātsaktukabhikṣāṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 4, 7.0 tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam ākīryatāmasmin pātra iti //
Divyāv, 4, 21.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 4, 45.0 asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 55.0 yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ sa tāvacchrūyatām //
Divyāv, 4, 56.0 asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṃ nyagrodhikā tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni //
Divyāv, 4, 56.0 asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṃ nyagrodhikā tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni //
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā vā //
Divyāv, 4, 67.0 kālena ca kālaṃ devo vṛṣyate tenāyaṃ mahānyagrodhavṛkṣo 'bhinirvṛttaḥ //
Divyāv, 4, 68.0 atha bhagavānasminnutpanne gāthāṃ bhāṣate //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 4, 80.0 idamavocadbhagavān //
Divyāv, 5, 17.0 asau anena kuśalamūlena viṃśatikalpaṃ vinipātaṃ na gamiṣyati //
Divyāv, 5, 19.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti //
Divyāv, 5, 20.0 bhagavānāha na bhikṣava etarhi yathā atīte 'dhvani anenāhamekayā gāthayā stutaḥ mayā ca pañcasu grāmavareṣu pratiṣṭhāpitaḥ //
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Divyāv, 5, 29.0 tasyaitadabhavat ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca //
Divyāv, 5, 38.0 tadāpyahamanenaikayā gāthayā stutaḥ mayā cāyaṃ pañcagrāmavareṣu pratiṣṭhāpitaḥ //
Divyāv, 5, 38.0 tadāpyahamanenaikayā gāthayā stutaḥ mayā cāyaṃ pañcagrāmavareṣu pratiṣṭhāpitaḥ //
Divyāv, 5, 39.0 etarhi anenaikagāthayā stutaḥ mayāpi cāyaṃ pratyekabodhau vyākṛta iti //
Divyāv, 5, 39.0 etarhi anenaikagāthayā stutaḥ mayāpi cāyaṃ pratyekabodhau vyākṛta iti //
Divyāv, 5, 40.0 idamavocadbhagavān //
Divyāv, 6, 9.0 dṛṣṭvā ca punarasyaitadabhavat kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ noccatara iti //
Divyāv, 6, 16.0 indro brāhmaṇaḥ saṃlakṣayati etadasyāścaryaṃ na kadācinmayā śrutam gacchāmi paśyāmīti //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 46.0 tatkasya hetoḥ asminnānanda pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhati //
Divyāv, 6, 47.0 athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat niṣīdatu bhagavān prajñapta evāsane //
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Divyāv, 6, 66.0 evaṃ ca cetasā cittamabhisaṃskṛtam asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti //
Divyāv, 6, 68.1 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 72.1 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 75.0 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti //
Divyāv, 6, 79.1 śataṃ sahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 82.1 śataṃ sahasrāṇi suvarṇakoṭyo jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 86.1 śataṃ sahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 95.0 atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat yadi bhagavānanujānīyāt atra mahaṃ prajñāpayeyam //
Divyāv, 6, 99.0 idamavocadbhagavān //
Divyāv, 7, 9.0 anāthapiṇḍado gṛhapatir utthāyāsanād ekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti //
Divyāv, 7, 36.0 sā saṃlakṣayati nūnaṃ mayā evaṃvidhe dakṣiṇīye kārā kṛtā yena me iyamevaṃrūpā samavasthā //
Divyāv, 7, 37.0 yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 7, 38.0 tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam dīyatāmasmin pātra iti //
Divyāv, 7, 45.0 sā saṃlakṣayati kiṃcāpi āryeṇa mama cittānurakṣayā paribhuktam nānenāhāreṇāhārakṛtyaṃ kariṣyati iti //
Divyāv, 7, 46.0 athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat bhagini prāmodyamutpādayasi ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 64.0 pārśve cāsyā divyā sudhā sajjīkṛtā tiṣṭhati //
Divyāv, 7, 66.0 duḥkhitako 'yamiti kṛtvā dvāre sthitena pātraṃ prasāditam //
Divyāv, 7, 69.1 divyaṃ cāsya sudhābhaktam ayaṃ ca gṛhavistaraḥ /
Divyāv, 7, 69.1 divyaṃ cāsya sudhābhaktam ayaṃ ca gṛhavistaraḥ /
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 77.2 kṛtapuṇyāni modante asmiṃlloke paratra ca //
Divyāv, 7, 90.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 113.0 tataḥ kroḍamallakaḥ kathayati yadyasya rājñaḥ prabhūtamannam svāpateyamasti santyanye 'pi asmadvidhā duḥkhitakā ākāṅkṣante //
Divyāv, 7, 114.0 kimarthaṃ na dīyate kimanenāparibhogaṃ choritena iti //
Divyāv, 7, 119.0 athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā //
Divyāv, 7, 122.0 ayaṃ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ varṇayet bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti //
Divyāv, 7, 136.0 so 'sya putro duḥkhito jātaḥ //
Divyāv, 7, 138.0 tena tasya dārakasya mātā abhihitā ayaṃ tava putraḥ kṣetraṃ rakṣatu ahamasya sukhaṃ bhuktena yogodvahanaṃ kariṣyāmi //
Divyāv, 7, 138.0 tena tasya dārakasya mātā abhihitā ayaṃ tava putraḥ kṣetraṃ rakṣatu ahamasya sukhaṃ bhuktena yogodvahanaṃ kariṣyāmi //
Divyāv, 7, 161.0 yadyayaṃ mamāntikād alavaṇikāṃ kulmāṣapiṇḍikāṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 7, 161.0 yadyayaṃ mamāntikād alavaṇikāṃ kulmāṣapiṇḍikāṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 7, 162.0 tato 'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān bhadramukha sacette parityaktam dīyatāmasmin pātra iti //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 166.0 so 'sya tamahaṃ saṃdhāya kathayāmi //
Divyāv, 7, 175.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 7, 189.0 yathā cāsya śāriputramaudgalyāyanāgrayugaṃ bhadrayugamānando bhikṣurupasthāyakaḥ śuddhodanaḥ pitā mātā mahāmāyā rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 7, 190.0 yathāyaṃ bhagavān dhātuvibhāgaṃ kṛtvā parinirvāsyati evamahamapi dhātuvibhāgaṃ kṛtvā parinirvāpayeyamiti //
Divyāv, 7, 204.0 tathā hi ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvalitaḥ //
Divyāv, 7, 208.0 idamavocadbhagavān //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 31.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 8, 41.0 anenopakrameṇa jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 47.0 asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 63.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 68.0 yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti //
Divyāv, 8, 71.1 yathā hi mātā priyamekaputrakaṃ hyavekṣate rakṣati cāsya jīvitam /
Divyāv, 8, 71.2 tathaiva vaineyajanaṃ tathāgato hyavekṣate rakṣati cāsya saṃtatim //
Divyāv, 8, 76.0 upasaṃkramya bhagavataḥ pādayor nipatya bhagavantamidamavocan adhivāsayatu asmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 92.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam //
Divyāv, 8, 93.0 bhagavānāha na bhikṣava etarhi yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ na ca śakitāḥ saṃtarpayitum //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 8, 115.0 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 8, 131.0 tena sārthavāhabhūtena iyamevaṃrūpā mahāpratijñā kṛtā sarvasattvā mayā dhanena saṃtarpayitavyāḥ //
Divyāv, 8, 145.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 147.0 ahameṣāmarthe mūlyaṃ dāsyāmīti //
Divyāv, 8, 158.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 160.0 supriyo mahāsārthavāhaḥ saṃlakṣayati ime caurā labdhaṃ labdhamarthajātasaṃnicayaṃ kurvanti //
Divyāv, 8, 162.0 so 'hamimaṃ caurasahasraṃ na śaknomi dhanena saṃtarpayitum //
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Divyāv, 8, 168.0 yadi mahāsārthavāho badaradvīpayātrāṃ sādhayet evamimāṃ mahatīṃ pratijñāṃ pratinistareta //
Divyāv, 8, 169.0 iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā prāgeva manuṣyabhūtasya //
Divyāv, 8, 185.0 sacedetaṃ vidhimanutiṣṭhate nāsya saṃmoho bhavati svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam //
Divyāv, 8, 205.0 gambhīro 'yaṃ gambhīrāvabhāsaḥ //
Divyāv, 8, 207.0 sacet svapiti vivṛtānyasya netrāṇi bhavanti tadyathā acirodito bhāskaraḥ //
Divyāv, 8, 208.0 audārikāścāsya āśvāsapraśvāsā gurugurukāḥ pravartante yathā meghasya garjato 'śanyāṃ ca sphūrjatyāṃ śabdaḥ //
Divyāv, 8, 209.0 yadā jāgarti nimīlitānyasya bhavanti netrāṇi //
Divyāv, 8, 222.0 netre añjayitvā śirasi baddhvā samālabhya anena vidhinā jānatānuṣṭhitena nīlodaḥ parvato 'bhiroḍhavyaḥ //
Divyāv, 8, 224.0 na cāsya guhyakāḥ śarīre prahariṣyanti //
Divyāv, 8, 232.0 yadā svapiti tadā asya yojanaṃ sāmantakena lālāsya spharitvā tiṣṭhati yadā jāgarti alpāsya lālā bhavati //
Divyāv, 8, 232.0 yadā svapiti tadā asya yojanaṃ sāmantakena lālāsya spharitvā tiṣṭhati yadā jāgarti alpāsya lālā bhavati //
Divyāv, 8, 232.0 yadā svapiti tadā asya yojanaṃ sāmantakena lālāsya spharitvā tiṣṭhati yadā jāgarti alpāsya lālā bhavati //
Divyāv, 8, 256.0 asya na kiṃcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam //
Divyāv, 8, 262.0 na cāsya kiṃcinnistaraṇam //
Divyāv, 8, 298.0 evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñāṃ nistariṣyasi //
Divyāv, 8, 299.0 iyaṃ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā prāgeva manuṣyabhūtānām //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 302.0 yadi tāvat sādhitā duṣkarakārikā iyaṃ devatā //
Divyāv, 8, 312.0 udyāne sthitvā anyatamaṃ puruṣamāmantrayate kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ parivasati sa evamāha asti bhoḥ puruṣa //
Divyāv, 8, 324.0 saṃjñā anena pratilabdhā //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 337.0 upasaṃkramya maghaṃ sārthavāhamidamavocat deva samudānīto maṅgalapotaḥ saṃvaraṃ cāropitam yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate //
Divyāv, 8, 341.0 api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni //
Divyāv, 8, 345.0 api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 347.0 idaṃ badaradvīpamahāpattanasya prathamanimittam //
Divyāv, 8, 354.0 idaṃ badaradvīpamahāpattanasya dvitīyaṃ nimittam //
Divyāv, 8, 363.0 idaṃ badaradvīpamahāpattanasya daśamaṃ nimittam //
Divyāv, 8, 367.0 tena caivamabhihitam maraṇāntikāccāsya vedanāḥ prādurbhūtāḥ //
Divyāv, 8, 379.0 niḥsaraṇaṃ paryeṣamāṇo na labhate na cāsya kaścinniḥsaraṇavyapadeṣṭā //
Divyāv, 8, 382.0 sa saṃlakṣayati ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate yannvahamasya sāhāyyaṃ kalpayeyam //
Divyāv, 8, 382.0 sa saṃlakṣayati ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate yannvahamasya sāhāyyaṃ kalpayeyam //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 387.0 na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo 'horātramavasthitaḥ //
Divyāv, 8, 394.0 tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati amanuṣyāścāvatāraṃ na lapsyante balaṃ ca vīryaṃ ca saṃjanayati ālokaṃ ca karoti //
Divyāv, 8, 401.0 atikrāntasya cāsya prabhāsvarā auṣadhyantarhitā //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 423.0 yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ tatastvayā nipuṇaṃ praṣṭavyāḥ asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 445.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 448.0 ayamasya ratnasyānubhāvaḥ //
Divyāv, 8, 448.0 ayamasya ratnasyānubhāvaḥ //
Divyāv, 8, 458.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko'nubhāva iti kinnarakanyāḥ kathayanti pūrvavat //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 479.0 sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣā asya ratnasyānubhāvādākāśādavatariṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 525.0 srutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan parikṣīṇadhanāḥ sma iti //
Divyāv, 8, 555.0 idamavocadbhagavān //
Divyāv, 9, 21.0 bhagavān saṃlakṣayati ayaṃ meṇḍhako gṛhapatiḥ saparivāro bhadraṃkare nagare prativasati //
Divyāv, 9, 38.0 te kathayanti kimidam avalokitā gamiṣyāmaḥ //
Divyāv, 9, 75.0 sā saṃlakṣayati ayaṃ bhagavāñ śākyakulanandanaḥ śākyakulādrājyamapahāya pravrajitaḥ //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Divyāv, 9, 103.2 so 'niścareṇa hṛdayena suniścitena kṣipraṃ prayātu dhanamasya mayā pradeyam /
Divyāv, 9, 121.0 idamavocadbhagavān //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 10, 8.1 tatra cañcu ucyate samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti mṛtānām anena te bījakāyaṃ kariṣyantīti //
Divyāv, 10, 9.1 idaṃ samudgakaṃ baddhvā cañcu ucyate //
Divyāv, 10, 12.0 idaṃ śvetāsthi durbhikṣamityucyate //
Divyāv, 10, 14.1 iyaṃ śalākāsambaddhatvācchalākāvṛttirityucyate //
Divyāv, 10, 28.1 so 'sya patnyā sthālyāṃ prakṣipya sādhitaḥ //
Divyāv, 10, 35.1 dṛṣṭvā ca punaḥ saṃlakṣayati etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti //
Divyāv, 10, 36.1 tena bhāryā abhihitā bhadre yo mama pratyaṃśastamahamasmai pravrajitāyānuprayacchāmīti //
Divyāv, 10, 38.1 sā kathayati āryaputra ahamapi pratyaṃśamasmai prayacchāmi //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 50.1 dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 57.1 tasyaitadabhavat kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni //
Divyāv, 10, 74.1 kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Divyāv, 10, 76.1 ahaṃ caibhiḥ pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 10, 80.1 idamavocadbhagavān //
Divyāv, 11, 3.1 tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti //
Divyāv, 11, 11.1 sahadarśanaiścāsya bhagavato 'ntike cittamabhiprasannam //
Divyāv, 11, 12.1 prasannacittaśca saṃlakṣayati prāsādiko 'yaṃ sattvaviśeṣaḥ //
Divyāv, 11, 17.1 sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ //
Divyāv, 11, 18.1 tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam //
Divyāv, 11, 18.1 tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam //
Divyāv, 11, 27.1 atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam //
Divyāv, 11, 27.1 atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam //
Divyāv, 11, 39.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //
Divyāv, 11, 39.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //
Divyāv, 11, 44.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 11, 68.1 dṛṣṭaste ānanda ayaṃ govṛṣaḥ dṛṣṭo bhadanta //
Divyāv, 11, 81.1 tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati //
Divyāv, 11, 83.1 tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti //
Divyāv, 11, 85.1 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 11, 86.1 imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 96.1 yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati //
Divyāv, 11, 97.1 yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti //
Divyāv, 11, 104.1 tatra yo 'sau caurasteṣāṃ samādāpakaḥ sa evāyaṃ govṛṣaḥ //
Divyāv, 11, 112.1 idamavocadbhagavān //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 42.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan yatkhalu deva jānīyā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 57.1 atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu //
Divyāv, 12, 64.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti //
Divyāv, 12, 85.1 te śrāvastīṃ gatvā rājānaṃ prasenajitkauśalamidamavocan yatkhalu deva jānīthā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 95.1 evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi //
Divyāv, 12, 100.1 upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 12, 104.1 ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante //
Divyāv, 12, 104.1 ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 111.1 dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 119.1 atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam //
Divyāv, 12, 123.1 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam //
Divyāv, 12, 125.1 atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati //
Divyāv, 12, 162.1 eko 'yaṃ samayaḥ //
Divyāv, 12, 190.1 imāmavasthāṃ mama lokanātho na vetti saṃbādhagatasya kasmāt /
Divyāv, 12, 195.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ syāt //
Divyāv, 12, 200.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ bhavatu //
Divyāv, 12, 205.1 yatrāsya śarīraṃ gaṇḍagaṇḍaṃ kṛtaṃ tasya gaṇḍaka ārāmika iti saṃjñā saṃvṛttā //
Divyāv, 12, 222.1 niṣadya rājānaṃ prasenajitaṃ kauśalamidamavocan yatkhalu deva jānīyā ete vayamāgatāḥ //
Divyāv, 12, 227.1 evaṃ ca vada rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 232.1 rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 12, 233.1 evamukte bhagavānuttaraṃ māṇavamidamavocat māṇava eṣo 'hamadyāgacchāmi //
Divyāv, 12, 236.1 dṛṣṭvā ca punastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 243.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 254.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 259.1 ayaṃ trisāhasramahāsāhasro lokadhāturiyaṃ mahāpṛthivī ṣaḍvikāraṃ kampati prakampati samprakampati //
Divyāv, 12, 259.1 ayaṃ trisāhasramahāsāhasro lokadhāturiyaṃ mahāpṛthivī ṣaḍvikāraṃ kampati prakampati samprakampati //
Divyāv, 12, 268.1 imau sūryacandramasau bhāsatastapato virocataḥ //
Divyāv, 12, 282.1 ekāntasthitāste ṛṣayo bhagavantamidamavocan labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam //
Divyāv, 12, 291.1 atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 296.1 na tvaṃ gṛhapate ebhir ṛddhyā āhūtaḥ api tvahaṃ tīrthyaiḥ ṛddhyā āhūtaḥ //
Divyāv, 12, 303.1 athāyuṣmān mahāmaudgalyāyana utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 310.1 ahameṣāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi hitāya prāṇinām //
Divyāv, 12, 327.1 niṣadya bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat iyaṃ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā ṛddhiḥ //
Divyāv, 12, 327.1 niṣadya bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat iyaṃ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā ṛddhiḥ //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 346.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 12, 353.2 saṃbuddhāvabhāsite tu loke na tārkiko bhāsate na cāsya śrāvakaḥ //
Divyāv, 12, 354.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 357.1 dvirapi prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 12, 388.3 śramaṇādhama hīnāsatpuruṣa tvamimāṃ nanu paśyasi puṣkariṇīm //
Divyāv, 12, 395.3 lokasya paśyato yo 'yaṃ grāme carati nagnakaḥ //
Divyāv, 12, 396.1 yasyāyamīdṛśo dharmaḥ purastāllambate daśā /
Divyāv, 12, 417.1 idamavocadbhagavān //
Divyāv, 13, 8.1 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 13, 20.1 śrutvā ca punarasyaitadabhavat ahamapi tāvat tāṃ putrasyārthāya prārthayāmi //
Divyāv, 13, 27.1 naimittikā vicāryaikamatenāhur gṛhapate ya eṣa tava patnyāḥ kukṣimavakrāntaḥ asyaiṣa prabhāvaḥ //
Divyāv, 13, 28.1 tadasya parityāgaḥ kriyatām //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 38.1 sa saṃlakṣayati yathāyaṃ tvaritatvaritamāgacchati nūnaṃ mahānanarthaḥ prādurbhūtaḥ //
Divyāv, 13, 40.1 sa kathayati bhoḥ puruṣa yadyapi me putro 'narthaśatānyutpādya jātaḥ tathāpi svāgatamasyeti //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 52.1 sāpyasya patnī kālagatā //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 62.1 tajjijñāsayāmi tāvat kasyāpuṇyenāyamupaplavaḥ kiṃ svāgatasya āhosvinmameti //
Divyāv, 13, 87.1 apare kathayanti nāyaṃ svāgatāḥ kiṃtu durāgataḥ imamāgamyāsmākaṃ kaliḥ prādurbhūta iti //
Divyāv, 13, 87.1 apare kathayanti nāyaṃ svāgatāḥ kiṃtu durāgataḥ imamāgamyāsmākaṃ kaliḥ prādurbhūta iti //
Divyāv, 13, 103.1 tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 116.1 tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi //
Divyāv, 13, 158.1 kīdṛśena paṇyeneti sā kathayati kuto 'sya paṇyam daṇḍamasya haste mallakaśceti //
Divyāv, 13, 158.1 kīdṛśena paṇyeneti sā kathayati kuto 'sya paṇyam daṇḍamasya haste mallakaśceti //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 181.1 tato 'sya bhaginī saṃlakṣayati aticirayatyasau //
Divyāv, 13, 203.1 te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 211.1 kathayanti bhoḥ puruṣa asmākameva nāmnā ayaṃ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 217.1 tatastaiḥ kolāhalaśabdaḥ kṛtaḥ ayaṃ bhavantaḥ sa durāgato nilīnastiṣṭhatīti //
Divyāv, 13, 226.1 tṛpyata sarvabhavopapattyupakaraṇebhyaḥ yatra nāma caramabhavikasya sattvasyeyamavasthā //
Divyāv, 13, 248.1 sa saṃlakṣayati ko 'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti //
Divyāv, 13, 255.2 bhraṣṭaḥ svāgataśabdo 'yaṃ kutaḥ punarihāgataḥ /
Divyāv, 13, 259.1 upasaṃkramya bhagavantamidamavocat ayaṃ bhadanta svāgata iti //
Divyāv, 13, 259.1 upasaṃkramya bhagavantamidamavocat ayaṃ bhadanta svāgata iti //
Divyāv, 13, 260.1 sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ uktaśca putra imaṃ pātraśeṣaṃ paribhuṅkṣveti //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 280.1 sa saṃlakṣayati āgato 'yaṃ durāgataḥ //
Divyāv, 13, 294.1 cakṣurbhyāṃ karmāpanayo 'sya kartavya iti //
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 13, 315.1 tadguṇodbhāvanamasya kartavyam kutra kartavyam yatraiva patitaḥ //
Divyāv, 13, 328.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 338.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ //
Divyāv, 13, 339.1 ayaṃ bhadanta aśvatīrthiko nāgo 'smākamavairāṇāṃ vairī asapatnānāṃ sapatno 'drugdhānāṃ drugdhaḥ //
Divyāv, 13, 358.1 upasaṃkramyāyuṣmantaṃ svāgatamidamavocat āyuṣman svāgata bhagavānevamāha duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 365.1 dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi //
Divyāv, 13, 365.1 dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi //
Divyāv, 13, 372.1 sa saṃlakṣayati ayaṃ mayā śramaṇa āgacchannadhyupekṣitaḥ bhuñjāno 'pyupekṣitaḥ anena mama bhavane ucchiṣṭodakaṃ choritam //
Divyāv, 13, 372.1 sa saṃlakṣayati ayaṃ mayā śramaṇa āgacchannadhyupekṣitaḥ bhuñjāno 'pyupekṣitaḥ anena mama bhavane ucchiṣṭodakaṃ choritam //
Divyāv, 13, 376.1 tānyasya divyānyutpalapadmakumudapuṇḍarīkamandārakāṇi puṣpāṇi bhūtvā kāye nipatanti //
Divyāv, 13, 395.1 upasaṃkramya āyuṣmantaṃ svāgatamidamavocat alaṃ bhadanta svāgata //
Divyāv, 13, 402.1 ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat ayaṃ so 'śvatīrthiko nāga iti //
Divyāv, 13, 402.1 ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat ayaṃ so 'śvatīrthiko nāga iti //
Divyāv, 13, 411.1 ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 427.1 sa brāhmaṇa āyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryasvāgataḥ śvo 'ntargṛhe bhakteneti //
Divyāv, 13, 441.1 anāthapiṇḍado gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 446.1 upasaṃkramyāyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryaḥ śvo 'ntargṛhe bhakteneti //
Divyāv, 13, 455.1 sa brāhmaṇaḥ saṃlakṣayati āryeṇa svāgatena praṇīta āhāraḥ paribhuktaḥ no jarayiṣyati pānakamasmai prayacchāmi //
Divyāv, 13, 456.1 iti viditvā āyuṣmantaṃ svāgatamidamavocat ārya praṇītaste āhāraḥ paribhuktaḥ //
Divyāv, 13, 472.1 atha bhagavāṃstān ṛddhyabhisaṃskārān pratiprasrabhya bhikṣūnāmantrayate sma ayaṃ sa bhikṣavaḥ svāgato bhikṣuryenāśvatīrthiko nāgastāvaccaṇḍo vinītaḥ //
Divyāv, 13, 474.1 bhikṣavaḥ ime cānye cādīnavā madyapāne //
Divyāv, 13, 476.1 atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat svāgata kimidam asamanvāhāro bhagavan asamanvāhāraḥ sugata //
Divyāv, 13, 476.1 atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat svāgata kimidam asamanvāhāro bhagavan asamanvāhāraḥ sugata //
Divyāv, 13, 492.1 sa saṃlakṣayati hato 'yaṃ tapasvī gṛhapatirupahataśca //
Divyāv, 13, 493.1 abhyuddhāro 'sya kartavyaḥ //
Divyāv, 13, 498.1 tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ mā asya karmaṇo bhāgī syām //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 13, 501.1 yadanena pratyekabuddhe kārāḥ kṛtāḥ tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 13, 505.1 ahamanena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 13, 508.1 tatrānena yāvadāyurbrahmacaryaṃ cāritam na ca kaścidguṇagaṇo 'dhigataḥ //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 29.1 atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṣate /
Divyāv, 14, 37.1 idamavocadbhagavān //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 15, 15.0 tatropālinn imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 15, 17.0 idamavocadbhagavān //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 9.0 dṛṣṭvā antarjanamāmantrayata eṣa bhadantaḥ sthaviraḥ śāriputra āgacchati āsanamasya prajñāpayateti //
Divyāv, 16, 10.0 evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayata eṣo 'smākamācāryānanda āgacchati āsanamasya prajñāpayateti //
Divyāv, 16, 13.0 dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ //
Divyāv, 16, 21.0 dṛṣṭvā ca punarbhagavantamidamavocat nāhetupratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 16, 37.0 idamavocadbhagavān //
Divyāv, 17, 22.1 upasaṃkramya bhagavantamidamavocat parinirvātu bhagavān //
Divyāv, 17, 24.1 kasmāt tvaṃ pāpīyann evaṃ vadasi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya eko 'yaṃ bhadanta samayo bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle 'cirābhisaṃbuddhaḥ //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 56.1 katame 'ṣṭau iyamānanda mahāpṛthivī apsu pratiṣṭhitā āpo vāyau pratiṣṭhitāḥ vāyurākāśe pratiṣṭhitaḥ //
Divyāv, 17, 58.1 ayamānanda prathamo hetuḥ prathamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 64.1 ayaṃ dvitīyo heturdvitīyaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 69.1 ayamānanda tṛtīyo hetustṛtīyaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 71.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 73.1 ayamānanda caturtho hetuścaturthaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 74.1 punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 75.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 77.1 ayamānanda pañcamo hetuḥ pañcamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 79.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 81.1 ayamānanda ṣaṣṭho hetuḥ ṣaṣṭhaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 83.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 85.1 ayamānanda saptamo hetuḥ saptamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 89.1 ayamānanda aṣṭamo heturaṣṭamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 90.1 athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti //
Divyāv, 17, 104.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 116.1 athāyuṣmānānando bhagavantamidamavocat nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena nāgāvalokitamavalokayanti //
Divyāv, 17, 119.1 idamānanda tathāgatasyāpaścimaṃ vaiśālīdarśanam //
Divyāv, 17, 123.1 idamapaścimakaṃ nātha vaiśālyāstava darśanam /
Divyāv, 17, 125.1 yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam tadā anekābhirvaiśālīvananivāsinībhir devatairaśrupātaḥ kṛtaḥ //
Divyāv, 17, 137.1 sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat paśya bhadanta yāvat tvam //
Divyāv, 17, 189.1 pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 205.1 tataste saṃlakṣayanti eṣo 'yaṃ caturdvīpeśvaraḥ //
Divyāv, 17, 210.1 cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā //
Divyāv, 17, 327.1 te kathayanti ayamasau bhavantaḥ kalirājā āgacchati //
Divyāv, 17, 333.1 gacchatha brāhmaṇyako 'yaṃ naitat sarvatra sidhyati /
Divyāv, 17, 335.1 paścād rājñā abhihitaṃ kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti pariṇāyakaratnenoktaṃ jaṭā ṛṣīṇāṃ sarveṣṭāḥ //
Divyāv, 17, 370.1 puṇyamaheśākhyo 'yaṃ sattvaḥ //
Divyāv, 17, 371.1 nāsya śakyaṃ viroddhumiti //
Divyāv, 17, 373.1 trāyastriṃśā devāḥ saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvaḥ //
Divyāv, 17, 374.1 nāsya viroddhavyam //
Divyāv, 17, 375.1 argheṇāsya pratyudgacchāmaḥ //
Divyāv, 17, 445.1 dharmatā ca punareṣāṃ devāsurāṇām yudhyatāṃ rathā vaihāyasena tiṣṭhanti //
Divyāv, 17, 449.1 paścāt te saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati //
Divyāv, 17, 454.1 aho batāhaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 493.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Divyāv, 17, 494.2 praṇidhiśca me tatra kṛtā udārā ākāṅkṣatā vā idamagrabodhim //
Divyāv, 17, 507.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Divyāv, 17, 515.1 idamavocadbhagavān //
Divyāv, 18, 7.1 yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 23.1 sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati santyasmin ratnadvīpe kācamaṇayo ratnasadṛśās te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ //
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //
Divyāv, 18, 45.1 akṣīṇi cāsya dūrata eva saṃlakṣyante nabhasīvādityau //
Divyāv, 18, 49.1 yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktaṃ yat tadbhavantaḥ śrūyate timitimiṃgila iti timitimiṃgilabhayamidam //
Divyāv, 18, 54.1 punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema //
Divyāv, 18, 57.1 yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṃ kuryāt //
Divyāv, 18, 63.1 tenoktaṃ bhavantaḥ nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit //
Divyāv, 18, 90.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 96.1 tadā caiṣāmindriyāṇi paripācitāni etarhi arhattvaṃ sākṣātkṛtam //
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 119.1 yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ //
Divyāv, 18, 120.1 asyaivaiṣā garbhasyānubhāvenaivaṃvidhā dīptāgnitā //
Divyāv, 18, 139.1 gaccha vatsa idaṃ te bhaikṣabhājanam //
Divyāv, 18, 148.1 akuśalāśca te dharmā ye 'sminnapi janmani saṃcitā bhaviṣyanti te tanvībhaviṣyanti //
Divyāv, 18, 161.1 yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti //
Divyāv, 18, 168.1 dānapatirapi viditvā yadyadadhikaṃ tattadasmai dattvāgacchati //
Divyāv, 18, 187.1 gṛhapatiḥ saṃlakṣayati nāyaṃ tṛptaḥ //
Divyāv, 18, 191.1 gṛhapatinā bhūyaḥ saṃlakṣitaṃ nāyaṃ tṛptaḥ //
Divyāv, 18, 203.1 yatastena saṃlakṣitaṃ nāyaṃ manuṣyo manuṣyavikāraḥ //
Divyāv, 18, 214.1 taddivasaṃ cāsya tenāhāreṇa tṛptirjātā //
Divyāv, 18, 226.1 bhagavān saṃlakṣayati ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati yato 'sya bhagavatā abhihitaṃ dṛṣṭastvayā dharmaruce mahāsamudraḥ //
Divyāv, 18, 230.1 yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthiśakalā tiṣṭhati tatra nītvā sthāpitaḥ //
Divyāv, 18, 231.1 uktaṃ cāsya gaccha vatsa manasikāraṃ cintaya //
Divyāv, 18, 237.1 na cāsya paryantamāsādayati //
Divyāv, 18, 238.1 tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye //
Divyāv, 18, 239.1 gacchāmi asminnarthe bhagavantameva pṛcchāmi //
Divyāv, 18, 241.1 yato 'sya bhagavānāha vatsa asthiśakalaiṣā //
Divyāv, 18, 246.1 yato 'sya bhagavatā avavādo datto dharmaruce idaṃ cedaṃ manasi kuru //
Divyāv, 18, 246.1 yato 'sya bhagavatā avavādo datto dharmaruce idaṃ cedaṃ manasi kuru //
Divyāv, 18, 246.1 yato 'sya bhagavatā avavādo datto dharmaruce idaṃ cedaṃ manasi kuru //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 272.1 icchatha bhikṣavo 'sya dharmaruceḥ pūrvikāṃ karmaplotimārabhya dhārmikathāṃ śrotum etasya bhagavan kāla etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṃ dhārmikathāṃ kuryāt //
Divyāv, 18, 283.1 asya tasmin mahāsamudre 'vatīrṇasya kṣemaṃkaraḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ //
Divyāv, 18, 300.1 evaṃ vicintya kṣemaṃ rājānaṃ vijñāpayati mahārāja idaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddhamuddiśyānītam //
Divyāv, 18, 313.1 yato 'sya rājñā svapuruṣo dattaḥ sahasrayodhī //
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 345.1 tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṃ kṛtvā kathayaty asminnapi tāvat praṇidhatsva cittam //
Divyāv, 18, 349.1 yato 'sya śreṣṭhī āha bahukilbiṣakārī bata bhavān //
Divyāv, 18, 352.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Divyāv, 18, 355.1 idaṃ mama prathame 'saṃkhyeye etasya dharmarucerdarśanam //
Divyāv, 18, 373.1 yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca anayordvayoḥ sumateretatpradānaṃ dada //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 384.1 sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchaty asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 18, 391.1 pratibuddhasyaitadabhavat ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati tatra pañcābhijña ṛṣir nātidūre prativasati //
Divyāv, 18, 393.1 sumatistasya ṛṣeḥ pratisaṃmodanaṃ kṛtvā svapnānākhyāyāha kuruṣva me eṣāṃ svapnānāṃ nirṇayam //
Divyāv, 18, 394.1 sa ṛṣirāha nāhameṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyāmi //
Divyāv, 18, 397.1 sa eṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyati //
Divyāv, 18, 425.1 matsakāśādeṣāṃ niṣkrayaṃ pañcakārṣāpaṇaśataṃ gṛhāṇa //
Divyāv, 18, 429.1 evamuktvā taṃ sumatiṃ māṇavamuvāca kimebhiḥ kariṣyasi sumatirāha buddhaṃ bhagavantamarcayiṣyāmi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 453.1 bhagavān saṃlakṣayati bahutaraṃ sumatirmāṇavo 'smānmahājanakāyāt puṇyaprasavaṃ kariṣyatīti //
Divyāv, 18, 468.1 tena kupitenābhihitaṃ bhagavato dīpaṃkarasya paśya tāvadbhoḥ anena dīpaṃkareṇa samyaksambuddhenāsya sumatermāṇavasya tiraścām yathā padbhyāṃ jaṭā avaṣṭabdhāḥ //
Divyāv, 18, 468.1 tena kupitenābhihitaṃ bhagavato dīpaṃkarasya paśya tāvadbhoḥ anena dīpaṃkareṇa samyaksambuddhenāsya sumatermāṇavasya tiraścām yathā padbhyāṃ jaṭā avaṣṭabdhāḥ //
Divyāv, 18, 471.1 tāścāsya jaṭāḥ śīrṇā anyāḥ praviśiṣṭatarā jaṭāḥ prādurbhūtāḥ //
Divyāv, 18, 473.1 dṛṣṭvā ca praṇidhānaṃ kṛtaṃ yadā anenānuttarajñānamadhigataṃ tadāsya vayaṃ śrāvakā bhavema //
Divyāv, 18, 473.1 dṛṣṭvā ca praṇidhānaṃ kṛtaṃ yadā anenānuttarajñānamadhigataṃ tadāsya vayaṃ śrāvakā bhavema //
Divyāv, 18, 479.1 yadā ca sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tadāsya dīpena rājñā jaṭā gṛhītāḥ //
Divyāv, 18, 484.1 vayameṣāṃ caityāni kariṣyāmaḥ //
Divyāv, 18, 500.1 etaddvitīye 'saṃkhyeye asya ca dharmarucermama ca darśanam yadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce //
Divyāv, 18, 511.1 yato 'sya na bhūyaściramapyāgacchati //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 533.1 tenoktaṃ kutrāvakāśe tava gṛhaṃ tato 'sya tayā vṛddhayā gṛhaṃ vyapadiṣṭam //
Divyāv, 18, 534.1 sā ca vṛddhā tasyā vaṇikpatnyāḥ sakāśaṃ gatvā kathayati icchāpitaḥ sa vo 'yaṃ dārakaḥ //
Divyāv, 18, 539.1 tato 'sya mātrāpyanujñātaṃ gaccha //
Divyāv, 18, 542.1 rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 18, 581.1 āgamya pitā asya atīva taṃ putraṃ dṛṣṭvā abhirūpaprāsādikaṃ maheśākhyaṃ prāmodyaṃ prāptaḥ //
Divyāv, 18, 582.1 sahyāsahyaṃ pṛṣṭvā teṣāṃ teṣāṃ vaṇijāmākhyāty ayaṃ bhavanto 'smākaṃ putraḥ //
Divyāv, 18, 583.1 yadā tena dārakeṇa saṃlakṣitaṃ sarvatra ahamanena pitrā pratisaṃvedita iti tatastaṃ pitaramāha tāta ambayā maṇḍilakāḥ praheṇakamanupreṣitam //
Divyāv, 18, 586.1 yato 'sya pitā tān saviṣān maṇḍilakān bhakṣayitvā mṛtaḥ //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 594.1 tena tatra piṇḍapātamanvāhiṇḍatā vīthyāṃ niṣadyāyaṃ vaṇigdharmaṇā saṃvyavahāramāṇaḥ sa dārako dṛṣṭaḥ //
Divyāv, 18, 596.1 sa vicintya mātṛsakāśaṃ gatvā saṃvedayati yatirabhyāgato yo 'sau asmadgṛhamupasaṃkrāmaty eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti //
Divyāv, 18, 601.1 tatastena dārakeṇainaṃ antargṛhaviśrabdhacārakramam avekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre 'sya śastraṃ nipātya jīvitād vyaparopayati //
Divyāv, 18, 610.1 trīṇyanenānantaryāṇi narakakarmasaṃvartanīyāni karmāṇi kṛtānyupacitāni //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 617.1 tatastena bhikṣuṇābhihita ekaikena eṣāṃ karmaṇāmācaraṇānna pravrajyārho bhavasi prāgeva samastānām //
Divyāv, 18, 636.1 sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi //
Divyāv, 18, 646.1 idaṃ mama tṛtīye 'saṃkhyeye 'sya dharmarucerdarśanam //
Divyāv, 18, 646.1 idaṃ mama tṛtīye 'saṃkhyeye 'sya dharmarucerdarśanam //
Divyāv, 18, 648.1 yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksambodhiḥ samudānītā tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam //
Divyāv, 18, 649.1 idamavocadbhagavān āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 19, 11.1 upasaṃkramya bhagavantamidamavocad bhagavan iyaṃ me patnī āpannasattvā saṃvṛttā //
Divyāv, 19, 11.1 upasaṃkramya bhagavantamidamavocad bhagavan iyaṃ me patnī āpannasattvā saṃvṛttā //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 26.1 kulamuddyotayiṣyatītīdamapi satyam //
Divyāv, 19, 29.1 yat kathayati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti idaṃ mṛṣā //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 31.1 yadā asya na bhaktaṃ na vastram tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati //
Divyāv, 19, 32.1 sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti idaṃ mṛṣā //
Divyāv, 19, 33.1 śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti //
Divyāv, 19, 39.1 tadasya bhaiṣajyārthāya syāditi //
Divyāv, 19, 47.1 te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā //
Divyāv, 19, 48.1 nūnamasyāḥ prasavakāla iti //
Divyāv, 19, 50.1 subhadraḥ saṃlakṣayati na śakyamasyā atropasaṃkramaṃ kartum //
Divyāv, 19, 69.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //
Divyāv, 19, 69.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //
Divyāv, 19, 73.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 19, 107.1 śrutvā ca punarasyaitadabhavan na bhagavān nirarthakaṃ śītavanaṃ gacchati //
Divyāv, 19, 113.1 yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ /
Divyāv, 19, 116.1 nirgranthā bhagavantaṃ smitonmukhaṃ dṛṣṭvā saṃlakṣayanti yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṃ praviṣṭaḥ nūnamayaṃ bodhisattvo na kālagataḥ //
Divyāv, 19, 117.1 taiḥ subhadro gṛhapatirukto gṛhapate nanvayaṃ sattvo mandabhāgyo na kālagata iti //
Divyāv, 19, 134.1 tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ //
Divyāv, 19, 140.1 te kathayanti gṛhapate ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 183.1 strīghātako 'yam //
Divyāv, 19, 188.1 strīghātako 'yam //
Divyāv, 19, 198.1 strīghātako 'yam //
Divyāv, 19, 211.1 rājā bimbisāraḥ kathayati gṛhapate mayā ayaṃ kumāraḥ saṃvardhitaḥ //
Divyāv, 19, 229.1 ghaṇṭāvaghoṣaṇaṃ kāritaṃ nedaṃ kenacit viṣṭayā vā śiṭayā vā karkaṭakena vā gṛhītavyam //
Divyāv, 19, 230.1 ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti //
Divyāv, 19, 242.1 tadasya manorathaṃ pūrayāmīti //
Divyāv, 19, 264.1 sā brāhmaṇī saṃlakṣayati ayaṃ brāhmaṇo yaistairupāyairdhanopārjanaṃ karoti //
Divyāv, 19, 270.1 tayā brāhmaṇa ukto brāhmaṇa asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 279.1 śaulkikāḥ kathayanti bhavantaḥ yatheyaṃ ghaṇṭā raṇati nūnaṃ sārtho na nipuṇaṃ śulkitaḥ //
Divyāv, 19, 314.1 jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 321.1 yad aparibhuktam asya pañcakārṣāpaṇaśatāni mūlyam //
Divyāv, 19, 322.1 yattu paribhuktakam asyārdhatṛtīyāni //
Divyāv, 19, 343.1 rājā kathayati bhavantaḥ rājārhamidaṃ vastram //
Divyāv, 19, 349.1 idaṃ ca divyaṃ vastramākāśāt patitam //
Divyāv, 19, 354.1 mama cedaṃ divyaṃ vastramākāśāt patitam //
Divyāv, 19, 359.1 sa vismṛtya kathayati deva madīyo 'yaṃ snānaśāṭako vāyunopakṣipta ihāgata iti //
Divyāv, 19, 367.1 sa kathayati kumāra vadhūjano 'yamiti kṛtvā //
Divyāv, 19, 368.1 deva nāyaṃ vadhūjanaḥ bāhyo 'yaṃ parijanaḥ //
Divyāv, 19, 368.1 deva nāyaṃ vadhūjanaḥ bāhyo 'yaṃ parijanaḥ //
Divyāv, 19, 373.1 jyotiṣkaḥ kathayati deva ayamapi na vadhūjanaḥ kiṃtu madhyo 'yaṃ janaḥ //
Divyāv, 19, 373.1 jyotiṣkaḥ kathayati deva ayamapi na vadhūjanaḥ kiṃtu madhyo 'yaṃ janaḥ //
Divyāv, 19, 379.1 jyotiṣkaḥ kathayati deva nedaṃ pānīyaṃ maṇibhūmireṣā //
Divyāv, 19, 380.1 sa kathayati kumāra ime matsyā upari bhramantaḥ paśyanti //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 406.1 mayā tvadīyo maṇirapahṛtaḥ so 'pyanenāpahṛta iti //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 430.1 te kathayanti bhavantaḥ anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 439.1 ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocal labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 19, 465.1 athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 469.1 śrutvā ca punarasyaitadabhavad bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Divyāv, 19, 541.1 sāhāyyamasya kalpayitavyam //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 579.1 yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ //
Divyāv, 19, 584.1 ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 19, 588.1 idamavocadbhagavān //
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 11.1 na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhet //
Divyāv, 20, 13.1 utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati //
Divyāv, 20, 30.1 tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato 'pareṇa samayena nakṣatraṃ viṣamībhūtaṃ dvādaśa varṣāṇi devo na varṣati //
Divyāv, 20, 32.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocan yatkhalu devo jānīyān nakṣatraṃ viṣamībhūtam dvādaśa varṣāṇi devo na varṣiṣyati //
Divyāv, 20, 33.1 atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ //
Divyāv, 20, 34.1 atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum //
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 47.1 tena khalu samayena anyatamaścatvāriṃśatkalpasamprasthito bodhisattva imāṃ sahālokadhātumanuprāpto babhūva //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 73.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat kimartham ṛṣe ihābhyāgamanaṃ bhojanārthaṃ mahārāja //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Divyāv, 20, 85.1 anena kuśalamūlena sarvajāmbudvīpakānāṃ manuṣyāṇāṃ dāridryasamucchedaḥ syāt //
Divyāv, 20, 95.1 aśrūṇi saṃparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyān idamavocad gacchata grāmaṇyo yathāsvakasvakāni niveśanāni //
Gaṇakārikā
GaṇaKār, 1, 1.2 vettā navagaṇasyāsya saṃskartā gurur ucyate //
Harivaṃśa
HV, 1, 40.2 ādisargaṃ viditvemaṃ yatheṣṭāṃ prāpnuyād gatim //
HV, 2, 20.1 prajārtham ṛṣayo 'thāsya mamanthur dakṣiṇaṃ karam /
HV, 2, 22.2 pṛthur vainyas tadā cemāṃ rarakṣa kṣatrapūrvajaḥ //
HV, 2, 24.1 teneyaṃ gaur mahārāja dugdhā sasyāni bhārata /
HV, 2, 40.1 ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinī /
HV, 2, 42.2 asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ //
HV, 2, 43.1 sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai /
HV, 2, 55.1 jyaiṣṭhyaṃ kāniṣṭhyam apy eṣāṃ pūrvaṃ nāsīj janādhipa /
HV, 2, 56.1 imāṃ hi sṛṣṭiṃ dakṣasya yo vidyāt sacarācaram /
HV, 3, 4.1 yadāsya yatamānasya na vyavardhanta vai prajāḥ /
HV, 3, 7.2 devarṣiḥ priyasaṃvādo nāradaḥ prābravīd idam /
HV, 3, 16.1 bāliśā bata yūyaṃ ye nāsyā jānīta vai bhuvaḥ /
HV, 3, 101.2 bhaviṣyati sutas te 'yaṃ yady enaṃ dhārayiṣyasi //
HV, 3, 105.2 ūne varṣaśate cāsyā dadarśāntaram acyutaḥ //
HV, 3, 111.2 parjanyas tapano vyaktas tasya sarvam idaṃ jagat //
HV, 3, 112.1 bhūtasargam imaṃ samyag jānato bharatarṣabha /
HV, 4, 15.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
HV, 4, 16.1 rājasūyābhiṣiktaś ca pṛthur ebhir narādhipaiḥ /
HV, 4, 19.3 yathā mahātmanā tena dugdhā ceyaṃ vasuṃdharā //
HV, 5, 6.2 āsīt pratijñā krūreyaṃ vināśe pratyupasthite //
HV, 5, 11.2 venaḥ prahasya durbuddhir imam artham anarthavat //
HV, 5, 15.2 tato 'sya savyam ūruṃ te mamanthur jātamanyavaḥ //
HV, 5, 34.2 karmaitad anurūpaṃ vāṃ pātraṃ cāyaṃ narādhipaḥ //
HV, 5, 36.1 na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ /
HV, 5, 36.2 stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ //
HV, 5, 48.1 mayi lokāḥ sthitā rājan mayedaṃ dhāryate jagat /
HV, 5, 49.2 prajānāṃ pṛthivīpāla śṛṇu cedaṃ vaco mama //
HV, 5, 53.2 kopaṃ nigṛhya dharmātmā vasudhām idam abravīt //
HV, 6, 12.1 yatra yatra samaṃ tv asyā bhūmer āsīt tadānagha /
HV, 6, 18.2 kāñcanaṃ pātram ādāya dugdheyaṃ śrūyate mahī //
HV, 6, 27.2 vartayanty amitaprajñās tad eṣām amitaṃ balam //
HV, 6, 37.1 dugdheyaṃ vṛkṣavīrudbhiḥ śrūyate ca vasuṃdharā /
HV, 6, 38.1 seyaṃ dhātrī vidhātrī ca pāvanī ca vasuṃdharā /
HV, 6, 39.1 āsīd iyaṃ samudrāntā medinīti pariśrutā /
HV, 7, 14.2 idaṃ tṛtīyaṃ vakṣyāmi tan nibodha narādhipa //
HV, 7, 24.1 atha putrān imāṃs tasya nibodha gadato mama /
HV, 7, 27.2 cākṣuṣasyāntare tāta manor devān imāñ śṛṇu //
HV, 7, 41.3 anāgatāś ca saptaite loke 'smin manavaḥ smṛtāḥ //
HV, 7, 47.1 tair iyaṃ pṛthivī tāta sasamudrā sapattanā /
HV, 7, 49.3 prajānāṃ patayo rājan dhanyam eṣāṃ prakīrtanam //
HV, 7, 54.3 avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat //
HV, 8, 4.1 na khalv ayaṃ mṛto 'ṇḍastha iti snehād abhāṣata /
HV, 8, 11.1 imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā /
HV, 8, 11.1 imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā /
HV, 8, 11.2 saṃbhāvyās te na cākhyeyam idaṃ bhagavate tvayā //
HV, 8, 16.1 dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyam iti cintayan /
HV, 8, 17.1 pūrvajasya manos tāta sadṛśo 'yam iti prabhuḥ /
HV, 8, 22.2 seyam asmān apāhāya yavīyāṃsaṃ bubhūṣati //
HV, 8, 31.2 tavātitejasāviṣṭam idaṃ rūpaṃ na śobhate /
HV, 8, 41.2 dharmeṇa rañjayāmāsa dharmarāja imāḥ prajāḥ //
HV, 8, 44.2 bhrātā śanaiścaraś cāsya grahatvaṃ sa tu labdhavān //
HV, 8, 48.1 ya idaṃ janma devānāṃ śṛṇuyād dhārayeta vā /
HV, 9, 10.1 anena tava dharmeṇa praśrayeṇa damena ca /
HV, 9, 17.2 daśadhā tadgataṃ kṣatram akarot pṛthivīm imām //
HV, 9, 62.2 bhagavan nyastaśastro 'ham ayaṃ tu tanayo mama /
HV, 9, 94.2 pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau //
HV, 10, 12.2 abhiṣekṣyāmy ahaṃ putram asyety evaṃ matir muneḥ //
HV, 10, 15.2 bhojayāmāsa tac chrutvā vasiṣṭho 'py asya cukrudhe //
HV, 10, 16.3 yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ //
HV, 10, 18.1 evaṃ trīṇy asya śaṅkūni tāni dṛṣṭvā mahātapāḥ /
HV, 10, 46.1 sa dharmavijayī rājā vijityemāṃ vasuṃdharām /
HV, 10, 80.1 paṭhan samyag imāṃ sṛṣṭim ādityasya vivasvataḥ /
HV, 12, 14.2 trīṃl lokān dhārayantīmān devadānavapūjitāḥ //
HV, 13, 4.3 catvāro mūrtimanto vai traya eṣāṃ amūrtayaḥ //
HV, 16, 10.1 yady avaśyaṃ prakartavyā pitṝn uddiśya sādhv imāṃ /
HV, 16, 11.2 pitṝn abhyarcya dharmeṇa nādharmo 'smin bhaviṣyati //
HV, 16, 13.2 śārdūlena hatā dhenur vatso 'yaṃ gṛhyatām iti /
HV, 16, 19.1 nāmadheyāni cāpy eṣām imāny āsan narādhipa /
HV, 16, 19.1 nāmadheyāni cāpy eṣām imāny āsan narādhipa /
HV, 17, 4.2 bhaviṣyataḥ sakhāyau ca dvāv imau sacivau tava //
HV, 17, 9.1 sarvasattvarutajñaś ca svatantro 'yaṃ bhaviṣyati /
HV, 17, 9.2 pitṛprasādo hy asmābhir asya prāptaḥ kṛtena vai //
HV, 17, 11.1 idaṃ ca vākyasaṃdarbhaślokam ekam udāhṛtam /
HV, 18, 15.2 yathāsyāsīt pakṣibhāve saṃkalpaḥ pūrvacintitaḥ //
HV, 18, 30.1 imaṃ ślokaṃ mahārthaṃ tvaṃ rājānaṃ sahamantriṇam /
HV, 19, 17.1 idam antaram ity eva tataḥ sa brāhmaṇas tadā /
HV, 19, 19.2 sacivau cāsya pāñcālaḥ kaṇḍarīkaś ca bhārata //
HV, 19, 32.1 śrutvā cedam upākhyānaṃ mahārthaṃ mahatāṃ gatim /
HV, 20, 16.1 tābhir dhāryo hy ayaṃ lokaḥ prajāś caiva caturvidhāḥ /
HV, 20, 23.1 hotāsya bhagavān atrir adhvaryur bhagavān bhṛguḥ /
HV, 20, 33.2 uddiśya devān utsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ //
HV, 20, 41.2 yad atra tathyaṃ tad brūhi tāre kasya suto hy ayam //
HV, 20, 42.1 sā prāñjalir uvācedaṃ brahmāṇaṃ varadaṃ prabhum /
HV, 20, 47.2 vaṃśam asya mahārāja kīrtyamānam ataḥ śṛṇu //
HV, 21, 22.1 asmiṃs tu samaye rājaṃs tiṣṭhethā devacoditaḥ /
HV, 21, 28.1 tāni putraśatāny asya tad vai sthānaṃ śatakratoḥ /
HV, 21, 34.1 tataḥ karma cakārāsya tejaso vardhanaṃ tadā /
HV, 21, 37.1 ya idaṃ cyāvanaṃ sthānāt pratiṣṭhāṃ ca śatakratoḥ /
HV, 22, 3.1 teṣāṃ yayātiḥ pañcānāṃ vijitya vasudhām imām /
HV, 22, 18.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
HV, 22, 22.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
HV, 22, 32.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
HV, 22, 40.1 yadānyebhyo na bibheti yadā cāsmān na bibhyati /
HV, 22, 45.2 yayāteś caritaṃ nityam idaṃ śṛṇvan narādhipa //
HV, 23, 39.1 pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat /
HV, 23, 78.2 asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi //
HV, 23, 91.2 saṃbandho hy asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ //
HV, 23, 91.2 saṃbandho hy asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ //
HV, 23, 97.2 pañceme rakṣaṇāyālaṃ deśānām iti viśrutāḥ //
HV, 23, 113.1 dvāv ṛkṣau tava vaṃśe 'smin dvāv eva ca parīkṣitau /
HV, 23, 144.1 teneyaṃ pṛthivī kṛtsnā saptadvīpā sapattanā /
HV, 23, 152.1 yasmān na varjitam idaṃ vanaṃ te mama hehaya /
HV, 23, 155.1 rāmāt tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ /
HV, 23, 168.1 kroṣṭor hi vaṃśaṃ śrutvemaṃ sarvapāpaiḥ pramucyate /
HV, 24, 19.1 śyāmaḥ śamīko gaṇḍūṣaḥ pañca cāsya varāṅganāḥ /
HV, 25, 7.2 vṛkadevaḥ sunāmāyāṃ gadaś cāsyāḥ sutāv ubhau /
HV, 25, 17.1 iti kṛṣṇasya janmedaṃ yaḥ śucir niyatendriyaḥ /
HV, 26, 17.1 etac chrutvābravīd enaṃ kasya ceyaṃ snuṣeti vai /
HV, 26, 28.1 imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ /
HV, 27, 9.2 jāyet tasmāt svayaṃ hanta bhavāmy asya sahavratā //
HV, 27, 19.1 imāś codāharanty atra gāthāḥ prati tam āhukam //
HV, 27, 29.1 eṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā /
HV, 27, 31.1 kukurāṇām imaṃ vaṃśaṃ dhārayann amitaujasām /
HV, 28, 41.1 viśrutā sāmbamahiṣī kanyā cāsya vasuṃdharā /
HV, 28, 45.1 imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasya samudāhṛtām /
HV, 29, 9.2 pūrvajaṃ halinaṃ śrīmān idaṃ vacanam abravīt //
HV, 30, 2.2 yā cāsya prakṛtir brahmaṃs tāṃ ca vyākhyātum arhasi //
HV, 30, 12.1 yaḥ purā puruhūtārthe trailokyam idam avyayam /
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 40.1 nisargavirodhinī ceyaṃ payaḥpāvakayoriva dharmakrodhayorekatra vṛttiḥ //
Harṣacarita, 1, 50.1 anucitā khalvasya muniveṣasya hārayaṣṭiriva vṛttamuktā cittavṛttiḥ //
Harṣacarita, 1, 53.1 anenātilaghimnādyāpyuparyeva plavase jñānodanvataḥ //
Harṣacarita, 1, 59.1 ātmajamukhakamalāvalokanāvadhiśca te śāpo 'yaṃ bhaviṣyatīti //
Harṣacarita, 1, 73.1 idaṃ ca te tribhuvanamaṅgalaikakamalam amaṅgalabhūtāḥ kathamiva mukham apavitrayanty aśrubindavaḥ //
Harṣacarita, 1, 79.1 sajjo 'yamupacaraṇacaturaḥ sahapāṃśukrīḍāparicayapeśalaḥ preyān sakhījanaḥ kṣititalāvataraṇāya //
Harṣacarita, 1, 87.1 tacchrutvā sarasvatī punaracintayad aham ivānena paryanuyuktā //
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 101.1 anyedyur apyanenaiva krameṇa naktaṃdinam atyavāhayat //
Harṣacarita, 1, 112.1 kevalamiyamālokanakṛtārthāya cakṣuṣe spṛhayantī prerayatyudantaśravaṇakutūhalinī śrotravṛttiḥ //
Harṣacarita, 1, 117.1 yatastribhuvanābhibhāvi rūpam idamasya mahānubhāvasya //
Harṣacarita, 1, 117.1 yatastribhuvanābhibhāvi rūpam idamasya mahānubhāvasya //
Harṣacarita, 1, 118.1 saujanyaparatantrā ceyaṃ devānāṃ priyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 124.1 jananyasya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma //
Harṣacarita, 1, 127.1 avardhatānehasā ca tatraivāyam ānanditajñātivargo bālas tārakarāja iva rājīvalocano rājagṛhe //
Harṣacarita, 1, 128.1 bhartṛbhavanam āgacchantyāmapi duhitari nāsecanakadarśanamimamamuñcanmātāmaho manovinodanaṃ naptāram //
Harṣacarita, 1, 129.1 aśikṣatāyaṃ tatraiva sarvā vidyāḥ sakalāśca kalāḥ //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Harṣacarita, 1, 137.1 tadavadhireveyaṃ nau yātrā //
Harṣacarita, 1, 138.1 yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ vā hṛdayam asmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārho vā tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya //
Harṣacarita, 1, 138.1 yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ vā hṛdayam asmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārho vā tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya //
Harṣacarita, 1, 140.1 neyam ākṛtir divyatāṃ vyabhicarati //
Harṣacarita, 1, 143.1 kā ceyamatrabhavatī bhavatyāḥ samīpe samavāya iva virodhināṃ padārthānām //
Harṣacarita, 1, 147.1 alpīyāṃścāyamadhvā //
Harṣacarita, 1, 149.1 āryeṇa na vismaraṇīyo 'yam anuṣaṅgadṛṣṭo jana ityabhidhāya tūṣṇīmabhūt //
Harṣacarita, 1, 159.1 atha muhūrtamātramiva sthitvā smṛtvā ca tāṃ tasya rūpasaṃpadaṃ punaḥ punar vyasmayatāsyā hṛdayam //
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Harṣacarita, 1, 198.1 so 'yamaudāryātiśayaḥ so 'pi mahātmanāmitarajanadurlabho yenopakaraṇīkurvanti tribhuvanam iti //
Harṣacarita, 1, 212.1 niyujyatāṃ yāvataḥ kāryasya kṣamaṃ kṣodīyaso garīyaso vā śarīrakamidam //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 236.1 upajātavisrambhā cātmānamakathayadasya sarasvatī //
Harṣacarita, 1, 248.1 cakāra ca kṛtadāraparigrahasyāsya tasminneva pradeśe prītyā prītikūṭanāmānaṃ nivāsam //
Harṣacarita, 1, 258.1 jātasnehastu nitarāṃ pitaivāsya mātṛtām akarot //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Harṣacarita, 1, 263.1 abhavaṃścāsya savayasaḥ samānāḥ suhṛdaḥ sahāyāśca //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Harṣacarita, 2, 4.1 tatrasthasya cāsya kadācit kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ samutphullamallikādhavalāṭṭahāso mahākālaḥ //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Harṣacarita, 2, 26.1 yato bhavantamantareṇānyathā cānyathā cāyaṃ cakravartī durjanairgrāhita āsīt //
Kirātārjunīya
Kir, 1, 6.2 tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām //
Kir, 1, 11.2 guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam //
Kir, 1, 14.2 kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ //
Kir, 1, 19.2 svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī //
Kir, 1, 21.2 guṇānurāgeṇa śirobhir uhyate narādhipair mālyam ivāsya śāsanam //
Kir, 1, 34.2 mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ //
Kir, 1, 37.1 imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ /
Kir, 1, 41.1 dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ /
Kir, 2, 4.1 pariṇāmasukhe garīyasi vyathake 'smin vacasi kṣataujasām /
Kir, 2, 5.1 iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī /
Kir, 2, 7.1 vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām /
Kir, 2, 28.2 idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ //
Kir, 2, 45.1 suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye /
Kir, 2, 46.1 abhiyoga imān mahībhujo bhavatā tasya tataḥ kṛtāvadheḥ /
Kir, 3, 26.2 yenāsya tattveṣu kṛte 'vabhāse samunmimīleva cirāya cakṣuḥ //
Kir, 3, 28.1 anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan /
Kir, 3, 30.2 taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau //
Kir, 3, 47.1 duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ /
Kir, 3, 50.2 tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //
Kir, 4, 3.2 hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ //
Kir, 4, 21.1 iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ /
Kir, 4, 23.1 patanti nāsmin viśadāḥ patatriṇo dhṛtendracāpā na payodapaṅktayaḥ /
Kir, 4, 24.2 iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate //
Kir, 4, 33.2 idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam //
Kir, 5, 19.2 nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ //
Kir, 5, 21.1 akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām /
Kir, 5, 23.2 pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ //
Kir, 5, 28.2 asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ //
Kir, 5, 30.2 vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ //
Kir, 5, 33.1 asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ /
Kir, 5, 37.2 asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni //
Kir, 5, 45.2 ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ //
Kir, 6, 4.2 mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām //
Kir, 6, 11.1 bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam /
Kir, 6, 33.2 guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ //
Kir, 6, 34.2 vinamanti cāsya taravaḥ pracaye paravān sa tena bhavateva nagaḥ //
Kir, 6, 36.2 caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim //
Kir, 6, 39.2 upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe //
Kir, 8, 20.1 imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave /
Kir, 9, 43.1 dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ /
Kir, 10, 15.2 avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapo'dhikāre //
Kir, 10, 39.2 abhiratum upalebhire yathāsāṃ haritanayāvayaveṣu locanāni //
Kir, 10, 49.2 bhṛśam aratim avāpya tatra cāsyās tava sukhaśītam upaitum aṅkam icchā //
Kir, 11, 15.1 yuyutsuneva kavacaṃ kim āmuktam idaṃ tvayā /
Kir, 11, 24.1 nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate /
Kir, 11, 30.1 janmino 'sya sthitiṃ vidvāṃllakṣmīm iva calācalām /
Kir, 11, 32.2 jiteṣu nanu loko 'yaṃ teṣu kṛtsnas tvayā jitaḥ //
Kir, 11, 36.1 vivikte 'smin nage bhūyaḥ plāvite jahnukanyayā /
Kir, 11, 41.1 idam īdṛgguṇopetaṃ labdhāvasarasādhanam /
Kir, 11, 44.1 śreyaso 'py asya te tāta vacaso nāsmi bhājanam /
Kir, 11, 52.2 arudhyetām itīvāsyā nayane bāṣpavāriṇe //
Kir, 11, 61.1 tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ /
Kir, 11, 77.1 āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me /
Kir, 12, 15.2 taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ //
Kir, 12, 27.2 valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate //
Kir, 12, 27.2 valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate //
Kir, 12, 29.2 viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram //
Kir, 12, 30.2 prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ //
Kir, 12, 35.1 ayam acyutaś ca vacanena sarasiruhajanmanaḥ prajāḥ /
Kir, 12, 38.2 muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati //
Kir, 12, 39.2 sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ //
Kir, 12, 43.1 anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ /
Kir, 12, 54.2 pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe //
Kir, 13, 2.2 jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam //
Kir, 13, 3.2 ayam ekacaro 'bhivartate māṃ samarāyeva samājuhūṣamāṇaḥ //
Kir, 13, 4.2 mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā //
Kir, 13, 4.2 mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā //
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 13, 8.1 danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve /
Kir, 13, 9.1 ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe /
Kir, 13, 13.2 balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum //
Kir, 13, 21.1 vrajato 'sya bṛhatpatatrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ /
Kir, 13, 45.1 nūnam atrabhavataḥ śarākṛtiṃ sarvathāyam anuyāti sāyakaḥ /
Kir, 13, 45.2 so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā //
Kir, 13, 47.1 saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ /
Kir, 13, 50.1 ko nv imaṃ harituraṅgam āyudhastheyasīṃ dadhatam aṅgasaṃhatim /
Kir, 13, 51.1 mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te /
Kir, 13, 55.2 kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam //
Kir, 13, 61.2 kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā //
Kir, 13, 63.2 akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā //
Kir, 13, 67.1 astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ /
Kir, 13, 67.2 gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ //
Kir, 13, 68.1 tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ /
Kir, 13, 70.1 dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ /
Kir, 13, 71.2 asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni //
Kir, 13, 71.2 asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni //
Kir, 14, 2.2 ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivādade vacaḥ //
Kir, 14, 6.1 samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm /
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kir, 14, 25.1 mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam /
Kir, 14, 57.2 prasehire sādayituṃ na sāditāḥ śaraugham utsāham ivāsya vidviṣaḥ //
Kir, 14, 61.1 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ /
Kir, 14, 61.2 kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivormayaḥ //
Kir, 14, 62.1 jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā /
Kir, 15, 12.1 nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ /
Kir, 15, 12.2 nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ //
Kir, 15, 19.1 ayaṃ vaḥ klaibyam āpannān dṛṣṭapṛṣṭhān arātinā /
Kir, 15, 48.1 śataśo viśikhān avadyate bhṛśam asmai raṇavegaśāline /
Kir, 16, 9.1 asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām /
Kir, 16, 17.1 iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām /
Kir, 16, 19.2 nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā //
Kir, 16, 23.2 bhīṣme 'py asaṃbhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu //
Kir, 16, 24.1 aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam /
Kir, 17, 23.2 ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ //
Kir, 17, 27.2 netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ //
Kir, 17, 38.1 āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau /
Kir, 17, 44.1 jahāra cāsmād acireṇa varma jvalanmaṇidyotitahaimalekham /
Kir, 18, 9.1 ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā /
Kir, 18, 14.1 tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā /
Kir, 18, 26.2 iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit //
Kir, 18, 30.2 adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām //
Kir, 18, 31.2 namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam //
Kir, 18, 44.2 jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa //
Kumārasaṃbhava
KumSaṃ, 1, 51.1 guruḥ pragalbhe 'pi vayasy ato 'syās tasthau nivṛttānyavarābhilāṣaḥ /
KumSaṃ, 1, 58.2 ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām //
KumSaṃ, 2, 19.1 kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā /
KumSaṃ, 2, 21.1 kiṃ cāyam aridurvāraḥ pāṇau pāśaḥ pracetasaḥ /
KumSaṃ, 2, 23.2 kurute 'sminn amoghe 'pi nirvāṇālātalāghavam //
KumSaṃ, 2, 30.2 vācaspatir uvācedaṃ prāñjalir jalajāsanam //
KumSaṃ, 2, 33.1 pure tāvantam evāsya tanoti ravir ātapam /
KumSaṃ, 2, 49.2 haricakreṇa tenāsya kaṇṭhe niṣka ivārpitaḥ //
KumSaṃ, 2, 54.2 na tv asya siddhau yāsyāmi sargavyāpāram ātmanā //
KumSaṃ, 2, 56.1 vṛtaṃ tenedam eva prāṅ mayā cāsmai pratiśrutam /
KumSaṃ, 2, 56.1 vṛtaṃ tenedam eva prāṅ mayā cāsmai pratiśrutam /
KumSaṃ, 3, 4.2 yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī //
KumSaṃ, 3, 11.2 saṃkalpitārthe vivṛtātmaśaktim ākhaṇḍalaḥ kāmam idaṃ babhāṣe //
KumSaṃ, 3, 18.1 tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva /
KumSaṃ, 3, 40.1 śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva /
KumSaṃ, 3, 52.1 nirvāṇabhūyiṣṭham athāsya vīryaṃ saṃdhukṣayantīva vapurguṇena /
KumSaṃ, 4, 5.2 tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ //
KumSaṃ, 4, 9.2 upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katham akṣatā ratiḥ //
KumSaṃ, 4, 15.2 virutaiḥ karuṇasvanair iyaṃ guruśokām anuroditīva mām //
KumSaṃ, 4, 18.1 racitaṃ ratipaṇḍita tvayā svayam aṅgeṣu mamedam ārtavam /
KumSaṃ, 4, 19.2 tam imaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgam ehi me //
KumSaṃ, 4, 21.2 vacanīyam idaṃ vyavasthitaṃ ramaṇa tvām anuyāmi yady api //
KumSaṃ, 4, 27.2 yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam //
KumSaṃ, 4, 30.2 aham asya daśeva paśya mām aviṣahyavyasanapradūṣitām //
KumSaṃ, 4, 32.1 tad idaṃ kriyatām anantaraṃ bhavatā bandhujanaprayojanam /
KumSaṃ, 4, 44.1 tad idaṃ parirakṣa śobhane bhavitavyapriyasaṃgamaṃ vapuḥ /
KumSaṃ, 5, 10.2 akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam //
KumSaṃ, 5, 21.2 apāṅgayoḥ kevalam asya dīrghayoḥ śanaiḥ śanaiḥ śyāmikayā kṛtaṃ padam //
KumSaṃ, 5, 34.1 api tvadāvarjitavārisaṃbhṛtaṃ pravālam āsām anubandhi vīrudhām /
KumSaṃ, 5, 38.1 anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini /
KumSaṃ, 5, 40.2 ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi //
KumSaṃ, 5, 43.1 alabhyaśokābhibhaveyam ākṛtir vimānanā subhru kutaḥ pitur gṛhe /
KumSaṃ, 5, 49.2 karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ //
KumSaṃ, 5, 53.1 iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī /
KumSaṃ, 5, 54.2 imāṃ hṛdi vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadhanvanaḥ //
KumSaṃ, 5, 56.1 upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭhaskhalitaiḥ padair iyam /
KumSaṃ, 5, 58.1 yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham /
KumSaṃ, 5, 59.2 tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam //
KumSaṃ, 5, 60.1 drumeṣu sakhyā kṛtajanmasu svayaṃ phalaṃ tapaḥsākṣiṣu dṛṣṭam eṣv api /
KumSaṃ, 5, 60.2 na ca prarohābhimukho 'pi dṛśyate manoratho 'syāḥ śaśimaulisaṃśrayaḥ //
KumSaṃ, 5, 61.1 na vedmi sa prārthitadurlabhaḥ kadā sakhībhir asrottaram īkṣitām imām /
KumSaṃ, 5, 62.2 ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ //
KumSaṃ, 5, 64.1 yathā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅghanotsukaḥ /
KumSaṃ, 5, 64.2 tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānām agatir na vidyate //
KumSaṃ, 5, 66.1 avastunirbandhapare kathaṃ nu te karo 'yam āmuktavivāhakautukaḥ /
KumSaṃ, 5, 69.2 stanadvaye 'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati //
KumSaṃ, 5, 70.1 iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā /
KumSaṃ, 5, 71.2 kalā ca sā kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī //
KumSaṃ, 5, 73.1 nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā /
KumSaṃ, 5, 76.2 jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ //
KumSaṃ, 5, 83.1 nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ sphuritottarādharaḥ /
KumSaṃ, 6, 15.2 idam ūcur anūcānāḥ prītikaṇṭakitatvacaḥ //
KumSaṃ, 6, 33.2 mahākośīprapāte 'smin saṃgamaḥ punar eva naḥ //
KumSaṃ, 6, 63.1 ete vayam amī dārāḥ kanyeyaṃ kulajīvitam /
KumSaṃ, 6, 66.1 upapannam idaṃ sarvam ataḥ param api tvayi /
KumSaṃ, 6, 73.2 idaṃ tu bhaktinamraṃ te satām ārādhanaṃ vapuḥ //
KumSaṃ, 6, 76.2 yenedaṃ dhriyate viśvaṃ dhuryair yānam ivādhvani //
KumSaṃ, 6, 81.2 caraṇau rañjayanty asyāś cūḍāmaṇimarīcibhiḥ //
KumSaṃ, 6, 82.1 umā vadhūr bhavān dātā yācitāra ime vayam /
KumSaṃ, 6, 87.1 idam atrottaraṃ nyāyyam iti buddhyā vimṛśya saḥ /
KumSaṃ, 6, 89.2 iyaṃ namati vaḥ sarvāṃs trilocanavadhūr iti //
KumSaṃ, 6, 94.2 siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ kham udyayuḥ //
KumSaṃ, 7, 10.1 vinyastavaidūryaśilātale 'sminn aviddhamuktāphalabhakticitre /
KumSaṃ, 7, 15.1 vinyastaśuklāguru cakrur asyā gorocanāpatravibhaṅgam aṅgam /
KumSaṃ, 7, 19.1 patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam /
KumSaṃ, 7, 25.1 babandha cāsrākuladṛṣṭir asyāḥ sthānāntare kalpitasaṃniveśam /
KumSaṃ, 7, 43.2 jayeti vācā mahimānam asya saṃvardhayantyā haviṣeva vahnim //
KumSaṃ, 7, 44.1 ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam /
KumSaṃ, 7, 64.2 tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā //
KumSaṃ, 7, 65.2 yā dāsyam apy asya labheta nārī sā syāt kṛtārthā kimutāṅkaśayyām //
KumSaṃ, 7, 66.1 paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat /
KumSaṃ, 7, 66.2 asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviṣyat //
KumSaṃ, 7, 67.1 na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya /
KumSaṃ, 7, 68.1 anena saṃbandham upetya diṣṭyā manorathaprārthitam īśvareṇa /
KumSaṃ, 7, 78.2 sānnidhyayogād anayos tadānīṃ kiṃ kathyate śrīr ubhayasya tasya //
KumSaṃ, 8, 13.1 vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā /
KumSaṃ, 8, 14.1 sasvaje priyam uronipīḍitā prārthitaṃ mukham anena nāharat /
KumSaṃ, 8, 14.2 mekhalāpaṇayalolatāṃ gataṃ hastam asya śithilaṃ rurodha sā //
KumSaṃ, 8, 42.1 so 'yam ānataśirodharair hayaiḥ karṇacāmaravighaṭṭitekṣaṇaiḥ /
KumSaṃ, 8, 45.2 drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ //
KumSaṃ, 8, 52.2 seyam astam udayaṃ ca sevate tena mānini mamātra gauravam //
KumSaṃ, 8, 53.1 tām imāṃ timiravṛddhipīḍitāṃ śailarājatanaye 'dhunā sthitām /
KumSaṃ, 8, 69.1 unnatāvanatabhāvavattayā candrikā satimirā girer iyam /
KumSaṃ, 8, 72.2 patrajarjaraśaśiprabhālavair ebhir utkacayituṃ tavālakān //
KumSaṃ, 8, 75.2 tvām iyaṃ sthitimatīm upasthitā gandhamādanavanādhidevatā //
KumSaṃ, 8, 77.1 mānyabhaktir athavā sakhījanaḥ sevyatām idam anaṅgadīpanam /
Kāmasūtra
KāSū, 1, 1, 12.8 tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam //
KāSū, 1, 1, 13.1 tasyāyaṃ prakaraṇādhikaraṇasamuddeśaḥ /
KāSū, 1, 1, 14.1 saṃkṣepam imam uktvāsya vistaro 'taḥ pravakṣyate /
KāSū, 1, 1, 14.1 saṃkṣepam imam uktvāsya vistaro 'taḥ pravakṣyate /
KāSū, 1, 2, 12.1 sparśaviśeṣaviṣayāt tv asyābhimānikasukhānuviddhā phalavatyarthapratītiḥ prādhānyāt kāmaḥ //
KāSū, 1, 2, 14.1 eṣāṃ samavāye pūrvaḥ pūrvo garīyān //
KāSū, 1, 3, 3.1 prayogagrahaṇaṃ tvāsām /
KāSū, 1, 3, 16.1 ābhir abhyucchritā veśyā śīlarūpaguṇānvitā /
KāSū, 1, 3, 21.2 deśakālau tvapekṣyāsāṃ prayogaḥ sambhavenna vā //
KāSū, 1, 4, 7.3 kuśīlavāścāgantavaḥ prekṣaṇakam eṣāṃ dadyuḥ /
KāSū, 1, 4, 7.5 tato yathāśraddham eṣāṃ darśanam utsargo vā /
KāSū, 1, 4, 7.6 vyasanotsaveṣu caiṣāṃ parasparasyaikakāryatā /
KāSū, 1, 4, 8.2 tatra caiṣāṃ kāvyasamasyā kalāsamasyā vā /
KāSū, 1, 5, 5.1 sa yadā manyate svairiṇīyam //
KāSū, 1, 5, 6.2 punarbhūr iyam //
KāSū, 1, 5, 8.1 patiṃ vā mahāntam īśvaram asmadamitrasaṃsṛṣṭam iyam avagṛhya prabhutvena carati /
KāSū, 1, 5, 11.1 saṃsṛṣṭo vānayā hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi //
KāSū, 1, 5, 11.1 saṃsṛṣṭo vānayā hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi //
KāSū, 1, 5, 12.1 niratyayaṃ vāsyā gamanam arthānubaddham /
KāSū, 1, 5, 12.3 so 'ham anenopāyena taddhanam atimahad akṛcchrād adhigamiṣyāmi /
KāSū, 1, 5, 15.2 madavarodhānāṃ vā dūṣayitā patir asyāstad asyāham api dārān eva dūṣayan pratikariṣyāmi //
KāSū, 1, 5, 15.2 madavarodhānāṃ vā dūṣayitā patir asyāstad asyāham api dārān eva dūṣayan pratikariṣyāmi //
KāSū, 1, 5, 16.1 rājaniyogāccāntarvartinaṃ śatruṃ vāsya nirhaniṣyāmi //
KāSū, 1, 5, 17.1 yāmanyāṃ kāmayiṣye sāsyā vaśagā /
KāSū, 1, 5, 17.2 tām anena saṃkrameṇādhigamiṣyāmi /
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 2, 1, 11.1 sātatyāt tvasyāḥ puruṣeṇa kaṇḍūtir apanudyate //
KāSū, 2, 1, 12.2 tasmin sukhabuddhir asyāḥ /
KāSū, 2, 1, 23.6 abhiyuktāham aneneti yuvatir iti vātsyāyanaḥ //
KāSū, 2, 1, 24.8 pṛthak pṛthak svārthasādhakau punar imau tad ayuktam iti //
KāSū, 2, 1, 38.1 nānyo 'yam iti yatra syād anyasmin prītikāraṇe /
KāSū, 2, 2, 2.1 śāstram evedaṃ catuḥṣaṣṭir ityācāryavādaḥ //
KāSū, 2, 2, 5.1 vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam /
KāSū, 2, 3, 1.3 prāksaṃyogād eṣāṃ prādhānyena prayogaḥ /
KāSū, 2, 3, 12.1 pūrvam adharasaṃpādanena jitam idaṃ syāt //
KāSū, 2, 3, 16.1 caṇḍavegayor eva tveṣāṃ prayogaḥ /
KāSū, 2, 3, 17.1 tasyāṃ cumbantyāmayam apyuttaraṃ gṛhṇīyāt /
KāSū, 2, 3, 19.1 tasminn itaro 'pi jihvayāsyā daśanān ghaṭṭayet tālu jihvāṃ ceti jihvāyuddham //
KāSū, 2, 5, 11.1 sarvasyeyaṃ maṇimālāyāśca //
KāSū, 2, 5, 23.1 citrarateṣu tv āsām abhiniveśaḥ //
KāSū, 2, 6, 4.1 ābhyāṃ vaḍavā vyākhyātā //
KāSū, 2, 6, 23.1 caraṇāv ūrdhvaṃ nāyako 'syā dhārayed iti jṛmbhitakam //
KāSū, 2, 7, 34.2 sthāne deśe ca kāle ca yoga eṣāṃ vidhīyate //
KāSū, 2, 8, 2.3 ityeko 'yaṃ mārgaḥ /
KāSū, 2, 9, 5.4 tatra sthiraliṅgatām upalabhya cāsya pāṇimanthena parighaṭṭayet /
KāSū, 2, 9, 5.5 cāpalam asya kutsayantīva haset /
KāSū, 2, 9, 19.2 punar api hyāsāṃ vadanasaṃsarge svayam evārtiṃ prapadyeta /
KāSū, 2, 9, 20.1 veśyākāmino 'yam adoṣaḥ /
KāSū, 2, 9, 39.1 arthasyāsya rahasyatvāccalatvān manasastathā /
KāSū, 2, 10, 1.2 dakṣiṇataścāsyā upaveśanam /
KāSū, 2, 10, 1.13 ityayaṃ ratārambhaḥ //
KāSū, 2, 10, 2.6 tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet /
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt /
KāSū, 3, 1, 7.1 apare punar asyānyato viśiṣṭena kanyālābhena kanyāmātaram unmādayeyuḥ //
KāSū, 3, 1, 14.2 kanyāṃ caiṣām alaṃkṛtām anyāpadeśena darśayeyuḥ /
KāSū, 3, 2, 12.1 taddānaprasaṅgeṇa mṛdu viśadam akāhalam asyāścumbanam /
KāSū, 3, 2, 16.4 sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt /
KāSū, 3, 2, 16.4 sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt /
KāSū, 3, 2, 17.2 uttarīye vāsya nibadhnīyāt /
KāSū, 3, 2, 20.5 ete cāsyānyāpadeśāḥ /
KāSū, 3, 2, 21.3 tathāsya sānuraktā ca suvisrabdhā prajāyate //
KāSū, 3, 3, 3.1 yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt /
KāSū, 3, 3, 3.3 dhātreyikāṃ cāsyāḥ priyahitābhyām adhikam upagṛhṇīyāt /
KāSū, 3, 3, 3.9 krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet /
KāSū, 3, 3, 3.12 bhaktapākārtham asyā mahānasikasya ca darśanam /
KāSū, 3, 3, 3.24 anyapuruṣaviśeṣābhijñatayā dhātreyikāsyāḥ puruṣapravṛttau cātuḥṣaṣṭikān yogān grāhayet /
KāSū, 3, 3, 5.15 vacanaṃ caiṣāṃ bahu manyate karoti ca /
KāSū, 3, 4, 2.1 dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambeta //
KāSū, 3, 4, 4.1 patracchedyakriyāyāṃ ca svābhiprāyāsūcakaṃ mithunam asyā darśayet //
KāSū, 3, 4, 6.1 jalakrīḍāyāṃ taddūrato 'psu nimagnaḥ samīpam asyā gatvā spṛṣṭvā caināṃ tatraivonmajjet //
KāSū, 3, 4, 23.2 pāṇim avalambya cāsyāḥ sākāraṃ nayanayor lalāṭe ca nidadhyāt //
KāSū, 3, 4, 24.1 auṣadhāpadeśārthaṃ cāsyāḥ karma vinirdiśet //
KāSū, 3, 4, 25.1 idaṃ tvayā kartavyam /
KāSū, 3, 4, 26.1 asya ca yogasya trirātraṃ trisaṃdhyaṃ ca prayuktiḥ //
KāSū, 3, 4, 33.1 svāṃ vā paricārikām ādāv eva sakhītvenāsyāḥ praṇidadhyāt //
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 5, 2.5 yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet /
KāSū, 3, 5, 2.7 āyatiṃ cāsya varṇayet /
KāSū, 3, 5, 2.9 samanorathāyāś cāsyā apāyaṃ sādhvasaṃ vrīḍāṃ ca hetubhir avacchindyāt /
KāSū, 3, 5, 6.1 āsanne ca vivāhe mātaram asyāstad abhimatadoṣair anuśayaṃ grāhayet /
KāSū, 3, 5, 7.1 bhrātaram asyā vā samānavayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 4, 1, 10.1 bhojane ca rucitam idam asmai dveṣyam idaṃ pathyam idam apathyam idam iti ca vindyāt //
KāSū, 4, 1, 10.1 bhojane ca rucitam idam asmai dveṣyam idaṃ pathyam idam apathyam idam iti ca vindyāt //
KāSū, 4, 1, 10.1 bhojane ca rucitam idam asmai dveṣyam idaṃ pathyam idam apathyam idam iti ca vindyāt //
KāSū, 4, 1, 10.1 bhojane ca rucitam idam asmai dveṣyam idaṃ pathyam idam apathyam idam iti ca vindyāt //
KāSū, 4, 1, 10.1 bhojane ca rucitam idam asmai dveṣyam idaṃ pathyam idam apathyam idam iti ca vindyāt //
KāSū, 4, 1, 35.6 svakarmasu bhṛtyajananiyamanam utsaveṣu cāsya pūjanam ityekacāriṇīvṛttam //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 4, 2, 5.2 yatra manyetārtham iyaṃ svayam api pratipatsyata iti tatrainām ādarata evānuśiṣyāt //
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 25.1 anena khalu pathyadānena jīvāmīti brūyāt //
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
KāSū, 4, 2, 53.1 yāṃ ca pracchannāṃ kāmayet tām anena saha saṃgamayed gopayecca //
KāSū, 4, 2, 56.1 mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā vā rājño nivedayeyur devībhiḥ prahitam iti /
KāSū, 4, 2, 56.2 tadādāya rājā nirmālyam āsāṃ pratiprābhṛtakaṃ dadyāt /
KāSū, 4, 2, 64.3 na cāvajñāṃ cared āsu vyalīkān na saheta ca //
KāSū, 5, 1, 11.21 matto 'sya mā bhūd aniṣṭam ityanukampā /
KāSū, 5, 1, 16.1 ayatnasādhyā yoṣitastv imāḥ /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 2, 7.5 suvarṇakāramaṇikāravaikaṭikanīlīkusumbharañjakādiṣu ca kāmārthinyāṃ sahātmano vaśyaiścaiṣāṃ tatsaṃpādane svayaṃ prayateta /
KāSū, 5, 4, 1.3 katham evaṃvidhāyāstavāyam itthaṃbhūtaḥ patiriti cānuśayaṃ grāhayet /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
KāSū, 5, 4, 3.5 tato 'dhunā śakyam anena maraṇam apyanubhavitum iti varṇayet /
KāSū, 5, 4, 3.9 ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ vā varṇayet /
KāSū, 5, 4, 3.10 ākāraṃ cāsyā lakṣayet //
KāSū, 5, 4, 4.10 sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti /
KāSū, 5, 4, 11.3 kautukāccānurūpau yuktāv imau parasparasyetyasaṃstutayor api //
KāSū, 5, 4, 16.2 gotraskhalitaṃ bhāryāṃ cāsya nindet /
KāSū, 5, 4, 16.8 pratigrahacchalenānyām abhisaṃdhāyāsyāḥ saṃdeśaśrāvaṇadvāreṇa nāyakaṃ sādhayet tāṃ copahanyāt sāpi svayaṃdūtī /
KāSū, 5, 4, 17.6 svayaṃ cāsyāṃ nakhadaśanapadāni nirvartayet /
KāSū, 5, 5, 1.2 mahājanena hi caritam eṣāṃ dṛśyate anuvidhīyate ca //
KāSū, 5, 5, 14.10 svabhāvataśca kṛpāśīlā tām anenopāyenādhigamiṣyāmi /
KāSū, 5, 5, 14.13 antaḥpurikā cāsyā abhayaṃ dadyāt /
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 5, 6, 9.8 yatra saṃpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṃ gītavastukānāṃ krīḍanakānāṃ kṛtacihnānām āpīnakānām aṅgulīyakasya ca nidhānam /
KāSū, 5, 6, 10.1 yatra cāsyā niyataṃ gamanam iti vidyāt tatra pracchannasya prāg evāvasthānam /
KāSū, 5, 6, 10.5 tatrāyaṃ prayogaḥ nakulahṛdayaṃ corakatumbīphalāni sarpākṣīṇi cāntardhūmena pacet /
KāSū, 5, 6, 10.7 anenābhyaktanayano naṣṭacchāyārūpaścarati /
KāSū, 5, 6, 16.10 paṭāntaritaiścaiṣām ālāpaḥ /
KāSū, 5, 6, 17.1 ebhya eva ca kāraṇebhyaḥ svadārān rakṣet //
KāSū, 5, 6, 22.4 prajānāṃ dūṣaṇāyaiva na vijñeyo 'sya saṃvidhiḥ //
KāSū, 6, 1, 5.2 na cāsāṃ vaśagaḥ svatantravṛttir aniṣṭhuro 'nīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ //
KāSū, 6, 1, 9.4 asya prādhānyāt /
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
KāSū, 6, 2, 4.25 utsaṅge cāsyopaveśanaṃ svapanaṃ ca /
KāSū, 6, 2, 5.2 vratam upavāsaṃ cāsya nirvartayet mayi doṣa iti /
KāSū, 6, 3, 5.2 tāni cāsyā hastād uttamarṇaḥ prasahya gṛhṇīyāt /
KāSū, 6, 3, 9.4 āhatya cāsya kathām anyāḥ kathāḥ /
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 17.4 arthāgamakālo vāsya /
KāSū, 6, 4, 17.5 sthānavṛddhir asya jātā /
KāSū, 6, 4, 17.6 labdham anenādhikaraṇam /
KāSū, 6, 4, 17.10 anena vā pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi /
KāSū, 6, 4, 17.10 anena vā pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi /
KāSū, 6, 4, 17.12 asya vā mitraṃ maddveṣiṇīṃ sapatnīṃ kāmayate tad amunā bhedayiṣyāmi /
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 6, 4.5 idaṃ vā syād idaṃ veti saṃkīrṇaḥ /
KāSū, 6, 6, 4.5 idaṃ vā syād idaṃ veti saṃkīrṇaḥ /
KāSū, 6, 6, 22.3 suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet /
KāSū, 7, 1, 1.13 tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 1.18 tat tāvad artham alabhamānā tu svenāpyekadeśena duhitre etad dattam aneneti khyāpayet //
KāSū, 7, 1, 2.6 tasmai tu tāṃ dadyur ya eṣāṃ tūryaviśiṣṭam upakuryāt /
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
KāSū, 7, 2, 38.0 etair eva supakvena tailenābhyaṅgāt kṛṣṇīkaraṇaṃ krameṇāsya pratyānayanam //
KāSū, 7, 2, 50.2 kāmasūtram idaṃ yatnāt saṃkṣepeṇa nirveśitam //
KāSū, 7, 2, 54.2 vātsyāyanaścakāredaṃ kāmasūtraṃ yathāvidhi //
KāSū, 7, 2, 55.2 vihitaṃ lokayātrāyai na rāgārtho 'sya saṃvidhiḥ //
KāSū, 7, 2, 56.2 asya śāstrasya tattvajño bhavatyeva jitendriyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 31.2 kriyāpādaś ca tenāyaṃ catuṣpāt samudāhṛtaḥ //
KātySmṛ, 1, 43.1 anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram /
KātySmṛ, 1, 82.2 pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram //
KātySmṛ, 1, 139.1 nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam /
KātySmṛ, 1, 172.2 jitaś caiva mayāyaṃ prāk prāṅnyāyastriprakārakaḥ //
KātySmṛ, 1, 178.1 jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum /
KātySmṛ, 1, 178.1 jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum /
KātySmṛ, 1, 178.2 purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam //
KātySmṛ, 1, 182.1 asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite /
KātySmṛ, 1, 264.1 anena vidhinā lekhyaṃ paścātkāraṃ vidur budhāḥ /
KātySmṛ, 1, 303.1 prāptaṃ vānena cet kiṃcid dānaṃ cāpy anirūpitam /
KātySmṛ, 1, 315.2 avyāhatā tripuruṣī bhuktir ebhyo garīyasī //
KātySmṛ, 1, 334.1 suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām /
KātySmṛ, 1, 338.1 eṣām anyatamo yatra vādinā bhāvito bhavet /
KātySmṛ, 1, 342.2 prāḍvivāko niyuñjīta vidhinānena sāntvayan //
KātySmṛ, 1, 343.1 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
KātySmṛ, 1, 343.1 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
KātySmṛ, 1, 387.2 sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu //
KātySmṛ, 1, 389.2 catuṣpadeṣv ayaṃ dharmo dvipadasthāvareṣu ca //
KātySmṛ, 1, 432.1 eṣu vādeṣu divyāni pratiṣiddhāni yatnataḥ /
KātySmṛ, 1, 447.2 anena vidhinā jñeyaṃ divyaṃ divyaviśāradaiḥ //
KātySmṛ, 1, 494.1 pañcanadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī /
KātySmṛ, 1, 520.3 yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet //
KātySmṛ, 1, 534.1 gṛhītvā bandhakaṃ yatra darśane 'sya sthito bhavet /
KātySmṛ, 1, 631.2 tasyāṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ //
KātySmṛ, 1, 636.3 pramukhā dvyaṃśam arhanti so 'yaṃ sambhūya kurvatām //
KātySmṛ, 1, 645.2 anena vidhinā labdhaṃ vidyāt pratyupakārataḥ //
KātySmṛ, 1, 732.2 abhogabhuktiḥ sīmā ca ṣaṭ bhūvād asya hetavaḥ //
KātySmṛ, 1, 797.2 śapathaiḥ sa viśodhyaḥ syāt sarvavādeṣv ayaṃ vidhiḥ //
KātySmṛ, 1, 835.2 yathāśaktyanurūpaṃ tu daṇḍam eṣāṃ prakalpayet //
KātySmṛ, 1, 872.1 śilpiṣv api hi dharmo 'yaṃ mūlyād yac cādhikaṃ bhavet //
KātySmṛ, 1, 913.1 likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset /
KātySmṛ, 1, 915.1 yadi hy ekataro 'py eṣāṃ strīdhanaṃ bhakṣayed balāt /
KātySmṛ, 1, 920.2 strīdhanasyeti dharmo 'yaṃ vibhāgas tu prakalpitaḥ //
KātySmṛ, 1, 948.2 anena vidhinā yac ca vākyaṃ tat syāt prakīrṇakam //
Kāvyādarśa
KāvĀ, 1, 4.1 idam andhaṃ tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam /
KāvĀ, 1, 42.2 eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani //
KāvĀ, 1, 53.2 tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat //
KāvĀ, 1, 54.1 itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ /
KāvĀ, 1, 54.2 anuprāsād api prāyo vaidarbhair idam iṣyate //
KāvĀ, 1, 63.2 iti grāmyo 'yam arthātmā vairasyāya prakalpate //
KāvĀ, 1, 78.1 iti tyāgasya vākye 'sminn utkarṣaḥ sādhu lakṣyate /
KāvĀ, 1, 78.2 anenaiva pathānyatra samānanyāyam ūhyatām //
KāvĀ, 1, 80.2 padye 'py adākṣiṇātyānām idam ekaṃ parāyaṇam //
KāvĀ, 1, 87.1 anayor anavadyāṅgi stanayor jṛmbhamāṇayoḥ /
KāvĀ, 1, 91.2 idam evaṃvidhaṃ bhāvi bhavatyāḥ stanajṛmbhaṇam //
KāvĀ, 1, 92.1 idam atyuktir ity uktam etad gauḍopalālitam /
KāvĀ, 1, 98.2 acalādhityakotsaṅgam imāḥ samadhiśerate //
KāvĀ, 1, 99.2 itīme garbhiṇīdharmā bahavo'pyatra darśitāḥ //
KāvĀ, 1, 103.2 amandaś cābhiyogo 'syāḥ kāraṇaṃ kāvyasampadaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 2.2 tad eva pratisaṃskartum ayam asmatpariśramaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 13.2 śāstreṣvasyaiva sāmrājyaṃ kāvyeṣv apy etad īpsitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 14.2 upamā nāma sā tasyāḥ prapañco 'yaṃ nidarśyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 16.2 iyaṃ pratīyamānaikadharmā vastūpamaiva sā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.2 ity anyonyopamā seyam anyonyotkarṣaśaṃsinī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 19.2 ity anyasāmyavyāvṛtter iyaṃ sā niyamopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 23.1 mayy evāsyā mukhaśrīr ity alam indor vikatthanaiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 26.2 mama dolāyate cittam itīyaṃ saṃśayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.2 atas tvanmukham evedam ity asau nirṇayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.2 bālevodyānamāleyaṃ sālakānanaśobhinī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 36.1 na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime /
KāvĀ, Dvitīyaḥ paricchedaḥ, 36.1 na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime /
KāvĀ, Dvitīyaḥ paricchedaḥ, 48.2 yad bruvanti smṛtā seyaṃ tulyayogopamā yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.1 strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva /
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.2 prāṇā iva priyo 'yam me vidyā dhanam ivārjitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 65.2 upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 73.2 vivṛṇāti madāvasthām idam vadanapaṅkajam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.2 āsīd gamitam atredam ato 'vayavirūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 77.1 smitapuṣpojjvalaṃ lolanetrabhṛṅgam idaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 78.1 idam ārdrasmitajyotsnaṃ snigdhanetrotpalaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 86.2 kalpadrumaś ca kriyate tad idaṃ heturūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 87.2 sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 89.1 ayam ālohitacchāyo madane mukhacandramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 90.2 asamagro 'py asau śaśvad ayam āpūrṇamaṇḍalaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 93.1 mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 94.1 naitan mukham idaṃ padmaṃ na netre bhramarāv imau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 94.1 naitan mukham idaṃ padmaṃ na netre bhramarāv imau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 115.1 anenaiva prakāreṇa śeṣāṇām api dīpake /
KāvĀ, Dvitīyaḥ paricchedaḥ, 120.2 athāsya punar ākṣepyabhedānantyād anantatā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 123.2 kim apāṅgam aparyāptam asmin karmaṇi manyase //
KāvĀ, Dvitīyaḥ paricchedaḥ, 124.1 sa vartamānākṣepo 'yaṃ kurvaty evāsitotpala /
KāvĀ, Dvitīyaḥ paricchedaḥ, 126.1 so 'yaṃ bhaviṣyadākṣepaḥ prāg evātimanasvinī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 126.2 kadācid aparādho 'sya bhāvīty evam arundhayat //
KāvĀ, Dvitīyaḥ paricchedaḥ, 128.1 dharmākṣepo 'yam ākṣiptam aṅganāgātramārdavam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 130.1 dharmyākṣepo 'yam ākṣipto dharmī dharmaṃ prabhāhvayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 133.1 dūre priyatamaḥ so 'yam āgato jaladāgamaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 133.2 dṛṣṭāś ca phullā niculā na mṛtā cāsmi kiṃ nv idam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 150.1 so 'yaṃ paravaśākṣepo yat premaparatantrayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 154.1 roṣākṣepo 'yam udriktasnehaniryantritātmanā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 159.2 mukhendau tava satyasmin apareṇa kim indunā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 163.1 kim ayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 164.1 ity ayaṃ saṃśayākṣepaḥ saṃśayo yan nivartyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 166.1 ayam arthāntarākṣepaḥ prakrānto yan nivāryate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 168.2 anenaiva diśānye 'pi vikalpāḥ śakyam ūhitum //
KāvĀ, Dvitīyaḥ paricchedaḥ, 171.1 ityevamādayo bhedāḥ prayogeṣv asya lakṣitāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 171.2 udāharaṇamālaiṣāṃ rūpavyaktyai nidarśyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 177.1 ayaṃ mama dahaty aṅgam ambhojadalasaṃstaraḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.1 kumudāny api dāhāya kim ayaṃ kamalākaraḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 182.1 ity ekavyatireko 'yaṃ dharmeṇaikatravartinā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 184.1 ubhayavyatireko 'yam ubhayor bhedakau guṇau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 185.2 ayaṃ tu yuvayor bhedaḥ sa jaḍātmā paṭur bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 189.1 śabdopādānasādṛśyavyatireko 'yam īdṛśaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 190.1 tvanmukhaṃ kamalaṃ ceti dvayor apy anayor bhidā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 191.2 idaṃ tu nayanadvandvaṃ tava tadguṇabhūṣitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 192.1 pūrvasmin bhedamātroktir asmin ādhikyadarśanam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 194.1 candro 'yam ambarottaṃso haṃso 'yaṃ toyabhūṣaṇam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 194.1 candro 'yam ambarottaṃso haṃso 'yaṃ toyabhūṣaṇam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 194.2 nabho nakṣatramālīdam utphullakumudaṃ payaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 195.2 kṛtaḥ pratītaśuddhyoś ca bhedo 'smiṃś candrahaṃsayoḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 198.1 sajātīvyatireko 'yaṃ tamojāter idaṃ tamaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 198.1 sajātīvyatireko 'yaṃ tamojāter idaṃ tamaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 201.2 arañjito 'ruṇaś cāyam adharas tava sundari //
KāvĀ, Dvitīyaḥ paricchedaḥ, 209.2 sāndracchāyo mahāvṛkṣaḥ so 'yam āsādito mayā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 212.2 ayam ambhonidhiḥ kaṣṭaṃ kālena pariśuṣyati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 220.2 vāgīśamahitām uktim imām atiśayāhvayam //
Kāvyālaṃkāra
KāvyAl, 1, 7.1 ruṇaddhi rodasī cāsya yāvat kīrtir anaśvarī /
KāvyAl, 1, 7.2 tāvat kilāyam adhyāste sukṛtī vaibudhaṃ padam //
KāvyAl, 1, 32.1 gauḍīyamidametattu vaidarbhamiti kiṃ pṛthak /
KāvyAl, 1, 34.2 bhinnaṃ geyamivedaṃ tu kevalaṃ śrutipeśalam //
KāvyAl, 1, 44.2 tathā bhavatu bhūmnedaṃ sumedhobhiḥ prayujyate //
KāvyAl, 1, 45.2 sudhiyāmapi naivedamupakārāya kalpate //
KāvyAl, 1, 57.1 anayānyadapi jñeyaṃ diśā yuktam asādhvapi /
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 2, 7.2 yuktyānayā madhyamayā jāyante cāravo giraḥ //
KāvyAl, 2, 12.1 sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam /
KāvyAl, 2, 14.2 ghanā ghanā nīlaghanāghanālakāṃ priyāmimāmutsukayanti yanti ca //
KāvyAl, 2, 20.1 kāvyānyapi yadīmāni vyākhyāgamyāni śāstravat /
KāvyAl, 2, 23.2 niryānto maṇḍayantīme śakrakārmukakānanam //
KāvyAl, 2, 26.1 amūni kurvate 'nvarthām asyākhyām arthadīpanāt /
KāvyAl, 2, 26.2 tribhirnidarśanaiścedaṃ tridhā nirdiśyate yathā //
KāvyAl, 2, 48.2 asaṃbhavādayaṃ yuktyā tenāsaṃbhava ucyate //
KāvyAl, 2, 55.1 ayaṃ padmāsanāsīnaścakravāko virājate /
KāvyAl, 2, 57.1 ucyate kāmamastīdaṃ kiṃtu strīpuṃsayor ayam /
KāvyAl, 2, 57.1 ucyate kāmamastīdaṃ kiṃtu strīpuṃsayor ayam /
KāvyAl, 2, 59.1 śaśino grahaṇād etadādhikyaṃ kila na hy ayam /
KāvyAl, 2, 73.2 ayamarthāntaranyāsaḥ sutarāṃ vyajyate yathā //
KāvyAl, 2, 80.2 jātastarurayaṃ coccaiḥ pātitaśca nabhasvatā //
KāvyAl, 2, 85.1 saiṣā sarvaiva vakroktiranayārtho vibhāvyate /
KāvyAl, 2, 85.2 yatno'syāṃ kavinā kāryaḥ ko 'laṃkāro'nayā vinā //
KāvyAl, 2, 85.2 yatno'syāṃ kavinā kāryaḥ ko 'laṃkāro'nayā vinā //
KāvyAl, 2, 95.1 samāsenoditamidaṃ dhīkhedāyaiva vistaraḥ /
KāvyAl, 2, 95.2 asaṃgṛhītam apyanyad abhyūhyam anayā diśā //
KāvyAl, 2, 96.1 svayaṃ kṛtair eva nidarśanairiyaṃ mayā prakᄆptā khalu vāgalaṃkṛtiḥ /
KāvyAl, 3, 15.1 lakṣaṇaṃ rūpake'pīdaṃ lakṣyate kāmamatra tu /
KāvyAl, 3, 17.1 śleṣādevārthavacasorasya ca kriyate bhidā /
KāvyAl, 3, 21.2 bhūtārthāpahnavādasyāḥ kriyate cābhidhā yathā //
KāvyAl, 3, 22.1 neyaṃ virauti bhṛṅgālī madena mukharā muhuḥ /
KāvyAl, 3, 22.2 ayamākṛṣyamāṇasya kandarpadhanuṣo dhvaniḥ //
KāvyAl, 3, 34.1 ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati /
KāvyAl, 3, 41.2 satāṃ viśvajanīnānāmidamaskhalitaṃ vratam //
KāvyAl, 3, 43.1 kimayaṃ śaśī na sa divā virājate kusumāyudho na dhanurasya kausumam /
KāvyAl, 3, 43.1 kimayaṃ śaśī na sa divā virājate kusumāyudho na dhanurasya kausumam /
KāvyAl, 3, 51.1 anyeṣāmapi kartavyā saṃsṛṣṭiranayā diśā /
KāvyAl, 3, 54.2 sauhṛdayyāvirodhoktau prayogo 'syāśca tadyathā //
KāvyAl, 3, 55.1 asmin jahīhi suhṛdi praṇayābhyasūyām āśliṣya gāḍham amumānatamādareṇa /
KāvyAl, 3, 57.2 anena vāgarthavidāmalaṃkṛtā vibhāti nārīva vidagdhamaṇḍanā //
KāvyAl, 4, 10.1 sakhi mānaṃ priye dhehi laghutāmasya mā gamaḥ /
KāvyAl, 4, 12.2 punaruktamidaṃ prāhuranye śabdārthabhedataḥ //
KāvyAl, 4, 25.1 vidyutvantas tamālāsitavapuṣa ime vārivāhā dhvananti /
KāvyAl, 4, 25.3 tannyūnādhikatā vāpi bhinnavṛttamidaṃ yathā //
KāvyAl, 4, 30.2 tadvirodhakṛdityāhurviparyāsādidaṃ yathā //
KāvyAl, 4, 31.2 phullāḥ surabhayantīme cūtāḥ kānanaśobhinaḥ //
KāvyAl, 4, 32.1 kalā saṃkalanāprajñā śilpānyasyāśca gocaraḥ /
KāvyAl, 4, 33.2 ayaṃ hi madhyamagrāmo madhyamotpīḍitarṣabhaḥ //
KāvyAl, 4, 42.2 marmāṇi parihṛtyāsya patiṣyantīti kānumā //
KāvyAl, 4, 43.1 hato 'nena mama bhrātā mama putraḥ pitā mama /
KāvyAl, 4, 45.1 namo'stu tebhyo vidvadbhyo ye 'bhiprāyaṃ kaverimam /
KāvyAl, 4, 50.1 na dūṣaṇāyāyamudāhṛto vidhirna cābhimānena kimu pratīyate /
KāvyAl, 5, 9.2 vijñānamatra sādṛśyādviśeṣo 'sya vikalpanā //
KāvyAl, 5, 15.2 dharmiṇo 'syāprasiddhatvāt taddharmo'pi na setsyati //
KāvyAl, 5, 22.2 abhinnalakṣaṇaḥ pakṣaḥ phalabhedādayaṃ dvidhā //
KāvyAl, 5, 30.2 idaṃ tu śāstragarbheṣu kāvyeṣvabhihitaṃ yathā //
KāvyAl, 5, 34.1 asisaṃkāśam ākāśaṃ śabdo dūrānupātyayam /
KāvyAl, 5, 39.1 bhrāturbhrātṛvyamunmathya pāsyāmyasyāsṛgāhave /
KāvyAl, 5, 40.2 parityāgasya kartavyo nāsāṃ catasṛṇām api //
KāvyAl, 5, 49.2 anyadharmo'pi tatsiddhiṃ sambandhena karotyayam //
KāvyAl, 5, 60.1 kathamekapadenaiva vyajyerannasya te guṇāḥ /
KāvyAl, 5, 66.1 tadebhiraṅgair bhūṣyante bhūṣaṇopavanasrajaḥ /
KāvyAl, 6, 3.2 śabdaratnaṃ svayaṃgamam alaṃkartum ayaṃ janaḥ //
KāvyAl, 6, 6.1 mukhyastāvadayaṃ nyāyo yat svaśaktyā pravartate /
KāvyAl, 6, 15.2 namo'stu tebhyo vidvadbhyaḥ pramāṇaṃ ye'sya niścitau //
KāvyAl, 6, 17.1 yadi gaurityayaṃ śabdaḥ kṛtārtho'nyanirākṛtau /
KāvyAl, 6, 20.1 varṇabhedādidaṃ bhinnaṃ varṇāḥ svāṃśavikalpataḥ /
KāvyAl, 6, 23.2 prayoktuṃ ye na yuktāśca tadviveko'yamucyate //
KāvyAl, 6, 30.1 iyaṃ candramukhī kanyā prakṛtyaiva manoharā /
KāvyAl, 6, 30.2 asyāṃ suvarṇālaṃkāraḥ puṣṇāti nitarāṃ śriyam //
KāvyAl, 6, 52.1 ḍmatubiṣṭaṃ ca kumudādyatheyaṃ bhūḥ kumudvatī /
KāvyAl, 6, 64.2 sujanāvagamāya bhāmahena grathitaṃ rakrilagomisūnunedam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.1 paribhāṣā iyaṃ sthāniniyamārthā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.25 iha mā bhūt dyauḥ panthāḥ saḥ imam iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.2 kim idaṃ śe iti supām ādeśaś chandasi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.5 saṃbuddhau iti kim gav ity ayamāha /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.2 uñaḥ itāvanārṣe ūṃ ity ayam ādeśo bhavati dīrgho 'nunāsikaśca śākalyasya matena pragṛhyasaṃjñakaśca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.1 asahāyasya ādyantopadiṣṭāni kāryāṇi na sidhyanti iti ayamatideśa ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.5 yathā vṛkṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.1 sarvaśabdaḥ ādir yeṣāṃ tānīmāni sarvādīni sarvanāmasaṃjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.47 tyad tad yad etad idam adas eka dvi yuṣmad /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.2 tasmin nitye pratiṣedhe prāpte vibhāṣeyam ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.8 pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ iti tṛtīyāsamāsaṃ pratipadaṃ vakṣyati tasyedaṃ grahaṇam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.1 pūrva parāvaradakṣiṇottarāparādhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāmasañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.11 vyavasthāyām iti kiṃ dakṣiṇā ime gāthakāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.14 satyām eva vyavasthāyām iyaṃ teṣāṃ sañjñā //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.7 bahiryogopasaṃvyānayoḥ iti kim anayoḥ grāmayor antare tāpasaḥ prativasati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.10 gaṇasūtrasya cedaṃ pratyudāharaṇam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.10 sarvam idaṃ kāṇḍaṃ svarādāv api paṭhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.12 tena ayaṃ kāryaniyamaḥ siddho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 42.1, 1.2 kim idaṃ śi iti jaśśasoḥ ṣiḥ iti śiḥ ādeśaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.4 sthāneyogapratyayaparatvasya ayam apavādaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 10.2 na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana //
KūPur, 1, 1, 11.2 imāṃ kathāmanubrūyāt sākṣānnārāyaṇeritām //
KūPur, 1, 1, 21.1 idaṃ tu pañcadaśamaṃ purāṇaṃ kaurmamuttamam /
KūPur, 1, 1, 23.1 iyaṃ tu saṃhitā brāhmī caturvedaistu saṃmitā /
KūPur, 1, 1, 26.1 brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ /
KūPur, 1, 1, 34.1 iyaṃ sā paramā śaktirmanmayī brahmarūpiṇī /
KūPur, 1, 1, 34.2 māyā mama priyānantā yayedaṃ mohitaṃ jagat //
KūPur, 1, 1, 35.1 anayaiva jagatsarvaṃ sadevāsuramānuṣam /
KūPur, 1, 1, 36.2 vijñāyānvīkṣya cātmānaṃ taranti vipulāmimām //
KūPur, 1, 1, 37.1 asyāstvaṃśānadhiṣṭhāya śaktimanto 'bhavan dvijāḥ /
KūPur, 1, 1, 37.2 brahmeśānādayo devāḥ sarvaśaktiriyaṃ mama //
KūPur, 1, 1, 89.1 āsāmanyatamāṃ cātha bhāvanāṃ bhāvayed budhaḥ /
KūPur, 1, 1, 97.1 kathaṃ sṛṣṭamidaṃ pūrvaṃ kathaṃ saṃhriyate punaḥ /
KūPur, 1, 1, 100.1 vyākhyāyāśeṣamevedaṃ yatpṛṣṭo 'haṃ dvijena tu /
KūPur, 1, 1, 121.2 śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya //
KūPur, 1, 1, 126.1 idaṃ purāṇaṃ paramaṃ kaurmaṃ kūrmasvarūpiṇā /
KūPur, 1, 2, 9.2 svadhāmnā pūrayantīdaṃ matpārśvaṃ samupāviśat //
KūPur, 1, 2, 10.3 yeneyaṃ vipulā sṛṣṭirvardhate mama mādhava //
KūPur, 1, 2, 11.2 devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 2, 40.2 gṛhasthasya samāsena dharmo 'yaṃ munipuṅgavāḥ //
KūPur, 1, 2, 41.2 saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinām //
KūPur, 1, 2, 42.2 samyagjñānaṃ ca vairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ //
KūPur, 1, 2, 43.2 sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇām //
KūPur, 1, 2, 65.2 sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ //
KūPur, 1, 2, 88.2 ahaṃ vai pālayāmīdaṃ saṃhariṣyati śūlabhṛt //
KūPur, 1, 2, 98.1 caturṇāmāśramāṇāṃ tu prokto 'yaṃ vidhivaddvijāḥ /
KūPur, 1, 3, 15.2 brahmaiva dīyate ceti brahmārpaṇamidaṃ param //
KūPur, 1, 3, 17.1 prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ /
KūPur, 1, 3, 17.2 karoti satataṃ buddhyā brahmārpaṇamidaṃ param //
KūPur, 1, 4, 3.1 kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati /
KūPur, 1, 4, 11.1 brāhmī rātririyaṃ proktā ahaḥ sṛṣṭir udāhṛtā /
KūPur, 1, 4, 18.2 trividho 'yamahaṅkāro mahataḥ saṃbabhūva ha //
KūPur, 1, 4, 23.2 bhūtatanmātrasargo 'yaṃ bhūtāderabhavan prajāḥ //
KūPur, 1, 4, 47.3 prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ //
KūPur, 1, 5, 13.1 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
KūPur, 1, 5, 17.2 tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ //
KūPur, 1, 5, 22.2 sāṃprataṃ vartate tadvat tasya kalpo 'yamaṣṭamaḥ //
KūPur, 1, 6, 4.1 imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati /
KūPur, 1, 7, 17.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
KūPur, 1, 7, 27.2 tamāha bhagavān brahmā sṛjemā vividhāḥ prajāḥ //
KūPur, 1, 7, 39.2 tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ //
KūPur, 1, 7, 41.2 tato 'sya mukhato devā dīvyataḥ samprajajñire //
KūPur, 1, 7, 47.2 tato 'sya jajñire putrā manuṣyā rajasāvṛtāḥ //
KūPur, 1, 7, 65.2 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ //
KūPur, 1, 8, 1.3 yadā cāsya prajāḥ sṛṣṭā na vyavardhanta dhīmataḥ //
KūPur, 1, 8, 26.1 māyā ca vedanā caiva mithunaṃ tvidametayoḥ /
KūPur, 1, 8, 28.2 naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ //
KūPur, 1, 9, 2.3 idānīṃ saṃśayaṃ cemamasmākaṃ chettumarhasi //
KūPur, 1, 9, 14.1 asminnekārṇave ghore nirjane tamasāvṛte /
KūPur, 1, 9, 23.1 tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
KūPur, 1, 9, 32.2 sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ //
KūPur, 1, 9, 36.1 asmācca kāraṇād brahman putro bhavatu me bhavān /
KūPur, 1, 9, 39.2 manmayaṃ sarvamevedaṃ brahmāhaṃ puruṣaḥ paraḥ //
KūPur, 1, 9, 41.1 tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam /
KūPur, 1, 9, 41.2 iyaṃ pratijñā bhavato vināśāya bhaviṣyati //
KūPur, 1, 9, 57.1 ayaṃ devo mahādevaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 1, 9, 61.2 vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ //
KūPur, 1, 9, 62.1 asyaiva cāparāṃ mūrtiṃ viśvayoniṃ sanātanīm /
KūPur, 1, 9, 87.1 itīdamuktvā bhagavānanādiḥ svamāyayā mohitabhūtabhedaḥ /
KūPur, 1, 10, 8.1 asmānmayocyamānastvaṃ padmādavatara prabho /
KūPur, 1, 10, 24.2 sthānāni caiṣāmaṣṭānāṃ dadau lokapitāmahaḥ //
KūPur, 1, 10, 29.2 skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ //
KūPur, 1, 10, 62.1 sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ /
KūPur, 1, 10, 69.1 yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param /
KūPur, 1, 10, 80.1 ebhyaḥ parataro devastrimūrtiḥ paramā tanuḥ /
KūPur, 1, 11, 21.2 vyomasaṃjñā parā kāṣṭhā seyaṃ haimavatī matā //
KūPur, 1, 11, 25.1 seyaṃ karoti sakalaṃ tasyāḥ kāryamidaṃ jagat /
KūPur, 1, 11, 25.1 seyaṃ karoti sakalaṃ tasyāḥ kāryamidaṃ jagat /
KūPur, 1, 11, 28.1 anayā parayā devaḥ svātmānandaṃ samaśnute /
KūPur, 1, 11, 29.1 asyāstvanādisaṃsiddhamaiśvaryamatulaṃ mahat /
KūPur, 1, 11, 31.1 tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
KūPur, 1, 11, 34.2 tayedaṃ bhrāmayedīśo māyāvī puruṣottamaḥ //
KūPur, 1, 11, 39.2 kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat //
KūPur, 1, 11, 44.2 viśeṣaḥ kathyate cāyaṃ purāṇe brahmavādibhiḥ //
KūPur, 1, 11, 56.2 menā himavataḥ patnī prāhedaṃ parvateśvaram //
KūPur, 1, 11, 57.2 paśya bālāmimāṃ rājan rājīvasadṛśānanām /
KūPur, 1, 11, 211.2 bhūyaḥ praṇamya bhītātmā provācedaṃ kṛtāñjaliḥ //
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 11, 263.2 saṃsārasāgarādasmāduddharāmyacireṇa tu //
KūPur, 1, 11, 272.1 yāni śāstrāṇi dṛśyante loke 'smin vividhāni tu /
KūPur, 1, 11, 274.2 mayā sṛṣṭāni śāstrāṇi mohāyaiṣāṃ bhavāntare //
KūPur, 1, 11, 311.1 brahmaṇo hi pratiṣṭhāyaṃ parasya paramaḥ śivaḥ /
KūPur, 1, 11, 324.1 ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam /
KūPur, 1, 13, 14.1 asmin manvantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam /
KūPur, 1, 13, 31.1 athāsminnantare 'paśyat samāyāntaṃ mahāmunim /
KūPur, 1, 13, 62.1 tyaktvā dehamimaṃ brahman kṣatriyāṇāṃ kulodbhavaḥ /
KūPur, 1, 14, 10.2 yataḥ pravṛttirviśveṣāṃ yaścāsya parameśvaraḥ /
KūPur, 1, 14, 11.1 na hyayaṃ śaṅkaro rudraḥ saṃhartā tāmaso haraḥ /
KūPur, 1, 14, 14.2 so 'yaṃ sākṣī tīvrarociḥ kālātmā śāṅkarī tanuḥ //
KūPur, 1, 14, 51.1 atha cet kasyacidiyamājñā munisurottamāḥ /
KūPur, 1, 14, 90.2 itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam //
KūPur, 1, 15, 2.1 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
KūPur, 1, 15, 29.2 imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ //
KūPur, 1, 15, 34.2 imaṃ deśaṃ samāgantuṃ kṣipramarhasi pauruṣāt //
KūPur, 1, 15, 41.2 ayaṃ sa devo devānāṃ goptā nārāyaṇo ripuḥ //
KūPur, 1, 15, 53.1 imaṃ nṛsiṃhavapuṣaṃ pūrvasmād bahuśaktikam /
KūPur, 1, 15, 60.1 ayaṃ nārāyaṇo 'nantaḥ śāśvato bhagavānajaḥ /
KūPur, 1, 15, 61.1 ayaṃ dhātā vidhātā ca svayaṃjyotir nirañjanaḥ /
KūPur, 1, 15, 64.1 ayaṃ sarvātmanā vadhyo nṛsiṃho 'lpaparākramaḥ /
KūPur, 1, 15, 74.1 devāñjitvā sadevendrān baddhvā ca dharaṇīmimām /
KūPur, 1, 15, 77.2 daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām //
KūPur, 1, 15, 101.1 govadhyeyaṃ dvijaśreṣṭha yāvat tava śarīragā /
KūPur, 1, 15, 110.2 asmābhiḥ sarva eveme gantāro narakānapi //
KūPur, 1, 15, 118.1 mohayanta imaṃ lokamavatīrya mahītale /
KūPur, 1, 15, 118.2 cakāra śaṅkaro bhikṣāṃ hitāyaiṣāṃ dvijaiḥ saha //
KūPur, 1, 15, 119.2 vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ //
KūPur, 1, 15, 150.2 kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā /
KūPur, 1, 15, 150.3 ko 'nvayaṃ bhāti vapuṣā paṅkajāyatalocanaḥ //
KūPur, 1, 15, 153.2 eko 'yaṃ veda viśvātmā bhavānī viṣṇureva ca //
KūPur, 1, 15, 159.1 asyāḥ sarvamidaṃ jātamatraiva layameṣyati /
KūPur, 1, 15, 159.1 asyāḥ sarvamidaṃ jātamatraiva layameṣyati /
KūPur, 1, 15, 160.2 paśyāmyaśeṣamevedaṃ yastad veda sa mucyate //
KūPur, 1, 15, 177.2 tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate //
KūPur, 1, 15, 191.2 tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ //
KūPur, 1, 15, 202.1 prīto 'haṃ sarvathā daitya stavenānena sāṃpratam /
KūPur, 1, 15, 213.1 namāmi devavallabhāmanādimadrijāmimām /
KūPur, 1, 15, 214.2 hiraṇmaye 'tinirmale namāmi tāmimāmajām //
KūPur, 1, 15, 216.2 namāmi yā guṇātigā girīśaputrikāmimām //
KūPur, 1, 15, 231.2 maheśvarāṃśasambhūtā bhuktimuktipradā tviyam //
KūPur, 1, 15, 233.1 so 'yaṃ devo durādharṣaḥ kālo lokaprakālanaḥ /
KūPur, 1, 16, 31.2 namaskṛtya hṛṣīkeśamidaṃ vacanamabravīt //
KūPur, 1, 16, 32.2 yo yajñairijyate viṣṇuryasya sarvamidaṃ jagat /
KūPur, 1, 16, 52.1 dāsye tavedaṃ bhavate padatrayaṃ prīṇātu devo hariravyayākṛtiḥ /
KūPur, 1, 16, 59.2 mamaiva daityādhipate 'dhunedaṃ lokatrayaṃ bhavatā bhāvadattam //
KūPur, 1, 17, 16.2 vaivasvate 'nte hyasmiñchṛṇvatāṃ pāpanāśanāḥ //
KūPur, 1, 18, 2.1 tasya vai tapato 'tyarthaṃ prādurbhūtau sutāvimau /
KūPur, 1, 19, 33.2 kiṃsvicchreyaskarataraṃ loke 'smin brāhmaṇarṣabhāḥ /
KūPur, 1, 19, 40.2 yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ /
KūPur, 1, 19, 64.2 nanāma śirasā rudraṃ sāvitryānena caiva hi //
KūPur, 1, 19, 66.2 imāni me rahasyāni nāmāni śṛṇu cānagha //
KūPur, 1, 19, 67.2 namaskuruṣva nṛpate ebhirmāṃ satataṃ śuciḥ //
KūPur, 1, 19, 71.1 dattvāsmai tat paraṃ jñānaṃ vairāgyaṃ parameśvaraḥ /
KūPur, 1, 20, 22.1 sa rājā janako vidvān dātukāmaḥ sutāmimām /
KūPur, 1, 20, 22.2 aghoṣayadamitraghno loke 'smin dvijapuṅgavāḥ //
KūPur, 1, 20, 23.1 idaṃ dhanuḥ samādātuṃ yaḥ śaknoti jagattraye /
KūPur, 1, 20, 40.2 asaṃśayāya pradadāvasyai rāmāṅgulīyakam //
KūPur, 1, 20, 61.1 ya imaṃ śṛṇuyānnityamikṣvākorvaṃśamuttamam /
KūPur, 1, 21, 10.1 tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā /
KūPur, 1, 21, 23.1 tamūcuritare putrā nāyaṃ dharmastavānagha /
KūPur, 1, 21, 28.1 tasmānmahīpatīnāṃ tu rājyaṃ pālayatāmayam /
KūPur, 1, 21, 30.1 ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ /
KūPur, 1, 21, 30.1 ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ /
KūPur, 1, 21, 31.1 yā sā ghoratarā mūrtirasya tejomayī parā /
KūPur, 1, 21, 40.2 viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ //
KūPur, 1, 21, 58.1 samprāpya sā gadāsyoro videhasya śilopamam /
KūPur, 1, 21, 70.1 ko 'yaṃ nārāyaṇo devaḥ kimprabhāvaśca suvrata /
KūPur, 1, 21, 71.2 yataḥ pravṛttirbhūtānāṃ yasmin sarvamidaṃ jagat /
KūPur, 1, 21, 72.1 svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ /
KūPur, 1, 21, 78.1 ya imaṃ śṛṇuyānnityaṃ jayadhvajaparākramam /
KūPur, 1, 22, 10.1 na hyanenopabhogena bhavatā rājasundara /
KūPur, 1, 22, 15.2 tad brūhi me yathātattvaṃ na rājñāṃ kīrtaye tvidam //
KūPur, 1, 22, 21.2 urvaśīṃ tāṃ manaścakre tasyā eveyamarhati //
KūPur, 1, 22, 40.2 kartukāmo hi nirbījaṃ tasyāghamidamabravīt //
KūPur, 1, 23, 25.2 idānīṃ nirbhayastūrṇaṃ sthāne 'smin rākṣaso hataḥ //
KūPur, 1, 23, 81.2 viśiṣṭāḥ sarvaputrāṇāṃ saṃbabhūvurime sutāḥ //
KūPur, 1, 24, 16.1 ayaṃ sa bhagavānekaḥ sākṣānnārāyaṇaḥ paraḥ /
KūPur, 1, 24, 17.1 ayamevāvyayaḥ sraṣṭā saṃhartā caiva rakṣakaḥ /
KūPur, 1, 24, 43.2 mahādevaṃ cakāremāṃ paurāṇīṃ tanniyogataḥ /
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 24, 90.1 imānimān varāniṣṭān matto gṛhṇīṣva keśava /
KūPur, 1, 24, 90.1 imānimān varāniṣṭān matto gṛhṇīṣva keśava /
KūPur, 1, 25, 58.1 na ca liṅgārcanāt puṇyaṃ loke'smin bhītināśanam /
KūPur, 1, 25, 58.2 tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam //
KūPur, 1, 25, 76.2 antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ //
KūPur, 1, 25, 92.2 ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ /
KūPur, 1, 25, 108.2 saṃsārasāgarād asmād acirād uttariṣyasi //
KūPur, 1, 25, 111.1 ya imaṃ śrāvayennityaṃ liṅgādhyāyamanuttamam /
KūPur, 1, 26, 8.1 idaṃ kaliyugaṃ ghoraṃ samprāptam adhunāśubham /
KūPur, 1, 26, 8.2 bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ //
KūPur, 1, 26, 9.2 yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ //
KūPur, 1, 27, 1.3 eṣāṃ svabhāvaṃ sūtādya kathayasva samāsataḥ //
KūPur, 1, 27, 8.1 idaṃ kaliyugaṃ ghoraṃ samprāptaṃ pāṇḍunandana /
KūPur, 1, 27, 9.1 asmin kaliyuge ghore lokāḥ pāpānuvartinaḥ /
KūPur, 1, 27, 22.1 adhamottamatvaṃ nāstyāsāṃ nirviśeṣāḥ puraṃjaya /
KūPur, 1, 29, 27.2 kālo bhūtvā jagadidaṃ saṃharāmyatra sundari //
KūPur, 1, 29, 28.1 devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama /
KūPur, 1, 29, 62.1 varaṇāyāstathā cāsyā madhye vārāṇasī purī /
KūPur, 1, 29, 73.1 ye smaranti sadā kālaṃ vindanti ca purīmimām /
KūPur, 1, 29, 75.1 āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṅkṣiṇām /
KūPur, 1, 30, 3.1 idaṃ tad vimalaṃ liṅgam oṅkāraṃ nāma śobhanam /
KūPur, 1, 30, 3.2 asya smaraṇamātreṇa mucyate sarvapātakaiḥ //
KūPur, 1, 30, 16.1 asmin sthāne purā daityo hastī bhūtvā bhavāntikam /
KūPur, 1, 31, 4.1 kaścidabhyājagāmedaṃ śārdūlo ghorarūpadhṛk /
KūPur, 1, 31, 12.1 idaṃ devasya talliṅgaṃ kapardeśvaram uttamam /
KūPur, 1, 31, 12.2 smṛtvaivāśeṣapāpaughaṃ kṣipramasya vimuñcati //
KūPur, 1, 31, 16.1 brahmahatyādayaḥ pāpā vinaśyantyasya pūjanāt /
KūPur, 1, 31, 17.1 asmin kṣetre purā viprāstapasvī śaṃsitavrataḥ /
KūPur, 1, 31, 20.2 provāca ko bhavān kasmād deśād deśamimaṃśritaḥ //
KūPur, 1, 31, 27.1 ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt /
KūPur, 1, 31, 27.2 tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ //
KūPur, 1, 31, 29.2 snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ /
KūPur, 1, 31, 29.3 yenemāṃ kutsitāṃ yoniṃ kṣiprameva prahāsyasi //
KūPur, 1, 31, 39.1 yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena /
KūPur, 1, 31, 50.1 ya imāṃ śṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm /
KūPur, 1, 32, 9.2 pūjayitvā yathānyāyamidaṃ vacanamabruvan //
KūPur, 1, 32, 11.1 ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ /
KūPur, 1, 32, 20.1 asmin sthāne svayaṃ devo devyā saha maheśvaraḥ /
KūPur, 1, 33, 11.2 mayānītamidaṃ liṅgaṃ kasmāt sthāpitavānasi //
KūPur, 1, 34, 14.2 mucyate pātakādasmāt tad bhavān vaktumarhati //
KūPur, 1, 35, 16.1 na te jīvanti loke 'smin yatra tatra yudhiṣṭhira /
KūPur, 1, 37, 10.1 idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca /
KūPur, 1, 37, 11.1 idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham /
KūPur, 1, 37, 11.1 idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham /
KūPur, 1, 37, 11.1 idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham /
KūPur, 1, 37, 11.1 idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham /
KūPur, 1, 37, 11.2 idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam //
KūPur, 1, 37, 11.2 idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam //
KūPur, 1, 37, 12.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapramocanam /
KūPur, 1, 37, 13.1 yaścedaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
KūPur, 1, 37, 17.1 ya idaṃ kalyamutthāya paṭhate 'tha śṛṇoti vā /
KūPur, 1, 38, 2.3 idānīṃ śrotumicchāmastrilokasyāsya maṇḍalam //
KūPur, 1, 38, 4.1 yadādhāramidaṃ kṛtsnaṃ yeṣāṃ pṛthvī purā tviyam /
KūPur, 1, 38, 4.1 yadādhāramidaṃ kṛtsnaṃ yeṣāṃ pṛthvī purā tviyam /
KūPur, 1, 38, 22.2 jñeyāni sapta tānyeṣu dvīpeṣvevaṃ na yo mataḥ //
KūPur, 1, 38, 44.2 eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā //
KūPur, 1, 38, 44.2 eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā //
KūPur, 1, 39, 1.3 trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu //
KūPur, 1, 39, 41.2 bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 42, 27.2 tadādhāramidaṃ sarvaṃ sa kālāgnimapāśritaḥ //
KūPur, 1, 43, 1.3 ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam //
KūPur, 1, 43, 2.1 jambudvīpaḥ pradhāno 'yaṃ plakṣaḥ śālmala eva ca /
KūPur, 1, 43, 8.2 bhūpadmasyāsya śailo 'sau karṇikātvena saṃsthitaḥ //
KūPur, 1, 43, 9.1 himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe /
KūPur, 1, 44, 38.1 niṣadhaḥ pāriyātraśca maryādāparvatāvimau /
KūPur, 1, 45, 21.3 karmabhūmiriyaṃ viprā narāṇāmadhikāriṇām //
KūPur, 1, 45, 24.1 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
KūPur, 1, 45, 24.2 yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ //
KūPur, 1, 45, 38.1 āsāṃ nadyupanadyaśca śataśo dvijapuṅgavāḥ /
KūPur, 1, 45, 39.1 tāsvime kurupāñcālā madhyadeśādayo janāḥ /
KūPur, 1, 45, 42.2 āsāṃ pibanti salilaṃ vasanti saritāṃ sadā //
KūPur, 1, 46, 23.2 dhyāyanti devamīśānaṃ yena sarvamidaṃ tatam //
KūPur, 1, 47, 18.2 pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ //
KūPur, 1, 47, 35.1 āsāṃ pibantaḥ salilaṃ jīvante tatra mānavāḥ /
KūPur, 1, 47, 69.1 nārāyaṇādidaṃ jātaṃ tasminneva vyavasthitam /
KūPur, 1, 48, 24.2 aṇḍād brahmā samutpannastena sṛṣṭamidaṃ jagat //
KūPur, 1, 49, 5.2 vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram //
KūPur, 1, 49, 34.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
KūPur, 1, 49, 36.1 yasmād viṣṭamidaṃ kṛtsnaṃ vāmanena mahātmanā /
KūPur, 1, 49, 47.1 ekaṃ cedaṃ catuṣpādaṃ caturdhā punaracyutaḥ /
KūPur, 1, 49, 49.2 eko 'yaṃ veda bhagavān vyāso nārāyaṇaḥ prabhuḥ //
KūPur, 1, 50, 1.2 asmin manvantare pūrvaṃ vartamāne mahān vibhuḥ /
KūPur, 1, 50, 9.2 aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ /
KūPur, 1, 50, 20.2 so 'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanāt //
KūPur, 1, 50, 23.2 vedavedyamimaṃ vetti vedaṃ vedaparo muniḥ //
KūPur, 1, 51, 30.1 idaṃ vaivasvataṃ proktamantaraṃ vistareṇa tu /
KūPur, 1, 51, 32.1 ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ /
KūPur, 2, 1, 1.3 brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ //
KūPur, 2, 1, 6.1 athāsminnantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam /
KūPur, 2, 1, 12.1 ime hi munayaḥ śāntāstāpasā dharmatatparāḥ /
KūPur, 2, 1, 12.2 śuśrūṣā jāyate caiṣāṃ vaktumarhasi tattvataḥ //
KūPur, 2, 1, 26.1 kiṃkāraṇam idaṃ kṛtsnaṃ ko 'nusaṃsarate sadā /
KūPur, 2, 1, 37.2 imaṃ samāgatā deśaṃ kiṃ vā kāryaṃ mayācyuta //
KūPur, 2, 1, 39.1 ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ /
KūPur, 2, 1, 46.1 athāsminnantare divyamāsanaṃ vimalaṃ śivam /
KūPur, 2, 1, 51.1 yadantarā sarvametad yato 'bhinnamidaṃ jagat /
KūPur, 2, 2, 2.1 idaṃ jñānaṃ samāśritya brahmabhūtā dvijottamāḥ /
KūPur, 2, 2, 5.2 sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ //
KūPur, 2, 2, 6.1 asmād vijāyate viśvamatraiva pravilīyate /
KūPur, 2, 2, 7.1 na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ /
KūPur, 2, 2, 7.2 nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ //
KūPur, 2, 2, 19.1 tenāyaṃ saṃgato hyātmā kūṭastho 'pi nirañjanaḥ /
KūPur, 2, 2, 33.1 yadā sarve pramucyante kāmā ye 'sya hṛdi sthitāḥ /
KūPur, 2, 2, 43.2 majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ //
KūPur, 2, 2, 48.1 vedāhaṃ sarvamevedaṃ na māṃ jānāti kaścana /
KūPur, 2, 2, 51.2 prerayāmi tathāpīdaṃ kāraṇaṃ sūrayo viduḥ //
KūPur, 2, 3, 1.3 tebhyaḥ sarvamidaṃ jātaṃ tasmād brahmamayaṃ jagat //
KūPur, 2, 3, 7.1 mayā tatamidaṃ viśvaṃ jagadavyaktamūrtinā /
KūPur, 2, 3, 17.1 so 'ntarā sarvamevedaṃ niyacchati sanātanaḥ /
KūPur, 2, 3, 19.2 puruṣād bhagavān prāṇastasya sarvamidaṃ jagat //
KūPur, 2, 4, 1.3 māhātmyaṃ devadevasya yenedaṃ sampravartate //
KūPur, 2, 4, 4.1 yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ /
KūPur, 2, 4, 27.1 mayā tatamidaṃ kṛtsnaṃ pradhānapuruṣātmakam /
KūPur, 2, 4, 29.1 paśyāmyaśeṣamevedaṃ vartamānaṃ svabhāvataḥ /
KūPur, 2, 5, 4.1 yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat /
KūPur, 2, 5, 27.1 tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ /
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 5, 35.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
KūPur, 2, 5, 38.1 yadantarā sarvamidaṃ vibhāti yadavyayaṃ nirmalamekarūpam /
KūPur, 2, 6, 5.2 prerayāmi jagat kṛtsnaṃ kriyāśaktir iyaṃ mama //
KūPur, 2, 6, 6.1 yayedaṃ ceṣṭate viśvaṃ tatsvabhāvānuvarti ca /
KūPur, 2, 6, 37.1 ye caturdaśa loke 'smin manavaḥ prathitaujasaḥ /
KūPur, 2, 7, 17.1 yaccānyadapi loke 'smin sattvaṃ tejobalādhikam /
KūPur, 2, 8, 3.2 mūlaṃ māyābhidhānaṃ tu tato jātamidaṃ jagat //
KūPur, 2, 9, 3.2 tannimittaḥ prapañco 'yamavyaktādabhavat khalu //
KūPur, 2, 9, 11.1 tatra sarvamidaṃ protam otaṃ caivākhilaṃ jagat /
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
KūPur, 2, 11, 31.1 uttamādhamamadhyatvāt tridhāyaṃ pratipāditaḥ /
KūPur, 2, 11, 45.2 āsītārdhāsanamidaṃ yogasādhanamuttamam //
KūPur, 2, 11, 67.2 sarvavedāntasāro 'yamatyāśramamiti śrutiḥ //
KūPur, 2, 11, 70.1 ekenāpyatha hīnena vratamasya tu lupyate /
KūPur, 2, 11, 71.2 bahavo 'nena yogena pūtā madbhāvamāgatāḥ //
KūPur, 2, 11, 87.1 evaṃ nityābhiyuktānāṃ māyeyaṃ karmasānvagam /
KūPur, 2, 11, 111.1 ayaṃ nārāyaṇo yo 'hamīśvaro nātra saṃśayaḥ /
KūPur, 2, 11, 111.2 nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param //
KūPur, 2, 11, 114.1 ye tvimaṃ viṣṇumavyaktaṃ māṃ vā devaṃ maheśvaram /
KūPur, 2, 11, 116.1 ye 'nyathā māṃ prapaśyanti matvemaṃ devatāntaram /
KūPur, 2, 11, 123.1 idaṃ bhaktāya śāntāya dhārmikāyāhitāgnaye /
KūPur, 2, 11, 131.2 arjunāya svayaṃ sākṣāt dattavānidamuttamam //
KūPur, 2, 11, 140.1 tvatsaṃnidhāveṣu sūtaḥ śṛṇotu bhagavadvacaḥ /
KūPur, 2, 11, 143.1 ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ /
KūPur, 2, 12, 20.2 akāraścāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ //
KūPur, 2, 12, 28.1 ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
KūPur, 2, 12, 41.2 yāti dātari loke 'smin upakārāddhi gauravam //
KūPur, 2, 13, 26.1 saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ /
KūPur, 2, 14, 4.1 nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau /
KūPur, 2, 14, 5.1 nodāharedasya nāma parokṣamapi kevalam /
KūPur, 2, 14, 5.2 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
KūPur, 2, 14, 7.2 na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau //
KūPur, 2, 14, 8.1 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
KūPur, 2, 14, 9.1 nāsya nirmālyaśayanaṃ pādukopānahāvapi /
KūPur, 2, 14, 9.2 ākramedāsanaṃ cāsya chāyādīn vā kadācana //
KūPur, 2, 14, 10.1 sādhayed dantakāṣṭhādīn labdhaṃ cāsmai nivedayet /
KūPur, 2, 14, 11.1 na pādau sārayedasya saṃnidhāne kadācana /
KūPur, 2, 14, 44.2 adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate 'nyathā //
KūPur, 2, 14, 61.1 imān nityam anadhyāyānadhīyāno vivarjayet /
KūPur, 2, 15, 20.1 yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
KūPur, 2, 15, 42.1 yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ /
KūPur, 2, 16, 52.1 na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
KūPur, 2, 17, 39.1 prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā /
KūPur, 2, 18, 10.1 aśaktāvaśiraskaṃ vā snānamasya vidhīyate /
KūPur, 2, 18, 46.1 idaṃ putrāya śiṣyāya dhārmikāya dvijātaye /
KūPur, 2, 18, 53.1 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret /
KūPur, 2, 18, 63.1 āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ /
KūPur, 2, 18, 64.2 ācāntaḥ punarācāmenmantreṇānena mantravit //
KūPur, 2, 18, 67.2 idamāpaḥ pravahata vyāhṛtibhistathaiva ca //
KūPur, 2, 18, 98.2 uktvā namaḥ śivāyeti mantreṇānena yojayet //
KūPur, 2, 18, 109.2 bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate //
KūPur, 2, 19, 13.2 yo 'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam //
KūPur, 2, 20, 45.2 dadyācchrāddhe prayatnena tadasyākṣayamucyate //
KūPur, 2, 21, 21.2 anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ //
KūPur, 2, 21, 23.1 na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
KūPur, 2, 22, 23.2 prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca //
KūPur, 2, 22, 29.2 devatāyatane cāsmai nivedyānyatpravartayet //
KūPur, 2, 22, 69.1 svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
KūPur, 2, 22, 74.2 dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn //
KūPur, 2, 22, 84.1 yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ /
KūPur, 2, 23, 4.1 na spṛśeyurimānanye na ca tebhyaḥ samāharet /
KūPur, 2, 23, 91.1 anenaiva vidhāne jīvan vā śrāddhamācaret /
KūPur, 2, 25, 3.2 āpatkalpo hyayaṃ jñeyaḥ pūrvokto mukhya iṣyate //
KūPur, 2, 25, 15.1 ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate /
KūPur, 2, 26, 18.2 āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim //
KūPur, 2, 27, 17.2 na hi vede 'dhikāro 'sya tadvaṃśe 'pyevameva hi //
KūPur, 2, 27, 38.1 yastu samyagimamāśramaṃ śivaṃ saṃśrayedaśivapuñjanāśanam /
KūPur, 2, 27, 38.2 tāpasaḥ sa paramaiśvaraṃ padaṃ yāti yatra jagato 'sya saṃsthitiḥ //
KūPur, 2, 28, 26.2 kṣamā dayā ca satoṣo vratānyasya viśeṣataḥ //
KūPur, 2, 29, 46.1 nāputraśiṣyayogibhyo dadyādidamanuttamam /
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 30, 17.1 akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham /
KūPur, 2, 31, 8.1 kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam /
KūPur, 2, 31, 9.2 na māmṛte 'sya jagato jīvanaṃ sarvadā kvacit //
KūPur, 2, 31, 15.2 yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam /
KūPur, 2, 31, 21.1 ayaṃ sa bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 31, 62.1 eṣa brahmāsya jagataḥ saṃpūjyaḥ prathamaḥ sutaḥ /
KūPur, 2, 31, 63.1 ayaṃ purāṇapuruṣo na hantavyastvayānagha /
KūPur, 2, 31, 64.1 ayaṃ ca yajño bhagavān sagarvo bhavatānagha /
KūPur, 2, 31, 107.1 aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai /
KūPur, 2, 31, 108.1 itīdamuktvā bhagavān samāliṅgya janārdanam /
KūPur, 2, 31, 111.1 ya imaṃ paṭhate 'dhyāyaṃ brāhmaṇānāṃ samīpataḥ /
KūPur, 2, 32, 20.1 ebhirvratairapohanti mahāpātakino malam /
KūPur, 2, 32, 30.3 saha sāṃtapanenāsya nānyathā niṣkṛtiḥ smṛtā //
KūPur, 2, 32, 59.3 matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate //
KūPur, 2, 33, 23.2 saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret //
KūPur, 2, 33, 111.2 nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit //
KūPur, 2, 33, 136.1 iyaṃ sā mithileśena pārvatīṃ rudravallabhām /
KūPur, 2, 33, 137.1 bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
KūPur, 2, 33, 142.2 strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam //
KūPur, 2, 33, 146.1 yo 'nena vidhinā yuktaṃ jñānayogaṃ samācaret /
KūPur, 2, 34, 1.2 tīrthāni yāni loke 'smin viśrutāni mahānti ca /
KūPur, 2, 34, 49.2 svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat //
KūPur, 2, 34, 50.1 paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama /
KūPur, 2, 34, 67.2 sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ //
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 35, 35.2 ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti //
KūPur, 2, 37, 18.1 āsāmathaiṣāmapi vāsudevo māyī murārirmanasi praviṣṭaḥ /
KūPur, 2, 37, 18.1 āsāmathaiṣāmapi vāsudevo māyī murārirmanasi praviṣṭaḥ /
KūPur, 2, 37, 30.2 na kadācidiyaṃ viprā manasāpyanyamicchati /
KūPur, 2, 37, 53.2 kanyakānāṃ priyā cāsya dūṣayāmāsa putrakān //
KūPur, 2, 37, 57.1 tvaṃ hi vetsi jagatyasmin yat kiṃcid api ceṣṭitam /
KūPur, 2, 37, 64.1 yatsamāpattijanitaṃ viśveśatvamidaṃ mama /
KūPur, 2, 37, 70.1 rudrasya mūrtayas tisro yābhirviśvamidaṃ tatam /
KūPur, 2, 37, 71.1 mūrtiranyā smṛtā cāsya digvāsā vai śivā dhruvā /
KūPur, 2, 37, 72.1 yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā /
KūPur, 2, 37, 73.1 tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet /
KūPur, 2, 37, 99.1 devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe /
KūPur, 2, 37, 124.3 praṇamya devadeveśamidaṃ vacanamabruvan //
KūPur, 2, 37, 131.2 āgato 'hamimaṃ deśaṃ jñāpayan mohasaṃbhavam //
KūPur, 2, 37, 136.2 ahaṃ hi vedyo bhagavān mama mūrtiriyaṃ śivā //
KūPur, 2, 37, 144.2 bahavo 'nena yogena pūtā madbhāvamāgatāḥ //
KūPur, 2, 37, 145.1 anyāni caiva śāstrāṇi loke 'smin mohanāni tu /
KūPur, 2, 37, 148.1 sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram /
KūPur, 2, 37, 152.1 kimasya jagato mūlamātmā cāsmākameva hi /
KūPur, 2, 37, 156.2 paśyantyathātmānamidaṃ ca kṛtsnaṃ tasyāmathaite munayaśca viprāḥ //
KūPur, 2, 37, 159.1 iyaṃ hi sā jagato yonirekā sarvātmikā sarvaniyāmikā ca /
KūPur, 2, 37, 160.1 asyā mahatparameṣṭhī parastānmaheśvaraḥ śiva eko 'tha rudraḥ /
KūPur, 2, 40, 3.3 bhojanaṃ ca yathāśakti tadasyākṣayamucyate //
KūPur, 2, 40, 24.3 asmiṃstīrthe mṛto rājan gāṇapatyamavāpnuyāt //
KūPur, 2, 40, 35.3 asya tīrthasya māhātmyānmucyate brahmahatyayā //
KūPur, 2, 41, 1.2 idaṃ trailokyavikhyātaṃ tīrthaṃ naimiṣam uttamam /
KūPur, 2, 41, 7.3 yatrāsya nemiḥ śīryeta sa deśaḥ puruṣarṣabhāḥ //
KūPur, 2, 41, 11.1 imaṃ deśaṃ samāśritya ṣaṭkulīyāḥ samāhitāḥ /
KūPur, 2, 43, 5.3 caturdhāyaṃ purāṇe 'smin procyate pratisaṃcaraḥ //
KūPur, 2, 43, 5.3 caturdhāyaṃ purāṇe 'smin procyate pratisaṃcaraḥ //
KūPur, 2, 43, 6.1 yo 'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha /
KūPur, 2, 43, 7.2 trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ //
KūPur, 2, 43, 8.2 prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ //
KūPur, 2, 43, 9.2 pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ //
KūPur, 2, 43, 16.2 caturlokamidaṃ sarvaṃ dahanti śikhinastathā //
KūPur, 2, 43, 22.2 caturlokamidaṃ sarvaṃ nirdahatyātmatejasā //
KūPur, 2, 43, 33.2 tat tejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ /
KūPur, 2, 43, 43.1 dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayaṃbhuvā /
KūPur, 2, 43, 50.1 yo 'yaṃ pravartate kalpo vārāhaḥ sāttviko mataḥ /
KūPur, 2, 43, 52.2 ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu //
KūPur, 2, 44, 18.2 trividho 'yamahaṅkāro mahati pralayaṃ vrajet //
KūPur, 2, 44, 19.1 mahāntamebhiḥ sahitaṃ brahmāṇamatitejasam /
KūPur, 2, 44, 52.1 avyaktātmakamevedaṃ cetanācetanaṃ jagat /
KūPur, 2, 44, 69.1 asmin purāṇe lakṣmyāstu saṃbhavaḥ kathitaḥ purā /
KūPur, 2, 44, 128.1 adhyetavyamidaṃ nityaṃ vipraiḥ parvaṇi parvaṇi /
KūPur, 2, 44, 129.2 ekatra cedaṃ paramametadevātiricyate //
KūPur, 2, 44, 130.2 idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param //
KūPur, 2, 44, 132.1 brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī /
KūPur, 2, 44, 134.1 nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau /
KūPur, 2, 44, 136.1 mumukṣūṇāmidaṃ śāstramadhyetavyaṃ viśeṣataḥ /
KūPur, 2, 44, 139.2 adhyetavyamidaṃ śāstraṃ kṛṣṇadvaipāyanaṃ tathā //
KūPur, 2, 44, 144.2 avāptavān pañcaśikho devalādidamuttamam //
Laṅkāvatārasūtra
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
LAS, 1, 3.1 laṅkāmimāṃ pūrvajinādhyuṣitāṃ putraiśca teṣāṃ bahurūpadharaiḥ /
LAS, 1, 7.2 anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ //
LAS, 1, 38.1 cinteti kimidaṃ ko'yaṃ deśitaṃ kena vā śrutam /
LAS, 1, 38.1 cinteti kimidaṃ ko'yaṃ deśitaṃ kena vā śrutam /
LAS, 1, 39.2 svapno'yamatha vā māyā nagaraṃ gandharvaśabditam //
LAS, 1, 42.2 anyatra hi vikalpo'yaṃ buddhadharmākṛtisthitiḥ /
LAS, 1, 44.12 evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā /
LAS, 1, 44.14 viśvarūpagatiprāpako 'yaṃ laṅkādhipate svapratyātmagatibodhako 'yaṃ mahāyānādhigamaḥ /
LAS, 1, 44.14 viśvarūpagatiprāpako 'yaṃ laṅkādhipate svapratyātmagatibodhako 'yaṃ mahāyānādhigamaḥ /
LAS, 1, 44.16 paṭalakośavividhavijñānataraṃgavyāvartako'yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam /
LAS, 1, 44.51 deśanāpāṭhe cāyaṃ buddhaistvayā cāvaśyamanuvarṇitaṃ bhaviṣyati /
LAS, 1, 44.52 nirmitanirmāṇabhāṣitamidaṃ bhagavandharmadvayam /
LAS, 1, 44.58 śroṣyantīme jinaputrā ahaṃ ca /
LAS, 2, 9.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantamābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma /
LAS, 2, 60.1 idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ /
LAS, 2, 80.2 rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaścaiṣāṃ kathaṃ bhavet //
LAS, 2, 99.2 idaṃ tanmahāmate aṣṭottaraṃ padaśataṃ pūrvabuddhānuvarṇitam //
LAS, 2, 101.14 ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavāde nāyaṃ vādaḥ syāt /
LAS, 2, 101.15 tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati /
LAS, 2, 101.28 tatkasya hetoḥ yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt /
LAS, 2, 101.42 ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṃga utpadyate /
LAS, 2, 101.54 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 112.2 tenāsya dṛśyate vṛttistaraṃgaiḥ saha sādṛśā //
LAS, 2, 121.3 deśemi jinaputrāṇāṃ neyaṃ bālānāṃ deśanā //
LAS, 2, 127.16 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 132.32 etanmahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yaduktam idaṃ tatpratyuktam /
LAS, 2, 132.39 nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā /
LAS, 2, 132.64 lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye /
LAS, 2, 132.65 idaṃ mahāmate śrāvakayānābhisamayagotram /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 132.79 parikarmabhūmiriyaṃ mahāmate gotravyavasthā /
LAS, 2, 132.82 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 136.21 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LAS, 2, 137.5 yadatra mahāmate lakṣaṇakauśalajñānam idamucyate pudgalanairātmyajñānam /
LAS, 2, 137.17 atha khalu bhagavān punarapi mahāmaterbodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthāmabhāṣata /
LAS, 2, 138.4 apavādaḥ punarmahāmate katamaḥ yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 138.11 ayamucyate mahāmate asaddṛṣṭisamāropaḥ /
LAS, 2, 138.25 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LAS, 2, 139.29 idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 139.46 atha khalu bhagavāṃstasyāṃ velāyāmime gāthe abhāṣata /
LAS, 2, 141.2 yatra kvacitsūtrānte 'yamevārtho vibhāvayitavyaḥ /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
LAS, 2, 142.1 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LAS, 2, 143.4 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.15 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.23 ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante /
LAS, 2, 143.42 tatredam ucyate /
LAS, 2, 148.5 bhagavānasyaitadavocat caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati /
LAS, 2, 148.11 etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam /
LAS, 2, 148.29 tatredamucyate /
LAS, 2, 153.11 tatkiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yastadabhūtaṃ svapnavaicitryam anusmaret āha no hīdaṃ bhagavan /
LAS, 2, 153.18 tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citramidaṃ citramiti paśyantu bho mārṣāḥ /
LAS, 2, 153.18 tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citramidaṃ citramiti paśyantu bho mārṣāḥ /
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 154.21 tatredamucyate /
LAS, 2, 155.1 keśoṇḍukaprakhyamidaṃ marīcyudakavibhramat /
LAS, 2, 156.2 mṛgā gṛhṇanti pānīyaṃ na cāsyāṃ vastu vidyate //
LAS, 2, 161.1 vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate /
LAS, 2, 166.7 tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati /
LAS, 2, 166.11 tatredam ucyate /
LAS, 2, 172.1 tatredamucyate /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
LAS, 2, 173.12 ahetutvaṃ ca bhagavan lokasya asmin satīdaṃ bruvataḥ /
LAS, 2, 173.12 ahetutvaṃ ca bhagavan lokasya asmin satīdaṃ bruvataḥ /
LAS, 2, 173.13 bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt /
LAS, 2, 173.13 bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt /
Liṅgapurāṇa
LiPur, 1, 1, 13.2 nārado 'pyasya devasya rudrasya paramātmanaḥ //
LiPur, 1, 1, 15.2 asyāgrato muneḥ puṇyaṃ purāṇaṃ vaktumarhasi //
LiPur, 1, 2, 4.1 asyaikādaśasāhasre granthamānamiha dvijāḥ /
LiPur, 1, 2, 6.2 aṇḍasyāsya ca sambhūtir aṇḍasyāvaraṇāṣṭakam //
LiPur, 1, 2, 18.2 antarikṣe tathāṇḍe 'smin devāyatanavarṇanam //
LiPur, 1, 2, 55.2 liṅge 'sminnānupūrvyeṇa vistareṇānukīrtyate //
LiPur, 1, 3, 10.2 viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate //
LiPur, 1, 3, 27.1 pañca buddhīndriyāṇyasya pañca karmendriyāṇi tu /
LiPur, 1, 3, 29.2 tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat //
LiPur, 1, 3, 29.2 tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat //
LiPur, 1, 3, 38.2 ekadaṇḍe tathā lokā ime kartā pitāmahaḥ //
LiPur, 1, 4, 2.2 aupacārikamasyaitadahorātraṃ na vidyate //
LiPur, 1, 4, 35.1 viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā /
LiPur, 1, 4, 35.2 manvantarasya saṃkhyaiṣā laiṅge 'sminkīrtitā dvijāḥ //
LiPur, 1, 4, 57.2 divā sṛṣṭaṃ tu yatsarvaṃ niśi naśyati cāsya tat //
LiPur, 1, 5, 8.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
LiPur, 1, 5, 32.1 praśastā tava kānteyaṃ syāt putrī viśvamātṛkā /
LiPur, 1, 6, 24.2 tasya cāsya ca saṃdhānaṃ prasādātparameṣṭhinaḥ //
LiPur, 1, 7, 37.1 vyāsāścaivaṃ muniśreṣṭhā dvāpare dvāpare tvime /
LiPur, 1, 8, 7.2 sādhanānyaṣṭadhā cāsya kathitānīha siddhaye //
LiPur, 1, 8, 64.2 udvejayati marmāṇi udāno 'yaṃ prakīrtitaḥ //
LiPur, 1, 8, 67.2 prasādo 'sya turīyā tu saṃjñā viprāścatuṣṭaye //
LiPur, 1, 8, 69.2 asyā buddheḥ prasādastu prāṇāyāmena sidhyati //
LiPur, 1, 8, 75.1 asyā buddheḥ prasādastu prāṇāyāmena sidhyati /
LiPur, 1, 9, 5.1 idaṃ vetyubhayaspṛktaṃ vijñānaṃ sthānasaṃśayaḥ /
LiPur, 1, 9, 22.1 jagatyasmin hi dehasthaṃ catuḥṣaṣṭiguṇaṃ samam /
LiPur, 1, 9, 33.1 yatrecchati jagatyasmiṃstatrāsya jaladarśanam /
LiPur, 1, 9, 33.1 yatrecchati jagatyasmiṃstatrāsya jaladarśanam /
LiPur, 1, 9, 47.2 prājāpatyamidaṃ proktam āhaṅkārikamuttamam //
LiPur, 1, 9, 49.1 asādṛśyamidaṃ vyaktaṃ nirmāṇaṃ ca pṛthakpṛthak /
LiPur, 1, 10, 28.2 avyaktādyaviśeṣānte vikāre 'sminnacetane //
LiPur, 1, 10, 30.1 prasīdati na saṃdeho dharmaścāyaṃ dvijottamāḥ /
LiPur, 1, 10, 34.2 abhaktā bhagavatyasmiṃlloke giriguhāśaye //
LiPur, 1, 10, 39.1 rudrāṇī rudramāhedaṃ labdhvā vārāṇasīṃ purīm /
LiPur, 1, 11, 6.2 tato'sya pārśvataḥ śvetāḥ prādurbhūtā mahāyaśāḥ //
LiPur, 1, 12, 6.1 pratītahṛdayaḥ sarva idamāha pitāmaham /
LiPur, 1, 13, 16.1 tato'sya pārśvato divyāḥ prādurbhūtāḥ kumārakāḥ /
LiPur, 1, 14, 9.2 athāsya pārśvataḥ kṛṣṇāḥ kṛṣṇasraganulepanāḥ //
LiPur, 1, 15, 2.2 anenaiva tu rūpeṇa saṃharāmi na saṃśayaḥ //
LiPur, 1, 16, 19.2 yadidaṃ viśvarūpaṃ te viśvagauḥ śreyasīśvarī //
LiPur, 1, 16, 20.1 etadveditumicchāmi yatheyaṃ parameśvara /
LiPur, 1, 16, 22.1 kiṃnāmagotrā kasyeyaṃ kiṃvīryā cāpi karmataḥ /
LiPur, 1, 16, 25.1 brahmasthānamidaṃ cāpi yatra prāptaṃ tvayā prabho /
LiPur, 1, 16, 26.2 tadāprabhṛti kalpaś ca trayastriṃśattamo hyayam //
LiPur, 1, 17, 25.1 tavāparādho nāstyatra mama māyākṛtaṃ tvidam /
LiPur, 1, 17, 25.2 śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyayam //
LiPur, 1, 17, 27.2 yadyaddṛṣṭaṃ śrutaṃ sarvaṃ jagatyasmiṃścarācaram //
LiPur, 1, 17, 44.1 nāpaśyadalpamapyasya mūlaṃ liṅgasya sūkaraḥ /
LiPur, 1, 17, 48.2 praṇipatya mayā sārdhaṃ sasmāra kimidaṃ tviti //
LiPur, 1, 17, 50.1 kimidaṃ tviti saṃcintya mayā tiṣṭhanmahāsvanam /
LiPur, 1, 17, 65.1 asya liṅgādabhūdbījamakāro bījinaḥ prabhoḥ /
LiPur, 1, 17, 77.2 kādipañcākṣarāṇyasya pañca hastāni dakṣiṇe //
LiPur, 1, 17, 79.2 bakāro vāmapārśvaṃ vai bhakāraṃ skandhamasya tat //
LiPur, 1, 17, 88.1 varṇāḥ ṣaḍadhikāḥ ṣaṣṭirasya mantravarasya tu /
LiPur, 1, 19, 2.2 ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ //
LiPur, 1, 20, 20.2 imānaṣṭādaśa dvīpānsasamudrān saparvatān //
LiPur, 1, 20, 22.2 aho'sya tapaso vīryamityuktvā ca punaḥ punaḥ //
LiPur, 1, 20, 24.1 tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
LiPur, 1, 20, 26.1 evam uktvābravīd bhūyaḥ pitāmahamidaṃ hariḥ /
LiPur, 1, 20, 40.1 vadati priyamatyarthaṃ manyuścāsya mayā kṛtaḥ /
LiPur, 1, 20, 40.2 ityevaṃ manasā dhyātvā pratyuvācedamuttaram //
LiPur, 1, 20, 47.2 mā bhūtte manaso 'lpo'pi vyāghāto 'yaṃ kathaṃcana //
LiPur, 1, 20, 50.1 śrutvā vigatamātsaryaṃ vākyamasmai dadau hariḥ /
LiPur, 1, 20, 53.1 asmān mayohyamānastvaṃ padmādavatara prabho /
LiPur, 1, 20, 70.1 heturasyātha jagataḥ purāṇapuruṣo 'vyayaḥ /
LiPur, 1, 20, 75.2 imaṃ paramasādṛśyaṃ praśnam abhyavadaddhariḥ //
LiPur, 1, 20, 94.2 tasya cedaṃ hi māhātmyaṃ viddhi devavarasya ha //
LiPur, 1, 20, 96.2 tvāṃ ca māṃ caiva saṃkruddho niḥśvāsānnirdahedayam //
LiPur, 1, 21, 2.1 nāmabhiśchāndasaiścaiva idaṃ stotramudīrayat /
LiPur, 1, 21, 72.2 lokadhātrī tviyaṃ bhūmiḥ pādau sajjanasevitau //
LiPur, 1, 21, 85.2 havyaṃ tavedaṃ vahati vedoktaṃ havyavāhanaḥ /
LiPur, 1, 21, 89.3 ya idaṃ kīrtayedbhaktyā brahmanārāyaṇastavam //
LiPur, 1, 22, 4.2 sametāvaṃbujābhakṣāv asmin ghore mahāplave //
LiPur, 1, 22, 8.1 prīto 'hamanayā bhaktyā śāśvatākṣarayuktayā /
LiPur, 1, 22, 8.2 bhavantau hṛdayasyāsya mama hṛdyatarāvubhau //
LiPur, 1, 22, 9.2 athovāca mahābhāgo viṣṇurbhavamidaṃ vacaḥ //
LiPur, 1, 23, 9.2 tato 'syā lohitatvena varṇasya ca viparyayāt //
LiPur, 1, 23, 25.1 yasmācca viśvarūpo vai kalpo 'yaṃ samudāhṛtaḥ /
LiPur, 1, 23, 25.2 viśvarūpā tathā ceyaṃ sāvitrī samudāhṛtā //
LiPur, 1, 23, 26.1 sarvarūpā tathā ceme saṃvṛttā mama putrakāḥ /
LiPur, 1, 23, 39.2 tataścaiṣāṃ bhaviṣyanti catvāraste payodharāḥ //
LiPur, 1, 23, 41.2 catuṣpādā bhaviṣyanti śvetatvaṃ cāsya tena tat //
LiPur, 1, 23, 43.2 tasmācceyamajā bhūtvā sarvavarṇā maheśvarī //
LiPur, 1, 23, 45.2 amogharetāḥ sarvatra mukhe cāsya hutāśanaḥ //
LiPur, 1, 23, 51.1 tasmādvidvān hi viśvatvamasyāścāsya mahātmanaḥ /
LiPur, 1, 23, 51.1 tasmādvidvān hi viśvatvamasyāścāsya mahātmanaḥ /
LiPur, 1, 24, 3.2 yā imāste mahādeva tanavo lokavanditāḥ //
LiPur, 1, 24, 11.1 utpatsyāmi tadā brahman punar asmin yugāntike /
LiPur, 1, 24, 137.1 yadācarettapaścāyaṃ sarvadvandvavivarjitam /
LiPur, 1, 25, 7.1 anena vidhinā snātvā sakṛtpūjya ca śaṅkaram /
LiPur, 1, 26, 1.3 āyātu varadā devītyanenaiva maheśvarīm //
LiPur, 1, 28, 15.2 kimatra devadevasya mūrtyaṣṭakamidaṃ jagat //
LiPur, 1, 28, 21.2 sarvaṃ tu khalvidaṃ brahma sarvo vai rudra īśvaraḥ //
LiPur, 1, 29, 59.1 bhāryayā tvanayā sārdhaṃ maithunastho 'hamadya vai /
LiPur, 1, 29, 64.1 aho'sya tapaso vīryamityuktvā prayayau ca saḥ /
LiPur, 1, 29, 82.1 tyāgena vā kiṃ vidhināpyanena bhaktasya rudrasya śubhairvrataiśca /
LiPur, 1, 30, 7.1 ehyehi śveta cānena vidhinā kiṃ phalaṃ tava /
LiPur, 1, 30, 8.2 anena mama kiṃ vipra raudreṇa vidhinā prabhoḥ //
LiPur, 1, 30, 12.3 liṅge 'smin śaṅkaro rudraḥ sarvadevabhavodbhavaḥ //
LiPur, 1, 30, 18.1 liṅge'smin saṃsthitaḥ śveta tava rudro maheśvaraḥ /
LiPur, 1, 30, 24.1 sasarjur asya mūrdhni vai munerbhavasya khecarāḥ /
LiPur, 1, 31, 9.2 mūrtirekā sthitā cāsya mūrtayaḥ parikīrtitāḥ //
LiPur, 1, 31, 33.1 munayaste tathā vāgbhir īśvaraṃ cedam abruvan /
LiPur, 1, 31, 42.1 tava dehātsamutpannaṃ deva sarvamidaṃ jagat /
LiPur, 1, 33, 1.3 stutiṃ śrutvā stutasteṣāmidaṃ vacanamabravīt //
LiPur, 1, 33, 22.1 te praṇamya mahādevamidaṃ vacanamabruvan /
LiPur, 1, 34, 3.1 bhasmasādvihitaṃ sarvaṃ pavitramidamuttamam /
LiPur, 1, 34, 23.2 paribhavamidamuttamaṃ viditvā paśupatiyogaparo bhavetsadaiva //
LiPur, 1, 34, 24.1 imaṃ pāśupataṃ dhyāyan sarvapāpapraṇāśanam /
LiPur, 1, 35, 5.2 tasmādindro hyayaṃ vahniryamaś ca nirṛtis tathā //
LiPur, 1, 35, 24.2 satyenānena mukṣīyān mṛtyupāśād bhavaḥ svayam //
LiPur, 1, 36, 5.2 yo'yaṃ brahmāsi puruṣo viśvamūrtiḥ pitāmahaḥ //
LiPur, 1, 36, 14.2 aiśvaryamāsanasyāsya pādarūpeṇa suvrata //
LiPur, 1, 36, 19.2 idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam /
LiPur, 1, 36, 28.2 nīcānāmapi sarvatra dadhīcasyāsya kiṃ punaḥ //
LiPur, 1, 36, 40.2 na bibhemi jagatyasmin devadaityadvijādapi //
LiPur, 1, 36, 45.2 śarvasya śaṅkarasyāsya sarvajñasya mahāmuniḥ //
LiPur, 1, 36, 65.1 māyayā hyanayā kiṃ vā mantraśaktyātha vā prabho /
LiPur, 1, 36, 66.1 tyaktvā māyāmimāṃ tasmādyoddhumarhasi yatnataḥ /
LiPur, 1, 36, 79.1 ya idaṃ kīrtayeddivyaṃ vivādaṃ kṣubdadhīcayoḥ /
LiPur, 1, 36, 80.1 ya idaṃ kīrtya saṃgrāmaṃ praviśettasya sarvadā /
LiPur, 1, 37, 14.1 purā mahendradāyādād gadataścāsya pūrvajāt /
LiPur, 1, 40, 19.1 yatayaś ca bhaviṣyanti bahavo'sminkalau yuge /
LiPur, 1, 40, 51.1 gotre 'sminvai candramaso nāmnā pramitirucyate /
LiPur, 1, 40, 86.1 caturyugānāṃ sarveṣāmanenaiva tu sādhanam /
LiPur, 1, 40, 88.2 eṣāṃ caturyugāṇāṃ ca guṇitā hyekasaptatiḥ //
LiPur, 1, 41, 7.1 na vyavardhanta loke 'sminprajāḥ kamalayoninā /
LiPur, 1, 41, 25.1 lalāṭamasya nirbhidya prādurāsītpitāmahāt /
LiPur, 1, 41, 33.1 yaḥ paṭhecchṛṇuyādvāpi paitāmahamimaṃ stavam /
LiPur, 1, 42, 7.1 tapasānena kiṃ kāryaṃ bhavataste mahāmate /
LiPur, 1, 43, 9.2 tāta nandyayamalpāyuḥ sarvaśāstrārthapāragaḥ //
LiPur, 1, 43, 22.2 saṃsārasya svabhāvo'yaṃ sukhaṃ duḥkhaṃ punaḥ punaḥ //
LiPur, 1, 43, 37.1 putraste 'yamiti procya pādayoḥ saṃnyapātayat /
LiPur, 1, 43, 39.1 tāni srotāṃsi trīṇyasyāḥ srotasvinyo'bhavaṃstadā /
LiPur, 1, 44, 9.2 praṇamya devaṃ devīṃ ca idaṃ vacanam abruvan //
LiPur, 1, 44, 16.1 nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ /
LiPur, 1, 44, 16.2 vipro'yaṃ nāyakaścaiva senānīr vaḥ samṛddhimān //
LiPur, 1, 44, 17.1 tamimaṃ mama saṃdeśādyūyaṃ sarve'pi saṃmatāḥ /
LiPur, 1, 44, 23.1 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
LiPur, 1, 45, 3.2 vaimānikāstathānye ca tiṣṭhantyasya prasādataḥ //
LiPur, 1, 45, 4.1 anena nirmitāstvevaṃ tadātmāno dvijarṣabhāḥ /
LiPur, 1, 47, 19.1 nābhernisargaṃ vakṣyāmi himāṅke 'sminnibodhata /
LiPur, 1, 48, 1.2 asya dvīpasya madhye tu merur nāma mahāgiriḥ /
LiPur, 1, 48, 3.2 vistārāt triguṇaś cāsya pariṇāho 'numaṇḍalaḥ //
LiPur, 1, 48, 7.2 ūcurvistāramasyaiva dviguṇaṃ mūlato gireḥ //
LiPur, 1, 48, 33.2 merupādāśrito viprā dvīpo'yaṃ madhyamaḥ śubhaḥ //
LiPur, 1, 49, 7.1 idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam /
LiPur, 1, 50, 18.2 aṇḍasyāsya pravṛttistu śrīkaṇṭhena na saṃśayaḥ //
LiPur, 1, 50, 21.1 śrīkaṇṭhādhiṣṭhitaṃ viśvaṃ carācaramidaṃ jagat /
LiPur, 1, 52, 4.1 asmātpravṛttā puṇyodā nadī tvākāśagāminī /
LiPur, 1, 52, 11.1 asyā vinirgatā nadyaḥ śataśo'tha sahasraśaḥ /
LiPur, 1, 52, 30.2 teṣāṃ saṃvyavahāro'yaṃ vartate 'tra parasparam //
LiPur, 1, 52, 42.1 jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān /
LiPur, 1, 53, 43.2 puṇyalokāstu saptaite hyaṇḍe 'sminkathitā dvijāḥ //
LiPur, 1, 53, 50.2 asyātmano maheśasya mahādevasya dhīmataḥ //
LiPur, 1, 53, 51.2 asyāṣṭamūrteḥ śarvasya śivasya gṛhamedhinaḥ //
LiPur, 1, 53, 56.1 dagdhuṃ tṛṇaṃ vāpi samakṣamasya yakṣasya vahnirna śaśāka viprāḥ /
LiPur, 1, 54, 11.2 yojanānāṃ muhūrtasya imāṃ saṃkhyāṃ nibodhata //
LiPur, 1, 54, 35.2 bahunātra kimuktena carācaramidaṃ jagat //
LiPur, 1, 54, 66.1 asyaiveha prasādāttu vṛṣṭirnānābhavaddvijāḥ /
LiPur, 1, 54, 67.1 jalasya nāśo vṛddhirvā nāstyevāsya vicārataḥ /
LiPur, 1, 55, 44.1 dvādaśāsya krameṇaiva kurvate'bhīṣusaṃgraham /
LiPur, 1, 56, 3.1 rathenānena devaiś ca pitṛbhiścaiva gacchati /
LiPur, 1, 57, 21.2 dhruvāt tu niyamāccaiṣāmṛkṣamārge vyavasthitiḥ //
LiPur, 1, 59, 4.1 asminnarthe mahāprājñairyaduktaṃ śāntabuddhibhiḥ /
LiPur, 1, 59, 7.1 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam /
LiPur, 1, 59, 7.2 caturbhāgāvaśiṣṭe 'smin loke naṣṭe viśeṣataḥ //
LiPur, 1, 59, 10.1 pavano yastu loke'sminpārthivo vahnirucyate /
LiPur, 1, 59, 14.1 yaścāyaṃ maṇḍalī śuklī nirūṣmā samprajāyate /
LiPur, 1, 59, 45.2 teṣāṃ janānāṃ loke'sminnayanaṃ nayate yataḥ //
LiPur, 1, 60, 6.1 bhavatyasmājjagatkṛtsnaṃ sadevāsuramānuṣam /
LiPur, 1, 60, 16.1 uttamaṃ mārgamāsthāya rātryahobhir idaṃ jagat /
LiPur, 1, 60, 22.1 nyagūrdhvādhaḥ pracāro 'sya suṣumnaḥ parikīrtitaḥ /
LiPur, 1, 60, 26.1 dṛśyante divi tāḥ sarvāḥ viśvaṃ cedaṃ punarjagat /
LiPur, 1, 61, 16.1 asminmanvantare caiva grahā vaimānikāḥ smṛtāḥ /
LiPur, 1, 61, 60.1 ekarūpapradhānasya pariṇāmo'yamadbhutaḥ /
LiPur, 1, 62, 8.1 rudantaṃ putramāhedaṃ mātā śokapariplutā /
LiPur, 1, 62, 16.1 prāpto vanamidaṃ brahmannadya tvāṃ dṛṣṭavānprabho /
LiPur, 1, 62, 17.1 ityuktaḥ sa muniḥ śrīmān prahasann idam abravīt /
LiPur, 1, 62, 17.2 rājaputra śṛṇuṣvedaṃ sthānamuttamamāpsyasi //
LiPur, 1, 62, 20.1 brūhi mantramimaṃ divyaṃ praṇavena samanvitam /
LiPur, 1, 62, 25.1 sunītir asya yā mātā tasyā rūpeṇa saṃvṛtā /
LiPur, 1, 63, 45.1 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
LiPur, 1, 63, 71.2 svarbhānupihite sūrye patite'smindivo mahīm //
LiPur, 1, 63, 72.1 tamo'bhibhūte loke'smin prabhā yena pravartitā /
LiPur, 1, 63, 85.2 upamanyuṃ ca pīvaryāṃ viddhīme śukasūnavaḥ //
LiPur, 1, 63, 93.2 bhartāraś ca mahābhāgā eṣāṃ vaṃśāḥ prakīrtitāḥ //
LiPur, 1, 64, 11.1 bhagavanbrāhmaṇaśreṣṭha tava deham idaṃ śubham /
LiPur, 1, 64, 26.2 tava putramimaṃ dṛṣṭvā bho śakte kuladhāraṇam //
LiPur, 1, 64, 32.2 trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram //
LiPur, 1, 64, 34.1 tvayyeva jīvitaṃ cāsya muner yat suvrate mama /
LiPur, 1, 64, 57.2 tyajya dīnavadanāṃ vanāntare putradarśanaparāmimāṃ prabho //
LiPur, 1, 64, 59.2 śrutvā snuṣāmuvācedaṃ mā rodīr iti duḥkhitaḥ //
LiPur, 1, 64, 71.1 jñātvā śaktisutasyāsya saṃkalpaṃ munipuṅgavaḥ /
LiPur, 1, 64, 94.2 vasiṣṭhaputraṃ prāhedaṃ putradarśanatatparam //
LiPur, 1, 64, 108.2 alam atyantakopena tāta manyumimaṃ jahi //
LiPur, 1, 64, 115.1 parāśaramuvācedaṃ praṇipatya sthitaṃ muniḥ /
LiPur, 1, 66, 7.1 pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau /
LiPur, 1, 66, 62.1 vijātiśceti ṣaḍime sarve prakhyātakīrtayaḥ /
LiPur, 1, 66, 81.2 brāhmaṇapramukhā varṇā idaṃ vacanamabruvan //
LiPur, 1, 67, 9.2 arhaḥ pūruridaṃ rājyaṃ yaḥ suto vākyakṛttava //
LiPur, 1, 68, 27.2 uśanāstasya tanayaḥ samprāpya tu mahīmimām //
LiPur, 1, 69, 26.1 asyāmutpādayāmāsa tanayāṃstānnibodhata /
LiPur, 1, 69, 35.1 tasmādapyabhijitputra utpanno'sya punarvasuḥ /
LiPur, 1, 69, 56.1 ayaṃ sa garbho devakyā yo naḥ kleśyānhariṣyati /
LiPur, 1, 69, 57.2 asyāstavāṣṭamo garbho devakyāḥ kaṃsa suvrata //
LiPur, 1, 70, 7.1 asyātmanā sarvamidaṃ vyāptaṃ tvāsīcchivecchayā /
LiPur, 1, 70, 7.1 asyātmanā sarvamidaṃ vyāptaṃ tvāsīcchivecchayā /
LiPur, 1, 70, 38.1 bhūtatanmātrasargo'yaṃ vijñeyastu parasparam /
LiPur, 1, 70, 46.2 saṃgatā gandhamātreṇa āviśanto mahīmimām //
LiPur, 1, 70, 48.2 bhūmerantastvidaṃ sarvaṃ lokālokācalāvṛtam //
LiPur, 1, 70, 65.1 tasminnaṇḍe ime lokā antarviśvamidaṃ jagat /
LiPur, 1, 70, 65.1 tasminnaṇḍe ime lokā antarviśvamidaṃ jagat /
LiPur, 1, 70, 66.1 lokālokadvayaṃ kiṃcid aṇḍe hyasminsamarpitam /
LiPur, 1, 70, 80.2 kṣaṇaṃ viyogo na hyeṣāṃ na tyajanti parasparam //
LiPur, 1, 70, 96.1 yadāpnoti yadādatte yaccātti viṣayānayam /
LiPur, 1, 70, 96.2 yaccāsya satataṃ bhāvastasmādātmā nirucyate //
LiPur, 1, 70, 97.1 ṛṣiḥ sarvagatatvācca śarīrī so'sya yatprabhuḥ /
LiPur, 1, 70, 97.2 svāmitvamasya yatsarvaṃ viṣṇuḥ sarvapraveśanāt //
LiPur, 1, 70, 106.1 hiraṇyamasya garbho'bhūddhiraṇyasyāpi garbhajaḥ /
LiPur, 1, 70, 106.2 tasmāddhiraṇyagarbhatvaṃ purāṇe 'sminnirucyate //
LiPur, 1, 70, 108.2 tāvaccheṣo 'sya kālo 'nyas tasyānte pratisṛjyate //
LiPur, 1, 70, 109.3 yastvayaṃ vartate kalpo vārāhastaṃ nibodhata //
LiPur, 1, 70, 110.1 prathamaḥ sāṃpratasteṣāṃ kalpo'yaṃ vartate dvijāḥ /
LiPur, 1, 70, 111.2 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā //
LiPur, 1, 70, 115.2 śāntatāraikanīre 'smin na prājñāyata kiṃcana //
LiPur, 1, 70, 118.2 imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati //
LiPur, 1, 70, 125.1 kiṃnu rūpamahaṃ kṛtvā uddhareyaṃ mahīmimām /
LiPur, 1, 70, 137.1 sasamudrāmimāṃ pṛthvīṃ saptadvīpāṃ saparvatām /
LiPur, 1, 70, 175.1 tasmāt sanatkumāreti nāmāsyeha prakīrtitam /
LiPur, 1, 70, 178.2 ā bhūtasamplavāvasthā yairiyaṃ vidhṛtā mahī //
LiPur, 1, 70, 196.1 tasmātsanatkumāreti nāmāsyeha pratiṣṭhitam /
LiPur, 1, 70, 200.1 tato'sya jaghanātpūrvamasurā jajñire sutāḥ /
LiPur, 1, 70, 205.1 yato'sya dīvyato jātāstena devāḥ prakīrtitāḥ /
LiPur, 1, 70, 222.2 bhānti yasmāt tato 'ṃbhāṃsi śabdo'yaṃ sumanīṣibhiḥ //
LiPur, 1, 70, 229.2 taṃ dṛṣṭvā hyapriyeṇāsya keśāḥ śīrṇāstu dhīmataḥ //
LiPur, 1, 70, 252.1 avyayaṃ ca vyayaṃ cāpi yadidaṃ sthāṇujaṅgamam /
LiPur, 1, 70, 260.1 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ /
LiPur, 1, 70, 262.1 yadāsya tāḥ prajāḥ sṛṣṭā na vyavardhanta sattamāḥ /
LiPur, 1, 70, 277.1 kanye dve ca mahābhāge yābhyāṃ jātā imāḥ prajāḥ /
LiPur, 1, 70, 303.1 naiṣāṃ bhāryāstu putrāś ca sarve hyete parigrahāḥ /
LiPur, 1, 70, 336.2 dvāparāntavibhāge ca nāmānīmāni suvratāḥ //
LiPur, 1, 70, 345.2 ābhyāṃ devīsahasrāṇi yairvyāptamakhilaṃ jagat //
LiPur, 1, 70, 346.1 anayā devadevo'sau satyā rudro maheśvaraḥ /
LiPur, 1, 71, 7.3 trailokyasyāsya śāpāddhi manovākkāyasaṃbhavāt //
LiPur, 1, 71, 15.1 vayaṃ purāṇi trīṇyeva samāsthāya mahīmimām /
LiPur, 1, 71, 44.2 anenopasadā devā yajadhvaṃ parameśvaram /
LiPur, 1, 71, 54.1 tam apūjya jagatyasmin kaḥ pumān siddhimicchati /
LiPur, 1, 71, 102.2 trātā netā jagatyasmindvijānāṃ dvijavatsala //
LiPur, 1, 71, 105.2 paramātmānamityāhurasmiñjagati tadvibho //
LiPur, 1, 71, 110.1 pravartakaṃ jagatyasminprakṛteḥ prapitāmaham /
LiPur, 1, 71, 115.2 ya idaṃ prātarutthāya śucirbhūtvā japennaraḥ /
LiPur, 1, 71, 117.2 jñātaṃ mayedamadhunā devakāryaṃ sureśvarāḥ //
LiPur, 1, 71, 137.2 pūjāphalamimaṃ teṣāmityanye neti cāpare //
LiPur, 1, 72, 9.1 nimeṣāścānukarṣāś ca īṣā cāsya lavāḥ smṛtāḥ /
LiPur, 1, 72, 9.2 dyaurvarūthaṃ rathasyāsya svargamokṣāvubhau dhvajau //
LiPur, 1, 72, 10.1 dharmo virāgo daṇḍo'sya yajñā daṇḍāśrayāḥ smṛtāḥ /
LiPur, 1, 72, 13.1 śraddhā ca gatirasyaiva vedāstasya hayāḥ smṛtāḥ /
LiPur, 1, 72, 16.1 diśaḥ pādā rathasyāsya tathā copadiśaś ca ha /
LiPur, 1, 72, 30.2 athādhastādrathasyāsya bhagavān dharaṇīdharaḥ //
LiPur, 1, 72, 37.1 teṣāṃ bhāvaṃ tato jñātvā devastānidamabravīt /
LiPur, 1, 72, 37.2 mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ //
LiPur, 1, 72, 41.2 tasmātparamidaṃ divyaṃ cariṣyatha surottamāḥ //
LiPur, 1, 72, 43.2 yaḥ paśustatpaśutvaṃ ca vratenānena saṃtyajet //
LiPur, 1, 72, 45.3 mām apūjya jagatyasmin bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 1, 72, 57.1 sahasranetraḥ prathamaḥ surāṇāṃ gajendramāruhya ca dakṣiṇe 'sya /
LiPur, 1, 72, 95.1 dagdhuṃ samartho manasā kṣaṇena carācaraṃ sarvamidaṃ triśūlī /
LiPur, 1, 72, 97.2 vyavasthitaśceti tathānyathā ced āḍambareṇāsya phalaṃ kimanyat //
LiPur, 1, 72, 98.1 puratrayasyāsya samīpavartī sureśvarair nandimukhaiś ca nandī /
LiPur, 1, 72, 125.2 rūpamāsthāya loke'smin saṃsthitāya śivātmane //
LiPur, 1, 72, 152.1 dagdhvoddhṛtaṃ sarvamidaṃ tvayādya jagattrayaṃ rudra puratrayaṃ hi /
LiPur, 1, 72, 166.2 ya imaṃ śṛṇuyāddvijottamā bhuvi devaṃ praṇipatya paṭhet /
LiPur, 1, 72, 168.2 stavenānena tuṣṭo'smi tava bhaktyā ca padmaja /
LiPur, 1, 72, 169.3 kṛtāñjalipuṭo bhūtvā prāhedaṃ prītamānasaḥ //
LiPur, 1, 72, 179.1 tripurārerimaṃ puṇyaṃ nirmitaṃ brahmaṇā purā /
LiPur, 1, 72, 182.1 pāpaiś ca mucyate jantuḥ śrutvādhyāyamimaṃ śubham /
LiPur, 1, 73, 18.1 sa yogī sarvatattvajño vrataṃ pāśupataṃ tvidam /
LiPur, 1, 73, 26.1 hatvā bhittvā ca bhūtāni dagdhvā sarvamidaṃ jagat //
LiPur, 1, 74, 12.1 bahunātra kimuktena carācaramidaṃ jagat /
LiPur, 1, 75, 12.1 athānenaiva karmātmā prakṛtestu pravartakaḥ /
LiPur, 1, 75, 15.2 dhyānayajñaratasyāsya tadā saṃnihitaḥ śivaḥ //
LiPur, 1, 75, 27.2 bhedo janānāṃ loke'smin pratibhāso vicārataḥ //
LiPur, 1, 76, 16.2 kramādāgatya loke 'sminsarvayajñāntago bhavet //
LiPur, 1, 76, 45.2 mantreṇānena gandhādyairbhaktyā vittānusārataḥ //
LiPur, 1, 77, 3.2 yasya bhakto'pi loke'smin putradāragṛhādibhiḥ /
LiPur, 1, 77, 5.2 gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti //
LiPur, 1, 77, 104.2 kramādāgatya loke 'smin rājā bhavati vīryavān //
LiPur, 1, 78, 6.2 ahiṃseyaṃ paro dharmaḥ sarveṣāṃ prāṇināṃ dvijāḥ //
LiPur, 1, 79, 22.2 anena vidhinā devaḥ prasīdati maheśvaraḥ //
LiPur, 1, 80, 49.2 vratenānena bhūteśa paśutvaṃ naiva vidyate //
LiPur, 1, 81, 56.1 idaṃ pavitraṃ paramaṃ rahasyaṃ vratottamaṃ viśvasṛjāpi sṛṣṭam /
LiPur, 1, 82, 111.1 anena devaṃ stutvā tu cānte sarvaṃ samāpayet /
LiPur, 1, 82, 115.2 paṭhyamānamidaṃ puṇyaṃ yamuddiśya tu paṭhyate //
LiPur, 1, 84, 22.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo rudrapūjanam //
LiPur, 1, 85, 28.1 tiṣṭhanti śāśvatā dharmā devāḥ sarvamidaṃ jagat /
LiPur, 1, 85, 35.1 vācyavācakabhāvo'yam anādiḥ saṃsthitastayoḥ /
LiPur, 1, 85, 37.1 yasyaivaṃ hṛdi saṃstho'yaṃ mantraḥ syātpārameśvaraḥ /
LiPur, 1, 85, 39.2 pañcākṣaraiḥ sapraṇavo mantro'yaṃ hṛdayaṃ mama //
LiPur, 1, 85, 40.2 asya mantrasya vakṣyāmi ṛṣicchando'dhidaivatam //
LiPur, 1, 85, 42.1 devatā śiva evāhaṃ mantrasyāsya varānane /
LiPur, 1, 85, 49.2 makāraḥ kṛṣṇavarṇo'sya sthānaṃ vai dakṣiṇāmukham //
LiPur, 1, 85, 50.2 śikāro dhūmravarṇo'sya sthānaṃ vai paścimaṃ mukham //
LiPur, 1, 85, 51.2 vākāro hemavarṇo'sya sthānaṃ caivottaraṃ mukham //
LiPur, 1, 85, 53.2 nyāsamasya pravakṣyāmi sarvasiddhikaraṃ śubham //
LiPur, 1, 85, 80.1 evaṃ nyāsamimaṃ proktaṃ sarvapāpaharaṃ śubham /
LiPur, 1, 85, 204.2 saṃnidhāvasya devasya śuciḥ saṃyatamānasaḥ //
LiPur, 1, 85, 226.1 brahmasiddhimavāpnoti vratenānena suṃdari /
LiPur, 1, 86, 8.1 kimanena dvijaśreṣṭhā viṣaṃ vakṣye sudāruṇam /
LiPur, 1, 86, 8.2 saṃharettadviṣaṃ yastu sa samartho hyanena kim //
LiPur, 1, 86, 40.1 asmāttu patatāṃ duḥkhaṃ kaṣṭaṃ svargāddivaukasām /
LiPur, 1, 86, 63.1 hṛdayasyāsya madhye tu puṇḍarīkamavasthitam /
LiPur, 1, 86, 74.2 adhyātmaṃ pṛthagevedaṃ caturdaśavidhaṃ smṛtam //
LiPur, 1, 86, 91.1 asyaivānnamidaṃ sarvaṃ na so'nnaṃ bhavati svayam /
LiPur, 1, 86, 91.1 asyaivānnamidaṃ sarvaṃ na so'nnaṃ bhavati svayam /
LiPur, 1, 86, 102.1 aparāmṛṣṭamadyaiva vijñeyaṃ muktidaṃ tvidam /
LiPur, 1, 86, 137.2 vyomākhyo vyomamadhyastho hyayaṃ prāthamikaḥ smaret //
LiPur, 1, 86, 153.1 kramo'yaṃ malapūrṇasya jñānaprāpterdvijottamāḥ /
LiPur, 1, 86, 153.2 tasmādanena mārgeṇa tyaktasaṃgo dṛḍhavrataḥ //
LiPur, 1, 87, 2.1 evaṃ cedanayā devyā haimavatyā maheśvara /
LiPur, 1, 87, 10.2 saptaviṃśatprakāreṇa sarvaṃ vyāpyānayā śivaḥ //
LiPur, 1, 87, 22.1 sarve bhavāṃśajā nūnaṃ gatistveṣāṃ sa eva vai /
LiPur, 1, 87, 23.2 rudrājñaiṣā sthitā devī hyanayā muktiraṃbikā //
LiPur, 1, 87, 24.2 yadāvalokya tān sarvānprasādādanayāṃbikā //
LiPur, 1, 88, 15.2 trailokye sarvabhūteṣu yathāsya niyamaḥ smṛtaḥ //
LiPur, 1, 88, 17.2 laṅghanaṃ plavanaṃ loke rūpamasya sadā bhavet //
LiPur, 1, 88, 19.1 mahitvaṃ cāpi loke'smiṃs tṛtīyo yoga ucyate /
LiPur, 1, 88, 21.2 vaśyāni cāsya bhūtāni trailokye sacarācare //
LiPur, 1, 88, 23.2 pravartante 'sya cecchāto na bhavanti yathecchayā //
LiPur, 1, 88, 55.2 pituḥ śarīrātpratyaṅgaṃ rūpamasyopajāyate //
LiPur, 1, 88, 56.1 tato 'sya māturāhārāt pītalīḍhapraveśanāt /
LiPur, 1, 88, 63.2 yadanena kṛtaṃ karma tadenamanugacchati //
LiPur, 1, 88, 85.1 prāṇānāṃ granthirasyātmā rudro hyātmā viśāntakaḥ /
LiPur, 1, 89, 6.2 avirodhena dharmasya careta pṛthivīmimām //
LiPur, 1, 89, 14.2 śreṣṭhā tu prathamā hīyaṃ vṛttirasyopajāyate //
LiPur, 1, 89, 14.2 śreṣṭhā tu prathamā hīyaṃ vṛttirasyopajāyate //
LiPur, 1, 89, 28.2 atīndriyaṃ jñānamidaṃ tathā śivaṃ prāhus tathā jñānaviśuddhabuddhayaḥ //
LiPur, 1, 89, 29.2 samāpnuyādyogamimaṃ mahātmā maharṣayaścaivam aninditāmalāḥ //
LiPur, 1, 90, 2.2 satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat //
LiPur, 1, 91, 64.1 eṣāṃ caiva viśeṣeṇa aiśvarye hyaṣṭalakṣaṇe /
LiPur, 1, 92, 2.1 kṣetrasyāsya ca māhātmyam avimuktasya śobhanam /
LiPur, 1, 92, 11.1 kṣetrasyāsya ca māhātmyam avimuktasya śaṅkaraḥ /
LiPur, 1, 92, 36.1 asya kṣetrasya māhātmyamavimuktasya sarvathā /
LiPur, 1, 92, 38.2 idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama /
LiPur, 1, 92, 39.1 asminsiddhāḥ sadā devi madīyaṃ vratamāsthitāḥ /
LiPur, 1, 92, 45.1 ataḥ paramidaṃ kṣetraṃ parā ceyaṃ gatirmama /
LiPur, 1, 92, 45.1 ataḥ paramidaṃ kṣetraṃ parā ceyaṃ gatirmama /
LiPur, 1, 92, 46.1 mama kṣetramidaṃ tasmād avimuktamiti smṛtam /
LiPur, 1, 92, 48.2 prayāgādapi tīrthāgryād avimuktamidaṃ śubham //
LiPur, 1, 92, 53.1 asya kṣetrasya māhātmyādbhaktyā ca mama bhāvitaḥ /
LiPur, 1, 92, 60.1 raṃsyate so'pi padmākṣi kṣetre 'sminmunipuṅgavaḥ /
LiPur, 1, 92, 67.1 goprekṣakam idaṃ kṣetraṃ brahmaṇā sthāpitaṃ purā /
LiPur, 1, 92, 71.2 sarvairdevairahaṃ devi asmindeśe prasāditaḥ //
LiPur, 1, 92, 74.1 mayānītamidaṃ liṅgaṃ kasmāt sthāpitavān asi /
LiPur, 1, 92, 77.1 tataḥ punarapi brahmā mama liṅgamidaṃ śubham /
LiPur, 1, 92, 79.2 asminnapi mayā deśe daityo daivatakaṇṭakaḥ //
LiPur, 1, 92, 82.2 sāvajñaṃ kandukenātra tasyedaṃ dehamāsthitam //
LiPur, 1, 92, 83.2 jyeṣṭhasthānamidaṃ tasmādetanme puṇyadarśanam //
LiPur, 1, 92, 90.1 idaṃ manye mahākṣetraṃ nivāso yogināṃ param /
LiPur, 1, 92, 99.1 kathitāni mama kṣetre guhyaṃ cānyadidaṃ śṛṇu /
LiPur, 1, 92, 101.1 gaṇatvaṃ labhate dṛṣṭvā hyasminmokṣo hyavāpyate /
LiPur, 1, 92, 103.2 mama puṇyāni bhūrloke tebhyaḥ śreṣṭhatamaṃ tvidam //
LiPur, 1, 92, 104.1 yataḥ sṛṣṭāstvime lokāstataḥ kṣetramidaṃ śubham /
LiPur, 1, 92, 104.1 yataḥ sṛṣṭāstvime lokāstataḥ kṣetramidaṃ śubham /
LiPur, 1, 92, 119.2 stuvatī caraṇau natvā ka ime bhagavanniti //
LiPur, 1, 92, 121.2 kṣetrasyāsya prabhāvena bhaktyā ca mama bhāmini //
LiPur, 1, 92, 155.2 mallikārjunakaṃ caiva mama vāsamidaṃ śubham //
LiPur, 1, 92, 163.1 śrīmaddevahradaprānte sthānānīmāni paśya me /
LiPur, 1, 92, 164.1 tvayā hitāya jagatāṃ hārakuṇḍamidaṃ kṛtam /
LiPur, 1, 92, 184.1 matpriyārthamidaṃ kāryaṃ madbhaktairvidhipūrvakam /
LiPur, 1, 93, 9.1 itīdamakhilaṃ śrutvā daityāgamam anaupamam /
LiPur, 1, 93, 23.2 harṣagadgadayā vācā provācedaṃ maheśvaram //
LiPur, 1, 94, 1.2 kathamasya pitā daityo hiraṇyākṣaḥ sudāruṇaḥ /
LiPur, 1, 94, 4.1 devāñjitvātha daityendro baddhvā ca dharaṇīmimām /
LiPur, 1, 94, 13.2 tvayā kṛtaṃ sarvamidaṃ prasīda sureśa lokeśa varāha viṣṇo //
LiPur, 1, 94, 21.1 anenaiva varāheṇa coddhṛtāsi varaprade /
LiPur, 1, 94, 25.1 mantreṇānena yo bibhrat mūrdhni pāpātpramucyate /
LiPur, 1, 96, 20.1 anena harirūpeṇa hiraṇyakaśipurhataḥ /
LiPur, 1, 96, 23.2 yadartham avatāro'yaṃ nihataḥ so'pi keśava //
LiPur, 1, 96, 33.2 idaṃ tu matparaṃ tejaḥ kaḥ punaḥ śrotumicchati //
LiPur, 1, 96, 34.2 avehi paramaṃ bhāvamidaṃ bhūtamaheśvaraḥ //
LiPur, 1, 96, 36.2 sāhaṅkāramidaṃ śrutvā harer amitavikramaḥ /
LiPur, 1, 96, 116.1 tato devā nirātaṅkāḥ kīrtayantaḥ kathāmimām /
LiPur, 1, 96, 117.1 ya idaṃ paramākhyānaṃ puṇyaṃ vedaiḥ samanvitam /
LiPur, 1, 96, 123.1 idaṃ tu śarabhākāraṃ paraṃ rūpaṃ pinākinaḥ /
LiPur, 1, 97, 7.1 provācedaṃ diteḥ putrān nyāyadhīrjetumīśvaram /
LiPur, 1, 97, 13.2 kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam //
LiPur, 1, 97, 15.1 sureśvaramuvācedaṃ suretarabaleśvaraḥ /
LiPur, 1, 97, 16.2 niśamyāsya vacaḥ śūlī pādāṅguṣṭhena līlayā /
LiPur, 1, 97, 17.1 kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ smṛtvā jagattrayamanena hatāḥ surāś ca /
LiPur, 1, 97, 28.2 tatkṣaṇādeva sakalaṃ caikārṇavamabhūdidam //
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 98, 5.2 praṇipatya sthitāndevānidaṃ vacanamabravīt //
LiPur, 1, 98, 161.2 hṛtapuṣpo haristatra kimidaṃ tvabhyacintayat //
LiPur, 1, 98, 170.1 jñātaṃ mayedamadhunā devakāryaṃ janārdana /
LiPur, 1, 98, 192.1 nāmnāṃ sahasreṇānena śraddhayā śivamīśvaram /
LiPur, 1, 99, 13.1 śraddhā hyasya śubhā patnī tataḥ puṃsaḥ purātanī /
LiPur, 1, 100, 32.1 chinnaṃ ca nipapātāsu śirastasya rasātale /
LiPur, 1, 101, 10.1 pitāmahas tathā caiṣāṃ tāro nāma mahābalaḥ /
LiPur, 1, 101, 27.1 vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat /
LiPur, 1, 101, 36.2 tena mārgeṇa mārgasva patnyā ratyānayā saha //
LiPur, 1, 101, 41.1 tato'sya netrajo vahnirmadanaṃ pārśvataḥ sthitam /
LiPur, 1, 102, 5.2 tvaṃ hi saṃdhārayellokān imān sarvān svatejasā //
LiPur, 1, 102, 30.1 ko'yam atreti saṃmantrya cukṣubhuś ca samāgatāḥ /
LiPur, 1, 102, 44.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇa /
LiPur, 1, 102, 46.1 devādyāstu imāḥ sṛṣṭā mūḍhāstvadyogamohitāḥ /
LiPur, 1, 102, 46.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
LiPur, 1, 102, 50.2 anayā haimavatyā ca prakṛtyā saha sattamam //
LiPur, 1, 103, 39.2 vāmāṅgādasya rudrasya dakṣiṇāṅgādahaṃ prabho //
LiPur, 1, 103, 42.1 asya devasya rudrasya mūrtibhir vihitaṃ jagat /
LiPur, 1, 103, 44.1 śreyo'pi śailarājena saṃbandho 'yaṃ tavāpi ca /
LiPur, 1, 103, 45.1 madaṃśasyāsya śailasya mamāpi ca gururbhavān /
LiPur, 1, 103, 68.2 yatrāyaṃ kīrtyate vipraistāvadāste tadā bhavaḥ //
LiPur, 1, 103, 70.1 kīrtanīyamidaṃ sarvaṃ bhavodvāhamanuttamam /
LiPur, 1, 105, 4.1 varārthamīśa vīkṣyate surā gṛhaṃ gatāstvime /
LiPur, 1, 105, 17.2 yo 'nyāyataḥ karotyasmin tasya prāṇānsadā hara //
LiPur, 1, 105, 29.1 tadā prabhṛti loke 'sminpūjayanti gaṇeśvaram /
LiPur, 1, 106, 9.2 vadhārthaṃ dārukasyāsya strīvadhyasya varānane //
LiPur, 1, 106, 13.2 kaṇṭhasthena viṣeṇāsya tanuṃ cakre tadātmanaḥ //
LiPur, 1, 106, 20.1 saṃraṃbhātiprasaṃgād vai tasyāḥ sarvamidaṃ jagat /
LiPur, 1, 106, 23.1 stanajena tadā sārdhaṃ kopamasyāḥ papau punaḥ /
LiPur, 1, 106, 23.2 krodhenānena vai bālaḥ kṣetrāṇāṃ rakṣako 'bhavat //
LiPur, 1, 106, 25.1 kṛtamasyāḥ prasādārthaṃ devadevena tāṇḍavam /
LiPur, 1, 107, 13.2 na labhante priyāṇyeṣāṃ no tuṣyati sadā bhavaḥ //
LiPur, 1, 107, 22.1 kimidaṃ tviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ /
LiPur, 1, 107, 23.1 dṛṣṭvā devaṃ praṇamyaivaṃ provācedaṃ kṛtāñjaliḥ /
LiPur, 1, 107, 30.1 pāvitaścāśramaścāyaṃ mama deveśvaraḥ svayam /
LiPur, 1, 107, 32.1 tuṣṭo'smi te varaṃ brūhi tapasānena suvrata /
LiPur, 1, 107, 37.2 upamanyuridaṃ prāha japan pañcākṣaraṃ śubham //
LiPur, 1, 107, 49.2 kālāgnisadṛśaṃ cedaṃ niyogānnandinas tathā //
LiPur, 1, 108, 16.1 tasmādanena dānena gṛhastho mucyate bhavāt /
LiPur, 2, 1, 28.2 śrotrāṇīmāni śṛṇvanti hareranyaṃ na pārthiva //
LiPur, 2, 1, 52.1 kauśikasya ime viprāḥ sādhyasādhanatatparāḥ /
LiPur, 2, 1, 53.2 ananyadevatābhaktāḥ sādhyā devā bhavantvime //
LiPur, 2, 1, 59.2 evamuktvā harirviṣṇurbrahmāṇamidamabravīt //
LiPur, 2, 1, 60.1 kauśikasyāsya gānena yoganidrā ca me gatā /
LiPur, 2, 3, 3.2 śruto mayāyamartho vai nāradāddevadarśanāt /
LiPur, 2, 3, 45.2 tasmin kāle tvimaṃ dehaṃ khādannityaṃ kṣudhānvitaḥ //
LiPur, 2, 3, 49.1 bhuvaneśo nṛpo hyasmin koṭare parvatasya vai /
LiPur, 2, 3, 54.2 tatastu dviguṇenaiva kālenābhūdiyaṃ mama //
LiPur, 2, 3, 59.2 gānabandhustadāhedaṃ tyaktalajjo bhavādhunā //
LiPur, 2, 5, 48.1 pālayāmāsa pṛthivīṃ sāgarāvaraṇāmimām /
LiPur, 2, 5, 56.1 keyaṃ rājanmahābhāgā kanyā surasutopamā /
LiPur, 2, 5, 57.2 duhiteyaṃ mama vibho śrīmatī nāma nāmataḥ /
LiPur, 2, 5, 59.2 rahasyāhūya dharmātmā mama dehi sutāmimām //
LiPur, 2, 5, 62.2 kanyeyaṃ yuvayorekaṃ varayiṣyati cecchubhā //
LiPur, 2, 5, 69.2 parvato 'yaṃ muniḥ śrīmāṃstava bhṛtyastaponidhiḥ //
LiPur, 2, 5, 70.2 aṃbarīṣo mahātejāḥ kanyeyaṃ yuvayorvaram //
LiPur, 2, 5, 91.1 anayoryaṃ varaṃ bhadre manasā tvam ihecchasi /
LiPur, 2, 5, 91.2 tasmai mālām imāṃ dehi praṇipatya yathāvidhi //
LiPur, 2, 5, 96.1 anayor ekam uddiśya dehi mālāmimāṃ śubhe /
LiPur, 2, 5, 96.1 anayor ekam uddiśya dehi mālāmimāṃ śubhe /
LiPur, 2, 5, 96.2 sā prāha pitaraṃ trastā imau tau naravānarau //
LiPur, 2, 5, 97.2 anayor madhyatas tvekam ūnaṣoḍaśavārṣikam //
LiPur, 2, 5, 106.1 kiṃ paśyasi ca me brūhi kare kiṃ vāsya paśyasi /
LiPur, 2, 5, 107.1 vakṣaḥsthale 'sya paśyāmi kare kārmukasāyakān /
LiPur, 2, 5, 108.1 manasā cintayantau tau māyeyaṃ kasyacid bhavet /
LiPur, 2, 5, 109.1 āgato na yathā kuryātkatham asmanmukhaṃ tvidam /
LiPur, 2, 5, 111.2 bhavadbhyāṃ kimidaṃ tatra kṛtaṃ buddhivimohajam //
LiPur, 2, 5, 124.1 kāmavānapi bhāvo'yaṃ munivṛttiraho kila /
LiPur, 2, 5, 125.2 karṇamūle tamāhedaṃ vānaratvaṃ kṛtaṃ mayā //
LiPur, 2, 5, 143.2 anayorasya ca tathā hitaṃ kāryaṃ mayādhunā //
LiPur, 2, 5, 143.2 anayorasya ca tathā hitaṃ kāryaṃ mayādhunā //
LiPur, 2, 5, 144.2 provāca bhagavān viṣṇuḥ śṛṇutāṃ ma idaṃvacaḥ //
LiPur, 2, 5, 159.1 idaṃ pavitraṃ paramaṃ puṇyaṃ vedairudīritam /
LiPur, 2, 6, 3.1 jagaddvaidhamidaṃ cakre mohanāya jagatpatiḥ /
LiPur, 2, 6, 15.1 bhāryeyaṃ bhagavanmahyaṃ na sthāsyati kathañcana /
LiPur, 2, 6, 15.2 kiṃ karomīti viprarṣe hyanayā saha bhāryayā //
LiPur, 2, 6, 17.1 alakṣmīratulā ceyaṃ jyeṣṭhā ityabhiśabditā /
LiPur, 2, 6, 29.1 tān hitvā vraja cānyatra duḥsaha tvaṃ sahānayā /
LiPur, 2, 6, 31.1 tvadvākyādbhayanirmukto viśāmyeṣāṃ gṛhe sadā /
LiPur, 2, 6, 39.2 anayā sārdhamaniśaṃ viśa tvaṃ bhayavarjitaḥ //
LiPur, 2, 6, 61.2 teṣāṃ gṛhe tathā kṣetra āvāse vā sadānayā //
LiPur, 2, 6, 74.1 bhagadrāvaṃ karotyasmāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 77.1 duḥsahastāmuvācedaṃ taḍāgāśramamantare /
LiPur, 2, 7, 12.1 idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā /
LiPur, 2, 8, 4.1 saptākṣaro 'yaṃ rudrasya pradhānapuruṣasya vai /
LiPur, 2, 8, 22.1 anenaiva muniśreṣṭhā dhaundhumūkena durmadāt /
LiPur, 2, 9, 25.2 dharmādharmamayaiḥ pāśairbandhanaṃ dehināmidam //
LiPur, 2, 9, 36.1 avidyayāsya saṃbandho nātīto nāstyanāgataḥ /
LiPur, 2, 9, 54.2 yoge pāśupate cāsmin yasyārthaḥ kila uttame //
LiPur, 2, 10, 3.1 nāsya prakṛtibandho 'bhūdbuddhibandho na kaścana /
LiPur, 2, 10, 8.2 ahaṅkāraṃ prasūte 'syā buddhistasya niyogataḥ //
LiPur, 2, 10, 40.1 yugamanvantarāṇyasya śaṃbhostiṣṭhanti śāsanāt /
LiPur, 2, 10, 42.2 sarvalokaniṣaṇṇāni tiṣṭhantyasyaiva śāsanāt //
LiPur, 2, 10, 44.1 pātālāni samastāni bhuvanānyasya śāsanāt /
LiPur, 2, 12, 8.2 bhūtasaṃjīvanī ceṣṭā loke 'smin pīyate sadā //
LiPur, 2, 13, 10.1 śivā devī budhair uktā putraścāsya manojavaḥ /
LiPur, 2, 13, 14.1 suvarcalā smṛtā devī sutaścāsya śanaiścaraḥ /
LiPur, 2, 15, 17.2 brahmaṇī te maheśasya śivasyāsya svayaṃbhuvaḥ //
LiPur, 2, 16, 7.1 hiraṇyagarbhaḥ kartāsya bhoktā viśvasya pūruṣaḥ /
LiPur, 2, 16, 18.1 turīyasya śivasyāsya avasthātrayagāminaḥ /
LiPur, 2, 16, 23.1 śivasyaiva vikāro 'yaṃ samudrasyeva vīcayaḥ /
LiPur, 2, 17, 6.2 somaṃ sasarja yajñārthaṃ somādidamajāyata //
LiPur, 2, 17, 9.1 apahṛtya ca vijñānameṣāmeva maheśvaraḥ /
LiPur, 2, 17, 11.1 bhaviṣyāmi ca loke 'sminmatto nānyaḥ kutaścana /
LiPur, 2, 18, 19.2 skandate 'sya yataḥ śukraṃ tathā śukram apaiti ca //
LiPur, 2, 18, 22.1 īśānamasya jagataḥ svardṛśāṃ cakṣur īśvaram /
LiPur, 2, 18, 35.2 guhāyāṃ nihitaścātmā jantorasya maheśvaraḥ //
LiPur, 2, 18, 36.1 veśmabhūto 'sya viśvasya kamalastho hṛdi svayam /
LiPur, 2, 18, 55.1 vimuktirvidhinānena dṛṣṭvā vai brahmacāriṇām /
LiPur, 2, 20, 13.2 pṛṣṭo'yaṃ praṇipatyaivaṃ munimukhyaiśca sarvataḥ //
LiPur, 2, 22, 6.2 saurair ebhiśca vividhaiḥ sarvasiddhikaraiḥ śubhaiḥ //
LiPur, 2, 22, 10.1 mūlamantramidaṃ proktaṃ bhāskarasya mahātmanaḥ /
LiPur, 2, 22, 47.2 āvāhane ca sānnidhyamanenaiva vidhīyate //
LiPur, 2, 23, 20.2 na kṣaratīti loke 'smiṃstato hyakṣaramucyate /
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
LiPur, 2, 27, 49.1 mantreṇānena rudrasya sānnidhyaṃ sarvadā smṛtam /
LiPur, 2, 28, 7.1 sanatkumāraḥ prāhedaṃ ghṛṇayā ca ghṛṇānidhe /
LiPur, 2, 28, 56.3 ekaviṃśatisaṃkhyātaṃ mantreṇānena homayet //
LiPur, 2, 28, 61.3 ayaṃ viśeṣaḥ kathito homamārgaḥ suśobhanaḥ /
LiPur, 2, 28, 63.1 dūrvāhomaḥ praśasto 'yaṃ vāstuhomaśca sarvathā /
LiPur, 2, 30, 3.1 adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet /
LiPur, 2, 32, 7.2 suvarṇamedinīproktaṃ liṅge 'smin dānam uttamam //
LiPur, 2, 33, 3.2 phalāni padmarāgaiśca parito 'sya suśobhayet //
LiPur, 2, 41, 8.1 mantreṇānena sampūjya vṛṣaṃ dharmavivṛddhaye /
LiPur, 2, 45, 89.2 mucyante karmaṇānena mātṛtaḥ pitṛtastathā //
LiPur, 2, 45, 91.1 karmaṇā cottareṇaiva gatirasya na vidyate /
LiPur, 2, 46, 12.2 alaṃ munīnāṃ praśno 'yamiti vācā babhūva ha //
LiPur, 2, 50, 6.2 kurvato nāsti vijayo mārgeṇānena bhūtale //
LiPur, 2, 50, 17.1 kuryādvidhimimaṃ dhīmān ātmano 'rthaṃ nṛpasya vā /
LiPur, 2, 50, 38.2 mantreṇānena cādāya nṛkapāle nakhaṃ tathā //
LiPur, 2, 50, 42.1 daṃṣṭrāṇi sādhayitvā tu mantreṇānena suvratāḥ /
LiPur, 2, 50, 44.2 some vā pariviṣṭe tu mantreṇānena suvratāḥ //
LiPur, 2, 51, 1.2 nigraho ghorarūpo 'yaṃ kathito 'smākamuttamam /
LiPur, 2, 51, 2.3 anayā secayedvajraṃ nṛpāṇāṃ sādhayettathā //
LiPur, 2, 51, 3.2 anayā vidyayā tasmin vinyaset kāñcanena ca //
LiPur, 2, 51, 18.5 anayā saṃhṛtiḥ śaṃbhor vidyayā munipuṅgavāḥ //
LiPur, 2, 52, 1.3 anayā sarvakāryāṇi nṛpāṇāmiti naḥ śrutam //
LiPur, 2, 52, 2.1 viniyogaṃ vadasvāsyā vidyāyā romaharṣaṇa /
LiPur, 2, 52, 5.2 udvāsyānena mantreṇa gantavyaṃ nānyathā dvijāḥ //
LiPur, 2, 54, 17.1 nānena sadṛśo mantro loke vede ca suvratāḥ /
LiPur, 2, 54, 23.1 sugandhastasya loke 'smin vāyur vāti nabhastale /
LiPur, 2, 54, 29.1 ṛtenānena māṃ pāśādbandhanātkarmayogataḥ /
LiPur, 2, 54, 34.1 sarvāvasthāṃ gato vāpi mukto 'yaṃ sarvapātakaiḥ /
LiPur, 2, 55, 18.1 uttarottaravaiśiṣṭyameṣu yogeṣvanukramāt /
LiPur, 2, 55, 20.2 cakāstyānandavapuṣā tena jñeyam idaṃ matam //
LiPur, 2, 55, 27.1 atyāśramamidaṃ jñeyaṃ muktaye kena labhyate /
LiPur, 2, 55, 39.1 brahmā svayaṃbhūrbhagavānidaṃ vacanamabravīt /
LiPur, 2, 55, 42.1 nivṛttiścāsya viprasya bhavedbhaktiśca śāśvatī /
LiPur, 2, 55, 44.2 ṛṣeḥ sūtasya cāsmākam eteṣām api cāsya ca /
Matsyapurāṇa
MPur, 1, 13.1 babhūva varadaś cāsya varṣāyutaśate gate /
MPur, 1, 30.1 naur iyaṃ sarvadevānāṃ nikāyena vinirmitā /
MPur, 1, 31.2 asyāṃ nidhāya sarvāṃs tān anāthān pāhi suvrata //
MPur, 1, 32.2 śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi //
MPur, 1, 32.2 śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi //
MPur, 2, 10.2 vedanāvamimāṃ gṛhya sattvabījāni sarvaśaḥ //
MPur, 2, 14.1 tvayā sārdhamidaṃ viśvaṃ sthāsyatyantarasaṃkṣaye /
MPur, 4, 1.3 kathaṃ na doṣamagamat karmaṇānena padmabhūḥ //
MPur, 4, 3.2 divyeyamādisṛṣṭistu rajoguṇasamudbhavā /
MPur, 4, 26.2 teṣāmayamabhūllokaḥ sarvajñānātmakaḥ purā //
MPur, 6, 34.2 saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā //
MPur, 6, 42.1 eṣāmanantamabhavatsarveṣāṃ putrapautrakam /
MPur, 7, 9.3 vistareṇa tadevedaṃ matsakāśānnibodhata //
MPur, 7, 19.2 bhuktyā tu dakṣiṇāṃ dadyādimaṃ mantramudīrayet //
MPur, 7, 21.1 anena vidhinā sarvaṃ māsi māsi vrataṃ caret /
MPur, 7, 27.1 yaḥ kuryād vidhinānena madanadvādaśīmimām /
MPur, 7, 27.1 yaḥ kuryād vidhinānena madanadvādaśīmimām /
MPur, 7, 36.2 tvayā yatno vidhātavyo hy asmingarbhe varānane //
MPur, 7, 37.1 saṃvatsaraśataṃ tv ekamasminn eva tapovane /
MPur, 7, 48.1 tasmāttvamanayā vṛttyā garbhe'sminyatnamācara /
MPur, 7, 48.1 tasmāttvamanayā vṛttyā garbhe'sminyatnamācara /
MPur, 8, 12.1 caturbhir ebhiḥ pṛthunāmadheyo nṛpo'bhiṣiktaḥ prathamaṃ pṛthivyām /
MPur, 8, 12.3 prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ //
MPur, 9, 5.2 svāyambhuvasyāsya manordaśaite vaṃśavardhanāḥ //
MPur, 9, 6.1 pratisargamime kṛtvā jagmuryatparamaṃpadam /
MPur, 9, 30.1 ikṣvākupramukhāścāsya daśa putrāḥ smṛtā bhuvi /
MPur, 9, 37.2 ṣaḍūnaṃ yugasāhasram ebhir vyāptaṃ narādhipa //
MPur, 9, 38.1 sve sve'ntare sarvamidamutpādya sacarācaram /
MPur, 10, 2.2 gaur itīyaṃ ca vikhyātā sūta kasmād bravīhi naḥ //
MPur, 10, 20.2 asurairapi dugdheyamāyase śakrapīḍinīm //
MPur, 11, 8.1 kāmayāmāsa devo'pi saṃjñeyamiti cādarāt /
MPur, 11, 10.1 chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ /
MPur, 11, 12.2 pādo'yameko bhavitā pūyaśoṇitavisravaḥ //
MPur, 11, 17.2 kledaṃ ca rudhiraṃ caiva vatsāyam apaneṣyati //
MPur, 11, 32.2 kuṣṭharogamavāpnoti loke'sminduḥkhasaṃyutaḥ //
MPur, 11, 36.1 nāsāpuṭābhyāmutsṛṣṭaṃ paro 'yamiti śaṅkayā /
MPur, 11, 43.1 atha digjayasiddhyartham ilaḥ prāyānmahīm imām /
MPur, 11, 59.1 iyaṃ vihāravelā te hy atikrāmati sāmpratam /
MPur, 11, 60.1 iyaṃ sāyantanī velā vihārasyeha vartate /
MPur, 11, 65.2 mama cāsya ca me bharturaho lāvaṇyam uttamam //
MPur, 12, 3.2 ayaṃ candraprabho nāma vājī tasya mahātmanaḥ //
MPur, 12, 7.1 ayamaśvo'pi nārītvam agādrājñā sahaiva tu /
MPur, 12, 9.2 tāv ūcatur alaṅghyo 'yaṃ samayaḥ kiṃtu sāmpratam //
MPur, 12, 27.2 caturdaśottaraṃ cānyacchatamasya tathābhavat //
MPur, 13, 13.1 kimarthaṃ tāta bhartā me yajñe'sminnābhimantritaḥ /
MPur, 13, 14.1 upasaṃhārakṛdrudrastenāmaṅgalabhāgayam /
MPur, 13, 18.1 tvamasya jagato mātā jagatsaubhāgyadevatā /
MPur, 13, 54.2 eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati māṃ naraḥ //
MPur, 14, 10.1 vilapyamānā pitṛbhir idamuktā tapasvinī /
MPur, 14, 11.1 idam ūcur mahābhāgāḥ prasādaśubhayā girā /
MPur, 14, 18.1 imāv utpādya tanayau kṣetrajāvasya dhīmataḥ /
MPur, 16, 44.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan //
MPur, 16, 57.2 anena vidhinā śrāddhaṃ nirudvāsyeha nirvapet //
MPur, 16, 58.3 tatrānena vidhānena deyam agnimatā sadā //
MPur, 17, 16.2 viśve devāsa ityābhyāmāvāhya vikiredyavān //
MPur, 17, 21.2 rājatair bhājanaireṣāmathavā rajatānvitaiḥ //
MPur, 17, 64.2 śūdro 'pyamantravatkuryād anena vidhinā budhaḥ //
MPur, 17, 71.2 dānena sarvakāmāptirasya saṃjāyate yataḥ //
MPur, 18, 12.1 anena vidhinā sarvam anumāsaṃ samācaret /
MPur, 19, 11.1 śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ /
MPur, 20, 6.2 yadyavaśyamiyaṃ vadhyā śrāddharūpeṇa yojyatām //
MPur, 20, 7.1 śrāddhe niyojyamāneyaṃ pāpāttrāsyati no dhruvam /
MPur, 20, 10.2 vyāghreṇa nihatā dhenurvatso 'yaṃ pratigṛhyatām //
MPur, 20, 22.2 mantritve cakratuścecchāmasminmartye dvijottamāḥ //
MPur, 21, 22.2 na sāmanyat tadā devī prāhālīkamidaṃ vacaḥ //
MPur, 21, 38.1 tvatprasādādidaṃ sarvaṃ mayaitatprāpyate phalam /
MPur, 21, 40.2 ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ //
MPur, 22, 94.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ mahāpāpaharaṃ ca puṃsām /
MPur, 22, 94.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ mahāpāpaharaṃ ca puṃsām /
MPur, 23, 10.2 tatra brahmarṣibhiḥ proktamasmatsvāmī bhavatvayam //
MPur, 23, 14.1 vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam /
MPur, 23, 33.1 śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ /
MPur, 23, 46.3 bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre //
MPur, 24, 30.2 śaśāpa bharataḥ krodhādviyogādasya bhūtale //
MPur, 24, 39.1 anayorvijayī kaḥ syādrajiryatreti so 'bravīt /
MPur, 24, 64.1 na te 'sya pratyagṛhṇanta yaduprabhṛtayo jarām /
MPur, 25, 21.2 asurendrapure śukraṃ praṇamyedamuvāca ha //
MPur, 25, 44.2 aśakyo'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ //
MPur, 25, 48.1 abrāhmaṇaṃ kartumicchanti raudrā ebhir vyarthaṃ prastuto dānavairhi /
MPur, 25, 48.2 tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram //
MPur, 25, 54.3 vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ na cedindraḥ kacarūpī tvamadya //
MPur, 25, 61.2 kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ //
MPur, 25, 62.3 apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca //
MPur, 25, 63.1 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MPur, 25, 64.2 itīdamuktvā sa mahāprabhāvas taponidhīnāṃ nidhir aprameyaḥ /
MPur, 25, 64.3 tāndānavāṃścaiva nigūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca //
MPur, 25, 65.3 saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ tulyaprabhāvo brāhmaṇo brahmabhūtaḥ //
MPur, 26, 1.3 prasthitaṃ tridaśāvāsaṃ devayānīdamabravīt //
MPur, 26, 23.2 bṛhaspatiṃ sabhājyedaṃ kacamāhurmudānvitāḥ //
MPur, 27, 13.1 hateyamiti vijñāya śarmiṣṭhā pāpaniścayā /
MPur, 27, 18.1 kathaṃ ca patitā hy asminkūpe vīruttṛṇāvṛte /
MPur, 27, 21.2 tasmānmāṃ patitāṃ kūpād asmād uddhartumarhasi //
MPur, 27, 26.3 dṛṣṭvā kāvyamuvācedaṃ kampamānā vicetanā //
MPur, 27, 30.2 manye duścaritaṃ te 'sti tasyeyaṃ niṣkṛtiḥ kṛtā //
MPur, 28, 1.3 devayāni vijānīhi tena sarvamidaṃ jitam //
MPur, 28, 3.2 devayāni vijānīhi tena sarvamidaṃ jitam //
MPur, 29, 19.2 tato dhātrī tatra gatvā śarmiṣṭhām idamabravīt /
MPur, 30, 10.1 iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī /
MPur, 30, 11.2 kathaṃ tu te sakhī dāsī kanyeyaṃ varavarṇinī /
MPur, 30, 21.2 pāṇigraho nāhuṣāyaṃ na puṃbhiḥ sevitaḥ purā /
MPur, 30, 31.2 rājāyaṃ nāhuṣastāta durgame pāṇimagrahīt /
MPur, 30, 31.3 namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe //
MPur, 30, 32.2 vṛto'nayā patirvīra sutayā tvaṃ mameṣṭayā /
MPur, 30, 32.3 gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja //
MPur, 30, 33.2 adharmo māṃ spṛśedevaṃ pāpam asyāśca bhārgava /
MPur, 30, 34.3 asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te //
MPur, 30, 35.2 anayā saha samprītimatulāṃ samavāpnuhi //
MPur, 30, 36.1 iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī /
MPur, 31, 15.2 neyam āhvayitavyā te śayane vārṣaparvaṇī //
MPur, 32, 2.1 tato 'bhigamya śarmiṣṭhāṃ devayānyabravīdidam /
MPur, 32, 12.2 krīḍamānān tu visrabdhān vismitā cedamabravīt //
MPur, 32, 18.2 buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt //
MPur, 32, 23.2 śrutvā tasyāstato vākyaṃ devayānyabravīd idam /
MPur, 32, 29.1 trayo'syāṃ janitāḥ putrā rājñānena yayātinā /
MPur, 32, 29.1 trayo'syāṃ janitāḥ putrā rājñānena yayātinā /
MPur, 32, 37.3 prasādaṃ kuru me brahmañjareyaṃ mā viśeta mām //
MPur, 33, 18.3 na rāgaścāsya bhavati tajjarāṃ te na kāmaye //
MPur, 33, 31.2 pūro prīto'smi te vatsa varaṃ cemaṃ dadāmi te /
MPur, 34, 13.1 pūro prīto'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MPur, 34, 13.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ //
MPur, 34, 15.2 brāhmaṇapramukhā varṇā idaṃ vacanamabruvan //
MPur, 34, 27.1 arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava /
MPur, 34, 31.2 idaṃ varṣasahasrāttu rājyaṃ kurukulāgatam //
MPur, 36, 5.2 prakṛtyanumate pūruṃ rājye kṛtvedamabruvam /
MPur, 36, 5.3 gaṅgāyamunayormadhye kṛtsno'yaṃ viṣayastava /
MPur, 36, 7.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MPur, 36, 8.2 yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām //
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 38, 4.3 santo'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī //
MPur, 39, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MPur, 39, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān //
MPur, 39, 24.2 tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti //
MPur, 40, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti //
MPur, 40, 11.3 tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ //
MPur, 40, 13.2 tadāsya vasato grāme'raṇyaṃ bhavati pṛṣṭhataḥ //
MPur, 40, 16.3 atha lokamimaṃ jitvā lokaṃ cāpi jayetparam /
MPur, 40, 16.5 athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate //
MPur, 41, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ [... au3 Zeichenjh] urvīṃ gaganādviprakīrṇaḥ /
MPur, 42, 12.2 asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam //
MPur, 42, 18.3 kasmādevaṃ śibirauśīnaro'yameko'tyayāt sarvaṃ vegena vāhān //
MPur, 42, 19.3 uśīnarasya putro'yaṃ tasmācchreṣṭho hi vaḥ śibiḥ //
MPur, 42, 23.1 sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ /
MPur, 42, 24.1 adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām /
MPur, 43, 18.1 teneyaṃ pṛthivī sarvā saptadvīpā saparvatā /
MPur, 43, 40.2 aho bata vidhervīryaṃ bhārgavo'yaṃ yadāchinat //
MPur, 44, 17.2 citraścitrarathaścāsya putraḥ karmabhiranvitaḥ //
MPur, 44, 19.1 atrānuvaṃśaśloko'yaṃ gītas tasminpurābhavat /
MPur, 44, 23.1 uśanā tu suyajñasya yo rakṣanpṛthivīmimām /
MPur, 44, 26.2 dhanvino vividhairbāṇairavāpya pṛthivīmimām //
MPur, 44, 34.1 bhāryāmuvāca saṃtrāsātsnuṣeyaṃ te śucismite /
MPur, 44, 34.2 evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca //
MPur, 44, 46.2 imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ /
MPur, 44, 67.1 imāṃścodāharantyatra ślokānprati tamāhukam /
MPur, 44, 85.1 andhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ /
MPur, 45, 15.3 kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt /
MPur, 45, 15.4 yo 'yaṃ maṇiḥ prasenaṃ tu hatvā prāpto mayā prabho //
MPur, 45, 17.2 tena mithyāpavādena saṃtapto'yaṃ janārdanaḥ //
MPur, 45, 34.1 imāṃ mithyābhiśastiṃ yo veda kṛṣṇādapohitām /
MPur, 46, 3.2 śyāmaḥ śamīkaḥ saṃyūpaḥ pañca cāsya varāṅganāḥ //
MPur, 47, 6.3 ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati //
MPur, 47, 23.2 aniruddho raṇe'ruddho jajñe'sya mṛgaketanaḥ //
MPur, 47, 31.1 ādidevastathā viṣṇur ebhistu saha daivataḥ /
MPur, 47, 42.1 nāmatastu samāsena śṛṇutaiṣāṃ vivakṣataḥ /
MPur, 47, 59.2 daityasaṃsthamidaṃ sarvamāsīddaśayugaṃ punaḥ //
MPur, 47, 60.1 trailokyamidamavyagraṃ mahendreṇānupālyate /
MPur, 47, 60.2 asapatnamidaṃ sarvamāsīddaśayugaṃ punaḥ //
MPur, 47, 67.1 kāvyo hy eṣa idaṃ sarvaṃ vyāvartayati no balāt /
MPur, 47, 84.1 tato'nusṛṣṭo devena kuṇḍadhāro'sya dhūmakṛt /
MPur, 47, 85.2 asmiṃśchidre tadāmarṣād devāstānsamupādravan /
MPur, 47, 90.1 yāpayāmaḥ kṛcchramidaṃ yāvadabhyeti no guruḥ /
MPur, 47, 167.1 namaḥ stotre mayā hy asminyadi na vyāhṛtaṃ bhavet /
MPur, 47, 170.2 tiṣṭhantīṃ pārśvato dṛṣṭvā jayantīmidamabravīt //
MPur, 47, 172.1 anayā saṃstuto bhaktyā praśrayeṇa damena ca /
MPur, 47, 192.1 ācāryo vo hy ahaṃ kāvyo devācāryo 'yamaṅgirāḥ /
MPur, 47, 194.2 kāvyo vo 'haṃ gururdaityā madrūpo 'yaṃ bṛhaspatiḥ //
MPur, 47, 196.1 ayaṃ no daśa varṣāṇi satataṃ śāsti vai prabhuḥ /
MPur, 47, 196.2 eṣa vai gururasmākamantarepsurayaṃ dvijaḥ //
MPur, 47, 198.2 ayaṃ gurur hito'smākaṃ gaccha tvaṃ nāsi no guruḥ //
MPur, 47, 199.2 sthitā vayaṃ nideśe'sya sādhu tvaṃ gaccha māciram //
MPur, 47, 219.1 yasmātpravṛttayaścāsya saṃkāśād abhisaṃdhitāḥ /
MPur, 47, 223.1 imau ca śiṣyau dvau mahyaṃ samāv etau bṛhaspateḥ /
MPur, 48, 32.3 patnī vai mamatā nāma babhūvāsya mahātmanaḥ //
MPur, 48, 35.1 ayaṃ tu me mahābhāga garbhaḥ kupyedbṛhaspate /
MPur, 48, 36.2 asminn evaṃ gate kāle yathā vā manyase prabho //
MPur, 48, 74.2 tasmād dīrghatamāṅgeṣu kukṣau spṛṣṭvedam abravīt //
MPur, 48, 98.1 pūrṇabhadraprasādena haryaṅgo'sya suto 'bhavat /
MPur, 48, 98.2 yajñe vibhāṇḍakāccāsya vāraṇaḥ śatruvāraṇaḥ //
MPur, 48, 108.3 taccedaṃ sarvamākhyātaṃ karṇaṃ prati yathoditam //
MPur, 49, 13.3 tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā //
MPur, 49, 19.1 garbhaḥ pariṇataścāyaṃ brahma vyāharate girā /
MPur, 49, 42.2 tenedaṃ nirmitaṃ pūrvaṃ puraṃ tu gajasāhvayam //
MPur, 49, 65.2 gatānetānimānvīrāṃstvaṃ me rakṣitumarhasi //
MPur, 49, 66.2 are pāpā durācārā bhavitāro'sya kiṃkarāḥ /
MPur, 50, 42.2 idaṃ codāharantyatra ślokaṃ prati mahābhiṣak //
MPur, 50, 67.1 tasmiñchāsati rāṣṭraṃ tu yuṣmābhiridamāhṛtam /
MPur, 50, 88.1 atrānuvaṃśaśloko'yaṃ gīto vipraiḥ purātanaiḥ /
MPur, 51, 35.2 putro'sya sahito hyagniradbhutaḥ sa mahāyaśāḥ //
MPur, 52, 11.2 ayameva kriyāyogo jñānayogasya sādhakaḥ //
MPur, 52, 22.1 imā vibhūtayaḥ proktāścarācarasamanvitāḥ /
MPur, 52, 25.1 tasmādagnidvijamukhānkṛtvā sampūjayedimān /
MPur, 53, 2.2 idameva purāṇeṣu purāṇapuruṣastadā /
MPur, 53, 10.1 tathāṣṭādaśadhā kṛtvā bhūrloke 'sminprakāśyate /
MPur, 53, 10.2 adyāpi devaloke'smiñchatakoṭipravistaram //
MPur, 53, 58.1 caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā /
MPur, 53, 59.2 idamadyāpi deveṣu śatakoṭipravistaram //
MPur, 53, 74.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ pitṝṇāmativallabhaṃ ca /
MPur, 53, 74.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ pitṝṇāmativallabhaṃ ca /
MPur, 53, 74.2 idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām //
MPur, 53, 74.2 idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām //
MPur, 55, 30.2 idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti //
MPur, 55, 32.1 idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa /
MPur, 57, 2.2 tvayā pṛṣṭamidaṃ samyaguktaṃ cākṣayyakārakam /
MPur, 57, 22.2 candro'yaṃ dvijarūpeṇa sabhārya iti kalpayet //
MPur, 57, 26.1 idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune /
MPur, 58, 4.3 purāṇeṣvitihāso'yaṃ paṭhyate vedavādibhiḥ //
MPur, 58, 52.2 ayaṃ tvaśaktāvardhena vidhirdṛṣṭaḥ svayambhuvā /
MPur, 59, 17.1 anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ /
MPur, 59, 20.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 60, 28.2 dattaṃ saubhāgyamityasmātsaubhāgyāṣṭakamityataḥ //
MPur, 60, 33.1 prāśane dānamantre ca viśeṣo'yaṃ nibodha me /
MPur, 60, 49.1 idamiha madanena pūrvamiṣṭaṃ śatadhanuṣā kṛtavīryasūnunā ca /
MPur, 61, 12.1 asya yojanamātre'pi jīvakoṭiśatāni ca /
MPur, 61, 13.2 uvācedaṃ vaco roṣānnirdahanniva pāvakam //
MPur, 61, 20.3 kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau /
MPur, 61, 26.2 urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati //
MPur, 61, 39.1 tato'sya varadāḥ sarve babhūvuḥ śaṃkarādayaḥ /
MPur, 61, 44.2 pratyūṣasamaye vidvānkuryādasyodaye niśi /
MPur, 61, 49.1 ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa /
MPur, 61, 54.2 anena vidhinā yastu pumānarghyaṃ nivedayet //
MPur, 61, 55.1 imaṃ lokaṃ sa cāpnoti rūpārogyasamanvitaḥ /
MPur, 62, 36.1 imāmanantaphaladāṃ yastṛtīyāṃ samācaret /
MPur, 63, 14.2 anena vidhinā devī māsi māsi sadārcayet //
MPur, 63, 26.1 anena vidhinā yastu rasakalyāṇinīvratam /
MPur, 64, 1.3 nāmnā ca loke vikhyātām ārdrānandakarīmimām //
MPur, 64, 27.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 66, 16.1 anena vidhinā yastu kuryātsārasvataṃ vratam /
MPur, 67, 22.1 anena vidhinā yastu grahasnānaṃ samācaret /
MPur, 67, 25.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 68, 2.2 purā kṛtāni pāpāni phalantyasmiṃstapodhana /
MPur, 68, 12.1 kṛtavīryeṇa vai pṛṣṭa idaṃ vakṣyati bhāskaraḥ /
MPur, 68, 26.2 dīrghāyurastu bālo'yaṃ jīvatputrā ca bhāminī /
MPur, 68, 32.1 bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ /
MPur, 68, 32.2 dīrghāyurastu bālo'yaṃ yāvadvarṣaśataṃ sukhī //
MPur, 68, 33.1 yatkiṃcidasya duritaṃ tatkṣiptaṃ vaḍavānale /
MPur, 68, 36.2 idamevādbhutodvegaduḥsvapneṣu praśasyate //
MPur, 68, 38.1 sadānena vidhānena dīrghāyurabhavannaraḥ /
MPur, 68, 38.2 saṃvatsarāṇāmayutaṃ śaśāsa pṛthivīmimām //
MPur, 69, 4.3 umāpatiruvācedaṃ manasaḥ prītikārakam //
MPur, 69, 5.2 asmādrathaṃtarātkalpāttrayoviṃśāt punaryadā /
MPur, 69, 12.2 tvayā pṛṣṭasya dharmasya rahasyasyāsya bhedakṛt //
MPur, 69, 13.2 pravartako'sya dharmasya pāṇḍuputro mahābalaḥ //
MPur, 69, 16.2 idaṃ vratamaśeṣāṇāṃ vratānāmadhikaṃ yataḥ //
MPur, 69, 20.1 tataḥ puṇyāṃ tithimimāṃ sarvapāpapraṇāśinīm /
MPur, 69, 20.2 upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam //
MPur, 69, 56.2 kuru vratamidaṃ samyaksnehāttava mayeritam //
MPur, 69, 57.1 tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati /
MPur, 69, 58.1 tvamādikartā bhava saukare'sminkalpe mahāvīravarapradhāna /
MPur, 69, 60.2 tatrāpi tasyāḥ paricārikeyaṃ mama priyā samprati satyabhāmā //
MPur, 69, 61.2 asyāṃ ca kalyāṇatithau vivasvānsahasradhāreṇa sahasraraśmiḥ //
MPur, 69, 62.1 idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu /
MPur, 69, 62.2 phalamasya na śakyate'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ //
MPur, 69, 64.1 ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ /
MPur, 70, 8.1 tataḥ prasādito deva idaṃ vakṣyati śārṅgabhṛt /
MPur, 70, 17.3 svadharmāccyavane'smākamasminnaḥ śaraṇaṃ bhava //
MPur, 70, 22.1 tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā /
MPur, 70, 44.2 ratyarthaṃ kāmadevo'yamiti citte'vadhārya tam //
MPur, 70, 54.2 ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet //
MPur, 70, 60.2 adharmo'yaṃ tato na syādveśyānāmiha sarvadā //
MPur, 70, 61.2 tadidaṃ sāmprataṃ sarvaṃ bhavatīṣvapi yujyate //
MPur, 71, 5.2 tasyāṃ sampūjayedviṣṇum ebhirmantrairvidhānataḥ //
MPur, 72, 4.2 tasyottaramidaṃ brahmanpippalādasya dhīmataḥ /
MPur, 72, 6.1 atrāpyudāharantīmamitihāsaṃ purātanam /
MPur, 72, 37.1 mantreṇānena dattvārghyaṃ raktacandanavāriṇā /
MPur, 72, 39.1 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MPur, 73, 3.2 mantreṇānena tatsarvaṃ sāmagāya nivedayet //
MPur, 73, 5.1 evamasyodaye kurvanyātrādiṣu ca bhārata /
MPur, 73, 11.1 saṃkrāntāvasya kaunteya yātrāsvabhyudayeṣu ca /
MPur, 74, 4.2 vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ //
MPur, 74, 6.1 prātargavyena payasā snānamasyāṃ samācaret /
MPur, 74, 10.2 mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ //
MPur, 74, 15.2 anena vidhinā sarvaṃ māsi māsi vrataṃ caret //
MPur, 74, 18.1 anena vidhinā yastu kuryātkalyāṇasaptamīm /
MPur, 74, 20.1 imāmanantaphaladāṃ yastu kalyāṇasaptamīm /
MPur, 75, 8.1 anena vidhinā sarvamubhayorapi pakṣayoḥ /
MPur, 75, 10.1 anena vidhinā yastu vittaśāṭhyavivarjitaḥ /
MPur, 76, 5.1 tāmapyupoṣya vidhivadanenaiva krameṇa tu /
MPur, 76, 11.1 imāmanantaphaladāṃ yaḥ kuryātphalasaptamīm /
MPur, 76, 13.1 kurvāṇaḥ saptamīṃ cemāṃ satataṃ rogavarjitaḥ /
MPur, 77, 4.3 suvarṇena samāyuktaṃ mantreṇānena pūjayet //
MPur, 77, 9.1 anena vidhinā sarvaṃ māsi māsi samācaret /
MPur, 77, 15.1 śarkarāsaptamī ceyaṃ vājimedhaphalapradā /
MPur, 77, 17.1 idamanaghaṃ śṛṇoti yaḥ smaredvā paripaṭhatīha divākarasya loke /
MPur, 78, 7.1 anena vidhinā śuklasaptamyāṃ māsi māsi ca /
MPur, 78, 9.2 anena vidhinā yastu kuryātkamalasaptamīm /
MPur, 78, 11.1 yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti /
MPur, 79, 10.1 anena vidhinā sarvaṃ saptamyāṃ māsi māsi ca /
MPur, 79, 13.1 anena vidhinā yastu kuryānmandārasaptamīm /
MPur, 79, 14.1 imāmaghaughapaṭalabhīṣaṇadhvāntadīpikām /
MPur, 80, 7.1 anena vidhinā dadyānmāsi māsi sadā naraḥ /
MPur, 80, 10.1 anena vidhinā vidvānkuryādyaḥ śubhasaptamīm /
MPur, 80, 12.2 nāśāyālamiyaṃ puṇyā paṭhyate śubhasaptamī //
MPur, 80, 13.1 imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ paśyetprasaṅgādapi dīyamānam /
MPur, 81, 1.3 vibhavodbhavakāri bhūtale'sminbhavabhīterapi sūdanaṃ ca puṃsaḥ //
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
MPur, 81, 24.1 anena vidhinā sarvaṃ māsi māsi samācaret /
MPur, 81, 27.1 mantreṇānena śayanaṃ guḍadhenusamanvitam /
MPur, 83, 44.1 anena vidhinā yastu dadyāddhānyamayaṃ girim /
MPur, 84, 6.1 saubhāgyasaraḥ sambhūto yato'yaṃ lavaṇo rasaḥ /
MPur, 84, 9.1 anena vidhinā yastu dadyāllavaṇaparvatam /
MPur, 85, 4.2 dhānyaparvatavat kuryādimaṃ mantramudīrayet //
MPur, 85, 5.1 yathā deveṣu viśvātmā pravaro'yaṃ janārdanaḥ /
MPur, 85, 8.1 anena vidhinā yastu dadyādguḍamayaṃ girim /
MPur, 86, 6.1 anena vidhinā yastu dadyātkanakaparvatam /
MPur, 88, 3.2 prabhātāyāṃ tu śarvaryāṃ dadyādidamudīrayet //
MPur, 89, 9.1 anena vidhinā dadyādghṛtācalamanuttamam /
MPur, 90, 6.2 pūrvavadguruṛtvigbhya imānmantrānudīrayet //
MPur, 90, 9.1 anena vidhinā yastu dadyādratnamayaṃ girim /
MPur, 91, 7.2 imaṃ mantraṃ paṭhandadyāddarbhapāṇirvimatsaraḥ //
MPur, 92, 9.3 ṛtvigbhyaś caturaḥ śailānimānmantrānudīrayan //
MPur, 92, 10.1 saubhāgyāmṛtasāro'yaṃ parvataḥ śarkarāyutaḥ /
MPur, 92, 13.1 yo dadyāccharkarāśailamanena vidhinā naraḥ /
MPur, 92, 30.3 samyagujjvālitāḥ patnyā seyaṃ bhānumatī tava //
MPur, 92, 31.1 ujjvālanādujjvalarupamasyāḥ saṃjātamasminbhuvanādhipatyam /
MPur, 92, 31.1 ujjvālanādujjvalarupamasyāḥ saṃjātamasminbhuvanādhipatyam /
MPur, 92, 34.1 paśyedapīmānadhano'tibhaktyā spṛśenmanuṣyairapi dīyamānān /
MPur, 93, 39.1 viṣṇoridaṃ viṣṇuriti tamīśeti svayambhuvaḥ /
MPur, 93, 40.1 tathā yamasya cāyaṃ gauriti homaḥ prakīrtitaḥ /
MPur, 93, 46.2 jātavedase sunavāma durgāmantro'yamucyate //
MPur, 93, 78.1 anena vidhinā yastu grahapūjāṃ samācaret /
MPur, 93, 83.1 sadaivāyutahomo'yaṃ navagrahamakhe sthitaḥ /
MPur, 93, 84.2 kathito'yutahomo'yaṃ lakṣahomamataḥ śṛṇu //
MPur, 93, 92.1 asmāddaśaguṇaḥ prokto lakṣahomaḥ svayambhuvā /
MPur, 93, 116.1 sakāmo yastvimaṃ kuryāllakṣahomaṃ yathāvidhi /
MPur, 93, 119.1 asmācchataguṇaḥ proktaḥ koṭihomaḥ svayambhuvā /
MPur, 93, 120.3 kuṇḍamaṇḍapavedīnāṃ viśeṣo'yaṃ nibodha me //
MPur, 93, 136.2 anena vidhinā yastu koṭihomaṃ samācaret /
MPur, 93, 148.2 amitrāṇyapi mitrāṇi homo'yaṃ pāpanāśanaḥ //
MPur, 93, 157.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 95, 2.1 evamukto'bravīcchambhurayaṃ vāṅmayapāragaḥ /
MPur, 95, 3.1 dharmo'yaṃ vṛṣarūpeṇa nandī nāma gaṇādhipaḥ /
MPur, 95, 33.1 anena vidhinā yastu kuryācchivacaturdaśīm /
MPur, 95, 36.1 na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho'pi vaktum /
MPur, 95, 37.2 imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā //
MPur, 96, 8.2 raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa //
MPur, 97, 10.2 tasminpadme tato dadyādimaṃ mantramudīrayet //
MPur, 97, 17.1 ityanena vidhinā samācaredabdabhekamiha yastu mānavaḥ /
MPur, 98, 9.1 anena vidhinā sarvaṃ māsi māsi samācaret /
MPur, 99, 19.3 anena vidhinā yastu vibhūtidvādaśīvratam /
MPur, 100, 5.1 devena brahmaṇā dattaṃ yānamasya yato'mbujam /
MPur, 100, 6.1 nāgamyamasyāsti jagattraye'pi brahmāmbujasthasya tapo'nubhāvāt /
MPur, 100, 7.3 so'bhyāgataṃ vīkṣya munipravīraṃ prācetasaṃ vākyamidaṃ babhāṣe //
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
MPur, 100, 13.1 abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam /
MPur, 100, 13.2 abhūdanāvṛṣṭiratīva raudrā kadācidāhāranimittamasmin /
MPur, 100, 20.1 tāṃ tu dṛṣṭvā tatastābhyāmidaṃ ca paricintitam /
MPur, 100, 20.2 kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ //
MPur, 100, 35.1 idamācarato brahmannakhaṇḍavratam ācaret /
MPur, 101, 5.3 sa vaiṣṇavaṃ padaṃ yāti līlāvratamidaṃ smṛtam //
MPur, 101, 12.2 sa rudralokamāpnoti śivavratamidaṃ smṛtam //
MPur, 101, 14.2 dattvā paraṃ padaṃ yāti saumyavratamidaṃ smṛtam //
MPur, 101, 30.3 kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam //
MPur, 101, 34.2 rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam //
MPur, 101, 36.3 sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam //
MPur, 101, 37.3 sa vaiṣṇavaṃ padaṃ yāti viṣṇuvratamidaṃ śubham //
MPur, 101, 41.2 rudralokamavāpnoti dīptivratamidaṃ smṛtam //
MPur, 101, 44.3 vāruṇaṃ padamāpnoti dṛḍhavratamidaṃ smṛtam //
MPur, 101, 50.3 dattvā brahmapadaṃ yāti kalpavratamidaṃ smṛtam //
MPur, 101, 51.2 sa vaiṣṇavaṃ padaṃ yati bhīmavratamidaṃ smṛtam //
MPur, 101, 52.3 dharāvratamidaṃ proktaṃ saptakalpaśatānugam //
MPur, 101, 53.3 mahāvratamidaṃ nāma paramānandakārakam //
MPur, 101, 54.3 kalpānte rājarājaḥ syāt prabhāvratamidaṃ smṛtam //
MPur, 101, 55.2 śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam //
MPur, 101, 60.2 sūryalokamavāpnoti bhānuvratamidaṃ smṛtam //
MPur, 101, 64.3 paramaṃ padaṃ prāpnoti viṣṇuvratamidaṃ smṛtam //
MPur, 101, 65.2 śaivaṃ padamavāpnoti vārṣavratamidaṃ smṛtam //
MPur, 101, 66.2 viprāṇāṃ śāṃkaraṃ yāti prājāpatyamidaṃ vratam //
MPur, 101, 67.2 śaivaṃ padamavāpnoti traiyambakamidaṃ vratam //
MPur, 101, 68.2 ghṛtavratamidaṃ prāhurbrahmalokaphalapradam //
MPur, 101, 69.2 śakraloke vasennityam indravratamidaṃ smṛtam //
MPur, 101, 70.3 iha cānandakṛtpuṃsāṃ śreyovratamidaṃ smṛtam //
MPur, 101, 71.3 kalpānte rājarājaḥ syādaśvavratamidaṃ smṛtam //
MPur, 101, 72.3 bhavedupoṣito bhūtvā karivratamidaṃ smṛtam //
MPur, 101, 73.2 yakṣādhipatyamāpnoti sukhavratamidaṃ smṛtam //
MPur, 101, 75.2 candravratamidaṃ proktaṃ candralokaphalapradam //
MPur, 101, 76.2 yātyaṣṭamīcaturdaśyo rudravratamidaṃ smṛtam //
MPur, 101, 79.2 ādityalokamāpnoti dhāmavratamidaṃ smṛtam //
MPur, 101, 81.3 kalpānte rājarājaḥ syātsomavratamidaṃ smṛtam //
MPur, 101, 82.2 vaiśvānarapadaṃ yāti śivavratamidaṃ smṛtam //
MPur, 102, 3.3 prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ //
MPur, 102, 24.2 saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet //
MPur, 103, 10.1 kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kārito'smyaham /
MPur, 106, 3.3 ārṣeṇa vidhinānena yathādṛṣṭaṃ yathāśrutam //
MPur, 106, 25.1 na te jīvanti loke'smiṃstatra tatra yudhiṣṭhira /
MPur, 107, 14.1 svarge ca śakraloke'sminnṛṣigandharvasevite /
MPur, 108, 7.2 imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me //
MPur, 108, 34.1 yastvimaṃ kalya utthāya paṭhate ca śṛṇoti ca /
MPur, 109, 7.2 ete pātakinaḥ sarve tenedaṃ bhāṣitaṃ tvayā //
MPur, 109, 12.2 prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā //
MPur, 109, 17.2 anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira /
MPur, 109, 18.2 śrutaṃ cedaṃ tvayā proktaṃ vismito'haṃ punaḥ punaḥ /
MPur, 109, 21.2 na teṣāmūrdhvagamanamidamāha prajāpatiḥ //
MPur, 109, 24.2 anena karmaṇā yuktāḥ pacyante narake punaḥ //
MPur, 110, 13.1 idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai /
MPur, 110, 14.1 idaṃ dhanyamidaṃ svargyamidaṃ satyamidaṃ sukham /
MPur, 110, 14.1 idaṃ dhanyamidaṃ svargyamidaṃ satyamidaṃ sukham /
MPur, 110, 14.1 idaṃ dhanyamidaṃ svargyamidaṃ satyamidaṃ sukham /
MPur, 110, 14.1 idaṃ dhanyamidaṃ svargyamidaṃ satyamidaṃ sukham /
MPur, 110, 14.2 idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam //
MPur, 110, 14.2 idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam //
MPur, 110, 15.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam /
MPur, 110, 16.1 ya idaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
MPur, 111, 1.2 kathaṃ sarvamidaṃ proktaṃ prayāgasya mahāmune /
MPur, 111, 2.2 śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat /
MPur, 111, 5.2 yatnenānena tiṣṭhanti te yānti paramāṃ gatim //
MPur, 111, 14.1 prajāpateridaṃ kṣetraṃ prayāgamiti viśrutam /
MPur, 112, 6.1 yastvidaṃ kalya utthāya māhātmyaṃ paṭhate naraḥ /
MPur, 112, 15.1 ṛṣīṇāṃ paramaṃ guhyamidaṃ bharatasattama /
MPur, 113, 10.2 prāgāyatā mahāpārśvāḥ ṣaḍime varṣaparvatāḥ //
MPur, 113, 15.3 tenāsya śūdratā siddhā meror nāmārthakarmataḥ //
MPur, 113, 16.2 tenāsya kṣatrabhāvaḥ syāditi varṇāḥ prakīrtitāḥ //
MPur, 113, 28.2 imaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam //
MPur, 113, 33.1 pūrvato niṣadhasyedaṃ vedyardhaṃ dakṣiṇaṃ smṛtam /
MPur, 113, 41.1 vistarāddviguṇaścāsya parīṇāhaḥ samantataḥ /
MPur, 113, 43.2 yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ //
MPur, 113, 69.1 uttare cāsya śṛṅgasya samudrānte ca dakṣiṇe /
MPur, 114, 1.2 yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ /
MPur, 114, 5.2 athāhaṃ varṇayiṣyāmi varṣe'sminbhārate prajāḥ /
MPur, 114, 7.2 bhāratasyāsya varṣasya nava bhedānnibodhata //
MPur, 114, 9.1 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
MPur, 114, 9.2 yojanānāṃ sahasraṃ tu dvīpo'yaṃ dakṣiṇottaraḥ //
MPur, 114, 11.1 dvīpo hyupaniviṣṭo'yaṃ mlecchairanteṣu sarvaśaḥ /
MPur, 114, 13.1 teṣāṃ sa vyavahāro'yaṃ vartanaṃ tu parasparam /
MPur, 114, 15.1 yastvayaṃ mānavo dvīpastiryagyāmaḥ prakīrtitaḥ /
MPur, 114, 16.1 ayaṃ lokastu vai samrāḍantarikṣajitāṃ smṛtaḥ /
MPur, 114, 17.1 sapta cāsminmahāvarṣe viśrutāḥ kulaparvatāḥ /
MPur, 114, 34.2 tāsvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ //
MPur, 114, 84.1 nīlavaiḍūryayukte'sminsiddhā brahmarṣayo'vasan /
MPur, 115, 7.1 atīte janmani purā yo'yaṃ rājā purūravāḥ /
MPur, 120, 9.1 astvasmingahane kuñje viśiṣṭakusumā latā /
MPur, 120, 36.2 rājansvargopamaṃ deśamimaṃ prāpto'syariṃdama //
MPur, 120, 43.1 rātryāmasyāṃ vyatītāyāmatriṇā tvaṃ sameṣyasi /
MPur, 121, 82.2 ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā //
MPur, 122, 3.1 tenāvṛtaḥ samudro'yaṃ dvīpena lavaṇodadhiḥ /
MPur, 122, 5.1 śākadvīpādiṣu tveṣu sapta sapta nagās triṣu /
MPur, 122, 12.2 yatra śyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila //
MPur, 123, 62.1 ityevaṃ saṃniveśo'yaṃ pṛthvyākrāntastu bhāgaśaḥ /
MPur, 124, 5.2 mahitatvānmahacchabdo hyasminnarthe nigadyate //
MPur, 124, 6.1 asya bhāratavarṣasya viṣkambhāttulyavistṛtam /
MPur, 124, 41.2 yojanānāṃ sahasrasya imāṃ saṃkhyāṃ nibodhata //
MPur, 125, 9.2 jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ //
MPur, 125, 15.2 yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā //
MPur, 125, 26.1 ibhāsye ca tataḥ paścādidaṃ bhūtavivṛddhaye /
MPur, 125, 44.2 akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ //
MPur, 125, 45.2 nimeṣaścānukarṣo'sya īṣā cāsya kalā smṛtā //
MPur, 125, 45.2 nimeṣaścānukarṣo'sya īṣā cāsya kalā smṛtā //
MPur, 125, 52.1 maṇḍalāni bhramante'sya khecarasya rathasya tu /
MPur, 126, 37.1 māsena taccāmṛtamasya mṛṣṭaṃ suvṛṣṭaye raśmiṣu rakṣitaṃ tu /
MPur, 126, 48.1 hrāsavṛddhī tathaivāsya raśmayaḥ sūryavatsmṛtāḥ /
MPur, 127, 16.1 yāvatyaścaiva tārāḥ syustāvanto'sya marīcayaḥ /
MPur, 128, 3.2 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam //
MPur, 128, 4.1 caturbhūtāvaśiṣṭe'sminbrahmaṇā samadhiṣṭhite /
MPur, 128, 6.2 pācako yastu loke'sminpārthivaḥ so'gnirucyate //
MPur, 128, 13.1 uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe /
MPur, 128, 34.1 asmāllokādamuṃ lokaṃ tīrṇānāṃ sukṛtātmanām /
MPur, 128, 57.2 maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu //
MPur, 128, 58.2 triguṇaṃ maṇḍalaṃ cāsya vaipulyācchaśinaḥ smṛtam //
MPur, 128, 84.1 vaiśvarūpaṃ pradhānasya pariṇāho'sya yaḥ smṛtaḥ /
MPur, 130, 2.1 prākāro'nena mārgeṇa iha vāmutra gopuram /
MPur, 130, 4.1 idamantaḥpurasthānaṃ rudrāyatanamatra ca /
MPur, 131, 25.2 niśāmayadhvaṃ svapno'yaṃ mayā dṛṣṭo bhayāvahaḥ //
MPur, 131, 28.1 nagaraṃ tripuraṃ cedaṃ tamasā samavasthitam /
MPur, 131, 32.1 yadi vo'haṃ kṣamo rājā yadidaṃ vettha ceddhitam /
MPur, 131, 34.2 yadi nāmāsya svapnasya hyevaṃ coparamo bhavet //
MPur, 133, 1.3 prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat //
MPur, 133, 43.2 lokādhipatimabhyetya idaṃ vacanamabruvan //
MPur, 133, 44.1 saṃskṛto'yaṃ ratho'smābhistava dānavaśatrujit /
MPur, 133, 44.2 idamāpatparitrāṇaṃ devān sendrapurogamān //
MPur, 133, 47.1 yādṛśo'yaṃ rathaḥ kᄆpto yuṣmābhirmama sattamāḥ /
MPur, 133, 49.2 muktvā cakrāyudhaṃ devaṃ so'pyasyeṣuṃ samāśritaḥ //
MPur, 134, 20.1 tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ /
MPur, 135, 7.1 idaṃ vṛttamidaṃ khyātaṃ vahnivadbhṛśatāpanam /
MPur, 135, 7.1 idaṃ vṛttamidaṃ khyātaṃ vahnivadbhṛśatāpanam /
MPur, 135, 8.2 ime ca toyadābhāsā danujā vikṛtānanāḥ //
MPur, 135, 28.1 darpitānāṃ tataścaiṣāṃ darpitānām ivāgnīnām /
MPur, 136, 4.1 durgaṃ vai tripurasyāsya na samaṃ vidyate puram /
MPur, 136, 7.1 asminkaḥ prabhavedyogo hyasaṃdhārye 'mitātmani /
MPur, 136, 8.2 svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ //
MPur, 136, 21.2 taṃ pariṣvajya sārdrākṣa idamāha mahāsuraḥ //
MPur, 136, 25.2 hṛṣṭānanākṣā daityendrā idaṃ vacanamabruvan //
MPur, 136, 48.2 drutamevaitya deveśamidaṃ vacanamabravīt //
MPur, 136, 50.1 asminkila pure vāpī pūrṇāmṛtarasāmbhasā /
MPur, 137, 13.2 kaṣṭamityasakṛtprocya ditijānidamabravīt //
MPur, 137, 14.1 mayā māyābalakṛtā vāpī pītā tviyaṃ yadi /
MPur, 137, 17.1 suguhyam api daityānāṃ nāstyasyāviditaṃ bhuvi /
MPur, 137, 18.1 samo'yaṃ ruciro deśo nirdrumo nirdrumācalaḥ /
MPur, 137, 24.2 pitāmahamuvācedaṃ vedavādaviśāradam //
MPur, 138, 49.2 raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt //
MPur, 138, 52.2 raṇaśirasy asitāñjanācalābho jagade vākyamidaṃ navendumālim //
MPur, 139, 6.2 tatkṛtvā hṛdaye caiva pālayadhvamidaṃ puram //
MPur, 139, 20.2 gṛhāṇi vasumantyeṣāṃ sarvaratnamayāni ca /
MPur, 139, 37.1 pānena khinnā dayitātivelaṃ kapolamājighrasi kiṃ mamedam /
MPur, 139, 37.2 āroha me śroṇimimāṃ viśālāṃ pīnonnatāṃ kāñcanamekhalāḍhyām //
MPur, 140, 48.2 kimidaṃ tviti papraccha śūlapāṇiṃ maheśvaram //
MPur, 140, 51.2 vināśastripurasyāsya prāpto maya sudāruṇaḥ /
MPur, 140, 51.3 anenaiva gṛheṇa tvamapakrāma bravīmyaham //
MPur, 140, 62.2 pareṇa praihi muktvedaṃ gṛhaṃ ca dayitaṃ hi me //
MPur, 140, 64.1 bālo'yaṃ duḥkhalabdhaśca mayā pāvaka putrakaḥ /
MPur, 140, 78.2 drakṣyanti tripuraṃ khaṇḍaṃ tatredaṃ nāśagā janāḥ /
MPur, 140, 80.4 tataścyuto'nyaloke'smiṃstrāṇārthaṃ vai cakāra saḥ //
MPur, 140, 85.1 ya imaṃ rudravijayaṃ paṭhate vijayāvaham /
MPur, 140, 86.1 pitṝṇāṃ vāpi śrāddheṣu ya imaṃ śrāvayiṣyati /
MPur, 140, 87.1 idaṃ svastyayanaṃ puṇyamidaṃ puṃsavanaṃ mahat /
MPur, 140, 87.1 idaṃ svastyayanaṃ puṇyamidaṃ puṃsavanaṃ mahat /
MPur, 140, 87.2 idaṃ śrutvā paṭhitvā ca yānti rudrasalokatām //
MPur, 142, 1.3 eṣāṃ nisargasaṃkhyāṃ ca śrotumicchāma vistarāt //
MPur, 142, 55.1 varṇāśramavyavasthānameṣāṃ brahmā tathākarot /
MPur, 142, 66.1 bhadrāṇīmāni teṣāṃ ca vibhāvyante mahīkṣitām /
MPur, 143, 13.2 nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate /
MPur, 143, 13.2 nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate /
MPur, 143, 41.1 brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā /
MPur, 143, 41.2 tasmānnāpnoti tadyajñāttapomūlamidaṃ smṛtam //
MPur, 143, 42.2 tadāprabhṛti yajño'yaṃ yugaiḥ sārdhaṃ pravartitaḥ //
MPur, 144, 9.2 ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulaṃ tvidam //
MPur, 144, 15.2 sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam //
MPur, 144, 59.1 vidrāvya sarvabhūtāni cacāra vasudhāmimām /
MPur, 144, 102.2 eṣāṃ caturyugāṇāṃ tu gaṇitā hyekasaptatiḥ //
MPur, 144, 108.2 manvantarāṇi yānyasminkalpe vakṣyāmi tāni ca //
MPur, 145, 26.2 ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā //
MPur, 145, 26.2 ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā //
MPur, 145, 51.2 śiṣṭācārapravṛddhaśca dharmo'yaṃ sādhusaṃmataḥ //
MPur, 145, 54.1 avyaktādiviśeṣāntavikāre'sminnivartate /
MPur, 145, 79.2 kṣetrajñena parijñātaṃ bhogyo'yaṃ viṣayo mama //
MPur, 145, 81.1 nivṛttisamakālācca buddhyāvyakta ṛṣistvayam /
MPur, 145, 91.1 īśvarāṇāṃ sutāstveṣāmṛṣayastānnibodhata /
MPur, 146, 1.3 kasminkāle vinirvṛttā katheyaṃ sūtanandana //
MPur, 146, 2.1 tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā /
MPur, 146, 2.3 idaṃ mune samākhyāhi mahābuddhe manogatam //
MPur, 146, 9.2 vidārya jaṭharāṇyeṣāmajīrṇaṃ nirgataṃ mune //
MPur, 146, 12.2 atyāścaryavatī ramyā katheyaṃ pāpanāśinī /
MPur, 146, 30.3 bhaviṣyati ca te bhrātā tena sārdhamimāṃ śriyam //
MPur, 146, 49.1 dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca /
MPur, 146, 49.2 muñcainaṃ putra devendraṃ kimanena prayojanam //
MPur, 146, 53.1 na me kṛtyamanenāsti māturājñā kṛtā mayā /
MPur, 146, 55.2 tasmiṃstūṣṇīṃ sthite daitye provācedaṃ pitāmahaḥ //
MPur, 146, 56.3 anayā cittaśuddhyā te paryāptaṃ janmanaḥ phalam //
MPur, 146, 57.2 tāmasmai pradadau devaḥ patnyarthaṃ padmasambhavaḥ //
MPur, 146, 58.1 varāṅgīti ca nāmāsyāḥ kṛtvā yātaḥ pitāmahaḥ /
MPur, 146, 65.2 apākarṣattato dūraṃ bhramaṃstasyā mahīmimām //
MPur, 147, 14.2 putraṃ me tārakaṃ dehi hyasmādduḥkhamahārṇavāt //
MPur, 147, 29.2 uvāca dānavaśreṣṭhānyuktiyuktamidaṃ vacaḥ //
MPur, 148, 24.1 brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam /
MPur, 148, 62.2 bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ //
MPur, 148, 63.2 samprāpto'ti vimardo 'yaṃ devānāṃ dānavaiḥ saha /
MPur, 148, 66.2 nītau kramād deśakālaripuyogyakramād idam //
MPur, 150, 51.1 diśo'varuddhāḥ kruddhena sainyaṃ cāsya nikṛntitam /
MPur, 150, 57.1 sārathiṃ cāsya bāṇena dṛḍhenābhyahanaddhṛdi /
MPur, 150, 75.2 srotobhiścāsya rudhiraṃ susrāva gatacetasaḥ //
MPur, 150, 82.1 athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam /
MPur, 150, 120.1 cichedāsya śaravrātānsvaśarair atilāghavāt /
MPur, 150, 121.1 sārathiṃ cāsya bhallena rathanīḍādapātayat /
MPur, 150, 145.1 viratānāṃ raṇādasmātkruddhaḥ prāṇānhariṣyati /
MPur, 150, 219.2 ayaṃ vai devasarvasvaṃ jite'sminnirjitāḥ surāḥ //
MPur, 150, 219.2 ayaṃ vai devasarvasvaṃ jite'sminnirjitāḥ surāḥ //
MPur, 150, 220.1 ayaṃ sa daityacakrāṇāṃ kṛtāntaḥ keśavo'rihā /
MPur, 150, 235.1 caturbhiḥ sārathiṃ cāsya dhvajaṃ caikena pattriṇā /
MPur, 150, 241.1 smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ /
MPur, 152, 7.1 garutmankaccidaśrāntastvamasminnapi sāmpratam /
MPur, 152, 24.2 uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam //
MPur, 152, 31.2 tato'sya kiṃcic calitasya dhairyāduvāca śaṅkhāmbujaśārṅgapāṇiḥ //
MPur, 153, 3.2 kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ //
MPur, 153, 50.2 tataḥ patata evāsya carma cotkṛtya bhairavam //
MPur, 153, 61.1 gadayā dantinaścāsya gaṇḍadeśe'hanaddṛḍham /
MPur, 153, 66.2 cikṣepa vegāddaityendro nipapātāsya mūrdhani //
MPur, 153, 76.1 tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā /
MPur, 153, 119.1 kṛtastu khaṇḍaśo daityaḥ sāsya māyā vyanaśyata /
MPur, 153, 120.1 tato'sya viviśurvaktraṃ samahārathakuñjarā /
MPur, 153, 122.1 kartavyatāṃ nādhyagacchatprovācedaṃ janārdanam /
MPur, 153, 123.1 yadāśritya ghaṭāmo'sya dānavasya yuyutsavaḥ /
MPur, 153, 123.2 tato hariruvācedaṃ vajrāyudhamudāradhīḥ //
MPur, 153, 137.2 svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro'yamastu me priyaḥ //
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 153, 207.2 navā śirīṣamāleva sāsya vakṣasyarājata //
MPur, 153, 213.2 na cāstrāṇyasya sajanti gātre vajrācalopame //
MPur, 154, 4.2 yatheṣṭaṃ sthīyatāmebhirgṛhaṃ me bhuvanatrayam //
MPur, 154, 8.2 dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hyaṇḍādasmāttvaṃ vibhāgaṃ karoṣi //
MPur, 154, 37.2 bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam //
MPur, 154, 54.1 śeṣaścāpyasya vibhavo vinaśyettadanantaram /
MPur, 154, 139.2 tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā //
MPur, 154, 146.1 na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā /
MPur, 154, 149.1 kartrā praṇītā maryādā sthitā saṃsāriṇāmiyam /
MPur, 154, 167.1 tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila /
MPur, 154, 170.1 seyam uttānahasteti tvayoktā munipuṃgava /
MPur, 154, 171.2 svachāyayāsyāścaraṇau tvayoktau vyabhicāriṇau //
MPur, 154, 173.2 taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava //
MPur, 154, 175.3 smitapūrvamuvācedaṃ nārado devacoditaḥ //
MPur, 154, 177.1 imāṃ śṛṇu giraṃ matto rahasyapariniṣṭhitām /
MPur, 154, 178.1 na jāto'syāḥ patirdevyā yanmayoktaṃ himācala /
MPur, 154, 183.1 brahmādisthāvarānto'yaṃ saṃsāro yaḥ prakīrtitaḥ /
MPur, 154, 184.2 bhaviṣyati patiḥ so'syā jagannātho nirāmayaḥ //
MPur, 154, 187.1 anantasyāprameyasya saubhāgyasyāsya bhūdhara /
MPur, 154, 188.1 ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate /
MPur, 154, 188.2 yathāhamuktavānasyā hyuttānakaratāṃ sadā //
MPur, 154, 190.2 asyāḥ śṛṇu mamātrāpi vāgyuktiṃ śailasattama //
MPur, 154, 191.1 caraṇau padmasaṃkāśāvasyāḥ svacchanakhojjvalau /
MPur, 154, 193.2 śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ //
MPur, 154, 194.1 tadyathā śīghramevaiṣāṃ yogaṃ yāyātpinākinā /
MPur, 154, 206.3 kiṃ tu pañcaśarasyaiva samayo'yamupasthitaḥ //
MPur, 154, 212.2 anayā devasāmagryā munidānavabhīmayā /
MPur, 154, 222.2 tāmasya viniyokṣyāmi manaso vikṛtiṃ parām //
MPur, 154, 271.2 bhaviteti ca kāmo'yaṃ kālātkānto'cirādapi /
MPur, 154, 281.3 girāvasminmahābhāga giriśastapasi sthitaḥ //
MPur, 154, 284.1 tuṣṭo'haṃ kāmadayite kāmo'yaṃ te bhaviṣyati /
MPur, 154, 288.2 durbhāgyeṇa śarīreṇa kiṃ mamānena kāraṇam /
MPur, 154, 298.1 umeti nāma tenāsyā bhuvaneṣu bhaviṣyati /
MPur, 154, 328.2 jñātumasyā vacaḥ procuḥ prakramātprakṛtārthakam //
MPur, 154, 329.3 śarīrasyāsya saṃbhogaiścetasaścāpi nirvṛtiḥ //
MPur, 154, 332.1 yadi hyasya śarīrasya bhogamicchasi sāṃpratam /
MPur, 154, 337.2 ebhya ekatamaṃ kasmānna tvaṃ samprāptumicchasi //
MPur, 154, 338.3 asminneva parāḥ sarvāḥ kalyāṇaprāptayastava //
MPur, 154, 340.2 asya te vidhiyogasya dhātā kartātra caiva hi //
MPur, 154, 350.2 aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ //
MPur, 154, 355.1 yaḥ svayogena saṃkṣobhya prakṛtiṃ kṛtavānidam /
MPur, 154, 362.1 athānāditvamasyāsti sāmānyāttu tadātmanā /
MPur, 154, 362.2 na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit //
MPur, 154, 368.2 sthitaṃ ca tāratamyena prāṇināṃ paramaṃ tvidam //
MPur, 154, 375.1 acirādeva tanvaṅgi kāmaste'yaṃ bhaviṣyati /
MPur, 154, 400.2 na vetsi vā duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā //
MPur, 154, 449.2 kālo 'yamiti cālakṣya prakāreṅgitasaṃjñayā //
MPur, 154, 453.2 dharārajaḥśabalitabhūṣaṇo'bravītprayāta mā kuruta patho'sya saṃkaṭam //
MPur, 154, 474.2 kāpi kṛtavyavadhānam adṛṣṭvā yuktivaśādgiriśo hyayamūce //
MPur, 154, 477.1 eṣa sa padmabhavo'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ /
MPur, 154, 505.2 vināyakādhipatyaṃ ca dadāvasya pitāmahaḥ //
MPur, 154, 508.1 tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ /
MPur, 154, 524.2 ete gaṇeśāḥ krīḍante śaile'sminmatpriyāḥ sadā //
MPur, 154, 528.2 samāvṛto'pyahaṃ nityaṃ naibhirvirahito rame //
MPur, 154, 538.3 jagadāpūritaṃ sarvairebhirbhīmairmahābalaiḥ //
MPur, 154, 541.2 na hyeṣāṃ vai anantatvādguṇānvaktuṃ hi śakyate //
MPur, 154, 564.0 eṣa mātrā svayaṃ me kṛtabhūṣaṇo'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā //
MPur, 154, 565.0 ko'yamātodyadhārī gaṇastasya dāsyāmi hastādidaṃ krīḍanam //
MPur, 154, 565.0 ko'yamātodyadhārī gaṇastasya dāsyāmi hastādidaṃ krīḍanam //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 154, 571.0 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 154, 579.2 mitratvamasya sudṛḍhaṃ hṛdaye paricintyatām //
MPur, 156, 3.1 sā cāsyai sarvamācakhyau śaṃkarātkopakāraṇam /
MPur, 156, 9.1 tato vibhūṣaṇānyasya vṛkṣavalkaladhāriṇī /
MPur, 157, 8.3 viramyatām atikleśāt tapaso'smānmadājñayā //
MPur, 157, 18.1 pañcālo nāma yakṣo'yaṃ yakṣalakṣapadānugaḥ /
MPur, 158, 5.1 saṃcintyaivamuvācedaṃ vīrakaṃ prati śailajā /
MPur, 158, 7.2 tuṣṭena gauratā dattā mameyaṃ padmajanmanā //
MPur, 158, 45.1 tatastāṃ kṛttikā ūcurvidhāsyāmo'sya vai vayam /
MPur, 159, 8.2 sutāmasmai dadau śakro devaseneti viśrutām //
MPur, 159, 9.2 yakṣāṇāṃ daśalakṣāṇi dadāvasmai dhanādhipaḥ //
MPur, 159, 12.2 stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ //
MPur, 159, 39.2 siddhabandibhirudghuṣṭamidaṃ hṛdayadāraṇam //
MPur, 161, 10.1 prīto'smi tava bhaktasya tapasānena suvrata /
MPur, 161, 19.2 tatprasīdāśu bhagavanvadho'pyasya vicintyatām //
MPur, 161, 22.2 tapaso'nte'sya bhagavānvadhaṃ viṣṇuḥ kariṣyati //
MPur, 162, 4.3 na śrutaṃ na ca no dṛṣṭaṃ nārasiṃhamidaṃ vapuḥ //
MPur, 162, 5.1 avyaktaprabhavaṃ divyaṃ kimidaṃ rūpamāgatam /
MPur, 162, 6.1 asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ /
MPur, 162, 11.2 dṛśyante nārasiṃhe'smiṃstathedamakhilaṃ jagat //
MPur, 162, 11.2 dṛśyante nārasiṃhe'smiṃstathedamakhilaṃ jagat //
MPur, 163, 29.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśurdānavā raṇe /
MPur, 163, 97.1 yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ /
MPur, 164, 7.2 kiyantaṃ vā svapiti ca ko'sya kālasya saṃbhavaḥ //
MPur, 164, 24.2 ucyate vividhairdevaiḥ sa evāyaṃ na tatparam //
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 167, 6.2 asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā //
MPur, 167, 18.1 niṣkramyāpyasya vadanādekārṇavamatho jagat /
MPur, 167, 20.2 kiṃ nu syānmama cinteyaṃ mohaḥ svapno'nubhūyate //
MPur, 167, 22.2 katamaḥ syādayaṃ loka iti cintāmavasthitaḥ //
MPur, 167, 34.2 pūrvadṛṣṭamidaṃ mene śaṅkito devamāyayā //
MPur, 167, 48.2 iccheyaṃ tattvato māyāmimāṃ jñātuṃ tavānagha /
MPur, 168, 9.1 ābhyāṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ vāyusaṃbhavam /
MPur, 169, 9.1 ebhyo yatsravate toyaṃ divyāmṛtarasopamam /
MPur, 169, 15.2 prādurbhāvo'pyayaṃ tasmānnāmnā puṣkarasaṃjñitaḥ //
MPur, 170, 24.2 tvamāvāṃ pāhi hetvarthamidaṃ nau buddhikāraṇam //
MPur, 171, 7.2 trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ //
MPur, 171, 7.2 trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ //
MPur, 171, 66.1 yaścedamagryaṃ śṛṇuyātpurāṇaṃ sadā naraḥ parvasu gauraveṇa /
MPur, 171, 70.2 sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ //
MPur, 172, 6.1 prasādajaṃ hyasya vibhoradityāḥ putrakāraṇam /
MPur, 172, 44.1 uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ /
MPur, 174, 4.1 madhye cāsya rathaḥ sarvapakṣipravarahaṃsaḥ /
MPur, 175, 45.1 yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ /
MPur, 175, 47.2 vanyenānena vidhinā didhakṣantamiva prajāḥ //
MPur, 175, 54.1 asyāpatyasya te vipra kariṣye sthānamuttamam /
MPur, 175, 57.1 kutra cāsya nivāsaḥ syādbhojanaṃ vā kimātmakam /
MPur, 175, 58.2 vaḍavāmukhe'sya vasatiḥ samudre vai bhaviṣyati /
MPur, 175, 65.1 bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam /
MPur, 175, 68.3 nāsti me tapasānena bhayamadyeha suvrata //
MPur, 175, 73.2 śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā //
Meghadūta
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Megh, Pūrvameghaḥ, 14.2 sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān //
Megh, Pūrvameghaḥ, 36.2 harmyeṣv asyāḥ kusumasurabhiṣv adhvakhedaṃ nayethā lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu //
Megh, Pūrvameghaḥ, 44.2 tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃ caṭulaśaphorodvartanaprekṣitāni //
Megh, Uttarameghaḥ, 16.1 vāpī cāsmin marakataśilābaddhasopānamārgā haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ /
Megh, Uttarameghaḥ, 18.2 ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ //
Megh, Uttarameghaḥ, 20.1 ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā /
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Megh, Uttarameghaḥ, 34.1 jāne sakhyās tava mayi manaḥ saṃbhṛtasnehamasmād itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi /
Megh, Uttarameghaḥ, 36.1 vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ tyājito daivagatyā /
Megh, Uttarameghaḥ, 37.2 mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham //
Megh, Uttarameghaḥ, 40.2 śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcid ūnaḥ //
Megh, Uttarameghaḥ, 43.2 so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha //
Megh, Uttarameghaḥ, 46.1 dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti /
Megh, Uttarameghaḥ, 46.2 gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur diksaṃsaktapravitataghanavyastasūryātapāni //
Megh, Uttarameghaḥ, 48.2 āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti //
Megh, Uttarameghaḥ, 55.1 kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
Narasiṃhapurāṇa
NarasiṃPur, 1, 16.2 śrotum icchāmy ahaṃ sūta śrotukāmā ime sthitāḥ //
NarasiṃPur, 1, 17.2 ṛṣīṇām agrataḥ sūta prātar hy eṣāṃ mahātmanām //
NarasiṃPur, 1, 27.2 yasya prasādād vakṣyāmi vāsudevakathām imām //
NarasiṃPur, 1, 31.1 nārāyaṇād idaṃ sarvaṃ samutpannaṃ carācaram /
NarasiṃPur, 1, 33.1 purāṇānāṃ hi sarveṣām ayaṃ sādhāraṇaḥ smṛtaḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 6.1 so 'yam anavayavena tantrārtha uddiṣṭo veditavyaḥ //
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
NyāBh zu NyāSū, 3, 2, 38, 4.1 athāyaṃ siddhopasaṃgrahaḥ //
NyāBh zu NyāSū, 3, 2, 40, 5.1 jña iti asya svabhāvaḥ svo dharmaḥ //
NyāBh zu NyāSū, 3, 2, 40, 6.1 ayaṃ khalu jñāsyati jānāti ajñāsīd iti trikālaviṣayeṇānekena jñānena sambadhyate //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 41, 7.1 lakṣaṇaṃ paśvavayavasthaṃ gotrasya smṛtihetur vidānām idaṃ gargāṇām idam iti //
NyāBh zu NyāSū, 3, 2, 41, 7.1 lakṣaṇaṃ paśvavayavasthaṃ gotrasya smṛtihetur vidānām idaṃ gargāṇām idam iti //
NyāBh zu NyāSū, 3, 2, 41, 18.1 prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ vā bhavati tam abhīkṣṇaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 29.1 nidarśanaṃ cedaṃ smṛtihetūnāṃ na parisaṃkhyānam iti //
NyāBh zu NyāSū, 3, 2, 72, 1.1 nāyam asti dṛṣṭāntaḥ //
NyāBh zu NyāSū, 3, 2, 72, 4.1 tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti //
NyāBh zu NyāSū, 3, 2, 72, 5.1 tad idaṃ dṛṣṭāntasya sādhyasamatvam abhidhīyata iti //
NyāBh zu NyāSū, 3, 2, 72, 10.1 pratyakṣavirodhas tāvat bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām //
NyāBh zu NyāSū, 3, 2, 72, 14.1 so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ //
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
NyāBh zu NyāSū, 3, 2, 72, 22.1 athāgamavirodhaḥ bahu khalvidam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ parivarjanalakṣaṇā nivṛttiḥ //
NyāBh zu NyāSū, 3, 2, 72, 24.1 seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti //
Nyāyabindu
NyāBi, 1, 20.0 arthasārūpyam asya pramāṇam //
Nāradasmṛti
NāSmṛ, 1, 1, 7.2 pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram //
NāSmṛ, 1, 1, 10.2 catuṣpād vyavahāro 'yam uttaraḥ pūrvabādhakaḥ //
NāSmṛ, 1, 1, 14.2 caturṇāṃ karaṇād eṣāṃ catuṣkārī prakīrtitaḥ //
NāSmṛ, 1, 1, 20.1 eṣām eva prabhedo 'nyaḥ śatam aṣṭottaraṃ smṛtam /
NāSmṛ, 1, 1, 37.2 vyavahāraḥ kṛto 'py eṣu punaḥ kartavyatām iyāt //
NāSmṛ, 1, 1, 40.2 prasahya sa vineyaḥ syāt sa cāsyārtho na sidhyati //
NāSmṛ, 1, 2, 9.2 na tv anyo 'nyad athānyasmād ity anyārtham idaṃ tridhā //
NāSmṛ, 1, 2, 16.1 gandhamādanasaṃsthasya mayāsyāsīt tad arpitam /
NāSmṛ, 2, 1, 5.2 uttamarṇādhamarṇebhyo mām ayaṃ mocayiṣyati //
NāSmṛ, 2, 1, 18.2 so 'syā dadyād ṛṇaṃ bhartur utsṛjed vā tathaiva tām //
NāSmṛ, 2, 1, 19.2 ṛṇaṃ voḍhuḥ sa bhajate tad evāsya dhanaṃ smṛtam //
NāSmṛ, 2, 1, 28.1 trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca /
NāSmṛ, 2, 1, 41.2 dhanaṃ saptavidhaṃ śuklam udayo 'py asya tadvidhaḥ //
NāSmṛ, 2, 1, 50.2 kṛṣigorakṣavāṇijyaiḥ śūdrasyaibhyas tv anugrahāt //
NāSmṛ, 2, 1, 67.1 trividhasyāsya dṛṣṭasya pramāṇasya yathākramam /
NāSmṛ, 2, 1, 67.2 pūrvaṃ pūrvaṃ guru jñeyaṃ bhuktir ebhyo garīyasī //
NāSmṛ, 2, 1, 69.2 samakṣaṃ jīvato 'py asya tān bhuktiḥ kurute vaśe //
NāSmṛ, 2, 1, 72.1 ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate /
NāSmṛ, 2, 1, 90.1 ṛṇānāṃ sārvabhaumo 'yaṃ vidhir vṛddhikaraḥ smṛtaḥ /
NāSmṛ, 2, 1, 99.2 svakulyasyāsya nivapet tadabhāve 'sya bandhuṣu //
NāSmṛ, 2, 1, 99.2 svakulyasyāsya nivapet tadabhāve 'sya bandhuṣu //
NāSmṛ, 2, 1, 106.2 arthe 'viśeṣite hy eṣu dhaninaś chandataḥ kriyā //
NāSmṛ, 2, 1, 109.2 pratidānaṃ tathaivāsya lābhahānir viparyaye //
NāSmṛ, 2, 1, 119.2 siddhir atrobhayasyāsya bhogo yady asti nānyathā //
NāSmṛ, 2, 1, 154.2 lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ //
NāSmṛ, 2, 1, 177.1 bhidyate mukhavarṇo 'sya lalāṭaṃ svidyate tathā /
NāSmṛ, 2, 2, 3.2 pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye //
NāSmṛ, 2, 3, 7.1 ekasya cet syād vyasanaṃ dāyādo 'sya tad āpnuyāt /
NāSmṛ, 2, 3, 14.2 rājāsya bhāṇḍaṃ tad rakṣet yāvad dāyādadarśanam //
NāSmṛ, 2, 4, 9.2 kartā mamāyaṃ karmeti pratilābhecchayā ca yat //
NāSmṛ, 2, 5, 4.1 sāmānyam asvatantratvam eṣām āhur manīṣiṇaḥ /
NāSmṛ, 2, 5, 20.2 śaktibhaktyanurūpā syād eṣāṃ karmāśrayā bhṛtiḥ //
NāSmṛ, 2, 5, 27.2 prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam //
NāSmṛ, 2, 5, 28.1 yaś caiṣāṃ svāminaṃ kaścin mokṣayet prāṇasaṃśayāt /
NāSmṛ, 2, 6, 4.1 karmopakaraṇaṃ caiṣāṃ kriyāṃ prati yad āhṛtam /
NāSmṛ, 2, 6, 6.1 kāle 'pūrṇe tyajet karma bhṛtināśo 'sya cārhati /
NāSmṛ, 2, 8, 2.1 loke 'smin dvividhaṃ dravyaṃ jaṅgamaṃ sthāvaraṃ tathā /
NāSmṛ, 2, 10, 3.1 yo dharmaḥ karma yac caiṣām upasthānavidhiś ca yaḥ /
NāSmṛ, 2, 10, 3.2 yac caiṣāṃ vṛttyupādānam anumanyeta tat tathā //
NāSmṛ, 2, 11, 9.2 gurutvād asya dharmasya kriyaiṣā bahuṣu sthitā //
NāSmṛ, 2, 12, 10.1 viṭ cāsya plavate nāpsu hlādi mūtraṃ ca phenilam /
NāSmṛ, 2, 12, 14.2 anukramāt trayasyāsya kālaḥ saṃvatsaraḥ smṛtaḥ //
NāSmṛ, 2, 12, 29.1 brāhmādiṣu vivāheṣu pañcasv eṣu vidhiḥ smṛtaḥ /
NāSmṛ, 2, 12, 44.1 eṣāṃ tu dharmyāś catvāro brāhmādyāḥ samudāhṛtāḥ /
NāSmṛ, 2, 12, 53.2 pūrvā pūrvā jaghanyāsāṃ śreyasī tūttarottarā //
NāSmṛ, 2, 12, 67.2 mameyaṃ bhuktapūrveti sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 74.1 āsām anyatamāṃ gatvā gurutalpaga ucyate /
NāSmṛ, 2, 12, 78.1 āsv eva tu bhujiṣyāsu doṣaḥ syāt paradāravat /
NāSmṛ, 2, 13, 4.2 jyeṣṭhaṃ śreṣṭhavibhāgena yathā vāsya matir bhavet //
NāSmṛ, 2, 13, 25.1 bharaṇam cāsya kurvīran strīṇām ā jīvitakṣayāt /
NāSmṛ, 2, 13, 37.2 vibhāge sati dharmo 'pi bhaved eṣāṃ pṛthak pṛthak //
NāSmṛ, 2, 14, 16.1 upāyair vividhair eṣāṃ chalayitvāpakarṣaṇam /
NāSmṛ, 2, 15/16, 2.2 gauravānukramād asya daṇḍo 'py atra kramād guruḥ //
NāSmṛ, 2, 15/16, 15.1 malā hy ete manuṣyeṣu dhanam eṣāṃ malātmakam /
NāSmṛ, 2, 15/16, 21.1 loke 'smin dvāv avaktavyāv adaṇḍyau ca prakīrtitau /
NāSmṛ, 2, 15/16, 21.2 brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat //
NāSmṛ, 2, 15/16, 24.1 dharmāpadeśaṃ darpeṇa dvijānām asya kurvataḥ /
NāSmṛ, 2, 15/16, 26.2 kaṭyāṃ kṛtāṅko nirvāsyaḥ sphigdeśaṃ vāsya kartayet //
NāSmṛ, 2, 17, 6.2 kaṇṭhe 'kṣamālām āsajya sa hy eṣāṃ vinayaḥ smṛtaḥ //
NāSmṛ, 2, 18, 14.2 kuryāt patho vyapetānāṃ vinaśyeyur imāḥ prajāḥ //
NāSmṛ, 2, 18, 18.1 na lipyate yathā vahnir dahañchaśvad imāḥ prajāḥ /
NāSmṛ, 2, 18, 23.1 tapaḥkrītāḥ prajā rājñā prabhur āsāṃ tato nṛpaḥ /
NāSmṛ, 2, 18, 23.2 tatas tadvacasi stheyaṃ vārtā cāsāṃ tadāśrayā //
NāSmṛ, 2, 18, 30.2 ājñāyāṃ cāsya tiṣṭheta mṛtyuḥ syāt tadvyatikramāt //
NāSmṛ, 2, 18, 36.2 tareṣv aśulkadānaṃ ca na ced vāṇijyam asya tat //
NāSmṛ, 2, 18, 51.1 loke 'smin maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ /
NāSmṛ, 2, 19, 32.2 ebhyas tūtkṛṣṭamūlyānāṃ mūlyād daśaguṇo damaḥ //
NāSmṛ, 2, 19, 41.2 tat tad evāsya chettavyaṃ tan manor anuśāsanam //
NāSmṛ, 2, 20, 14.1 vyavahārābhiśasto 'yaṃ mānuṣas tulyate tathā /
NāSmṛ, 2, 20, 20.1 tīrtvānena vidhānena maṇḍalāni samāhitaḥ /
NāSmṛ, 2, 20, 21.3 anena vidhinā kāryo hutāśasamayaḥ smṛtaḥ //
NāSmṛ, 2, 20, 24.1 vyavahārābhiśasto 'yaṃ puruṣaḥ śuddhim icchati /
NāSmṛ, 2, 20, 30.2 yataś cāgnir abhūd asmāt tatas toyaṃ viśiṣyate //
NāSmṛ, 2, 20, 40.2 śodhayainaṃ naraṃ pāpāt satyenāsyāmṛtībhava //
Nāṭyaśāstra
NāṭŚ, 1, 4.1 yo 'yaṃ bhagavatā samyaggrathito vedasaṃmitaḥ /
NāṭŚ, 1, 5.1 katyaṅgaḥ kiṃpramāṇaśca prayogaścāsya kīdṛśaḥ /
NāṭŚ, 1, 12.1 na vedavyavahāro 'yaṃ saṃśrāvyaḥ śūdrajātiṣu /
NāṭŚ, 1, 14.1 neme vedā yataḥ śrāvyāḥ strīśūdrādyāsu jātiṣu /
NāṭŚ, 1, 20.2 teṣvayaṃ nāṭyasaṃjño hi vedaḥ saṃkrāmyatāṃ tvayā //
NāṭŚ, 1, 22.1 grahaṇe dhāraṇe jñāne prayoge cāsya sattama /
NāṭŚ, 1, 23.1 ya ime vedaguhyajñā ṛṣayaḥ saṃśitavratāḥ /
NāṭŚ, 1, 23.2 ete 'sya grahaṇe śaktāḥ prayoge dhāraṇe tathā //
NāṭŚ, 1, 24.2 tvaṃ putraśatasaṃyuktaḥ prayoktāsya bhavānagha //
NāṭŚ, 1, 51.2 evaṃ nāṭyamidaṃ samyagbuddhvā sarvaiḥ sutaiḥ saha //
NāṭŚ, 1, 54.1 mahānayaṃ prayogasya samayaḥ pratyupasthitaḥ /
NāṭŚ, 1, 54.2 ayaṃ dhvajamahaḥ śrīmān mahendrasya pravartate //
NāṭŚ, 1, 55.1 atredānīmayaṃ vedo nāṭyasaṃjñaḥ prayujyatām /
NāṭŚ, 1, 72.1 aho praharaṇaṃ divyamidamāsāditaṃ tvayā /
NāṭŚ, 1, 73.1 yasmādanena te vighnāḥ sāsurā jarjarīkṛtāḥ /
NāṭŚ, 1, 73.2 tasmājjarjara eveti nāmato 'yaṃ bhaviṣyati //
NāṭŚ, 1, 78.1 niścitā bhagavanvighnā nāṭyasyāsya vināśane /
NāṭŚ, 1, 78.2 asya rakṣāvidhiṃ samyagājñāpaya sureśvara //
NāṭŚ, 1, 83.2 aṃśabhāgairbhavadbhistu rakṣyo 'yaṃ nāṭyamaṇḍapaḥ //
NāṭŚ, 1, 99.2 sāmnā tāvadime vighnāḥ sthāpyantāṃ vacasā tvayā //
NāṭŚ, 1, 102.2 daityairvighnagaṇaiḥ sārdhaṃ sāmapūrvamidaṃ tataḥ //
NāṭŚ, 1, 103.1 yo 'yaṃ bhagavatā sṛṣṭo nāṭyavedaḥ surecchayā /
NāṭŚ, 1, 103.2 pratyādeśo 'yamasmākaṃ surārthaṃ bhavatā kṛtaḥ //
NāṭŚ, 1, 107.2 trailokyasyāsya sarvasya nāṭyaṃ bhāvānukīrtanam //
NāṭŚ, 1, 116.2 nāsau yogo na tatkarma nāṭye 'smin yanna dṛśyate //
NāṭŚ, 1, 119.1 yo 'yaṃ svabhāvo lokasya sukhaduḥkhasamanvitaḥ /
NāṭŚ, 2, 9.1 pramāṇameṣāṃ nirdiṣṭaṃ hastadaṇḍasamāśrayam /
NāṭŚ, 2, 19.2 anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam //
NāṭŚ, 2, 19.2 anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam //
NāṭŚ, 2, 106.2 madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet //
NāṭŚ, 2, 109.2 punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhi //
NāṭŚ, 3, 11.2 sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ //
NāṭŚ, 3, 33.1 anenaiva vidhānena yathāsthānaṃ yathāvidhi /
NāṭŚ, 3, 41.1 anenaiva vidhānena saṃpūjyā mattavāraṇī /
NāṭŚ, 3, 46.1 evameṣāṃ baliḥ kāryo nānābhojanasaṃśrayaḥ /
NāṭŚ, 3, 47.2 mantrapūtamimaṃ sarvaṃ pratigṛhṇīṣva me balim //
NāṭŚ, 3, 55.2 mantrapūtamimaṃ devyaḥ pratigṛhṇantu me balim //
NāṭŚ, 3, 61.1 namaḥ pitṛbhyaḥ sarvebhyaḥ pratigṛhṇantvimaṃ balim /
NāṭŚ, 3, 61.3 kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ //
NāṭŚ, 3, 63.2 imaṃ me pratigṛhṇītāṃ baliṃ mantrapuraskṛtam //
NāṭŚ, 3, 71.1 yāścāsyāṃ mattavāraṇyāṃ saṃśritā vastudevatāḥ /
NāṭŚ, 3, 71.2 mantrapūtamimaṃ samyakpratigṛhṇantu me balim //
NāṭŚ, 3, 72.2 divyāntarikṣabhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ //
NāṭŚ, 3, 104.1 ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane /
NāṭŚ, 4, 3.1 yo 'yaṃ samavakārastu dharmakāmārthasādhakaḥ /
NāṭŚ, 4, 6.2 samabhyarcya śivaṃ paścāduvācedaṃ pitāmahaḥ //
NāṭŚ, 4, 7.1 mayā samavakārastu yo 'yaṃ sṛṣṭaḥ surottama /
NāṭŚ, 4, 7.2 śravaṇe darśane cāsya prasādaṃ kartumarhasi //
NāṭŚ, 4, 10.1 pūrvaraṅgaḥ kṛtaḥ pūrvaṃ tatrāyaṃ dvijasattamāḥ /
NāṭŚ, 4, 12.1 aho nāṭyamidaṃ samyak tvayā sṛṣṭaṃ mahāmate /
NāṭŚ, 4, 13.1 mayāpīdaṃ smṛtaṃ nṛtyaṃ sandhyākāleṣu nṛtyatā /
NāṭŚ, 4, 14.1 pūrvaraṅgavidhāvasmiṃstvayā samyakprayojyatām /
NāṭŚ, 4, 15.2 yaścāyaṃ pūrvaraṅgastu tvayā śuddhaḥ prayojitaḥ //
NāṭŚ, 4, 16.1 ebhirvimiśritaścāyaṃ citro nāma bhaviṣyati /
NāṭŚ, 4, 16.1 ebhirvimiśritaścāyaṃ citro nāma bhaviṣyati /
NāṭŚ, 4, 170.1 pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet /
NāṭŚ, 4, 170.1 pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet /
NāṭŚ, 6, 6.1 na śakyamasya nāṭyasya gantumantaṃ kathañcana /
NāṭŚ, 6, 8.2 nāṭyasyāsya pravakṣyāmi rasabhāvādisaṅgraham //
NāṭŚ, 6, 64.16 yacca kiṃcit samārambhante svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām /
NāṭŚ, 6, 64.21 saṃgrāmasaṃbhramādyair ebhiḥ saṃjāyate raudraḥ //
NāṭŚ, 6, 65.2 ebhiścārthaviśeṣairasyābhinayaḥ prayoktavyaḥ //
NāṭŚ, 6, 65.2 ebhiścārthaviśeṣairasyābhinayaḥ prayoktavyaḥ //
NāṭŚ, 6, 67.4 bhāvāścāsya dhṛtimatigarvāvegaugryāmarṣasmṛtiromāñcādayaḥ /
NāṭŚ, 6, 69.4 bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ /
NāṭŚ, 6, 71.2 punarebhireva bhāvaiḥ kṛtakaṃ mṛduceṣṭitaiḥ kāryam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 3.1 athāsyādisūtraṃ kim iti //
PABh zu PāśupSūtra, 1, 1, 22.1 idaṃ tu vācyam atha śāstrādiḥ kaḥ iti //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 32.1 sa cānyaviśiṣṭo 'yaṃ śiṣya iti //
PABh zu PāśupSūtra, 1, 1, 40.10 evam ayam athaśabdaḥ pṛṣṭaprativacanārtho 'sti /
PABh zu PāśupSūtra, 1, 1, 40.16 yasmād ayaṃ brahmāvartadeśajaḥ kulajaḥ paṭvindriyo vividiṣādisampannaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 1, 1, 42.5 yasmāt tatrāpi śaktim asyānantāṃ nātivartante /
PABh zu PāśupSūtra, 1, 1, 42.6 vipratvāc cāsyānantā jñānaśaktiḥ aparimitā /
PABh zu PāśupSūtra, 1, 1, 43.5 ucyate yadānena tu tat prāptaṃ bhavati /
PABh zu PāśupSūtra, 1, 1, 47.13 tatra pūrvadṛṣṭo 'yaṃ ṣaḍaṅgulīyakaḥ sa eveti pūrvavat /
PABh zu PāśupSūtra, 1, 1, 47.20 eṣv evopamānārthāpattisambhavābhāvaitihyapratibhādīnāṃ vyākhyāyamānānām antarbhāvaḥ /
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 57.0 ity atrāyaṃ padārthopanyāsaḥ parisamāpta iti //
PABh zu PāśupSūtra, 1, 1, 59.0 idam idānīṃ cintyam //
PABh zu PāśupSūtra, 1, 1, 60.0 athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti //
PABh zu PāśupSūtra, 1, 1, 63.0 tat katham avagamyate yasmād idam ārabhyate //
PABh zu PāśupSūtra, 1, 2, 16.0 āha triṣavaṇaṃ kim anena kartavyam //
PABh zu PāśupSūtra, 1, 3, 2.0 niruktam asya pūrvoktam //
PABh zu PāśupSūtra, 1, 3, 9.0 viśeṣārthī cāyaṃ brāhmaṇaḥ //
PABh zu PāśupSūtra, 1, 3, 16.0 savanāntasthasyāsyāśaucakaṃ prāptasya nirghātakaṃ kim iti //
PABh zu PāśupSūtra, 1, 7, 8.1 puṇyaphalāvāptiś cāsyāśu bhavati //
PABh zu PāśupSūtra, 1, 7, 13.0 āhosvid dṛṣṭā asyānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 1, 9, 28.0 evaṃ dakṣiṇāmūrtir ity ukte asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante //
PABh zu PāśupSūtra, 1, 9, 30.0 atredaṃ bhasmaprakaraṇaṃ samāptam //
PABh zu PāśupSūtra, 1, 9, 35.0 yamā asmin tantre ke cintyante //
PABh zu PāśupSūtra, 1, 9, 43.0 asmin hi tantre kālāntaritā niyamā nivartante //
PABh zu PāśupSūtra, 1, 9, 145.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ pracīyate //
PABh zu PāśupSūtra, 1, 9, 152.2 yameṣu yukto niyameṣu caiva munir bhavaty eṣv ajaro 'maraśca //
PABh zu PāśupSūtra, 1, 9, 169.0 asya ṣaḍvidhasyāpi steyasya parivarjanam asteyamāhurācāryāḥ //
PABh zu PāśupSūtra, 1, 9, 172.1 na stenasya paro loko nāyaṃ loko durātmanaḥ /
PABh zu PāśupSūtra, 1, 9, 187.0 asya caturvidhasyāpi krodhasya parivarjanam akrodhamāhurācāryāḥ //
PABh zu PāśupSūtra, 1, 9, 196.0 iha manuṣyaloke deśo'yaṃ nāma mātāpitṛhetukaḥ aupacayikaḥ kāryapiṇḍaḥ śarīrākhyaḥ //
PABh zu PāśupSūtra, 1, 9, 199.0 asya cāsmākaṃ cāntaramaviditam //
PABh zu PāśupSūtra, 1, 9, 210.2 kṣamāvatāmayaṃ lokaḥ paro lokaḥ kṣamāvatām //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 223.0 yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti //
PABh zu PāśupSūtra, 1, 9, 223.0 yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti //
PABh zu PāśupSūtra, 1, 9, 247.0 tasmādidaṃ pūrvottaraṃ na saṃgacchati //
PABh zu PāśupSūtra, 1, 9, 251.0 ucyate nāyaṃ doṣaḥ //
PABh zu PāśupSūtra, 1, 9, 267.2 tathā tathāsya sidhyanti sarvārthā nātra saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 321.0 atredaṃ yamaprakaraṇaṃ samāptam //
PABh zu PāśupSūtra, 1, 10, 5.1 asyaiva ca sūtrasya sāmarthyāt sarvadravyaparityāge kṛte ekavāsomātraparigrahaḥ saṃskartavyaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 1, 10, 5.2 āha lajjāvinivṛttir asya kadā bhavatīti /
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
PABh zu PāśupSūtra, 1, 12, 10.0 yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam //
PABh zu PāśupSūtra, 1, 12, 10.0 yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam //
PABh zu PāśupSūtra, 1, 12, 12.0 āha kiṃ mūtrapurīṣasaṃdarśanamātram evāsya pratiṣidhyate //
PABh zu PāśupSūtra, 1, 13, 3.0 atra strī nāma seyaṃ lokaprasiddhā stanajaghanakeśavatī hāvabhāvavilāsayuktā puruṣabhāvasvabhāvikā divyā mānuṣā atiratirasā viṣayamūrtir iti kṛtvā pratiṣidhyate //
PABh zu PāśupSūtra, 1, 13, 4.0 anubhāṣaṇapūrvikā cāsyāḥ prāptir bhaviṣyatītyataḥ strī nābhibhāṣitavyety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 5.0 śūdro nāmāyaṃ lokādiprasiddhas trivarṇaparicārakaḥ //
PABh zu PāśupSūtra, 1, 13, 11.0 akaluṣasūtre cāsya doṣanirdeśaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 1, 13, 17.0 yad etat karmendriyaṃ vāg anayā vāṇyā iti //
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 16, 22.0 āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 17, 6.0 rudro vāsyāṃ cintyate rudraprāpakatvād vā raudrī //
PABh zu PāśupSūtra, 1, 17, 19.0 bahurūpo vā asyāṃ cintyata iti bahurūpaprāpakatvād bahurūpī //
PABh zu PāśupSūtra, 1, 18, 2.0 atra akaluṣā yasya matiḥ so 'yam akaluṣamatiḥ //
PABh zu PāśupSūtra, 1, 19.1, 4.0 akaluṣamateś carato vā asya kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 1, 20, 3.0 asya iti sādhakāpadeśe //
PABh zu PāśupSūtra, 1, 20, 4.0 yo 'yam akaluṣamatiś carati tasyety arthaḥ //
PABh zu PāśupSūtra, 1, 20, 21.0 yo 'yam ātmany ātmabhāvaḥ sa maheśvare pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 20, 26.0 yasmād āha yuktottare saty api padārthavailakṣaṇye raṅgapatākādivacchiṣyapralobhanārtham idam ārabhyate //
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 21, 9.0 darśanam asya siddhiḥ jñānam //
PABh zu PāśupSūtra, 1, 21, 15.0 śravaṇam asya siddhir jñānam //
PABh zu PāśupSūtra, 1, 21, 17.0 tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 21, 21.0 mananam asya siddhir jñānam //
PABh zu PāśupSūtra, 1, 21, 27.0 vijñānam asya siddhir jñānam //
PABh zu PāśupSūtra, 1, 21, 29.0 asya siddhasya pravartante svataḥ prādurbhavantīty arthaḥ //
PABh zu PāśupSūtra, 1, 21, 30.0 asya jñānam asti neti //
PABh zu PāśupSūtra, 1, 22.1, 4.0 tatra jñātā siddhaḥ jñānam asya siddhir jñānam //
PABh zu PāśupSūtra, 1, 22.1, 7.0 sphaṭikādityavac cāsya sarvataḥ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 22.1, 8.0 āha kim ayaṃ siddho jñānamātrasaṃtuṣṭaḥ paṅguvad uta kriyāśaktir apy asti neti //
PABh zu PāśupSūtra, 1, 23, 7.0 ucyate yādṛṅ manaso javitvam āśukāritvam īdṛśam asya siddhasya kartṛtve śīghratvam //
PABh zu PāśupSūtra, 1, 23, 8.0 na cāsya prajāpativat taponimittatvād bhāvottarā pravṛttiḥ //
PABh zu PāśupSūtra, 1, 23, 13.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 23, 15.0 āha kim asya siddhasya kartavyaṃ karaṇaṃ kuto vā karoti //
PABh zu PāśupSūtra, 1, 24, 4.0 kāmo 'syecchā //
PABh zu PāśupSūtra, 1, 24, 9.0 ātmāyattāni cāsya rūpakaraṇāni pṛthivyādīni //
PABh zu PāśupSūtra, 1, 24, 10.0 vibhutvāc ca karaṇānāṃ yatra yatra rūpāṇy abhinirvartayati tatra tatra cāsya buddhyādīnāṃ karaṇānāṃ vṛttilābho bhavati //
PABh zu PāśupSūtra, 1, 24, 20.0 idaṃ ca rudrasāyujyanirdeśād gamyate //
PABh zu PāśupSūtra, 1, 24, 21.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 24, 24.0 atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti //
PABh zu PāśupSūtra, 1, 26, 1.0 atra guṇadharmeṇāyaṃ dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 26, 10.0 atredam ādhikārikam aiśvaryaprakaraṇaṃ parisamāptam iti //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 4.0 asya iti siddhasyety arthaḥ //
PABh zu PāśupSūtra, 1, 27, 8.0 āha kim ayaṃ siddhas teṣāṃ kadācid vaśyo bhavati neti //
PABh zu PāśupSūtra, 1, 29, 3.0 na kevalam asya te vaśyāḥ kiṃ tv āveśyāś ceti //
PABh zu PāśupSūtra, 1, 29, 7.0 āha kim ayaṃ siddhas teṣāṃ kadācid āveśyo bhavati neti //
PABh zu PāśupSūtra, 1, 31, 3.0 na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti //
PABh zu PāśupSūtra, 1, 31, 4.0 asya iti siddhāpadeśe //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 31, 10.0 āha kim ayaṃ siddhas teṣāṃ kadācid vadhyo bhavati neti //
PABh zu PāśupSūtra, 1, 32, 9.0 atredaṃ ṣaṭsūtrīprakaraṇaṃ parisamāptam //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 34, 2.0 atra kṣayo nāma sati puruṣanityatve pūrvam asya brāhmaṇasya tais tair aiśvaryair apakarṣaḥ //
PABh zu PāśupSūtra, 1, 34, 4.0 ayaṃ tu anena nityena māheśvareṇaiśvaryeṇa yogāt puruṣaḥ akṣayaḥ ity upacaryate //
PABh zu PāśupSūtra, 1, 34, 4.0 ayaṃ tu anena nityena māheśvareṇaiśvaryeṇa yogāt puruṣaḥ akṣayaḥ ity upacaryate //
PABh zu PāśupSūtra, 1, 34, 6.0 āha īśvarāṇām api yayātiprabhṛtīnāṃ jarābhibhavanād atha kim ayaṃ jīryate neti //
PABh zu PāśupSūtra, 1, 35, 4.0 tatphalabhoktṛtvād ayaṃ jīryata ity upacaryate //
PABh zu PāśupSūtra, 1, 35, 7.0 atha kim asya mṛtyur vidyate neti //
PABh zu PāśupSūtra, 1, 36.1, 6.0 so 'sya kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ //
PABh zu PāśupSūtra, 1, 39, 14.0 kiṃnarapatisurapatiprajāpatiprabhṛtivad asyaiśvaryaṃ kṛtam anityam āgantukaṃ vā //
PABh zu PāśupSūtra, 1, 39, 15.0 kiṃ cāsya janma mṛtyur vā vidyate neti //
PABh zu PāśupSūtra, 1, 40, 1.0 atra sadyaḥ ity asmin pade 'rthadvayaṃ cintyate //
PABh zu PāśupSūtra, 1, 40, 8.0 āha kim ayam ādimattve sati nityo mokṣavat //
PABh zu PāśupSūtra, 1, 41, 8.0 kim asya duḥkhaṃ vā //
PABh zu PāśupSūtra, 2, 1.1, 3.0 āha kiṃnimittāsyotpādakādipravṛttiḥ kiṃprayojanā vā //
PABh zu PāśupSūtra, 2, 3, 7.0 akṛtakaṃ cāsyaiśvaryam //
PABh zu PāśupSūtra, 2, 3, 8.2 dṛkkriyālakṣaṇā śaktistattvadharmo'sya nityatā /
PABh zu PāśupSūtra, 2, 4, 8.0 kīdṛśaṃ vā tadasyeti //
PABh zu PāśupSūtra, 2, 5, 4.0 āste'smin āsanam //
PABh zu PāśupSūtra, 2, 5, 5.0 kāryamanena vā adhyāsta ityāsanamityarthaḥ //
PABh zu PāśupSūtra, 2, 6, 9.0 akarmāpekṣitvaṃ cāsyāta eva siddham //
PABh zu PāśupSūtra, 2, 6, 26.0 atredamādhikārikaṃ kāryakāraṇaprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 2, 10, 2.0 ucyate pūrvamasya brāhmaṇasya devayajane pitṛyajane cādhikāro'dhigataḥ //
PABh zu PāśupSūtra, 2, 11, 18.0 atredam ānuṣaṅgikaṃ kāryakāraṇaprakaraṇaṃ parisamāptam //
PABh zu PāśupSūtra, 2, 12, 9.0 iha purastāduktam akaluṣamateḥ carataḥ tato'sya yogaḥ pravartate //
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 15.0 tasmān mantrabalavad dharmabalamevāsya māhātmyam avāpnotītyarthaḥ //
PABh zu PāśupSūtra, 2, 16, 10.0 evamādidīkṣāprabhṛtir asya brāhmaṇasya //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 16, 12.0 āha atidānādiniṣpannena prakṛṣṭena tapasāsya brāhmaṇasya kā gatirbhavatīti //
PABh zu PāśupSūtra, 2, 19, 5.0 niruktamasya pūrvoktam //
PABh zu PāśupSūtra, 2, 19, 7.0 dharmānekasaṃśayānyatvāc ca apunarukto'yaṃ caraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 20, 1.0 ayaṃ nakāro 'nyabhaktipratiṣedhe //
PABh zu PāśupSūtra, 2, 21, 2.0 asya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 2, 21, 6.0 nanu koryakalavan niradhikāras tathā vakṣyāmo vistaraśaś cāsmin brahmaṇi kāraṇaśaktiṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 21, 8.0 ata idamārabhyate //
PABh zu PāśupSūtra, 2, 23, 24.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 24, 12.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaḥśadaḥ //
PABh zu PāśupSūtra, 2, 25, 5.3 balānyatibalānyasya na bhave'tibalāni vai //
PABh zu PāśupSūtra, 2, 25, 9.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 26, 9.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 2, 6.0 tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ //
PABh zu PāśupSūtra, 3, 3, 2.0 mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti //
PABh zu PāśupSūtra, 3, 3, 2.0 mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti //
PABh zu PāśupSūtra, 3, 4, 9.0 sāmīpikavyākhyānenāvamānadeśādispaṣṭataratvād asya vidhyācaraṇam //
PABh zu PāśupSūtra, 3, 6, 8.0 kṛtsnāḥ apahatāḥ pāpmānaḥ so 'yamapahatapāpmā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 3, 7, 3.0 āha svaparavākyāvamānādibhiḥ śuddhirevāsya na tu vṛddhiḥ //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 8, 13.0 āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti //
PABh zu PāśupSūtra, 3, 11, 10.0 saṃśayānyatvāc cāpunarukto'yaṃ caraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 11, 11.0 āha carato'sya ke kriyāviśeṣāḥ //
PABh zu PāśupSūtra, 3, 12, 2.0 tatraivānenāsuptena supta iva bhavitavyam //
PABh zu PāśupSūtra, 3, 12, 4.1 tataste manasā vā vācā vā nidrāviṣṭo'yamiti laukikāḥ prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 12, 5.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati //
PABh zu PāśupSūtra, 3, 12, 5.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati //
PABh zu PāśupSūtra, 3, 12, 6.0 asyāpi ca yat pāpaṃ tat tān prati //
PABh zu PāśupSūtra, 3, 12, 18.0 yathā laukikānāṃ sampratyayo bhavati kimapyanena svapnāntare bhayaṃ dṛṣṭamiti //
PABh zu PāśupSūtra, 3, 13, 4.0 draṣṭāro hi vāyusaṃsṛṣṭo 'yamiti laukikāḥ pratipadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 13, 5.0 anenānṛtābhiyogenāsya tatpuṇyamāgacchati asyāpi ca yat pāpaṃ tān gacchati //
PABh zu PāśupSūtra, 3, 13, 5.0 anenānṛtābhiyogenāsya tatpuṇyamāgacchati asyāpi ca yat pāpaṃ tān gacchati //
PABh zu PāśupSūtra, 3, 13, 5.0 anenānṛtābhiyogenāsya tatpuṇyamāgacchati asyāpi ca yat pāpaṃ tān gacchati //
PABh zu PāśupSūtra, 3, 14, 2.0 maṇṭane ca prayukte vaktāro vadantyupahatam asya pādendriyam //
PABh zu PāśupSūtra, 3, 14, 3.0 kṛtsnasyāśubhasya ca vṛttir asmiñcharīre upalabhyate //
PABh zu PāśupSūtra, 3, 14, 6.0 anenānṛtābhiyogena yat teṣāṃ sukṛtaṃ tadasyāgacchati //
PABh zu PāśupSūtra, 3, 14, 6.0 anenānṛtābhiyogena yat teṣāṃ sukṛtaṃ tadasyāgacchati //
PABh zu PāśupSūtra, 3, 14, 7.0 asyāpi ca yat pāpaṃ tān gacchati //
PABh zu PāśupSūtra, 3, 15, 5.0 tataḥ strīpuṃnapuṃsakādayo vaktāro vadantyabrahmacārī kāmyayamiti //
PABh zu PāśupSūtra, 3, 15, 6.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati asyāpi yat pāpaṃ tat teṣāṃ gacchatyeva //
PABh zu PāśupSūtra, 3, 15, 6.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati asyāpi yat pāpaṃ tat teṣāṃ gacchatyeva //
PABh zu PāśupSūtra, 3, 15, 6.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati asyāpi yat pāpaṃ tat teṣāṃ gacchatyeva //
PABh zu PāśupSūtra, 3, 15, 9.0 kriyānyatvāc cāpunarukto'yaṃ vāśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 16, 6.0 anenānṛtābhiyogenāsya dharmādharmayośca hānādānaśuddhirbhavati //
PABh zu PāśupSūtra, 3, 16, 6.0 anenānṛtābhiyogenāsya dharmādharmayośca hānādānaśuddhirbhavati //
PABh zu PāśupSūtra, 3, 17, 6.0 anenānṛtābhiyogenāsya dharmādharmayos tyāgādānaśuddhirbhavati //
PABh zu PāśupSūtra, 3, 17, 6.0 anenānṛtābhiyogenāsya dharmādharmayos tyāgādānaśuddhirbhavati //
PABh zu PāśupSūtra, 3, 19, 3.0 māna ityasya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 3, 20, 2.0 asya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 3, 21, 9.0 ebhya ityaparimitāparisaṃkhyātebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 21, 10.0 āha kimetānyeva ebhya eva vā //
PABh zu PāśupSūtra, 3, 22, 2.0 ebhya ityaparimitāparisaṃkhyātebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 23.1, 6.0 ebhya ityaparimitāsaṃkhyātebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 24, 6.0 āha rūpakaraṇe karaṇeṣvasyāpratighāta iti kva siddham //
PABh zu PāśupSūtra, 3, 25, 6.0 sarvaśabdaḥ trisaṃkhyeṣvapi eṣu niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 25, 7.0 ebhya ityaparimitāsaṃkhyebhya ityarthaḥ //
PABh zu PāśupSūtra, 3, 26, 4.0 atha katamo'yaṃ parigrahaḥ //
PABh zu PāśupSūtra, 4, 1, 10.0 niruktamasya pūrvoktam //
PABh zu PāśupSūtra, 4, 1, 15.0 tatra tāvad īśvarasyaikaikaśaḥ parimiteṣu teṣveva vibhutvād aparimiteṣu tathā parimitāparimiteṣvartheṣu abhivyaktāsya śaktiḥ //
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 9.0 pidhānamasya vidyānugṛhītā buddhiḥ //
PABh zu PāśupSūtra, 4, 5, 13.0 atredaṃ vidyājñānaprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 4, 6, 3.0 evaṃ grahabahutve sati yo 'yaṃ vātapittaśleṣmaṇāṃ samūhaḥ sāṃnipātiko'yaṃ mahāgrahaḥ //
PABh zu PāśupSūtra, 4, 6, 3.0 evaṃ grahabahutve sati yo 'yaṃ vātapittaśleṣmaṇāṃ samūhaḥ sāṃnipātiko'yaṃ mahāgrahaḥ //
PABh zu PāśupSūtra, 4, 6, 6.0 tato dvāreṇa praviśya viparītam aviparītaṃ vā yadi kaścid brūyāt ko bhavāniti tato vaktavyaṃ māheśvaro'haṃ kaumāro 'hamiti duratyayaṃ kṛtaṃ ca mamāneneti //
PABh zu PāśupSūtra, 4, 7.1, 23.0 āha anena sādhakena kiṃ kartavyamiti //
PABh zu PāśupSūtra, 4, 8, 2.0 niruktamasya pūrvoktam mūḍha iti //
PABh zu PāśupSūtra, 4, 8, 4.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 4.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 4.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 4.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 4.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 14.0 atredam ādhikārikam asanmānacariprakaraṇaṃ samāptam //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 9, 12.0 hiśabdo 'yamuttamotkarṣāpekṣo draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 9, 36.0 āha asmin krame uttamatvena vyākhyāyamānaṃ ka ādyaḥ śodhakaḥ //
PABh zu PāśupSūtra, 4, 9, 37.0 kena vā idaṃ vidhānaṃ cīrṇam //
PABh zu PāśupSūtra, 4, 10, 3.0 brāhmaṇaścāyamindraḥ śreṣṭhaḥ //
PABh zu PāśupSūtra, 4, 10, 9.0 anyairapi devaśreṣṭhairidaṃ vidhānamācīrṇam //
PABh zu PāśupSūtra, 4, 10, 11.0 tasmāt saṃbhāvyo'yamarthaḥ //
PABh zu PāśupSūtra, 4, 10, 27.0 paśupatirvāsmin cintyata iti pāśupatam //
PABh zu PāśupSūtra, 4, 10, 32.0 tasmāt kṛtsnamidameva vidhānamācīrṇamindreṇa duḥkhāntārthinā śuddhivṛddhyartham //
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
PABh zu PāśupSūtra, 4, 12, 8.3 sa teṣāṃ duṣkṛtaṃ dattvā sukṛtaṃ cāsya vindati //
PABh zu PāśupSūtra, 4, 12, 10.0 sa teṣāmiṣṭāpūrtam ityukte parāpadeśenāsya vṛttir nirguṇīkṛtā //
PABh zu PāśupSūtra, 4, 14, 6.0 atredam ānuṣaṅgikam asanmārgacariprakaraṇaṃ parisamāptam //
PABh zu PāśupSūtra, 4, 16, 1.0 atra ayam iti pratyakṣe //
PABh zu PāśupSūtra, 4, 16, 2.0 yathāyaṃ puruṣaḥ //
PABh zu PāśupSūtra, 4, 17, 3.0 tasmāt sarvajñavacanāvisaṃvāditvāc cāyaṃ satpatha ityarthaḥ //
PABh zu PāśupSūtra, 4, 18, 11.0 āha ayameva satpathaḥ śeṣāḥ kupathā iti kva siddham //
PABh zu PāśupSūtra, 4, 18, 12.0 kiṃ vāsya satpathatvam //
PABh zu PāśupSūtra, 4, 19, 1.1 atra anena ity anapekṣaṇe /
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 20, 13.0 ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante //
PABh zu PāśupSūtra, 4, 21, 1.0 asya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 4, 22, 3.0 pauruṣyamasyānekeṣu rūpeṣvavasthānāt //
PABh zu PāśupSūtra, 5, 1.1, 3.0 tena viṣayitvena yogādadharmeṇa cāyaṃ puruṣo yadā adhyayanadhyānādibhyaścyavati //
PABh zu PāśupSūtra, 5, 3, 11.3 yac cāsya satataṃ bhāvaḥ tasmādātmeti saṃjñitaḥ //
PABh zu PāśupSūtra, 5, 3, 15.0 āha kiṃ lakṣaṇatrayamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 4, 4.0 āha kiṃ lakṣaṇacatuṣkamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 6, 4.0 yasmādayaṃ saṅgī ayogī anityātmā anajo 'maitraś ca bhūtvā asaṅgādibhāvena jāyata ityeṣa viśeṣaḥ //
PABh zu PāśupSūtra, 5, 7, 16.0 evamadhikārivṛttibhirbudhyaty ebhiḥ puruṣa iti buddhīndriyāṇi //
PABh zu PāśupSūtra, 5, 8, 9.0 ayaṃ tu yukta eva na mukta iti viśuddhametaddarśanaṃ draṣṭavyam //
PABh zu PāśupSūtra, 5, 8, 13.0 kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 10, 2.0 tatra yadāsya bhagavati deve nityatā katham //
PABh zu PāśupSūtra, 5, 11, 4.0 āha kiṃ devanityataivāsya paro niṣṭhāyogaḥ //
PABh zu PāśupSūtra, 5, 12, 4.0 iha purastāduktaṃ vijñānāni cāsya pravartante iti etair guṇair yukta iti ca //
PABh zu PāśupSūtra, 5, 12, 5.0 kiyatā kālenāsya te guṇāḥ pravartante //
PABh zu PāśupSūtra, 5, 12, 7.0 ityeṣām arthānām anirvacanānāṃ nirvacanārthamidamārabhyate //
PABh zu PāśupSūtra, 5, 12, 7.0 ityeṣām arthānām anirvacanānāṃ nirvacanārthamidamārabhyate //
PABh zu PāśupSūtra, 5, 12, 20.0 āha asya yuktasya kiṃ bhavati //
PABh zu PāśupSūtra, 5, 16, 9.0 āha bhaikṣyālābhakāle aparyāptikāle vā kimanena kartavyam //
PABh zu PāśupSūtra, 5, 17, 14.0 āha evaṃ sthitena kimanena kartavyam //
PABh zu PāśupSūtra, 5, 17, 24.0 āha śūnyāgāraguhāvasthasyendriyajayena vartato'sya balaṃ kiṃ cintyate kimakaluṣatvameva //
PABh zu PāśupSūtra, 5, 18, 8.0 āha kena balenāsya kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 5, 20, 5.0 tenāyaṃ yogī //
PABh zu PāśupSūtra, 5, 20, 24.0 asiddhaścāyaṃ yogī brāhmaṇo gomṛgadharmāvastho yadi sarvathāpi gomṛgavat pravartate tato lipyate //
PABh zu PāśupSūtra, 5, 20, 27.0 tenāyaṃ śucirbhavati //
PABh zu PāśupSūtra, 5, 20, 28.0 āha kimasyāśaucam //
PABh zu PāśupSūtra, 5, 21, 6.0 iṣṭā ceyaṃ tatra tatra japtavyatvena guṇīkṛtatvāt //
PABh zu PāśupSūtra, 5, 21, 15.0 niruktamasyāḥ pūrvoktam //
PABh zu PāśupSūtra, 5, 21, 21.0 ātmatvamasya caitanyam //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 22, 2.0 niruktamasyāḥ pūrvoktam //
PABh zu PāśupSūtra, 5, 23, 3.0 tasmādanena kāraṇena hetunā nimittenetyarthaḥ //
PABh zu PāśupSūtra, 5, 23, 7.0 pravartate ityasya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 5, 23, 10.0 āhosvid dṛṣṭā asyānyā sūkṣmatarā upāsanā kriyādhyānanamaḥstavyam //
PABh zu PāśupSūtra, 5, 26, 10.0 vyāptamanena bhagavatā jñānaśaktyā kṛtsnaṃ jñeyamityato vipra iti //
PABh zu PāśupSūtra, 5, 27, 6.0 āha atha yathāyaṃ bālavan niṣkalastathā kiṃ samānapuruṣaḥ //
PABh zu PāśupSūtra, 5, 27, 8.0 yasmādāha tadāpyayam //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 2.0 yasmād asyaiśvaryaṃ niṣkalasyāpi svaguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ //
PABh zu PāśupSūtra, 5, 28, 4.0 atas tadāpyayaṃ mahāneveśvaro maheśvaraḥ //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 28, 14.0 āhosvid dṛṣṭo'syāpi vasatyartho vṛttirbalakriyālābhāśceti //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 29, 21.0 āha kimasya gomṛgayoḥ sahadharmitvameva balam //
PABh zu PāśupSūtra, 5, 30, 2.0 so 'syātmani pracitaḥ //
PABh zu PāśupSūtra, 5, 30, 4.0 āha kimasya bhaikṣyameva vṛttiḥ //
PABh zu PāśupSūtra, 5, 34, 24.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ saṃcīyate //
PABh zu PāśupSūtra, 5, 34, 39.0 ayaṃ tv anyaḥ kaṣṭo viṣayadoṣaḥ //
PABh zu PāśupSūtra, 5, 34, 42.0 arjitānām apyeṣām avaśyam evodyatāyudhena rakṣā vidhātavyā //
PABh zu PāśupSūtra, 5, 34, 54.0 ayaṃ tv anyaḥ kaṣṭataro viṣayāṇāṃ doṣaḥ //
PABh zu PāśupSūtra, 5, 34, 57.0 arjitānāṃ surakṣitānām apyeṣām avaśyam evābhyupagantavyaḥ //
PABh zu PāśupSūtra, 5, 34, 66.0 ayamanyataraḥ kaṣṭataro doṣaḥ kaścāsāv iti //
PABh zu PāśupSūtra, 5, 34, 71.0 yāvad ayam indriyayukto viṣayān abhilaṣati tāvadasya tṛptirupaśāntirautsukyavinivṛttiśca na bhavati //
PABh zu PāśupSūtra, 5, 34, 71.0 yāvad ayam indriyayukto viṣayān abhilaṣati tāvadasya tṛptirupaśāntirautsukyavinivṛttiśca na bhavati //
PABh zu PāśupSūtra, 5, 34, 83.0 ayaṃ tv anyaḥ kaṣṭatamo viṣayāṇāṃ doṣaḥ //
PABh zu PāśupSūtra, 5, 34, 92.0 tatra śabdanimittaṃ tāvadayaṃ kriyate //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 96.0 tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 97.0 sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 102.0 tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 103.0 sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 105.2 tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 106.0 sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 121.0 āha kasyāyaṃ hetuḥ //
PABh zu PāśupSūtra, 5, 34, 137.0 āha kenāyaṃ chettā mūlacchedaṃ karoti //
PABh zu PāśupSūtra, 5, 36, 4.0 atra citī saṃjñāne cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 38, 4.0 āha atha niṣkriyo'yamiti kathamavagamyate //
PABh zu PāśupSūtra, 5, 38, 17.0 yasmād asyādhyāyasyādāv uddiṣṭā ye padārthāste doṣacchedāsaṅgasthityādiṣu vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 38, 18.0 evamanena yuktena brahmādayo devā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 5, 38, 26.0 asya tu jñānamasti //
PABh zu PāśupSūtra, 5, 39, 2.0 evaṃ kurvan sarvajño 'syāsaṃmohaṃ jñāpayati //
PABh zu PāśupSūtra, 5, 39, 5.0 atha kimayamupacāraḥ //
PABh zu PāśupSūtra, 5, 39, 11.0 tadaṅkuraparirakṣaṇavad anāgatakālapratīkārakaraṇena caivāyam apramādīśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 39, 18.0 tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 18.0 tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
PABh zu PāśupSūtra, 5, 39, 31.0 yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate //
PABh zu PāśupSūtra, 5, 39, 34.0 tena cāsya jātyantarādismṛtihetusaṃskāralopo bhavati //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 79.0 evam ayam athaśabdaḥ //
PABh zu PāśupSūtra, 5, 40, 2.0 asya pūrvokto'rthaḥ //
PABh zu PāśupSūtra, 5, 40, 6.0 athāśaktas tathāpyasya śaktivyāghātaḥ pācakavad akarmāpekṣatvaṃ cocyate //
PABh zu PāśupSūtra, 5, 41, 4.0 āha kasyāyamīśānaḥ //
PABh zu PāśupSūtra, 5, 42, 3.0 āha kasyāyamīśvaraḥ //
PABh zu PāśupSūtra, 5, 42, 8.0 tasyāyaṃ kiṃ prabhurbhavati neti //
PABh zu PāśupSūtra, 5, 43, 1.0 atra yo 'yaṃ viriñciḥ paramaḥ patiḥ sarvacetanavyatiriktaḥ kṣetrajñaḥ tasmin brahmasaṃjñā //
PABh zu PāśupSūtra, 5, 44, 5.0 āha kiyantaṃ kālaṃ bhagavānasya śivo bhavati //
PABh zu PāśupSūtra, 5, 45, 3.0 ko vāsya śivo bhavatīti //
PABh zu PāśupSūtra, 5, 46, 49.0 upasaṃhāraḥ ity ebhir guṇairyukta iti //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 9.0 tasmādebhyaḥ parabhūtebhyo bhāvānāmutpattirasti parata utpattiriti //
Prasannapadā zu MMadhKār, 18, 9.2, 1.0 tatra nāsmin parapratyayo'stītyaparapratyayaṃ paropadeśāgamyaṃ svayam evādhigantavyam ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 13.0 niścīyate yasmāt sarvair eva paramayogibhiḥ vettā navagaṇasyāsya saṃskartā gurur ucyate //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 19.0 nandimahākālādiṣv api gaṇaśabdo dṛṣṭaḥ tadāśaṅkānirākaraṇārtham asyety uktam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 20.0 asya anantaroddiṣṭasya lābhādikasyety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 3.0 pāśupatye 'yam iti vyaktinimittatvāt bhasmasnānaśayanānusnānādibhir liṅgadhārīty upadeśād iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 8.0 devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 15.0 jayacchedāvasthayor apy avyaktāvasthātvaprasaṅga iti cen nānayor gopananiyamānabhyupagamān niṣṭhāvasthām anabhyupagamya siddhāvasthāṃ pañcamīm āhuḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 18.0 ihety asmin pañcārthadarśane niṣṭhāvasthaiva pañcamī sūtraprāmāṇyāt pratīyate na siddhāvasthā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 24.1 yatas tatkāraṇapratipādanārtham idam āha //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 25.0 atha kiṃ kāraṇaviśeṣair eveyaṃ dīkṣā viśiṣyate na kiṃ tarhi phalaviśeṣair api //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 26.1 yasmāt tadartham idam āha //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 20.1 yadā ceyaṃ dvirūpā siddhiḥ prāpyate tadā daśa siddhilakṣaṇāny avaśyatvādīni patitvāntāni bhavanti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 22.1 atha kim idam avaśyatvaṃ nāmeti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 26.1 satkāryavicāre cāyaṃ vistārito mayā teneha na pratanyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 37.1 anayor bhedaṣ ṭīkāntare mayā darśita neha pradarśyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 52.1 anayor āśrayavyāpitvānantaviṣayatvaniratiśayatvajñāpanārthaṃ tadāśrayo bhagavān mahān ity uktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 99.0 na cāyaṃ niyamaḥ puṇyakṣaya eva dhyānāt kiṃtu pāpakṣayo 'pi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 111.0 atra ca pañcavidhabhaikṣābhidhāyakaṃ vākyaṃ caren mādhukarīm ityādy avirodhena vyākhyeyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 113.0 ayaṃ ca pradhānabhūto yamaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 174.0 samastacintārahitatvaṃ vītaśokatvam ity etāni lakṣaṇāny asya yogasyātyantotkṛṣṭatvapratipādanārtham uktāni //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 185.0 yatas tadartham idam āha //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 13.0 tasya ca na guhāvaddeśatvaṃ kiṃ tv ā dehapātāt tatraivānirgacchatā stheyam ityayaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 60.0 na caiṣāṃ kramo niyamyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 7.0 tadidaṃ saṃśayādi kaluṣaṃ ca saha bījena mithyājñānam ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 14.0 saktiḥ saṅgaḥ viṣayāsaktilakṣaṇasukhaṃ bhāṣye sukhābhimāna ityanenoktam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 38.0 heyādhikārikā iti vā pāṭhastatrāpyayam arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 41.0 adhikāraśabdād vā ikaṅpratyaye kṛte heyapadena karmadhārayas tadayamartho yato heyādhikārikā evātra malā vivakṣitāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 44.2 idamevottamaṃ jñātvā yogābhyāsaratirbhavet //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 45.2 tasmai deyamidaṃ jñānaṃ nānyasmin siddhimicchatā //
Saṃvitsiddhi
SaṃSi, 1, 8.1 naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate /
SaṃSi, 1, 17.1 tenādvitīyaṃ brahmeti śruter artho 'yam ucyate /
SaṃSi, 1, 18.1 samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate /
SaṃSi, 1, 18.2 yato 'sya vibhavavyūhakalāmātram idaṃ jagat //
SaṃSi, 1, 18.2 yato 'sya vibhavavyūhakalāmātram idaṃ jagat //
SaṃSi, 1, 26.2 pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi /
SaṃSi, 1, 26.2 pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi /
SaṃSi, 1, 27.2 etāvān asya mahimā tato jyāyastaro hi saḥ /
SaṃSi, 1, 27.4 kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ //
SaṃSi, 1, 28.1 meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat /
SaṃSi, 1, 33.1 brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ /
SaṃSi, 1, 45.1 idānīm idam atrāsti nāstītyevaṃvidhā yataḥ /
SaṃSi, 1, 55.2 so 'yaṃ gaur itivat tattvaṃpadayor ity apeśalam //
SaṃSi, 1, 56.2 viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate //
SaṃSi, 1, 70.2 nīlam utpalam evedam iti sākṣāccakāsti naḥ //
SaṃSi, 1, 80.1 kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ /
SaṃSi, 1, 86.2 tadavidyāvilāso 'yam iti brahmavido viduḥ //
SaṃSi, 1, 87.1 hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate /
SaṃSi, 1, 95.1 idam ākhyāhi bho kiṃ nu nīlādir na prakāśate /
SaṃSi, 1, 97.2 yady ayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ /
SaṃSi, 1, 99.1 tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate /
SaṃSi, 1, 100.2 arthānarthāntaratvādivikalpo 'syā na yujyate /
SaṃSi, 1, 102.1 kiñca śuddhājaḍā saṃvit avidyeyaṃ tu nesṛśī /
SaṃSi, 1, 102.2 tat kena hetunā seyam anyaiva na nirūpyate //
SaṃSi, 1, 103.1 api ceyam avidyā te yadabhāvādirūpiṇī /
SaṃSi, 1, 104.1 vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam /
SaṃSi, 1, 105.1 kiñceyaṃ tadviruddhā vā na tasyāḥ kvāpi sambhavaḥ /
SaṃSi, 1, 115.2 rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ /
SaṃSi, 1, 116.1 avastutvād avidyāyāḥ [... au3 letterausjhjh] nedaṃ tadrūpaṇaṃ yadi /
SaṃSi, 1, 116.2 vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam //
SaṃSi, 1, 117.2 na vastutvād avastutvād ity ato nedam uttaram //
SaṃSi, 1, 122.1 kiñca prapañcanirvāhajananī yeyam āśritā /
SaṃSi, 1, 122.2 avidyā sā kim ekaiva naikā vā tad idaṃ vada /
SaṃSi, 1, 133.1 nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati /
SaṃSi, 1, 134.1 tad idaṃ śāntikarmādau vetālavāhanaṃ bhavet /
SaṃSi, 1, 138.1 hanta keyam abhivyaktir yā vidyāphalam iṣyate /
SaṃSi, 1, 161.2 brahmasvarūpam eveṣṭaṃ tatrāpīdaṃ vivicyatām //
SaṃSi, 1, 176.1 satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat /
SaṃSi, 1, 183.3 tasmād avidyayaiveyam avidyā bhavatāśritā //
SaṃSi, 1, 184.2 mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā //
SaṃSi, 1, 187.1 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate /
SaṃSi, 1, 202.1 tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam /
SaṃSi, 1, 204.1 kiñca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ /
Suśrutasaṃhitā
Su, Sū., 1, 8.1 athāsya pratyaṅgalakṣaṇasamāsaḥ /
Su, Sū., 1, 9.1 evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra kasmai kim ucyatām iti //
Su, Sū., 1, 12.1 ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ //
Su, Sū., 1, 15.1 āyur asmin vidyate 'nena vāyur vindatīty āyurvedaḥ //
Su, Sū., 1, 15.1 āyur asmin vidyate 'nena vāyur vindatīty āyurvedaḥ //
Su, Sū., 1, 19.1 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti //
Su, Sū., 1, 22.1 asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate /
Su, Sū., 1, 39.3 saviṃśam adhyāyaśatamasya vyākhyā bhaviṣyati //
Su, Sū., 1, 41.2 svayambhuvā proktamidaṃ sanātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam /
Su, Sū., 5, 4.1 asmin śāstre śastrakarmaprādhānyāc chastrakarma iva tāvat pūrvam upadekṣyāmas tatsambhārāṃś ca //
Su, Sū., 5, 18.1 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta //
Su, Sū., 5, 41.1 atipātiṣu rogeṣu necched vidhim imaṃ bhiṣak /
Su, Sū., 10, 8.1 tatra sādhyā api vyādhayaḥ prāyeṇaiṣāṃ duścikitsyatamā bhavanti /
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 11, 20.2 idamālepanaṃ tatra samagramavacārayet //
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 17.3 tatastenaiva vegena pittam asyābhyudīryate //
Su, Sū., 12, 18.2 tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate //
Su, Sū., 12, 22.2 ghṛtālepanasekāṃstu śītānevāsya kārayet //
Su, Sū., 12, 31.2 tathaiva ca rasān sarvān śrutiścāsyopahanyate //
Su, Sū., 12, 34.2 vidhinānena śāmyanti sadanakṣavathujvarāḥ //
Su, Sū., 12, 36.1 samyaggṛhṇātīndriyārthān manaścāsya prasīdati /
Su, Sū., 12, 36.2 śirovirecanaṃ cāsmai dadyād yogena śāstravit //
Su, Sū., 12, 37.1 dṛṣṭir viśudhyate cāsya śirogrīvaṃ ca dehinaḥ /
Su, Sū., 12, 37.2 avidāhi laghu snigdhamāhāraṃ cāsya kalpayet //
Su, Sū., 13, 3.1 nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ //
Su, Sū., 13, 9.1 jalamāsāmāyuriti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ //
Su, Sū., 13, 9.1 jalamāsāmāyuriti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 19.1 atha jalauko'vasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇair yadyarujaḥ syāt /
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Sū., 14, 11.1 tatraiṣāṃ dhātūnām annapānarasaḥ prīṇayitā //
Su, Sū., 14, 15.2 aṣṭādaśasahasrāṇi saṃkhyā hy asmin samuccaye /
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 13.2 vṛddhiḥ punareṣāṃ svayonivardhanātyupasevanād bhavati /
Su, Sū., 15, 23.2 ojaḥ saṃkṣīyate hy ebhyo dhātugrahaṇaniḥsṛtam /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 38.1 eṣāṃ samatvaṃ yaccāpi bhiṣagbhir avadhāryate /
Su, Sū., 16, 19.1 athāsyāpraduṣṭasyābhivardhanārtham abhyaṅgaḥ /
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 18, 43.2 gacchato vividhair yānair nāsya duṣyati sa vraṇaḥ //
Su, Sū., 19, 17.1 takrānto navadhānyādiryo 'yaṃ varga udāhṛtaḥ /
Su, Sū., 19, 31.1 anena vidhinā yuktamādāveva niśācarāḥ /
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 20, 12.1 evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu /
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 3.4 tadebhir eva śoṇitacaturthaiḥ sambhavasthitipralayeṣvapy avirahitaṃ śarīraṃ bhavati //
Su, Sū., 21, 17.2 śoṇitaṃ guru visraṃ syādvidāhaścāsya pittavat //
Su, Sū., 21, 18.1 etāni khalu doṣasthānāni eṣu saṃcīyante doṣāḥ /
Su, Sū., 21, 28.1 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣāmebhir ātaṅkaviśeṣaiḥ prakupitānāṃ kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati /
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Sū., 24, 8.3 doṣadhātumalasaṃsargād āyatanaviśeṣānnimittataś caiṣāṃ vikalpaḥ /
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 12.2 vikāraparimāṇaṃ ca saṃkhyā caiṣāṃ pṛthak pṛthak /
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 26, 21.2 dravībhūtāḥ śarīre 'sminnekatvaṃ yānti dhātubhiḥ //
Su, Sū., 27, 11.3 saṃrakṣedasya marmāṇi muhurāśvāsayec ca tam //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 29, 46.2 pratidvāraṃ gṛhe vāsya punaretanna gaṇyate //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 4.3 ebhir lakṣaṇair viparītair alpāyuḥ miśrair madhyamāyur iti //
Su, Sū., 35, 14.2 yuktaḥ pramāṇenānena pumān vā yadi vāṅganā //
Su, Sū., 35, 16.2 eṣāṃ pūrvaṃ pūrvaṃ pradhānam āyuḥsaubhāgyayor iti //
Su, Sū., 37, 7.2 anantā ceti lepo 'yaṃ sānnipātikaśophahṛt //
Su, Sū., 38, 5.1 vidārigandhādir ayaṃ gaṇaḥ pittānilāpahaḥ /
Su, Sū., 38, 36.1 kākolyādirayaṃ pittaśoṇitānilanāśanaḥ /
Su, Sū., 38, 53.1 utpalādirayaṃ dāhapittaraktavināśanaḥ /
Su, Sū., 38, 70.1 anayor daśamūlam ucyate //
Su, Sū., 38, 77.1 eṣāṃ vātaharāvādyāvantyaḥ pittavināśanaḥ /
Su, Sū., 38, 80.1 ebhir lepān kaṣāyāṃśca tailaṃ sarpīṃṣi pānakān /
Su, Sū., 39, 5.2 eṣāṃ svarasā iti //
Su, Sū., 39, 10.3 hīnamebhyo dattamakiṃcitkaraṃ bhavati /
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 3.8 sudhevottamanāgānāṃ bhaiṣajyamidamastu te /
Su, Sū., 43, 10.2 vamanadravyayogāṇāṃ digiyaṃ saṃprakīrtitā /
Su, Sū., 44, 11.1 guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya /
Su, Sū., 44, 53.2 tataḥ khādeduṣṇatoyasevī niryantraṇāstvime //
Su, Sū., 44, 58.1 niryantraṇamidaṃ sarvaṃ viṣaghnaṃ tu virecanam /
Su, Sū., 44, 58.2 trivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām //
Su, Sū., 45, 38.1 ebhir doṣair asaṃyuktaṃ niravadyaṃ tu jāṅgalam /
Su, Sū., 45, 83.2 asāramevaṃ dadhi saptadhāsmin varge smṛtā mastuguṇāstathaiva //
Su, Sū., 45, 152.1 ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro vaṃśako mataḥ /
Su, Sū., 45, 163.1 yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā /
Su, Sū., 46, 20.1 vistareṇāyamuddiṣṭaḥ śālivargo hitāhitaḥ /
Su, Sū., 46, 43.1 ebhir guṇair hīnataraistu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ /
Su, Sū., 46, 52.1 śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ /
Su, Sū., 46, 90.2 alpābhiṣyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 138.3 liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 443.1 gurulāghavacinteyaṃ svabhāvaṃ nātivartate /
Su, Sū., 46, 444.2 jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate //
Su, Sū., 46, 510.2 taddhyasya śaityena nihanti pittam ākledibhāvācca nayatyadhastāt //
Su, Sū., 46, 517.2 viśado viparīto 'smāt kledācūṣaṇaropaṇaḥ //
Su, Sū., 46, 522.1 durgandho viparīto 'smāddhṛllāsārucikārakaḥ /
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Nid., 1, 56.2 tadāsyābhyantarāyāmaṃ kurute māruto balī //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 3, 22.1 sūkṣmatvānnopalabhyante mukhānyāsāṃ sahasraśaḥ /
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 5, 13.2 kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva //
Su, Nid., 7, 18.1 nirudhyate cāsya gude purīṣaṃ nireti kṛcchrād api cālpamalpam /
Su, Nid., 9, 3.2 śiṣyāyovāca nikhilamidaṃ vidradhilakṣaṇam //
Su, Nid., 9, 10.1 tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ /
Su, Nid., 9, 36.2 vikāraḥ śalyabhūto 'yaṃ kleśayedāturaṃ ciram //
Su, Nid., 9, 37.1 athāsya karmaṇā vyādhirdvāraṃ tu labhate yadā /
Su, Nid., 11, 19.1 māṃsārbudaṃ tvetadasādhyamuktaṃ sādhyeṣvapīmāni vivarjayettu /
Su, Nid., 16, 50.2 sphoṭācitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikeyam //
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 2, 29.1 eṣūttarottaraṃ vidyādāyurārogyam eva ca /
Su, Śār., 2, 45.1 anayā viprakṛtyā tu teṣāṃ śukravahāḥ sirāḥ /
Su, Śār., 3, 14.2 akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 31.1 mātustu khalu rasavahāyāṃ nāḍyāṃ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati /
Su, Śār., 3, 31.2 tenopasnehenāsyābhivṛddhirbhavati /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 27.1 tato 'syāntrāṇi jāyante gudaṃ bastiś ca dehinaḥ /
Su, Śār., 4, 53.2 hṛdayaṃ pīḍyate cāsya tamutkleśaṃ vinirdiśet //
Su, Śār., 4, 58.3 tadādhamati vātastu dehastenāsya vardhate //
Su, Śār., 4, 59.1 ūṣmaṇā sahitaścāpi dārayatyasya mārutaḥ /
Su, Śār., 4, 61.1 śarīre kṣīyamāṇe 'pi vardhete dvāvimau sadā /
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 34.1 evam eva śarīre 'smin yāvantaḥ saṃdhayaḥ smṛtāḥ /
Su, Śār., 5, 46.1 tvakparyantasya dehasya yo 'yamaṅgaviniścayaḥ /
Su, Śār., 6, 20.1 rujābhibhūtaṃ tu tataḥ śarīraṃ pralīyate naśyati cāsya saṃjñā /
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 9.2 tadāsya vividhā rogā jāyante vātasaṃbhavāḥ //
Su, Śār., 7, 11.2 tadāsya vividhā rogā jāyante pittasaṃbhavāḥ //
Su, Śār., 7, 13.2 tadāsya vividhā rogā jāyante śleṣmasaṃbhavāḥ //
Su, Śār., 7, 15.2 tadāsya vividhā rogā jāyante raktasaṃbhavāḥ //
Su, Śār., 9, 8.3 tiryaggāḥ sampravakṣyāmi karma cāsāṃ yathāyatham //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 16.5 anena vidhinādhyardhamāsam upasaṃskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt punarārtavadarśanādityeke //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Śār., 10, 34.1 aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate /
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 53.1 athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti //
Su, Cik., 1, 74.2 śodhano ropaṇaś caiva vidhiryo 'yaṃ prakīrtitaḥ //
Su, Cik., 1, 93.1 tailenānena saṃsṛṣṭaṃ śuklamālepayedvraṇam /
Su, Cik., 1, 140.1 vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām /
Su, Cik., 2, 39.1 tailamebhir vipakvaṃ tu pradhānaṃ vraṇaropaṇam /
Su, Cik., 2, 43.2 tato 'sya tarpaṇaṃ kāryaṃ nasyaṃ cānena sarpiṣā //
Su, Cik., 2, 43.2 tato 'sya tarpaṇaṃ kāryaṃ nasyaṃ cānena sarpiṣā //
Su, Cik., 2, 64.1 tatastailamidaṃ kuryādropaṇārthaṃ cikitsakaḥ /
Su, Cik., 2, 78.2 ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā //
Su, Cik., 2, 84.2 yathālābhaṃ samāhṛtya tailamebhir vipācayet //
Su, Cik., 2, 97.1 bahu tadbhāṣitaṃ teṣāṃ ṣaṭsveṣvevāvatiṣṭhate /
Su, Cik., 3, 62.1 ebhistadvipacettailaṃ śāstravinmṛdunāgninā /
Su, Cik., 3, 66.1 gandhatailamidaṃ nāmnā sarvavātavikāranut /
Su, Cik., 3, 68.1 snehottamamidaṃ cāśu kuryādbhagnaprasādhanam /
Su, Cik., 4, 33.3 saṃskārapācanāccedaṃ vātarogeṣu śasyate //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 7, 4.2 tenāsyāpacayaṃ yānti vyādher mūlānyaśeṣataḥ //
Su, Cik., 7, 7.2 ūṣakādipratīvāpameṣāṃ kvāthair ghṛtaṃ kṛtam //
Su, Cik., 7, 9.1 bhojanāni ca kurvīta varge 'smin vātanāśane /
Su, Cik., 7, 13.2 bhojanāni ca kurvīta varge 'smin pittanāśane //
Su, Cik., 7, 16.2 bhojanāni ca kurvīta varge 'smin kaphanāśane //
Su, Cik., 7, 28.2 upakramo jaghanyo 'yamataḥ samparikīrtitaḥ //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 14.2 nāḍīsvedena tenāsya taṃ vraṇaṃ svedayedbhiṣak //
Su, Cik., 8, 18.2 pariṣiñcedgudaṃ cāsya tailair vātarujāpahaiḥ //
Su, Cik., 8, 19.1 vidhinānena viṇmūtraṃ svamārgamadhigacchati /
Su, Cik., 8, 31.1 yogo 'yaṃ nāśayatyāśu gatiṃ meghamivānilaḥ /
Su, Cik., 8, 34.2 eṣāṃ tu śastrapatanādvedanā yatra jāyate //
Su, Cik., 8, 36.2 nāḍyā vāsyāharet svedaṃ śayānasya rujāpaham /
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 13.2 piṣṭo lepo 'yaṃ kapitthādrasena dadrūstūrṇaṃ nāśayatyeṣa yogaḥ //
Su, Cik., 9, 20.2 abhyantaraṃ māsamimaṃ prayogaṃ prayojayecchvitramatho nihanti //
Su, Cik., 9, 29.1 ābhyāṃ śvitrāṇi yogābhyāṃ lepānnaśyantyaśeṣataḥ /
Su, Cik., 9, 34.2 vāyasyāragvadhaścaiṣāṃ tulāṃ kuryāt pṛthak pṛthak //
Su, Cik., 9, 39.2 pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam //
Su, Cik., 9, 41.1 asmādūrdhvaṃ niḥsrute duṣṭarakte jātaprāṇaṃ sarpiṣā snehayitvā /
Su, Cik., 10, 3.2 kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 16.3 sahasraśo 'pi kurvīta bījenānena buddhimān //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 12, 17.2 niṣeveta yathāyogamāhāraṃ cāsya kalpayet //
Su, Cik., 13, 3.2 yogenānena matimān pramehiṇamupācaret //
Su, Cik., 13, 17.1 bhāvanāloḍane cāsya kartavye bheṣajair hitaiḥ /
Su, Cik., 13, 20.1 yogenānena matimān sādhayed api kuṣṭhinam /
Su, Cik., 13, 25.2 tatra mantraṃ pravakṣyāmi yenedamabhimantryate //
Su, Cik., 13, 27.1 tenāsyordhvamadhaścāpi doṣā yāntyasakṛttataḥ /
Su, Cik., 13, 28.1 pañcāhaṃ prapibettailamanena vidhinā naraḥ /
Su, Cik., 13, 31.2 anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram //
Su, Cik., 15, 7.1 idamamṛtam apāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri /
Su, Cik., 15, 7.1 idamamṛtam apāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri /
Su, Cik., 15, 22.1 kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam /
Su, Cik., 15, 29.1 balātailamidaṃ cāsyai dadyādanilavāraṇam /
Su, Cik., 15, 29.1 balātailamidaṃ cāsyai dadyādanilavāraṇam /
Su, Cik., 15, 34.2 balātailamidaṃ khyātaṃ sarvavātavikāranut //
Su, Cik., 15, 41.2 jīrṇe 'smin payasā snigdhamaśnīyāt ṣaṣṭikaudanam //
Su, Cik., 15, 42.1 anena vidhinā droṇam upayujyānnamīritam /
Su, Cik., 16, 20.1 sadyaśchinnavraṇānāṃ ca karañjādyamidaṃ śubham /
Su, Cik., 16, 29.1 anayor vargayoḥ siddhaṃ sarpirvairecanena ca /
Su, Cik., 16, 30.1 ebhir eva gaṇaiścāpi saṃsiddhaṃ snehasaṃyutam /
Su, Cik., 17, 39.2 cūrṇīkṛtair atha vimiśritamebhir eva tailaṃ prayuktamacireṇa gatiṃ nihanti //
Su, Cik., 17, 40.1 eṣveva mūtrasahiteṣu vidhāya tailaṃ tat sādhitaṃ gatimapohati saptarātrāt /
Su, Cik., 18, 18.1 pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam /
Su, Cik., 19, 23.1 anenaiva vidhānena vṛddhī vātakaphātmike /
Su, Cik., 19, 44.1 asminneva kaṣāye tu tailaṃ dhīro vipācayet /
Su, Cik., 19, 61.1 anenaiva vidhānena putrañjīvakajaṃ rasam /
Su, Cik., 19, 67.1 eṣveva tailaṃ saṃsiddhaṃ nasyābhyaṅgeṣu pūjitam /
Su, Cik., 20, 63.2 gudabhraṃśamidaṃ kṛcchraṃ pānābhyaṅgāt prasādhayet //
Su, Cik., 22, 24.1 chittvādhimāṃsaṃ sakṣaudrair ebhiścūrṇair upācaret /
Su, Cik., 22, 30.2 kāṇaḥ saṃjāyate janturarditaṃ cāsya jāyate //
Su, Cik., 22, 52.2 galaśuṇḍīṃ tu saṃchidya kuryāt prāptamimaṃ kramam //
Su, Cik., 22, 68.2 tato 'smai snaihikaṃ dhūmamimaṃ dadyādvicakṣaṇaḥ //
Su, Cik., 22, 68.2 tato 'smai snaihikaṃ dhūmamimaṃ dadyādvicakṣaṇaḥ //
Su, Cik., 24, 79.2 atyadhvā viparīto 'smājjarādaurbalyakṛcca saḥ //
Su, Cik., 25, 24.2 puṣṭyarthaṃ mārdavārthaṃ ca kuryādabhyañjanaṃ tvidam //
Su, Cik., 25, 29.1 ekīkṛtaṃ sarvamidaṃ pramāya paṅkena tulyaṃ nalinībhavena /
Su, Cik., 25, 30.1 anena tailaṃ vipacedvimiśraṃ rasena bhṛṅgatriphalābhavena /
Su, Cik., 25, 37.2 nākāmine 'narthini nākṛtāya naivāraye tailamidaṃ pradeyam //
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.3 evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 29, 12.9 dantanakharomāṇi cāsya patanti /
Su, Cik., 29, 12.11 tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 29, 12.20 tato 'sya balātailamabhyaṅgārthe 'vacāryam /
Su, Cik., 29, 12.25 āmalakarasavimiśrāścāsya yūṣasūpavikalpāḥ /
Su, Cik., 30, 3.2 tathauṣadhīrimāḥ prāpya modante bhuvi mānavāḥ //
Su, Cik., 30, 26.2 tāsām uddharaṇaṃ kāryaṃ mantreṇānena sarvadā //
Su, Cik., 30, 28.1 mantreṇānena matimān sarvā evābhimantrayet /
Su, Cik., 31, 3.1 snehasāro 'yaṃ puruṣaḥ prāṇāśca snehabhūyiṣṭhāḥ snehasādhyāśca bhavanti /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 9.3 tatrāyaṃ vidhirāstheyo nirdiṣṭe tadvadeva tu //
Su, Cik., 31, 49.1 snehapānādbhavantyeṣāṃ nṝṇāṃ nānāvidhā gadāḥ /
Su, Cik., 32, 25.3 svedādeṣāṃ yānti dehā vināśaṃ no sādhyatvaṃ yānti caiṣāṃ vikārāḥ //
Su, Cik., 32, 25.3 svedādeṣāṃ yānti dehā vināśaṃ no sādhyatvaṃ yānti caiṣāṃ vikārāḥ //
Su, Cik., 33, 20.2 athāpare 'hani vigataśleṣmadhātum āturopakramaṇīyād avekṣyāturam athāsmai auṣadhamātrāṃ pātuṃ prayacchet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 35, 23.1 asādhyatā vikārāṇāṃ syādeṣāmanuvāsanāt /
Su, Cik., 37, 34.2 tailamebhiḥ samaiḥ pakvaṃ surasādirasāplutam //
Su, Cik., 37, 37.2 tailameraṇḍatailaṃ vā pakvamebhiḥ samāyutam //
Su, Cik., 37, 69.2 tenāsya dīpyate vahnirbhaktākāṅkṣā ca jāyate //
Su, Cik., 37, 70.2 anena vidhinā ṣaḍ vā sapta vāṣṭau navaiva vā //
Su, Cik., 37, 110.2 tataḥ samaṃ sthāpayitvā nālamasya praharṣitam //
Su, Cik., 37, 114.1 anena vidhinā dadyādbastīṃstrīṃścaturo 'pi vā /
Su, Cik., 38, 6.1 anena vidhinā bastiṃ dadyādbastiviśāradaḥ /
Su, Cik., 38, 13.2 yathāgnidoṣaṃ mātreyaṃ bhojanasya vidhīyate //
Su, Cik., 38, 31.1 yuktyā prakalpayeddhīmān nirūhe kalpanā tviyam //
Su, Cik., 38, 40.1 jyeṣṭhāyāḥ khalu mātrāyāḥ pramāṇamidamīritam /
Su, Cik., 38, 41.1 yathāvayo nirūhāṇāṃ kalpaneyamudāhṛtā /
Su, Cik., 38, 44.1 kvathitaiḥ pālikair ebhir madanāṣṭakasaṃyutaiḥ /
Su, Cik., 38, 52.1 pālikaiḥ kvathitaiḥ samyag dravyair ebhiśca peṣitaiḥ /
Su, Cik., 38, 73.2 yukto bastiḥ sukhoṣṇo 'yaṃ māṃsaśukrabalaujasām //
Su, Cik., 38, 74.1 āyuṣo 'gneśca saṃskartā hanti cāśu gadānimān /
Su, Cik., 38, 111.2 yāpanānāmayaṃ rājā bastirmustādiko mataḥ //
Su, Cik., 38, 112.2 bījenānena śāstrajñaḥ kuryādbastiśatānyapi //
Su, Cik., 38, 115.2 yasmānna pratiṣiddho 'yamato yuktarathaḥ smṛtaḥ //
Su, Cik., 39, 11.2 tato yathocitaṃ bhaktaṃ bhoktum asmai vicakṣaṇaḥ //
Su, Cik., 39, 12.2 hīnamadhyottameṣveṣu virekeṣu prakīrtitaḥ //
Su, Cik., 39, 13.1 ekadvitriguṇaḥ samyagāhārasya kramastvayam /
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 32.1 tasya yogātiyogāyogānāmidaṃ vijñānaṃ bhavati //
Su, Cik., 40, 60.2 caturvidhasya caivāsya viśeṣo 'yaṃ prakīrtitaḥ //
Su, Cik., 40, 60.2 caturvidhasya caivāsya viśeṣo 'yaṃ prakīrtitaḥ //
Su, Ka., 1, 19.1 vidyādviṣasya dātāramebhir liṅgaiśca buddhimān /
Su, Ka., 1, 49.1 athāsya dhātakīpuṣpapathyājambūphalāsthibhiḥ /
Su, Ka., 2, 36.2 durvarṇe harite śūne jāyete cāsya locane //
Su, Ka., 2, 44.2 yavāgūṃ saghṛtakṣaudrāmimāṃ dadyādviṣāpahām //
Su, Ka., 2, 46.2 eṣāṃ yavāgūrniṣkvāthe kṛtā hanti viṣadvayam //
Su, Ka., 2, 49.1 kalkair eṣāṃ ghṛtaṃ siddhamajeyamiti viśrutam /
Su, Ka., 2, 50.2 pāyayetāgadaṃ nityamimaṃ dūṣīviṣāpaham //
Su, Ka., 3, 6.3 saṃdūṣayantyebhir atipraduṣṭān vijñāya liṅgair abhiśodhayettān //
Su, Ka., 3, 18.1 prajāmimāmātmayonerbrahmaṇaḥ sṛjataḥ kila /
Su, Ka., 3, 27.1 śleṣmaṇāvṛtamārgatvāducchvāso 'sya nirudhyate /
Su, Ka., 3, 34.2 ataścāpyanayor māṃsamabhakṣyaṃ mṛtamātrayoḥ //
Su, Ka., 3, 37.1 na cāsya hṛdayaṃ vahnirviṣajuṣṭaṃ dahatyapi /
Su, Ka., 4, 7.1 sasāgaragiridvīpā yairiyaṃ dhāryate mahī /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 5, 15.2 tasmād visrāvayedraktaṃ sā hyasya paramā kriyā //
Su, Ka., 5, 35.1 vegānupūrvyā karmoktamidaṃ viṣavināśanam /
Su, Ka., 5, 45.2 saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani //
Su, Ka., 5, 71.2 yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya //
Su, Ka., 5, 74.1 cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ /
Su, Ka., 5, 83.1 kapittharasapiṣṭo 'yaṃ śarkarākṣaudrasaṃyutaḥ /
Su, Ka., 6, 4.1 anena dundubhiṃ limpet patākāṃ toraṇāni ca /
Su, Ka., 6, 24.2 anenāgadamukhyena manuṣyaṃ punarāharet //
Su, Ka., 6, 26.1 mahāsugandhināmāyaṃ pañcāśītyaṅgasaṃyutaḥ /
Su, Ka., 7, 7.1 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā /
Su, Ka., 7, 27.1 bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ /
Su, Ka., 7, 29.1 niṣkvāthya caiṣāṃ kvāthasya caturtho 'ṃśaḥ punarbhavet /
Su, Ka., 7, 32.2 sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam //
Su, Ka., 7, 51.2 arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam //
Su, Ka., 7, 52.1 śvetāṃ punarnavāṃ cāsya dadyāddhattūrakāyutām /
Su, Ka., 8, 24.2 yogair nānāvidhair eṣāṃ cūrṇāni garamādiśet //
Su, Ka., 8, 49.2 agado jalapiṣṭo 'yaṃ śatapadviṣanāśanaḥ //
Su, Ka., 8, 50.2 sarvamaṇḍūkadaṣṭānāmagado 'yaṃ viṣāpahaḥ //
Su, Ka., 8, 51.2 viśvambharābhidaṣṭānāmagado 'yaṃ viṣāpahaḥ //
Su, Ka., 8, 60.2 ebhir daṣṭe vedanā vepathuśca gātrastambhaḥ kṛṣṇaraktāgamaśca //
Su, Ka., 8, 66.1 ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraśca /
Su, Ka., 8, 72.1 pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam /
Su, Ka., 8, 74.1 ebhir ghṛtāktair dhūpastu pāyudeśe prayojitaḥ /
Su, Ka., 8, 92.2 tato jātāstvimā ghorā nānārūpā mahāviṣāḥ /
Su, Ka., 8, 129.1 sādhyābhir ābhir lūtābhir daṣṭamātrasya dehinaḥ /
Su, Utt., 1, 3.2 vakṣyāmi bahudhā samyaguttare 'rthānimāniti //
Su, Utt., 7, 34.1 ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍeva ca syuḥ /
Su, Utt., 8, 3.2 cikitsitamidaṃ teṣāṃ samāsavyāsataḥ śṛṇu //
Su, Utt., 9, 17.2 anenaiva vidhānena bhiṣak tāvapi sādhayet //
Su, Utt., 9, 25.2 bījenānena matimān teṣu karma prayojayet //
Su, Utt., 11, 18.1 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti /
Su, Utt., 12, 5.1 viriktānāṃ prakāmaṃ ca śirāṃsyeṣāṃ viśodhayet /
Su, Utt., 12, 23.1 dvāvimau vihitau yogāvañjane 'rjunanāśanau /
Su, Utt., 12, 26.1 karañjabījamelā ca lekhyāñjanamidaṃ smṛtam /
Su, Utt., 12, 27.2 anenāpaharecchukramavraṇaṃ kuśalo bhiṣak //
Su, Utt., 12, 30.1 antyāddviguṇitairebhirañjanaṃ śukranāśanam /
Su, Utt., 12, 30.2 kuryādañjanayogau vā samyak ślokārdhikāvimau //
Su, Utt., 12, 39.2 sarvataścāpi śuddhasya kartavyamidamañjanam //
Su, Utt., 12, 46.2 kṣaudrānvitairebhirathopayuñjyādanyattu tāmrāyasacūrṇayuktaiḥ //
Su, Utt., 13, 3.1 nava ye 'bhihitā lekhyāḥ sāmānyasteṣvayaṃ vidhiḥ /
Su, Utt., 14, 3.1 svedayitvā bisagranthiṃ chidrāṇyasya nirāśayam /
Su, Utt., 15, 6.2 śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham //
Su, Utt., 17, 14.2 cūrṇāñjanamidaṃ nityaṃ prayojyaṃ pittaśāntaye //
Su, Utt., 17, 27.2 sacandaneyaṃ guṭikāthavāñjanaṃ praśasyate vai divaseṣv apaśyatām //
Su, Utt., 17, 83.2 karoti varjitā doṣaistasmād ebhir hitā bhavet //
Su, Utt., 17, 88.1 sukhālepaḥ prayojyo 'yaṃ vedanārāgaśāntaye /
Su, Utt., 18, 11.2 yathāsvaṃ dhūmapānena kaphamasya viśodhayet //
Su, Utt., 18, 12.2 tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet //
Su, Utt., 18, 16.1 anayor doṣabāhulyāt prayateta cikitsite /
Su, Utt., 18, 30.1 mithyopacārādanayor yo vyādhirupajāyate /
Su, Utt., 18, 43.1 ādyantayoścāpyanayoḥ sveda uṣṇāmbucailikaḥ /
Su, Utt., 18, 84.2 rājārhānyañjanāgryāṇi nibodhemānyataḥ param //
Su, Utt., 19, 8.2 ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṃ mahatāṃ ca tebhyaḥ //
Su, Utt., 19, 19.1 tadidaṃ bahugūḍhārthaṃ cikitsābījamīritam /
Su, Utt., 21, 7.1 āranālaśṛtairebhir nāḍīsvedaḥ prayojitaḥ /
Su, Utt., 21, 16.1 kalkaireṣāṃ tathāmlaiśca pacet snehaṃ caturvidham /
Su, Utt., 21, 42.1 karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāṃ ca pūraṇam /
Su, Utt., 24, 14.1 kṛmimūrdhavikāreṇa samānaṃ cāsya lakṣaṇam /
Su, Utt., 24, 30.1 tailaṃ kālopapannaṃ tannasyaṃ syādanayor hitam /
Su, Utt., 24, 32.2 tailamebhir vipakvaṃ tu nasyamasyopakalpayet //
Su, Utt., 24, 32.2 tailamebhir vipakvaṃ tu nasyamasyopakalpayet //
Su, Utt., 24, 38.1 hitaṃ mūrdhavireke ca tailamebhir vipācitam /
Su, Utt., 24, 39.2 hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ //
Su, Utt., 26, 10.1 dhūmaṃ cāsya yathākālaṃ snaihikaṃ yojayedbhiṣak /
Su, Utt., 26, 21.1 ābhyām eva kṛtāṃ vartiṃ dhūmapāne prayojayet /
Su, Utt., 26, 32.1 śirīṣamūlakaphalairavapīḍo 'nayor hitaḥ /
Su, Utt., 26, 32.2 vaṃśamūlakaphalairavapīḍo 'nayor hitaḥ //
Su, Utt., 26, 46.2 asmiñchāstre nigaditāḥ saṃkhyārūpacikitsitaiḥ //
Su, Utt., 27, 7.2 āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti //
Su, Utt., 28, 5.2 siddhaṃ sarpiśca sakṣīraṃ pānamasmai prayojayet //
Su, Utt., 29, 8.2 catuṣpathe ca kartavyaṃ snānamasya yatātmanā //
Su, Utt., 30, 8.2 niṣkuṭe ca prayoktavyaṃ snānamasya yathāvidhi //
Su, Utt., 33, 9.2 devī bālamimaṃ prītā saṃrakṣatvandhapūtanā //
Su, Utt., 37, 3.1 nava skandādayaḥ proktā bālānāṃ ya ime grahāḥ /
Su, Utt., 37, 9.1 bālalīlādharo yo 'yaṃ devo rudrāgnisaṃbhavaḥ /
Su, Utt., 38, 20.2 pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ //
Su, Utt., 39, 10.2 ataḥ sarvavikārāṇāmayaṃ rājā prakīrtitaḥ //
Su, Utt., 39, 64.2 vege tu samatikrānte gato 'yamiti lakṣyate //
Su, Utt., 39, 74.2 doṣavegodaye tadvad udīryeta jvaro 'sya vai //
Su, Utt., 39, 78.2 hṛdaye vedanā cāsya gātraṃ ca pariśuṣyati //
Su, Utt., 39, 83.2 rasasthe tu jvare liṅgaṃ dainyaṃ cāsyopajāyate //
Su, Utt., 39, 119.1 liṅgairebhir vijānīyājjvaramāmaṃ vicakṣaṇaḥ /
Su, Utt., 39, 126.1 prākkarma vamanaṃ cāsya kāryamāsthāpanaṃ tathā /
Su, Utt., 39, 146.2 jvarito hitamaśnīyādyadyapyasyārucirbhavet //
Su, Utt., 39, 159.1 anavasthitadoṣāgnerebhiḥ saṃdhukṣito jvaraḥ /
Su, Utt., 39, 165.2 tena saṃdūṣito hyasya punareva bhavejjvaraḥ //
Su, Utt., 39, 182.1 antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ /
Su, Utt., 39, 206.2 eṣāṃ kaṣāyaḥ pītastu sannipātajvaraṃ jayet //
Su, Utt., 39, 210.2 sarpirmadhvabhayātailaleho 'yaṃ sarvajaṃ jvaram //
Su, Utt., 39, 215.1 harītakyāśca sarvo 'yaṃ trividho yoga iṣyate /
Su, Utt., 39, 224.2 pakvamutkvathitaiḥ sarpiḥ kalkairebhiḥ samanvitam //
Su, Utt., 39, 235.2 tatkṣīreṇa sahaikadhyaṃ prasādhya kusumairimaiḥ //
Su, Utt., 39, 238.1 dattaṃ sarvajvarān hanti mahākalyāṇakaṃ tvidam //
Su, Utt., 39, 240.1 asyābhyāsādghṛtasyeha jīvedvarṣaśatatrayam /
Su, Utt., 39, 242.2 pañcagavyamidaṃ pānādviṣamajvaranāśanam //
Su, Utt., 39, 255.1 pañcasāramidaṃ peyaṃ mathitaṃ viṣamajvare /
Su, Utt., 39, 274.2 jitvā śītaṃ kramairebhiḥ sukhoṣṇajalasecitam //
Su, Utt., 39, 280.2 prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ //
Su, Utt., 39, 293.1 prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ /
Su, Utt., 39, 298.2 dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ //
Su, Utt., 39, 303.2 ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya dehinaḥ //
Su, Utt., 40, 13.1 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ /
Su, Utt., 40, 14.1 koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ taccādhastāt kākaṇantīprakāśam /
Su, Utt., 40, 17.1 saṃsṛṣṭamebhir doṣaistu nyastam apsvavasīdati /
Su, Utt., 40, 28.1 anena vidhinā cāmaṃ yasya vai nopaśāmyati /
Su, Utt., 40, 29.2 teṣāṃ doṣā vibaddhāḥ prāgjanayantyāmayānimān //
Su, Utt., 40, 45.2 prayojyā viṃśatiryogāḥ ślokārdhavihitāstvime //
Su, Utt., 40, 46.2 niṣkvāthān vā pibedeṣāṃ sukhoṣṇān sādhu sādhitān //
Su, Utt., 40, 48.1 nikhilenopadiṣṭo 'yaṃ vidhirāmopaśāntaye /
Su, Utt., 40, 53.1 vacā guḍūcīkāṇḍāni yogo 'yaṃ paramo mataḥ /
Su, Utt., 40, 57.2 nikhilo vidhirukto 'yaṃ vātaśleṣmopaśāntaye //
Su, Utt., 40, 75.1 pakvātisāraṃ yogo 'yaṃ jayetpītaḥ saśoṇitam /
Su, Utt., 40, 131.2 yavāgūrvitareccāsya vātaghnair dīpanaiḥ kṛtāḥ //
Su, Utt., 41, 14.1 ekādaśabhirebhir vā ṣaḍbhir vāpi samanvitam /
Su, Utt., 41, 17.2 pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ //
Su, Utt., 41, 22.1 vyāyāmaśoṣī bhūyiṣṭhamebhireva samanvitaḥ /
Su, Utt., 42, 20.1 viśeṣamaparaṃ cāsyāḥ śṛṇu raktavibhedanam /
Su, Utt., 42, 44.2 gulmān vātavikārāṃśca kṣāro 'yaṃ hantyasaṃśayam //
Su, Utt., 42, 49.1 ariṣṭo 'yaṃ jayedgulmamavipākamarocakam /
Su, Utt., 42, 66.2 athāsyopadravaḥ śūlaḥ kathaṃcidupajāyate //
Su, Utt., 42, 105.2 vāripūrṇāni tānyasya śūlasyopari nikṣipet //
Su, Utt., 42, 124.1 tadāsya bhojanaṃ bhuktaṃ sopastambhaṃ na pacyate /
Su, Utt., 42, 134.1 bastivaṅkṣaṇanābhīṣu tataḥ śūlo 'sya jāyate /
Su, Utt., 42, 141.2 udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ //
Su, Utt., 43, 22.2 yavānnaṃ vitareccāsya saviḍaṅgamataḥ param //
Su, Utt., 44, 6.2 vibhāṣyate lakṣaṇamasya kṛtsnaṃ nibodha vakṣyāmyanupūrvaśastat //
Su, Utt., 44, 10.1 sarvātmake sarvamidaṃ vyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ /
Su, Utt., 44, 23.2 mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram //
Su, Utt., 45, 8.1 lohagandhiśca niḥśvāso bhavatyasmin bhaviṣyati /
Su, Utt., 46, 23.2 ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ //
Su, Utt., 47, 24.1 teṣāṃ nivāraṇamidaṃ hi mayocyamānaṃ vyaktābhidhānamakhilena vidhiṃ nibodha /
Su, Utt., 47, 40.2 śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni //
Su, Utt., 47, 66.1 tṛḍdāharaktapitteṣu kāryo 'yaṃ bheṣajakramaḥ /
Su, Utt., 47, 70.1 pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ /
Su, Utt., 51, 24.2 kolamātrair ghṛtaprasthaṃ pacedebhir jaladvikam //
Su, Utt., 51, 37.2 tarpaṇaṃ vā pibedeṣāṃ sakṣaudraṃ śvāsapīḍitaḥ //
Su, Utt., 51, 48.2 āktaṃ lavaṇatailābhyāṃ tairasya grathitaḥ kaphaḥ //
Su, Utt., 52, 25.2 ebhir niṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām //
Su, Utt., 52, 40.2 anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ //
Su, Utt., 52, 41.1 śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ /
Su, Utt., 54, 20.2 eṣāmanyatamaṃ jñātvā jighāṃsuḥ snigdhamāturam //
Su, Utt., 54, 36.1 ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak /
Su, Utt., 56, 25.2 svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṃ pradhamettu nāḍyā //
Su, Utt., 56, 27.2 eṣveva tailena ca sādhitena prāptaṃ yadi syādanuvāsayecca //
Su, Utt., 57, 5.2 sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti //
Su, Utt., 58, 67.1 ghṛtāḍhakaṃ pacedebhiḥ kalkaiḥ karṣasamanvitaiḥ /
Su, Utt., 59, 22.1 ebhireva kṛtaḥ snehastrividheṣvapi bastiṣu /
Su, Utt., 60, 27.2 grahasaṃjñāni bhūtāni yasmādvettyanayā bhiṣak //
Su, Utt., 60, 39.1 hiṅguṃ mūtraṃ ca bastasya dhūmamasya prayojayet /
Su, Utt., 60, 51.1 asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca /
Su, Utt., 61, 3.2 apasmāra iti proktastato 'yaṃ vyādhirantakṛt //
Su, Utt., 61, 36.2 sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ //
Su, Utt., 62, 3.2 mānaso 'yamato vyādhirunmāda iti kīrtitaḥ //
Su, Utt., 62, 17.1 darśayedadbhutānyasya vadennāśaṃ priyasya vā /
Su, Utt., 62, 33.1 uro'pāṅgalalāṭeṣu sirāścāsya vimokṣayet /
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 64, 64.3 pravicārānimānevaṃ dvādaśātra prayojayet //
Su, Utt., 65, 4.1 atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate vākyayojanamarthayojanaṃ ca //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 15.1 anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti //
Su, Utt., 65, 16.2 yathā devadattasyānena śalyamuddhṛtaṃ tathā yajñadattasyāpyayamuddhariṣyatīti //
Su, Utt., 65, 16.2 yathā devadattasyānena śalyamuddhṛtaṃ tathā yajñadattasyāpyayamuddhariṣyatīti //
Su, Utt., 65, 17.2 yathā yato 'sya vāyurūrdhvamuttiṣṭhate tenodāvartī syāditi //
Su, Utt., 65, 20.2 yathā odanaṃ bhokṣye ityukte 'rthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūm iti //
Su, Utt., 65, 35.2 yathā āyurvidyate 'sminnanena vā āyurvindatītyāyurvedaḥ //
Su, Utt., 65, 35.2 yathā āyurvidyate 'sminnanena vā āyurvindatītyāyurvedaḥ //
Su, Utt., 65, 37.1 idam eva kartavyamiti niyogaḥ /
Su, Utt., 65, 38.1 idaṃ cedaṃ ceti samuccayaḥ /
Su, Utt., 65, 38.1 idaṃ cedaṃ ceti samuccayaḥ /
Su, Utt., 65, 39.1 idaṃ vedaṃ ceti vikalpaḥ /
Su, Utt., 65, 39.1 idaṃ vedaṃ ceti vikalpaḥ /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 65, 41.2 sāmānyadarśanenāsāṃ vyavasthā saṃpradarśitā /
Sāṃkhyakārikā
SāṃKār, 1, 19.1 tasmācca viparyāsāt siddhaṃ sākṣitvam asya puruṣasya /
SāṃKār, 1, 23.2 sāttvikam etadrūpaṃ tāmasam asmād viparyastam //
SāṃKār, 1, 42.1 puruṣārthahetukam idaṃ nimittanaimittikaprasaṅgena /
SāṃKār, 1, 69.1 puruṣārthajñānam idaṃ guhyam paramarṣiṇā samākhyātam /
SāṃKār, 1, 73.1 tasmāt samāsadṛṣṭaṃ śāstram idaṃ nārthataśca parihīṇam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.2 asyā āryāyā upodghātaḥ kriyate /
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 1.2, 3.1 tad idam āhuḥ /
SKBh zu SāṃKār, 1.2, 3.8 ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti vā daivam /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 4.2, 1.3 śabdasparśarūparasagandhā eṣāṃ pañcānām pañcaiva viṣayā yathāsaṃkhyam /
SKBh zu SāṃKār, 5.2, 1.4 pūrvam asyāstīti pūrvavad yathā /
SKBh zu SāṃKār, 5.2, 1.9 yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti /
SKBh zu SāṃKār, 5.2, 1.15 yathā dṛṣṭvā yatim asyedam tridaṇḍam iti /
SKBh zu SāṃKār, 5.2, 1.15 yathā dṛṣṭvā yatim asyedam tridaṇḍam iti /
SKBh zu SāṃKār, 6.2, 1.3 yasyedaṃ triguṇaṃ kāryaṃ tat pradhānam iti /
SKBh zu SāṃKār, 8.2, 1.8 asti pradhānaṃ kāraṇam yasyedaṃ kāryam /
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 10.2, 1.2 hetur asyāstīti hetumat /
SKBh zu SāṃKār, 11.2, 1.4 na viveko 'syāstīti /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.16 evam ebhir avyaktaṃ sarūpaṃ yathā vyaktaṃ tathā pradhānam iti /
SKBh zu SāṃKār, 11.2, 1.64 tat svarūpapratipādanāyedam āha //
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 15.2, 1.9 yadi pradhānaṃ na syāt tadā niṣparimāṇam idaṃ vyaktam api syāt /
SKBh zu SāṃKār, 15.2, 1.12 iha loke prasiddhir dṛṣṭā yathā vratadhāriṇaṃ baṭuṃ dṛṣṭvā samanvayati nūnam asya pitarau brāhmaṇāviti /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 17.2, 6.0 yo 'yaṃ mahadādisaṃghātaḥ sa puruṣārthaḥ //
SKBh zu SāṃKār, 17.2, 11.0 tat parārtham idaṃ śarīraṃ pañcānāṃ mahābhūtānāṃ saṃghāto vartate //
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 17.2, 25.0 evam ebhir hetubhir astyātmā śarīrād vyatiriktaḥ //
SKBh zu SāṃKār, 19.2, 1.4 yo 'yam adhikṛto bahutvaṃ prati /
SKBh zu SāṃKār, 19.2, 1.12 yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyeṣu guṇeṣu vartamāneṣu na pravartate /
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate /
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 23.2, 1.31 yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti /
SKBh zu SāṃKār, 23.2, 1.34 kiṃ cānyat tāmasam asmād viparyastam /
SKBh zu SāṃKār, 23.2, 1.35 asmād dharmāder viparītaṃ tāmasaṃ buddhirūpam /
SKBh zu SāṃKār, 25.2, 1.15 yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvaikādaśendriyāṇyutpādayati sa taijasam ahaṃkāraṃ sahāyaṃ gṛhṇāti /
SKBh zu SāṃKār, 26.2, 1.2 spṛśyate 'neneti sparśanam /
SKBh zu SāṃKār, 26.2, 1.4 tadvācī siddhaḥ sparśanaśabdo 'sti tenedaṃ paṭhyate sparśanakānīti /
SKBh zu SāṃKār, 27.2, 1.18 imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām /
SKBh zu SāṃKār, 28.2, 1.5 evam eṣāṃ buddhīndriyāṇāṃ vṛttiḥ kathitā /
SKBh zu SāṃKār, 30.2, 1.4 buddhyahaṃkāramanaścakṣūṃṣi yugapad ekakālaṃ rūpaṃ paśyanti sthāṇurayam iti /
SKBh zu SāṃKār, 30.2, 1.10 yathā kaścit pathi gacchan dūrād eva dṛṣṭvā sthāṇur ayaṃ puruṣo veti saṃśaye sati /
SKBh zu SāṃKār, 30.2, 1.12 tatas tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 36.2, 1.12 idaṃ cānyat //
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 42.2, 1.5 tasmād uktaṃ puruṣārthahetukam idaṃ sūkṣmaśarīraṃ pravartata iti /
SKBh zu SāṃKār, 43.2, 1.12 sāttvikam etad rūpaṃ tāmasam asmād viparyastam ityatra vyākhyātāḥ /
SKBh zu SāṃKār, 44.2, 1.13 yad idam uktam /
SKBh zu SāṃKār, 45.2, 3.0 tathā yo 'yaṃ rājaso rāgaḥ //
SKBh zu SāṃKār, 46.2, 1.5 yathā kasyacit sthāṇudarśane sthāṇur ayaṃ puruṣo veti saṃśayaḥ /
SKBh zu SāṃKār, 46.2, 1.10 kim anenāsmākam ityeṣā tuṣṭiḥ /
SKBh zu SāṃKār, 46.2, 1.13 tasya siddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 46.2, 1.14 evam asya caturvidhasya pratyayasargasya guṇavaiṣamyavimardena tasya bhedāstu pañcāśat /
SKBh zu SāṃKār, 46.2, 1.15 yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimardas tena tasya pratyayasargasya pañcāśadbhedā bhavanti /
SKBh zu SāṃKār, 50.2, 1.27 āsāṃ tuṣṭīnāṃ viparītā aśaktibhedād buddhivadhā bhavanti /
SKBh zu SāṃKār, 51.2, 1.20 āsām aṣṭānāṃ siddhīnāṃ śāstrāntare saṃjñāḥ kṛtāstāraṃ sutāraṃ tāratāraṃ pramodaṃ pramuditaṃ pramodamānaṃ ramyakaṃ sadāpramuditam iti /
SKBh zu SāṃKār, 51.2, 1.21 āsāṃ viparyayād buddher vadhā ye viparītāste 'śaktau nikṣiptāḥ /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 59.2, 1.2 kathaṃ ko vāsyā nivartako hetuḥ /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 1.7 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
SKBh zu SāṃKār, 61.2, 2.10 anena puruṣo vyākhyātaḥ /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
SKBh zu SāṃKār, 69.2, 1.2 tadartham idaṃ guhyaṃ rahasyaṃ paramarṣiṇā śrīkapilarṣiṇā samākhyātaṃ samyag uktam /
SKBh zu SāṃKār, 72.2, 1.1 samāptā imāḥ sagauḍapādabhāṣyāḥ sāṃkhyakārikāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.19 tad anena duḥkhatrayeṇāntaḥkaraṇavartinā cetanāśakteḥ pratikūlatayābhisambandho 'bhighātaḥ /
STKau zu SāṃKār, 2.2, 1.9 asyāṃ pratijñāyāṃ hetum āha sa hyaviśuddhikṣayātiśayayuktaḥ /
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 2.2, 3.11 tad anayoḥ praśasyayor madhye sattvapuruṣānyatāpratyayaḥ śreyān /
STKau zu SāṃKār, 2.2, 3.12 kutaḥ punar asyotpattir iti /
STKau zu SāṃKār, 3.2, 1.10 viśvasya kāryakalāpasya sā mūlaṃ na tvasyā mūlāntaram astyanavasthāprasaṅgāt /
STKau zu SāṃKār, 3.2, 1.27 tam imam arthaṃ prāmāṇikaṃ kartum abhimatāḥ pramāṇabhedā darśanīyāḥ /
STKau zu SāṃKār, 4.2, 1.2 pramīyate 'neneti nirvacanāt pramāṃ prati karaṇatvaṃ gamyate /
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.15 eṣveva dṛṣṭānumānāptavacaneṣu sarveṣāṃ pramāṇānāṃ siddhatvād antarbhāvād ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.20 seyam āryārthakramānurodhena pāṭhakramam anādṛtya vyākhyātā //
STKau zu SāṃKār, 5.2, 1.10 idaṃ tat pramāṇam /
STKau zu SāṃKār, 5.2, 1.11 anena yaścetanāśakter anugrahas tatphalaṃ pramābodhaḥ /
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
STKau zu SāṃKār, 5.2, 2.12 tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedād vacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam /
STKau zu SāṃKār, 5.2, 2.20 tena liṅgam asyāstīti pakṣadharmatājñānam api darśitaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.4 asya cāvītasya vyatirekiṇa udāharaṇam agre 'bhidhāsyate /
STKau zu SāṃKār, 5.2, 3.8 tad asya viṣayatvenāstyanumānasyeti pūrvavat /
STKau zu SāṃKār, 5.2, 3.15 so 'yaṃ pūrvavataḥ sāmānyatodṛṣṭāt saty api vītatvena tulyatve viśeṣaḥ /
STKau zu SāṃKār, 5.2, 3.39 yo 'pyayaṃ gavayaśabdo gosadṛśavācaka iti pratyayaḥ so 'pyanumānam /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 8.2, 1.16 api tu yogyapratyakṣanivṛtter ayam abhāvaṃ niścinoti /
STKau zu SāṃKār, 8.2, 1.45 nāsyādvayasya prapañcātmakatvam api tvaprapañcasya prapañcātmatayā bhāsanaṃ bhrāntir eva /
STKau zu SāṃKār, 9.2, 1.6 tatredaṃ pratijñātaṃ sat kāryam iti /
STKau zu SāṃKār, 9.2, 1.8 asaccet kāraṇavyāpārāt pūrvaṃ kāryaṃ nāsya sattvaṃ kartuṃ śakyam /
STKau zu SāṃKār, 9.2, 1.13 karaṇaṃ cāsya sato 'bhivyaktir avaśiṣyate /
STKau zu SāṃKār, 9.2, 2.56 athāsad utpadyata iti keyam asata utpattiḥ satī asatī vā /
STKau zu SāṃKār, 9.2, 2.60 tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svasattāsamavāyo vā ubhayathāpi notpadyate /
STKau zu SāṃKār, 10.2, 1.31 tad anena prabandhena vyaktāvyaktayorvaidharmyam uktam /
STKau zu SāṃKār, 11.2, 1.1 trayo guṇāḥ sukhaduḥkhamohā asyeti triguṇam /
STKau zu SāṃKār, 11.2, 1.2 tad anena sukhādīnām ātmaguṇatvam parābhimatam apākṛtam /
STKau zu SāṃKār, 11.2, 1.16 prasavarūpo dharmaḥ so 'syāsti prasavadharmi /
STKau zu SāṃKār, 11.2, 1.20 ābhyām vaidharmyam puruṣasyāha tadviparītaḥ pumān /
STKau zu SāṃKār, 12.2, 1.13 bhāvarūpatā caiṣām anubhavasiddhā /
STKau zu SāṃKār, 12.2, 1.15 svarūpam eṣām uktvā prayojanam āha prakāśapravṛttiniyamārthāḥ /
STKau zu SāṃKār, 12.2, 1.23 eṣām anyatamenārthavaśād udbhūtenānyatamam abhibhūyate /
STKau zu SāṃKār, 12.2, 1.45 naiṣām ādiḥ saṃprayogo viyogo vopalabhyate /
STKau zu SāṃKār, 13.2, 1.6 tad idam uktam upastambhakaṃ raja iti /
STKau zu SāṃKār, 13.2, 1.9 tad anena rajaḥ pravṛttyarthaṃ darśitam /
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
STKau zu SāṃKār, 13.2, 1.28 anayā ca striyā sarve bhāvā vyākhyātāḥ /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 14.2, 1.14 ayam abhisaṃdhiḥ /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.6 so 'yaṃ kāraṇāt paramāvyaktāt sākṣātpāraṃparyeṇānvitasya viśvasya kāryasya vibhāgaḥ /
STKau zu SāṃKār, 15.2, 1.10 so 'yam avibhāgaḥ prakṛtau vaiśvarūpyasya nānārūpasya kāryasya /
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
STKau zu SāṃKār, 15.2, 1.34 avyaktaṃ sādhayitvāsya pravṛttiprakāram āha //
Sūryasiddhānta
SūrSiddh, 1, 6.2 madaṃśaḥ puruṣo 'yaṃ te niḥśeṣaṃ kathayiṣyati //
SūrSiddh, 1, 7.2 sa pumān mayam āhedaṃ praṇataṃ prāñjalisthitam //
SūrSiddh, 1, 9.1 śāstram ādyaṃ tad evedaṃ yat pūrvaṃ prāha bhāskaraḥ /
SūrSiddh, 1, 16.2 kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthayā //
SūrSiddh, 1, 21.2 āyuṣo 'rdhamitaṃ tasya śeṣakalpo 'yam ādimaḥ //
SūrSiddh, 1, 22.1 kalpād asmāc ca manavaḥ ṣaḍ vyatītāḥ sasaṃdhayaḥ /
SūrSiddh, 1, 23.1 aṣṭāviṃśād yugād asmād yātam etat kṛtaṃ yugam /
SūrSiddh, 1, 24.1 graharkṣadevadaityādi sṛjato 'sya carācaram /
SūrSiddh, 1, 46.1 yugānām trighanaṃ yātaṃ tathā kṛtayugaṃ tv idam /
SūrSiddh, 1, 57.1 asmin kṛtayugasyānte sarve madhyagatā grahāḥ /
SūrSiddh, 2, 32.2 syāt kramajyāvidhir ayam utkramajyāsv api smṛtaḥ //
SūrSiddh, 2, 42.1 labdhasya cāpaṃ liptādiphalaṃ śaighryam idaṃ smṛtam /
Tantrākhyāyikā
TAkhy, 1, 7.1 ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram uddiśyedam āha //
TAkhy, 1, 8.1 kenāyam asthāne kīlako nikhātaḥ //
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 15.1 kim ayaṃ śabdo 'syāḥ svābhāvikaḥ uta paraprerita iti //
TAkhy, 1, 15.1 kim ayaṃ śabdo 'syāḥ svābhāvikaḥ uta paraprerita iti //
TAkhy, 1, 23.1 nūnam asyā antar bhakṣyaṃ bhaviṣyatīti //
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 50.1 abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ pariskhalitagatir avasrastavāsāḥ samāyātaḥ //
TAkhy, 1, 63.1 tantravāyas tu śāṭhyād iyaṃ na kiṃcin mamottaraṃ prayacchati ityutthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt //
TAkhy, 1, 69.1 kim ayaṃ pratibuddho 'bhihitavān //
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
TAkhy, 1, 94.1 anenāham adṛṣṭadoṣā virūpiteti //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 99.1 yatkāraṇam idam āścaryatrayaṃ śrūyatām //
TAkhy, 1, 126.1 bahumatsyo 'yaṃ hradaḥ //
TAkhy, 1, 127.1 asmiñ jālaṃ prakṣipāmaḥ //
TAkhy, 1, 137.1 kiṃtv asmāddhradād anyaṃ jalāśayaṃ yuṣmān saṃkrāmayiṣyāmi //
TAkhy, 1, 143.1 nirviṇṇo 'smy anenaikarasena matsyapiśitena //
TAkhy, 1, 147.1 nihatā anena durātmanā prajñāpūrvakaṃ te mīnāḥ //
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
TAkhy, 1, 186.1 antakaro 'yaṃ mṛtyumukhapraveśaḥ //
TAkhy, 1, 194.1 ko 'yaṃ tava velātyayaḥ //
TAkhy, 1, 205.1 kim anena hatena kāraṇaṃ mama //
TAkhy, 1, 211.1 asāv apy ātmakāyapratibimbānabhijñatayā kumārgāpannacitto 'yam asau sapatna iti matvā sahasaiva tasya upari saṃnipatito maurkhyāt pañcatvam agamat //
TAkhy, 1, 218.1 kutas tvam asminn ayogyādhivāsa āgataḥ //
TAkhy, 1, 219.1 apagamyatām asmād iti //
TAkhy, 1, 223.1 yaḥ punar asya śayanasyādhiṣṭhātā tasya manoramam amṛtopamam asṛg bhaviṣyati //
TAkhy, 1, 228.1 apagamyatām asmāc chayanāt //
TAkhy, 1, 231.1 kiṃtu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti //
TAkhy, 1, 233.1 ko 'sya kālaḥ //
TAkhy, 1, 247.1 asāv api kṛcchreṇāyuḥśeṣatayāsmān nīlīkalaśāt samuttasthau //
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
TAkhy, 1, 250.1 nūnam imāṃ svarūpavikṛtiṃ dṛṣṭvaite palāyanta iti //
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
TAkhy, 1, 262.1 idam apūrvaṃ sattvam iha vane pṛcchyatām //
TAkhy, 1, 265.1 ākhyātanāmoṣṭro 'yam iti //
TAkhy, 1, 268.1 siṃhena cāsyābhyavapattir abhayapradānaṃ ca dattam //
TAkhy, 1, 272.1 aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum //
TAkhy, 1, 282.1 kim anayā vrīḍayā //
TAkhy, 1, 288.1 vināśitā vayam anena svāminā svādhīne 'py arthe //
TAkhy, 1, 292.1 nanv ayaṃ krathanaka iti //
TAkhy, 1, 294.1 ayam asmākaṃ viśvāsopagataśaraṇāgato vayasyatve 'nujñātaḥ //
TAkhy, 1, 298.1 svāmināyam abhayapradānena rakṣyate //
TAkhy, 1, 313.1 nanv ayaṃ krathanaka iti //
TAkhy, 1, 317.1 mayāsyābhyavapattir abhayaṃ ca prasādīkṛtam //
TAkhy, 1, 329.1 mayāsyopadhinā vadha ārabdhaḥ //
TAkhy, 1, 333.1 ayaṃ tāvad etadavasthaṃ svāminam asmāṃś ca dṛṣṭvā svayam ātmānam anyapuṣṭyarthaṃ svargagamanāya sattvahitāya nivedayati //
TAkhy, 1, 344.1 asmān mama viśiṣṭataraṃ śarīram //
TAkhy, 1, 348.1 ābhyāṃ mama viśiṣṭataraṃ śarīram idam upayujyatām iti //
TAkhy, 1, 348.1 ābhyāṃ mama viśiṣṭataraṃ śarīram idam upayujyatām iti //
TAkhy, 1, 355.1 deva ebhyo mama viśiṣṭataraṃ śarīram //
TAkhy, 1, 365.1 alam anena sāpāyena //
TAkhy, 1, 383.1 kṣīṇatoyam idaṃ saraḥ //
TAkhy, 1, 388.1 yadi tu sneho 'sti tato mām apy asmān mṛtyumukhāt trātum arhathaḥ //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 397.1 imāṃ tu yaṣṭiṃ madhye daśanair āpīḍaya //
TAkhy, 1, 398.1 evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ //
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
TAkhy, 1, 407.1 bahumatsyo 'yaṃ hradaḥ //
TAkhy, 1, 423.1 atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti //
TAkhy, 1, 425.1 idaṃ tad āpatitaṃ mandabhāgyāyāḥ //
TAkhy, 1, 438.1 yuktaṃ tvayā nāthena satā samudrāpasadān mamāyaṃ paribhava iti //
TAkhy, 1, 439.1 jñātvā ca devaḥ parihasya samudrasyedam uvāca //
TAkhy, 1, 475.1 kiṃ tavānena vicāreṇa //
TAkhy, 1, 485.1 bhakṣitam aneneti //
TAkhy, 1, 489.1 etasmiṃś cāntare kathamapi ca tatsamīpam atha kaścit sārthavāho 'nena pathāyātaḥ //
TAkhy, 1, 493.1 yāvad adyāpi piśitaṃ nopabhujyate tāvad bṛhatprastham ādāya dhanikācāreṇāyaṃ karabhakaḥ samprāptaḥ //
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
TAkhy, 1, 504.1 nāyaṃ vahniḥ khadyoto 'yam iti //
TAkhy, 1, 504.1 nāyaṃ vahniḥ khadyoto 'yam iti //
TAkhy, 1, 547.1 ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi //
TAkhy, 1, 569.1 yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ //
TAkhy, 1, 583.1 adyāpy avipluta eva loke dharmabuddhir ahaṃ vijane 'smin vana ekākyāgamya tad dravyaṃ gṛhītavān //
TAkhy, 1, 586.1 kaṣṭam idam āpatitam //
TAkhy, 1, 592.1 kiṃtvasmāt sthānād ekānte 'vasthānaṃ kurudhvam yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi //
TAkhy, 1, 596.1 tat tu mahad vaikārikaṃ dṛṣṭvā kim idam iti paraṃ vismayam upagatāḥ //
TAkhy, 1, 598.1 kim idam īdṛśam agnipatanam adhyavasitaṃ bhavateti //
TAkhy, 1, 600.1 anena duṣputreṇāham avasthām imāṃ prāpita iti //
TAkhy, 1, 600.1 anena duṣputreṇāham avasthām imāṃ prāpita iti //
TAkhy, 1, 603.1 duṣṭabuddhir ayaṃ pāpaḥ śūle 'vataṃsyatām iti //
TAkhy, 1, 628.1 anena me dārakaḥ kvāpi gopita iti //
TAkhy, 1, 638.1 yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā tatra kathaṃ dārakaḥ śyenena nāpahriyata iti //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
TAkhy, 2, 27.1 ayaṃ māṃ duṣṭo yogīvājasraṃ chalayati //
TAkhy, 2, 47.1 atisañcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
TAkhy, 2, 54.1 pratinivṛtya ca pratibaddhagatiḥ sūkareṇa māṃsaṃ saṃkocitakaṃ bhūmau prakṣipya dhanuḥ sa śaraṃ ca kṛtvedam uvāca //
TAkhy, 2, 56.1 prasahya paśyāmy aham asya niścayaṃ yamena nūnaṃ prahito mamāntikam //
TAkhy, 2, 72.1 aham api sahānena śiṣyeṇa kāmandakinā brāhmaṇatrayasya sādhayiṣyāmi kṛsaram iti //
TAkhy, 2, 78.1 tathāpi gaccha imāṃs tilāṃlluñcitān api kṛṣṇatilaiḥ parāvartayitvā śīghram āgaccha //
TAkhy, 2, 81.1 gṛhyantām ime tilāḥ //
TAkhy, 2, 86.1 tatheme luñcitā bhadre luñcitān eva dehi me //
TAkhy, 2, 87.1 tathā ca vṛtte bhartāsyāḥ samāgataḥ //
TAkhy, 2, 104.1 upalabdham anena durātmanā madīyavivaradvāram iti //
TAkhy, 2, 108.1 idaṃ tasya tad brahmahṛdayam yasyāsau sāmarthyād aśakyam api sthānam utpatati //
TAkhy, 2, 130.2 paśyemaṃ mūṣakaṃ pāpaṃ svajātisamatāṃ gatam //
TAkhy, 2, 132.1 yad asyotpatane śaktikāraṇam tad āvayor eva hastagatam //
TAkhy, 2, 134.1 satyam āhāyam //
TAkhy, 2, 138.1 nāyam adya tṛṇasyāpi kubjīkaraṇe samarthaḥ //
TAkhy, 2, 142.1 ayam ātmano 'py udarabharaṇe na samarthaḥ kiṃ punar anyeṣām //
TAkhy, 2, 195.2 yaj jīvati tan maraṇaṃ so 'sya viśrāmaḥ //
TAkhy, 2, 200.1 tan niḥsvateyam anekaprakāraṃ maraṇam //
TAkhy, 2, 208.1 paśya cemaṃ tatkālakṛtaṃ śirasi me vraṇam //
TAkhy, 2, 209.1 sādhu cedam ucyate /
TAkhy, 2, 211.1 suṣṭu cedam ucyate /
TAkhy, 2, 211.2 jñānaṃ cakṣur nedaṃ śīlaṃ kulaputratā na kulajanma /
TAkhy, 2, 218.2 candraḥ sāmānyadīpo 'yaṃ vibhavaiḥ kiṃ prayojanam //
TAkhy, 2, 221.1 iti ca taṃ mokṣayitvānena laghupatanakenāhaṃ bhavadantikaṃ prāpitaḥ //
TAkhy, 2, 228.1 tad asminn eva nyagrodhapādapa ārūḍho yāminīṃ yāpayāmi //
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
TAkhy, 2, 234.1 asyādya dīnāraśataṃ vartate //
TAkhy, 2, 249.1 kim idam ārabdhaṃ daivahatakena //
TAkhy, 2, 260.1 ko 'yaṃ vṛttāntaḥ kena vā kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi //
TAkhy, 2, 266.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
TAkhy, 2, 285.1 mūḍha kiṃ nv anena kriyate //
TAkhy, 2, 287.1 gaccha asminn evādhiṣṭhāne dvau vaṇijakau paśya //
TAkhy, 2, 299.1 nāsya sthāpanād ṛte dāne bhojane vā kiṃcid vihitam //
TAkhy, 2, 311.1 tadbhūyo 'pi pravardhamānam arthaṃ vyayopabhoge 'sya dātavyam //
TAkhy, 2, 360.1 kenedam abhihitam iti //
TAkhy, 2, 363.1 dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ //
TAkhy, 2, 369.1 kim anena kṛtam iti //
TAkhy, 2, 371.1 avimarśapareṇa lokenemām avasthāṃ prāpitastvam //
TAkhy, 2, 375.1 bhadra anena prāvṛṭkālameghaśabdapratibodhitacittena svayūthyānusmaraṇautsukyād abhihitam //
TAkhy, 2, 379.1 ato 'yam amānuṣaḥ //
TAkhy, 2, 389.1 tadvidham idam asambaddhatayā tvayy āgatam //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 14.1 yadeva kāmayate'ṇimādi tadekapade 'sya bhavatīti //
Trikāṇḍaśeṣa
TriKŚ, 2, 45.1 yakṣodumbarakaṃ tvasya phale'tha gṛhanāśanaḥ /
TriKŚ, 2, 47.1 kapicūto 'mrātake 'sya phale paśuharītakī /
TriKŚ, 2, 67.1 kuṣṭhaṃ gadāhvayaṃ mūlaṃ tvasya puṣkaramūlakam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.3 yasmād brāhmaṇo 'sya mukham āsīd iti śrutiḥ /
VaikhDhS, 1, 7.7 asya sūrya evāgnir bhavatīty āmananti /
VaikhDhS, 1, 11.3 teṣu ye dūragās teṣām ayaṃ mārgaḥ /
VaikhDhS, 1, 11.5 ye 'dūragās teṣām ayaṃ dharmaḥ /
VaikhDhS, 1, 11.19 visaragapaśūnām ahaṃkārayuktānāṃ janmāntareṣu muktir nāsmiñ janmani tasmād visaragapakṣo nānuṣṭheyaḥ /
VaikhDhS, 1, 11.24 teṣāṃ visaragapaśūnām antareṣu muktir nāsmiñ janmani /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 3.0 snigdhā iti āsāmeva snehaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 7, 1.0 eṣāṃ ca taijasānāṃ yadagnisaṃyogād dravatvamupajāyate tadadbhiḥ sāmānyaṃ tejasaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 3.0 viṣāṇaṃ kakudaṃ sāsnā cāsyāstīti viṣāṇī kakudmān sāsnāvān //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 4.0 prāntaśabdena kaṭibhāgaḥ vālā asmin dhīyanta iti vāladhiśabdena puccham prānte vāladhirasyeti prāntevāladhiḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 4.0 prāntaśabdena kaṭibhāgaḥ vālā asmin dhīyanta iti vāladhiśabdena puccham prānte vāladhirasyeti prāntevāladhiḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 2.0 kṣityādisparśavidharmatvādasya sparśasya nirāśrayasya cābhāvād vāyurāśraya iti cet //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 4.0 na cātmaguṇo bāhyendriyagrāhyaḥ ayaṃ tu śrotrapratyakṣaḥ tasmānnātmaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 1.0 eṣāṃ kālaliṅgānāṃ nirnimittānāmasambhavāt kriyānimittatve kṛtam iti syāt na yugapat iti //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 2.0 tasmādeṣāṃ yat kāraṇaṃ tasmin kālākhyā //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 2, 2, 17, 1.0 asmādevādityasamprayogād dakṣiṇādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 1.0 anenaiva prakāreṇa pūrvadakṣiṇādīni digantarāṇi vyākhyātāni //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 2, 2, 20, 1.0 tu prāpto manuṣya ityukte kimimaṃ dṛṣṭaṃ paśyeyamadṛṣṭamiti śravaṇamātrādeva saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 21.1, 1.0 samprati dṛṣṭvā puruṣaṃ tameva dṛṣṭamālocayataḥ kimayaṃ mayā dṛṣṭapūrvaḥ kadācidutādṛṣṭa iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 2.0 caturthyāmālāpādibhiravagate ārūpamātreṇa ca saṃdhyādau kim ayaṃ kuntalī syād uta muṇḍo vā iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 3.0 pūrvasūtre 'nekārthānusmṛteḥ saṃśayaḥ anena tvekārthe viśeṣānusmaraṇāt //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 2.0 tataḥ śabde'pi kimayaṃ śrotragrāhyatvaṃ viśeṣo guṇaistulyasyārthāntarabhūtasya veti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 1.0 karmabhirasya punarguṇabhūtasyāpi sādharmyamapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo'numīyate //
VaiSūVṛ zu VaiśSū, 2, 2, 33.1, 3.0 prāgabhāvaścāsya kāraṇebhya utpatteḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 2, 1.0 grāhyāṇāmarthānāṃ śabdādīnāṃ yeyaṃ prasiddhiḥ tayā ca śrotrādīnāṃ karaṇānām anayā indriyārthaprasiddhyā ebhyo grāhyagrahaṇebhya indriyārthebhyaḥ paro grahītā ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 1, 2, 1.0 grāhyāṇāmarthānāṃ śabdādīnāṃ yeyaṃ prasiddhiḥ tayā ca śrotrādīnāṃ karaṇānām anayā indriyārthaprasiddhyā ebhyo grāhyagrahaṇebhya indriyārthebhyaḥ paro grahītā ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 1, 2, 1.0 grāhyāṇāmarthānāṃ śabdādīnāṃ yeyaṃ prasiddhiḥ tayā ca śrotrādīnāṃ karaṇānām anayā indriyārthaprasiddhyā ebhyo grāhyagrahaṇebhya indriyārthebhyaḥ paro grahītā ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 1, 6, 1.0 bhūtānāmajñānādindriyāṇyapi ajñāni ityupasaṃhārārthamidaṃ sūtram //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 1.0 ayaṃ padārtho'śvaḥ iti sādhye viṣāṇitvaṃ viruddham aśvaviparyayeṇa viṣāṇitvasya vyāpteḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 2.0 ayaṃ padārtho gauḥ iti sādhye viṣāṇitvam anaikāntikam sādhyaviparyayābhyāṃ vyāptatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 16.1, 1.0 anyasya sukhādiyoge'nyasya tadabhāvādanayā vyavasthayā nānā ātmānaḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 9, 1.0 atra idaṃ kṣipāmi iti icchāviśeṣajaḥ prayatna utpanno hastāderdravyasya dravyāntareṇa saṃyogaṃ nodanākhyaṃ janayati //
VaiSūVṛ zu VaiśSū, 6, 1, 2, 1.0 liṅgyate'nenārtha iti liṅgaṃ vijñānam //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 1.0 vinopadeśena brāhmaṇādikam artham asmākam ālocayatāṃ pratyakṣeṇa na brāhmaṇo'yam iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 2.0 eṣāmekena guṇena yuktaḥ samaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 16.1, 1.0 anenaiva viparītakrameṇa brāhmaṇa ātmano hīnai ripubhirmāraṇāyākṣiptastāneva śatrūnabhihanyāt //
VaiSūVṛ zu VaiśSū, 6, 2, 3, 1.0 yadidaṃ caturṇāmāśramiṇāṃ karma tadupadhayā prayujyamānam adharmāyānupadhayā tu dharmāya bhavati /
VaiSūVṛ zu VaiśSū, 6, 2, 13.1, 1.0 yair yair asya sukhahetubhiḥ śarīraṃ bhāvitaṃ tanmaya ivāste //
VaiSūVṛ zu VaiśSū, 6, 2, 14.1, 1.0 yadā tṛpto bhavati tadāsya tṛptinimitto rāgo bhavati śarīrapuṣṭeḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 2.0 punarapyābhyāṃ dharmādharmābhyāṃ śarīrādisaṃyogo vibhāgaścetyevam anādir ayaṃ ghaṭīyantravadāvartate jantuḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 2.0 punarapyābhyāṃ dharmādharmābhyāṃ śarīrādisaṃyogo vibhāgaścetyevam anādir ayaṃ ghaṭīyantravadāvartate jantuḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 1, 31, 1.0 yatra yatrāvadhiṃ karoti tatra tatra idamasmāt pūrveṇa ityādivyavahāro mūrteṣu pravartate ato mūrtasaṃyogākhyair guṇair dig vyākhyātā mahattvavatī //
VaiSūVṛ zu VaiśSū, 7, 1, 31, 1.0 yatra yatrāvadhiṃ karoti tatra tatra idamasmāt pūrveṇa ityādivyavahāro mūrteṣu pravartate ato mūrtasaṃyogākhyair guṇair dig vyākhyātā mahattvavatī //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 1.0 eko'yam ityādipratyayo na rūpādinimittaḥ tatpratyayavilakṣaṇatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 20, 2.0 asti ca śabdād arthapratyayaḥ tasmādasyāpi sambandho'stīti //
VaiSūVṛ zu VaiśSū, 7, 2, 27.1, 2.0 anayośca yutasiddhyabhāvena saṃyogābhāvāt paratvāparatvābhāvaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 2.0 kāryakāraṇabhāvo viśeṣaṇaviśeṣyatābhāvād ityasya pūrvoktasya kāraṇasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 18.1, 1.0 asyedamiti sambandhamātraṃ darśayitvā kāryaṃ kāraṇam ityādinā viśinaṣṭi //
VaiSūVṛ zu VaiśSū, 9, 18.1, 1.0 asyedamiti sambandhamātraṃ darśayitvā kāryaṃ kāraṇam ityādinā viśinaṣṭi //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 4.0 pramāṇatvaṃ ca pramīyate'neneti pramāṇaṃ pramā pramāṇamiti vā //
VaiSūVṛ zu VaiśSū, 10, 2, 4.0 ato'nayorbhedaḥ naikatvam ekārthasamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 3, 3.1 sthāṇurevāyam iti niścayaḥ //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 5, 1.0 svakāraṇebhya utpanne kārye bhūtaṃ niṣpannamidaṃ kāryam iti kāryajñānam viśeṣaṇajñānād viśeṣyajñānam iti nyāyena tad vyākhyātam tacca mukhyam //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
VaiSūVṛ zu VaiśSū, 10, 13.1, 1.0 janiṣyamāṇe'pi kārye tantvādīnāṃ paraspareṇa saṃyogādasya paṭaṃ prati teṣu kāraṇabuddhirutpadyate //
VaiSūVṛ zu VaiśSū, 10, 21.1, 4.1 jagato'syānandakaraṃ vidyāśarvaryāḥ sadaiva yaścandram /
Varāhapurāṇa
VarPur, 27, 31.2 śarīrād devatānāṃ tu tadidaṃ kīrtitaṃ mayā //
VarPur, 27, 35.1 kāmādigaṇa eṣo'yaṃ śarīre parikīrtitaḥ /
Viṃśatikākārikā
ViṃKār, 1, 1.1 vijñaptimātramevedamasadarthāvabhāsanāt /
ViṃKār, 1, 19.2 smṛtilopādikānyeṣāṃ piśācādimanovaśāt //
ViṃKār, 1, 22.2 kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 7.0 parasparaṃ yātayatāmime nārakā ime narakapālā iti vyavasthā na syāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 7.0 parasparaṃ yātayatāmime nārakā ime narakapālā iti vyavasthā na syāt //
ViṃVṛtti zu ViṃKār, 1, 9.3, 4.0 tacca bījaṃ yatpratibhāsā ca sā te tasyāḥ kāyaspraṣṭavyāyatanatvena yathākramaṃ bhagavānabravīd ityayamabhiprāyaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 12.2, 5.0 saṃhatāstu parasparaṃ saṃyujyanta iti kāśmīravaibhāṣikāsta idaṃ praṣṭavyāḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 tadevedaṃ sampradhāryate //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
ViṃVṛtti zu ViṃKār, 1, 16.2, 5.0 asiddhamidamanubhūtasyārthasya smaraṇaṃ bhavatīti /
ViṃVṛtti zu ViṃKār, 1, 18.2, 1.0 idamatra kāraṇaṃ na tvarthasadbhāvaḥ //
ViṃVṛtti zu ViṃKār, 1, 18.2, 2.0 yadi vijñaptimātramevedaṃ na kasyacitkāyo 'sti na vāk //
ViṃVṛtti zu ViṃKār, 1, 20.2, 4.0 yadi vijñaptimātramevedaṃ paracittavidaḥ kiṃ paracittaṃ jānantyatha na //
ViṃVṛtti zu ViṃKār, 1, 22.2, 2.2 kṛtiriyamācāryavasubandhoḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 16.1 alam atyantakopena tāta manyum imaṃ jahi /
ViPur, 1, 1, 24.2 vaire mahati yad vākyād guror asyāśritā kṣamā /
ViPur, 1, 1, 31.2 sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ //
ViPur, 1, 2, 25.2 tasmāt prākṛtasaṃjño 'yam ucyate pratisaṃcaraḥ //
ViPur, 1, 2, 26.1 anādir bhagavān kālo nānto 'sya dvija vidyate /
ViPur, 1, 2, 35.2 trividho 'yam ahaṃkāro mahattattvād ajāyata //
ViPur, 1, 2, 45.2 bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt //
ViPur, 1, 2, 59.2 ebhir āvaraṇair aṇḍaṃ saptabhiḥ prākṛtair vṛtam /
ViPur, 1, 2, 60.2 brahmā bhūtvāsya jagato visṛṣṭau sampravartate //
ViPur, 1, 2, 68.2 sargādikaṃ tato 'syaiva bhūtastham upakārakam //
ViPur, 1, 3, 21.1 viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā /
ViPur, 1, 3, 21.2 manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija //
ViPur, 1, 3, 27.1 ekam asya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha /
ViPur, 1, 3, 28.2 vārāha iti kalpo 'yaṃ prathamaḥ parikīrtitaḥ //
ViPur, 1, 4, 5.1 imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati /
ViPur, 1, 4, 12.3 mām uddharāsmād adya tvaṃ tvatto 'haṃ pūrvam utthitā //
ViPur, 1, 4, 20.2 mādhavīm iti loko 'yam abhidhatte tato hi mām //
ViPur, 1, 4, 42.1 prasīda sarvasarvātman bhavāya jagatām imām /
ViPur, 1, 4, 43.1 sattvodrikto 'si bhagavan govinda pṛthivīm imām /
ViPur, 1, 5, 7.1 mukhyā nagā yataś coktā mukhyasargas tatas tv ayam //
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 6, 5.2 tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ //
ViPur, 1, 6, 20.1 pratīkāram imaṃ kṛtvā śītādes tāḥ prajāḥ punaḥ /
ViPur, 1, 6, 26.2 yajñaniṣpattaye yajñas tathāsāṃ hetur uttamaḥ //
ViPur, 1, 7, 4.1 yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ /
ViPur, 1, 7, 29.1 māyā ca vedanā caiva mithunaṃ tv idam etayoḥ /
ViPur, 1, 7, 31.2 naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ //
ViPur, 1, 7, 32.2 nityapralayahetutvaṃ jagato 'sya prayānti vai //
ViPur, 1, 7, 35.2 yeyaṃ nityasthitir brahman nityasargas tatheritaḥ /
ViPur, 1, 7, 37.2 nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ //
ViPur, 1, 8, 5.2 sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ //
ViPur, 1, 8, 7.1 cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ /
ViPur, 1, 8, 10.1 yeṣāṃ sūtiprasūtaiś ca idam āpūritaṃ jagat //
ViPur, 1, 8, 16.3 yathā sarvagato viṣṇus tathaiveyaṃ dvijottama //
ViPur, 1, 8, 17.1 artho viṣṇur iyaṃ vāṇī nītir eṣā nayo hariḥ /
ViPur, 1, 8, 17.2 bodho viṣṇur iyaṃ buddhir dharmo 'sau satkriyā tv iyam //
ViPur, 1, 8, 17.2 bodho viṣṇur iyaṃ buddhir dharmo 'sau satkriyā tv iyam //
ViPur, 1, 8, 18.1 sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ śrīr bhūmir bhūdharo hariḥ /
ViPur, 1, 8, 33.1 kiṃ vātra bahunoktena saṃkṣepeṇedam ucyate //
ViPur, 1, 8, 34.2 strīnāmni lakṣmīr maitreya nānayor vidyate param //
ViPur, 1, 9, 1.2 idaṃ ca śṛṇu maitreya yat pṛṣṭo 'ham iha tvayā /
ViPur, 1, 9, 2.1 durvāsāḥ śaṃkarasyāṃśaś cacāra pṛthivīm imām /
ViPur, 1, 9, 14.1 mayā dattām imāṃ mālāṃ yasmān na bahu manyase /
ViPur, 1, 9, 24.2 viḍambanām imāṃ bhūyaḥ karoṣy anunayātmikām //
ViPur, 1, 9, 52.1 yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā /
ViPur, 1, 9, 58.1 yan nāyaṃ bhagavān brahmā jānāti paramaṃ padam /
ViPur, 1, 9, 62.1 eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ /
ViPur, 1, 9, 62.2 sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ //
ViPur, 1, 9, 63.1 aśvinau vasavaś ceme sarve caite marudgaṇāḥ /
ViPur, 1, 9, 63.2 sādhyā viśve tathā devā devendraś cāyam īśvaraḥ //
ViPur, 1, 9, 69.1 yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ /
ViPur, 1, 9, 74.3 prasannadṛṣṭir bhagavān idam āha sa viśvakṛt //
ViPur, 1, 9, 75.3 vadāmy ahaṃ yat kriyatāṃ bhavadbhis tad idaṃ surāḥ //
ViPur, 1, 9, 132.2 parituṣṭāsmi deveśa stotreṇānena te hare /
ViPur, 1, 9, 135.3 datto varo mayāyaṃ te stotrārādhanatuṣṭayā //
ViPur, 1, 9, 136.1 yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ /
ViPur, 1, 9, 140.2 yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam //
ViPur, 1, 9, 142.1 devatve devadeheyaṃ manuṣyatve ca mānuṣī /
ViPur, 1, 9, 144.1 paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune /
ViPur, 1, 9, 146.1 iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ /
ViPur, 1, 11, 8.1 satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ //
ViPur, 1, 11, 10.1 uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā /
ViPur, 1, 11, 16.2 suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka /
ViPur, 1, 11, 24.2 amba yat tvam idaṃ prāha praśamāya vaco mama /
ViPur, 1, 11, 44.2 yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ /
ViPur, 1, 12, 15.1 putrakāsmān nivartasva śarīravyayadāruṇāt /
ViPur, 1, 12, 20.2 anuvartasva mā mohaṃ nivartāsmād adharmataḥ //
ViPur, 1, 12, 27.1 hanyatāṃ hanyatām eṣa chidyatāṃ chidyatām ayam /
ViPur, 1, 12, 27.2 bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ //
ViPur, 1, 12, 34.2 tathāyaṃ tapasā deva prayāty ṛddhim aharniśam //
ViPur, 1, 12, 41.2 gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ //
ViPur, 1, 12, 47.1 kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ /
ViPur, 1, 12, 47.1 kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ /
ViPur, 1, 12, 60.2 tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī //
ViPur, 1, 12, 61.1 tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat /
ViPur, 1, 12, 65.3 diśaḥ śrotrāt kṣitiḥ padbhyāṃ tvattaḥ sarvam abhūd idam //
ViPur, 1, 12, 98.1 aho 'sya tapaso vīryam aho 'sya tapasaḥ phalam /
ViPur, 1, 12, 98.1 aho 'sya tapaso vīryam aho 'sya tapasaḥ phalam /
ViPur, 1, 12, 99.1 dhruvasya jananī ceyaṃ sunītir nāma sūnṛtā /
ViPur, 1, 12, 99.2 asyāś ca mahimānaṃ kaḥ śakto varṇayituṃ bhuvi //
ViPur, 1, 13, 20.3 ko 'yaṃ harir iti khyāto yo vai yajñeśvaro mataḥ //
ViPur, 1, 13, 25.3 haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat //
ViPur, 1, 13, 38.1 tato 'sya dakṣiṇaṃ hastaṃ mamanthus te dvijottamāḥ //
ViPur, 1, 13, 49.1 āpas tastambhire cāsya samudram abhiyāsyataḥ /
ViPur, 1, 13, 53.2 karmaitad anurūpaṃ ca pātraṃ stotrasya cāpy ayam //
ViPur, 1, 13, 54.2 adyajātasya no karma jñāyate 'sya mahīpateḥ //
ViPur, 1, 13, 55.1 guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ /
ViPur, 1, 13, 55.1 guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ /
ViPur, 1, 13, 55.2 stotraṃ kimāśrayaṃ tv asya kāryam asmābhir ucyatām //
ViPur, 1, 13, 56.3 guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ //
ViPur, 1, 13, 56.3 guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ //
ViPur, 1, 13, 57.3 sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
ViPur, 1, 13, 58.1 tasmād yad atra stotre me guṇanirvarṇanaṃ tv imau /
ViPur, 1, 13, 59.1 yad imau varjanīyaṃ ca kiṃcid atra vadiṣyataḥ /
ViPur, 1, 13, 61.1 satyavāg dānaśīlo 'yaṃ satyasaṃdho nareśvaraḥ /
ViPur, 1, 13, 65.1 tataḥ sa pṛthivīpālaḥ pālayan vasudhām imām /
ViPur, 1, 13, 76.3 ātmayogabalenemā dhārayiṣyāmy ahaṃ prajāḥ //
ViPur, 1, 13, 85.1 yatra yatra samaṃ tv asyā bhūmer āsīn narādhipaḥ /
ViPur, 1, 13, 94.1 ya idaṃ janma vainyasya pṛthoḥ saṃkīrtayen naraḥ /
ViPur, 1, 15, 7.1 ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī /
ViPur, 1, 15, 9.2 asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ //
ViPur, 1, 15, 28.2 prātas tvam āgatā bhadre nadītīram idaṃ śubham /
ViPur, 1, 15, 29.1 iyaṃ ca vartate saṃdhyā pariṇāmam ahar gatam /
ViPur, 1, 15, 29.2 avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama //
ViPur, 1, 15, 39.2 tām apsarasam āsīnām idaṃ vacanam abravīt //
ViPur, 1, 15, 53.2 brahmapāramayaṃ kurvañ japam ekāgramānasaḥ /
ViPur, 1, 15, 60.1 iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ /
ViPur, 1, 15, 61.1 aputrā prāg iyaṃ viṣṇuṃ mṛte bhartari sattamāḥ /
ViPur, 1, 15, 69.1 vaṃśānāṃ tasya kartṛtvaṃ jagatyasmin bhaviṣyati /
ViPur, 1, 15, 71.2 sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ //
ViPur, 1, 15, 83.1 kāniṣṭhyaṃ jyaiṣṭhyam apy eṣāṃ pūrvaṃ nābhūd dvijottama /
ViPur, 1, 15, 87.1 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
ViPur, 1, 15, 90.2 saṃgamya priyasaṃvādo devarṣir idam abravīt //
ViPur, 1, 15, 91.3 īdṛśo lakṣyate yatno bhavatāṃ śrūyatām idam //
ViPur, 1, 15, 92.1 bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ /
ViPur, 1, 15, 155.1 samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu /
ViPur, 1, 16, 1.3 kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ //
ViPur, 1, 16, 8.2 saṃśoṣako 'nilaś cāsya prayuktaḥ kiṃ mahāsuraiḥ //
ViPur, 1, 17, 18.3 mamopadeśajanitaṃ nāyaṃ vadati te sutaḥ //
ViPur, 1, 17, 21.2 ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ /
ViPur, 1, 17, 25.2 praviṣṭaḥ ko 'sya hṛdayaṃ durbuddher atipāpakṛt /
ViPur, 1, 17, 27.2 niṣkrāmyatām ayaṃ duṣṭaḥ śāsyatāṃ ca guror gṛhe /
ViPur, 1, 17, 30.3 kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu //
ViPur, 1, 17, 31.2 durātmā vadhyatām eṣa nānenārtho 'sti jīvatā /
ViPur, 1, 17, 40.4 nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat //
ViPur, 1, 17, 44.3 mahāvipatpāpavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ //
ViPur, 1, 17, 52.2 tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm //
ViPur, 1, 17, 58.2 āgamo 'yaṃ tathā tacca nopādānaṃ vinodbhavaḥ //
ViPur, 1, 17, 65.2 tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati //
ViPur, 1, 17, 66.2 tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ //
ViPur, 1, 17, 78.1 āyāsaḥ smaraṇe ko 'sya smṛto yacchati śobhanam /
ViPur, 1, 17, 84.1 vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat /
ViPur, 1, 18, 7.2 daityeśvaram upāgamya praṇipatyedam abruvan //
ViPur, 1, 18, 14.3 marīceḥ sakale 'pyasmin trailokye nānyathā vadet //
ViPur, 1, 18, 21.2 catuṣṭayam idaṃ yasmāt tasmāt kiṃ kim idaṃ vṛthā //
ViPur, 1, 18, 21.2 catuṣṭayam idaṃ yasmāt tasmāt kiṃ kim idaṃ vṛthā //
ViPur, 1, 18, 36.3 trāhi viprān imān asmād duḥsahān mantrapāvakāt //
ViPur, 1, 18, 36.3 trāhi viprān imān asmād duḥsahān mantrapāvakāt //
ViPur, 1, 19, 1.3 āhūya putraṃ papraccha prabhāvasyāsya kāraṇam //
ViPur, 1, 19, 3.3 praṇipatya pituḥ pādāvidaṃ vacanam abravīt //
ViPur, 1, 19, 11.1 durātmā kṣipyatām asmāt prāsādācchatayojanāt /
ViPur, 1, 19, 11.2 giripṛṣṭhe patatvasmiñśilābhinnāṅgasaṃhatiḥ //
ViPur, 1, 19, 15.1 nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ /
ViPur, 1, 19, 21.1 saṃśoṣakaṃ tato vāyuṃ daityendra idam abravīt /
ViPur, 1, 19, 38.2 yatas tato 'yaṃ mitraṃ me śatruśceti pṛthak kutaḥ //
ViPur, 1, 19, 39.1 tad ebhir alam atyarthaṃ duṣṭārambhoktivistaraiḥ /
ViPur, 1, 19, 48.2 draṣṭavyam ātmavad viṣṇur yato 'yaṃ viśvarūpadhṛk //
ViPur, 1, 19, 53.2 anuyāsyanti mūḍhasya matam asya durātmanaḥ //
ViPur, 1, 19, 54.1 bahuśo vārito 'smābhir ayaṃ pāpas tathāpyareḥ /
ViPur, 1, 19, 57.2 hiraṇyakaśipurdaityān idamāha mahāmune //
ViPur, 1, 19, 59.1 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ /
ViPur, 1, 19, 60.2 bālo 'tiduṣṭacitto 'yaṃ nānenārtho 'sti jīvatā //
ViPur, 1, 19, 60.2 bālo 'tiduṣṭacitto 'yaṃ nānenārtho 'sti jīvatā //
ViPur, 1, 19, 82.1 namo 'stu viṣṇave tasmai yasyābhinnam idaṃ jagat /
ViPur, 1, 20, 26.2 kṛtakṛtyo 'smi bhagavan vareṇānena yat tvayi /
ViPur, 1, 21, 36.2 ūne varṣaśate cāsyā dadarśāntaram ātmavān //
ViPur, 1, 22, 13.1 tairiyaṃ pṛthivī sarvā saptadvīpā sakānanā /
ViPur, 1, 22, 35.1 evam eva vibhāgo 'yaṃ sthitāvapyupadiśyate /
ViPur, 1, 22, 54.1 akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat /
ViPur, 1, 22, 62.1 tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat /
ViPur, 1, 22, 66.1 ātmānam asya jagato nirlepam aguṇāmalam /
ViPur, 1, 22, 78.2 mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ //
ViPur, 1, 22, 85.1 ahaṃ hariḥ sarvam idaṃ janārdano nānyat tataḥ kāraṇakāryajātam /
ViPur, 1, 22, 86.1 ityeṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija /
ViPur, 1, 22, 87.2 tad asya śravaṇe sarvaṃ maitreyāpnoti mānavaḥ //
ViPur, 2, 1, 2.1 yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā /
ViPur, 2, 1, 40.1 viṣvagjyotiḥpradhānās te yair imā vardhitāḥ prajāḥ /
ViPur, 2, 1, 40.2 tair idaṃ bhārataṃ varṣaṃ navabhedam alaṃkṛtam //
ViPur, 2, 1, 41.1 teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā /
ViPur, 2, 1, 42.1 eṣa svāyaṃbhuvaḥ sargo yenedaṃ pūritaṃ jagat /
ViPur, 2, 2, 3.1 yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam /
ViPur, 2, 2, 3.2 saṃsthānam asya ca mune yathāvad vaktum arhasi //
ViPur, 2, 2, 4.3 nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram //
ViPur, 2, 2, 8.1 caturaśītisāhasro yojanairasya cocchrayaḥ //
ViPur, 2, 2, 10.1 bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ //
ViPur, 2, 2, 11.1 himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe /
ViPur, 2, 3, 2.1 navayojanasāhasro vistāro 'sya mahāmune /
ViPur, 2, 3, 2.2 karmabhūmiriyaṃ svargam apavargaṃ ca gacchatām //
ViPur, 2, 3, 4.1 ataḥ samprāpyate svargo muktim asmāt prayānti ca /
ViPur, 2, 3, 6.1 bhāratasyāsya varṣasya nava bhedān niśāmaya /
ViPur, 2, 3, 7.2 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ //
ViPur, 2, 3, 8.1 yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottarāt /
ViPur, 2, 3, 14.2 āsāṃ nadyupanadyaśca santyanyāśca sahasraśaḥ //
ViPur, 2, 3, 15.1 tāsvime kurupāñcālā madhyadeśādayo janāḥ /
ViPur, 2, 3, 18.2 āsāṃ pibanti salilaṃ vasanti saritāṃ sadā /
ViPur, 2, 3, 27.1 navavarṣaṃ tu maitreya jambūdvīpam idaṃ mayā /
ViPur, 2, 4, 18.2 plakṣastannāmasaṃjño 'yaṃ plakṣadvīpo dvijottama //
ViPur, 2, 4, 43.2 vidyudambhā mahī cānyā sarvapāpaharāstvimāḥ //
ViPur, 2, 4, 84.1 varṣadvayaṃ tu maitreya bhaumaḥ svargo 'yam uttamaḥ /
ViPur, 2, 4, 96.1 pañcāśatkoṭivistārā seyamurvī mahāmune /
ViPur, 2, 4, 97.1 seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā /
ViPur, 2, 5, 24.2 nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ //
ViPur, 2, 5, 27.1 teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī /
ViPur, 2, 6, 49.2 manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ //
ViPur, 2, 6, 50.2 jñānātmakam idaṃ viśvaṃ na jñānādvidyate param //
ViPur, 2, 7, 16.2 sa bhūrlokaḥ samākhyāto vistaro 'sya mayoditaḥ //
ViPur, 2, 7, 40.1 sa ca viṣṇuḥ paraṃ brahma yataḥ sarvamidaṃ jagat /
ViPur, 2, 7, 40.2 jagacca yo yatra cedaṃ yasmiṃśca layam eṣyati //
ViPur, 2, 8, 2.2 īṣādaṇḍastathaivāsya dviguṇo munisattama //
ViPur, 2, 8, 42.2 śīghrā niśi yadā cāsya tadā mandā divā gatiḥ //
ViPur, 2, 8, 72.3 vatsaraḥ pañcamaścātra kālo 'yaṃ yugasaṃjñitaḥ //
ViPur, 2, 8, 94.2 ityebhiḥ kāraṇaiḥ śuddhāste 'mṛtatvaṃ hi bhejire //
ViPur, 2, 8, 95.2 trailokyasthitikālo 'yam apunarmāra ucyate //
ViPur, 2, 9, 7.1 tadādhāraṃ jagaccedaṃ sadevāsuramānuṣam //
ViPur, 2, 9, 22.1 vṛṣṭyā dhṛtamidaṃ sarvamannaṃ niṣpādyate yayā /
ViPur, 2, 10, 23.1 so 'yaṃ saptagaṇaḥ sūryamaṇḍale munisattama /
ViPur, 2, 11, 18.2 viṣṇur viṣṇoḥ pṛthaktasya gaṇaḥ saptavidho 'pyayam //
ViPur, 2, 11, 19.1 stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ /
ViPur, 2, 13, 15.2 atyuccārohaṇenāsyā nadyāṃ garbhaḥ papāta saḥ //
ViPur, 2, 13, 56.2 śibikodvāhakāḥ procur ayaṃ yātītyasatvaram //
ViPur, 2, 13, 63.2 skandhāśriteyaṃ śibikā mama bhāro 'tra kiṃ kṛtaḥ //
ViPur, 2, 13, 64.1 śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam /
ViPur, 2, 13, 64.2 tatra tvam aham apyatra procyate cedamanyathā //
ViPur, 2, 13, 65.2 guṇapravāhapatito bhūtavargo 'pi yātyayam //
ViPur, 2, 13, 67.2 pravṛddhyapacayau nāsya ekasyākhilajantuṣu //
ViPur, 2, 13, 69.2 śibikeyaṃ yadā skandhe tadā bhāraḥ samastvayā //
ViPur, 2, 13, 72.1 yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ /
ViPur, 2, 13, 72.2 bhavato me 'khilasyāsya mamatvenopabṛṃhitaḥ //
ViPur, 2, 13, 86.2 tadaiṣo 'ham ayaṃ cānyo vaktumevamapīṣyate //
ViPur, 2, 13, 88.1 tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥsarāḥ /
ViPur, 2, 13, 88.2 ayaṃ ca bhavato loko na sadetannṛpocyate //
ViPur, 2, 13, 89.1 vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭhitā /
ViPur, 2, 13, 90.1 vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ /
ViPur, 2, 13, 93.1 pumān strī gaurayaṃ vājī kuñjaro vihagastaruḥ /
ViPur, 2, 13, 93.2 deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu //
ViPur, 2, 14, 4.2 śarīram anyadasmatto yeneyaṃ śibikā dhṛtā //
ViPur, 2, 14, 8.1 tadantare ca bhavatā yadidaṃ vākyamīritam /
ViPur, 2, 14, 19.1 evaṃ na paramārtho 'sti jagatyasmiṃścarācare /
ViPur, 2, 15, 8.1 divye varṣasahasre tu samatīte 'sya tatpuram /
ViPur, 2, 15, 14.3 bhakṣyopasādhanaṃ miṣṭaṃ tenāsyānnaṃ prasādhaya //
ViPur, 2, 15, 22.1 manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija /
ViPur, 2, 15, 22.2 cetaso yasya tatpṛccha pumānebhirna yujyate //
ViPur, 2, 15, 24.1 pumānsarvagato vyāpī ākāśavadayaṃ yataḥ /
ViPur, 2, 15, 29.2 pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ //
ViPur, 2, 15, 35.1 evamekamidaṃ viddhi na bhedi sakalaṃ jagat /
ViPur, 2, 16, 7.2 yo 'yaṃ gajendramunmattamadriśṛṅgasamucchritam /
ViPur, 2, 16, 7.3 adhirūḍho narendro 'yaṃ parilokastathetaraḥ //
ViPur, 2, 16, 9.1 tatkathyatāṃ mahābhāga viśeṣo bhavatānayoḥ /
ViPur, 2, 16, 10.2 gajo yo 'yam adho brahmannuparyasyaiva bhūpatiḥ /
ViPur, 2, 16, 10.2 gajo yo 'yam adho brahmannuparyasyaiva bhūpatiḥ /
ViPur, 3, 1, 7.2 vaivasvato 'yaṃ yasyaitatsaptamaṃ vartate 'ntaram //
ViPur, 3, 1, 43.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
ViPur, 3, 1, 45.1 yasmādviṣṭamidaṃ sarvaṃ tasya śaktyā mahātmanaḥ /
ViPur, 3, 2, 4.1 saṃjñeyam ityathārkaśca chāyāyāmātmajatrayam /
ViPur, 3, 2, 5.2 tadānyeyamasau buddhirityāsīdyamasūryayoḥ //
ViPur, 3, 2, 8.2 tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha //
ViPur, 3, 2, 40.3 saptarṣayastvime tasya putrānapi nibodha me //
ViPur, 3, 2, 60.2 hanti cānteṣv anantātmā nāstyasmādvyatireki yat //
ViPur, 3, 3, 1.2 jñātametanmayā tvatto yathā sarvamidaṃ jagat /
ViPur, 3, 3, 21.2 vyatīte mama putre 'smin kṛṣṇadvaipāyane munau //
ViPur, 3, 4, 1.3 tato daśaguṇaḥ kṛtsno yajño 'yaṃ sarvakāmadhuk //
ViPur, 3, 4, 4.1 tadanenaiva vedānāṃ śākhābhedāndvijottama /
ViPur, 3, 4, 15.1 so 'yameko mahāvedatarustena pṛthakkṛtaḥ /
ViPur, 3, 5, 7.2 caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā //
ViPur, 3, 5, 8.1 athāha yājñavalkyastaṃ kim ebhirbhagavandvijaiḥ /
ViPur, 3, 5, 8.2 kleśitairalpatejobhiścariṣye 'hamidaṃ vratam //
ViPur, 3, 5, 11.2 mamāpyalaṃ tvayādhītaṃ yanmayā tadidaṃ dvija //
ViPur, 3, 5, 21.1 apahanti tamo yaśca jagato 'sya jagatpatiḥ /
ViPur, 3, 6, 2.1 sumantustasya putro 'bhūtsukarmāsyāpyabhūtsutaḥ /
ViPur, 3, 6, 19.1 catuṣṭayenāpyetena saṃhitānām idaṃ mune //
ViPur, 3, 6, 32.1 prājāpatyā śrutirnityā tadvikalpāstvime dvija //
ViPur, 3, 7, 2.2 sapta lokāśca ye 'ntaḥsthā brahmāṇḍasyāsya sarvataḥ //
ViPur, 3, 7, 8.2 ayameva mune praśno nakulena mahātmanā /
ViPur, 3, 7, 10.1 tenākhyātam idaṃ cedamitthaṃ caitadbhaviṣyati /
ViPur, 3, 7, 10.1 tenākhyātam idaṃ cedamitthaṃ caitadbhaviṣyati /
ViPur, 3, 7, 19.2 kathaya mama vibho samastadhāturbhavati hareḥ khalu yādṛśo 'sya bhaktaḥ //
ViPur, 3, 7, 25.1 vasati hṛdi sanātane ca tasminbhavati pumāñjagato 'sya saumyarūpaḥ /
ViPur, 3, 8, 4.1 sagaraḥ praṇipatyedamaurvaṃ papraccha bhārgavam /
ViPur, 3, 8, 25.2 ṛtāvabhigamaḥ patnyāṃ śasyate cāsya pārthiva //
ViPur, 3, 8, 37.2 guṇāṃstathāpaddharmāṃśca viprādīnāmimāñchṛṇu //
ViPur, 3, 9, 6.2 samijjalādikaṃ cāsya kālyaṃ kālyamupānayet //
ViPur, 3, 9, 20.2 tadvattriṣavaṇaṃ snānaṃ śastamasya nareśvara //
ViPur, 3, 9, 21.2 bhikṣābalipradānaṃ ca śastamasya nareśvara //
ViPur, 3, 9, 22.1 vanyasnehena gātrāṇām abhyaṅgaścāsya śasyate /
ViPur, 3, 9, 28.2 tathā tiṣṭhedyathā prītirdveṣo vā nāsya jāyate //
ViPur, 3, 11, 1.3 lokādasmātparasmācca yamātiṣṭhan na hīyate //
ViPur, 3, 11, 5.2 vibuddhaścintayeddharmamarthaṃ cāsyāvirodhinam //
ViPur, 3, 11, 32.1 idaṃ cāpi japedambu dadyādātmecchayā nṛpa /
ViPur, 3, 11, 37.2 idamapyakṣayaṃ cāstu mayā dattaṃ tilodakam //
ViPur, 3, 11, 52.2 prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu //
ViPur, 3, 11, 55.2 tṛptyarthamannaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu //
ViPur, 3, 11, 96.2 satyena tena vai bhuktaṃ jīryatvannamidaṃ tathā //
ViPur, 3, 11, 115.2 kṣutkṣāmāmatibhuktāṃ vā svayaṃ caibhirguṇairyutaḥ //
ViPur, 3, 12, 30.1 yoṣito nāvamanyeta na cāsāṃ viśvasedbudhaḥ /
ViPur, 3, 14, 24.1 annena vā yathāśaktyā kāle 'sminbhaktinamradhīḥ /
ViPur, 3, 14, 29.2 sūryādilokapālānāmidamuccaiḥ paṭhiṣyati //
ViPur, 3, 15, 9.2 kathayecca tadaivaiṣāṃ niyogānpitṛdaivikān //
ViPur, 3, 15, 10.2 yajamāno na kurvīta doṣastatra mahānayam //
ViPur, 3, 17, 5.2 ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtirdvija /
ViPur, 3, 17, 7.1 idaṃ ca śrūyatāmanyadbhīṣmāya sumahātmane /
ViPur, 3, 17, 10.2 viṣṇorārādhanārthāya jaguścemaṃ stavaṃ tadā //
ViPur, 3, 17, 31.1 pradhānabuddhyādimayādaśeṣād yadanyadasmātparamaṃ parātman /
ViPur, 3, 17, 34.1 sakalamidamajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya /
ViPur, 3, 17, 35.2 stotrasyāsyāvasāne tu dadṛśuḥ parameśvaram /
ViPur, 3, 17, 41.3 samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān //
ViPur, 3, 17, 42.1 māyāmoho 'yam akhilāndaityāṃstānmohayiṣyati /
ViPur, 3, 17, 44.1 tadgacchata na bhīḥ kāryā māyāmoho 'yamagrataḥ /
ViPur, 3, 18, 2.2 māyāmoho 'surānślakṣṇamidaṃ vacanamabravīt //
ViPur, 3, 18, 4.3 asmābhiriyamārabdhā kiṃ vā te 'tra vivakṣitam //
ViPur, 3, 18, 6.1 dharmo vimukterarho 'yaṃ naitasmādaparaḥ paraḥ /
ViPur, 3, 18, 9.2 vimuktaye tvidaṃ naitadvimuktiṃ samprayacchati //
ViPur, 3, 18, 10.1 paramārtho 'yamatyarthaṃ paramārtho na cāpyayam //
ViPur, 3, 18, 10.1 paramārtho 'yamatyarthaṃ paramārtho na cāpyayam //
ViPur, 3, 18, 11.1 kāryametadakāryaṃ ca naitadevaṃ sphuṭaṃ tvidam /
ViPur, 3, 18, 11.2 digvāsasāmayaṃ dharmo dharmo 'yaṃ bahuvāsasām //
ViPur, 3, 18, 11.2 digvāsasāmayaṃ dharmo dharmo 'yaṃ bahuvāsasām //
ViPur, 3, 18, 13.1 arhathemaṃ mahādharmaṃ māyāmohena te yataḥ /
ViPur, 3, 18, 32.3 vyutthāpitā yathā naiṣāṃ trayīṃ kaścidarocayat //
ViPur, 3, 18, 68.2 praṇāmapūrvamāhedaṃ dayitaṃ taṃ kuyonijam //
ViPur, 3, 18, 80.2 pāṣaṇḍālāpajāto 'yaṃ doṣo yadgṛdhratāṃ gataḥ //
ViPur, 4, 1, 3.2 maitreya śrūyatāmayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādirmānavo vaṃśaḥ //
ViPur, 4, 1, 5.1 tad asya vaṃśasyānupūrvīm aśeṣapāpaprakṣālanāya maitreya tāṃ śṛṇu //
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 1, 34.1 tasyām apy asya viśālo jajñe yaḥ purīṃ vaiśālīṃ nāma nirmame //
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 1, 50.2 ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti //
ViPur, 4, 1, 50.2 ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti //
ViPur, 4, 1, 55.1 anyasmai kanyāratnam idaṃ bhavataikākinā deyam //
ViPur, 4, 1, 58.1 bhagavann evam avasthite mayeyaṃ kasmai deyeti //
ViPur, 4, 1, 66.2 viśvātmanā saṃhriyate 'ntakārī pṛthaktrayasyāsya ca yo 'vyayātmā //
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
ViPur, 4, 1, 69.2 ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ //
ViPur, 4, 2, 1.2 yāvacca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ //
ViPur, 4, 2, 2.1 taccāsya bhrātṛśataṃ puṇyajanatrāsād diśo bheje //
ViPur, 4, 2, 7.1 atrāyaṃ ślokaḥ /
ViPur, 4, 2, 11.2 alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ //
ViPur, 4, 2, 11.2 alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ //
ViPur, 4, 2, 11.2 alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ //
ViPur, 4, 2, 15.1 idaṃ cānyat /
ViPur, 4, 2, 16.2 jñātam eva mayā yuṣmābhir yad abhilaṣitaṃ tadartham idaṃ śrūyatām /
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 33.1 athāgamya devarāḍ 'bravīt mām ayaṃ dhāsyatīti //
ViPur, 4, 2, 34.2 vaktre cāsya pradeśinī devarājena nyastā tāṃ papau /
ViPur, 4, 2, 42.2 aho dhanyo 'yam īdṛśam anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati /
ViPur, 4, 2, 42.2 aho dhanyo 'yam īdṛśam anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati /
ViPur, 4, 2, 45.2 kiṃtvarthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te //
ViPur, 4, 2, 50.2 bhagavann asmatkulasthitiriyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 56.1 ūcuśca alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ /
ViPur, 4, 2, 56.2 mamaiva bhartā vidhinaiṣa sṛṣṭaḥ sṛṣṭāham asyopaśamaṃ prayāhi //
ViPur, 4, 2, 57.1 vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim /
ViPur, 4, 2, 57.1 vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim /
ViPur, 4, 2, 69.1 tvatprasādād idam aśeṣam atiśobhanam //
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 2, 77.1 apyete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ apyete yauvanino bhaveyuḥ api kṛtadārān etān paśyeyam apyeṣāṃ putrā bhaveyuḥ /
ViPur, 4, 2, 81.1 ā mṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya /
ViPur, 4, 2, 82.2 parigrahaḥ saṅgakṛto mamāyaṃ parigrahotthā ca mahāvidhitsā //
ViPur, 4, 3, 28.1 tenāsyā garbhaḥ saptavarṣāṇi jaṭhara eva tasthau //
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 3, 44.1 vatsālam ebhir jīvanmṛtakair anumṛtaiḥ //
ViPur, 4, 3, 49.1 sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa //
ViPur, 4, 4, 9.1 pitā cāsyācintayad ayam atītabālyaḥ subuddhimān bhaviṣyatīti //
ViPur, 4, 4, 9.1 pitā cāsyācintayad ayam atītabālyaḥ subuddhimān bhaviṣyatīti //
ViPur, 4, 4, 13.1 bhagavann ebhiḥ sagaratanayair asamañjasacaritam anugamyate //
ViPur, 4, 4, 14.1 katham ebhir asadvṛttam anusaradbhir jagad bhaviṣyatīti //
ViPur, 4, 4, 17.1 tasya ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 65.1 yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ tasmāt tvam api kāmopabhogapravṛtto 'ntaṃ prāpsyasīti //
ViPur, 4, 4, 74.1 yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 5, 5.1 vasiṣṭho 'py anena samanvicchitam ityamarapater yāgam akarot //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 5, 23.1 abhūd videho 'sya piteti vaidehaḥ mathanān mithir iti //
ViPur, 4, 5, 32.1 kṛtau saṃtiṣṭhaty ayaṃ janakavaṃśaḥ //
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
ViPur, 4, 6, 66.1 mahārājālam anenāvivekaceṣṭitena //
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
ViPur, 4, 6, 71.1 sādhu sādhvasya rūpam apyanena sahāsmākam api sarvakālam āsyā bhaved iti //
ViPur, 4, 6, 71.1 sādhu sādhvasya rūpam apyanena sahāsmākam api sarvakālam āsyā bhaved iti //
ViPur, 4, 6, 73.1 kumāraṃ cāyuṣam asmai corvaśī dadau //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 7, 6.1 duhitṛtve cāsya gaṅgām anayan //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 7, 19.1 eṣa carur bhavatyā ayam aparaś carus tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma //
ViPur, 4, 7, 25.1 āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam atiraudraṃ te vapur lakṣyate //
ViPur, 4, 8, 12.1 sa ca bhadraśreṇyavaṃśavināśanād aśeṣaśatravo 'nena jitā iti śatrujid abhavat //
ViPur, 4, 8, 15.1 tataś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ //
ViPur, 4, 8, 16.0 tasya ca vatsasya putro 'larkanāmābhavat yasyāyam adyāpi śloko gīyate //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 10, 9.1 vatsa tvanmātāmahaśāpād iyam akālenaiva jarā mamopasthitā tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmi //
ViPur, 4, 10, 16.1 sa cātipravaṇamatiḥ sabahumānaṃ pitaraṃ praṇamya mahāprasādo 'yam asmākam ity udāram abhidhāya jarāṃ jagrāha //
ViPur, 4, 11, 13.1 teneyam aśeṣadvīpavatī pṛthivī samyak paripālitā //
ViPur, 4, 11, 24.1 eṣāṃ jyeṣṭho vītihotras tathānyo bharataḥ //
ViPur, 4, 12, 12.1 tasyāyam adyāpi jyāmaghasya śloko gīyate //
ViPur, 4, 12, 19.1 sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam //
ViPur, 4, 12, 26.1 aticapalacittātra syandane keyam āropiteti //
ViPur, 4, 12, 27.1 asāvapyanālocitottaravacano 'tibhayāt tām āha snuṣā mameyam iti //
ViPur, 4, 12, 30.2 ity ātmerṣyākopakaluṣitavacanamuṣitaviveko bhayād duruktaparihārārtham idam avanīpatir āha //
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 13, 4.1 tayoś cāyaṃ śloko gīyate //
ViPur, 4, 13, 21.1 bhagavan bhavantaṃ draṣṭuṃ nūnam ayam āditya āyātīty ukto bhagavān uvāca //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 4, 13, 67.1 ayam atīva durātmā satrājito yo 'smābhir bhavatā ca prārthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 72.1 tad iyaṃ tvadīyāpahāsanā tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha //
ViPur, 4, 13, 86.1 yady asmatparitrāṇāsamarthaṃ bhavān ātmānam adhigacchati tad ayam asmattas tāvan maṇiḥ saṃgṛhya rakṣyatām iti //
ViPur, 4, 13, 95.2 atra hi bhūbhāge dṛṣṭadoṣāḥ sabhayā ato naite 'śvā bhavatemaṃ bhūmibhāgam ullaṅghanīyāḥ //
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 13, 114.1 asyākrūrasya pitṛśvaphalko yatra yatrābhūt tatra tatra durbhikṣamārikānāvṛṣṭyādikaṃ nābhūt //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 125.1 tasyām ayam akrūraḥ śvaphalkājjajñe //
ViPur, 4, 13, 127.1 tat katham asminn apakrānte atra durbhikṣamārikādyupadravā na bhaviṣyanti //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 13, 131.1 svalpam etat kāraṇaṃ yad ayaṃ gāndinyāṃ śvaphalkenākrūro janitaḥ //
ViPur, 4, 13, 132.1 sumahāṃś cāyam anāvṛṣṭidurbhikṣamārikādyupadravapratiṣedhakārī prabhāvaḥ //
ViPur, 4, 13, 133.1 tan nūnam asya sakāśe sa mahāmaṇiḥ syamantakākhyas tiṣṭhati //
ViPur, 4, 13, 135.1 ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 138.1 dānapate jānīma eva vayaṃ yathā śatadhanvanā tad idam akhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ samarpitaṃ /
ViPur, 4, 13, 143.1 tad idaṃ syamantakaratnaṃ gṛhyatām icchayā yasyābhimataṃ tasya samarpyatām //
ViPur, 4, 13, 147.1 athāhākrūraḥ sa eṣa maṇiḥ śatadhanvanāsmākaṃ samarpitaḥ yasyāyaṃ sa enaṃ gṛhṇātu iti //
ViPur, 4, 13, 149.1 tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt //
ViPur, 4, 13, 150.1 mamaivāyaṃ pitṛdhanam ity atīva ca satyabhāmāpi spṛhayāṃcakāra //
ViPur, 4, 13, 155.1 ato 'ham asya ṣoḍaśastrīsahasraparigrahād asamartho dhāraṇe katham etat satyabhāmā svīkaroti //
ViPur, 4, 13, 157.1 tad alaṃ yaduloko 'yaṃ balabhadraḥ ahaṃ ca satyā ca tvāṃ dānapate prārthayāmaḥ //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 15, 5.1 tatra ca hiraṇyakaśiporviṣṇurayamityetanna manasyabhūt //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 4, 15, 41.1 tasyām asya vajro jajñe //
ViPur, 4, 15, 44.1 yato hi ślokāvimāvatra caritārthau //
ViPur, 4, 19, 13.2 tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā //
ViPur, 4, 19, 16.1 tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ //
ViPur, 4, 19, 18.1 mūḍhe bhara dvājam imaṃ bhara dvājaṃ bṛhaspate /
ViPur, 4, 19, 18.2 yātau yad uktvā pitarau bharadvājas tatas tv ayam /
ViPur, 4, 19, 28.1 suhotrāddhastī ya idaṃ hastinapuram āvāsayāmāsa //
ViPur, 4, 19, 77.1 ya idaṃ dharmakṣetraṃ kurukṣetraṃ cakāra //
ViPur, 4, 20, 12.1 ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 22.1 tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 20, 53.1 yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayatīti //
ViPur, 4, 21, 2.1 yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrā bhaviṣyanti //
ViPur, 4, 21, 17.1 atrāyaṃ ślokaḥ //
ViPur, 4, 24, 1.2 yo 'yaṃ ripuñjayo nāma bārhadratho 'ntyaḥ tasyāmātyo muniko nāma bhaviṣyati //
ViPur, 4, 24, 108.1 yāvat sa pādapadmābhyāṃ pasparśemāṃ vasuṃdharām /
ViPur, 4, 24, 123.1 kathaṃ mameyam acalā matputrasya kathaṃ mahī /
ViPur, 4, 24, 123.2 madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ //
ViPur, 4, 24, 129.1 krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām /
ViPur, 4, 24, 133.1 pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam /
ViPur, 4, 24, 133.1 pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam /
ViPur, 4, 24, 133.1 pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam /
ViPur, 4, 24, 138.1 śṛṇoti ya imaṃ bhaktyā manor vaṃśam anukramāt /
ViPur, 5, 1, 2.1 aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ /
ViPur, 5, 1, 7.2 meghagambhīranirghoṣaṃ samābhāṣyedamabravīt //
ViPur, 5, 1, 8.2 asyāstavāṣṭamo garbhaḥ prāṇānapahariṣyati //
ViPur, 5, 1, 9.3 devakīṃ hantumārabdho vasudevo 'bravīdidam //
ViPur, 5, 1, 10.2 samarpayiṣye sakalāngarbhān asyā udarodbhavān //
ViPur, 5, 1, 22.1 tatsāmpratamime daityāḥ kālanemipurogamāḥ /
ViPur, 5, 1, 58.1 ete vayaṃ vṛtraripustathāyaṃ nāsatyadasrau varuṇastathaiṣaḥ /
ViPur, 5, 1, 58.2 ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhāstathānye //
ViPur, 5, 1, 59.1 surāḥ samastāḥ suranātha kāryamebhir mayā yacca tadīśa sarvam /
ViPur, 5, 1, 64.2 tasyāyamaṣṭamo garbho matkeśo bhavitā surāḥ //
ViPur, 5, 1, 65.1 avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi /
ViPur, 5, 2, 12.1 graharkṣatārakāgarbhā dyaur asyākhilahaitukī /
ViPur, 5, 3, 10.3 divyaṃ rūpamidaṃ deva prasādenopasaṃhara //
ViPur, 5, 3, 11.1 adyaiva deva kaṃso 'yaṃ kurute mama yātanām /
ViPur, 5, 3, 11.2 avatīrṇamiti jñātvā tvamasmin mama mandire //
ViPur, 5, 3, 13.2 jānātu māvatāraṃ te kaṃso 'yaṃ ditijātmajaḥ //
ViPur, 5, 5, 5.2 sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ //
ViPur, 5, 6, 4.1 gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam /
ViPur, 5, 6, 4.2 tatraiva bālakāḥ procurbālenānena pātitam //
ViPur, 5, 6, 14.2 kṛṣṇamakliṣṭakarmāṇam āha cedamamarṣitā //
ViPur, 5, 7, 6.1 asminvasati duṣṭātmā kāliyo 'sau viṣāyudhaḥ /
ViPur, 5, 7, 7.1 teneyaṃ dūṣitā sarvā yamunā sāgarāṅganā /
ViPur, 5, 7, 8.1 tadasya nāgarājasya kartavyo nigraho mayā /
ViPur, 5, 7, 9.1 etadarthaṃ nṛloke 'smin avatāro mayā kṛtaḥ /
ViPur, 5, 7, 9.2 yadeṣām utpathasthānāṃ kāryā śāntirdurātmanām //
ViPur, 5, 7, 10.2 adhiruhyotpatiṣyāmi hrade 'smin anilāśinaḥ //
ViPur, 5, 7, 28.1 vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam /
ViPur, 5, 7, 29.1 yatra nendīvaradalaprakhyakāntirayaṃ hariḥ /
ViPur, 5, 7, 35.2 kimarthaṃ devadeveśa bhāvo 'yaṃ mānuṣastvayā /
ViPur, 5, 7, 36.1 tvamasya jagato nābhirarāṇāmiva saṃśrayaḥ /
ViPur, 5, 7, 42.2 tadayaṃ damyatāṃ kṛṣṇa duṣṭātmā daśanāyudhaḥ //
ViPur, 5, 7, 45.1 vraṇāḥ phaṇe 'bhavaṃścāsya kṛṣṇasyāṅghrinikuṭṭanaiḥ /
ViPur, 5, 7, 45.2 yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ //
ViPur, 5, 7, 53.2 kāraṇaṃ kāliyasyāsya damane śrūyatām ataḥ //
ViPur, 5, 7, 54.2 yatastato 'sya dīnasya kṣamyatāṃ kṣamatāṃ vara //
ViPur, 5, 7, 56.1 kva pannago 'lpavīryo 'yaṃ kva bhavānbhuvanāśrayaḥ /
ViPur, 5, 7, 57.2 prāṇāṃstyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām //
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
ViPur, 5, 7, 69.2 tatsvabhāvo 'yam atrāsti nāparādho mamācyuta //
ViPur, 5, 7, 71.2 svabhāvena ca saṃyuktastathedaṃ ceṣṭitaṃ mayā //
ViPur, 5, 7, 73.2 sa soḍho 'yaṃ varaṃ daṇḍastvatto nānyatra me varaḥ //
ViPur, 5, 8, 4.3 bhūpradeśo yatastasmātpakvānīmāni santi vai //
ViPur, 5, 8, 11.1 anyānapyasya vai jñātīnāgatāndaityagardabhān /
ViPur, 5, 9, 19.2 hriyamāṇastataḥ kṛṣṇamidaṃ vacanamabravīt //
ViPur, 5, 9, 23.2 kimayaṃ mānuṣo bhāvo vyaktamevāvalambyate /
ViPur, 5, 9, 29.1 tvayā dhṛteyaṃ dharaṇī bibharti carācaraṃ viśvamanantamūrte /
ViPur, 5, 9, 32.2 jagato 'sya jagatyarthe bhedenāvāṃ vyavasthitau //
ViPur, 5, 9, 35.2 tena cāsya prahāreṇa bahiryāte vilocane //
ViPur, 5, 10, 17.2 kautūhalādidaṃ vākyaṃ prāha vṛddhānmahāmatiḥ //
ViPur, 5, 10, 18.1 ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ /
ViPur, 5, 10, 21.1 kṣīravatya imā gāvo vatsavatyaśca nirvṛtāḥ /
ViPur, 5, 10, 29.2 asmākaṃ gauḥ parā vṛttirvārtābhedairiyaṃ tribhiḥ //
ViPur, 5, 10, 34.1 śrūyante girayaścāmī vane 'smin kāmarūpiṇaḥ /
ViPur, 5, 10, 36.1 giriyajñastvayaṃ tasmādgoyajñaśca pravartyatām /
ViPur, 5, 11, 15.1 imamadrimahaṃ dhairyādutpāṭyoruśilāghanam /
ViPur, 5, 12, 5.2 śakraḥ sasmitamāhedaṃ prītivistāritekṣaṇaḥ //
ViPur, 5, 12, 6.2 kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadarthamahamāgataḥ /
ViPur, 5, 12, 10.2 tvayāyamadripravaraḥ kareṇaikena yaddhṛtaḥ //
ViPur, 5, 13, 2.1 vayamasmānmahābhāga bhavatā mahato bhayāt /
ViPur, 5, 13, 3.1 bālakrīḍeyamatulā gopālatvaṃ jugupsitam /
ViPur, 5, 13, 4.2 dhṛto govardhanaścāyaṃ śaṅkitāni manāṃsi naḥ //
ViPur, 5, 13, 6.2 karma cedamaśakyaṃ yatsamastaistridaśairapi //
ViPur, 5, 13, 28.1 dhenuko 'yaṃ mayā kṣipto vicarantu yathecchayā /
ViPur, 5, 13, 35.2 nandagopasuto yāto mārgeṇānena paśyata //
ViPur, 5, 13, 37.1 hastanyastāgrahasteyaṃ tena yāti tathā sakhī /
ViPur, 5, 15, 16.2 tābhyāṃ sahānayoryuddhaṃ sarvaloko 'tra paśyatu //
ViPur, 5, 15, 18.2 haniṣye pitaraṃ cemamugrasenaṃ ca durmatim //
ViPur, 5, 16, 4.2 satoyajaladadhvānagambhīramidamuktavān //
ViPur, 5, 16, 6.1 kimanenālpasāreṇa heṣitāṭopakāriṇā /
ViPur, 5, 16, 19.2 nihato 'yaṃ tvayā keśī kleśadastridivaukasām //
ViPur, 5, 16, 22.1 turagasyāsya śakro 'pi kṛṣṇa devāśca bibhyati /
ViPur, 5, 17, 13.1 pitṛputrasuhṛdbhrātṛmātṛbandhumayīmimām /
ViPur, 5, 17, 26.2 bhagavadvāsudevāṃśo dvidhā yo 'yamavasthitaḥ //
ViPur, 5, 17, 32.2 kiṃ vā jagatyatra samastapuṃsāmajñātamasyāsti hṛdi sthitasya //
ViPur, 5, 18, 10.1 niśeyaṃ nīyatāṃ vīra na cintāṃ kartumarhasi /
ViPur, 5, 18, 13.2 niśaśvāsātiduḥkhārtaḥ prāha cedaṃ parasparam //
ViPur, 5, 18, 15.2 cittamasya kathaṃ bhūyo grāmyagopīṣu yāsyati //
ViPur, 5, 18, 18.1 grāmyo harirayaṃ tāsāṃ vilāsanigaḍairyutaḥ /
ViPur, 5, 18, 20.1 kiṃ na vetti nṛśaṃso 'yamanurāgaparaṃ janam /
ViPur, 5, 18, 20.2 yenemam akṣṇor āhlādaṃ nayatyanyatra no harim //
ViPur, 5, 18, 21.2 rathamāruhya govindastvaryatāmasya vāraṇe //
ViPur, 5, 18, 28.1 aho gopījanasyāsya darśayitvā mahānidhim /
ViPur, 5, 18, 57.1 viśvaṃ bhavānsṛjati sūryagabhastirūpo viśvaṃ ca te guṇamayo 'yamaja prapañcaḥ /
ViPur, 5, 20, 2.1 tāmāha lalitaṃ kṛṣṇaḥ kasyedamanulepanam /
ViPur, 5, 20, 5.2 bhavatyahamatīvāsya prasādadhanabhājanam //
ViPur, 5, 20, 32.2 kṛṣṇo 'yaṃ balabhadro 'yamiti lokasya vismayāt //
ViPur, 5, 20, 32.2 kṛṣṇo 'yaṃ balabhadro 'yamiti lokasya vismayāt //
ViPur, 5, 20, 33.1 so 'yaṃ yena hatā ghorā pūtanā sā niśācarī /
ViPur, 5, 20, 34.1 so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ /
ViPur, 5, 20, 35.2 nihatā yena durvṛttā dṛśyatāṃ so 'yam acyutaḥ //
ViPur, 5, 20, 36.1 ayaṃ cāsya mahābāhurbalabhadro 'grajo 'grataḥ /
ViPur, 5, 20, 36.1 ayaṃ cāsya mahābāhurbalabhadro 'grajo 'grataḥ /
ViPur, 5, 20, 37.1 ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ /
ViPur, 5, 20, 38.1 ayaṃ sa sarvabhūtasya viṣṇorakhilajanmanaḥ /
ViPur, 5, 20, 45.2 balabhadramimaṃ nīlaparidhānamupāgatam //
ViPur, 5, 20, 47.1 sakhyaḥ paśyata cāṇūraṃ niyuddhārthamayaṃ hariḥ /
ViPur, 5, 20, 48.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ //
ViPur, 5, 20, 49.1 imau sulalitau raṅge vartete navayauvanau /
ViPur, 5, 20, 72.1 valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ /
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 5, 21, 5.1 tatkṣantavyamidaṃ sarvamatikramakṛtaṃ pitaḥ /
ViPur, 5, 21, 7.2 vilepurmātaraścāsya duḥkhaśokapariplutāḥ //
ViPur, 5, 21, 12.1 yayātiśāpādvaṃśo 'yam arājyārho 'pi sāmpratam /
ViPur, 5, 21, 15.2 sudharmākhyā sabhā yuktamasyāṃ yadubhirāsitum //
ViPur, 5, 23, 3.2 dadau varaṃ ca tuṣṭo 'smai varṣe dvādaśame haraḥ //
ViPur, 5, 23, 4.2 tadyoṣitsaṃgamāccāsya putro 'bhūdalisaṃnibhaḥ //
ViPur, 5, 23, 10.2 hantā tadidamāyātaṃ yadūnāṃ vyasanaṃ dvidhā //
ViPur, 5, 23, 37.1 mayā saṃsāracakre 'smin bhramatā bhagavansadā /
ViPur, 5, 23, 40.1 sukhabuddhyā mayā sarvaṃ gṛhītam idamavyaya /
ViPur, 5, 25, 16.1 varuṇaprahitāṃ cāsmai mālāmamlānapaṅkajām /
ViPur, 5, 27, 8.1 ko 'yaṃ kathamayaṃ matsyajaṭharaṃ samupāgataḥ /
ViPur, 5, 27, 8.1 ko 'yaṃ kathamayaṃ matsyajaṭharaṃ samupāgataḥ /
ViPur, 5, 27, 9.1 ayaṃ samastajagataḥ sūtisaṃhārakarmaṇaḥ /
ViPur, 5, 27, 10.2 nararatnamidaṃ subhru visrabdhā paripālaya //
ViPur, 5, 27, 13.1 māyāvatī dadau cāsmai māyāḥ sarvā mahātmane /
ViPur, 5, 27, 15.1 sā cāsmai kathayāmāsa na putrastvaṃ mameti vai /
ViPur, 5, 27, 15.2 tanayaṃ tvāmayaṃ viṣṇorhṛtavānkālaśambaraḥ //
ViPur, 5, 27, 21.2 dhanyāyāḥ khalvayaṃ putro vartate navayauvane //
ViPur, 5, 27, 22.1 asminvayasi putro me pradyumno yadi jīvati /
ViPur, 5, 27, 26.1 iyaṃ māyāvatī bhāryā tanayasyāsya te satī /
ViPur, 5, 27, 26.1 iyaṃ māyāvatī bhāryā tanayasyāsya te satī /
ViPur, 5, 27, 26.2 śambarasya na bhāryeyaṃ śrūyatāmatra kāraṇam //
ViPur, 5, 27, 28.2 darśayāmāsa daityasya tasyeyaṃ madirekṣaṇā //
ViPur, 5, 27, 29.1 kāmo 'vatīrṇaḥ putraste tasyeyaṃ dayitā ratiḥ /
ViPur, 5, 27, 29.2 viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā //
ViPur, 5, 28, 7.1 tasyāmasyābhavatputro mahābalaparākramaḥ /
ViPur, 5, 28, 11.1 anakṣajño halī dyūte tathāsya vyasanaṃ mahat /
ViPur, 5, 28, 16.1 avidyo 'yaṃ mayā dyūte baladevaḥ parājitaḥ /
ViPur, 5, 28, 20.1 tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ /
ViPur, 5, 29, 8.1 bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ /
ViPur, 5, 29, 20.1 narakeṇāsya tatrābhūnmahāsainyena saṃyugaḥ /
ViPur, 5, 29, 22.2 upatasthe jagannāthaṃ vākyaṃ cedamathābravīt //
ViPur, 5, 29, 23.2 tvatsparśasaṃbhavaḥ putrastadāyaṃ mayyajāyata //
ViPur, 5, 29, 24.1 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ /
ViPur, 5, 29, 24.2 gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim //
ViPur, 5, 29, 24.2 gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim //
ViPur, 5, 29, 25.1 bhārāvataraṇārthāya mamaiva bhagavānimam /
ViPur, 5, 30, 4.2 dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ //
ViPur, 5, 30, 14.1 māyā taveyamajñātaparamārthātimohinī /
ViPur, 5, 30, 18.2 yadete puruṣā māyā saiveyaṃ bhagavaṃstava //
ViPur, 5, 30, 26.2 tato 'nantaramevāsya śakrāṇī sahitāditim /
ViPur, 5, 30, 33.2 madgehaniṣkuṭārthāya tadayaṃ nīyatāṃ taruḥ //
ViPur, 5, 30, 35.2 tadastu pārijāto 'yaṃ mama gehavibhūṣaṇam //
ViPur, 5, 30, 39.2 utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi //
ViPur, 5, 30, 41.1 avaśyamasya devendro niṣkṛtiṃ kṛṣṇa yāsyati /
ViPur, 5, 30, 71.2 nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ //
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 5, 31, 3.1 pārijātataruścāyaṃ nīyatāmucitāspadam /
ViPur, 5, 31, 3.2 gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt //
ViPur, 5, 31, 4.1 vajraṃ cedaṃ gṛhāṇa tvaṃ yadgrastaṃ prahitaṃ tvayā /
ViPur, 5, 31, 7.1 nīyatāṃ pārijāto 'yaṃ kṛṣṇa dvāravatīṃ purīm /
ViPur, 5, 31, 7.2 martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi //
ViPur, 5, 32, 10.2 mahatkautūhalaṃ jātaṃ kathāṃ śrotumimāṃ hareḥ //
ViPur, 5, 32, 17.2 tasyāḥ sakhyabhavatsā ca prāha ko 'yaṃ tvayocyate //
ViPur, 5, 32, 18.1 yadā lajjākulā nāsyai kathayāmāsa sā sakhī /
ViPur, 5, 32, 20.3 manuṣyāṃścābhilikhyāsyai citralekhā vyadarśayat //
ViPur, 5, 32, 24.1 so 'yaṃ so 'yamitītyukte tayā sā yogagāminī /
ViPur, 5, 32, 24.1 so 'yaṃ so 'yamitītyukte tayā sā yogagāminī /
ViPur, 5, 33, 2.1 kaccinmamaiṣāṃ bāhūnāṃ sāphalyajanako raṇaḥ /
ViPur, 5, 33, 17.2 taṃ vīkṣya kṣamyatāmasyetyāha devaḥ pitāmahaḥ //
ViPur, 5, 33, 23.1 pralayo 'yamaśeṣasya jagato nūnam āgataḥ /
ViPur, 5, 33, 42.2 līleyaṃ sarvabhūtasya tava ceṣṭopalakṣaṇā //
ViPur, 5, 33, 43.1 tatprasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho /
ViPur, 5, 33, 44.1 asmatsaṃśrayavṛddho 'yaṃ nāparādhyastavāvyaya /
ViPur, 5, 33, 48.1 yo 'haṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam /
ViPur, 5, 34, 3.2 gadato mama viprarṣe śrūyatāmidamādarāt /
ViPur, 5, 34, 11.1 ājñāpūrvaṃ ca yadidamāgaccheti tvayoditam /
ViPur, 5, 34, 17.2 vakṣaḥsthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ //
ViPur, 5, 34, 19.1 yuyudhe ca balenāsya hastyaśvabalinā dvija /
ViPur, 5, 34, 23.1 cakrametatsamutsṛṣṭaṃ gadeyaṃ te visarjitā /
ViPur, 5, 34, 35.1 kāśirājasuteneyamārādhya vṛṣabhadhvajam /
ViPur, 5, 34, 36.1 jahi kṛtyāmimāmugrāṃ vahnijvālājaṭākulām /
ViPur, 5, 35, 16.2 nanāma sā kṛtā keyamājñā svāmini bhṛtyataḥ //
ViPur, 5, 35, 18.1 asmābhirargho bhavato yo 'yaṃ bala niveditaḥ /
ViPur, 5, 35, 23.1 aho madāvalepo 'yamasārāṇāṃ durātmanām /
ViPur, 5, 35, 25.1 dhiṅ manuṣyaśatocchiṣṭe tuṣṭireṣāṃ nṛpāsane /
ViPur, 5, 35, 25.3 bibharti yasya bhṛtyānāṃ so 'pyeṣāṃ na mahīpatiḥ //
ViPur, 5, 36, 13.2 musalaṃ ca cakārāsya saṃmukhaṃ saviḍambanam //
ViPur, 5, 36, 22.1 anena duṣṭakapinā daityapakṣopakāriṇā /
ViPur, 5, 37, 8.2 iyaṃ strī putrakāmasya babhroḥ kiṃ janayiṣyati //
ViPur, 5, 37, 16.2 vijñāpayati vaḥ śakrastadidaṃ śrūyatāṃ prabho //
ViPur, 5, 37, 20.1 devairvijñāpyate cedaṃ athātraiva ratistava /
ViPur, 5, 37, 22.1 bhuvo nādyāpi bhāro 'yaṃ yādavairanibarhitaiḥ /
ViPur, 5, 37, 29.2 mahotpātāñ chamāyaiṣāṃ prabhāsaṃ yāma māciram //
ViPur, 5, 37, 30.4 manye kulamidaṃ sarvaṃ bhagavānsaṃhariṣyati //
ViPur, 5, 37, 31.1 nāśāyāsya nimittāni kulasyācyuta lakṣaye //
ViPur, 5, 37, 49.2 dadṛśāte mukhāccāsya niṣkrāmantaṃ mahoragam //
ViPur, 5, 37, 52.2 idaṃ sarvaṃ tvamācakṣva vasudevograsenayoḥ //
ViPur, 5, 37, 54.2 yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati //
ViPur, 5, 37, 57.2 pālanīyastvayā śaktyā jano 'yaṃ matparigrahaḥ //
ViPur, 5, 37, 66.1 ajānatā kṛtamidaṃ mayā hariṇaśaṅkayā /
ViPur, 5, 38, 8.2 tasmin evāvatīrṇo 'yaṃ kālakāyo balī kaliḥ //
ViPur, 5, 38, 15.1 ayameko 'rjuno dhanvī strījanaṃ nihateśvaram /
ViPur, 5, 38, 17.1 he he yaṣṭīrmahāyāmā gṛhṇītāyaṃ sudurmatiḥ /
ViPur, 5, 38, 27.2 jaghāna dasyūṃste cāsya prahārāñjahasurmune //
ViPur, 5, 38, 55.2 kālamūlam idaṃ jñātvā bhava sthairyadhano 'rjuna //
ViPur, 5, 38, 57.2 kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi //
ViPur, 5, 38, 61.1 na kiṃcidanyatkartavyamasya bhūmitale prabhoḥ /
ViPur, 5, 38, 62.2 ante 'ntāya samartho 'yaṃ sāmprataṃ vai yathā kṛtam //
ViPur, 6, 2, 14.1 ity ukto munibhir vyāsaḥ prahasyedam athābravīt /
ViPur, 6, 2, 21.2 bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ //
ViPur, 6, 2, 24.1 bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ /
ViPur, 6, 2, 27.1 ebhir anyais tathā kleśaiḥ puruṣo dvijasattamāḥ /
ViPur, 6, 2, 39.2 atyantaduṣṭasya kaler ayam eko mahān guṇaḥ //
ViPur, 6, 3, 6.1 nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ /
ViPur, 6, 4, 16.1 sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca /
ViPur, 6, 4, 19.2 sarvam āpūryate 'rcibhis tadā jagad idaṃ śanaiḥ //
ViPur, 6, 4, 31.1 yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate /
ViPur, 6, 4, 33.2 mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvija //
ViPur, 6, 4, 38.2 sa viṣṇuḥ sarvam evedaṃ yato nāvartate yatiḥ //
ViPur, 6, 5, 19.2 bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe //
ViPur, 6, 5, 58.1 tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ /
ViPur, 6, 5, 77.2 śabdo 'yaṃ nopacāreṇa anyatra hy upacārataḥ //
ViPur, 6, 6, 29.2 na hanmi cel lokajayo mama tv asya vasuṃdharā //
ViPur, 6, 6, 43.3 guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti //
ViPur, 6, 6, 44.1 tam ūcur mantriṇo rājyam aśeṣaṃ prārthyatām ayam /
ViPur, 6, 7, 3.1 kṣatriyāṇām ayaṃ dharmo yat prajāparipālanam /
ViPur, 6, 7, 5.1 janmopabhogalipsārtham iyaṃ rājyaspṛhā mama /
ViPur, 6, 7, 10.1 tad idaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam /
ViPur, 6, 7, 14.2 adehe hy ātmani prājño mamedam iti manyate //
ViPur, 6, 7, 17.2 pārthivo 'yaṃ tathā deho mṛdambholepanasthitiḥ //
ViPur, 6, 7, 20.1 prakṣālyate yadā so 'sya reṇur jñānoṣṇavāriṇā /
ViPur, 6, 7, 22.1 nirvāṇamaya evāyam ātmā jñānamayo 'malaḥ /
ViPur, 6, 7, 26.3 vijñātayogaśāstrārthas tvam asyāṃ nimisaṃtatau //
ViPur, 6, 7, 34.1 yady antarāyadoṣeṇa dūṣyate cāsya mānasam /
ViPur, 6, 7, 41.2 kurutaḥ sa dvidhānena tṛtīyaḥ saṃyamāt tayoḥ //
ViPur, 6, 7, 60.1 etat sarvam idaṃ viśvaṃ jagad etaccarācaram /
ViPur, 6, 7, 99.1 ahaṃ mamety avidyeyaṃ vyavahāras tathānayā /
ViPur, 6, 7, 99.1 ahaṃ mamety avidyeyaṃ vyavahāras tathānayā /
ViPur, 6, 8, 11.1 yad asya kathanāyāsair yojito 'si mayā guro /
ViPur, 6, 8, 12.3 śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati //
ViPur, 6, 8, 29.2 kṛtopavāsaḥ prāpnoti tad asya śravaṇān naraḥ //
ViPur, 6, 8, 30.2 mahāpuṇyamayaṃ vipra tad asya śravaṇāt sakṛt //
ViPur, 6, 8, 32.2 purāṇasyāsya viprarṣe keśavārpitamānasaḥ //
ViPur, 6, 8, 40.2 śrutvādhyāyaṃ tad āpnoti purāṇasyāsya bhaktimān //
ViPur, 6, 8, 42.1 idam ārṣaṃ purā prāha ṛbhave kamalodbhavaḥ /
ViPur, 6, 8, 49.2 mayāpi tubhyaṃ maitreya yathāvat kathitaṃ tv idam //
ViPur, 6, 8, 53.2 śrutvā tv asya daśādhyāyān avāpnoti na saṃśayaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 18.1 evaṃ varāho bhagavān kṛtvedaṃ sacarācaram /
ViSmṛ, 1, 53.2 jagato 'sya samagrasya sṛṣṭisaṃhārakāraka //
ViSmṛ, 1, 64.2 niṣaṇṇā bhava vāmoru kāñcane 'smin varāsane //
ViSmṛ, 3, 79.1 na cāsya viṣaye brāhmaṇaḥ kṣudhārto 'vasīdet //
ViSmṛ, 3, 98.2 sa kīrtiyukto loke 'smin pretya svarge mahīyate //
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
ViSmṛ, 5, 25.1 droheṇa ca nāmajātigrahaṇe daśāṅgulo 'sya śaṅkur nikheyaḥ //
ViSmṛ, 6, 42.2 arthe 'viśeṣite tv eṣu dhanikacchandataḥ kriyā //
ViSmṛ, 10, 11.1 vyavahārābhiśasto 'yaṃ mānuṣas tolyate tvayi /
ViSmṛ, 10, 11.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 11, 12.1 vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati /
ViSmṛ, 11, 12.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 12, 8.1 vyavahārābhiśasto 'yaṃ mānuṣastvayi majjati /
ViSmṛ, 12, 8.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 13, 7.1 vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati /
ViSmṛ, 13, 7.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 14, 3.1 idaṃ mayā na kṛtam iti vadan sthāpitadevatābhimukhaḥ //
ViSmṛ, 15, 5.1 yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā //
ViSmṛ, 15, 45.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
ViSmṛ, 18, 11.1 kṣatriyasya kṣatriyāvaiśyāśūdrāputreṣvayam eva vibhāgaḥ //
ViSmṛ, 18, 40.1 anena krameṇānyatrāpy aṃśakalpanā bhavati //
ViSmṛ, 20, 14.1 tāvatī cāsya rātriḥ //
ViSmṛ, 20, 18.1 tāvaty evāsya niśā //
ViSmṛ, 20, 22.1 evam asmin nirālambe kāle satatayāyini /
ViSmṛ, 20, 27.1 ye samarthā jagatyasmin sṛṣṭisaṃhārakāraṇe /
ViSmṛ, 20, 29.2 arthe duṣparihārye 'smin nāsti loke sahāyatā //
ViSmṛ, 20, 34.2 pitṛlokagatasyāsya tasmācchrāddhaṃ prayacchata //
ViSmṛ, 20, 40.2 nanvasāre nṛloke 'smin dharmaṃ kuruta māciram //
ViSmṛ, 20, 41.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam //
ViSmṛ, 20, 43.1 na kālasya priyaḥ kaścid dveṣyaś cāsya na vidyate /
ViSmṛ, 20, 49.1 dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā /
ViSmṛ, 20, 52.1 acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca /
ViSmṛ, 20, 52.1 acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca /
ViSmṛ, 20, 52.2 nityaḥ satatagaḥ sthāṇur acalo 'yaṃ sanātanaḥ //
ViSmṛ, 20, 53.1 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate /
ViSmṛ, 20, 53.1 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate /
ViSmṛ, 20, 53.1 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate /
ViSmṛ, 22, 28.1 nāsyāgnisaṃskāro nodakakriyā //
ViSmṛ, 23, 61.1 gavāṃ hi tīrthe vasatīha gaṅgā puṣṭis tathāsāṃ rajasi pravṛddhā /
ViSmṛ, 27, 28.2 yo daṇḍo yacca vasanaṃ tat tad asya vrateṣvapi //
ViSmṛ, 28, 17.1 svaṃ ca nāmāsyābhivādanānte bhoḥśabdāntaṃ nivedayet //
ViSmṛ, 28, 18.1 tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅmukhaś ca nāsyābhibhāṣaṇaṃ kuryāt //
ViSmṛ, 28, 24.1 na cāsya kevalaṃ nāma brūyāt //
ViSmṛ, 28, 25.1 gaticeṣṭābhāṣitādyaṃ nāsyānukuryāt //
ViSmṛ, 28, 26.1 yatrāsya nindāparivādau syātāṃ na tatra tiṣṭhet //
ViSmṛ, 28, 27.1 nāsyaikāsano bhavet //
ViSmṛ, 28, 32.1 nāsya pādau prakṣālayet //
ViSmṛ, 28, 38.1 tatrāsya mātā sāvitrī bhavati pitā tvācāryaḥ //
ViSmṛ, 30, 34.1 tatra ca yad ṛco 'dhīte tenāsyājyena pitṝṇāṃ tṛptir bhavati //
ViSmṛ, 30, 38.1 yat purāṇetihāsavedāṅgadharmaśāstrāṇy adhīte tenāsyānnena //
ViSmṛ, 30, 39.1 yaś ca vidyām āsādyāsmin loke tayā jīvet na sā tasya paraloke phalapradā bhavet //
ViSmṛ, 30, 42.1 tadādānam asya brahmasteyaṃ narakāya bhavati //
ViSmṛ, 30, 46.1 ācāryas tvasya yāṃ jātiṃ vidhivad vedapāragaḥ /
ViSmṛ, 30, 47.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
ViSmṛ, 31, 10.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ViSmṛ, 32, 11.1 na caivāsya parīvādam //
ViSmṛ, 33, 3.1 tenāyam ākrānto 'tipātakamahāpātakānupātakopapātakeṣu pravartate //
ViSmṛ, 33, 6.1 trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ /
ViSmṛ, 35, 6.1 aśvamedhena śudhyeyur mahāpātakinas tvime /
ViSmṛ, 51, 67.1 yā vedavihitā hiṃsā niyatāsmiṃś carācare /
ViSmṛ, 55, 11.2 tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ //
ViSmṛ, 58, 3.1 śuklenārthena yad aurdhvadehikaṃ karoti tenāsya devatvam āsādayati //
ViSmṛ, 63, 50.2 panthā deyā nṛpas tveṣāṃ mānyaḥ snātaśca bhūpateḥ //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 65, 6.1 idam āpaḥ pravahateti snānīyam //
ViSmṛ, 71, 51.1 na cāsyopadiśed dharmam //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
ViSmṛ, 86, 14.1 imaṃ ca //
ViSmṛ, 86, 16.1 etaṃ yuvānaṃ patiṃ vo dadāmyanena krīḍantīścarata priyeṇa /
ViSmṛ, 90, 2.1 anena karmaṇā rūpasaubhāgyavān abhijāyate //
ViSmṛ, 90, 5.1 anena karmaṇā puṣyate //
ViSmṛ, 95, 15.1 tapomūlam idaṃ sarvaṃ devamānuṣikaṃ jagat /
ViSmṛ, 96, 23.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
ViSmṛ, 96, 40.1 evam asmin satatayāyini saṃsāre na kiṃcit sukham //
ViSmṛ, 96, 43.1 śarīraṃ cedaṃ saptadhātukaṃ paśyet //
ViSmṛ, 96, 80.1 śarīre 'smin sapta sirāśatāni //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
ViSmṛ, 96, 97.1 idaṃ śarīraṃ vasudhe kṣetram ityabhidhīyate /
ViSmṛ, 98, 2.2 aham apyanenaiva rūpeṇa bhagavatpādamadhye parivartinī bhavitum icchāmi //
ViSmṛ, 99, 6.1 ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhatyayaṃ devavaro 'sitākṣi /
ViSmṛ, 99, 8.1 asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ /
ViSmṛ, 100, 1.1 dharmaśāstram idaṃ śreṣṭhaṃ svayaṃ devena bhāṣitam /
ViSmṛ, 100, 2.1 idaṃ pavitraṃ maṅgalyaṃ svargyam āyuṣyam eva ca /
ViSmṛ, 100, 4.1 ya idaṃ paṭhate nityaṃ bhūtikāmo naraḥ sadā /
ViSmṛ, 100, 4.2 idaṃ rahasyaṃ paramaṃ kathitaṃ ca dhare tava //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 1.1 atha iti ayam adhikārārthaḥ //
YSBhā zu YS, 1, 1.1, 9.1 tasya lakṣaṇābhidhitsayedaṃ sūtraṃ pravavṛte //
YSBhā zu YS, 1, 2.1, 1.9 sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti /
YSBhā zu YS, 1, 8.1, 1.7 seyaṃ pañcaparvā bhavaty avidyā avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti /
YSBhā zu YS, 1, 10.1, 1.6 sa khalv ayaṃ pratyavamarśo na syād asati pratyayānubhave /
YSBhā zu YS, 1, 11.1, 14.1 āsāṃ nirodhe samprajñāto vā samādhir bhavaty asaṃprajñāto veti //
YSBhā zu YS, 1, 11.1, 15.1 athāsāṃ nirodhe ka upāya iti //
YSBhā zu YS, 1, 18.1, 2.1 sa khalv ayaṃ dvividhaḥ /
YSBhā zu YS, 1, 22.1, 1.4 athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti //
YSBhā zu YS, 1, 23.1, 1.3 atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti //
YSBhā zu YS, 1, 24.1, 1.4 yo hy anena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ /
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 25.1, 1.1 yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṃ bahv iti sarvajñabījam etad vivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ /
YSBhā zu YS, 1, 26.1, 1.3 yathāsya sargasyādau prakarṣagatyā siddhas tathātikrāntasargādiṣv api pratyetavyaḥ //
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 1.3 sthito 'sya vācyasya vācakena saha saṃbandhaḥ /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 28.1, 1.2 tad asya yoginaḥ praṇavaṃ japataḥ praṇavārthaṃ ca bhāvayataścittam ekāgraṃ saṃpadyate /
YSBhā zu YS, 1, 28.1, 2.1 iti kiṃ cāsya bhavati //
YSBhā zu YS, 1, 29.1, 1.2 svarūpadarśanam apy asya bhavati /
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 30.1, 1.5 saṃśayaḥ ubhayakoṭispṛgvijñānaṃ syād idam evaṃ naivaṃ syād iti /
YSBhā zu YS, 1, 31.1, 1.9 athaite vikṣepāḥ samādhipratipakṣās tābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ tatrābhyāsasya viṣayam upasaṃharann idam āha //
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 32.1, 1.13 ekapratyayaviṣayo 'yam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaṃ sāmānyam ekaṃ pratyayinam āśrayet /
YSBhā zu YS, 1, 32.1, 1.14 svānubhavagrāhyaścāyam abhedātmāham iti pratyayaḥ /
YSBhā zu YS, 1, 32.1, 1.18 yasya cittasya avasthitasyedaṃ śāstreṇa parikarma nirdiśyate tat katham //
YSBhā zu YS, 1, 33.1, 1.2 evam asya bhāvayataḥ śuklo dharma upajāyate /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 1, 36.1, 1.4 yatredam uktam /
YSBhā zu YS, 1, 40.1, 1.3 evaṃ tām ubhayīṃ koṭim anudhāvato yo 'syāpratīghātaḥ sa paro vaśīkāraḥ /
YSBhā zu YS, 2, 1.1, 3.1 tac ca cittaprasādanam abādhyamānam anenāsevyam iti manyate //
YSBhā zu YS, 2, 4.1, 8.1 viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
YSBhā zu YS, 2, 9.1, 5.1 yathā cāyam atyantamūḍheṣu dṛśyate kleśas tathā viduṣo 'pi vijñātapūrvāparāntasya rūḍhaḥ //
YSBhā zu YS, 2, 9.1, 7.1 samānā hi tayoḥ kuśalākuśalayor maraṇaduḥkhānubhavād iyaṃ vāsaneti //
YSBhā zu YS, 2, 13.1, 4.1 tatredaṃ vicāryate //
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
YSBhā zu YS, 2, 13.1, 22.1 yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti //
YSBhā zu YS, 2, 13.1, 25.1 tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 30.1 yatredam uktam //
YSBhā zu YS, 2, 13.1, 34.1 yatredam uktam //
YSBhā zu YS, 2, 13.1, 37.1 kuśalaṃ hi me bahvanyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyatīti //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 13.1, 42.1 tadvipākasyaiva deśakālanimittānavadhāraṇād iyaṃ karmagatir vicitrā durvijñānā ceti //
YSBhā zu YS, 2, 14.1, 2.1 yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 14.1 sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī //
YSBhā zu YS, 2, 15.1, 25.1 evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 37.1 tad asya mahato duḥkhasamudāyasya prabhavabījam avidyā //
YSBhā zu YS, 2, 15.1, 39.1 yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva //
YSBhā zu YS, 2, 17.1, 5.2 tatsaṃyogahetuvivarjanāt syād ayam ātyantiko duḥkhapratīkāraḥ //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 18.1, 15.1 dṛśyānāṃ tu guṇānāṃ svarūpabhedāvadhāraṇārtham idam ārabhyate //
YSBhā zu YS, 2, 19.1, 17.1 yato 'sya mriyante gāva iti //
YSBhā zu YS, 2, 19.1, 25.1 atha draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate //
YSBhā zu YS, 2, 21.1, 3.1 svarūpahānād asya nāśaḥ prāptaḥ na tu vinaśyati //
YSBhā zu YS, 2, 22.1, 5.1 saṃyogasvarūpābhidhitsayedaṃ sūtraṃ pravavṛte //
YSBhā zu YS, 2, 23.1, 7.1 kiṃ cedam adarśanaṃ nāma //
YSBhā zu YS, 2, 23.1, 13.1 yatredam uktam //
YSBhā zu YS, 2, 23.1, 15.1 ubhayathā cāsya pravṛttiḥ pradhānavyavahāraṃ labhate nānyathā //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti kā pratyāśā //
YSBhā zu YS, 2, 24.1, 14.1 kimartham asthāna evāsya mativibhramaḥ //
YSBhā zu YS, 2, 27.1, 4.1 parijñātaṃ heyaṃ nāsya punaḥ parijñeyam asti //
YSBhā zu YS, 2, 27.1, 12.1 na caiṣāṃ pravilīnānāṃ punar astyutpādaḥ prayojanābhāvād iti //
YSBhā zu YS, 2, 29.1, 1.1 yathākramam eṣām anuṣṭhānaṃ svarūpaṃ ca vakṣyāmaḥ //
YSBhā zu YS, 2, 30.1, 3.1 sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti //
YSBhā zu YS, 2, 31.1, 10.1 ebhir jātideśakālasamayair anavacchinnā ahiṃsādayaḥ sarvathaiva paripālanīyāḥ //
YSBhā zu YS, 2, 32.1, 6.1 vratāni caiṣāṃ yathāyogaṃ kṛcchracāndrāyaṇasāṃtapanādīni //
YSBhā zu YS, 2, 32.1, 13.1 yatredam uktam //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
YSBhā zu YS, 2, 36.1, 3.1 amoghāsya vāg bhavati //
YSBhā zu YS, 2, 37.1, 1.1 sarvadiksthānyasyopatiṣṭhante ratnāni //
YSBhā zu YS, 2, 39.1, 1.1 asya bhavati //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
YSBhā zu YS, 2, 45.1, 2.1 tato 'sya prajñā yathābhūtaṃ prajānātīti //
YSBhā zu YS, 2, 50.1, 5.1 trayo 'py ete deśena paridṛṣṭā iyān asya viṣayo deśa iti //
YSBhā zu YS, 2, 50.1, 8.1 sa khalv ayam evam abhyasto dīrghasūkṣmaḥ //
YSBhā zu YS, 2, 51.1, 6.1 caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt krameṇa bhūmijayād ubhayākṣepapūrvako gatyabhāvaścaturthaḥ prāṇāyāma ity ayaṃ viśeṣaḥ //
YSBhā zu YS, 2, 52.1, 1.1 prāṇāyāmān abhyasyato 'sya yoginaḥ kṣīyate vivekajñānāvaraṇīyaṃ karma //
YSBhā zu YS, 2, 52.1, 4.1 tad asya prakāśāvaraṇaṃ karma saṃskāranibandhanaṃ prāṇāyāmābhyāsād durbalaṃ bhavati pratikṣaṇaṃ ca kṣīyate //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 3, 39.1, 4.1 eṣāṃ pradhānaḥ prāṇaḥ //
YSBhā zu YS, 3, 42.1, 4.1 tato yatheṣṭam ākāśagatir asya bhavatīti //
YSBhā zu YS, 3, 44.1, 4.1 asya sāmānyasya śabdādayo viśeṣāḥ //
YSBhā zu YS, 3, 44.1, 5.2 ekajātisamanvitānām eṣāṃ dharmamātravyāvṛttir iti //
YSBhā zu YS, 3, 44.1, 19.1 atha kim eṣāṃ sūkṣmarūpam //
YSBhā zu YS, 3, 44.1, 26.1 tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 7.1, 1.1 catuṣpadā khalviyaṃ karmajātiḥ //
YSBhā zu YS, 4, 8.1, 5.1 kiṃtu daivānuguṇā evāsya vāsanā vyajyante //
YSBhā zu YS, 4, 9.1, 4.1 yato vyavahitānām apyāsāṃ sadṛśaṃ karmābhivyañjakaṃ nimittībhūtam ity ānantaryam eva //
YSBhā zu YS, 4, 10.1, 2.1 yeyam ātmāśīḥ kasmāt //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
YSBhā zu YS, 4, 10.1, 8.1 vṛttir evāsya vibhunaścittasya saṃkocavikāsinīty ācāryaḥ //
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
YSBhā zu YS, 4, 11.1, 3.1 asya ca pratikṣaṇam āvartamānasyāvidyā netrī mūlaṃ sarvakleśānām ity eṣa hetuḥ //
YSBhā zu YS, 4, 11.1, 9.1 eṣām abhāve tatsaṃśrayāṇām api vāsanānām abhāvaḥ //
YSBhā zu YS, 4, 12.1, 3.1 yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti //
YSBhā zu YS, 4, 13.1, 1.1 te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ /
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 15.1, 1.9 nānayoḥ saṃkaragandho 'py astīti /
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 19.1, 1.4 prakāśaścāyaṃ prakāśyaprakāśakasaṃyoge dṛṣṭaḥ /
YSBhā zu YS, 4, 30.1, 3.1 tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam //
YSBhā zu YS, 4, 30.1, 4.1 jñānasyānantyājjñeyam alpaṃ sampadyate yathā yatredam uktam /
Yājñavalkyasmṛti
YāSmṛ, 1, 7.2 samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam //
YāSmṛ, 1, 8.2 ayaṃ tu paramo dharmo yad yogenātmadarśanam //
YāSmṛ, 1, 23.2 pratipraṇavasaṃyuktāṃ trir ayaṃ prāṇasaṃyamaḥ //
YāSmṛ, 1, 27.1 āhūtaś cāpy adhīyīta labdhaṃ cāsmai nivedayet /
YāSmṛ, 1, 34.1 sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati /
YāSmṛ, 1, 35.2 ete mānyā yathāpūrvam ebhyo mātā garīyasī //
YāSmṛ, 1, 49.2 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā //
YāSmṛ, 1, 50.1 anena vidhinā dehaṃ sādayan vijitendriyaḥ /
YāSmṛ, 1, 56.2 naitan mama mataṃ yasmāt tatrāyaṃ jāyate svayam //
YāSmṛ, 1, 69.2 anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ //
YāSmṛ, 1, 69.2 anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ //
YāSmṛ, 1, 71.1 somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram /
YāSmṛ, 1, 126.1 eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ /
YāSmṛ, 1, 128.2 jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ //
YāSmṛ, 1, 136.1 ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet /
YāSmṛ, 1, 165.2 eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā //
YāSmṛ, 1, 200.2 yatra vṛttam ime cobhe taddhi pātraṃ prakīrtitam //
YāSmṛ, 1, 205.1 dātāsyāḥ svargam āpnoti vatsarān romasaṃmitān /
YāSmṛ, 1, 206.2 dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat //
YāSmṛ, 1, 238.2 kṛtvedaṃ viṣṇur ity anne dvijāṅguṣṭhaṃ niveśayet //
YāSmṛ, 1, 245.2 viśve devāś ca prīyantāṃ vipraiś cokta idaṃ japet //
YāSmṛ, 1, 268.1 kṛttikādibharaṇyantaṃ sa kāmān āpnuyād imān /
YāSmṛ, 1, 300.1 ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut /
YāSmṛ, 1, 301.2 śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā //
YāSmṛ, 1, 307.2 brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha //
YāSmṛ, 1, 309.1 grahāṇām idam ātithyaṃ kuryāt saṃvatsarād api /
YāSmṛ, 1, 316.2 akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣūpapāditam //
YāSmṛ, 1, 345.2 kuryād yathāsya na viduḥ karmaṇām ā phalodayāt //
YāSmṛ, 1, 368.2 yojyā vyastāḥ samastā vā hy aparādhavaśād ime //
YāSmṛ, 2, 8.2 catuṣpād vyavahāro 'yaṃ vivādeṣūpadarśitaḥ //
YāSmṛ, 2, 13.2 lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyam eti ca //
YāSmṛ, 2, 22.2 eṣām anyatamābhāve divyānyatamam ucyate //
YāSmṛ, 2, 55.2 ekacchāyāśriteṣv eṣu dhanikasya yathāruci //
YāSmṛ, 2, 67.2 yācitānvāhitanyāsanikṣepādiṣv ayaṃ vidhiḥ //
YāSmṛ, 2, 110.2 trāyasvāsmād abhīśāpāt satyena bhava me 'mṛtam //
YāSmṛ, 2, 132.2 piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ //
YāSmṛ, 2, 133.1 sajātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ /
YāSmṛ, 2, 136.1 eṣām abhāve pūrvasya dhanabhāg uttarottaraḥ /
YāSmṛ, 2, 136.2 svaryātasya hy aputrasya sarvavarṇeṣv ayaṃ vidhiḥ //
YāSmṛ, 2, 141.1 aurasāḥ kṣetrajās tveṣāṃ nirdoṣā bhāgahāriṇaḥ /
YāSmṛ, 2, 141.2 sutāś caiṣāṃ prabhartavyā yāvad vai bhartṛsātkṛtāḥ //
YāSmṛ, 2, 142.1 aputrā yoṣitaś caiṣāṃ bhartavyāḥ sādhuvṛttayaḥ /
YāSmṛ, 2, 160.2 samam eṣāṃ vivīte 'pi kharoṣṭraṃ mahiṣīsamam //
YāSmṛ, 2, 192.1 śreṇinaigamapākhaṇḍagaṇānām apyayaṃ vidhiḥ /
YāSmṛ, 2, 192.2 bhedaṃ caiṣāṃ nṛpo rakṣet pūrvavṛttiṃ ca pālayet //
YāSmṛ, 2, 233.2 pañcāśatpaṇiko daṇḍa eṣām iti viniścayaḥ //
YāSmṛ, 2, 237.2 eṣām apatitānyonyatyāgī ca śatadaṇḍabhāk //
YāSmṛ, 2, 240.2 ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam //
YāSmṛ, 2, 265.2 anena vidhir ākhyāta ṛtvikkarṣakakarmiṇām //
YāSmṛ, 2, 280.2 praṣṭavyā yoṣitaś cāsya parapuṃsi ratāḥ pṛthak //
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha /
YāSmṛ, 3, 3.2 apa naḥ śośucad agham anena pitṛdiṅmukhāḥ //
YāSmṛ, 3, 95.2 udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ //
YāSmṛ, 3, 104.2 yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim //
YāSmṛ, 3, 131.2 doṣaiḥ prayāti jīvo 'yaṃ bhavaṃ yoniśateṣu ca //
YāSmṛ, 3, 145.2 ime lokā eṣa cātmā tasmācca sacarācaram //
YāSmṛ, 3, 153.1 mama dārāḥ sutāmātyā aham eṣām iti sthitiḥ /
YāSmṛ, 3, 164.2 śarīreṇa ca nātmāyaṃ muktapūrvaḥ kathaṃcana //
YāSmṛ, 3, 168.1 yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam /
YāSmṛ, 3, 169.1 ye 'nekarūpāś cādhastād raśmayo 'sya mṛduprabhāḥ /
YāSmṛ, 3, 178.1 avyaktam ātmā kṣetrajñaḥ kṣetrasyāsya nigadyate /
YāSmṛ, 3, 180.2 yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate //
YāSmṛ, 3, 210.1 yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate /
YāSmṛ, 3, 220.2 evam asyāntarātmā ca lokaś caiva prasīdati //
YāSmṛ, 3, 242.2 bhāryāyā vikrayaś caiṣām ekaikam upapātakam //
YāSmṛ, 3, 247.2 majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam //
YāSmṛ, 3, 261.1 ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ /
YāSmṛ, 3, 261.2 kanyāṃ samudvahed eṣāṃ sopavāsām akiṃcanām //
YāSmṛ, 3, 262.2 śūdro 'dhikārahīno 'pi kālenānena śudhyati //
YāSmṛ, 3, 278.1 yan me 'dya reta ityābhyāṃ skannaṃ reto 'bhimantrayet /
YāSmṛ, 3, 281.2 kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam //
YāSmṛ, 3, 282.1 upasthānaṃ tataḥ kuryāt saṃ mā siñcantv anena tu /
YāSmṛ, 3, 299.2 cīrṇavratān api sataḥ kṛtaghnasahitān imān //
YāSmṛ, 3, 305.2 gaur deyā karmaṇo 'syānte pṛthag ebhiḥ payasvinī //
YāSmṛ, 3, 305.2 gaur deyā karmaṇo 'syānte pṛthag ebhiḥ payasvinī //
YāSmṛ, 3, 316.2 saptāhena tu kṛcchro 'yaṃ mahāsāṃtapanaḥ smṛtaḥ //
YāSmṛ, 3, 319.2 upavāsena caivāyaṃ pādakṛcchraḥ prakīrtitaḥ //
YāSmṛ, 3, 320.1 yathākathaṃcit triguṇaḥ prājāpatyo 'yam ucyate /
YāSmṛ, 3, 320.2 ayam evātikṛcchraḥ syāt pāṇipūrānnabhojanaḥ //
YāSmṛ, 3, 322.2 ekarātropavāsaś ca kṛcchraḥ saumyo 'yam ucyate //
YāSmṛ, 3, 323.1 eṣāṃ trirātram abhyāsād ekaikasya yathākramam /
YāSmṛ, 3, 329.2 idam ūcur mahātmānaṃ yogīndram amitaujasam //
YāSmṛ, 3, 330.1 ya idaṃ dhārayiṣyanti dharmaśāstram atandritāḥ /
YāSmṛ, 3, 332.1 ślokatrayam api hy asmād yaḥ śrāddhe śrāvayiṣyati /
YāSmṛ, 3, 333.2 vaiśyaś ca dhānyadhanavān asya śāstrasya dhāraṇāt //
YāSmṛ, 3, 334.1 ya idaṃ śrāvayed vidvān dvijān parvasu parvasu /
Śatakatraya
ŚTr, 1, 10.2 adho 'dho gaṅgeyaṃ padam upagatā stokam athavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ //
ŚTr, 1, 18.2 na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagdhīkīrtim apahartum asau samarthaḥ //
ŚTr, 1, 28.2 vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 1, 37.2 prakṛtir iyaṃ sattvavatāṃ na khalu vayas tejaso hetuḥ //
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 1, 39.1 dhanam arjaya kākutstha dhanamūlam idaṃ jagat /
ŚTr, 1, 52.2 sujanabandhujaneṣv asahiṣṇutā prakṛtisiddham idaṃ hi durātmanām //
ŚTr, 1, 59.2 daivād avāptavibhavasya guṇadviṣo 'sya nīcasya gocaragataiḥ sukham āpyate //
ŚTr, 1, 63.2 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
ŚTr, 1, 64.2 anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 1, 65.2 hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayorvināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanam idam //
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
ŚTr, 1, 90.2 tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatraiva yānty āpadaḥ //
ŚTr, 1, 100.2 kṛtvā karpūrakhaṇḍān vṛttim iha kurute kodravāṇāṃ samantātprāpyemāṃ karmabhūmiṃ na carati manujo yas topa mandabhāgyaḥ //
ŚTr, 1, 106.2 karṣanti bhūriviṣayāś ca na lobhapāśairlokatrayaṃ jayati kṛtsnam idaṃ sa dhīraḥ //
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
ŚTr, 2, 13.1 mugdhe dhānuṣkatā keyam apūrvā tvayi dṛśyate /
ŚTr, 2, 14.2 vinā me mṛgaśāvākṣyā tamobhūtam idaṃ jagat //
ŚTr, 2, 15.1 udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām /
ŚTr, 2, 19.1 ime tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpaprārambhāḥ smaravijayadānapratibhuvaḥ /
ŚTr, 2, 26.2 mithunair mitho 'vadhāritamavitatham idam eva kāmanirbarhaṇam //
ŚTr, 2, 27.1 idam anucitam akramaś ca puṃsāṃ yad iha jarāsvapi manmathā vikārāḥ /
ŚTr, 2, 29.2 kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti //
ŚTr, 2, 31.1 saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ /
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 2, 37.1 mātsaryam utsārya vicārya kāryamāryāḥ samaryādam idaṃ vadantu /
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
ŚTr, 2, 51.2 kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām //
ŚTr, 2, 54.1 apasara sakhe dūrād asmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
ŚTr, 2, 58.1 iha hi madhuragītaṃ nṛtyam etadraso 'yaṃ sphurati parimalo 'sau sparśa eṣa stanānām /
ŚTr, 2, 59.2 bhramāveśād aṅge kam api vidadhad bhaṅgam asakṛt smarāpasmāro 'yaṃ bhramayati dṛśaṃ ghūrṇayati ca //
ŚTr, 2, 65.1 iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā /
ŚTr, 2, 65.1 iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā /
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
ŚTr, 2, 79.1 śāstrajño 'pi praguṇitanayo 'tyantabādhāpi bāḍhaṃ saṃsāre 'smin bhavati viralo bhājanaṃ sadgatīnām /
ŚTr, 2, 84.1 madhur ayaṃ madhurair api kokilākalaravair malayasya ca vāyubhiḥ /
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
ŚTr, 2, 96.2 idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ mudaṃ ca mlāniṃ ca prathayati pathi svairasudṛśām //
ŚTr, 2, 103.1 yady asya nāsti ruciraṃ tasmiṃs tasya spṛhā manojñe 'pi /
ŚTr, 3, 23.2 vipulavilallajjāvallīvitānakuṭhārikā jaṭharapiṭharī duṣpūreyaṃ karoti viḍambanam //
ŚTr, 3, 40.1 bhogā bhaṅguravṛttayo bahuvidhās tair eva cāyaṃ bhavastat kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭitaiḥ /
ŚTr, 3, 49.2 ālolāyatalocanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ parapiṇḍalolupatayā kākair iva preryate //
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
ŚTr, 3, 61.1 mṛtpiṇḍo jalarekhayā balayatiḥ sarvo 'pyayaṃ nanvaṇuḥ svāṃśīkṛtya sa eva saṅgaraśatai rājñāṃ gaṇā bhuñjate /
ŚTr, 3, 62.2 nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ //
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
ŚTr, 3, 68.1 cetaś cintaya mā ramāṃ sakṛd imām asthāyinīm āsthayā bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganām /
ŚTr, 3, 72.1 tasmād anantam ajaraṃ paramaṃ vikāsi tad brahma cintaya kim ebhir asadvikalpaiḥ /
ŚTr, 3, 72.2 yasyānuṣaṅgiṇa ime bhuvanādhipatyabhogādayaḥ kṛpaṇalokamatā bhavanti //
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
ŚTr, 3, 79.1 yāvat svastham idaṃ śarīram arujaṃ yāvacca dūre jarā yāvaccendriyaśaktir apratihatā yāvat kṣayo nāyuṣaḥ /
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
ŚTr, 3, 85.1 ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ nayanapadavīṃ śrotramārgaṃ gato vā /
ŚTr, 3, 85.2 yo 'yaṃ dhatte viṣayakariṇo gāḍhagūḍhābhimānakṣībasyāntaḥ karaṇakariṇaḥ saṃyamālānalīlām //
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
ŚTr, 3, 100.1 mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ /
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 7.2 ata eva na me parārthayatnaḥ svamano bhāvayituṃ mamedam iṣṭam //
ŚiSam, 1, 8.1 mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
ŚiSam, 1, 8.2 yadi matsamadhātur eva paśyed aparo 'pyenam ato 'pi sārthako 'yam //
ŚiSam, 1, 9.1 kṣaṇasampad iyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
ŚiSam, 1, 43.3 śraddhāyām ānanda yogaḥ karaṇīya idaṃ tathāgato vijñapayatīti //
ŚiSam, 1, 50.13 iti hi kulaputra bodhicittam ebhiś cānyaiś cāpramāṇair guṇaviśeṣaiḥ samanvāgatam iti //
ŚiSam, 1, 55.2 yad idaṃ śūnyatānimittāpraṇihitarutam eva //
ŚiSam, 1, 58.9 no hīdaṃ bhagavan /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 1.2 dināntaramyo 'bhyupaśāntamanmatho nidāghakālo'yamupāgataḥ priye //
ṚtuS, Dvitīyaḥ sargaḥ, 28.1 jalabharanamitānām āśrayo 'smākam uccairayamiti jalasekaistoyadāstoyanamrāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 28.2 kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām //
ṚtuS, Caturthaḥ sargaḥ, 1.2 vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgato'yam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.2 cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.2 sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.2 yatkokilaḥ punarayaṃ madhurairvacobhiryūnāṃ manaḥ suvadanānihitaṃ nihanti //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.2 mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.2 mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 6, 3.2 yady asya phalaṃ divasis tadaśeṣaṃ kālahorāyām //
Ṭikanikayātrā, 9, 5.2 manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ //
Ṭikanikayātrā, 9, 32.2 jāmitrasthe bhūmijāsyāṃśake vā putreṇendor vīkṣite 'gniḥ pradeyaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 31.1 gaṇā navāsyarṣisaṃghā ekādaśa gaṇādhipāḥ /
AbhCint, 1, 76.2 nirgrantho bhikṣurasya svaṃ tapoyogaśamādayaḥ //
AbhCint, 2, 42.2 evaṃ dvādaśabhirarairvivartate kālacakramidam //
AbhCint, 2, 88.1 pṛtanāṣāḍugradhanvā marutvānmaghavāsya tu /
AbhCint, 2, 95.1 vyādhāmaḥ kuliśo 'syārciratibhīḥ sphūrjathurdhvaniḥ /
AbhCint, 2, 105.1 alakā vasvokasārā suto 'sya nalakūvaraḥ /
AbhCint, 2, 114.2 kapardo 'sya jaṭājūṭaḥ khaṭvāṅgastu sukhaṃsuṇaḥ //
AbhCint, 2, 135.2 śiśupālaścāsya vadhyā vainateyastu vāhanam //
AbhCint, 2, 136.1 śaṅkho 'sya pāñcajanyo 'ṅkaḥ śrīvatso 'sistu nandakaḥ /
AbhCint, 2, 139.2 musalaṃ tvasya saunandaṃ halaṃ saṃvartakāhvayam //
AbhCint, 2, 142.2 puṣpāṇyasyeṣucāpāstrāṇyarī śambaraśūrpakau //
AbhCint, 2, 171.2 pariśiṣṭapaddhatyādīn pathānena samunnayet //
AbhCint, 2, 193.2 saṃgītaṃ prekṣaṇārthe 'smiñśāstrokte nāṭyadharmikā //
Acintyastava
Acintyastava, 1, 15.2 para ity ucyate yo 'yaṃ na vinā svasvabhāvataḥ //
Acintyastava, 1, 22.2 tenāntadvayanirmukto dharmo 'yaṃ deśitas tvayā //
Acintyastava, 1, 36.1 kalpanāmātram ity asmāt sarvadharmāḥ prakāśitāḥ /
Acintyastava, 1, 52.2 bhāvagrahagṛhītānāṃ cikitseyam anuttarā //
Acintyastava, 1, 54.2 nairātmyasiṃhanādo 'yam adbhuto naditas tvayā //
Amaraughaśāsana
AmarŚās, 1, 11.1 ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti //
AmarŚās, 1, 24.1 asthisaṃcayaṃ ṣaṣṭyadhikaṃ śatatrayam asty asya prāṇena saṃbandhaḥ //
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
AmarŚās, 1, 59.1 iti jīvanmuktipadam anena mārgeṇa sthiratvaṃ bhavati //
AmarŚās, 1, 77.1 udgamāvartavāto 'yaṃ prāṇa ity ucyate budhaiḥ //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 2.2 vyapadeśaḥ idaṃ pārthivamidamāpyam ityādi bhedena vyavahāraḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 2.2 vyapadeśaḥ idaṃ pārthivamidamāpyam ityādi bhedena vyavahāraḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 7.0 ūrdhvaṃ gamo 'syāstīti ūrdhvagamam //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 2.0 na kevalaṃ matamātram idam yuktaṃ cedaṃ pūrvasmān matāt ityapi cety asyārthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 2.0 na kevalaṃ matamātram idam yuktaṃ cedaṃ pūrvasmān matāt ityapi cety asyārthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 2.0 na kevalaṃ matamātram idam yuktaṃ cedaṃ pūrvasmān matāt ityapi cety asyārthaḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 30.0 upalakṣaṇaṃ cedam //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 10.0 tatra snehanam asminn adhyāye //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 11.0 ata evāyaṃ snehavidhiḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 3.2 eṣāṃ sākṣiṇam ātmānaṃ cidrūpaṃ viddhi muktaye //
Aṣṭāvakragīta, 1, 7.2 ayam eva hi te bandho draṣṭāraṃ paśyasītaram //
Aṣṭāvakragīta, 1, 10.1 yatra viśvam idaṃ bhāti kalpitaṃ rajjusarpavat /
Aṣṭāvakragīta, 1, 11.2 kiṃvadantīha satyeyaṃ yā matiḥ sā gatir bhavet //
Aṣṭāvakragīta, 1, 15.2 ayam eva hi te bandhaḥ samādhim anutiṣṭhasi //
Aṣṭāvakragīta, 1, 16.1 tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ /
Aṣṭāvakragīta, 1, 19.2 tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ //
Aṣṭāvakragīta, 2, 5.2 ātmatanmatram evedaṃ tadvad viśvaṃ vicāritam //
Aṣṭāvakragīta, 2, 15.2 ajñānād bhāti yatredaṃ so 'ham asmi nirañjanaḥ //
Aṣṭāvakragīta, 2, 19.1 saśarīram idaṃ viśvaṃ na kiṃcid iti niścitam /
Aṣṭāvakragīta, 2, 22.2 ayam eva hi me bandha āsīt yā jīvite spṛhā //
Aṣṭāvakragīta, 3, 3.1 viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
Aṣṭāvakragīta, 3, 11.1 māyāmātram idaṃ viśvaṃ paśyan vigatakautukaḥ /
Aṣṭāvakragīta, 3, 13.2 idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ //
Aṣṭāvakragīta, 3, 13.2 idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ //
Aṣṭāvakragīta, 4, 4.1 ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā /
Aṣṭāvakragīta, 9, 4.1 anityaṃ sarvam evedaṃ tāpatritayadūṣitam /
Aṣṭāvakragīta, 10, 7.2 ebhyaḥ saṃsārakāntāre na viśrāntam abhūn manaḥ //
Aṣṭāvakragīta, 11, 8.1 nānāścaryam idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 12, 6.2 buddhvā samyag idaṃ tattvam evam evāham āsthitaḥ //
Aṣṭāvakragīta, 13, 1.3 tyāgādāne vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 6.2 nāśollāsau vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 7.2 śubhāśubhe vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 15, 3.2 karoti tattvabodho 'yam atas tyakto bubhukṣubhiḥ //
Aṣṭāvakragīta, 15, 7.1 viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
Aṣṭāvakragīta, 15, 12.1 tāta cinmātrarūpo 'si na te bhinnam idaṃ jagat /
Aṣṭāvakragīta, 15, 15.1 ayaṃ so 'ham ayam nāhaṃ vibhāgam iti saṃtyaja /
Aṣṭāvakragīta, 15, 15.1 ayaṃ so 'ham ayam nāhaṃ vibhāgam iti saṃtyaja /
Aṣṭāvakragīta, 15, 17.1 bhrāntimātram idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 16, 3.2 anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim //
Aṣṭāvakragīta, 16, 5.1 idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ /
Aṣṭāvakragīta, 16, 5.1 idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ /
Aṣṭāvakragīta, 17, 3.1 na kadācij jagaty asmiṃs tattvajño hanta khidyati /
Aṣṭāvakragīta, 17, 3.2 yata ekena tenedaṃ pūrṇaṃ brahmāṇḍamaṇḍalam //
Aṣṭāvakragīta, 17, 9.1 kṛtārtho 'nena jñānenety evaṃ galitadhīḥ kṛtī /
Aṣṭāvakragīta, 18, 4.1 bhavo 'yaṃ bhāvanāmātro na kiṃcit paramārthataḥ /
Aṣṭāvakragīta, 18, 9.1 ayaṃ so 'ham ayaṃ nāham iti kṣīṇā vikalpanāḥ /
Aṣṭāvakragīta, 18, 9.1 ayaṃ so 'ham ayaṃ nāham iti kṣīṇā vikalpanāḥ /
Aṣṭāvakragīta, 18, 12.2 idaṃ kṛtam idaṃ neti dvandvair muktasya yoginaḥ //
Aṣṭāvakragīta, 18, 12.2 idaṃ kṛtam idaṃ neti dvandvair muktasya yoginaḥ //
Aṣṭāvakragīta, 18, 15.1 yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai /
Aṣṭāvakragīta, 18, 24.1 prakṛtyā śūnyacittasya kurvato 'sya yadṛcchayā /
Aṣṭāvakragīta, 18, 25.1 kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā /
Aṣṭāvakragīta, 18, 31.2 nirnimittam idaṃ kiṃ tu nirdhyāyati viceṣṭate //
Aṣṭāvakragīta, 18, 70.1 bhramabhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī /
Aṣṭāvakragīta, 18, 86.1 patatūdetu vā deho nāsya cintā mahātmanaḥ /
Aṣṭāvakragīta, 19, 8.1 kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikam /
Aṣṭāvakragīta, 20, 3.1 kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 3.1 vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā /
AṣṭNigh, 1, 30.2 spṛkkā jātyajamodahiṅgutruṭibhiḥ bhārṅgīvilaṅgānvitaiḥ ebhir viṃśatibhiḥ kaphāmayaharaḥ kṛṣṇādiko 'yaṃ gaṇaḥ //
AṣṭNigh, 1, 30.2 spṛkkā jātyajamodahiṅgutruṭibhiḥ bhārṅgīvilaṅgānvitaiḥ ebhir viṃśatibhiḥ kaphāmayaharaḥ kṛṣṇādiko 'yaṃ gaṇaḥ //
AṣṭNigh, 1, 104.1 vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān /
AṣṭNigh, 1, 122.1 ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ /
Bhairavastava
Bhairavastava, 1, 8.1 śaṅkara satyam idaṃ vratadānasnānatapo bhavatāpavidāri /
Bhairavastava, 1, 9.1 nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha /
Bhairavastava, 1, 10.1 vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot /
Bhairavastava, 1, 11.1 samāptaṃ stavam idam abhinavākhyaṃ padyanavakam //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 5.2 satkṛtaṃ sūtam āsīnaṃ papracchur idam ādarāt //
BhāgPur, 1, 1, 10.1 prāyeṇālpāyuṣaḥ sabhya kalāv asmin yuge janāḥ /
BhāgPur, 1, 1, 21.1 kalim āgatam ājñāya kṣetre 'smin vaiṣṇave vayam /
BhāgPur, 1, 2, 21.2 kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare //
BhāgPur, 1, 2, 23.1 sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte /
BhāgPur, 1, 2, 30.1 sa evedaṃ sasarjāgre bhagavān ātmamāyayā /
BhāgPur, 1, 2, 31.1 tayā vilasiteṣv eṣu guṇeṣu guṇavān iva /
BhāgPur, 1, 3, 7.2 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm //
BhāgPur, 1, 3, 15.1 dugdhemām oṣadhīr viprās tenāyaṃ sa uśattamaḥ /
BhāgPur, 1, 3, 30.1 sāyaṃ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate /
BhāgPur, 1, 3, 33.2 yatreme sadasadrūpe pratiṣiddhe svasaṃvidā //
BhāgPur, 1, 3, 36.2 sa vā idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin //
BhāgPur, 1, 3, 36.2 sa vā idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin //
BhāgPur, 1, 3, 37.2 na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ //
BhāgPur, 1, 3, 40.2 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam //
BhāgPur, 1, 3, 42.1 tadidaṃ grāhayāmāsa sutam ātmavatāṃ varam /
BhāgPur, 1, 4, 3.1 kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā /
BhāgPur, 1, 4, 27.2 vitarkayan viviktastha idaṃ covāca dharmavit //
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 1, 5, 16.1 vicakṣaṇo 'syārhati vedituṃ vibhor anantapārasya nivṛttitaḥ sukham /
BhāgPur, 1, 5, 20.1 idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ /
BhāgPur, 1, 5, 22.1 idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ /
BhāgPur, 1, 5, 39.1 imaṃ svanigamaṃ brahmann avetya madanuṣṭhitam /
BhāgPur, 1, 6, 3.2 kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram //
BhāgPur, 1, 6, 22.1 hantāsmiñ janmani bhavān mā māṃ draṣṭum ihārhati /
BhāgPur, 1, 6, 24.2 hitvāvadyam imaṃ lokaṃ gantā majjanatām asi //
BhāgPur, 1, 6, 25.1 matirmayi nibaddheyaṃ na vipadyeta karhicit /
BhāgPur, 1, 6, 30.1 kalpānta idam ādāya śayāne 'mbhasyudanvataḥ /
BhāgPur, 1, 6, 31.1 sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ /
BhāgPur, 1, 6, 33.1 devadattām imāṃ vīṇāṃ svarabrahmavibhūṣitām /
BhāgPur, 1, 6, 37.1 sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha /
BhāgPur, 1, 6, 39.1 aho devarṣirdhanyo 'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ /
BhāgPur, 1, 6, 39.2 gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat //
BhāgPur, 1, 7, 25.1 tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā /
BhāgPur, 1, 7, 26.1 kim idaṃ svit kuto veti devadeva na vedmyaham /
BhāgPur, 1, 7, 27.2 vetthedaṃ droṇaputrasya brāhmam astraṃ pradarśitam /
BhāgPur, 1, 7, 28.1 na hy asyānyatamaṃ kiṃcid astraṃ pratyavakarśanam /
BhāgPur, 1, 7, 35.1 mainaṃ pārthārhasi trātuṃ brahmabandhum imaṃ jahi /
BhāgPur, 1, 7, 43.1 uvāca cāsahanty asya bandhanānayanaṃ satī /
BhāgPur, 1, 7, 47.1 mā rodīd asya jananī gautamī patidevatā /
BhāgPur, 1, 7, 52.2 ālokya vadanaṃ sakhyur idam āha hasann iva //
BhāgPur, 1, 8, 11.3 apāṇḍavam idaṃ kartuṃ drauṇerastram abudhyata //
BhāgPur, 1, 8, 16.2 ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ //
BhāgPur, 1, 8, 17.2 prayāṇābhimukhaṃ kṛṣṇam idam āha pṛthā satī //
BhāgPur, 1, 8, 33.2 ajastvam asya kṣemāya vadhāya ca suradviṣām //
BhāgPur, 1, 8, 35.1 bhave 'smin kliśyamānānām avidyākāmakarmabhiḥ /
BhāgPur, 1, 8, 39.1 neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara /
BhāgPur, 1, 8, 40.1 ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ /
BhāgPur, 1, 8, 41.2 snehapāśam imaṃ chinddhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu //
BhāgPur, 1, 9, 16.1 na hyasya karhicidrājan pumān veda vidhitsitam /
BhāgPur, 1, 9, 17.1 tasmādidaṃ daivatantraṃ vyavasya bharatarṣabha /
BhāgPur, 1, 9, 19.1 asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ /
BhāgPur, 1, 9, 24.1 sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham /
BhāgPur, 1, 9, 41.1 munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām /
BhāgPur, 1, 9, 42.1 tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām /
BhāgPur, 1, 10, 21.1 sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani /
BhāgPur, 1, 10, 23.1 sa vā ayaṃ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ /
BhāgPur, 1, 10, 24.1 sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ /
BhāgPur, 1, 10, 28.1 nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ /
BhāgPur, 1, 11, 36.1 sa eṣa naraloke 'sminn avatīrṇaḥ svamāyayā /
BhāgPur, 1, 11, 38.1 tam ayaṃ manyate loko hyasaṅgam api saṅginam /
BhāgPur, 1, 12, 3.1 tadidaṃ śrotum icchāmo gadituṃ yadi manyase /
BhāgPur, 1, 12, 16.2 eṣa hyasmin prajātantau purūṇāṃ pauravarṣabha //
BhāgPur, 1, 12, 29.2 hitvedaṃ nṛpa gaṅgāyāṃ yāsyatyaddhākutobhayam //
BhāgPur, 1, 13, 18.2 rājan nirgamyatāṃ śīghraṃ paśyedaṃ bhayam āgatam //
BhāgPur, 1, 13, 20.1 yena caivābhipanno 'yaṃ prāṇaiḥ priyatamairapi /
BhāgPur, 1, 14, 7.2 nāyāti kasya vā hetor nāhaṃ vededam añjasā //
BhāgPur, 1, 14, 8.1 api devarṣiṇādiṣṭaḥ sa kālo 'yam upasthitaḥ /
BhāgPur, 1, 14, 12.2 mām aṅga sārameyo 'yam abhirebhatyabhīruvat //
BhāgPur, 1, 14, 14.1 mṛtyudūtaḥ kapoto 'yam ulūkaḥ kampayan manaḥ /
BhāgPur, 1, 14, 18.2 na jvalatyagnirājyena kālo 'yaṃ kiṃ vidhāsyati //
BhāgPur, 1, 14, 20.2 ime janapadā grāmāḥ purodyānākarāśramāḥ /
BhāgPur, 1, 14, 28.1 kaccidrājāhuko jīvatyasatputro 'sya cānujaḥ /
BhāgPur, 1, 15, 36.1 yadā mukundo bhagavān imāṃ mahīṃ jahau svatanvā śravaṇīyasatkathaḥ /
BhāgPur, 1, 16, 6.1 athavāsya padāmbhoja makarandalihāṃ satām /
BhāgPur, 1, 16, 26.1 idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi /
BhāgPur, 1, 17, 8.2 bhūtale 'nupatantyasmin vinā te prāṇināṃ śucaḥ //
BhāgPur, 1, 17, 14.1 jane 'nāgasyaghaṃ yuñjan sarvato 'sya ca madbhayam /
BhāgPur, 1, 17, 25.2 taṃ jighṛkṣatyadharmo 'yam anṛtenaidhitaḥ kaliḥ //
BhāgPur, 1, 17, 26.1 iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī /
BhāgPur, 1, 17, 30.2 śaraṇyo nāvadhīcchlokya āha cedaṃ hasann iva //
BhāgPur, 1, 17, 32.1 tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ /
BhāgPur, 1, 17, 35.3 tam udyatāsim āhedaṃ daṇḍapāṇim ivodyatam //
BhāgPur, 1, 17, 45.1 itthambhūtānubhāvo 'yam abhimanyusuto nṛpaḥ /
BhāgPur, 1, 18, 12.1 karmaṇyasminn anāśvāse dhūmadhūmrātmanāṃ bhavān /
BhāgPur, 1, 18, 32.2 rājñāghaṃ prāpitaṃ tātaṃ śrutvā tatredam abravīt //
BhāgPur, 1, 18, 43.1 alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayam aṅga lokaḥ /
BhāgPur, 1, 18, 48.2 nāsya tat pratikurvanti tadbhaktāḥ prabhavo 'pi hi //
BhāgPur, 1, 19, 5.1 atho vihāyemam amuṃ ca lokaṃ vimarśitau heyatayā purastāt /
BhāgPur, 1, 19, 20.1 na vā idaṃ rājarṣivarya citraṃ bhavatsu kṛṣṇaṃ samanuvrateṣu /
BhāgPur, 1, 19, 21.2 lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ //
BhāgPur, 1, 19, 24.1 tataśca vaḥ pṛcchyam imaṃ vipṛcche viśrabhya viprā iti kṛtyatāyām /
BhāgPur, 2, 1, 8.1 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 2, 1, 24.1 viśeṣastasya deho 'yaṃ sthaviṣṭhaśca sthavīyasām /
BhāgPur, 2, 1, 24.2 yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavacca sat //
BhāgPur, 2, 1, 25.1 aṇḍakośe śarīre 'smin saptāvaraṇasaṃyute /
BhāgPur, 2, 1, 28.1 uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya /
BhāgPur, 2, 1, 28.1 uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya /
BhāgPur, 2, 1, 29.2 nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ //
BhāgPur, 2, 1, 30.2 tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā //
BhāgPur, 2, 1, 32.1 vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham /
BhāgPur, 2, 1, 33.1 nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra /
BhāgPur, 2, 1, 38.2 saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit //
BhāgPur, 2, 2, 1.3 tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ //
BhāgPur, 2, 2, 12.2 īkṣeta cintāmayam enam īśvaraṃ yāvan mano dhāraṇayāvatiṣṭhate //
BhāgPur, 2, 2, 14.1 yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ /
BhāgPur, 2, 2, 15.1 sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam /
BhāgPur, 2, 2, 27.2 yaccit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt //
BhāgPur, 2, 3, 24.1 tadaśmasāraṃ hṛdayaṃ batedaṃ yadgṛhyamāṇairharināmadheyaiḥ /
BhāgPur, 2, 4, 3.1 papraccha cemam evārthaṃ yan māṃ pṛcchatha sattamāḥ /
BhāgPur, 2, 4, 6.2 yathedaṃ sṛjate viśvaṃ durvibhāvyam adhīśvaraiḥ //
BhāgPur, 2, 4, 23.1 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ /
BhāgPur, 2, 5, 2.1 yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭam idaṃ prabho /
BhāgPur, 2, 5, 6.1 nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho /
BhāgPur, 2, 5, 8.2 vijānīhi yathaivedam ahaṃ budhye 'nuśāsitaḥ //
BhāgPur, 2, 5, 9.2 samyak kāruṇikasyedaṃ vatsa te vicikitsitam /
BhāgPur, 2, 5, 38.1 bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ /
BhāgPur, 2, 5, 39.1 grīvāyāṃ janaloko 'sya tapolokaḥ stanadvayāt /
BhāgPur, 2, 5, 42.1 bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ /
BhāgPur, 2, 6, 4.1 tvag asya sparśavāyośca sarvamedhasya caiva hi /
BhāgPur, 2, 6, 5.1 keśaśmaśrunakhānyasya śilālohābhravidyutām /
BhāgPur, 2, 6, 12.1 ahaṃ bhavān bhavaścaiva ta ime munayo 'grajāḥ /
BhāgPur, 2, 6, 15.1 sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat /
BhāgPur, 2, 6, 15.2 tenedam āvṛtaṃ viśvaṃ vitastim adhitiṣṭhati //
BhāgPur, 2, 6, 22.1 yadāsya nābhyān nalinādaham āsaṃ mahātmanaḥ /
BhāgPur, 2, 6, 23.2 idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ //
BhāgPur, 2, 6, 28.1 tataste bhrātara ime prajānāṃ patayo nava /
BhāgPur, 2, 6, 30.1 nārāyaṇe bhagavati tadidaṃ viśvam āhitam /
BhāgPur, 2, 6, 32.1 iti te 'bhihitaṃ tāta yathedam anupṛcchasi /
BhāgPur, 2, 6, 36.2 tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe //
BhāgPur, 2, 6, 42.1 ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca /
BhāgPur, 2, 6, 45.2 āpīyatāṃ karṇakaṣāyaśoṣān anukramiṣye ta imān supeśān //
BhāgPur, 2, 7, 3.2 ūce yayātmaśamalaṃ guṇasaṅgapaṅkamasmin vidhūya kapilasya gatiṃ prapede //
BhāgPur, 2, 7, 7.2 so 'yaṃ yadantaram alaṃ praviśan bibheti kāmaḥ kathaṃ nu punarasya manaḥ śrayeta //
BhāgPur, 2, 7, 7.2 so 'yaṃ yadantaram alaṃ praviśan bibheti kāmaḥ kathaṃ nu punarasya manaḥ śrayeta //
BhāgPur, 2, 7, 11.2 chandomayo makhamayo 'khiladevatātmā vāco babhūvuruśatīḥ śvasato 'sya nastaḥ //
BhāgPur, 2, 7, 15.2 āhedam ādipuruṣākhilalokanāthatīrthaśravaḥ śravaṇamaṅgalanāmadheya //
BhāgPur, 2, 7, 17.1 jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ lokān vicakrama imān yadathādhiyajñaḥ /
BhāgPur, 2, 7, 18.1 nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam /
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 2, 7, 41.2 gāyan guṇān daśaśatānana ādidevaḥ śeṣo 'dhunāpi samavasyati nāsya pāram //
BhāgPur, 2, 7, 42.2 te dustarām atitaranti ca devamāyāṃ naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye //
BhāgPur, 2, 7, 49.1 sa śreyasām api vibhurbhagavān yato 'sya bhāvasvabhāvavihitasya sataḥ prasiddhiḥ /
BhāgPur, 2, 7, 50.1 so 'yaṃ te 'bhihitastāta bhagavān viśvabhāvanaḥ /
BhāgPur, 2, 7, 51.1 idaṃ bhāgavataṃ nāma yan me bhagavatoditam /
BhāgPur, 2, 7, 51.2 saṅgraho 'yaṃ vibhūtīnāṃ tvam etadvipulīkuru //
BhāgPur, 2, 8, 7.1 yadadhātumato brahman dehārambho 'sya dhātubhiḥ /
BhāgPur, 2, 8, 8.2 yāvān ayaṃ vai puruṣa iyattāvayavaiḥ pṛthak /
BhāgPur, 2, 9, 2.2 ramamāṇo guṇeṣvasyā mamāham iti manyate //
BhāgPur, 2, 9, 17.2 nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate //
BhāgPur, 2, 9, 21.1 manīṣitānubhāvo 'yaṃ mama lokāvalokanam /
BhāgPur, 2, 9, 23.1 sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ /
BhāgPur, 2, 9, 38.2 sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat //
BhāgPur, 2, 9, 43.1 tasmā idaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam /
BhāgPur, 2, 9, 45.1 yadutāhaṃ tvayā pṛṣṭo vairājāt puruṣādidam /
BhāgPur, 2, 10, 5.1 avatārānucaritaṃ hareścāsyānuvartinām /
BhāgPur, 2, 10, 6.1 nirodho 'syānuśayanam ātmanaḥ saha śaktibhiḥ /
BhāgPur, 2, 10, 8.1 yo 'dhyātmiko 'yaṃ puruṣaḥ so 'sāvevādhidaivikaḥ /
BhāgPur, 2, 10, 40.2 kuśalākuśalā miśrāḥ karmaṇāṃ gatayastvimāḥ //
BhāgPur, 2, 10, 42.1 sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk /
BhāgPur, 2, 10, 43.1 tataḥ kālāgnirudrātmā yat sṛṣṭam idam ātmanaḥ /
BhāgPur, 2, 10, 45.1 nāsya karmaṇi janmādau parasyānuvidhīyate /
BhāgPur, 2, 10, 46.1 ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ /
BhāgPur, 2, 10, 50.1 brūhi nastadidaṃ saumya vidurasya viceṣṭitam /
BhāgPur, 3, 1, 2.1 yad vā ayaṃ mantrakṛd vo bhagavān akhileśvaraḥ /
BhāgPur, 3, 1, 5.2 sa evam ṛṣivaryo 'yaṃ pṛṣṭo rājñā parīkṣitā /
BhāgPur, 3, 2, 8.1 durbhago bata loko 'yaṃ yadavo nitarām api /
BhāgPur, 3, 2, 20.2 netraiḥ pibanto nayanābhirāmaṃ pārthāstrapūtaḥ padam āpur asya //
BhāgPur, 3, 2, 25.2 cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ //
BhāgPur, 3, 3, 5.2 vajry ādravat taṃ sagaṇo ruṣāndhaḥ krīḍāmṛgo nūnam ayaṃ vadhūnām //
BhāgPur, 3, 3, 8.1 āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām /
BhāgPur, 3, 3, 14.1 kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ /
BhāgPur, 3, 3, 15.1 mitho yadaiṣāṃ bhavitā vivādo madhvāmadātāmravilocanānām /
BhāgPur, 3, 3, 15.2 naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma //
BhāgPur, 3, 3, 21.1 imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn /
BhāgPur, 3, 4, 24.2 viśrambhād abhyadhattedaṃ mukhyaṃ kṛṣṇaparigrahe //
BhāgPur, 3, 4, 30.1 asmāl lokād uparate mayi jñānaṃ madāśrayam /
BhāgPur, 3, 5, 5.2 yathā sasarjāgra idaṃ nirīhaḥ saṃsthāpya vṛttiṃ jagato vidhatte //
BhāgPur, 3, 5, 6.1 yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛttavṛttiḥ /
BhāgPur, 3, 5, 15.1 tad asya kauṣārava śarmadātur hareḥ kathām eva kathāsu sāram /
BhāgPur, 3, 5, 23.1 bhagavān eka āsedam agra ātmātmanāṃ vibhuḥ /
BhāgPur, 3, 5, 25.2 māyā nāma mahābhāga yayedaṃ nirmame vibhuḥ //
BhāgPur, 3, 5, 28.2 ātmānaṃ vyakarod ātmā viśvasyāsya sisṛkṣayā //
BhāgPur, 3, 5, 39.1 dhātar yad asmin bhava īśa jīvās tāpatrayeṇābhihatā na śarma /
BhāgPur, 3, 5, 48.2 yathobhayeṣāṃ ta ime hi lokā baliṃ haranto 'nnam adanty anūhāḥ //
BhāgPur, 3, 6, 10.2 virājam atapat svena tejasaiṣāṃ vivṛttaye //
BhāgPur, 3, 6, 16.1 nirbhinnāny asya carmāṇi lokapālo 'nilo 'viśat /
BhāgPur, 3, 6, 17.1 karṇāv asya vinirbhinnau dhiṣṇyaṃ svaṃ viviśur diśaḥ /
BhāgPur, 3, 6, 18.1 tvacam asya vinirbhinnāṃ viviśur dhiṣṇyam oṣadhīḥ /
BhāgPur, 3, 6, 21.1 hastāv asya vinirbhinnāv indraḥ svarpatir āviśat /
BhāgPur, 3, 6, 22.1 pādāv asya vinirbhinnau lokeśo viṣṇur āviśat /
BhāgPur, 3, 6, 23.1 buddhiṃ cāsya vinirbhinnāṃ vāgīśo dhiṣṇyam āviśat /
BhāgPur, 3, 6, 24.1 hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyam āviśat /
BhāgPur, 3, 6, 25.1 ātmānaṃ cāsya nirbhinnam abhimāno 'viśat padam /
BhāgPur, 3, 6, 26.1 sattvaṃ cāsya vinirbhinnaṃ mahān dhiṣṇyam upāviśat /
BhāgPur, 3, 6, 27.1 śīrṣṇo 'sya dyaur dharā padbhyāṃ khaṃ nābher udapadyata /
BhāgPur, 3, 6, 40.2 ahaṃ cānya ime devās tasmai bhagavate namaḥ //
BhāgPur, 3, 7, 9.2 seyaṃ bhagavato māyā yan nayena virudhyate /
BhāgPur, 3, 7, 22.2 yatra viśva ime lokāḥ savikāśaṃ ta āsate //
BhāgPur, 3, 7, 24.2 prajā vicitrākṛtaya āsan yābhir idaṃ tatam //
BhāgPur, 3, 7, 37.2 tatremaṃ ka upāsīran ka u svid anuśerate //
BhāgPur, 3, 8, 10.1 udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat /
BhāgPur, 3, 9, 4.1 tad vā idaṃ bhuvanamaṅgala maṅgalāya dhyāne sma no darśitaṃ ta upāsakānām /
BhāgPur, 3, 9, 8.1 kṣuttṛṭtridhātubhir imā muhur ardyamānāḥ śītoṣṇavātavarṣair itaretarāc ca /
BhāgPur, 3, 9, 9.1 yāvat pṛthaktvam idam ātmana indriyārthamāyābalaṃ bhagavato jana īśa paśyet /
BhāgPur, 3, 9, 14.2 viśvodbhavasthitilayeṣu nimittalīlārāsāya te nama idaṃ cakṛmeśvarāya //
BhāgPur, 3, 9, 17.1 loko vikarmanirataḥ kuśale pramattaḥ karmaṇy ayaṃ tvadudite bhavadarcane sve /
BhāgPur, 3, 9, 17.2 yas tāvad asya balavān iha jīvitāśāṃ sadyaś chinatty animiṣāya namo 'stu tasmai //
BhāgPur, 3, 9, 22.1 so 'yaṃ samastajagatāṃ suhṛd eka ātmā sattvena yan mṛḍayate bhagavān bhagena /
BhāgPur, 3, 9, 22.2 tenaiva me dṛśam anuspṛśatād yathāhaṃ srakṣyāmi pūrvavad idaṃ praṇatapriyo 'sau //
BhāgPur, 3, 9, 23.2 tasmin svavikramam idaṃ sṛjato 'pi ceto yuñjīta karmaśamalaṃ ca yathā vijahyām //
BhāgPur, 3, 9, 24.2 rūpaṃ vicitram idam asya vivṛṇvato me mā rīriṣīṣṭa nigamasya girāṃ visargaḥ //
BhāgPur, 3, 9, 24.2 rūpaṃ vicitram idam asya vivṛṇvato me mā rīriṣīṣṭa nigamasya girāṃ visargaḥ //
BhāgPur, 3, 9, 34.2 nātmāvasīdaty asmiṃs te varṣīyān madanugrahaḥ //
BhāgPur, 3, 9, 43.1 sarvavedamayenedam ātmanātmātmayoninā /
BhāgPur, 3, 9, 44.3 vyajyedaṃ svena rūpeṇa kañjanābhas tirodadhe //
BhāgPur, 3, 10, 7.2 anena lokān prāglīnān kalpitāsmīty acintayat //
BhāgPur, 3, 10, 14.1 kāladravyaguṇair asya trividhaḥ pratisaṃkramaḥ /
BhāgPur, 3, 10, 17.2 ṣaḍ ime prākṛtāḥ sargā vaikṛtān api me śṛṇu //
BhāgPur, 3, 10, 18.1 rajobhājo bhagavato līleyaṃ harimedhasaḥ /
BhāgPur, 3, 10, 21.2 dviśaphāḥ paśavaś ceme avir uṣṭraś ca sattama //
BhāgPur, 3, 11, 16.1 kālākhyayā guṇamayaṃ kratubhir vitanvan /
BhāgPur, 3, 11, 17.2 pitṛdevamanuṣyāṇām āyuḥ param idaṃ smṛtam /
BhāgPur, 3, 11, 27.2 manvādibhir idaṃ viśvam avaty uditapauruṣaḥ //
BhāgPur, 3, 11, 33.2 apakṣitam ivāsyāpi paramāyur vayaḥśatam //
BhāgPur, 3, 11, 37.1 ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata /
BhāgPur, 3, 11, 38.1 kālo 'yaṃ dviparārdhākhyo nimeṣa upacaryate /
BhāgPur, 3, 11, 39.1 kālo 'yaṃ paramāṇvādir dviparārdhānta īśvaraḥ /
BhāgPur, 3, 11, 40.2 āṇḍakośo bahir ayaṃ pañcāśatkoṭivistṛtaḥ //
BhāgPur, 3, 12, 14.2 ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ //
BhāgPur, 3, 12, 18.2 tapasaiva yathā pūrvaṃ sraṣṭā viśvam idaṃ bhavān //
BhāgPur, 3, 12, 27.2 manaso dehataś cedaṃ jajñe viśvakṛto jagat //
BhāgPur, 3, 12, 32.1 tasmai namo bhagavate ya idaṃ svena rociṣā /
BhāgPur, 3, 12, 44.2 evaṃ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ //
BhāgPur, 3, 12, 53.2 strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ //
BhāgPur, 3, 13, 6.3 prāñjaliḥ praṇataś cedaṃ vedagarbham abhāṣata //
BhāgPur, 3, 13, 11.1 sa tvam asyām apatyāni sadṛśāny ātmano guṇaiḥ /
BhāgPur, 3, 13, 15.2 asyā uddharaṇe yatno deva devyā vidhīyatām //
BhāgPur, 3, 13, 21.2 aho batāścaryam idaṃ nāsāyā me viniḥsṛtam //
BhāgPur, 3, 13, 42.1 trayīmayaṃ rūpam idaṃ ca saukaraṃ bhūmaṇḍalenātha datā dhṛtena te /
BhāgPur, 3, 13, 43.2 vidhema cāsyai namasā saha tvayā yasyāṃ svatejo 'gnim ivāraṇāv adhāḥ //
BhāgPur, 3, 13, 44.2 na vismayo 'sau tvayi viśvavismaye yo māyayedaṃ sasṛje 'tivismayam //
BhāgPur, 3, 13, 49.2 śṛṇvīta bhaktyā śravayeta vośatīṃ janārdano 'syāśu hṛdi prasīdati //
BhāgPur, 3, 14, 7.1 athātrāpītihāso 'yaṃ śruto me varṇitaḥ purā /
BhāgPur, 3, 14, 29.1 brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvam idaṃ ca māyā /
BhāgPur, 3, 14, 34.2 na me garbham imaṃ brahman bhūtānām ṛṣabho 'vadhīt /
BhāgPur, 3, 14, 47.1 yatprasādād idaṃ viśvaṃ prasīdati yadātmakam /
BhāgPur, 3, 14, 48.2 pravṛddhabhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṃ vihāsyati //
BhāgPur, 3, 15, 5.1 namo vijñānavīryāya māyayedam upeyuṣe /
BhāgPur, 3, 15, 33.2 paśyanti yatra yuvayoḥ suraliṅginoḥ kiṃ vyutpāditaṃ hy udarabhedi bhayaṃ yato 'sya //
BhāgPur, 3, 15, 34.2 lokān ito vrajatam antarabhāvadṛṣṭyā pāpīyasas traya ime ripavo 'sya yatra //
BhāgPur, 3, 15, 34.2 lokān ito vrajatam antarabhāvadṛṣṭyā pāpīyasas traya ime ripavo 'sya yatra //
BhāgPur, 3, 15, 47.1 taṃ tvāṃ vidāma bhagavan param ātmatattvaṃ sattvena samprati ratiṃ racayantam eṣām /
BhāgPur, 3, 15, 50.1 prāduścakartha yad idaṃ puruhūta rūpaṃ teneśa nirvṛtim avāpur alaṃ dṛśo naḥ /
BhāgPur, 3, 15, 50.2 tasmā idaṃ bhagavate nama id vidhema yo 'nātmanāṃ durudayo bhagavān pratītaḥ //
BhāgPur, 3, 16, 1.3 pratinandya jagādedaṃ vikuṇṭhanilayo vibhuḥ //
BhāgPur, 3, 16, 22.1 dharmasya te bhagavatas triyuga tribhiḥ svaiḥ padbhiś carācaram idaṃ dvijadevatārtham /
BhāgPur, 3, 16, 25.1 yaṃ vānayor damam adhīśa bhavān vidhatte vṛttiṃ nu vā tad anumanmahi nirvyalīkam /
BhāgPur, 3, 18, 3.1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyam arpitā /
BhāgPur, 3, 18, 3.2 na svasti yāsyasy anayā mamekṣataḥ surādhamāsāditasūkarākṛte //
BhāgPur, 3, 18, 28.1 diṣṭyā tvāṃ vihitaṃ mṛtyum ayam āsāditaḥ svayam /
BhāgPur, 3, 19, 17.2 yāṃ vilokya prajās trastā menire 'syopasaṃyamam //
BhāgPur, 3, 19, 27.2 ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim //
BhāgPur, 3, 19, 29.1 etau tau pārṣadāv asya śāpād yātāv asadgatim /
BhāgPur, 3, 19, 30.3 diṣṭyā hato 'yaṃ jagatām aruntudas tvatpādabhaktyā vayam īśa nirvṛtāḥ //
BhāgPur, 3, 20, 11.2 āhosvit saṃhatāḥ sarva idaṃ sma samakalpayan //
BhāgPur, 3, 20, 26.2 tā imā yabhituṃ pāpā upākrāmanti māṃ prabho //
BhāgPur, 3, 20, 28.1 so 'vadhāryāsya kārpaṇyaṃ viviktādhyātmadarśanaḥ /
BhāgPur, 3, 20, 32.1 aho rūpam aho dhairyam aho asyā navaṃ vayaḥ /
BhāgPur, 3, 21, 16.1 prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato 'nubaddhaḥ /
BhāgPur, 3, 21, 18.1 na te 'jarākṣabhramir āyur eṣāṃ trayodaśāraṃ triśataṃ ṣaṣṭiparva /
BhāgPur, 3, 21, 28.1 samāhitaṃ te hṛdayaṃ yatremān parivatsarān /
BhāgPur, 3, 21, 55.2 śayāne tvayi loko 'yaṃ dasyugrasto vinaṅkṣyati //
BhāgPur, 3, 22, 9.1 priyavratottānapadoḥ svaseyaṃ duhitā mama /
BhāgPur, 3, 22, 11.1 tat pratīccha dvijāgryemāṃ śraddhayopahṛtāṃ mayā /
BhāgPur, 3, 22, 16.1 kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāyavidhau pratītaḥ /
BhāgPur, 3, 22, 20.1 yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate /
BhāgPur, 3, 23, 6.3 yo dehinām ayam atīva suhṛt sa deho nāvekṣitaḥ samucitaḥ kṣapituṃ madarthe //
BhāgPur, 3, 23, 23.1 nimajyāsmin hrade bhīru vimānam idam āruha /
BhāgPur, 3, 23, 23.2 idaṃ śuklakṛtaṃ tīrtham āśiṣāṃ yāpakaṃ nṛṇām //
BhāgPur, 3, 23, 28.2 dukūle nirmale nūtane dadur asyai ca mānadāḥ //
BhāgPur, 3, 24, 11.2 prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt //
BhāgPur, 3, 24, 14.1 imā duhitaraḥ satyas tava vatsa sumadhyamāḥ /
BhāgPur, 3, 24, 19.1 ayaṃ siddhagaṇādhīśaḥ sāṃkhyācāryaiḥ susaṃmataḥ /
BhāgPur, 3, 24, 36.1 etan me janma loke 'smin mumukṣūṇāṃ durāśayāt /
BhāgPur, 3, 24, 37.2 taṃ pravartayituṃ deham imaṃ viddhi mayā bhṛtam //
BhāgPur, 3, 25, 2.1 na hy asya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarvayoginām /
BhāgPur, 3, 25, 4.3 prāhedaṃ viduraṃ prīta ānvīkṣikyāṃ pracoditaḥ //
BhāgPur, 3, 25, 14.1 tam imaṃ te pravakṣyāmi yam avocaṃ purānaghe /
BhāgPur, 3, 25, 15.1 cetaḥ khalv asya bandhāya muktaye cātmano matam /
BhāgPur, 3, 25, 27.1 asevayāyaṃ prakṛter guṇānāṃ jñānena vairāgyavijṛmbhitena /
BhāgPur, 3, 25, 40.1 imaṃ lokaṃ tathaivāmum ātmānam ubhayāyinam /
BhāgPur, 3, 25, 43.1 madbhayād vāti vāto 'yaṃ sūryas tapati madbhayāt /
BhāgPur, 3, 25, 45.1 etāvān eva loke 'smin puṃsāṃ niḥśreyasodayaḥ /
BhāgPur, 3, 26, 7.1 tad asya saṃsṛtir bandhaḥ pāratantryaṃ ca tatkṛtam /
BhāgPur, 3, 26, 9.3 brūhi kāraṇayor asya sadasac ca yadātmakam //
BhāgPur, 3, 26, 43.2 tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ //
BhāgPur, 3, 26, 52.3 yatra lokavitāno 'yaṃ rūpaṃ bhagavato hareḥ //
BhāgPur, 3, 26, 54.1 nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat /
BhāgPur, 3, 26, 59.1 nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam /
BhāgPur, 3, 26, 60.2 athāsya hṛdayaṃ bhinnaṃ hṛdayān mana utthitam //
BhāgPur, 3, 26, 62.1 ete hy abhyutthitā devā naivāsyotthāpane 'śakan /
BhāgPur, 3, 26, 72.1 tam asmin pratyagātmānaṃ dhiyā yogapravṛttayā /
BhāgPur, 3, 27, 4.2 dhyāyato viṣayān asya svapne 'narthāgamo yathā //
BhāgPur, 3, 27, 9.1 sānubandhe ca dehe 'sminn akurvann asadāgraham /
BhāgPur, 3, 27, 13.2 svābhāsair lakṣito 'nena sadābhāsena satyadṛk //
BhāgPur, 3, 27, 17.3 anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho //
BhāgPur, 3, 27, 19.1 akartuḥ karmabandho 'yaṃ puruṣasya yadāśrayaḥ /
BhāgPur, 3, 28, 28.2 mālāṃ madhuvratavarūthagiropaghuṣṭāṃ caityasya tattvam amalaṃ maṇim asya kaṇṭhe //
BhāgPur, 3, 28, 32.2 sammohanāya racitaṃ nijamāyayāsya bhrūmaṇḍalaṃ munikṛte makaradhvajasya //
BhāgPur, 3, 28, 44.1 tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sadasadātmikām /
BhāgPur, 3, 29, 39.1 na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ /
BhāgPur, 3, 29, 40.1 yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt /
BhāgPur, 3, 29, 44.1 guṇābhimānino devāḥ sargādiṣv asya yadbhayāt /
BhāgPur, 3, 30, 1.2 tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam /
BhāgPur, 3, 30, 7.1 saṃdahyamānasarvāṅga eṣām udvahanādhinā /
BhāgPur, 3, 30, 31.1 ekaḥ prapadyate dhvāntaṃ hitvedaṃ svakalevaram /
BhāgPur, 3, 31, 15.1 yanmāyayoruguṇakarmanibandhane 'smin sāṃsārike pathi caraṃs tadabhiśrameṇa /
BhāgPur, 3, 31, 15.2 naṣṭasmṛtiḥ punar ayaṃ pravṛṇīta lokaṃ yuktyā kayā mahadanugraham antareṇa //
BhāgPur, 3, 31, 18.2 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt //
BhāgPur, 3, 31, 19.1 paśyaty ayaṃ dhiṣaṇayā nanu saptavadhriḥ śārīrake damaśarīry aparaḥ svadehe /
BhāgPur, 3, 32, 7.2 parāvareśaṃ prakṛtim asyotpattyantabhāvanam //
BhāgPur, 3, 32, 21.1 tatas te kṣīṇasukṛtāḥ punar lokam imaṃ sati /
BhāgPur, 3, 32, 24.1 yadāsya cittam artheṣu sameṣv indriyavṛttibhiḥ /
BhāgPur, 3, 32, 36.2 īyate bhagavān ebhiḥ saguṇo nirguṇaḥ svadṛk //
BhāgPur, 3, 32, 43.1 ya idaṃ śṛṇuyād amba śraddhayā puruṣaḥ sakṛt /
BhāgPur, 3, 33, 5.2 yathāvatārās tava sūkarādayas tathāyam apy ātmapathopalabdhaye //
BhāgPur, 3, 33, 10.2 mārgeṇānena mātas te susevyenoditena me /
BhāgPur, 3, 33, 37.1 ya idam anuśṛṇoti yo 'bhidhatte kapilamuner matam ātmayogaguhyam /
BhāgPur, 4, 1, 55.2 yo māyayā viracitaṃ nijayātmanīdaṃ khe rūpabhedam iva tatpraticakṣaṇāya /
BhāgPur, 4, 1, 56.1 so 'yaṃ sthitivyatikaropaśamāya sṛṣṭānsattvena naḥ suragaṇān anumeyatattvaḥ /
BhāgPur, 4, 1, 58.1 tāv imau vai bhagavato harer aṃśāv ihāgatau /
BhāgPur, 4, 2, 10.1 ayaṃ tu lokapālānāṃ yaśoghno nirapatrapaḥ /
BhāgPur, 4, 2, 18.1 ayaṃ tu devayajana indropendrādibhir bhavaḥ /
BhāgPur, 4, 3, 14.1 tan me prasīdedam amartya vāñchitaṃ kartuṃ bhavān kāruṇiko batārhati /
BhāgPur, 4, 3, 21.2 akalpa eṣām adhiroḍhum añjasā paraṃ padaṃ dveṣṭi yathāsurā harim //
BhāgPur, 4, 4, 18.1 atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śitikaṇṭhagarhiṇaḥ /
BhāgPur, 4, 4, 28.2 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā //
BhāgPur, 4, 4, 29.1 aho anātmyaṃ mahad asya paśyata prajāpater yasya carācaraṃ prajāḥ /
BhāgPur, 4, 4, 30.1 so 'yaṃ durmarṣahṛdayo brahmadhruk ca loke 'pakīrtiṃ mahatīm avāpsyati /
BhāgPur, 4, 5, 8.2 gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate //
BhāgPur, 4, 6, 51.1 jīvatād yajamāno 'yaṃ prapadyetākṣiṇī bhagaḥ /
BhāgPur, 4, 7, 27.3 dharmopalakṣaṇam idaṃ trivṛd adhvarākhyaṃ jñātaṃ yadartham adhidaivam ado vyavasthāḥ //
BhāgPur, 4, 7, 30.3 nātmanśritaṃ tava vidanty adhunāpi tattvaṃ so 'yaṃ prasīdatu bhavān praṇatātmabandhuḥ //
BhāgPur, 4, 7, 32.2 idam apy acyuta viśvabhāvanaṃ vapur ānandakaraṃ manodṛśām /
BhāgPur, 4, 7, 33.2 yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣakopāt /
BhāgPur, 4, 7, 35.2 ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ manovāraṇaḥ kleśadāvāgnidagdhaḥ /
BhāgPur, 4, 7, 43.3 krīḍābhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma //
BhāgPur, 4, 7, 44.2 tvanmāyayārtham abhipadya kalevare 'smin kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ /
BhāgPur, 4, 7, 61.1 idaṃ pavitraṃ param īśaceṣṭitaṃ yaśasyam āyuṣyam aghaughamarṣaṇam /
BhāgPur, 4, 8, 26.2 bālo 'py ayaṃ hṛdā dhatte yat samātur asadvacaḥ //
BhāgPur, 4, 8, 35.2 so 'yaṃ śamo bhagavatā sukhaduḥkhahatātmanām /
BhāgPur, 4, 8, 54.2 mantreṇānena devasya kuryād dravyamayīṃ budhaḥ /
BhāgPur, 4, 9, 4.1 sa taṃ vivakṣantam atadvidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ /
BhāgPur, 4, 9, 6.2 yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ saṃjīvayaty akhilaśaktidharaḥ svadhāmnā /
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 9, 8.1 tvaddattayā vayunayedam acaṣṭa viśvaṃ suptaprabuddha iva nātha bhavatprapannaḥ /
BhāgPur, 4, 9, 18.3 bhṛtyānurakto bhagavān pratinandyedam abravīt //
BhāgPur, 4, 9, 41.1 sunītiḥ suruciś cāsya mahiṣyau rukmabhūṣite /
BhāgPur, 4, 9, 49.1 sunītir asya jananī prāṇebhyo 'pi priyaṃ sutam /
BhāgPur, 4, 10, 3.2 hataḥ puṇyajanenādrau tanmātāsya gatiṃ gatā //
BhāgPur, 4, 10, 14.2 hato 'yaṃ mānavaḥ sūryo magnaḥ puṇyajanārṇave //
BhāgPur, 4, 10, 24.2 nipeturgaganādasya kabandhāny agrato 'nagha //
BhāgPur, 4, 12, 15.1 manyamāna idaṃ viśvaṃ māyāracitamātmani /
BhāgPur, 4, 12, 40.1 mahimānaṃ vilokyāsya nārado bhagavānṛṣiḥ /
BhāgPur, 4, 12, 52.1 idaṃ mayā te 'bhihitaṃ kurūdvaha dhruvasya vikhyātaviśuddhakarmaṇaḥ /
BhāgPur, 4, 14, 32.1 nāyamarhatyasadvṛtto naradevavarāsanam /
BhāgPur, 4, 14, 42.2 amoghavīryā hi nṛpā vaṃśe 'sminkeśavāśrayāḥ //
BhāgPur, 4, 15, 3.3 iyaṃ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī //
BhāgPur, 4, 15, 4.1 ayaṃ tu prathamo rājñāṃ pumānprathayitā yaśaḥ /
BhāgPur, 4, 15, 5.1 iyaṃ ca sudatī devī guṇabhūṣaṇabhūṣaṇā /
BhāgPur, 4, 15, 6.2 iyaṃ ca tatparā hi śrīranujajñe 'napāyinī //
BhāgPur, 4, 15, 11.2 ābhiṣecanikānyasmai ājahruḥ sarvato janāḥ //
BhāgPur, 4, 15, 21.2 meghanirhrādayā vācā prahasannidamabravīt //
BhāgPur, 4, 15, 24.2 te 'syābhaviṣyanniti vipralabdho janāvahāsaṃ kumatirna veda //
BhāgPur, 4, 16, 6.1 vasu kāla upādatte kāle cāyaṃ vimuñcati /
BhāgPur, 4, 16, 14.1 asyāpratihataṃ cakraṃ pṛthorāmānasācalāt /
BhāgPur, 4, 16, 15.1 rañjayiṣyati yallokamayamātmaviceṣṭitaiḥ /
BhāgPur, 4, 16, 18.2 muktasaṅgaprasaṅgo 'yaṃ daṇḍapāṇirasādhuṣu //
BhāgPur, 4, 16, 19.1 ayaṃ tu sākṣādbhagavāṃstryadhīśaḥ kūṭastha ātmā kalayāvatīrṇaḥ /
BhāgPur, 4, 16, 20.1 ayaṃ bhuvo maṇḍalam odayādrer goptaikavīro naradevanāthaḥ /
BhāgPur, 4, 16, 21.1 asmai nṛpālāḥ kila tatra tatra baliṃ hariṣyanti salokapālāḥ /
BhāgPur, 4, 16, 21.2 maṃsyanta eṣāṃ striya ādirājaṃ cakrāyudhaṃ tadyaśa uddharantyaḥ //
BhāgPur, 4, 16, 22.1 ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatirvṛttikaraḥ prajānām /
BhāgPur, 4, 17, 7.2 vaktumarhasi yo 'duhyadvainyarūpeṇa gāmimām //
BhāgPur, 4, 17, 21.2 ātmānaṃ ca prajāścemāḥ kathamambhasi dhāsyasi //
BhāgPur, 4, 17, 27.2 ātmayogabalenemā dhārayiṣyāmyahaṃ prajāḥ //
BhāgPur, 4, 17, 30.1 yenāhamātmāyatanaṃ vinirmitā dhātrā yato 'yaṃ guṇasargasaṅgrahaḥ /
BhāgPur, 4, 17, 31.2 tayaiva so 'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati //
BhāgPur, 4, 17, 33.1 sargādi yo 'syānuruṇaddhi śaktibhirdravyakriyākārakacetanātmabhiḥ /
BhāgPur, 4, 18, 3.1 asminloke 'thavāmuṣminmunibhistattvadarśibhiḥ /
BhāgPur, 4, 18, 28.2 duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ //
BhāgPur, 4, 18, 29.2 bhūmaṇḍalamidaṃ vainyaḥ prāyaścakre samaṃ vibhuḥ //
BhāgPur, 4, 18, 30.1 athāsminbhagavānvainyaḥ prajānāṃ vṛttidaḥ pitā /
BhāgPur, 4, 19, 29.1 ityāmantrya kratupatiṃ vidurāsyartvijo ruṣā /
BhāgPur, 4, 19, 31.1 tadidaṃ paśyata mahaddharmavyatikaraṃ dvijāḥ /
BhāgPur, 4, 19, 34.1 māsminmahārāja kṛthāḥ sma cintāṃ niśāmayāsmadvaca ādṛtātmā /
BhāgPur, 4, 19, 36.1 ebhirindropasaṃsṛṣṭaiḥ pākhaṇḍairhāribhirjanam /
BhāgPur, 4, 19, 38.1 sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṃkalpanaṃ viśvasṛjāṃ pipīpṛhi /
BhāgPur, 4, 20, 5.1 ataḥ kāyamimaṃ vidvānavidyākāmakarmabhiḥ /
BhāgPur, 4, 20, 5.2 ārabdha iti naivāsminpratibuddho 'nuṣajjate //
BhāgPur, 4, 20, 6.1 asaṃsaktaḥ śarīre 'sminamunotpādite gṛhe /
BhāgPur, 4, 20, 11.2 kūṭasthamimamātmānaṃ yo vedāpnoti śobhanam //
BhāgPur, 4, 20, 15.1 evaṃ dvijāgryānumatānuvṛttadharmapradhāno 'nyatamo 'vitāsyāḥ /
BhāgPur, 4, 21, 10.1 ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ /
BhāgPur, 4, 21, 19.2 ūcivānidamurvīśaḥ sadaḥ saṃharṣayanniva //
BhāgPur, 4, 21, 42.2 samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate //
BhāgPur, 4, 21, 50.1 nātyadbhutamidaṃ nātha tavājīvyānuśāsanam /
BhāgPur, 4, 21, 52.2 yo brahma kṣatramāviśya bibhartīdaṃ svatejasā //
BhāgPur, 4, 22, 9.2 yathā sarvadṛśaṃ sarva ātmānaṃ ye 'sya hetavaḥ //
BhāgPur, 4, 22, 16.2 svānāmanugrahāyemāṃ siddharūpī caratyajaḥ //
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 4, 23, 11.1 tasyānayā bhagavataḥ parikarmaśuddhasattvātmanastadanusaṃsmaraṇānupūrtyā /
BhāgPur, 4, 23, 12.1 chinnānyadhīr adhigatātmagatirnirīhastattatyaje 'chinadidaṃ vayunena yena /
BhāgPur, 4, 23, 25.2 aho iyaṃ vadhūrdhanyā yā caivaṃ bhūbhujāṃ patim /
BhāgPur, 4, 23, 31.1 ya idaṃ sumahatpuṇyaṃ śraddhayāvahitaḥ paṭhet /
BhāgPur, 4, 23, 33.1 triḥ kṛtva idamākarṇya naro nāryathavādṛtā /
BhāgPur, 4, 23, 34.2 idaṃ svastyayanaṃ puṃsāmamaṅgalyanivāraṇam //
BhāgPur, 4, 23, 38.2 asminkṛtamatimartyaṃ pārthavīṃ gatimāpnuyāt //
BhāgPur, 4, 23, 39.1 anudinamidamādareṇa śṛṇvanpṛthucaritaṃ prathayanvimuktasaṅgaḥ /
BhāgPur, 4, 24, 10.1 yasyedaṃ devayajanamanuyajñaṃ vitanvataḥ /
BhāgPur, 4, 24, 18.1 ātmārāmo 'pi yastvasya lokakalpasya rādhase /
BhāgPur, 4, 24, 31.1 idaṃ viviktaṃ japtavyaṃ pavitraṃ maṅgalaṃ param /
BhāgPur, 4, 24, 60.1 yatredaṃ vyajyate viśvaṃ viśvasminavabhāti yat /
BhāgPur, 4, 24, 61.1 yo māyayedaṃ pururūpayāsṛjadbibharti bhūyaḥ kṣapayatyavikriyaḥ /
BhāgPur, 4, 24, 62.1 kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye /
BhāgPur, 4, 24, 63.2 mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ //
BhāgPur, 4, 24, 64.1 sṛṣṭaṃ svaśaktyedamanupraviṣṭaścaturvidhaṃ puramātmāṃśakena /
BhāgPur, 4, 24, 69.1 idaṃ japata bhadraṃ vo viśuddhā nṛpanandanāḥ /
BhāgPur, 4, 24, 72.1 idamāha purāsmākaṃ bhagavānviśvasṛkpatiḥ /
BhāgPur, 4, 24, 73.2 anena dhvastatamasaḥ sisṛkṣmo vividhāḥ prajāḥ //
BhāgPur, 4, 24, 74.1 athedaṃ nityadā yukto japannavahitaḥ pumān /
BhāgPur, 4, 24, 76.1 ya imaṃ śraddhayā yukto madgītaṃ bhagavatstavam /
BhāgPur, 4, 24, 78.1 idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ /
BhāgPur, 4, 24, 79.1 gītaṃ mayedaṃ naradevanandanāḥ parasya puṃsaḥ paramātmanaḥ stavam /
BhāgPur, 4, 25, 26.2 imāmupa purīṃ bhīru kiṃ cikīrṣasi śaṃsa me //
BhāgPur, 4, 25, 27.2 etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥsaraḥ //
BhāgPur, 4, 25, 29.1 nāsāṃ varorvanyatamā bhuvispṛk purīmimāṃ vīravareṇa sākam /
BhāgPur, 4, 25, 34.2 yeneyaṃ nirmitā vīra purī śaraṇamātmanaḥ //
BhāgPur, 4, 25, 35.2 suptāyāṃ mayi jāgarti nāgo 'yaṃ pālayanpurīm //
BhāgPur, 4, 25, 37.1 imāṃ tvamadhitiṣṭhasva purīṃ navamukhīṃ vibho /
BhāgPur, 4, 25, 40.2 kṣemyaṃ vadanti śaraṇaṃ bhave 'sminyadgṛhāśramaḥ //
BhāgPur, 4, 27, 14.1 gandharvyastādṛśīrasya maithunyaśca sitāsitāḥ /
BhāgPur, 4, 27, 25.1 dvāvimāvanuśocanti bālāvasadavagrahau /
BhāgPur, 4, 27, 28.2 nābhinandati loko 'yaṃ tvāmabhadrāmasaṃmatām //
BhāgPur, 4, 27, 30.1 prajvāro 'yaṃ mama bhrātā tvaṃ ca me bhaginī bhava /
BhāgPur, 4, 27, 30.2 carāmyubhābhyāṃ loke 'sminavyakto bhīmasainikaḥ //
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 10.2 tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt //
BhāgPur, 8, 6, 11.1 tvaṃ māyayātmāśrayayā svayedaṃ nirmāya viśvaṃ tadanupraviṣṭaḥ /
BhāgPur, 8, 7, 23.1 guṇamayyā svaśaktyāsya sargasthityapyayān vibho /
BhāgPur, 8, 7, 32.2 yastvantakāla idamātmakṛtaṃ svanetravahnisphuliṅgaśikhayā bhasitaṃ na veda //
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
BhāgPur, 8, 7, 38.1 āsāṃ prāṇaparīpsūnāṃ vidheyamabhayaṃ hi me /
BhāgPur, 8, 7, 40.3 tasmādidaṃ garaṃ bhuñje prajānāṃ svastirastu me //
BhāgPur, 10, 1, 6.1 drauṇyastravipluṣṭamidaṃ madaṅgaṃ santānabījaṃ kurupāṇḍavānām /
BhāgPur, 10, 1, 34.2 asyāstvāmaṣṭamo garbho hantā yāṃ vahase 'budha //
BhāgPur, 10, 1, 45.2 hantuṃ nārhasi kalyāṇīmimāṃ tvaṃ dīnavatsalaḥ //
BhāgPur, 10, 1, 47.2 prāptaṃ kālaṃ prativyoḍhumidaṃ tatrānvapadyata //
BhāgPur, 10, 1, 49.1 pradāya mṛtyave putrānmocaye kṛpaṇāmimām /
BhāgPur, 10, 1, 53.2 manasā dūyamānena vihasannidamabravīt //
BhāgPur, 10, 1, 54.2 na hyasyāste bhayaṃ saumya yadvai sāhāśarīravāk /
BhāgPur, 10, 1, 54.3 putrānsamarpayiṣye 'syā yataste bhayamutthitam //
BhāgPur, 10, 1, 59.2 kaṃsastuṣṭamanā rājanprahasannidamabravīt //
BhāgPur, 10, 1, 60.1 pratiyātu kumāro 'yaṃ na hyasmādasti me bhayam /
BhāgPur, 10, 1, 60.1 pratiyātu kumāro 'yaṃ na hyasmādasti me bhayam /
BhāgPur, 10, 2, 20.2 āhaiṣa me prāṇaharo harirguhāṃ dhruvaṃ śrito yanna pureyamīdṛśī //
BhāgPur, 10, 2, 21.2 striyāḥ svasurgurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hantyanukālamāyuḥ //
BhāgPur, 10, 2, 28.1 tvameka evāsya sataḥ prasūtistvaṃ sannidhānaṃ tvamanugrahaśca /
BhāgPur, 10, 2, 35.1 sattvaṃ na ceddhātaridaṃ nijaṃ bhavedvijñānamajñānabhidāpamārjanam /
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
BhāgPur, 10, 3, 14.1 sa eva svaprakṛtyedaṃ sṛṣṭvāgre triguṇātmakam /
BhāgPur, 10, 3, 15.1 yatheme 'vikṛtā bhāvāstathā te vikṛtaiḥ saha /
BhāgPur, 10, 3, 19.1 tvatto 'sya janmasthitisaṃyamānvibho vadantyanīhādaguṇādavikriyāt /
BhāgPur, 10, 3, 21.1 tvamasya lokasya vibho rirakṣiṣurgṛhe 'vatīrṇo 'si mamākhileśvara /
BhāgPur, 10, 3, 22.1 ayaṃ tvasabhyastava janma nau gṛhe śrutvāgrajāṃste nyavadhītsureśvara /
BhāgPur, 10, 3, 26.1 yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam /
BhāgPur, 10, 3, 27.2 tvatpādābjaṃ prāpya yadṛcchayādya susthaḥ śete mṛtyurasmādapaiti //
BhāgPur, 10, 3, 28.2 rūpaṃ cedaṃ pauruṣaṃ dhyānadhiṣṇyaṃ mā pratyakṣaṃ māṃsadṛśāṃ kṛṣīṣṭhāḥ //
BhāgPur, 10, 3, 31.2 bibharti so 'yaṃ mama garbhago 'bhūdaho nṛlokasya viḍambanaṃ hi tat //
BhāgPur, 10, 3, 32.3 tadāyaṃ sutapā nāma prajāpatirakalmaṣaḥ //
BhāgPur, 10, 3, 43.1 tṛtīye 'sminbhave 'haṃ vai tenaiva vapuṣātha vām /
BhāgPur, 10, 4, 3.1 sa talpāttūrṇamutthāya kālo 'yamiti vihvalaḥ /
BhāgPur, 10, 4, 4.2 snuṣeyaṃ tava kalyāṇa striyaṃ mā hantumarhasi //
BhāgPur, 10, 4, 6.2 dātumarhasi mandāyā aṅgemāṃ caramāṃ prajām //
BhāgPur, 10, 4, 11.2 upāhṛtorubalibhiḥ stūyamānedamabravīt //
BhāgPur, 10, 4, 19.2 nāyamātmā tathaiteṣu viparyeti yathaiva bhūḥ //
BhāgPur, 10, 4, 42.3 ayaṃ vai tadvadhopāyo yadṛṣīṇāṃ vihiṃsanam //
BhāgPur, 11, 1, 4.1 naivānyataḥ paribhavo 'sya bhavet kathaṃcin matsaṃśrayasya vibhavonnahanasya nityam /
BhāgPur, 11, 1, 7.2 tamo 'nayā tariṣyantīty agāt svaṃ padam īśvaraḥ //
BhāgPur, 11, 1, 21.2 samudrasalile prāsyal lohaṃ cāsyāvaśeṣitam //
BhāgPur, 11, 2, 3.2 arcitaṃ sukham āsīnam abhivādyedam abravīt //
BhāgPur, 11, 2, 14.1 atrāpy udāharantīmam itihāsaṃ purātanam /
BhāgPur, 11, 2, 19.1 teṣāṃ nava navadvīpapatayo 'sya samantataḥ /
BhāgPur, 11, 2, 30.2 saṃsāre 'smin kṣaṇārdho 'pi satsaṅgaḥ śevadhir nṛṇām //
BhāgPur, 11, 2, 48.2 viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ //
BhāgPur, 11, 2, 51.2 sajjate 'sminn ahambhāvo dehe vai sa hareḥ priyaḥ //
BhāgPur, 11, 3, 3.2 ebhir bhūtāni bhūtātmā mahābhūtair mahābhuja /
BhāgPur, 11, 3, 5.2 manyamāna idaṃ sṛṣṭam ātmānam iha sajjate //
BhāgPur, 11, 3, 17.3 taranty añjaḥ sthūladhiyo maharṣa idam ucyatām //
BhāgPur, 11, 3, 35.2 sthityudbhavapralayahetur ahetur asya /
BhāgPur, 11, 3, 44.1 parokṣavādo vedo 'yaṃ bālānām anuśāsanam /
BhāgPur, 11, 4, 5.1 ādāv abhūc chatadhṛtī rajasāsya sarge viṣṇuḥ sthitau kratupatir dvijadharmasetuḥ /
BhāgPur, 11, 4, 8.3 mā bhair vibho madana māruta devavadhvo gṛhṇīta no balim aśūnyam imaṃ kurudhvam //
BhāgPur, 11, 4, 14.2 āsām ekatamāṃ vṛṅdhvaṃ savarṇāṃ svargabhūṣaṇām //
BhāgPur, 11, 4, 20.2 bhūtvātha vāmana imām aharad baleḥ kṣmāṃ yācñāc chalena samadād aditeḥ sutebhyaḥ //
BhāgPur, 11, 5, 3.1 ya eṣāṃ puruṣaṃ sākṣād ātmaprabhavam īśvaram /
BhāgPur, 11, 5, 11.2 vyavasthitis teṣu vivāhayajña surāgrahair āsu nivṛttir iṣṭā //
BhāgPur, 11, 5, 13.2 evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ svadharmam //
BhāgPur, 11, 5, 15.2 mṛtake sānubandhe 'smin baddhasnehāḥ patanty adhaḥ //
BhāgPur, 11, 5, 20.2 kṛtaṃ tretā dvāparaṃ ca kalir ity eṣu keśavaḥ /
BhāgPur, 11, 5, 41.1 devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṃkaro nāyam ṛṇī ca rājan /
BhāgPur, 11, 5, 52.1 itihāsam imaṃ puṇyaṃ dhārayed yaḥ samāhitaḥ /
BhāgPur, 11, 6, 12.1 paryuṣṭayā tava vibho vanamālayeyaṃ saṃspardhinī bhagavatī pratipatnīvac chrīḥ /
BhāgPur, 11, 6, 15.1 asyāsi hetur udayasthitisaṃyamānām avyaktajīvamahatām api kālam āhuḥ /
BhāgPur, 11, 6, 15.2 so 'yaṃ triṇābhir akhilāpacaye pravṛttaḥ kālo gabhīraraya uttamapūruṣas tvam //
BhāgPur, 11, 6, 16.1 tvattaḥ pumān samadhigamya yayāsya vīryaṃ dhatte mahāntam iva garbham amoghavīryaḥ /
BhāgPur, 11, 6, 16.2 so 'yaṃ tayānugata ātmana āṇḍakośaṃ haimaṃ sasarja bahir āvaraṇair upetam //
BhāgPur, 11, 6, 26.2 kulaṃ ca vipraśāpena naṣṭaprāyam abhūd idam //
BhāgPur, 11, 6, 29.1 tad idaṃ yādavakulaṃ vīryaśauryaśriyoddhatam /
BhāgPur, 11, 6, 30.2 gantāsmy anena loko 'yam udvelena vinaṅkṣyati //
BhāgPur, 11, 6, 30.2 gantāsmy anena loko 'yam udvelena vinaṅkṣyati //
BhāgPur, 11, 7, 4.1 yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭamaṅgalaḥ /
BhāgPur, 11, 7, 4.1 yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭamaṅgalaḥ /
BhāgPur, 11, 7, 7.1 yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ /
BhāgPur, 11, 7, 9.1 tasmād yuktendriyagrāmo yuktacitta idam jagat /
BhāgPur, 11, 7, 15.1 tyāgo 'yaṃ duṣkaro bhūman kāmānāṃ viṣayātmabhiḥ /
BhāgPur, 11, 7, 17.2 sarve vimohitadhiyas tava māyayeme brahmādayas tanubhṛto bahirarthabhāvāḥ //
BhāgPur, 11, 7, 24.1 atrāpy udāharantīmam itihāsaṃ purātanam /
BhāgPur, 11, 7, 26.2 kuto buddhir iyaṃ brahmann akartuḥ suviśāradā /
BhāgPur, 11, 7, 47.1 svamāyayā sṛṣṭam idaṃ sadasallakṣaṇaṃ vibhuḥ /
BhāgPur, 11, 8, 18.2 āsāṃ krīḍanako vaśya ṛṣyaśṛṅgo mṛgīsutaḥ //
BhāgPur, 11, 8, 31.1 santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityam imaṃ vihāya /
BhāgPur, 11, 8, 34.1 videhānāṃ pure hy asminn aham ekaiva mūḍhadhīḥ /
BhāgPur, 11, 8, 34.2 yānyam icchanty asaty asmād ātmadāt kāmam acyutāt //
BhāgPur, 11, 8, 35.1 suhṛt preṣṭhatamo nātha ātmā cāyaṃ śarīriṇām /
BhāgPur, 11, 8, 35.2 taṃ vikrīyātmanaivāhaṃ rame 'nena yathā ramā //
BhāgPur, 11, 8, 37.2 nirvedo 'yaṃ durāśāyā yan me jātaḥ sukhāvahaḥ //
BhāgPur, 11, 8, 42.2 apramatta idaṃ paśyed grastaṃ kālāhinā jagat //
BhāgPur, 11, 9, 9.1 anvaśikṣam imaṃ tasyā upadeśam ariṃdama /
BhāgPur, 11, 9, 16.2 saṃhṛtya kālakalayā kalpānta idam īśvaraḥ /
BhāgPur, 11, 9, 20.2 yasmin protam idaṃ viśvaṃ yena saṃsarate pumān //
BhāgPur, 11, 9, 25.2 tattvāny anena vimṛśāmi yathā tathāpi pārakyam ity avasito vicarāmy asaṅgaḥ //
BhāgPur, 11, 9, 26.2 svānte sakṛcchram avaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣadharmaḥ //
BhāgPur, 11, 9, 29.1 labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
BhāgPur, 11, 10, 10.1 yo 'sau guṇair viracito deho 'yaṃ puruṣasya hi /
BhāgPur, 11, 10, 10.2 saṃsāras tannibandho 'yaṃ puṃso vidyā cidātmanaḥ //
BhāgPur, 11, 10, 14.1 athaiṣām karmakartṝṇāṃ bhoktṝṇāṃ sukhaduḥkhayoḥ /
BhāgPur, 11, 10, 33.1 yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam /
BhāgPur, 11, 11, 4.2 bandho 'syāvidyayānādir vidyayā ca tathetaraḥ //
BhāgPur, 11, 11, 10.1 daivādhīne śarīre 'smin guṇabhāvyena karmaṇā /
BhāgPur, 11, 11, 16.2 ātmārāmo 'nayā vṛttyā vicarej jaḍavan muniḥ //
BhāgPur, 11, 11, 19.1 yasyāṃ na me pāvanam aṅga karma sthityudbhavaprāṇanirodham asya /
BhāgPur, 11, 11, 45.1 dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ /
BhāgPur, 11, 12, 12.1 tā nāvidan mayy anuṣaṅgabaddhadhiyaḥ svam ātmānam adas tathedam /
BhāgPur, 11, 12, 18.2 aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktir iyaṃ hi vāṇī //
BhāgPur, 11, 12, 20.1 ayaṃ hi jīvas trivṛd abjayonir avyakta eko vayasā sa ādyaḥ /
BhāgPur, 11, 12, 21.1 yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantuvitānasaṃsthaḥ /
BhāgPur, 11, 12, 22.1 dve asya bīje śatamūlas trinālaḥ pañcaskandhaḥ pañcarasaprasūtiḥ /
BhāgPur, 11, 12, 23.1 adanti caikaṃ phalam asya gṛdhrā grāmecarā ekam araṇyavāsāḥ /
BhāgPur, 11, 13, 5.1 tat tat sāttvikam evaiṣāṃ yad yad vṛddhāḥ pracakṣate /
BhāgPur, 11, 13, 28.1 yarhi saṃsṛtibandho 'yam ātmano guṇavṛttidaḥ /
BhāgPur, 11, 13, 31.2 gatayo hetavaś cāsya mṛṣā svapnadṛśo yathā //
BhāgPur, 11, 13, 34.1 īkṣeta vibhramam idaṃ manaso vilāsaṃ dṛṣṭaṃ vinaṣṭam atilolam alātacakram /
BhāgPur, 11, 13, 35.2 saṃdṛśyate kva ca yadīdam avastubuddhyā tyaktaṃ bhramāya na bhavet smṛtir ānipātāt //
BhāgPur, 11, 14, 3.2 kālena naṣṭā pralaye vāṇīyaṃ vedasaṃjñitā /
BhāgPur, 11, 14, 11.1 ādyantavanta evaiṣāṃ lokāḥ karmavinirmitāḥ /
BhāgPur, 11, 14, 30.1 na tathāsya bhavet kleśo bandhaś cānyaprasaṅgataḥ /
BhāgPur, 11, 15, 6.1 anūrmimattvaṃ dehe 'smin dūraśravaṇadarśanam /
BhāgPur, 11, 16, 7.2 tato nivṛtto hantāhaṃ hato 'yam iti laukikaḥ //
BhāgPur, 11, 17, 16.2 madbhaktiś ca dayā satyaṃ brahmaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 17.2 sthairyaṃ brahmaṇyam aiśvaryaṃ kṣatraprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 18.2 atuṣṭir arthopacayair vaiśyaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 19.2 tatra labdhena saṃtoṣaḥ śūdraprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 21.2 bhūtapriyahite hā ca dharmo 'yaṃ sārvavarṇikaḥ //
BhāgPur, 11, 17, 35.1 sarvāśramaprayukto 'yaṃ niyamaḥ kulanandana /
BhāgPur, 11, 17, 42.1 brāhmaṇasya hi deho 'yaṃ kṣudrakāmāya neṣyate /
BhāgPur, 11, 17, 58.1 evaṃ gṛhāśayākṣiptahṛdayo mūḍhadhīr ayam /
BhāgPur, 11, 18, 14.2 vighnān kurvanty ayaṃ hy asmān ākramya samiyāt param //
BhāgPur, 11, 18, 22.2 bandha indriyavikṣepo mokṣa eṣāṃ ca saṃyamaḥ //
BhāgPur, 11, 18, 41.2 avipakvakaṣāyo 'smād amuṣmāc ca vihīyate //
BhāgPur, 11, 19, 1.3 māyāmātram idaṃ jñātvā jñānaṃ ca mayi saṃnyaset //
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 10.1 daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam /
BhāgPur, 11, 19, 14.2 īkṣetāthāikam apy eṣu taj jñānaṃ mama niścitam //
BhāgPur, 11, 19, 24.2 mayi saṃjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate //
BhāgPur, 11, 20, 8.2 na nirviṇṇo nātisakto bhaktiyogo 'sya siddhidaḥ //
BhāgPur, 11, 20, 11.1 asmiṃl loke vartamānaḥ svadharmastho 'naghaḥ śuciḥ /
BhāgPur, 11, 20, 13.2 nemaṃ lokaṃ ca kāṅkṣeta dehāveśāt pramādyati //
BhāgPur, 11, 20, 14.2 apramatta idaṃ jñātvā martyam apy arthasiddhidam //
BhāgPur, 11, 20, 26.2 karmaṇāṃ jātyaśuddhānām anena niyamaḥ kṛtaḥ /
BhāgPur, 11, 20, 30.2 kṣīyante cāsya karmāṇi mayi dṛṣṭe 'khilātmani //
BhāgPur, 11, 21, 4.0 darśito 'yaṃ mayācāro dharmam udvahatāṃ dhuram //
BhāgPur, 11, 21, 21.2 tato 'sya svārthavibhraṃśo mūrchitasya mṛtasya ca //
BhāgPur, 11, 21, 23.1 phalaśrutir iyaṃ nṝṇāṃ na śreyo rocanaṃ param /
BhāgPur, 11, 21, 28.1 na te mām aṅga jānanti hṛdisthaṃ ya idaṃ yataḥ /
BhāgPur, 11, 21, 35.1 vedā brahmātmaviṣayās trikāṇḍaviṣayā ime /
BhāgPur, 11, 21, 42.2 ity asyā hṛdayaṃ loke nānyo mad veda kaścana //
Bhāratamañjarī
BhāMañj, 1, 9.1 devabhrāḍasya putro 'bhūtsubhrāḍasya sutastataḥ /
BhāMañj, 1, 9.1 devabhrāḍasya putro 'bhūtsubhrāḍasya sutastataḥ /
BhāMañj, 1, 30.2 kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ //
BhāMañj, 1, 48.2 śuśrāva tasmādgorasya purīṣaṃ bhakṣayeti ca //
BhāMañj, 1, 54.1 takṣako 'rthayate nityamime satkuṇḍale dvija /
BhāMañj, 1, 56.1 aśucyannamidaṃ pauṣya tvayā me samupāhṛtam /
BhāMañj, 1, 66.1 bhītastatastakṣako 'smai dadau te ratnakuṇḍale /
BhāMañj, 1, 88.1 tacchāpādasmi samprāptaś cirāḍḍuṇḍubhatām imām /
BhāMañj, 1, 126.1 amṛtāharaṇodyogaṃ nivedyāsmai praṇamya saḥ /
BhāMañj, 1, 127.1 taṃ prāha kaśyapaḥ putra sarasyasminmahānkṛtī /
BhāMañj, 1, 132.2 kīrṇeyamiti jagrāha bhītyā tāṃ patageśvaraḥ //
BhāMañj, 1, 147.1 alaulyena tavānena prīto 'haṃ patageśvaraḥ /
BhāMañj, 1, 148.1 sudhāṃ vināsyāmamarastavopari sadā sthitaḥ /
BhāMañj, 1, 172.2 samīpaṃ prāhiṇoddūtaṃ śāpo 'yaṃ rakṣyatāmiti //
BhāMañj, 1, 183.1 kṛmistakṣakanāmāsau kṣaṇānmithyā daśatvayam /
BhāMañj, 1, 196.1 astīko 'yaṃ nṛpaṃ prāpya svastipūrvāṃ stutiṃ vyadhāt /
BhāMañj, 1, 249.1 ayi bālakuraṅgākṣi jano 'yaṃ vaśagastava /
BhāMañj, 1, 264.1 ayaṃ te tanayo rājanmayi jāto guṇādhikaḥ /
BhāMañj, 1, 278.1 rājañjātastvamevāsyām ambhasīvāmale raviḥ /
BhāMañj, 1, 285.1 jñātvā saṃjīvanīṃ vidyāṃ prāpto 'yamiti dānavāḥ /
BhāMañj, 1, 287.1 ayaṃ kamalinīkānto yāto 'staṃ vāsareśvaraḥ /
BhāMañj, 1, 293.2 kukṣisthaṃ jīvayāmāsa vṛttaṃ cāsya tathāśṛṇot //
BhāMañj, 1, 319.1 pādayornipapātāsya bhīto daityapatistataḥ /
BhāMañj, 1, 352.1 pūrorayaṃ rājavaṃśaḥ pauravo yādavo yadoḥ /
BhāMañj, 1, 385.2 bhavataścāyamāyuṣmāñśatānīkaḥ kulocitaḥ //
BhāMañj, 1, 386.1 aśvamedhakṛtaścāsya sahasrānīkabhūpatiḥ /
BhāMañj, 1, 386.2 bhaviṣyati sutaḥ śrīmānpūrorityayamanvayaḥ //
BhāMañj, 1, 406.2 gaṅgākūle purā putra divyā yoṣitsvayaṃ mayā //
BhāMañj, 1, 407.2 uktveti rājyaṃ dattvāsmai pratipastapase yayau //
BhāMañj, 1, 420.1 pīyūṣasyandinī dhenuriyaṃ rūpavatī muneḥ /
BhāMañj, 1, 426.1 garbhāvadhirayaṃ śāpo vatsaraṃ vo bhaviṣyati /
BhāMañj, 1, 426.2 yo hartā dyaurastu ciraṃ manuṣyo 'yaṃ bhaviṣyati //
BhāMañj, 1, 427.2 rājansutastavāyuṣmān vasur dyaurayamaṣṭamaḥ //
BhāMañj, 1, 435.1 asyāṃ jāto rājyabhāgī sutaste yadi bhūpate /
BhāMañj, 1, 444.1 nāhaṃ rājyaṃ kariṣyāmi satyo 'yaṃ samayo mama /
BhāMañj, 1, 447.2 bhīṣaṇā te pratijñeyaṃ bhīṣmeti procire surāḥ //
BhāMañj, 1, 461.1 chinno 'yaṃ śaṃtanorvaṃśaḥ kālena krūrakāriṇā /
BhāMañj, 1, 474.1 naur ivākarṇadhāreyaṃ vartate bhūrarājakā /
BhāMañj, 1, 477.2 apyasyāṃ tanayo vyāsa bhaviṣyati kulocitaḥ //
BhāMañj, 1, 478.1 iti pṛṣṭo muniḥ prāha tanayo 'syāṃ bhaviṣyati /
BhāMañj, 1, 481.2 tanayaḥ pāṇḍuvaktrāyāṃ pāṇḍurasyāṃ bhaviṣyati //
BhāMañj, 1, 488.2 kasyemāṃ karmaṇo niṣṭhāṃ prāpto 'si bhagavanniti //
BhāMañj, 1, 491.3 karmaṇaḥ kasya pāko 'yaṃ mama śūlādhiropaṇam //
BhāMañj, 1, 493.1 karmaṇastasya pāko 'yaṃ tadākarṇyāvadanmuniḥ /
BhāMañj, 1, 505.2 abhyadhādayamasmīti vyāvalgallolakuṇḍalaḥ //
BhāMañj, 1, 536.2 ūce nabhobhavā vāṇī bhadre 'nena gatāsunā //
BhāMañj, 1, 547.1 anena putri mantreṇa samāhvāya surottamān /
BhāMañj, 1, 552.1 ayaṃ dharmabhṛtāṃ jyeṣṭho dharmasūnuryudhiṣṭhiraḥ /
BhāMañj, 1, 556.1 bhīmasenābhidhāno 'yaṃ jāto bhīmaparākramaḥ /
BhāMañj, 1, 562.1 arjuno 'yaṃ surapateḥ sūnustulyaparākramaḥ /
BhāMañj, 1, 564.2 sakṛdāhvānaphaladas tavāyamiti cābhyadhāt //
BhāMañj, 1, 583.1 ārye manmukhavinyastalocano 'yaṃ mahīpatiḥ /
BhāMañj, 1, 593.1 smaraṇīyasukhaḥ kālaḥ kaluṣo 'yamupasthitaḥ /
BhāMañj, 1, 594.1 atītaramaṇīyeyaṃ vidhvastaguṇamaṇḍalā /
BhāMañj, 1, 619.1 ityuktvāsmai sa saṃhāraṃ sarahasyavrataṃ vibhuḥ /
BhāMañj, 1, 635.2 bhāradvājastu taṃ jñātvā dāśo 'yamiti nāgrahīt //
BhāMañj, 1, 638.1 kasyedaṃ lāghavamiti svayamanviṣya te tataḥ /
BhāMañj, 1, 642.2 dadau ca taṃ nikṛtyāsmai nirvikārānano 'tha saḥ //
BhāMañj, 1, 677.1 ayaṃ mayāṅgaviṣaye kṛtaḥ karṇo mahīpatiḥ /
BhāMañj, 1, 683.1 sūto 'yamiti vijñāya bhīmaḥ smitamukho 'bravīt /
BhāMañj, 1, 739.2 tajjñeyamityanenoktamiti dharmātmajo 'bravīt //
BhāMañj, 1, 743.2 idaṃ mandiramāgneyaṃ śaṅke naḥ śatrubhiḥ kṛtam //
BhāMañj, 1, 761.1 asmin avasare tasminvane satatasaṃnidhiḥ /
BhāMañj, 1, 764.2 martyānāmayamāmodaḥ prīṇātyeva mamodaram //
BhāMañj, 1, 771.1 ke yūyamasminvijane sthitāḥ surasutopamāḥ /
BhāMañj, 1, 771.2 idaṃ hi kānanaṃ ghoramāvṛtaṃ ghorarakṣasā //
BhāMañj, 1, 779.2 tadānanāsaktanetrāṃ bhaginīmidamabravīt //
BhāMañj, 1, 783.1 sarvabhūtāntarasthena mameyaṃ cāruhāsinī /
BhāMañj, 1, 817.1 imāṃ ca kanyāṃ kasmaicidvidhātrā parikalpitām /
BhāMañj, 1, 818.1 avyaktabhāṣī bālo 'yaṃ hṛdayānandanirjharaḥ /
BhāMañj, 1, 819.2 samayo vihito dhātrā mamāyaṃ nyāyataḥ prabho /
BhāMañj, 1, 821.2 pituḥ saṃtāriṇī kanyā loke hyasminparatra ca //
BhāMañj, 1, 823.1 anayā rākṣasa yaṣṭyā haniṣyāmyahameva tam /
BhāMañj, 1, 826.2 idaṃ no vihitaṃ dhātrā tatra tvaṃ kiṃ kariṣyasi //
BhāMañj, 1, 830.1 so 'yaṃ vāro māyāto rājadeśanivāsinaḥ /
BhāMañj, 1, 831.2 prahiṇomi nijaṃ putramahamasmai mahāśine //
BhāMañj, 1, 847.1 ayaṃ na bhavasītyuktvā karābhyāṃ kālasaṃnibhaḥ /
BhāMañj, 1, 866.3 yājaḥ kanīyānme bhrātā karmaṇyasminniyojyatām //
BhāMañj, 1, 867.2 mayaiva tarkito dūrātpurā lubdho 'yamityasau //
BhāMañj, 1, 871.1 dhṛṣṭadyumnābhidhāno 'yaṃ jāto droṇāntakaḥ sutaḥ /
BhāMañj, 1, 874.1 indīvaradalaśyāmā kṛṣṇeyaṃ tava sundarī /
BhāMañj, 1, 878.1 tatastānavadatkuntī deśo 'yaṃ nārthivatsalaḥ /
BhāMañj, 1, 892.1 aho nu nirbhayā yūyaṃ yadakāṇḍe mahīmimām /
BhāMañj, 1, 893.2 ayaṃ kṣaṇaḥ khecarāṇāṃ tamaḥpihitadiṅmukhaḥ //
BhāMañj, 1, 894.2 gandharvarājo gaṅgāyāḥ kūle vanamidaṃ mama //
BhāMañj, 1, 907.2 yathecchaṃ dṛśyate sarvamanayā nanu dattayā //
BhāMañj, 1, 942.1 tamūce bhagavānsūryo mamaivābhūdayaṃ ciram /
BhāMañj, 1, 967.2 naramāṃsaṃ dvijāyāsmai prayacchetyavadannṛpaḥ //
BhāMañj, 1, 972.2 uvāca śaktiṃ tvaddattaḥ śāpo 'yaṃ samupasthitaḥ //
BhāMañj, 1, 989.1 vaśacchinno 'yamikṣvākorbrahmacaryaṃ śrite mayi /
BhāMañj, 1, 1035.2 ayaṃ samājo bhavatāṃ kasya no nayanotsavaḥ //
BhāMañj, 1, 1037.1 idaṃ dhanuranādhṛṣyaṃ lakṣyaṃ ca kṣitivallabhāḥ /
BhāMañj, 1, 1040.1 ayaṃ duryodhanaḥ śrīmānrājā rājendraśekharaḥ /
BhāMañj, 1, 1041.1 ete 'sya bhrātaraḥ śūrā duḥśāsanapuraḥsarāḥ /
BhāMañj, 1, 1042.1 ayamaṅgapatiḥ śrīmānarthisārthasudhārṇavaḥ /
BhāMañj, 1, 1043.1 mātulaḥ kularājasya saubalo 'yaṃ mahābalaḥ /
BhāMañj, 1, 1044.1 dhanuṣmānapratirathaḥ saindhavo 'yaṃ jayadrathaḥ /
BhāMañj, 1, 1045.1 ayaṃ padmapalāśākṣaḥ kṛṣṇaḥ keśinisūdanaḥ /
BhāMañj, 1, 1046.1 revatīramaṇaścāyaṃ rauhiṇeyo 'rivāraṇaḥ /
BhāMañj, 1, 1048.1 matsyarājo virāṭo 'yaṃ kāmbojo 'yaṃ sudakṣiṇaḥ /
BhāMañj, 1, 1048.1 matsyarājo virāṭo 'yaṃ kāmbojo 'yaṃ sudakṣiṇaḥ /
BhāMañj, 1, 1048.2 kauravyaḥ somadatto 'yaṃ śantanorbhrāturātmanaḥ //
BhāMañj, 1, 1049.2 madrādrināthaḥ śalyo 'yaṃ bhagadattaśca bhūpatiḥ //
BhāMañj, 1, 1062.2 aho nu brahmasadṛśaṃ jāḍyamasya pramādinaḥ //
BhāMañj, 1, 1063.2 mohātsamīhate kartuṃ tadadhijyamayaṃ baṭuḥ //
BhāMañj, 1, 1065.1 śakto 'yamathavā vīraḥ surarūpaśca dṛśyate /
BhāMañj, 1, 1074.2 iyamudghaṭṭakakrīḍā dhūrtenānena naḥ kṛtā //
BhāMañj, 1, 1074.2 iyamudghaṭṭakakrīḍā dhūrtenānena naḥ kṛtā //
BhāMañj, 1, 1076.2 vadhyo 'yaṃ drupadaḥ kanyāṃ yo 'smai dātuṃ samudyataḥ //
BhāMañj, 1, 1076.2 vadhyo 'yaṃ drupadaḥ kanyāṃ yo 'smai dātuṃ samudyataḥ //
BhāMañj, 1, 1085.2 yudhyasva kiṃ tavānena na me jīvangamiṣyasi //
BhāMañj, 1, 1086.2 asmadvidhānāṃ yuddhe 'smin alaṃ duḥśāsanādibhiḥ //
BhāMañj, 1, 1109.1 ahaṃ yudhiṣṭhiro rājanbhīmo 'yamayamarjunaḥ /
BhāMañj, 1, 1109.1 ahaṃ yudhiṣṭhiro rājanbhīmo 'yamayamarjunaḥ /
BhāMañj, 1, 1109.2 anena tatpuro rājñā yantraṃ bhūmau nipātitam //
BhāMañj, 1, 1116.2 bahiṣkṛte lokavādaiḥ karmaṇyasminpravartate //
BhāMañj, 1, 1118.2 jananyā vayamājñaptāḥ saheyaṃ bhujyatāmiti //
BhāMañj, 1, 1123.2 śrūyatāmidamatraiva varṇitaṃ vedhasā svayam //
BhāMañj, 1, 1140.1 śakro 'pyavādīnmatsūnureṣāṃ madhye 'stu pañcamaḥ /
BhāMañj, 1, 1144.2 ityuktvāsmai dadau vyāsaḥ kṣaṇaṃ dhyānamayīṃ dṛśam //
BhāMañj, 1, 1216.2 mamaiveyaṃ mamaiveyamityuktvā bhedamāpatuḥ //
BhāMañj, 1, 1216.2 mamaiveyaṃ mamaiveyamityuktvā bhedamāpatuḥ //
BhāMañj, 1, 1219.2 asidhārāvratamidaṃ yadekastrīniṣevanam //
BhāMañj, 1, 1239.1 ulūpī nāma sā kāntā nivedyāsmai nijaṃ kulam /
BhāMañj, 1, 1242.2 carāmi puṇyatīrthāni samayo 'yaṃ gurorgirā //
BhāMañj, 1, 1244.1 ayaṃ kanyāviruddho me kramaḥ kamalalocana /
BhāMañj, 1, 1245.2 kiṃtviyaṃ tvatpuretyuktvā yatkimuktena tena vā //
BhāMañj, 1, 1258.1 seyamekaiva me jātā kanyāpi tanayo yathā /
BhāMañj, 1, 1258.2 asyāḥ suto me bhavitā rājye vaṃśavivardhanaḥ //
BhāMañj, 1, 1259.1 putrapradānaśulkena gṛhāṇemāṃ madātmajām /
BhāMañj, 1, 1266.2 adyāsmatpuṇyanivahaiḥ prāpto nātha mahīmimām //
BhāMañj, 1, 1267.1 śāpānmahābhayādasmādahaṃ saṃtāritā tvayā /
BhāMañj, 1, 1294.2 ūce harṣakṣaṇe ko 'yaṃ yuṣmākaṃ kopaviplavaḥ //
BhāMañj, 1, 1295.2 kathyatāṃ ca jagatyasminguṇavānko 'rjunādhikaḥ //
BhāMañj, 1, 1298.2 preṣyantāṃ draviṇaṃ pūrvaṃ pakṣo 'yaṃ pratibhāti me //
BhāMañj, 1, 1328.2 pāvako 'haṃ vanamidaṃ dagdhumicchāmi khāṇḍavam //
BhāMañj, 5, 9.1 gaṇanā nṛpamadhye 'sminna śakyā kauravāgasām /
BhāMañj, 5, 85.1 ākhyānamindravijayaṃ śrutvedaṃ vijayodyame /
BhāMañj, 5, 97.1 yathāsya sā hṛtā naiva tadvaktuṃ matameti naḥ /
BhāMañj, 5, 129.2 asmindolācale kārye pramāṇaṃ no janārdanaḥ //
BhāMañj, 5, 145.2 asaṃmohaśca kāryeṣu svabhāvo 'yaṃ vipaścitām //
BhāMañj, 5, 148.2 durlabhāḥ kila loke 'sminpriyavāco vipaścitaḥ //
BhāMañj, 5, 160.2 tuṣṭo 'sya vijitaṃ putraṃ sudhanvā svayamatyajat //
BhāMañj, 5, 169.2 na teṣāṃ rajjudīrgheyaṃ prasaktānuprasaktikā //
BhāMañj, 5, 179.1 krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti /
BhāMañj, 5, 202.2 tadayaṃ tava gāṇḍīvapraṇayī madbhujo guruḥ //
BhāMañj, 5, 220.2 jāto 'yaṃ darpamohaste yena pṛthvī vinaṅkṣyati //
BhāMañj, 5, 222.2 jaḍo 'yamiti taireva dūrasthairupahasyate //
BhāMañj, 5, 225.2 samaye 'sminna me vaktuṃ yujyate kṣamamātmanaḥ //
BhāMañj, 5, 231.2 vīro yuddhaṃ ca yenāsya vipulo balasaṃgrahaḥ //
BhāMañj, 5, 250.1 evaṃ kurūṇāṃ bhedena vināśo 'yamupasthitaḥ /
BhāMañj, 5, 256.2 icchāmātramidaṃ yasya jagatsarvaṃ carācaram //
BhāMañj, 5, 268.2 yasya duḥkhena loko 'yaṃ niḥśvasyordhvamudīkṣate //
BhāMañj, 5, 270.1 paricyuto 'yaṃ guṇavāneva śrīmānpurābhavat /
BhāMañj, 5, 292.1 lobhātpravāsāddainyādvā yadyeṣāmasmi vismṛtā /
BhāMañj, 5, 293.2 vismartavyā tu neyaṃ me veṇī manyuniketanam //
BhāMañj, 5, 306.2 baddhvainaṃ tānsameṣyāmi gūḍho 'yaṃ me manorathaḥ //
BhāMañj, 5, 307.2 uvāca bhīṣmo nāstyeva bharatānāmidaṃ kulam //
BhāMañj, 5, 357.1 vināśo bhūmipālānāṃ bhrātṝṇām ayamutthitaḥ /
BhāMañj, 5, 359.2 vinaṣṭe rājacakre 'sminko guṇo 'nuśayādṛte //
BhāMañj, 5, 374.2 rājanbharatavaṃśe 'sminyāto 'si kṣayaketutām //
BhāMañj, 5, 378.1 puṣkaro nāma putro 'yaṃ varuṇasyāmbujekṣaṇaḥ /
BhāMañj, 5, 381.1 ayaṃ salilabhakṣo 'gnirdevairatrāmṛtaṃ vṛtam /
BhāMañj, 5, 381.2 asminpraviṣṭaḥ śītāṃśuḥ kṣīṇaḥ kṣīṇo 'bhivardhate //
BhāMañj, 5, 384.1 ayaṃ sauparṇalokaśca yatraite garuḍātmajāḥ /
BhāMañj, 5, 385.1 surabhīṇāmayaṃ loko rudrāṇāṃ yatra mātaraḥ /
BhāMañj, 5, 386.1 iyaṃ bhogavatī nāma bhogināṃ subhagā purī /
BhāMañj, 5, 387.1 nāma nāgo 'yaṃ kāntaḥ kandarpavigrahaḥ /
BhāMañj, 5, 387.2 pitāsya dikcaro nāma vainateyena bhakṣitaḥ //
BhāMañj, 5, 392.3 paśyatveṣa surādhīśaṃ so 'sya śreyo vidhāsyati //
BhāMañj, 5, 395.1 sūtaste mātaliḥ śakra rakṣyo 'sya tanayāpatiḥ /
BhāMañj, 5, 395.2 pīyūṣaṃ dīyatāmasmai devo 'yaṃ kriyatāṃ varāt //
BhāMañj, 5, 395.2 pīyūṣaṃ dīyatāmasmai devo 'yaṃ kriyatāṃ varāt //
BhāMañj, 5, 403.1 ityuktvāsya bhujaṃ skandhe nidadhe sa hi līlayā /
BhāMañj, 5, 417.2 tamartham anuvedyāsmai śuśocānuśayākulaḥ //
BhāMañj, 5, 437.2 uvāca rājankanyeyaṃ tvayā śulkena gṛhyatām //
BhāMañj, 5, 456.2 kṛṣṇaśca bhīṣmadroṇau ca gāndhārī cedamūcire //
BhāMañj, 5, 460.2 na hyekamanayoḥ pakṣamahaṃ paśyāmi nirmalam //
BhāMañj, 5, 482.2 anumānya muhuḥ karṇamidamūce janārdanaḥ //
BhāMañj, 5, 490.1 asminvidhātṛvihite kṣatrakṣetrakṣaye yudhi /
BhāMañj, 5, 510.2 na haniṣyāmi mā te 'stu praṇayo 'yaṃ vṛthā mayi //
BhāMañj, 5, 529.2 mahatyasminraṇārambhe vāhinīnāṃ vibhurbhavān //
BhāMañj, 5, 544.1 karomi tava sāhāyyaṃ samare 'sminviśaṅkaṭe /
BhāMañj, 5, 549.1 asmin avasare rājā dhṛtarāṣṭraḥ sutapriyaḥ /
BhāMañj, 5, 555.1 manyate yaśca gāṅgeyaṃ samare 'sminparāyaṇam /
BhāMañj, 5, 558.1 śṛṇu senāniveśe 'sminpareṣāmātmanastathā /
BhāMañj, 5, 573.1 voḍhavye rājakārye 'sminmahatāṃ yadvimānanam /
BhāMañj, 5, 574.1 na taccitramidaṃ manye rathasaṃkhyā yaducyate /
BhāMañj, 5, 578.2 viśrānte yudhyamāne vā kā nāmāsyā raṇe tvayi //
BhāMañj, 5, 579.1 asmin upasthite kārye rājñaḥ suciracintite /
BhāMañj, 5, 604.2 uvāca prātarāgantā rāmaḥ svayamidaṃ vanam //
BhāMañj, 5, 611.2 uvāca bhīṣma kanyeyaṃ hṛtā tyaktā ca kiṃ tvayā //
BhāMañj, 5, 613.2 avadaṃ naḥ kule neyamucitā bhāvadūṣitā //
BhāMañj, 5, 657.1 gaccha pāñcālya nedaṃ me strīrūpaṃ yujyate svayam /
BhāMañj, 5, 670.1 asminkṣaṇe nṛpagirā kṛpasaumadattimadrādhināthabhagadattajayadrathādyāḥ /
BhāMañj, 6, 8.1 vīrāṇāṃ bhūmipālānāmaśeṣe 'sminsamāgame /
BhāMañj, 6, 12.1 ayaṃ te nikhilaṃ yuddhaṃ kathayiṣyati saṃjayaḥ /
BhāMañj, 6, 12.2 nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati //
BhāMañj, 6, 17.2 taralā hyasidhāreyaṃ niścayo nātra gaṇyate //
BhāMañj, 6, 20.2 dvīpe 'smin maṇḍalākāre lavaṇāmbudhiveṣṭite /
BhāMañj, 6, 23.1 eṣāṃ ratnavicitrāṇām antare varṣabhūmayaḥ /
BhāMañj, 6, 26.2 divaspṛśastarestasya nāmnedaṃ dvīpamucyate //
BhāMañj, 6, 34.2 kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ //
BhāMañj, 6, 34.2 kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ //
BhāMañj, 6, 37.2 akāṇḍe dhairyasārasya keyaṃ kātaratā tava //
BhāMañj, 6, 39.2 viśvamāyāprapañce 'sminko 'nuśocati tattvadhīḥ //
BhāMañj, 6, 40.2 dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ //
BhāMañj, 6, 42.1 ajasya purāṇasya dehino 'syāvināśinaḥ /
BhāMañj, 6, 42.2 jīrṇaparṇaparāvṛttitulyeyaṃ dehakalpanā //
BhāMañj, 6, 43.2 sata evāsya satataṃ na virāmaḥ śarīriṇaḥ //
BhāMañj, 6, 54.2 kathamevaṃ vadanghore samare 'sminyunakṣi mām //
BhāMañj, 6, 57.2 śrotrādayo balādasya dhāvantyeva svakarmasu //
BhāMañj, 6, 62.1 mamāpi kṛtakṛtyasya karmedaṃ sthitirakṣiṇaḥ /
BhāMañj, 6, 68.2 ahaṃkāreṇa balinā ghoreṇānena vairiṇā //
BhāMañj, 6, 71.1 sūryeṇāptaḥ purā matto yogo 'yaṃ manunā tataḥ /
BhāMañj, 6, 84.2 jñāninaḥ saṃśayaṃ tvasmātsthitvottiṣṭha vibhūtaye //
BhāMañj, 6, 97.2 manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ //
BhāMañj, 6, 115.1 vairañce 'smin ahorātre bhavanti na bhavanti ca /
BhāMañj, 6, 116.1 rājaguhyamidaṃ cānyatpavitraṃ śṛṇu phalguṇa /
BhāMañj, 6, 123.1 carācare 'sminpravaraṃ yadyatpaśyasi bhūtimat /
BhāMañj, 6, 142.1 devā api na paśyanti mamedaṃ sarvagaṃ vapuḥ /
BhāMañj, 6, 155.2 paramātmā guṇātīto nityatvādayamavyayaḥ /
BhāMañj, 6, 156.1 sarvajñānamidaṃ bhūyaḥ śrūyatāṃ surasevitam /
BhāMañj, 6, 156.2 yadyogo brahmagarbhe 'sminsambhavanmūrtisaṃbhavaḥ //
BhāMañj, 6, 159.1 satataṃ saṃkareṇaiṣāṃ nyūnādhikyavibhedataḥ /
BhāMañj, 6, 164.1 yadaṃśo jīvaloke 'smiñjīvaścarati sarvagaḥ /
BhāMañj, 6, 177.1 idaṃ bhaktāya te jñānamupadiṣṭaṃ mayā svayam /
BhāMañj, 6, 185.1 asminmahākṣayamukhe karavālapaṭṭasaṃrakṣitapratimukhe raṇaraṅganāṭye /
BhāMañj, 6, 202.2 ayodhayatsa viśikhairdhvajamasya cakarta ca //
BhāMañj, 6, 272.3 parityajya kulācāraṃ yātāḥ kātaratāmimām //
BhāMañj, 6, 280.2 hato jagannivāsena dhanyatāṃ yātvayaṃ janaḥ //
BhāMañj, 6, 350.2 unnanāda dhanadhvāno rathamasya jaghāna ca //
BhāMañj, 6, 395.2 tvayā nyasto 'tibhāro 'smin avicāryaiva kevalam //
BhāMañj, 6, 403.1 ayaṃ jetā bhṛgubhuvaḥ kārmukapraṇayī tava /
BhāMañj, 6, 459.2 viṣaṇṇo 'haṃ bhṛśaṃ putra raudreṇānena karmaṇā //
BhāMañj, 6, 468.1 bhīṣma saṃnyāsakālo 'yaṃ tavāsmadabhikāṅkṣitaḥ /
BhāMañj, 6, 494.2 jāne sarvamavaśyaṃ tu bhavitavyamidaṃ prabho //
BhāMañj, 7, 45.1 ayaṃ te satyajidvīraḥ pāñcālyaḥ pravaro rathaḥ /
BhāMañj, 7, 56.1 asminkṣaṇe vainateyavyūhe droṇena nirmite /
BhāMañj, 7, 82.1 digvāraṇaraṇāvāptiṃ vinā vyarthamidaṃ balam /
BhāMañj, 7, 146.2 tadvoḍhurmahasi dhuraṃ tvamimāṃ tadguṇādhikaḥ //
BhāMañj, 7, 155.2 ayaṃ gṛhīto yāto 'yaṃ hato 'yaṃ hantyayaṃ bahūn //
BhāMañj, 7, 155.2 ayaṃ gṛhīto yāto 'yaṃ hato 'yaṃ hantyayaṃ bahūn //
BhāMañj, 7, 155.2 ayaṃ gṛhīto yāto 'yaṃ hato 'yaṃ hantyayaṃ bahūn //
BhāMañj, 7, 155.2 ayaṃ gṛhīto yāto 'yaṃ hato 'yaṃ hantyayaṃ bahūn //
BhāMañj, 7, 196.2 vidhīyatāmatra nītirdurjayo 'yamupekṣitaḥ //
BhāMañj, 7, 197.1 tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ /
BhāMañj, 7, 198.2 asya dhairyamamaryādaṃ dṛṣṭvā prauḍhaṃ ca vikramam //
BhāMañj, 7, 199.2 sakārmuko na śakyo 'yaṃ sakhaḍgarathakaṅkaṭaḥ //
BhāMañj, 7, 200.2 tadasya kriyatāṃ yatnaḥ sarvāyudhavināśane //
BhāMañj, 7, 244.1 asmin avasare cārairvijñāyārjunabhāṣitam /
BhāMañj, 7, 254.1 iyaṃ te matsyaduhitā navoḍhā mahiṣī priyā /
BhāMañj, 7, 290.2 rathaṃ hatvāsya vidadhe pārthaḥ sarvāyudhakṣayam //
BhāMañj, 7, 311.1 idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram /
BhāMañj, 7, 316.1 asmin avasare yuddhe vyūhasya pramukhe 'bhavan /
BhāMañj, 7, 326.1 hato gajo rathaśchinnaḥ patito 'yaṃ narādhipaḥ /
BhāMañj, 7, 331.2 idamantaramityāptānekaḥ sarvānayodhayat //
BhāMañj, 7, 339.1 ayaṃ sa kartā darpāndho nikārāṇāṃ sthavīyasām /
BhāMañj, 7, 343.2 jñātaṃ kṛṣṇa mayā yena pāpo 'yaṃ pratibhāṃ śritaḥ //
BhāMañj, 7, 344.1 varmāsya guruṇā baddhaṃ vidyayā vajrasaṃnibham /
BhāMañj, 7, 347.1 hastayośca śarairasya cakārāprāptavarmaṇoḥ /
BhāMañj, 7, 371.2 dordarpasya ca samprāptaḥ kālo 'yamucitastava //
BhāMañj, 7, 373.2 bhāraḥ kasmin asahyo 'yaṃ dhuraṃdhara nidhīyatām //
BhāMañj, 7, 379.2 bhīme rakṣāṃ nidhāyāsya maṅgalālaṃkṛto yayau //
BhāMañj, 7, 382.3 asmin alpāvaśeṣe 'hni na vighnaṃ kartumarhasi //
BhāMañj, 7, 397.2 ko 'yaṃ te saṃbhramo vīra gatvā rakṣa jayadratham //
BhāMañj, 7, 400.2 imāḥ prāṇapaṇaprāpyā yaśovikramabhūmayaḥ //
BhāMañj, 7, 418.2 tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 453.1 bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ /
BhāMañj, 7, 454.1 asminmuhūrtaśeṣe 'hni gatvā rakṣa jayadratham /
BhāMañj, 7, 464.2 gurvīṃ gadāṃ visṛjyāsya niṣpipeṣa rathaṃ javāt //
BhāMañj, 7, 485.2 vaikartanaścakartāsya saṃvartaka ivonnadan //
BhāMañj, 7, 489.1 haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
BhāMañj, 7, 490.1 athavā bhārayogyasya śarīrasyāsya te paśoḥ /
BhāMañj, 7, 512.2 yadimāṃ sātyakirapi prāptaḥ klībocitāṃ daśām //
BhāMañj, 7, 540.1 vṛddhakṣattraḥ pitā prādādvaramasya kṣitau śiraḥ /
BhāMañj, 7, 541.1 samantapañcakābhyarṇe pitāsya tapasi sthitaḥ /
BhāMañj, 7, 588.1 tumule 'sminnirāloke viṣame samupasthite /
BhāMañj, 7, 590.2 rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate //
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 598.2 chetsyāmi jihvāṃ kaṭukāṃ tadanenāsinā tava //
BhāMañj, 7, 607.1 dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān /
BhāMañj, 7, 634.2 rādheyagirirevāsya jagrāha śaradurdinam //
BhāMañj, 7, 641.1 tamuvāca hato 'yaṃ te mayā bandhurniśācaraḥ /
BhāMañj, 7, 679.2 asminniśīthe ko hyasmānmucyate yaḥ punarjayet //
BhāMañj, 7, 679.2 asminniśīthe ko hyasmānmucyate yaḥ punarjayet //
BhāMañj, 7, 687.2 ko 'yaṃ viṣādasamaye praharṣaste janārdana //
BhāMañj, 7, 690.1 purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ /
BhāMañj, 7, 700.1 muhūrte 'sminnirāloke khinnāḥ sarve mahārathāḥ /
BhāMañj, 7, 719.1 jāmadagnyasya śiṣyo 'yaṃ pravṛddhaḥ kṣatriyānalaḥ /
BhāMañj, 7, 740.2 tatpreritaḥ pitṛvadhaṃ gautamo 'smai nyavedayat //
BhāMañj, 7, 753.1 asminmama bhuje vīre gadāpraṇayini sthite /
BhāMañj, 7, 772.2 astreṇānena hanyante na viśastrā bhuvi sthitāḥ //
BhāMañj, 7, 775.2 hasanmūḍho 'yamityuktvā śarajālairapūrayat //
BhāMañj, 8, 30.2 etāvadadhikaṃ kṛṣṇo yadanargho 'sya sārathiḥ //
BhāMañj, 8, 68.1 ayaṃ mitropadhiḥ śatruḥ kenāpi preṣito 'si naḥ /
BhāMañj, 8, 102.1 rājavallabha vāgyuddhaṃ nedaṃ yatra pragalbhase /
BhāMañj, 8, 106.2 dantavarṇāñjaghānāsya kṛṣṇavālāṃsturaṅgamān //
BhāMañj, 8, 124.2 paśyāsya śarajālena nīrandhreṇāvṛtā diśaḥ //
BhāMañj, 8, 191.2 nāyaṃ prāpnoti pārthasya kaṇṭhaṃ nāgastvayeritaḥ //
BhāMañj, 8, 205.1 uddhṛte 'sminmayā cakre mahāstraṃ muñca phalguṇa /
BhāMañj, 8, 213.2 tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ //
BhāMañj, 9, 9.1 asmin āyodhane ghore rājñāṃ saṃhāramaṇḍale /
BhāMañj, 9, 57.2 saṃjayo 'yaṃ mayā labdho nigadyeti sasaṃbhramam //
BhāMañj, 10, 3.2 sahāsmābhirayaṃ kālo vikramasya yaśobhuvaḥ //
BhāMañj, 10, 75.2 ko 'nayoradhiko yoddhā papracchetyarjuno harim //
BhāMañj, 10, 78.2 ūrubhaṅgamato bhīmo vidadhātvasya māyayā //
BhāMañj, 10, 80.2 mahāśaileyabhaṅgo 'sminsukaraś chidradarśanāt //
BhāMañj, 10, 82.2 gadāṃ randhraṃ vicintyāsmai prāhiṇotkanakāṅgadām //
BhāMañj, 10, 85.2 asminmahīparivṛḍhe patite ca bhūmau kairninditaṃ na bhavabhaṅgurabhaṅgi janma //
BhāMañj, 10, 90.2 ūce rājaṃstavaivāyamanayātsuhṛdāṃ kṣayaḥ //
BhāMañj, 10, 92.2 śiro vyājahatasyāsya kaḥ spṛśed apaśuḥ padā //
BhāMañj, 10, 100.1 droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ /
BhāMañj, 11, 20.1 adhunā svasti dharmāya racito 'smai mayāñjaliḥ /
BhāMañj, 11, 20.2 parābhavamimaṃ tāvanna sahe marmadāraṇam //
BhāMañj, 11, 36.1 kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit /
BhāMañj, 11, 48.2 pāñcālā draupadeyāśca kālo 'yamiti menire //
BhāMañj, 11, 69.2 drauṇerdṛṣṭaṃ mayā tāvajjīvitasyāyamañjaliḥ //
BhāMañj, 11, 79.2 ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet //
BhāMañj, 11, 98.1 upekṣitastvayaivāyaṃ durnayādbāndhavakṣayaḥ /
BhāMañj, 12, 6.1 apāre 'sminbhavāmbhodhau bhavanti na bhavanti ca /
BhāMañj, 12, 8.1 narendra mā kṛthāḥ śokaṃ pravṛtte 'sminmahālaye /
BhāMañj, 12, 9.1 āyāsāya prayāso 'yaṃ śokavyasanasaṃbhavaḥ /
BhāMañj, 12, 23.1 hatanāgāṃ hatāśvāṃ ca suyodhanavadhūriyam /
BhāMañj, 12, 26.2 asminnarapate suptā raktakṣībā kathaṃ śivā //
BhāMañj, 12, 28.1 ayaṃ te dayitaḥ putro lakṣmaṇaḥ śatruṇā hataḥ /
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
BhāMañj, 12, 34.2 kravyādapakṣivātena so 'yamadyāpi vījyate //
BhāMañj, 12, 37.1 aṅke śaśāṅkasadṛśaṃ kṛtveyaṃ patyuruttarā /
BhāMañj, 12, 40.1 idaṃ te vadanaṃ kāntaṃ kamalākamalopamam /
BhāMañj, 12, 41.2 so 'yamaṅgavadhātkānta tvayādya saphalīkṛtaḥ //
BhāMañj, 12, 45.1 punaḥ kartumaśakye 'smindhātuḥ saubhāgyavarṇane /
BhāMañj, 12, 57.1 paśyāsya kṛṣyate jihvā madrarājasya vāyasaiḥ /
BhāMañj, 12, 62.2 āliliṅga purā so 'yaṃ vilāsābharaṇo bhujaḥ //
BhāMañj, 12, 63.1 arthikalpadrume doṣṇi chinne 'smiñśatruyoṣitām /
BhāMañj, 12, 67.2 itaḥ pūrvamanenākṣairito bāṇaiḥ kirīṭinā //
BhāMañj, 12, 78.1 avaśyabhāvini śucaṃ kṣaye 'sminmā vṛthā kṛthāḥ /
BhāMañj, 12, 81.1 vīrāṇāṃ gaṇanārhāṇām asmin āyodhane hatāḥ /
BhāMañj, 13, 6.2 śmaśānasadṛśe rājye ko 'sminmodeta mādṛśaḥ //
BhāMañj, 13, 9.1 idaṃ dahati me ceto yatkarṇo vinipātitaḥ /
BhāMañj, 13, 14.2 brahmāstraṃ tacca na dadau droṇo 'smai phalguṇapriyāt //
BhāMañj, 13, 26.1 tacchāpānnirayaṃ yātaḥ pāpāṃ yonimimāṃ vibho /
BhāMañj, 13, 49.2 hāsāya sādhugoṣṭhīṣu saṃnyāso 'yaṃ tavādhunā //
BhāMañj, 13, 52.2 apūrvamidamārabdhaṃ bhavatā vyasanādhikam //
BhāMañj, 13, 53.2 kramaprāptāmimāṃ lakṣmīṃ bhaja rājannavikriyaḥ //
BhāMañj, 13, 55.2 imāṃ vasumatīṃ rājanmāndhātṛnahuṣopamaḥ //
BhāMañj, 13, 62.2 prāptāṃ prāṇapaṇenātha śrameṇa pṛthivīmimām //
BhāMañj, 13, 79.2 bhaja rājyamanāyāsamidamuddhṛtakaṇṭakam //
BhāMañj, 13, 108.2 lokāḥ kālakalājalaiścitraścāyaṃ bhavaśramaḥ //
BhāMañj, 13, 158.2 patirvānararūpo 'syāḥ sukumāryā bhaviṣyasi //
BhāMañj, 13, 170.1 madvarātsa sahasrāyurbhuktvā vasumatīmimām /
BhāMañj, 13, 172.1 lobhāndhaṃ patitaṃ dhiṅ mām asminkilbiṣasaṃkaṭe /
BhāMañj, 13, 173.1 punaḥ punarimāṃ hutvā vahnau pātakinīṃ tanum /
BhāMañj, 13, 186.2 vihitāvihitodīrṇaḥ sūkṣmo 'yaṃ dharmasaṃkaraḥ //
BhāMañj, 13, 194.1 sakhā duryodhanasyāyaṃ cārvāko nāma rākṣasaḥ /
BhāMañj, 13, 197.1 so 'yaṃ diṣṭyā hataḥ pāpastejasā brahmavādinām /
BhāMañj, 13, 218.2 devavratasya kāle 'yaṃ mumukṣordehamuktaye //
BhāMañj, 13, 222.1 asmin avasare bhīṣmaḥ sarvairmunigaṇairvṛtaḥ /
BhāMañj, 13, 248.1 sarvajña dharmānakhilānkathayāsmai girā mama /
BhāMañj, 13, 263.1 rājavṛttiriyaṃ pūrvā yanna tīvraṃ na mārdavam /
BhāMañj, 13, 277.1 ko hi paśyedimaṃ lokaṃ gāḍhena tamasā vṛtam /
BhāMañj, 13, 278.1 avaśyamekacaraṇo dharmo 'sminkalikardame /
BhāMañj, 13, 291.1 teneyaṃ vihitā rājñāṃ sthitaye daṇḍadhāratā /
BhāMañj, 13, 297.1 trātā dharmagatasyāsya yasmātkila nareśvaraḥ /
BhāMañj, 13, 321.2 brāhmaṇānāmiyaṃ pṛthvī dhanaṃ vā jātu rakṣitam //
BhāMañj, 13, 354.2 ka eṣāṃ bhṛtabhastrāṇāṃ cauryasyodbhāsane kṣamaḥ //
BhāMañj, 13, 373.2 iṣṭvā dattvā ca taptvā ca prāpto 'haṃ tvatpurīmimām //
BhāMañj, 13, 374.1 mama senāpatirayaṃ sudevaḥ kena karmaṇā /
BhāMañj, 13, 375.2 śṛṇu yenādhiko rājaṃstvatto 'yaṃ pṛtanāpatiḥ //
BhāMañj, 13, 376.2 kabandhayūpe kṛtinā hutānena nijā tanuḥ //
BhāMañj, 13, 377.1 so 'yaṃ virājate vīrastejasā kṛtamaṇḍalaḥ /
BhāMañj, 13, 412.1 vasatāpi śmaśāne 'sminhāritaṃ jaḍabuddhinā /
BhāMañj, 13, 412.2 tvayā mūḍhavratenedaṃ svādu māṃsarasāyanam //
BhāMañj, 13, 413.1 viparītamidaṃ sarvaṃ dunoti hṛdayaṃ satām /
BhāMañj, 13, 413.2 asminpitṛvane ghore śṛgālo yad amāṃsabhuk //
BhāMañj, 13, 432.1 bhinne tathāsminsaṃśleṣe punaḥ prītiḥ sudurlabhā /
BhāMañj, 13, 454.1 nayam evaṃvidhaṃ jñātvā rājadaṇḍena gāmimām /
BhāMañj, 13, 457.2 nirmaryādaṃ vilokyedaṃ vyākulo 'bhūtprajāpatiḥ //
BhāMañj, 13, 458.1 athāsya vacasā rudraḥ prayayau daṇḍatāṃ svayam /
BhāMañj, 13, 480.1 uktveti śakraṃ yāte 'smin aparo niragāttataḥ /
BhāMañj, 13, 515.1 vipadānāṃ mūlaghātī yo 'yaṃ kośāparikṣayaḥ /
BhāMañj, 13, 567.2 pravādaḥ kila satyo 'yaṃ yadātmārthe mahīṃ tyajet //
BhāMañj, 13, 589.1 ayameva sadopāyo bhāvi kalyāṇasaṃpadām /
BhāMañj, 13, 596.2 so 'cintayadaho kaṣṭamiyamāpadupasthitā //
BhāMañj, 13, 611.2 asmin avasare meghā vavarṣuḥ sasyasaṃpadaḥ //
BhāMañj, 13, 614.2 pṛṣṭaḥ pūrvaṃ jagādedaṃ mucukundena bhārgavaḥ //
BhāMañj, 13, 619.1 lubdhako vṛkṣamūle 'sminsupto hyasmai yathocitam /
BhāMañj, 13, 619.1 lubdhako vṛkṣamūle 'sminsupto hyasmai yathocitam /
BhāMañj, 13, 633.2 imāmavasthāṃ paryante ko nāma na gamiṣyati //
BhāMañj, 13, 637.1 kiṃ vo bhayaṃ śmaśāne 'sminyāto 'staṃ na divākaraḥ /
BhāMañj, 13, 637.2 tiraścāmapi bāle 'smiñjāyate karuṇākaṇaḥ //
BhāMañj, 13, 643.1 bandhūnāmidamānṛṇyaṃ sthitijñānaṃ pracakṣate /
BhāMañj, 13, 645.2 dayāṃ kuruta kānte 'sminbāle kamalalocane //
BhāMañj, 13, 647.1 karābhyāṃ śiśunānena vitīrṇaṃ salilāñjalim /
BhāMañj, 13, 650.2 mā kurudhvaṃ prayāse 'sminvyasane kalahe matim /
BhāMañj, 13, 652.1 abāndhave 'smin adhunā na saṃsāre matirmama /
BhāMañj, 13, 653.2 ko 'sminpratyayamādhattāṃ janaḥ svārthapare jane //
BhāMañj, 13, 669.2 ānṛśaṃsyaṃ paro dharmaḥ sāro 'yaṃ dharmavādinām //
BhāMañj, 13, 699.1 abhāvāyaiva jāyante bhave 'sminsarvajantavaḥ /
BhāMañj, 13, 700.2 saṃsārādhvani tatko 'yaṃ viyoge mohavibhramaḥ //
BhāMañj, 13, 701.2 mamāyamiti mugdhānāṃ na sa teṣāṃ na tasya te //
BhāMañj, 13, 708.1 asminpravāhavadyāti nṛṇāmāyuṣi kiṃ sukham /
BhāMañj, 13, 713.1 muhūrtamapi jantūnāṃ kālo 'yaṃ kalitākhilaḥ /
BhāMañj, 13, 716.2 śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate //
BhāMañj, 13, 717.1 aho nu mohamugdhasya lokasyeyaṃ pramāditā /
BhāMañj, 13, 741.1 idaṃ labdhamidaṃ naṣṭamidaṃ lapsye punardhiyā /
BhāMañj, 13, 741.1 idaṃ labdhamidaṃ naṣṭamidaṃ lapsye punardhiyā /
BhāMañj, 13, 741.1 idaṃ labdhamidaṃ naṣṭamidaṃ lapsye punardhiyā /
BhāMañj, 13, 741.2 idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām //
BhāMañj, 13, 747.1 sukhaduḥkhaśatāvarte vipule 'smindhanārṇave /
BhāMañj, 13, 748.1 keyaṃ ślāghyatarā vṛttiḥ ko vāyaṃ vibhavo dhiyaḥ /
BhāMañj, 13, 748.1 keyaṃ ślāghyatarā vṛttiḥ ko vāyaṃ vibhavo dhiyaḥ /
BhāMañj, 13, 748.2 krīḍāvihārī loke 'sminyadasakto na lipyase //
BhāMañj, 13, 770.1 tṛṣṇeyaṃ satatābhyāsādvardhamānā śarīriṇām /
BhāMañj, 13, 772.2 vedadveṣī nāstikaśca pāpayonimimāṃ śritaḥ //
BhāMañj, 13, 773.1 asmiñśarīre bahuśo nirviṇṇo 'pi bhayādaham /
BhāMañj, 13, 774.2 rūpaṃ ca darśayitvāsmai prayayau tridaśālayam //
BhāMañj, 13, 775.1 śrutvaitadūce kaunteyaḥ kena sṛṣṭamidaṃ jagat /
BhāMañj, 13, 777.2 ākāśaḥ pūrvasargo 'yaṃ viṣṇorvyaktākṛtispṛśaḥ /
BhāMañj, 13, 778.1 tenaivāsminmahāsarge citrāśca vyaktayaḥ kṛtāḥ /
BhāMañj, 13, 802.1 asmin avasare śrīmānikṣvākuḥ pṛthivīpatiḥ /
BhāMañj, 13, 806.1 japasyāsya phalaṃ dehi yattvayā samupārjitam /
BhāMañj, 13, 810.1 eko 'vadaddhenuphalaṃ deyamasmai dadāmyaham /
BhāMañj, 13, 823.1 māyeyaṃ jagadutpattisthitisaṃhārakāriṇī /
BhāMañj, 13, 826.2 tadevāsya gatiṃ vetti sarpapādānivoragaḥ //
BhāMañj, 13, 842.1 sa rājānamuvācedamācāryaśatasaṃnidhau /
BhāMañj, 13, 845.1 mayi sarvamidaṃ bhāti sarvatrāhamavasthitaḥ /
BhāMañj, 13, 848.1 asamyagdarśināmeṣāṃ duḥkhatatparamanyathā /
BhāMañj, 13, 872.2 tvamimāṃ gatimāpannaḥ kathaṃ śocyāṃ na śocasi //
BhāMañj, 13, 881.1 anatikramaṇīyo 'yaṃ kālaḥ sarvatra jṛmbhate /
BhāMañj, 13, 882.1 vikośāśāpalāśe 'sminsaṃsārorusaroruhe /
BhāMañj, 13, 885.2 iti vastusvabhāve 'sminko nu śocati madvidhaḥ //
BhāMañj, 13, 887.2 anayā sarvagāminyā kiyanto na viḍambitāḥ //
BhāMañj, 13, 894.2 papraccha śokakāle 'sminkiṃ na śocasi dānava //
BhāMañj, 13, 899.2 karmāyattau na kartā tvaṃ kālaprāptamidaṃ bhaja //
BhāMañj, 13, 924.2 uvāca śāntamanasaḥ satyaṃ jātamidaṃ mama //
BhāMañj, 13, 926.2 mamāyamiti no yeṣāmahamasyeti vā kvacit //
BhāMañj, 13, 926.2 mamāyamiti no yeṣāmahamasyeti vā kvacit //
BhāMañj, 13, 931.1 śrutveti pṛṣṭaḥ pārthena bhūtānāṃ prabhavo 'pyayam /
BhāMañj, 13, 932.1 purā śukena bhagavānvyāsaḥ pṛṣṭo 'bravīdidam /
BhāMañj, 13, 935.1 ityayaṃ sargasaṃkṣepaḥ śṛṇu kṛtyaṃ dvijanmanām /
BhāMañj, 13, 962.1 gītaṃ vicaravnunā pūrvaṃ dharme 'smin eva bhūbhujā /
BhāMañj, 13, 976.2 rājā kṣipatyagādhe 'sminprajā bhayamahāvaṭe //
BhāMañj, 13, 1006.2 so 'yaṃ nārāyaṇaḥ kṛṣṇaḥ saṃbandhī tava pāṇḍava //
BhāMañj, 13, 1046.2 na paśyasi mṛtaḥ kiṃcitko 'yaṃ sarvagrahastava //
BhāMañj, 13, 1057.2 tamase duḥkhamevaiṣāṃ bandhāya mahate tamaḥ //
BhāMañj, 13, 1064.1 akṣarakṣarasaṅgo 'yaṃ dehidehasamāgamaḥ /
BhāMañj, 13, 1080.1 svāntabodhakapāle 'sminpluṣṭaṃ pañcaśikhena me /
BhāMañj, 13, 1082.1 antaḥpraveśaḥ kimayaṃ tvayā me yogataḥ kṛtaḥ /
BhāMañj, 13, 1083.2 ayaṃ svaśāstradoṣaśca tava spṛśasi yatparān //
BhāMañj, 13, 1088.2 saṃghātastattvacakrasya so 'yaṃ kasya na kasya vā //
BhāMañj, 13, 1089.2 dīpasyevārciṣo yātā yasya so 'yaṃ kutaḥ katham //
BhāMañj, 13, 1092.1 idaṃ rājyamaparyantaṃ tiṣṭhataste vimuktatā /
BhāMañj, 13, 1097.1 bhikṣukī śūnyanilayā śūnye 'smiṃstava vigrahe /
BhāMañj, 13, 1108.1 asminśarīrakusume bhṛṅgavajjīvite sthite /
BhāMañj, 13, 1122.2 araṇyām aratasyāpi tatrāsya tanayo 'bhavat //
BhāMañj, 13, 1150.2 karma caiṣāṃ bahuvidhaṃ nāmnā sadṛśamucyate //
BhāMañj, 13, 1208.1 brūhi tāvadidaṃ nāga tvayā ravirathasthitau /
BhāMañj, 13, 1213.3 pṛṣṭaḥ ko 'yamiti śrīmānharṣapūrṇo 'bravīdraviḥ //
BhāMañj, 13, 1214.1 uñchavṛttirayaṃ siddhaḥ kāpotīṃ vṛttimāśritaḥ /
BhāMañj, 13, 1224.1 paratantramidaṃ sarvaṃ jagatsvayamanīśvaram /
BhāMañj, 13, 1227.1 ayaṃ putrasya te hantā mayā baddho bhujaṅgamaḥ /
BhāMañj, 13, 1228.2 varākaḥ pannago nāyamajñānādvadhamarhati //
BhāMañj, 13, 1230.1 tasmādasminna kopo me kutaḥ kope 'pi nigrahaḥ /
BhāMañj, 13, 1232.1 hato 'yaṃ mṛtyunā bālo yo māṃ preritavānsvayam /
BhāMañj, 13, 1233.2 kāraṇena tvayā sarpa nīto 'yaṃ mṛtyunā śiśuḥ //
BhāMañj, 13, 1236.1 nāhamasya śiśorhantā na cāyaṃ bhujago jaḍa /
BhāMañj, 13, 1236.1 nāhamasya śiśorhantā na cāyaṃ bhujago jaḍa /
BhāMañj, 13, 1239.1 svakarmabhirayaṃ loko labhate nidhanodayau /
BhāMañj, 13, 1261.1 asmin avasare gehadvārametya sudarśanaḥ /
BhāMañj, 13, 1263.2 iyaṃ mayā tava vadhūrarthitātithinā ratam //
BhāMañj, 13, 1269.2 akhaṇḍitaṃ ca yuvayordṛṣṭaṃ sattvamidaṃ mayā //
BhāMañj, 13, 1270.1 adhṛṣṭā tejasā ceyaṃ tvadbhāryā kena laṅghyate /
BhāMañj, 13, 1280.2 jamadagniṃ sutaścāsya rāmo 'bhūtkṣatriyocitaḥ //
BhāMañj, 13, 1286.2 kiṃ tvayāyaṃ śritaḥ śākhī tyaktvainaḥ cara nirvṛtaḥ //
BhāMañj, 13, 1287.1 athovāca śukaḥ śakraṃ nedaṃ sadṛśamucyate /
BhāMañj, 13, 1291.2 ubhayoḥ saṃgamaḥ siddhyai viyogo niṣphalo 'nayoḥ //
BhāMañj, 13, 1317.2 ājahāra jagāmāsya śatrutāṃ yena vāsavaḥ //
BhāMañj, 13, 1338.1 daivātsamanubhūyedaṃ suciraṃ prakṛtidvayam /
BhāMañj, 13, 1340.2 jagāma jīvayitvāsya prītaḥ putraśatadvayam //
BhāMañj, 13, 1343.2 ekaiva mūrtiranayoḥ kāraṇāddvaitamāśritā //
BhāMañj, 13, 1353.1 purāsminvyāghrapādasya maharṣeḥ piturāśrame /
BhāMañj, 13, 1398.1 idaṃ me ratnabhavanaṃ cāruratnalatāvanam /
BhāMañj, 13, 1401.2 strī satīti pravādo 'yamekasakteti kā kathā //
BhāMañj, 13, 1432.2 brāhmaṇyaṃ nāsya tenaiṣa jātaścaṇḍālaceṣṭitaḥ /
BhāMañj, 13, 1463.1 acchinnaprasaraḥ kāmo naivāsāṃ kṣamate dhṛtim /
BhāMañj, 13, 1502.1 mūlyaṃ munīśvarasyāsya tulyaṃ gaureva yatparam /
BhāMañj, 13, 1516.1 punarantarhito bhūtvā punaḥ kṛtvāsya saṃnidhim /
BhāMañj, 13, 1523.1 tadvaṃśajairvirodho 'yaṃ bhārgavānāmupasthitaḥ /
BhāMañj, 13, 1538.2 nṛgo 'haṃ nṛpatirbrahmaśāpādyāto daśāmimām //
BhāMañj, 13, 1541.1 rājñā mameyaṃ prāgdattā hṛteyaṃ dasyunā paraḥ /
BhāMañj, 13, 1541.1 rājñā mameyaṃ prāgdattā hṛteyaṃ dasyunā paraḥ /
BhāMañj, 13, 1545.1 kiṃtu brahmasvavibhraṃśānmamemāṃ kṛkalāsatām /
BhāMañj, 13, 1566.2 tuṣṭastadā me janakaḥ svapne provāca māmidam //
BhāMañj, 13, 1588.2 jugupsājananī vṛttirbhavadbhistyajyatāmiyam //
BhāMañj, 13, 1596.2 ūcurmunivarā nāyaṃ kriyāvyagro yathā vayam //
BhāMañj, 13, 1598.2 śarīraṃ pīvaramidaṃ cintāśūnyasya vardhate //
BhāMañj, 13, 1600.2 tatra tānavadadghorā rakṣāmi nalinīmimām //
BhāMañj, 13, 1602.2 gūḍhanirvacanaistaistairnāmānyasyai nyavedayan //
BhāMañj, 13, 1625.2 saṃtāpaśamanaṃ nṝṇāmasmiṃlloke paratra ca //
BhāMañj, 13, 1637.2 tenāvasthāmimāṃ prāptaḥ paśya brahmasvagauravam //
BhāMañj, 13, 1681.2 parivartini kāle 'sminpuṇyavānnāpacīyate //
BhāMañj, 13, 1685.2 tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate //
BhāMañj, 13, 1694.1 asmin api śarīre te rakṣārthaṃ ko 'yamāgrahaḥ /
BhāMañj, 13, 1694.1 asmin api śarīre te rakṣārthaṃ ko 'yamāgrahaḥ /
BhāMañj, 13, 1698.1 śūdro 'haṃ bahubhiḥ pāpaiḥ kīṭayonimimāṃ śritaḥ /
BhāMañj, 13, 1705.1 asminbhavamahāmohatapto vyāpte jagattraye /
BhāMañj, 13, 1711.2 bhāsi divyavimāne 'smin mūrtevāṃśumataḥ prabhā //
BhāMañj, 13, 1740.2 viśvarakṣāmaṇiḥ so 'yaṃ goptā garuḍalāñchanaḥ //
BhāMañj, 13, 1778.2 prayātu śeṣaḥ kāle 'yaṃ tava saṃtoṣaśālinaḥ //
BhāMañj, 13, 1785.1 tato 'sya ratnābharaṇairvāsobhiḥ kusumaistathā /
BhāMañj, 13, 1792.2 śocyeyaṃ pṛthivī śūnyā vīraratnavinākṛtā //
BhāMañj, 14, 5.1 śokasyāvasaro nāyaṃ svadharmādacyutasya te /
BhāMañj, 14, 6.1 śocitavyo mamaivāyaṃ kālaḥ samucito 'dhunā /
BhāMañj, 14, 7.2 mā śucaḥ kṣatradharmeṇa labdhāṃ bhuṅkṣva mahīmimām //
BhāMañj, 14, 55.2 na śakyate punarvaktuṃ tathāpi śrūyatāmidam //
BhāMañj, 14, 57.1 asmin asatyasaṃghāte bhūtānāṃ pāñcabhautike /
BhāMañj, 14, 68.2 idamanyacca kaunteya śreyase prayataḥ śṛṇu //
BhāMañj, 14, 71.2 viṣayāścāsya samidho bhoktāraḥ sapta cartvijaḥ /
BhāMañj, 14, 71.3 tasminhate sarvamidaṃ jāyate ca punaḥ punaḥ //
BhāMañj, 14, 74.1 jitendriyasya no kiṃcididaṃ tasyaiva cākhilam /
BhāMañj, 14, 75.1 tasmādasaktamanasā dṛṣṭvā sarvamidaṃ mayā /
BhāMañj, 14, 80.2 śruteyaṃ bhavavicchedakathā proktā svayaṃbhuvā //
BhāMañj, 14, 81.2 bhāvo 'yaṃ prāṇināṃ śaśvadalpo 'pyāyātyanalpatām //
BhāMañj, 14, 82.1 vicitraḥ kila sargo 'yamahaṃkārādvinirgataḥ /
BhāMañj, 14, 112.2 pūriteyaṃ marumahī nigadyeti yayau hariḥ //
BhāMañj, 14, 134.2 tena satyena bālo 'yamastramukto 'dya jīvatu //
BhāMañj, 14, 137.1 parikṣīṇe kurulaye yasmājjāto 'yamarbhakaḥ /
BhāMañj, 14, 147.1 tatsuto mama pautro 'yaṃ svasreyatanayastava /
BhāMañj, 14, 153.1 yuddhena tuṣyati pitā tavāyaṃ subhaṭapriyaḥ /
BhāMañj, 14, 191.2 aho nu saktuprasthena na tulyo 'yaṃ mahāmakhaḥ //
BhāMañj, 14, 198.2 tadbhāryā tatsutaścāsmai tatsnuṣā ca dadau tadā //
BhāMañj, 14, 202.1 tatpātrasalilaspṛṣṭamekaṃ pārśvamidaṃ mama /
BhāMañj, 14, 212.1 krodho 'yamiti vijñāya munistaṃ jñānalocanaḥ /
BhāMañj, 14, 214.2 śāpakṣayaṃ prāpsyasīti tairevāsya kṛto 'vadhiḥ //
BhāMañj, 15, 16.1 iyaṃ bhavasukhāsvādaratistatparacetasām /
BhāMañj, 15, 42.2 viduro 'sminvane putra dṛśyate na ca dṛśyate //
BhāMañj, 16, 4.1 api putraḥ sutā vāsyā bhaviṣyati munīśvarāḥ /
BhāMañj, 16, 4.2 tacchrutvā te 'vadannasyāḥ kulamṛtyurbhaviṣyati //
BhāMañj, 16, 38.2 aho vidherduranteyaṃ śaktirityarjuno 'vadat //
BhāMañj, 16, 58.1 aho balavatī devī saṃsāre 'smin anityatā /
BhāMañj, 17, 12.2 rājanpāñcālarājasya suteyaṃ patitā bhuvi //
BhāMañj, 17, 13.1 cintayannapi paśyāmi nāsyāḥ kimapi kilbiṣam /
BhāMañj, 17, 14.2 babhūva pakṣapāto 'syāḥ sarvadābhyadhiko 'rjune //
BhāMañj, 18, 3.2 uvāca svasti devebhyaḥ svargāyāstvayamañjaliḥ //
BhāMañj, 18, 15.1 kṛṣṇā ceyaṃ varārohā mahiṣī vallabhā satī /
BhāMañj, 18, 17.1 yairete dharmaniratāḥ kleśe 'sminsamupekṣitāḥ /
BhāMañj, 18, 17.2 ayaṃ mohaḥ prasādo vā viveko nāyamīdṛśaḥ //
BhāMañj, 18, 17.2 ayaṃ mohaḥ prasādo vā viveko nāyamīdṛśaḥ //
BhāMañj, 18, 18.2 bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan //
BhāMañj, 18, 19.1 devadūta na jānāmi kasyedaṃ durviceṣṭate /
BhāMañj, 18, 23.1 asatyametanmāyeyaṃ mayaiveha pradarśitā /
BhāMañj, 19, 12.1 mamanthurasya te savyamūruṃ krodhānalākulāḥ /
BhāMañj, 19, 22.1 prajāvṛttinimitto 'yaṃ samārambho mama tvayi /
BhāMañj, 19, 29.1 rūpyapātre ca pitṛbhirdugdheyaṃ vasudhā sudhām /
Bījanighaṇṭu
BījaN, 1, 11.0 krodhīśaraktabhīmākṣyo 'ṅkuśo 'yaṃ nādabindumān kroṃ //
BījaN, 1, 21.2 saṃyuktaṃ dhūmrabhairavyā dhvāṅkṣo 'yaṃ nādabindumān prīṃ //
BījaN, 1, 86.2 mantrakośam idaṃ bhūtayakṣaḍāmaratantrayoḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 2.0 piṇḍasthairyaṃ yad asmād bhavati bata mahāmṛtyurogā dravante daurbhāgyaṃ yāti nāśaṃ harati viṣajarāṃ yāti kāle bhramitvā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 19.1 anāhataninādo 'yaṃ pavanāntavinirgataḥ /
Devīkālottarāgama
DevīĀgama, 1, 22.2 asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ //
DevīĀgama, 1, 23.1 nirālambamidaṃ sarvaṃ nirālambaprakāśitam /
DevīĀgama, 1, 23.2 nirālambamidaṃ kṛtvā nirālambo bhaviṣyati //
DevīĀgama, 1, 37.1 tadeva janmasāphalyaṃ pāṇḍityamidameva hi /
DevīĀgama, 1, 55.1 īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca /
DevīĀgama, 1, 78.2 anenaiva śarīreṇa sarvajñaḥ san prakāśate //
DevīĀgama, 1, 81.2 śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 52.1 paṭolapatraṃ pittaghnaṃ vallī cāsya kaphāpahā /
DhanvNigh, 1, 52.2 phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam //
DhanvNigh, Candanādivarga, 161.1 candanādiriyaṃ vargas tṛtīyaparikīrtitaḥ /
DhanvNigh, 6, 58.2 nirbhāraṃ śubhravarṇaṃ ca neṣyate saptadhā tvidam //
Garuḍapurāṇa
GarPur, 1, 1, 15.1 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm /
GarPur, 1, 1, 35.2 purāṇaṃ gāruḍaṃ vyāsaḥ purāsau me 'bravīdidam //
GarPur, 1, 2, 21.1 yasmiṃllokāḥ sphurantīme jale śakunayo yathā /
GarPur, 1, 2, 57.2 māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam //
GarPur, 1, 6, 6.1 ūruṃ mamanthuḥ putrārthe tato 'sya tanayo 'bhavat /
GarPur, 1, 6, 7.2 tato 'sya dakṣiṇaṃ pāṇiṃ mamanthuḥ sahasā dvijāḥ //
GarPur, 1, 6, 69.1 vidhāraṇaśca durmedhā ayam ekagaṇaḥ smṛtaḥ /
GarPur, 1, 8, 6.2 anena nābhisūtrasya karṇikāṃ bhrāmayecchiva //
GarPur, 1, 8, 8.1 sarveṣu nābhikṣetraṣu mānenānena suvrata /
GarPur, 1, 9, 9.1 karṇikā talahastaṃ tu nakhānyasya tu kesarāḥ /
GarPur, 1, 9, 10.2 haste viṣṇuḥ sthito yasmādviṣṇuhastastatastvayam /
GarPur, 1, 10, 5.1 anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ /
GarPur, 1, 11, 2.2 yamityanena bījena tacca sarvaṃ vināśayet //
GarPur, 1, 11, 3.1 lamityanena bījena plāvayetsacarācaram /
GarPur, 1, 11, 3.2 vamityanena bījena cintayedamṛtaṃ tataḥ //
GarPur, 1, 11, 12.1 karamadhye netrabījam aṅganyāso 'pyayaṃ kramaḥ /
GarPur, 1, 11, 16.1 ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam /
GarPur, 1, 11, 31.2 mudreyaṃ narasiṃhasya nyubjaṃ kṛtvā karadvayam //
GarPur, 1, 11, 32.2 navamīyaṃ smṛtā mudrā varāhābhimatā sadā //
GarPur, 1, 11, 33.2 utkuñcayet sarvamuktā aṅgamudreyamucyate //
GarPur, 1, 12, 17.1 dvārakācakrapūjeyaṃ gṛhe rakṣākarī śubhā //
GarPur, 1, 16, 10.2 sūryasya mūlamantro 'yaṃ bhuktimuktipradāyakaḥ //
GarPur, 1, 16, 13.1 agniprākāramantro 'yaṃ sūryasyāghavināśanaḥ /
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 16, 19.1 anenāvāhya mantreṇa tataḥ sūryaṃ visarjayet /
GarPur, 1, 18, 17.2 yugavedamuhūrtāśca pūjeyaṃ bhuktimuktikṛt //
GarPur, 1, 19, 22.2 yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedviṣam //
GarPur, 1, 19, 23.2 karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret //
GarPur, 1, 19, 30.2 adbhirghṛṣṭaghṛtopetalepo 'yaṃ viṣamardanaḥ //
GarPur, 1, 21, 2.1 sadyojātasya cāhvānamanena prathamaṃ caret /
GarPur, 1, 23, 28.1 śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat /
GarPur, 1, 23, 31.1 pavanāstraṃ vāstvadhipo dvāri pūrvāditastvime /
GarPur, 1, 30, 4.3 ebhir mantrair mahādeva tānmantrāñchṛṇu śaṅkara //
GarPur, 1, 30, 7.2 mantrairebhirmahāprājñaḥ sarvapāpapraṇāśanaiḥ //
GarPur, 1, 30, 11.1 dadyādebhirmahāmantraiḥ samarpyātha japenmanum /
GarPur, 1, 30, 14.2 anena caiva stotreṇa stuvīta parameśvaram //
GarPur, 1, 31, 5.2 ayaṃ mantraḥ sureśasya viṣṇorīśasya vācakaḥ //
GarPur, 1, 31, 7.1 aṅganyāsaṃ tataḥ kuryād ebhir mantrair vicakṣaṇaḥ /
GarPur, 1, 31, 14.1 mantrairebhirmahādeva tanmantraṃ śṛṇu śaṅkara /
GarPur, 1, 31, 17.2 anena vidhinā rudra sarvapāpaharaṃ param //
GarPur, 1, 31, 23.1 ebhir mantrairmahādeva pūjyā aṅgādayo naraiḥ /
GarPur, 1, 31, 24.1 stuvīta cānayā stutyā paramātmānamavyayam /
GarPur, 1, 32, 42.1 idaṃ ca yaḥ paṭhedrudra pañcatattvārcanaṃ naraḥ /
GarPur, 1, 34, 4.2 ayaṃ navākṣaro mantraḥ sarvavidyāpradāyakaḥ //
GarPur, 1, 34, 5.1 asyāṅgāni mahādeva tāñchṛṇuṣva vṛṣadhvaja /
GarPur, 1, 34, 17.2 asya madhye 'rcanaṃ kāryaṃ dvāre gaṅgāṃ ca pūjayet //
GarPur, 1, 34, 25.2 mantrairebhirmahādeva āsanaṃ paripūjayet //
GarPur, 1, 34, 27.1 kartavyaṃ vidhinānena iti te hara kīrtitam /
GarPur, 1, 34, 35.2 oṃ kṣāṃ hṛdayāya namaḥ anena hṛdayaṃ yajet //
GarPur, 1, 34, 37.2 oṃ kṣaiṃ netrāya namaśca netraṃ cānena pūjayet //
GarPur, 1, 34, 38.1 oṃ kṣaḥ astrāya nama iti astraṃ cānena pūjayet /
GarPur, 1, 34, 41.2 pūjayetpūrvato rudra ebhirmantraiḥ svanāmakaiḥ //
GarPur, 1, 34, 47.2 ebhirmantrair namo'ntaiśca praṇavādyairvṛṣadhvaja //
GarPur, 1, 36, 8.1 udutyañcitram ityābhyām upatiṣṭheddivākaram /
GarPur, 1, 38, 2.1 anena balidānena sarvakāmānprayaccha me /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 39, 2.6 ete dvāre prapūjyā vai ebhir mantrair vṛṣadhvaja //
GarPur, 1, 39, 3.2 imaṃ tu pūjayenmadhye prabhūtāmalasaṃjñakam /
GarPur, 1, 39, 5.5 anenāvāhanaṃ kuryātsthāpanaṃ saṃnidhāpanam /
GarPur, 1, 39, 14.1 ebhirmantrairmahādeva tacchṛṇuṣva ca śaṅkara //
GarPur, 1, 40, 4.2 anenāvāhayedrudra devatā āsanasya yāḥ //
GarPur, 1, 42, 16.2 nimantryānena tiṣṭhettu kurvan gītādikaṃ niśi //
GarPur, 1, 42, 24.1 pūrvairanena yo dadyātpavitrāṇāṃ catuṣṭayam /
GarPur, 1, 43, 3.2 vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja //
GarPur, 1, 43, 28.1 dattvā paṭhedimaṃ mantraṃ pūjayitvā maheśvaram /
GarPur, 1, 43, 40.2 iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja //
GarPur, 1, 43, 43.1 sāṃvatsarīmimāṃ pūjāṃ sampādya vidhivanmayā /
GarPur, 1, 46, 12.2 aditiṃ himavantaṃ ca jayantaṃ ca idaṃ trayam //
GarPur, 1, 47, 5.2 caturthe punarasyaiva kaṇṭham ā mūlasādhanam //
GarPur, 1, 47, 28.2 mukulī cāsya uṣṇīṣī śaṅkhaśca kalaśastathā //
GarPur, 1, 48, 21.2 asmin vṛkṣa itaṃ caiva pracārīti parā smṛtā //
GarPur, 1, 48, 22.2 imā rudreti dikpālān pūjayitvā vicakṣaṇaḥ //
GarPur, 1, 48, 25.1 astraṃ caiva samastānāṃ nyāso 'yaṃ sarvakāmikaḥ /
GarPur, 1, 48, 40.2 akṣiṇī cāñjayeccāsya suvarṇasya śalākayā //
GarPur, 1, 48, 42.1 imaṃ me gaṅge mantreṇa netrayoḥ śītalakriyā /
GarPur, 1, 49, 5.2 sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇaḥ //
GarPur, 1, 49, 8.2 gṛhasthasya samāsena dharmo 'yaṃ dvijasattama //
GarPur, 1, 49, 11.2 saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinaḥ //
GarPur, 1, 49, 16.2 samyak ca jñānavairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ //
GarPur, 1, 50, 8.1 aśaktāvaśiraskaṃ tu snānamasya vidhīyate /
GarPur, 1, 50, 34.2 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret //
GarPur, 1, 50, 45.1 ācāntaḥ punarācāmenmantreṇānena mantravit /
GarPur, 1, 50, 48.1 idamāpaḥ pravahata vyāhṛtibhistathaiva ca /
GarPur, 1, 50, 71.2 bhūtayajñaḥ sa vai jñeyo bhūtebhyo yastvayaṃ baliḥ //
GarPur, 1, 51, 29.2 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe //
GarPur, 1, 54, 8.1 caturaśītisāhasrair yojanairasya cocchrayaḥ /
GarPur, 1, 54, 9.2 himavānhemakūṭaśca niṣadhaścāsya dakṣiṇe //
GarPur, 1, 55, 5.2 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ //
GarPur, 1, 55, 11.2 āsāṃ pibanti salilaṃ madhyadeśādayo janāḥ //
GarPur, 1, 56, 7.1 krauñcaḥ kakudmānhyete vai girayaḥ saritastvimāḥ /
GarPur, 1, 56, 11.2 vidyudabhrā mahī cānyā sarvapāpaharāstvimāḥ //
GarPur, 1, 58, 2.1 īṣādaṇḍastathaivāsya dviguṇo vṛṣabhadhvaja /
GarPur, 1, 59, 18.2 eṣu vāpītaḍāgādikūpabhūmitṛṇāni ca //
GarPur, 1, 59, 24.2 eṣu rājyābhiṣekaṃ ca paṭṭabandhaṃ ca kārayet //
GarPur, 1, 59, 37.2 eṣu yogeṣu cotpātamṛtyurogādikaṃ bhavet //
GarPur, 1, 59, 43.2 etai mṛtyuyutā hyeṣu sarvakarmāṇi varjayet //
GarPur, 1, 60, 12.2 viprakanyā śivā eṣāṃ śaṅkhabherīvasundharāḥ //
GarPur, 1, 68, 15.2 vajrapūrvā parīkṣeyaṃ tato 'smābhiḥ prakīrtyate //
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 36.2 dvābhyāṃ kramādvānim upāgatasya tvekāvamānasya viniścayo 'yam //
GarPur, 1, 69, 7.1 utpadyate mauktikameṣu vṛttamāpītavarṇaṃ prabhayā vihīnam /
GarPur, 1, 69, 28.1 ardhādhikau dvau vahato 'sya mūlyaṃ tribhiḥ śatairapyadhikaṃ sahasram /
GarPur, 1, 70, 27.1 vajraṃ vā kuruvindaṃ vā vimucyānena kenacit /
GarPur, 1, 71, 29.2 tato 'syāpyadhikā hānir doṣair marakate bhavet //
GarPur, 1, 72, 14.2 kathitā vijātaya ime sadṛśā maṇinendranīlena //
GarPur, 1, 73, 13.1 sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa /
GarPur, 1, 74, 5.1 mūlyaṃ vaidūryamaṇeriva gaditaṃ hyasya ratnasāravidā /
GarPur, 1, 76, 8.1 mūlyaṃ prakalpyameṣāṃ vibudhavarair deśakālavijñānāt /
GarPur, 1, 81, 25.1 idaṃ tīrthamidaṃ neti ye narā bhedadarśinaḥ /
GarPur, 1, 81, 25.1 idaṃ tīrthamidaṃ neti ye narā bhedadarśinaḥ /
GarPur, 1, 82, 4.1 pātyate 'sya mahādehas tathetyūcuḥ surā harim /
GarPur, 1, 83, 36.2 mayāgatya mataṃge 'sminpitṝṇāṃ niṣkṛtiḥ kṛtā //
GarPur, 1, 83, 50.1 durlabhaṃ kiṃ punarnityam asmin eva vyavasthitiḥ /
GarPur, 1, 84, 4.1 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ /
GarPur, 1, 84, 11.2 sūryaṃ natvā tvidaṃ kuryātkṛtapiṇḍādisatkriyaḥ //
GarPur, 1, 84, 14.1 teṣāṃ piṇḍapradānārthamāgato 'smi gayāmimām /
GarPur, 1, 84, 41.2 ayaṃ pitāmahaḥ kṛṣṇa ṛṣayo 'nena ghātitāḥ //
GarPur, 1, 84, 41.2 ayaṃ pitāmahaḥ kṛṣṇa ṛṣayo 'nena ghātitāḥ //
GarPur, 1, 84, 48.1 anyeṣāṃ caiva piṇḍo 'yamakṣayyamupatiṣṭhatām //
GarPur, 1, 85, 1.3 piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān //
GarPur, 1, 85, 3.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 4.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 5.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 6.3 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 10.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 11.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 12.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 14.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 86, 1.2 yeyaṃ pretaśilā khyātā gayāyāṃ sā tridhā sthitā /
GarPur, 1, 86, 5.1 muṇḍapṛṣṭho giristasmātsarvadevamayo hyayam /
GarPur, 1, 87, 37.1 dattvemāṃ yācamānāya viṣṇave yaḥ padatrayam /
GarPur, 1, 88, 2.3 atrasto 'mitamāyī ca cacāra pṛthivīmimām //
GarPur, 1, 88, 7.1 sattvaṃ daivād ṛṇād bandham imam asmadṛṇādapi /
GarPur, 1, 88, 14.3 kiṃtu nopāyamārgo 'yaṃ yatastvaṃ putra vartase //
GarPur, 1, 89, 10.1 kāmaṃ cemamabhidhyāya kriyatāṃ pitṛpūjanam /
GarPur, 1, 89, 12.1 tuṣṭāva ca pitṝn vipraḥ stavairebhirathādṛtaḥ /
GarPur, 1, 89, 30.1 tṛpyantu te 'sminpitaraḥ samastā icchāvatāṃ ye pradiśanti kāmān /
GarPur, 1, 89, 31.2 tṛpyantu te 'sminpitaro 'nnatoyairgandhādinā puṣṭimito vrajantu //
GarPur, 1, 89, 32.2 ye piṇḍadānena mudaṃ prayānti tṛpyantu te 'sminpitaro 'nnatoyaiḥ //
GarPur, 1, 89, 37.1 te 'sminsamastā mama puṣpagandhadhūpāmbubhojyādinivedanena /
GarPur, 1, 89, 38.2 tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 39.2 ādyāḥ surāṇāmamareśapūjyāstṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 40.2 vrajantu tṛptiṃ śrāddhe 'sminpitarastarpitā mayā //
GarPur, 1, 89, 44.2 kalyatāheturanghaḥ ṣaḍime te gaṇāḥ smṛtāḥ //
GarPur, 1, 89, 50.2 jānubhyāmavanīṃ gatvā ruciḥ stotram idaṃ jagau //
GarPur, 1, 89, 70.1 stotreṇānena ca naro yo 'smān stoṣyati bhaktitaḥ /
GarPur, 1, 89, 71.2 vāñchadbhiḥ satataṃ stavyāḥ stotreṇānena vai yataḥ //
GarPur, 1, 89, 72.1 śrāddheṣu ya imaṃ bhaktyā tvasmatprītikaraṃ stavam /
GarPur, 1, 89, 78.2 śiśire dviguṇābdāni tṛptiṃ stotramidaṃ śubham //
GarPur, 1, 89, 80.1 vikale 'pi kṛte śrāddhe stotreṇānena sādhite /
GarPur, 1, 93, 8.2 ayaṃ ca paramo dharmo yadyogenātmadarśanam //
GarPur, 1, 94, 10.2 pratipraṇavasaṃyuktāṃ trirayaṃ prāṇasaṃyamaḥ //
GarPur, 1, 94, 14.1 sāhūtaścāpyadhīyīta sarvaṃ cāsmai nivedayet /
GarPur, 1, 94, 19.2 sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati //
GarPur, 1, 94, 21.1 ete mānyā yathāpūrvamebhyo mātā garīyasī /
GarPur, 1, 94, 32.1 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā /
GarPur, 1, 94, 32.2 anena vidhinā dehe sādhayedvijitendriyaḥ /
GarPur, 1, 95, 5.2 na tanmama mataṃ yasmāttatrāyaṃ jāyate svayam //
GarPur, 1, 95, 14.2 eṣāmabhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram //
GarPur, 1, 95, 17.2 anena vidhinā jātaḥ kṣetrapasya bhavetsutaḥ //
GarPur, 1, 96, 32.2 eṣāmasambhave kuryādiṣṭiṃ vaiśvānarīṃ dvijaḥ //
GarPur, 1, 96, 35.1 jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ /
GarPur, 1, 96, 64.1 bandināṃ svarṇakārāṇāmannameṣāṃ kadācana /
GarPur, 1, 98, 7.2 asyā api ca dātavyamapatyaṃ rogavarjitam //
GarPur, 1, 99, 19.1 kṛtvedaṃ viṣṇur ityevaṃ dvijāṅguṣṭhaṃ niveśayet /
GarPur, 1, 99, 43.2 kṛttikādibharaṇyantaṃ sa kāmānprāpnuyādimān //
GarPur, 1, 101, 7.2 udbudhyasveti juhuyādebhireva yathākramam //
GarPur, 1, 105, 2.2 evamasyāntarātmā ca lokaścaiva prasaditi //
GarPur, 1, 105, 61.2 saptāhena tu kṛcchro 'yaṃ mahāsāṃtapanaḥ smṛtaḥ //
GarPur, 1, 105, 65.1 yathā kathañcittriguṇaḥ prājāpatyo 'yamucyate /
GarPur, 1, 105, 65.2 ayamevātikṛcchraḥ syātpāṇipūrṇāmbubhojanāt //
GarPur, 1, 105, 67.2 ekaikamupavāsaśca kṛcchraḥ saumyo 'yamucyate //
GarPur, 1, 105, 68.1 eṣāṃ trirātramabhyāsādekaikaṃ syādyathākramāt /
GarPur, 1, 106, 4.1 apa naḥ śośucad aghamanena pitṛdiṅmukhāḥ /
GarPur, 1, 108, 10.1 nītisāraṃ surendrāya imamūca bṛhaspatiḥ /
GarPur, 1, 110, 30.2 jñānena nīcottamamadhyamena yo 'yaṃ vijānāti sa tena vidvān //
GarPur, 1, 111, 13.2 yadeṣāṃ sarvakāryeṣu vaco na pratihanyate //
GarPur, 1, 112, 2.2 tamimaṃ sampravakṣyāmi ye yathākathitaṃ kila //
GarPur, 1, 112, 16.2 viṣaṃ mahāherviṣamasya durvacaḥ saduḥsahaṃ saṃnipatet sadā mukhe //
GarPur, 1, 113, 52.2 bhāgyāni pūrvaṃ tapasārjitāni kāle phalantyasya yathaiva vṛkṣāḥ //
GarPur, 1, 115, 42.2 tathātathāsya medhā syādvijñānaṃ cāsya rocate //
GarPur, 1, 115, 42.2 tathātathāsya medhā syādvijñānaṃ cāsya rocate //
GarPur, 1, 118, 2.2 pañcavrīhiyutaṃ pātraṃ viprāyedamudāharet //
GarPur, 1, 119, 6.1 śūdrastryādiranenaiva tyajeddhānyaṃ phalaṃ rasam /
GarPur, 1, 121, 2.1 idaṃ vrataṃ mayā deva gṛhītaṃ puratastava /
GarPur, 1, 121, 3.1 gṛhīte 'sminvrate deva yadyapūrṇe mriyāmyaham /
GarPur, 1, 127, 8.2 tathaiva pāpanāśāya prokteyaṃ dvādaśī śubhā //
GarPur, 1, 127, 12.2 tato 'pyekā mahāpuṇyā iyamekādaśī varā //
GarPur, 1, 127, 13.1 asminvarāhapuruṣaṃ kṛtvā devaṃ tu hāṭakam /
GarPur, 1, 128, 2.1 niyamāstu viśeṣāḥ syuḥ vratasyāsya damādayaḥ /
GarPur, 1, 128, 9.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhāsmṛtaḥ //
GarPur, 1, 129, 1.3 vaiśvānarapadaṃ yāti śikhivratamidaṃ smṛtam //
GarPur, 1, 129, 12.2 gaḥ svāhā mūlamantro 'yaṃ praṇavena samanvitaḥ //
GarPur, 1, 129, 24.1 vināyakaṃ mūrtikādyaṃ yajedebhiśca nāmabhiḥ /
GarPur, 1, 130, 1.3 snānadānādikaṃ sarvamasyāmakṣayyamucyate //
GarPur, 1, 133, 6.1 durge durge rakṣiṇi svāhā mantro 'yaṃ pūjanādiṣu /
GarPur, 1, 133, 14.2 ma hiṣo 'sya sa khaḍgāgraprakacagrahamuṣṭikaḥ //
GarPur, 1, 134, 7.3 mahānavamyāṃ pūjeyaṃ jayarājyādidāyikā //
GarPur, 1, 137, 3.2 sūryalokamavāpnoti dhāmavratamidaṃ śubham //
GarPur, 1, 138, 3.2 manorāsīdilā kanyā sudyumno 'sya suto 'bhavat //
GarPur, 1, 139, 32.2 kuntiḥ kilāsya putro 'bhūtkuntervṛṣṇiḥ sutaḥ smṛtaḥ //
GarPur, 1, 140, 20.1 divodāso dvitīyo 'sya hyahalyāyāṃ śaradvataḥ /
GarPur, 1, 140, 41.1 janamejayo 'sya tato bhaviṣyāṃśca nṛpāñchṛṇu //
GarPur, 1, 142, 25.2 praśāmyate tejasaiva tapastejastvanena vai //
GarPur, 1, 143, 2.2 manorikṣvākurasyābhūdvaṃśe rājā raghuḥ smṛtaḥ //
GarPur, 1, 147, 27.1 abhiṣaṅgagraho 'pyasmin akasmād vāsarodane /
GarPur, 1, 147, 64.1 sūkṣāmāt sūkṣmajvareṣveṣu dūrād dūratareṣu ca /
GarPur, 1, 148, 7.2 svapne inmādadharmitvaṃ bhavatyasminbhaviṣyati //
GarPur, 1, 148, 14.2 na hi saṃśodhanaṃ kiṃcidasya ca pratilominaḥ //
GarPur, 1, 149, 14.1 pārāvata ivotkūjan pārśvaśūlī tato 'sya ca /
GarPur, 1, 149, 18.2 tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca //
GarPur, 1, 152, 21.2 prāyo 'sya kṣayabhāgānāṃ naivānnaṃ cāṅgapuṣṭaye //
GarPur, 1, 152, 22.1 raso hyasya na raktāya māṃsāya kurute tu tat /
GarPur, 1, 153, 4.2 āśu kleśo 'sya lāvaṇyaprasekārucayaḥ kramāt //
GarPur, 1, 155, 2.1 vikāśi viśadaṃ madyaṃ medaso 'smādviparyayaḥ /
GarPur, 1, 155, 6.2 iyaṃ bhūmiravācyānāṃ dauḥśīlasyedam āspadam //
GarPur, 1, 155, 6.2 iyaṃ bhūmiravācyānāṃ dauḥśīlasyedam āspadam //
GarPur, 1, 155, 7.1 eko 'yaṃ bahumārgāyāḥ durgarter darśakaḥ param /
GarPur, 1, 156, 10.1 śuṣkāṇi vātaśleṣmabhyāmārdrāṇi tvasya pittataḥ /
GarPur, 1, 156, 11.1 agnau male 'tinicite punaścāyaṃ vyavāyataḥ /
GarPur, 1, 156, 52.2 durnāmāmṛtyūdāvartaparamo 'yamupadravaḥ //
GarPur, 1, 157, 28.2 te 'pyasya grahaṇīdoṣāḥ samanteṣvasti kāraṇam //
GarPur, 1, 158, 8.1 śleṣmāśrayā ca sarvā syādathāsyāḥ pūrvalakṣaṇam /
GarPur, 1, 158, 13.1 śyāmarūkṣāśmarī cāsya syāccitā kaṇṭakairiva /
GarPur, 1, 158, 19.1 pīḍite jvarakāse 'smin aśmaryeva ca śarkarā /
GarPur, 1, 158, 19.2 asau vā vāyunā bhinnā sā tvasmin anulomage //
GarPur, 1, 160, 32.1 raktavṛddhirasādhye 'yaṃ vātavṛddhisamākṛtiḥ /
GarPur, 1, 161, 36.2 chidrodaramidaṃ prāhuḥ parisrāvīti cāpare //
GarPur, 1, 162, 4.2 yāto 'yaṃ prahated ugraḥ sa rogastena gauravam //
GarPur, 1, 162, 8.2 prāgrūpamasya hṛdayaspandanaṃ rūkṣatā tvaci //
GarPur, 1, 163, 16.3 ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ //
GarPur, 1, 166, 18.1 sa kṣipetparito gātraṃ hanuṃ vā cāsya nāmayet /
GarPur, 1, 166, 32.2 tato 'sya kurute mṛdvīṃ vākśaktiṃ stabdhanetratām //
GarPur, 1, 168, 19.2 eta eva viparyastāḥ śamāyaiṣāṃ prayojitāḥ /
GarPur, 1, 168, 47.2 dīpanaṃ kaphavātaghnaṃ pañcamūlamidaṃ mahat //
Gītagovinda
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
GītGov, 1, 20.1 śrījayadevakaveḥ idam uditam udāram śṛṇu sukhadam śubhadam bhavasāram /
GītGov, 1, 29.1 śrījayadevakaveḥ idam kurute mudam e /
GītGov, 1, 31.2 amandam kandarpajvarajanitacintākulatayā valadbādhām rādhām sarasam idam ūce sahacarī //
GītGov, 1, 41.1 śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram sarasavasantasamayavanavarṇanam anugatamadanavikāram /
GītGov, 1, 52.1 śrījayadevakaveḥ idam adbhutakeśavakelirahasyam /
GītGov, 2, 33.1 śrījayadevabhaṇitam idam atiśayamadhuripunidhuvanaśīlam /
GītGov, 2, 36.2 api bhrāmyadbhṛṅgīraṇitaramaṇīyā na mukulaprasūtiḥ cūtānām sakhi śikhariṇī iyam sukhayati //
GītGov, 3, 3.1 mām iyam calitā vilokya vṛtam vadhūnicayena /
GītGov, 3, 17.1 varṇitam jayadevakena hareḥ idam pravaṇena /
GītGov, 3, 19.1 hṛdi bisalatāhāraḥ na ayam bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ /
GītGov, 3, 19.2 malayajarajaḥ na idam bhasma prihārahite mayi prahara na harabhrāntyā anaṅga krudhā kimu dhāvasi //
GītGov, 3, 21.2 moham tāvat ayam ca tanvi tanutām bimbādharaḥ rāgavān sadvṛttastanamaṇḍalaḥ tava katham prāṇaiḥ mama krīḍati //
GītGov, 4, 12.1 pratipadam idam api nigadati mādhava tava caraṇe patitā aham /
GītGov, 4, 16.1 śrījayadevabhaṇitam idam adhikam yadi manasā naṭanīyam /
GītGov, 4, 37.1 kandarpajvarasaṃjvarāturatanoḥ āścaryam asyāḥ ciram cetaḥ candanacandramaḥkamalinīcintāsu saṃtāmyati /
GītGov, 5, 1.2 iti madhuripuṇā sakhī niyuktā svayam idam etya punaḥ jagāda rādhām //
GītGov, 5, 25.1 hariḥ abhimānī rajaniḥ idānīm iyam api yāti virāmam /
GītGov, 6, 16.1 śrījayadevakaveḥ idam uditam /
GītGov, 7, 3.2 mama viphalam idam amalarūpam api yauvanam //
GītGov, 7, 5.2 tena mama hṛdayam idam asamaśarakīlitam //
GītGov, 7, 20.1 atha āgatām mādhavam antareṇa sakhīm iyam vīkṣya viṣādamūkām /
GītGov, 7, 37.1 virahapāṇḍumurārimukhāmbujadyutiḥ iyam tirayan api cetanām /
GītGov, 7, 54.2 paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi //
GītGov, 7, 69.2 praviśatu hariḥ api hṛdayam anena //
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
GītGov, 8, 8.1 caraṇakamalagaladalaktakasiktam idam tava hṛdayam udāram /
GītGov, 8, 18.1 tava idam paśyantyāḥ prasaradanurāgam bahiḥ iva priyāpādālaktachuritam aruṇachāyahṛdayam /
GītGov, 9, 6.1 kati na kathitam idam anupadam aciram /
GītGov, 10, 8.2 kusumaśarabāṇabhāvena yadi rañjayasi kṛṣṇam idam etat anurūpam //
GītGov, 10, 21.1 bandhūkadyutibāndhavaḥ ayam adharaḥ snigdhaḥ madhūkachaviḥ gaṇḍaḥ caṇḍi cakāsti nīlanalinaśrīmocanam locanam /
GītGov, 11, 12.1 adhigatam akhilasakhībhiḥ idam tava vapuḥ api ratiraṇasajjam /
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
GītGov, 11, 38.2 asya aṅgam tat alaṃkuru kṣaṇam iha bhrūkṣepalakṣmīlavakrīte dāse iva upasevitapadāmbhoje kutaḥ sambhramaḥ //
GītGov, 12, 2.2 tava padapallavavairiparābhavam idam anubhavatu suveśam //
GītGov, 12, 14.1 mām ativiphalaruṣā vikalīkṛtam avalokitum adhunā idam /
GītGov, 12, 16.1 śrījayadevabhaṇitam idam anupadanigaditamadhuripumodam /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 1.3 aṣṭāvimān samāsena strīvivāhān nibodhata //
GṛRĀ, Vivāhabhedāḥ, 5.1 eṣāṃ tu dharmyāścatvāro brāhmādyāḥ samudāhṛtāḥ /
GṛRĀ, Vivāhabhedāḥ, 13.3 iyaṃ gaṇanā netaravyavacchedāya /
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
GṛRĀ, Brāhmalakṣaṇa, 4.3 nāmagotre samuddiśya dadyādbrāhmo vidhistvayam //
GṛRĀ, Āsuralakṣaṇa, 5.3 vittaheturvivāho'yamāsuraḥ ṣaṣṭha ucyate //
GṛRĀ, Āsuralakṣaṇa, 9.0 parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ //
GṛRĀ, Āsuralakṣaṇa, 21.2 svalpo 'pyayaṃ mahān vāpi tāvāneva sa vikrayaḥ //
GṛRĀ, Āsuralakṣaṇa, 25.0 iyaṃ vyavasthā yat kanyārthaṃ mūlagrahaṇena vikraye doṣa iti //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.1 viṣṇor vāsād avanivahanād baddharatnaiḥ śirobhiḥ śeṣaḥ sākṣād ayam iti janaiḥ samyag unnīyamānaḥ /
Hitopadeśa
Hitop, 0, 2.1 śruto hitopadeśo 'yaṃ pāṭavaṃ saṃskṛtoktiṣu /
Hitop, 0, 29.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 0, 43.2 asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate /
Hitop, 1, 2.5 yasyāyam ādyaḥ ślokaḥ /
Hitop, 1, 4.2 viṣayiṇām idam avaśyaṃ kartavyam /
Hitop, 1, 5.3 asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa /
Hitop, 1, 5.7 bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam /
Hitop, 1, 5.7 bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam /
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 1, 6.6 kiṃtu asmin ātmasaṃdehe pravṛttir na vidheyā /
Hitop, 1, 8.13 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
Hitop, 1, 17.1 tad atra sarasi snātvā suvarṇakaṅkaṇam idaṃ gṛhāṇa /
Hitop, 1, 30.1 tasya tiraskāraṃ śrutvā citragrīva uvāca nāyam asya doṣaḥ /
Hitop, 1, 30.1 tasya tiraskāraṃ śrutvā citragrīva uvāca nāyam asya doṣaḥ /
Hitop, 1, 32.5 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Hitop, 1, 39.5 citragrīva uvāca sakhe hiraṇyaka katham asmān na sambhāṣase /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 45.1 ayam aparaś cāsādhāraṇo hetuḥ /
Hitop, 1, 45.2 jātidravyabalānāṃ ca sāmyam eṣāṃ mayā saha /
Hitop, 1, 50.2 anenāśritavātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate /
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 56.15 tau dṛṣṭvā kāko 'vadatsakhe citrāṅga ko 'yaṃ dvitīyaḥ /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 65.5 brūte ca mayā dharmaśāstraṃ śrutvā vītarāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam /
Hitop, 1, 69.3 asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat //
Hitop, 1, 71.2 ayaṃ nijaḥ paro veti gaṇanā laghucetasām /
Hitop, 1, 72.1 yathā cāyaṃ mṛgo mama bandhus tathā bhavān api /
Hitop, 1, 75.1 jambukaḥ pāśaṃ muhur muhur vilokyācintayaddṛḍhas tāvad ayaṃ bandhaḥ /
Hitop, 1, 82.1 athavā sthitir iyaṃ durjanānām /
Hitop, 1, 100.1 anena vacanakrameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate /
Hitop, 1, 103.4 ekadā laghupatanako hiraṇyakam āha sakhe vāyasasya kaṣṭataralabhyāhāram idaṃ sthānam /
Hitop, 1, 115.1 vāyaso 'vadatsakhe manthara saviśeṣapūjām asami vidhehi yato 'yaṃ puṇyakarmaṇāṃ dhurīṇaḥ kāruṇyaratnākaro hiraṇyakanāmā mūṣikarājaḥ /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 117.3 vīṇākarṇo nāgadantam avalokyāha katham ayaṃ mūṣikaḥ svalpabalo 'py etāvad dūram utpatati tad atra kenāpi kāraṇena bhavitavyam /
Hitop, 1, 133.4 yaj jīvati tan maraṇaṃ yan maraṇaṃ so 'sya viśrāmaḥ //
Hitop, 1, 149.2 tasyāyaṃ doṣaḥ /
Hitop, 1, 154.3 asyedam iti sambandho hānau duḥkhena gamyate //
Hitop, 1, 154.3 asyedam iti sambandho hānau duḥkhena gamyate //
Hitop, 1, 157.3 atisaṃcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
Hitop, 1, 161.1 tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot /
Hitop, 1, 184.8 atrāvasthānena vanam idaṃ sanāthīkriyatām /
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /
Hitop, 1, 186.11 sthale gacchato 'sya kā vidhā /
Hitop, 1, 188.4 yady ayaṃ kenāpy upāyena mriyate tadāsmākam etena dehena māsacatuṣṭayasya svecchābhojanaṃ bhavet /
Hitop, 1, 188.6 mayā buddhiprabhāvād asya maraṇaṃ sādhayitavyam /
Hitop, 1, 189.3 rājany asati loke'smin kuto bhāryā kuto dhanam //
Hitop, 1, 191.2 niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ /
Hitop, 1, 198.3 kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣaradvayam //
Hitop, 1, 199.2 mitraṃ prītirasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukhaduḥkhayoḥ samam idaṃ puṇyātmanā labhyate /
Hitop, 1, 200.1 iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām /
Hitop, 1, 200.5 nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam /
Hitop, 1, 201.7 aparam apīdam astu /
Hitop, 2, 1.4 yasyāyam ādyaḥ ślokaḥ /
Hitop, 2, 20.3 tac chrutvā pānīyam apītvā sacakitaḥ parivṛtya svasthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ /
Hitop, 2, 20.4 sa ca tathāvidhaḥ karaṭakadamanakābhyām asya mantriputrābhyāṃ dṛṣṭaḥ /
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 2, 20.6 karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate /
Hitop, 2, 20.7 yadi tathā bhavati tarhi kim anena svāmiceṣṭānirūpaṇenāsmākam /
Hitop, 2, 20.8 yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahadduḥkham anubhūtam /
Hitop, 2, 30.1 karaṭako brūte tathāpi kim anenāsmākaṃ vyāpāreṇa /
Hitop, 2, 32.8 atha gardabhaḥ śvānam āha sakhe bhavatas tāvad ayaṃ vyāpāraḥ /
Hitop, 2, 32.12 yato 'yaṃ cirān nirvṛto mamopayogaṃ na jānāti /
Hitop, 2, 46.2 tadāpy āvayoḥ kim anayā vicāraṇayā /
Hitop, 2, 49.4 sa āhāyaṃ tāvat svāmī piṅgalakaḥ kuto 'pi kāraṇāt sacakitaḥ parivṛtyopaviṣṭaḥ /
Hitop, 2, 62.1 etaj jñātvā yathā cāyaṃ mamāyatto bhaviṣyati /
Hitop, 2, 74.2 buddhimān anurakto 'yam ayaṃ śūra ito bhayam /
Hitop, 2, 74.2 buddhimān anurakto 'yam ayaṃ śūra ito bhayam /
Hitop, 2, 80.11 samprati vanam idam apūrvasattvādhiṣṭhitam ato 'smākaṃ tyājyam /
Hitop, 2, 80.12 anena hetunā vismito 'smi /
Hitop, 2, 80.14 śabdānurūpeṇāsya prāṇino mahatā balena bhavitavyam /
Hitop, 2, 80.15 damanako brūte deva asti tāvad ayaṃ mahān bhayahetuḥ /
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 83.7 damanako brūte yadi svāmitrāsas tatraiva mucyate tadā katham ayaṃ mahāprasādalābhaḥ syāt /
Hitop, 2, 85.12 no ced asmādaraṇyāddūram apasara /
Hitop, 2, 86.3 matir eva balād garīyasī yadabhāve kariṇām iyaṃ daśā /
Hitop, 2, 87.7 karaṭako brūte śṛṇu re balīvarda alam anayā śaṅkayā /
Hitop, 2, 90.10 tataḥ karālayā nāma kuṭṭanyā vimṛśyānavaro 'yaṃ ghaṇṭānādaḥ /
Hitop, 2, 102.2 siddhānām ayam ādeśaḥ ṛddhiś cittavikāriṇī //
Hitop, 2, 108.1 stabdhasya naśyati yaśo viṣam asya maitrī naṣṭendriyasya kulam arthaparasya dharmaḥ /
Hitop, 2, 110.3 ayaṃ saṃjīvakaḥ sasyabhakṣako 'rthādhikāre niyujyatām /
Hitop, 2, 110.7 ātmakṛto 'yaṃ doṣaḥ /
Hitop, 2, 110.11 āditsuś ca maṇiṃ sādhuḥ svadoṣād duḥkhitā ime //
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 111.5 rājapuruṣā ūcuḥ kim iti nāyaṃ vadhyaḥ /
Hitop, 2, 111.20 tata ekadā rahasi tayoktaṃ svāmin svecchayā sarvam idam upabhoktavyam /
Hitop, 2, 111.24 atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ nagarīm anuprāptaḥ /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 112.11 iyaṃ ca dūtī tāṃ chinnanāsikāṃ gṛhītvā svagṛhaṃ praviśya sthitā /
Hitop, 2, 112.12 tataḥ prātar evānena nāpitena svavadhūḥ kṣurabhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt /
Hitop, 2, 112.13 tato 'samagrabhāṇḍe prāpte samupajātakopo 'yaṃ nāpitas taṃ kṣuraṃ dūrād eva gṛhe kṣiptavān /
Hitop, 2, 112.14 atha kṛtārtarāyeyaṃ me nāsikānena chinnety uktvā dharmādhikārisamīpam etam ānītavatī /
Hitop, 2, 119.10 ata evāyaṃ daṇḍanāyakaḥ kruddha eva gacchati /
Hitop, 2, 120.3 kiṃtvanayor mahānanyognyanisargopajātasneha kathaṃ bhedayituṃ śakyaḥ /
Hitop, 2, 121.5 tataḥ punar garbhavatī vāyasī vāyasam āha nātha tyajyatām ayaṃ vṛkṣaḥ /
Hitop, 2, 122.5 vāyaso brūte alam anayā śaṅkayā /
Hitop, 2, 124.15 snānasamaye madaṅgād avatāritaṃ tīrthaśilānihitaṃ kanakasūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 2, 136.1 tvayā ca mūlabhṛtyānapāsyāyam āgantukaḥ puraskṛtaḥ /
Hitop, 2, 145.5 mantrabījam idaṃ guptaṃ rakṣaṇīyaṃ yathā tathā /
Hitop, 2, 150.5 ṭiṭṭibho 'vadad bhārye nanv idam eva sthānaṃ prasūtiyogyam /
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Hitop, 2, 156.9 saṃjīvakaḥ kṣaṇaṃ vimṛśyāha svagataṃ suṣṭhu khalv idam ucyate /
Hitop, 2, 158.2 ayaṃ tv apūrvapratimāviśeṣo yaḥ sevyamāno riputām upaiti //
Hitop, 2, 159.1 tad ayam aśakyārthaḥ prameyaḥ /
Hitop, 2, 164.1 ayaṃ tāvat svāmī vāci madhuro viṣahṛdayo jñātaḥ /
Hitop, 2, 164.4 antarbhūtaviṣo bahir madhumayaś cātīva māyāpaṭuḥ ko nāmāyam apūrvanāṭakavidhir yaḥ śikṣito durjanaiḥ //
Hitop, 2, 169.1 damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate /
Hitop, 2, 173.3 preṣyaḥ pratīpo 'dhikṛtaḥ pramādī tyājyā ime yaś ca kṛtaṃ na vetti //
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Hitop, 3, 1.4 vigrahaḥ śrūyatāṃ yasyāyam ādyaḥ ślokaḥ /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 7.7 tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ /
Hitop, 3, 10.8 taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ /
Hitop, 3, 10.9 tatas tena sasyarakṣakeṇa cītkāraśabdād gardabho 'yam iti niścitya līlayaiva vyāpāditaḥ /
Hitop, 3, 15.7 anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam /
Hitop, 3, 17.5 evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam /
Hitop, 3, 17.5 evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam /
Hitop, 3, 17.9 uktaṃ ca tena deva ajñānād anenāparādhaḥ kṛtaḥ /
Hitop, 3, 17.19 rājāha ko 'yam kutaḥ samāyātaḥ /
Hitop, 3, 22.2 śuka tvam evānena saha tatra gatvāsmadabhilaṣitaṃ brūhi /
Hitop, 3, 22.4 kintv ayaṃ durjano bakaḥ /
Hitop, 3, 22.5 tad anena saha na gacchāmi /
Hitop, 3, 25.2 yad anayor bhūpālayor vigrahe bhavadvacanam eva nidānam /
Hitop, 3, 34.1 rājāha alam anenātītopālambhanena /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 45.3 tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt //
Hitop, 3, 52.1 ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 60.10 tad adyārabhyāsmadājñayāsmin araṇye vyavahāraḥ kāryaḥ /
Hitop, 3, 60.12 anenaiva krameṇa sarveṣv araṇyavāsiṣv ādhipatyaṃ tasya babhūva /
Hitop, 3, 60.15 tato viṣaṇṇān śṛgālān avalokya kenacid vṛddhaśṛgālenaitat pratijñātaṃ mā viṣīdata yad anenānītijñena vayaṃ marmajñāḥ /
Hitop, 3, 60.16 svasamīpāt paribhūtās tad yathāyaṃ naśyati tathā vidheyam /
Hitop, 3, 60.17 yato 'mī vyāghrādayo varṇamātravipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante /
Hitop, 3, 60.18 tad yathāyaṃ paricīyate tathā kuruta /
Hitop, 3, 62.2 rājāha yady evaṃ tathāpi dṛśyatāṃ tāvad ayaṃ dūrād āgataḥ /
Hitop, 3, 66.6 śuko brūte deva saṃkṣepād iyaṃ vārtā /
Hitop, 3, 82.2 uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet //
Hitop, 3, 84.1 dūṣayec cāsya satataṃ yavasān nodakendhanam /
Hitop, 3, 102.14 atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam /
Hitop, 3, 102.15 kim upayukto 'yam etāvad vartanaṃ gṛhṇāti anupayukto veti /
Hitop, 3, 102.28 rājñā ca cintitamayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ /
Hitop, 3, 103.5 gṛhyatām ayam upahāraḥ /
Hitop, 3, 103.13 anena sadṛśo loke na bhūto na bhaviṣyati //
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Hitop, 3, 104.10 ayam api saparivāro rājaputro jīvatu /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 3, 108.9 tatra kṣaurakaraṇāyānītena nāpitena tat sarvam ālokya cintitamaye nidhiprāpter ayam upāyaḥ /
Hitop, 3, 119.2 ato durnīteḥ phalam idam anubhūyate /
Hitop, 3, 121.1 tato mayāpy ālocitaṃ prajñāhīno 'yaṃ rājā /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 140.3 durgasya laṅghanopāyāś catvāraḥ kathitā ime //
Hitop, 3, 144.2 bhave'smin pavanodbhrāntavīcivibhramabhaṅgure /
Hitop, 3, 147.2 nareśe jīvaloko 'yaṃ nimīlati nimīlati /
Hitop, 4, 1.5 yasyāyam ādyaḥ ślokaḥ /
Hitop, 4, 2.4 tan manye tasyaiva viceṣṭitam idam /
Hitop, 4, 2.8 aparādhaḥ sa daivasya na punar mantriṇām ayam /
Hitop, 4, 6.7 tad ākarṇya kūrmo haṃsāv āha suhṛdau śruto 'yaṃ dhīvarālāpaḥ /
Hitop, 4, 7.3 purāsmin eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsyatrayeṇālocitam /
Hitop, 4, 9.3 yato 'yaṃ caurikāṃ kṛtvā karpūraṃ khādatīti /
Hitop, 4, 9.4 mayāsya mukham āghrāya jñātam /
Hitop, 4, 10.7 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 4, 12.20 kaścid vadati yady ayaṃ kūrmaḥ patati tadātraiva paktvā khāditavyaḥ /
Hitop, 4, 12.21 kaścid vadati sarasas tīre dagdhvā khāditavyo 'yam /
Hitop, 4, 12.27 tac ca yuṣmābhir na kṛtaṃ tadanavadhānasya phalam idam anubhūtam /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 14.3 praṇidhir uvāca tataḥ pradhānamantriṇā gṛdhreṇābhihitaṃ deva nedam ucitam /
Hitop, 4, 16.12 atha taṃ vyāghraṃ munir mūṣiko 'yam iti paśyati /
Hitop, 4, 16.13 atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadantyanena muninā mūṣiko vyāghratāṃ nītaḥ /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 17.2 deva sukaram idam iti na mantavyam /
Hitop, 4, 18.10 tato matsyair ālocitamiha samaye tāvad upakāraka evāyaṃ lakṣyate /
Hitop, 4, 18.11 tad ayam eva yathākartavyaṃ pṛcchyatām /
Hitop, 4, 19.12 āgataṃ tu bhayaṃ dṛṣṭvā praharatvayam abhītivat //
Hitop, 4, 21.5 asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūradvīpasyottamāni tāvanty asmākam upanetavyāni /
Hitop, 4, 27.8 anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām /
Hitop, 4, 27.8 anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 28.4 rājāha tat prāg eva kiṃ nedam upadiṣṭaṃ bhavadbhiḥ /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 28.6 yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ /
Hitop, 4, 36.1 tatra tāvad bahubhir guṇair upetaḥ saṃdheyo 'yaṃ rājā /
Hitop, 4, 60.7 vipreṇoktaṃ nāyaṃ śvā kintu yajñacchāgaḥ /
Hitop, 4, 61.13 kim anena kaṇṭakabhujāsmākam /
Hitop, 4, 61.14 vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati /
Hitop, 4, 63.5 kāko vadati deva svādhīnāhāraparityāgāt sarvanāśo 'yam upasthitaḥ /
Hitop, 4, 63.9 abravīc cābhayavācaṃ dattvā dhṛto 'yam asmābhiḥ /
Hitop, 4, 73.1 pratikṣaṇam ayaṃ kāyaḥ kṣīyamāṇo na lakṣyate /
Hitop, 4, 79.2 tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ //
Hitop, 4, 80.1 nāyam atyantasaṃvāso labhyate yena kenacit /
Hitop, 4, 95.3 saṃsāram imam utpannam asāraṃ tyajataḥ sukham //
Hitop, 4, 99.9 tataḥ gṛhīto 'yaṃ mahāprasāda ity uktvā kramaśo maṇḍūkān khāditavān /
Hitop, 4, 99.12 deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ /
Hitop, 4, 99.13 rājovāca ko 'yaṃ bhavato vicāraḥ yato jitas tāvad ayam asmābhiḥ /
Hitop, 4, 99.13 rājovāca ko 'yaṃ bhavato vicāraḥ yato jitas tāvad ayam asmābhiḥ /
Hitop, 4, 99.20 rājā sakopam āha āstāṃ tāvad ayaṃ gatvā tam eva samūlam unmūlayāmi /
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Hitop, 4, 103.2 tat kiṃ karomi yātu cirakālapālitam imaṃ nakulaṃ putranirviśeṣaṃ bālakarakṣāyāṃ vyavasthāpya gacchāmi /
Hitop, 4, 103.6 tataḥ sa vipras tathāvidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān /
Hitop, 4, 110.7 athavā sthitir iyaṃ mandamatīnāṃ kadācicchaṅkaiva na kriyate kadācit sarvatra śaṅkā /
Hitop, 4, 112.3 cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam /
Hitop, 4, 121.1 saṅgataḥ sandhir evāyaṃ prakṛṣṭatvāt suvarṇavat /
Hitop, 4, 123.1 mayāsyopakṛtaṃ pūrvaṃ mamāpy eṣa kariṣyati /
Hitop, 4, 124.1 upakāraṃ karomy asya mamāpy eṣa kariṣyati /
Hitop, 4, 124.2 ayaṃ cāpi pratīkāro rāmasugrīvayor iva //
Hitop, 4, 138.1 vātābhravibhramam idaṃ vasudhādhipatyam āpātamātramadhuro viṣayopabhogaḥ /
Hitop, 4, 141.1 ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām /
Hitop, 4, 141.12 viṣṇuśarmovāca yadyapy evaṃ tathāpy aparam apīdam astu /
Hitop, 4, 142.3 yāvat svarṇācalo 'yaṃ davadahanasamo yasya sūryaḥ sphuliṅgas tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām //
Hitop, 4, 142.3 yāvat svarṇācalo 'yaṃ davadahanasamo yasya sūryaḥ sphuliṅgas tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām //
Hitop, 4, 144.3 yenāyaṃ saṅgraho yatnāl lekhayitvā pracāritaḥ //
Kathāsaritsāgara
KSS, 1, 1, 12.1 vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ /
KSS, 1, 1, 19.2 śūlaṃ trijagato 'pyasya hṛdayāccitramuddhṛtam //
KSS, 1, 1, 38.1 pāpo 'yam asmājjātena kiṃ dehena mamāmunā /
KSS, 1, 1, 38.1 pāpo 'yam asmājjātena kiṃ dehena mamāmunā /
KSS, 1, 1, 45.1 tacchrutvā pratipede 'sya vihitānunayo haraḥ /
KSS, 1, 1, 49.2 nyaṣedhi ca praveśo 'sya nandinā dvāri tiṣṭhatā //
KSS, 1, 1, 55.2 yogī bhūtvā praviśyedaṃ puṣpadantastadāśṛṇot //
KSS, 1, 1, 60.1 taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām /
KSS, 1, 2, 5.1 dadarśa ca samīpe 'sya piśācānāṃ śatairvṛtam /
KSS, 1, 2, 9.2 iti pṛṣṭastato devyā bhagavānidamabravīt //
KSS, 1, 2, 18.1 piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ /
KSS, 1, 2, 18.2 yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti //
KSS, 1, 2, 20.1 bhrātrāsya dīrghajaṅghena patitvā pādayostataḥ /
KSS, 1, 2, 22.2 itīha dhanadenāsya śāpānto vihitastadā //
KSS, 1, 2, 24.1 itthaṃ me śāpadoṣo 'yaṃ puṣpadantāgamāvadhiḥ /
KSS, 1, 2, 27.1 deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
KSS, 1, 2, 29.2 sarvamājanmavṛttāntaṃ vistarādidamabravīt //
KSS, 1, 2, 37.2 sakṛcchrutamayaṃ bālaḥ sarvaṃ vai dhārayeddhṛdi //
KSS, 1, 2, 38.1 jijñāsārthamathābhyāṃ me prātiśākhyam apaṭhyata /
KSS, 1, 2, 40.1 ekaśrutadharatvena māṃ niścitya kathāmimām /
KSS, 1, 2, 42.1 tayorekasya putro 'yamindradatto 'parasya ca /
KSS, 1, 2, 54.2 madbhartā copavarṣaśca tasya putrāvimāvubhau //
KSS, 1, 2, 55.1 ayaṃ mūrkho daridraśca viparīto 'sya cānujaḥ /
KSS, 1, 2, 55.1 ayaṃ mūrkho daridraśca viparīto 'sya cānujaḥ /
KSS, 1, 2, 55.2 tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe //
KSS, 1, 2, 58.2 taddevaragṛhiṇyā me dattamasmai sadakṣiṇam //
KSS, 1, 2, 59.1 tadgṛhītvāyamāyāto mayā nirbhartsito bhṛśam /
KSS, 1, 2, 60.2 tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ //
KSS, 1, 2, 61.2 ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ //
KSS, 1, 2, 64.2 dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt //
KSS, 1, 2, 66.1 ekaśrutadharaḥ prāpto bālo 'yaṃ tanayastava /
KSS, 1, 2, 68.1 tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā /
KSS, 1, 2, 70.1 nāmnā vararuciś cāyaṃ tat tad asmai hi rocate /
KSS, 1, 2, 70.1 nāmnā vararuciś cāyaṃ tat tad asmai hi rocate /
KSS, 1, 2, 71.1 ata eva vivṛddhe 'smin bālake cintayāmy aham /
KSS, 1, 2, 79.1 tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ /
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 3, 1.2 kāṇabhūtau vane tatra punarevedamabravīt //
KSS, 1, 3, 3.1 idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam /
KSS, 1, 3, 4.1 tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām /
KSS, 1, 3, 15.2 anyonyātiśayāttasminsnehaścāsāmavardhata //
KSS, 1, 3, 17.1 deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
KSS, 1, 3, 18.1 tattathā kuru yenāyametā bālo 'pi jīvayet /
KSS, 1, 3, 19.2 ārādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi //
KSS, 1, 3, 20.2 mahendravarmaṇaḥ putrī bhāryāsyaiva bhaviṣyati //
KSS, 1, 3, 21.2 nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ //
KSS, 1, 3, 22.1 asya suptaprabuddhasya śīrṣānte ca dine dine /
KSS, 1, 3, 22.2 suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati //
KSS, 1, 3, 29.1 punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ /
KSS, 1, 3, 47.2 idaṃ bhājanameṣā ca yaṣṭirete ca pāduke //
KSS, 1, 3, 51.1 tacchrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ /
KSS, 1, 3, 62.2 jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ //
KSS, 1, 3, 69.1 itthaṃ pratiniśaṃ tatra kurvāṇe 'smin gatāgatam /
KSS, 1, 3, 78.1 tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
KSS, 1, 3, 79.1 iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām /
KSS, 1, 4, 4.1 indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti /
KSS, 1, 4, 4.2 upavarṣasutā seyamupakośeti so 'bravīt //
KSS, 1, 4, 33.1 abhipretamidaṃ bhadra yathā tava yathā mama /
KSS, 1, 4, 50.1 alakṣitaṃ praviṣṭaṃ tamupakośedamabravīt /
KSS, 1, 4, 54.1 atiṣṭhanmardayantyastatpratyaṅgaṃ yāvadasya tāḥ /
KSS, 1, 4, 73.2 maddhaste kiṃcid apy asyā deva nāstīty abhāṣata //
KSS, 1, 4, 75.1 svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam /
KSS, 1, 4, 77.2 yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham //
KSS, 1, 4, 79.1 satyaṃ samakṣam asmākam anenāṅgīkṛtaṃ dhanam /
KSS, 1, 4, 99.2 gatāsorasya bhūpasya śarīraṃ praviśāmyaham //
KSS, 1, 4, 100.1 arthī vararucirme 'stu dāsyāmyasmai ca kāñcanam /
KSS, 1, 4, 110.1 utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ /
KSS, 1, 4, 116.1 mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
KSS, 1, 5, 6.1 durjayo yoganando 'yaṃ sthite vararucāvataḥ /
KSS, 1, 5, 12.1 tato 'sya rājannaṅgulyāvete dve darśite mayā /
KSS, 1, 5, 19.1 asya tālataroḥ pṛṣṭhe tiṣṭha rātrāvalakṣitaḥ /
KSS, 1, 5, 34.1 kenāyaṃ racito 'treti so 'pṛcchacca mahattarān /
KSS, 1, 5, 35.1 devyā guptapradeśasthamimaṃ nānyo mayā vinā /
KSS, 1, 5, 36.2 dṛṣṭavānata evāyaṃ strīrūpāṃstatra tānnarān //
KSS, 1, 5, 42.2 pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt //
KSS, 1, 5, 59.2 śivavarmābhidhāno 'sya mantrī cābhūnmahāmatiḥ //
KSS, 1, 5, 72.1 atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate /
KSS, 1, 5, 76.2 śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet //
KSS, 1, 5, 89.1 abravīcca sa kāle 'smiñ jīved vararucir yadi /
KSS, 1, 5, 89.2 idaṃ jñāyeta tatsarvaṃ dhiṅ me tadvadhapāṭavam //
KSS, 1, 5, 90.2 hanta kātyāyanasyāyaṃ labdhaḥ kālaḥ prakāśane //
KSS, 1, 5, 94.1 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
KSS, 1, 5, 95.2 tvayā kathamidaṃ jñātamityapṛcchatsa bhūpatiḥ //
KSS, 1, 5, 97.1 tadyathā tilako jñātastathā sarvamidaṃ mayā /
KSS, 1, 5, 103.1 ā saṃsāraṃ jagatyasminn ekā nityā hyanityatā /
KSS, 1, 5, 107.2 pratyabhijñāya māṃ so 'tha saśokamidamabravīt //
KSS, 1, 5, 118.2 nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām //
KSS, 1, 5, 119.1 avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā /
KSS, 1, 5, 127.1 khedāccāham imāṃ draṣṭum āgato vindhyavāsinīm /
KSS, 1, 5, 134.1 tato 'sya rudhiraṃ niryattena śākarasīkṛtam /
KSS, 1, 6, 15.1 viprajāterayaṃ tasmānmama garbha iti svasuḥ /
KSS, 1, 6, 17.1 bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ /
KSS, 1, 6, 18.2 tato 'syāḥ śāpanirmuktiryuvayośca bhaviṣyati //
KSS, 1, 6, 20.1 gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ /
KSS, 1, 6, 27.2 kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam //
KSS, 1, 6, 33.2 viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ //
KSS, 1, 6, 36.1 mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale /
KSS, 1, 6, 38.2 gṛhīto 'yaṃ mayā tvatto bhāṇḍamūlyāya mūṣakaḥ //
KSS, 1, 6, 39.2 likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik //
KSS, 1, 6, 49.1 ata eva ca loke 'smin prasiddho mūṣakākhyayā /
KSS, 1, 6, 49.2 evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā //
KSS, 1, 6, 59.1 te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā /
KSS, 1, 6, 59.2 tacchīghram ardhacandro 'sya gale 'smin dīyatām iti //
KSS, 1, 6, 59.2 tacchīghram ardhacandro 'sya gale 'smin dīyatām iti //
KSS, 1, 6, 63.2 dvipadasya paśorasya tatsuvarṇatṛṇaṃ tyaja //
KSS, 1, 6, 69.1 ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ /
KSS, 1, 6, 69.2 guṇāḍhya iti nāmāsya yathārthamata eva hi //
KSS, 1, 6, 75.1 sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt /
KSS, 1, 6, 79.2 lokaḥ paśūpahāreṇa prīṇāti varadāmimām //
KSS, 1, 6, 80.1 ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum /
KSS, 1, 6, 85.2 iti nirmitam udyānam idaṃ devyā purā prabho //
KSS, 1, 6, 87.2 sātavāhana ityasya kasmānnāmābhavat prabho //
KSS, 1, 6, 101.2 garbhiṇyabhūt tato jāte dārake 'sminvyapadyata //
KSS, 1, 6, 102.1 ayaṃ ca vardhito 'nyāsāṃ siṃhīnāṃ payasā mayā /
KSS, 1, 6, 103.2 ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā //
KSS, 1, 6, 124.1 asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
KSS, 1, 6, 125.1 śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam /
KSS, 1, 6, 128.2 ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate //
KSS, 1, 6, 129.1 nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
KSS, 1, 6, 130.2 evaṃ vicintite dhīmāñ śarvavarmedam abravīt //
KSS, 1, 6, 131.1 ahaṃ jānāmi rājño 'sya manyurmaurkhyānutāpataḥ /
KSS, 1, 6, 131.2 mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati //
KSS, 1, 6, 136.2 śarvavarmā tataścedamadbhutaṃ vākyamabravīt //
KSS, 1, 6, 148.2 bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu sambhavet //
KSS, 1, 6, 152.1 sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho /
KSS, 1, 6, 156.2 chettuṃ prārabdhavān asmi gatvāsmānnagarādbahiḥ //
KSS, 1, 7, 12.2 abhaviṣyadidaṃ śāstraṃ pāṇinīyopamardakam //
KSS, 1, 7, 18.1 itthamṛṣyavatāro 'yaṃ nṛpatiḥ sātavāhanaḥ /
KSS, 1, 7, 25.2 vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām //
KSS, 1, 7, 27.2 mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam //
KSS, 1, 7, 35.1 divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā /
KSS, 1, 7, 72.2 gṛhītānena cotthāya sā kaṇṭhe sahasā tataḥ //
KSS, 1, 7, 79.2 tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām //
KSS, 1, 7, 86.2 tacchāpabhayasaṃbhrānto mantribhya idamabravīt //
KSS, 1, 7, 87.1 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
KSS, 1, 7, 87.1 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
KSS, 1, 7, 91.1 rājan bhakṣyam idaṃ muñca kapotaṃ kṣudhitasya me /
KSS, 1, 7, 97.1 dattvā cāsmai varānanyāṃstāvantardhānamīyatuḥ /
KSS, 1, 7, 112.2 iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam //
KSS, 1, 8, 7.2 ayamartho 'pi me devyā śāpāntoktāvudīritaḥ //
KSS, 1, 8, 15.2 śoṇitenākṣaranyāso dhikpiśācakathāmimām //
KSS, 1, 8, 23.2 doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam //
KSS, 1, 8, 26.2 nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā //
KSS, 1, 8, 26.2 nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā //
KSS, 1, 8, 33.1 lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām /
KSS, 2, 1, 3.2 yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam //
KSS, 2, 1, 9.1 ekadā mṛgayāsaṅgādbhrāmyataścāsya bhūpateḥ /
KSS, 2, 1, 10.1 so 'sya putrārthino rājñaḥ kauśāmbīmetya sādhitam /
KSS, 2, 1, 21.2 rājannalaṃ viṣādena vāñcheyaṃ tava setsyati //
KSS, 2, 1, 22.2 imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham //
KSS, 2, 1, 26.2 abhiprāyaṃ viditvāsya tāvahaṃ śaptavān krudhā //
KSS, 2, 1, 39.2 imam arthaṃ ca me svapne jāne ko 'py avadad dvijaḥ //
KSS, 2, 1, 44.2 yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ //
KSS, 2, 1, 51.1 kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
KSS, 2, 1, 69.2 bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ //
KSS, 2, 1, 76.1 tataḥ sa śabaro 'vādījjīvikeyaṃ mama prabho /
KSS, 2, 1, 77.1 vipanne pannage pūrvaṃ mantrauṣadhibalādayam /
KSS, 2, 1, 78.1 śrutvetyudayanastyāgī dattvāsmai śabarāya tam /
KSS, 2, 1, 80.2 imāṃ vīṇāṃ gṛhāṇa tvaṃ mattaḥ saṃrakṣitāttvayā //
KSS, 2, 1, 85.1 kutastvayedaṃ kaṭakaṃ samprāptamiti tatra saḥ /
KSS, 2, 1, 90.1 athotkaṇṭhādīrghe kathamapi dine 'sminn avasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
KSS, 2, 2, 13.2 mahādhano 'bhūt kiṃcāsya dinaiḥ putro 'pyajāyata //
KSS, 2, 2, 18.1 rājaputreṇa tenāsya sahavāso 'bhimāninā /
KSS, 2, 2, 48.1 dattvā cāsmai sa khaḍgaṃ svaṃ tuṣṭaḥ śāpāntakāriṇe /
KSS, 2, 2, 50.1 aṅgulīyaṃ viṣaghnaṃ ca sāsmai daityasutā dadau /
KSS, 2, 2, 58.2 mārge satvaramabhyetya pumāneko 'bravīdidam //
KSS, 2, 2, 75.2 ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ //
KSS, 2, 2, 79.2 ityahaṃ rākṣasībhāvamimaṃ kaṣṭamupāgamam //
KSS, 2, 2, 82.1 evamastviti sā cāsmai varaṃ dattvā tirodadhe /
KSS, 2, 2, 89.2 viveśa dattamārgeva dṛṣṭyāsya savikāsayā //
KSS, 2, 2, 95.1 viṣaghnamaṅgulīyaṃ ca vidyā ca suhṛdo 'sya me /
KSS, 2, 2, 105.1 harāmo nibhṛtaṃ yuktyā rājaputrīmimāṃ vayam /
KSS, 2, 2, 112.1 dadau mitradvayaṃ cāsyāḥ paścādbhāvanikāṃ tathā /
KSS, 2, 2, 119.1 dūraṃ na yāvan nītā ca tāvadgacchānayā diśā /
KSS, 2, 2, 122.2 apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt //
KSS, 2, 2, 128.1 tatkālaṃ cāsya tatraiva sā mṛgāṅkavatī priyā /
KSS, 2, 2, 129.2 jalamanviṣyataścāsya savitāstamupāyayau //
KSS, 2, 2, 135.2 ahaṃ tatraiva caiṣyāmi dāsyāmyasimimaṃ ca te //
KSS, 2, 2, 144.2 astyasya sundarī nāma śabarādhipateḥ sutā //
KSS, 2, 2, 152.2 yatrāsyāśvo mṛtaḥ so 'tha yatra sā hāritā vadhūḥ //
KSS, 2, 2, 170.2 tenāpyāvedito rājñe rājāpyasyādiśadvadham //
KSS, 2, 2, 172.1 so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
KSS, 2, 2, 174.1 kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā /
KSS, 2, 2, 175.2 pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ //
KSS, 2, 2, 183.2 putra rājñaḥ sutāstyasya śūrasenasya kanyakā //
KSS, 2, 2, 214.1 ebhirmantrivaraireṣa kṛtsnāṃ prāpsyati medinīm /
KSS, 2, 3, 8.1 tulyo madduhiturbhartā jagatyasminna vidyate /
KSS, 2, 3, 11.2 tataś cāsyāṃ svayaṃ tasya cakṣuḥ snihyed asaṃśayam //
KSS, 2, 3, 13.2 caṇḍīmabhyarcya tuṣṭāva cakre 'syā upayācitam //
KSS, 2, 3, 17.2 gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ //
KSS, 2, 3, 20.2 yaugandharāyaṇasyedamekānte mantriṇo 'bravīt //
KSS, 2, 3, 23.2 idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam //
KSS, 2, 3, 30.2 tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te //
KSS, 2, 3, 33.2 jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ //
KSS, 2, 3, 38.1 prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama /
KSS, 2, 3, 45.1 sa varāhaḥ śarairasya tīkṣṇairapy akṛtavraṇaḥ /
KSS, 2, 3, 54.1 vajrasāramayaś cāsau rājaputrīr imāḥ śatam /
KSS, 2, 3, 55.2 tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam //
KSS, 2, 3, 58.2 yadi mayyasti te snehastadidaṃ madvacaḥ kuru //
KSS, 2, 3, 59.1 prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ /
KSS, 2, 3, 77.1 tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
KSS, 2, 3, 78.1 kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ /
KSS, 2, 4, 8.1 asmin iyati bhūloke naiva yo 'nyatra dṛśyate /
KSS, 2, 4, 25.1 tato 'sya guṇarāgeṇa vadhamāśaṅkya tatra te /
KSS, 2, 4, 33.1 sā ca vāsavadattāsya paricaryāparābhavat /
KSS, 2, 4, 37.1 tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ /
KSS, 2, 4, 39.2 rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ //
KSS, 2, 4, 61.2 yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam //
KSS, 2, 4, 64.2 vaśīkaraṇayogāṃśca rājñe 'smai sa samārpayat //
KSS, 2, 4, 66.1 yadā vāsavadatteyaṃ tvayi visrambhameṣyati /
KSS, 2, 4, 68.2 sarasvatyarcane so 'smindakṣiṇārthe praveśyatām //
KSS, 2, 4, 77.2 hāsyavaicitrasarasām imām akathayat kathām //
KSS, 2, 4, 81.2 yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ //
KSS, 2, 4, 87.2 kuto 'yamiti kuṭṭanyā dṛṣṭo makaradaṃṣṭrayā //
KSS, 2, 4, 92.1 kimayaṃ nirdhanaḥ putri sevyate puruṣastvayā /
KSS, 2, 4, 125.2 brahman katham imāṃ bhūmim anuprāpto bhavān iti //
KSS, 2, 4, 131.2 satyaṃ divyaprabhāvo 'yamiti mene vibhīṣaṇaḥ //
KSS, 2, 4, 134.1 taṃ cāsmai lohajaṅghāya mathurāyāṃ gamiṣyate /
KSS, 2, 4, 137.2 yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te //
KSS, 2, 4, 146.2 haste 'syābjagadāśaṅkhacakrān hemamayān dadau //
KSS, 2, 4, 164.1 vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham /
KSS, 2, 4, 168.2 tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakᄆptaṃ śiraḥ kuru //
KSS, 2, 4, 169.2 anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ //
KSS, 2, 4, 183.1 tacchrutvā patitā seyaṃ mārītyāśaṅkya cākulāḥ /
KSS, 2, 4, 190.1 yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
KSS, 2, 5, 4.1 sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati /
KSS, 2, 5, 4.2 tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam //
KSS, 2, 5, 5.1 evaṃ hyasya pratīkāro dṛptasya vihito bhavet /
KSS, 2, 5, 6.1 asti caitena dattāsyās tanayāyāḥ kareṇukā /
KSS, 2, 5, 37.2 devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti //
KSS, 2, 5, 41.1 tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ /
KSS, 2, 5, 44.1 prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam /
KSS, 2, 5, 47.2 yaugandharāyaṇasuhṛtsa cāgatyābravīdidam //
KSS, 2, 5, 53.2 vasantakastadā dhīmānimāmakathayatkathām //
KSS, 2, 5, 63.1 te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam /
KSS, 2, 5, 67.2 pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ //
KSS, 2, 5, 75.1 taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā /
KSS, 2, 5, 78.2 tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau //
KSS, 2, 5, 97.2 ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt //
KSS, 2, 5, 106.2 eko 'sya vaṇijo bhṛtyastarumārohati sma tam //
KSS, 2, 5, 107.2 tatsundara tavaivedaṃ dhanamehi bhajasva mām //
KSS, 2, 5, 108.1 ityuktvāliṅgya cumbantī sāsya siddhikarī mukham /
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 2, 5, 137.1 iyacciraṃ mayā dharmo na jñāto bhagavatyayam /
KSS, 2, 5, 141.2 vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī //
KSS, 2, 5, 157.1 asyā api bhavatvevamiti te ca khalīkṛtam /
KSS, 2, 5, 167.2 sthāpyate so 'sya yakṣasya garbhāgāre tayā samam //
KSS, 2, 5, 171.1 tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā /
KSS, 2, 5, 180.2 kaṭāhadvīpamagamadyatra so 'syāḥ patiḥ sthitaḥ //
KSS, 2, 5, 182.2 priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat //
KSS, 2, 5, 186.1 atha tām avadad rājā sarve paurā ime sthitāḥ /
KSS, 2, 5, 189.2 lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā //
KSS, 2, 5, 194.2 pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ //
KSS, 2, 6, 2.1 sa cāgatya praṇamyainaṃ rājānamidamabravīt /
KSS, 2, 6, 2.2 rājā caṇḍamahāsenastava saṃdiṣṭavānidam //
KSS, 2, 6, 5.1 tad idānīm avidhinā mamāsya duhitur yathā /
KSS, 2, 6, 6.2 sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati //
KSS, 2, 6, 7.1 itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ /
KSS, 2, 6, 36.2 tathā ca śṛṇvimāṃ bālavinaṣṭakakathāṃ sakhe //
KSS, 2, 6, 40.1 mātṛhīnastvayāyaṃ me kathaṃ śiśurupekṣitaḥ /
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 2, 6, 42.1 nūnamevaṃsvabhāvo 'yamiti mene ca sa dvijaḥ /
KSS, 2, 6, 43.1 bāla eva vinaṣṭo 'yamiti bālavinaṣṭakaḥ /
KSS, 2, 6, 55.2 so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ //
KSS, 2, 6, 57.2 tadayaṃ rañjanīyo naḥ samyakparikaro 'khilaḥ //
KSS, 2, 6, 70.1 tacca vāsavadattāsya dadarśa nibhṛtasthitā /
KSS, 2, 6, 80.1 tato viṣaṇṇahṛdayaḥ śuśrāvemāṃ giraṃ divi /
KSS, 2, 6, 86.1 bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me /
KSS, 3, 1, 4.1 yaugandharāyaṇaścāsya mahāmantrī divāniśam /
KSS, 3, 1, 6.1 pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
KSS, 3, 1, 6.1 pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
KSS, 3, 1, 7.2 ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale //
KSS, 3, 1, 8.2 asmāsu rājyacintā ca sarvānena samarpitā //
KSS, 3, 1, 14.1 tenaiva cāsya gulmo 'ntaḥ śokena hyudapadyata /
KSS, 3, 1, 18.2 vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm //
KSS, 3, 1, 20.2 tad asya vatsarājasya kṛte yācāmahe vayam //
KSS, 3, 1, 36.1 durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet /
KSS, 3, 1, 36.1 durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet /
KSS, 3, 1, 48.2 adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām //
KSS, 3, 1, 62.2 kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu //
KSS, 3, 1, 66.1 tanayeyam anāvedya rājñe deyā kvacinna me /
KSS, 3, 1, 70.1 rājāsyāṃ pariṇītāyāmetadekamanāstyajet /
KSS, 3, 1, 94.2 ato 'sya rājño devyāśca rakṣyānyonyaviyogitā //
KSS, 3, 1, 103.1 īdṛṃśi rājakāryāṇi bhavanti tadidaṃ vayam /
KSS, 3, 1, 110.1 tatra cāsmai tadutsāhaṃ śaśaṃsa svacikīrṣitam /
KSS, 3, 1, 117.1 api cottamasattvo 'yaṃ śīghraṃ ca pariṇīyate /
KSS, 3, 1, 121.2 channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī //
KSS, 3, 1, 142.2 madvākyādayametasyāḥ samayaścāstu vaḥ sadā //
KSS, 3, 1, 143.1 jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā /
KSS, 3, 1, 145.2 tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te //
KSS, 3, 2, 21.1 iyamāvantikā nāma rājaputrī sutā mama /
KSS, 3, 2, 21.2 asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ //
KSS, 3, 2, 21.2 asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ //
KSS, 3, 2, 22.2 yāvattamānayāmyasyā gatvānviṣyācirātpatim //
KSS, 3, 2, 23.1 bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā /
KSS, 3, 2, 23.1 bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā /
KSS, 3, 2, 31.1 atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ /
KSS, 3, 2, 32.2 papraccha mālātilakau kenemau nirmitāviti //
KSS, 3, 2, 33.2 kācidāvantikā nāma tayā kṛtamidaṃ mama //
KSS, 3, 2, 43.2 tadvadeva sthitā kāpi tattvamārādhayerimām //
KSS, 3, 2, 54.1 yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā /
KSS, 3, 2, 55.1 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
KSS, 3, 2, 64.2 iti cāsmai mahāmantrī saṃdideśa sa bhūbhṛte //
KSS, 3, 2, 69.2 vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim //
KSS, 3, 2, 78.2 etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ //
KSS, 3, 2, 80.1 priyavāsavadatto 'yamidaṃ śaknoti nekṣitum /
KSS, 3, 2, 80.1 priyavāsavadatto 'yamidaṃ śaknoti nekṣitum /
KSS, 3, 2, 80.2 itīva vedīdhūmo 'sya bāṣpeṇa pidadhe dṛśau //
KSS, 3, 2, 97.1 so 'syāḥ protsāhaviśleṣaduḥkhaṃ yāvadvyapohati /
KSS, 3, 2, 101.2 papraccha mālātilakau kenemau te kṛtāviti //
KSS, 3, 2, 102.2 āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat //
KSS, 3, 2, 113.1 iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
KSS, 3, 2, 113.1 iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
KSS, 3, 2, 114.1 ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane /
KSS, 3, 2, 115.1 ahamevāparādhyāmi yatkṛte sumahānayam /
KSS, 3, 2, 119.1 ityuktvā virate tasmindivyā vāgudabhūdiyam /
KSS, 3, 3, 21.1 jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
KSS, 3, 3, 33.1 na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā /
KSS, 3, 3, 36.2 vaidyā nivārayāmāsustayā devyāsya saṃgamam //
KSS, 3, 3, 38.2 sphuṭed ayam iti smāhur bhiṣajo mantriṇaṃ rahaḥ //
KSS, 3, 3, 40.1 tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham /
KSS, 3, 3, 44.2 na punarmatimānasyai cukrodhācchāditātmane //
KSS, 3, 3, 47.2 pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ //
KSS, 3, 3, 75.1 tato 'sya guhasenākhyaḥ pitā snehena yācitum /
KSS, 3, 3, 79.1 iti niścitya gatvā ca dattvāsmai ratnamuttamam /
KSS, 3, 3, 80.1 nṛpo 'pi prītimānasya sāhāyye nagarādhipam /
KSS, 3, 3, 87.1 sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm /
KSS, 3, 3, 95.2 kā te bhavati bāleyaṃ tvayā me kathyatāmiti //
KSS, 3, 3, 96.1 nirbandhapṛṣṭaḥ so 'pyasmai guhacandro dvijanmane /
KSS, 3, 3, 112.2 kiṃ svapno 'yam uta bhrāntir dhig etad athavā dvayam //
KSS, 3, 3, 129.1 huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ /
KSS, 3, 3, 136.2 kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam //
KSS, 3, 3, 161.2 magadheśena nirdiṣṭamidaṃ devasya sāṃpratam //
KSS, 3, 3, 162.2 tadyadartho 'yamārambhastatkuru praṇatā vayam //
KSS, 3, 3, 166.2 tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam //
KSS, 3, 4, 18.1 yadyasyāmācaretpāpamagnirlāvāṇake tataḥ /
KSS, 3, 4, 37.1 dhāvitvā ca tato 'smābhiśchinno 'sya caraṇaḥ prabho /
KSS, 3, 4, 42.1 so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
KSS, 3, 4, 51.1 utsavena ca nīte 'smindine yaugandharāyaṇaḥ /
KSS, 3, 4, 54.1 jitvaivemāṃ samudrāntāṃ pṛthvīṃ pṛthuvibhūṣaṇām /
KSS, 3, 4, 68.2 vicitrāṃ saṃnidhau devyorimāmakathayatkathām //
KSS, 3, 4, 69.1 asti bhūtalavikhyātā yeyamujjayinī purī /
KSS, 3, 4, 111.2 pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ //
KSS, 3, 4, 134.1 prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ /
KSS, 3, 4, 135.1 vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ /
KSS, 3, 4, 142.1 tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam /
KSS, 3, 4, 166.2 kathaṃ rājasutānena hanyate mayi jīvati //
KSS, 3, 4, 173.2 yadasyāmākṛtau śastraṃ vyāpārayitumicchasi //
KSS, 3, 4, 176.1 kathamantaḥpuraṃ rājño rājaputrīmimāmitaḥ /
KSS, 3, 4, 177.1 bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ /
KSS, 3, 4, 178.1 tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca /
KSS, 3, 4, 178.2 udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ //
KSS, 3, 4, 179.2 imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ //
KSS, 3, 4, 183.2 āgantavyaṃ mahāvīra vismartavyamidaṃ na te //
KSS, 3, 4, 189.2 yad astu me na gacchāmi muñcet prāṇān bhayādiyam //
KSS, 3, 4, 198.2 ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt //
KSS, 3, 4, 204.2 gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ //
KSS, 3, 4, 209.2 ityuktvāliṅganaṃ cāsyai sa dadau pāritoṣakam //
KSS, 3, 4, 218.2 sā te rājasutaivāsmin kārye smṛtim ajījanat //
KSS, 3, 4, 219.1 tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam /
KSS, 3, 4, 228.2 dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam //
KSS, 3, 4, 232.1 upetya sā rahasyenāmidaṃ bhadrāmathābravīt /
KSS, 3, 4, 235.2 priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ //
KSS, 3, 4, 245.2 so 'yaṃ vidūṣakaḥ prāpta iti kolāhalaṃ vyadhuḥ //
KSS, 3, 4, 251.1 aśakyapratikāro 'yaṃ tat kimarthaṃ kadarthyate /
KSS, 3, 4, 252.1 svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
KSS, 3, 4, 257.1 tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham /
KSS, 3, 4, 260.1 mayā duḥkhena labdheyam iti tāṃ duḥkhalabdhikām /
KSS, 3, 4, 267.1 uttariṣyati yaścātra so 'syā bhartā bhaviṣyati /
KSS, 3, 4, 295.2 tadā sa vaṇigārtaḥ sanskandadāso 'bravīdidam //
KSS, 3, 4, 296.1 yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama /
KSS, 3, 4, 308.1 kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
KSS, 3, 4, 313.2 anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu //
KSS, 3, 4, 313.2 anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu //
KSS, 3, 4, 314.1 prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca /
KSS, 3, 4, 321.2 vidūṣakaḥ sapaṭahaṃ ghoṣyamāṇam idaṃ vacaḥ //
KSS, 3, 4, 331.1 dṛṣṭvā vyacintayac cāsau hanta so 'yaṃ niśācaraḥ /
KSS, 3, 4, 335.1 kiṃnāmā tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ /
KSS, 3, 4, 336.1 yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime /
KSS, 3, 4, 336.2 iyam ekā tathānyā ca pauṇḍravardhanavartinī //
KSS, 3, 4, 337.2 śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ //
KSS, 3, 4, 338.2 tvayā cādya jito 'smīha tat samāptam idaṃ mama //
KSS, 3, 4, 351.1 ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava /
KSS, 3, 4, 354.2 ayaṃ priyāgame mārgastaveti bruvatīmiva //
KSS, 3, 4, 355.1 alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam /
KSS, 3, 4, 355.2 sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ //
KSS, 3, 4, 357.2 kasyedaṃ nīyate toyamiti praṇayapeśalam //
KSS, 3, 4, 358.2 idaṃ snānodakaṃ tasyā iti tāśca tamabruvan //
KSS, 3, 4, 365.2 tenotkṣipto ghaṭaścāyamiti pratyabruvaṃśca tāḥ //
KSS, 3, 4, 369.2 dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam //
KSS, 3, 4, 372.1 āgato 'si kathaṃ bhūmimimāmiti ca bhadrayā /
KSS, 3, 4, 372.2 paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ //
KSS, 3, 4, 376.2 muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye //
KSS, 3, 4, 385.2 yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ //
KSS, 3, 4, 387.1 dhanāpahāramevāsya vadhaṃ mene ca pāpmanaḥ /
KSS, 3, 4, 396.2 ādityaseno niragācchvaśuro 'sya tadā puraḥ //
KSS, 3, 4, 401.2 iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat //
KSS, 3, 4, 407.2 pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ //
KSS, 3, 5, 28.2 nisarganiyataṃ vāsāṃ vidyutām iva cāpalam //
KSS, 3, 5, 29.1 tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām /
KSS, 3, 5, 29.2 gatiḥ seyaṃ svatantrāyāḥ striyāḥ pitṛgṛhasthiteḥ //
KSS, 3, 5, 32.1 śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī /
KSS, 3, 5, 35.2 ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ //
KSS, 3, 5, 68.1 virejur vāraṇāś cāsya sitaśravaṇacāmarāḥ /
KSS, 3, 5, 76.1 ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam /
KSS, 3, 5, 80.1 athāsya brahmadattasya mantrī yogakaraṇḍakaḥ /
KSS, 3, 5, 112.1 nadantīṣvasya senāsu bhayastimitavidviṣaḥ /
KSS, 3, 5, 116.1 magadheśaś ca devībhyāṃ sahite 'sminn upasthite /
KSS, 3, 6, 17.1 tato bhūyo balaṃ preṣyāvaṣṭabdhasyāsya bhūpatiḥ /
KSS, 3, 6, 19.1 rakṣanti bhāvikalyāṇaṃ bhāgyānyeva yato 'sya te /
KSS, 3, 6, 20.2 bhrātrāsya kṛtavijñaptir vadhād enam amocayat //
KSS, 3, 6, 34.2 vadeḥ paṭhitvā saṃdhyāgnihotramantrān idaṃ vacaḥ //
KSS, 3, 6, 47.1 kramād rājagṛhe cāsmin rāṣṭreṣvantaḥpureṣu ca /
KSS, 3, 6, 59.2 ityuktvā ca vayasyā me kathām akathayann imām //
KSS, 3, 6, 68.1 evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ /
KSS, 3, 6, 73.1 yadā nābhūd ratānto 'sya gateṣvabdaśateṣvapi /
KSS, 3, 6, 78.2 prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau //
KSS, 3, 6, 80.2 śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat //
KSS, 3, 6, 83.1 vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam /
KSS, 3, 6, 95.2 saināpatyābhiṣeko 'sya kumārasyopacakrame //
KSS, 3, 6, 103.2 mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam //
KSS, 3, 6, 104.1 imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ /
KSS, 3, 6, 115.1 asmin kathāntare caitāṃ mahārāja kathāṃ śṛṇu /
KSS, 3, 6, 144.1 kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite /
KSS, 3, 6, 152.2 maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi //
KSS, 3, 6, 156.1 paśya sundarakeṇedaṃ dhāvitvā pāṭitaṃ mama /
KSS, 3, 6, 171.1 tathetyāropito rājñā saprāsādo 'sya paśyataḥ /
KSS, 3, 6, 185.1 tataḥ svarāṣṭre vāso 'syās tatra rājñā nyaṣidhyata /
KSS, 3, 6, 193.2 gṛhītasamayaṃ santaṃ rājānam idam abravīt //
KSS, 3, 6, 203.2 etya candraprabho nāma rājñaḥ putro 'bravīd idam //
KSS, 3, 6, 204.1 anena śīghraṃ hemnā me kārayādyaiva kuṇḍale /
KSS, 3, 6, 218.1 iti vatseśvarasyāgre kathayitvā kathām imām /
KSS, 4, 1, 14.1 reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
KSS, 4, 1, 28.2 kṣapitā hyanayānye 'pi nṛpās te te mṛgā iva //
KSS, 4, 1, 32.2 tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt //
KSS, 4, 1, 34.2 jātā vāsavadatteyaṃ sampannā mahiṣī ca te //
KSS, 4, 1, 45.2 iyaṃ vāsavadattāyai devyai nītvārpyatām iti //
KSS, 4, 1, 49.2 nādyāpyeko 'pi me jāto jātau tv asyāṃ yamāvimau //
KSS, 4, 1, 49.2 nādyāpyeko 'pi me jāto jātau tv asyāṃ yamāvimau //
KSS, 4, 1, 57.2 rājye 'sya bahudāyāde yena nāpad bhaviṣyati //
KSS, 4, 1, 59.2 dūradeśāntare 'pyasmai rājaputrāya tāṃ sutām //
KSS, 4, 1, 60.2 agalad bahumāno 'sya yathā svapitṛvaibhave //
KSS, 4, 1, 77.2 kopasyāyaṃ na kālo me sādhyam anyaddhi vartate //
KSS, 4, 1, 78.2 śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama //
KSS, 4, 1, 78.2 śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama //
KSS, 4, 1, 92.1 idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare /
KSS, 4, 1, 93.2 mayā tu sa na vijñātas tenedaṃ prāpi bhūṣaṇam //
KSS, 4, 1, 100.2 ayam evātra vṛttānto mamātra ca nidarśanam //
KSS, 4, 1, 101.1 yanmayā vidhure 'pyasmiṃścāritraṃ devi rakṣitam /
KSS, 4, 1, 103.1 brāhmaṇī kulavatyeṣā dhruvam asyā hyudāratām /
KSS, 4, 1, 104.1 rājasaṃsatpraveśe 'syāḥ prāvīṇyam ata eva ca /
KSS, 4, 1, 112.1 vṛttānte kathite cāsminn etya tatsahayāyibhiḥ /
KSS, 4, 1, 117.2 sthitāsu cāsu tisṛṣu brāhmaṇīṣu sakhīṣvapi //
KSS, 4, 1, 118.1 śoko videśo dāridryaṃ dviguṇaḥ prasavo 'pyayam /
KSS, 4, 1, 127.2 iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat //
KSS, 4, 1, 132.1 andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ /
KSS, 4, 1, 137.2 prajeyaṃ pāpabhūyiṣṭhā daridreṣveva bhūyasī //
KSS, 4, 2, 15.2 tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām //
KSS, 4, 2, 26.1 jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ /
KSS, 4, 2, 32.2 tad ekam idam adya tvaṃ mama pūraya vāñchitam //
KSS, 4, 2, 40.1 yathā śarīram evedaṃ jalabudbudasaṃnibham /
KSS, 4, 2, 55.2 sukṛtī kathayāmāsa pūrvajanmakathām imām //
KSS, 4, 2, 68.2 janmāntare 'pi me sakhyam anena vaṇijāstviti //
KSS, 4, 2, 81.2 keyaṃ syād yadi martyastrī tat kathaṃ siṃhavāhanā //
KSS, 4, 2, 82.1 atha divyā kathaṃ dṛśyā mādṛśaistad iyaṃ dhruvam /
KSS, 4, 2, 83.1 anayā yadi mittraṃ taṃ yojayeyam ahaṃ tataḥ /
KSS, 4, 2, 88.2 āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam //
KSS, 4, 2, 90.2 advitīyo 'sya viśvasya nayanāmṛtanirjharaḥ //
KSS, 4, 2, 98.1 utsavena ca yāte 'smin dine rātrau sa me rahaḥ /
KSS, 4, 2, 114.1 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ /
KSS, 4, 2, 114.1 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ /
KSS, 4, 2, 120.1 ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛnmayā /
KSS, 4, 2, 123.1 tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
KSS, 4, 2, 136.1 ahaṃ citrāṅgado nāma vidyādhara iyaṃ ca me /
KSS, 4, 2, 141.2 tadā taddarśanād eva śāpād asmād vimokṣyase //
KSS, 4, 2, 143.1 anantaraṃ yathā yatnācchabarādhipater idam /
KSS, 4, 2, 164.1 bhāryāmittre ime eva bhūyāstāṃ smarato mama /
KSS, 4, 2, 194.2 idam ānītam amṛtaṃ muktvāmbāṃ mama gṛhyatām //
KSS, 4, 2, 196.2 sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ //
KSS, 4, 2, 199.2 kadācid amṛtaścyotalepo 'pyasmin bhaved iti //
KSS, 4, 2, 209.1 ato 'haṃ garuḍāhārahetor vadhyaśilām imām /
KSS, 4, 2, 212.2 klībenābhyarthitā keyaṃ svakulakṣayasākṣitā //
KSS, 4, 2, 227.2 tat kutra nītastārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati //
KSS, 4, 2, 230.1 kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā /
KSS, 4, 2, 236.2 tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ //
KSS, 4, 2, 242.2 tad idānīṃ na bhūyaste bhakṣyā hīme bhujaṃgamāḥ //
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
KSS, 4, 3, 1.2 vijane sacivair yuktam anyedyur idam abravīt //
KSS, 4, 3, 2.1 yataḥ prabhṛti garbho 'yam āryaputra dhṛto mayā /
KSS, 4, 3, 18.1 ayaṃ niraparādhāyā mama bhartā bhavann api /
KSS, 4, 3, 20.1 ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ /
KSS, 4, 3, 31.1 tathā ca śrūyatām atra katheyaṃ varṇyate mayā /
KSS, 4, 3, 65.2 yāvaddhṛdayam apyasyā mātur niḥśokatāmasam //
KSS, 4, 3, 71.2 sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau //
KSS, 4, 3, 73.1 kāmadevāvatāro 'yaṃ rājañ jātastavātmajaḥ /
KSS, 4, 3, 74.1 anena bhavitavyaṃ ca divyaṃ kalpam atandriṇā /
KSS, 5, 1, 18.2 devyā vāsavadattāyāḥ kathām ākhyātavān imām //
KSS, 5, 1, 27.2 ko 'syāḥ samaḥ syād iti me devi cintā garīyasī //
KSS, 5, 1, 40.2 vṛṣalī sā varaścāsyā vṛṣalīpatirucyate //
KSS, 5, 1, 44.2 diṣṭyodvāhasya tat tāvat prasaṅgo 'ṅgīkṛto 'nayā //
KSS, 5, 1, 45.1 nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe /
KSS, 5, 1, 55.1 keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate /
KSS, 5, 1, 55.1 keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate /
KSS, 5, 1, 77.1 nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā /
KSS, 5, 1, 81.2 ityuktvā rājakanyā sā vyājahāra kathām imām //
KSS, 5, 1, 84.2 idaṃ nagaram āvābhyāṃ kṛtsnaṃ tāvad viluṇṭhitam //
KSS, 5, 1, 105.1 aho tapasvī śānto 'yam iti khyātiśca sarvataḥ /
KSS, 5, 1, 105.2 udapadyata tatrāsya bhaktinamre 'khile jane //
KSS, 5, 1, 106.1 tāvacca sa dvitīyo 'sya sakhā cāramukhena tam /
KSS, 5, 1, 108.2 taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ //
KSS, 5, 1, 129.2 ādareṇānujagrāha vṛttiṃ cāsya pradiṣṭavān //
KSS, 5, 1, 137.1 mama tāvaccharīre 'smin vartate viṣamā daśā /
KSS, 5, 1, 139.2 evaṃ karomīty āha sma so 'pataccāsya pādayoḥ //
KSS, 5, 1, 141.1 tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam /
KSS, 5, 1, 141.2 na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate //
KSS, 5, 1, 142.2 sthitaḥ saṃprati bhātyasya na vetyetan nirūpyatām //
KSS, 5, 1, 157.2 brahman grahastavāyaṃ cet tat karomi vacastava //
KSS, 5, 1, 166.1 aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā /
KSS, 5, 1, 179.2 rītibaddhā ime naite maṇayo na ca kāñcanam //
KSS, 5, 1, 181.1 te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat /
KSS, 5, 1, 187.2 anenaiva tad abhyarthya grāhito 'haṃ pratigraham //
KSS, 5, 1, 188.1 tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā /
KSS, 5, 1, 189.2 pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam //
KSS, 5, 1, 190.1 tato 'nena gṛhītaṃ tat svecchaṃ mūlyena me prabho /
KSS, 5, 1, 209.1 api jānītha jāto 'yaṃ kīdṛk kapaṭatāpasaḥ /
KSS, 5, 1, 209.2 anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ //
KSS, 5, 1, 216.2 nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ //
KSS, 5, 1, 221.1 ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam /
KSS, 5, 1, 224.2 jīvanti bālāḥ sarveṣāṃ tat kasyānena bhakṣitāḥ //
KSS, 5, 1, 229.1 tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
KSS, 5, 1, 231.2 tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā //
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
KSS, 5, 2, 54.2 brahmaṃstvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ //
KSS, 5, 2, 59.2 satyavrato 'ham evaitad dvīpaṃ taccedam eva te //
KSS, 5, 2, 73.2 vinodapūrvakaṃ kurvan kathāṃ kathitavān imām //
KSS, 5, 2, 77.1 ayaṃ durbhikṣadoṣeṇa deśastāvad vināśitaḥ /
KSS, 5, 2, 84.1 tato 'syāśokadattasya dvitīyasya prabhāvataḥ /
KSS, 5, 2, 94.1 nanvayaṃ nikaṭe tāta dṛśyate 'gnir jvalann itaḥ /
KSS, 5, 2, 119.1 tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ /
KSS, 5, 2, 132.2 aśokadattam asyāmbhaḥ prahiṇotu bhavān iti //
KSS, 5, 2, 142.1 asyāhaṃ śūlaviddhasya bhāryā vigatalakṣaṇā /
KSS, 5, 2, 143.1 kaṃcit kālaṃ pratīkṣe ca prāṇānām asya niṣkramam /
KSS, 5, 2, 144.2 kiṃtvahaṃ nonnate śūle prāpnomyasya mukhaṃ sakhe //
KSS, 5, 2, 145.2 idaṃ tvasya nṛpeṇāpi haste me preṣitaṃ jalam //
KSS, 5, 2, 145.2 idaṃ tvasya nṛpeṇāpi haste me preṣitaṃ jalam //
KSS, 5, 2, 161.2 satyeneva ca rūpeṇa mahatām apyayaṃ mahān //
KSS, 5, 2, 164.2 yuktam etad asau hyasyā yuvā bhartānurūpakaḥ //
KSS, 5, 2, 165.2 śūnyāśayā dineṣveṣu na śṛṇoti na paśyati //
KSS, 5, 2, 167.1 vatse madanalekheyaṃ deyānyasmai na kanyakā /
KSS, 5, 2, 173.1 āryaputrāyam ekākī nūpuro na virājate /
KSS, 5, 2, 174.2 nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti //
KSS, 5, 2, 178.1 aham evānayāmyasya dvitīyaṃ nūpurasya te /
KSS, 5, 2, 190.1 yo dadātyasya sadṛśaṃ dvitīyaṃ nūpurasya me /
KSS, 5, 2, 193.2 taddvitīyaṃ dadāmyasya tulyaṃ tubhyaṃ svanūpuram //
KSS, 5, 2, 201.1 ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ /
KSS, 5, 2, 219.2 tāvat sa buddhvā śvaśurastatraivāsyāyayau nṛpaḥ //
KSS, 5, 2, 223.1 arpayāmāsa taccāsmai kāntaṃ kanakapaṅkajam /
KSS, 5, 2, 231.1 aho vibhāti padmena tuṅgo 'yaṃ kalaśo 'munā /
KSS, 5, 2, 236.1 tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
KSS, 5, 2, 252.1 kathaṃ bhrātā mamāśokadattaḥ so 'yam ihāgataḥ /
KSS, 5, 2, 260.2 tad gṛhṇīta nijā vidyā bandhusādhāraṇīrimāḥ //
KSS, 5, 2, 288.2 rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā //
KSS, 5, 2, 295.1 evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñjantavo jīvaloke /
KSS, 5, 3, 10.2 asyāhuḥ sumahāvartam adhastād vaḍavāmukham //
KSS, 5, 3, 13.2 brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ //
KSS, 5, 3, 17.2 tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam //
KSS, 5, 3, 19.1 iti satyavratasyāsya dhīrasattvasya jalpataḥ /
KSS, 5, 3, 32.1 ityakāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ /
KSS, 5, 3, 33.1 diṣṭyā sāstyeva nagarī tatprāptyai cāyam eva me /
KSS, 5, 3, 39.2 so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti //
KSS, 5, 3, 40.1 iyaṃ kanakapuryākhyā purī vidyādharāspadam /
KSS, 5, 3, 41.2 puṣpoccayastadartho 'yam iti te ca tam ūcatuḥ //
KSS, 5, 3, 49.2 kathaṃ ca mānuṣāgamyām imāṃ prāpto bhavān bhuvam //
KSS, 5, 3, 53.1 śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
KSS, 5, 3, 53.2 astyasyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi //
KSS, 5, 3, 71.1 sarvaḥ parijanaścāyaṃ mayaiva saha yāsyati /
KSS, 5, 3, 80.1 dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam /
KSS, 5, 3, 80.2 kim aprabodhasupteyaṃ kiṃ vā bhrāntirabādhakā //
KSS, 5, 3, 81.1 yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati /
KSS, 5, 3, 82.1 amlānakāntirasyāśca tad vidhātrā mama dhruvam /
KSS, 5, 3, 82.2 kenāpi kāraṇenedam indrajālaṃ vitanyate //
KSS, 5, 3, 89.1 vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī /
KSS, 5, 3, 93.2 ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ //
KSS, 5, 3, 104.1 tatra madbhaginīścānyāstisro 'yaṃ pariṇeṣyati /
KSS, 5, 3, 117.1 so 'yaṃ samudradattaḥ syāt kathaṃ ca patito 'mbudhau /
KSS, 5, 3, 117.2 uttīrṇo 'yaṃ na vā citram aham eva nidarśanam //
KSS, 5, 3, 129.2 paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam //
KSS, 5, 3, 130.2 viṭaṅkapuram ānītastenaivedam ahaṃ tataḥ //
KSS, 5, 3, 140.2 badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā //
KSS, 5, 3, 150.1 astyeṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā /
KSS, 5, 3, 159.2 tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham //
KSS, 5, 3, 165.1 asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
KSS, 5, 3, 168.2 athedaṃ śṛṇu yā cāhaṃ dāśajanma yathā ca me //
KSS, 5, 3, 189.2 so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamastava //
KSS, 5, 3, 195.1 tathā hi śṛṇu nāthātra devadattakathām imām /
KSS, 5, 3, 200.2 śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām //
KSS, 5, 3, 207.2 vidyutprabhe gṛhāṇemāṃ pūjām ityabhidhāyinā //
KSS, 5, 3, 213.1 rūpiṇī siddhirasmākam iyaṃ syād iti sa kṣaṇāt /
KSS, 5, 3, 220.1 bhadra sādhu kṛtaṃ kiṃtu gatvāsyā yakṣayoṣitaḥ /
KSS, 5, 3, 226.2 bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam //
KSS, 5, 3, 227.2 ayam īdṛk ca śāpānto mama jātismarā hyaham //
KSS, 5, 3, 233.1 kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
KSS, 5, 3, 235.1 kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā /
KSS, 5, 3, 240.2 sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ //
KSS, 5, 3, 250.1 sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā /
KSS, 5, 3, 257.1 itīdṛṃśi bhavantyeva kāryāṇi tad idaṃ mama /
KSS, 5, 3, 259.1 bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā /
KSS, 5, 3, 270.1 iti nijaparamārtham uktavatyā samam anayā punareva bindumatyā /
KSS, 5, 3, 275.2 dṛṣṭā bhavatā seyaṃ bhaginī me candrarekhākhyā //
KSS, 5, 3, 276.2 pariṇītābhūd bhavatā śaśirekhā matsvasā seyam //
KSS, 5, 3, 277.2 bhāryā ca te tad ābhūcchaśiprabhā seyam anujā me //
KSS, 5, 3, 279.2 api catasṛbhirābhiḥ sākam etatpitustannikaṭam anuvanāntaṃ śaktidevo jagāma //
KSS, 5, 3, 281.1 tadanu kanakapuryām ṛddham asyāṃ svarājyaṃ sapadi sa vitatāra svāśca vidyāḥ samastāḥ /
KSS, 5, 3, 287.1 taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhyupāgatam imaṃ khalu vatsarāja /
KSS, 6, 1, 4.2 pṛṣṭaḥ prasaṅge kutrāpi tad idaṃ śṛṇutādhunā //
KSS, 6, 1, 9.1 pitā vatseśvaraścāsya vivāhādimanorathaiḥ /
KSS, 6, 1, 25.1 tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini /
KSS, 6, 1, 29.1 śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī /
KSS, 6, 1, 41.1 ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
KSS, 6, 1, 44.1 idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām /
KSS, 6, 1, 44.1 idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām /
KSS, 6, 1, 64.1 athavāsya varākasya doṣo vidyādharasya kaḥ /
KSS, 6, 1, 64.2 ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā //
KSS, 6, 1, 64.2 ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā //
KSS, 6, 1, 68.1 ato vidyādharayuvā naivāyam aparādhyati /
KSS, 6, 1, 69.1 iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī /
KSS, 6, 1, 69.2 praveśitaḥ surān hitvā yayāyam iha nandane //
KSS, 6, 1, 70.2 ahalyākāmukaḥ so 'syai śāpam apsarase dadau //
KSS, 6, 1, 71.2 divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti //
KSS, 6, 1, 77.2 jantavastrijagatyasmiñ śubhāśubhaphalāptaye //
KSS, 6, 1, 79.1 tathā cedam upodghātaṃ śrutaṃ vacmyatra te śṛṇu /
KSS, 6, 1, 97.2 arthinyasyādaro nāsmāsviti manyuvaśād iva //
KSS, 6, 1, 115.2 araṇye 'smin vipannaiva gurvartho 'lpo 'pi kastataḥ //
KSS, 6, 1, 116.1 tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api /
KSS, 6, 1, 122.2 phalatyaniṣṭam atredaṃ vacmyanyad api tacchṛṇu //
KSS, 6, 1, 127.1 tat kim evaṃ sthitasyeha dṛṣṭaireṣāṃ mukhair mama /
KSS, 6, 1, 135.1 tathā ca kathayāmyatra śṛṇu citrām imāṃ kathām /
KSS, 6, 1, 156.1 tiryañcastiryag evāsya petur vakraplutā mṛgāḥ /
KSS, 6, 1, 159.2 nūnaṃ cārāvimau dīrgharahasyālāpasevinau //
KSS, 6, 1, 163.2 abhūt karabhako nāma vipro 'syām eva vaḥ puri //
KSS, 6, 1, 171.2 hā kathaṃ kātarairebhistyaktaikeyaṃ tapasvinī //
KSS, 6, 1, 171.2 hā kathaṃ kātarairebhistyaktaikeyaṃ tapasvinī //
KSS, 6, 1, 172.1 tad ahaṃ vāraṇād asmād rakṣyāmyaśaraṇām imām /
KSS, 6, 1, 172.1 tad ahaṃ vāraṇād asmād rakṣyāmyaśaraṇām imām /
KSS, 6, 1, 183.1 surūpāpyarpitātmāpi parastrīyaṃ kim etayā /
KSS, 6, 1, 183.2 iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ //
KSS, 6, 1, 191.1 tato rahasyam ātmīyaṃ sarvam asmai mayoditam /
KSS, 6, 1, 191.2 tad buddhvaiva tadā svairaṃ mām evam ayam abravīt //
KSS, 6, 1, 194.1 ityuktvā mām ayaṃ vipro gatvā tasyāstadā rahaḥ /
KSS, 6, 1, 198.2 vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām //
KSS, 6, 1, 199.2 mattasuptajanād gehād anena saha nirgatā //
KSS, 6, 1, 200.1 tataścāyaṃ gṛhītvā tāṃ vipracchannaiḥ prayāṇakaiḥ /
KSS, 6, 1, 205.1 devaḥ prabhavatīdānīm ityanenodite tadā /
KSS, 6, 2, 8.2 janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ //
KSS, 6, 2, 15.1 asāraṃ viśvam evaitat tatrāpīdaṃ śarīrakam /
KSS, 6, 2, 17.2 kravyādgaṇopayogāya kāntenāpi hyanena kim //
KSS, 6, 2, 20.2 katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam //
KSS, 6, 2, 21.1 sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate /
KSS, 6, 2, 22.1 ūce ca haste kṛtvā tanmātaḥ paśyedamīdṛśam /
KSS, 6, 2, 27.1 tapasyataśca ko 'pyasya rājā tatraiva daivataḥ /
KSS, 6, 2, 37.1 kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ /
KSS, 6, 2, 42.1 tad imā vayam etasminnisargasukhasadmani /
KSS, 6, 2, 57.2 candraḥ kim eṣa naitad vā śrīrasya hyanapāyinī //
KSS, 6, 2, 58.1 nūnaṃ puṣpeṣurudyānaṃ puṣpecchuḥ so 'yam āgataḥ /
KSS, 6, 2, 60.2 acintayad aho keyam asaṃbhāvyavapur bhavet //
KSS, 6, 2, 61.1 na tāvanmānuṣī yena pādau nāsya rajaḥspṛśau /
KSS, 6, 2, 62.1 praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit /
KSS, 6, 2, 65.2 sāsya bhūmir narendrasya dyaur meruśikharairiva //
KSS, 6, 2, 66.1 kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ /
KSS, 6, 2, 67.2 rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā //
KSS, 6, 2, 69.1 samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām /
Kālikāpurāṇa
KālPur, 52, 11.1 asya śrīvaiṣṇavīmantrasya nāradaṛṣiḥ śambhurdevatā /
KālPur, 52, 13.1 ebhiraṣṭākṣarairmantraṃ śoṇapatrasamaprabham /
KālPur, 52, 14.1 mahāmantramidaṃ guhyaṃ vaiṣṇavīmantrasaṃjñakam /
KālPur, 52, 18.2 kareṇānena mantreṇa yūṃ saḥ kṣityā iti svayam //
KālPur, 52, 30.1 ito'nyathā maṇḍalamugramasyāḥ karoti yo lakṣaṇabhāgahīnam /
KālPur, 52, 30.2 phalaṃ na cāpnoti na kāmamiṣṭaṃ tasmād idaṃ maṇḍalamatra lekhyam //
KālPur, 53, 36.2 ebhirmantraiḥ svaraiḥ saha sumīsūmaiḥ kramānvitaiḥ //
KālPur, 53, 40.2 ebhiḥ prakārairatiśuddhadehaḥ pūjāṃ sadaivārhati nānyathā hi /
KālPur, 55, 5.1 abhāve ca tathaivaiṣāṃ kadāciddhayahastinau /
KālPur, 55, 8.1 nirīkṣya sādhakaḥ paścādimaṃ mantramudīrayet /
KālPur, 55, 22.1 ayameva prayoktavyaḥ sadbhirvetālabhairavau /
KālPur, 55, 72.2 anenaiva vidhānena pūjayitvā tu caṇḍikām //
KālPur, 55, 74.2 pūrvoktaṃ cānyadapyasyai pradadyātpāyasaṃ tathā //
KālPur, 55, 104.1 idaṃ śivāyāḥ paramaṃ manoharaṃ karoti yo'nena tadīyapūjanam /
KālPur, 55, 104.1 idaṃ śivāyāḥ paramaṃ manoharaṃ karoti yo'nena tadīyapūjanam /
KālPur, 56, 1.2 asya mantrasya kavacaṃ śṛṇu vetālabhairava /
KālPur, 56, 9.2 imāni kavacānyaṣṭau yo jānāti narottamaḥ //
KālPur, 56, 10.2 asya vaiṣṇavītantrakavacasya nāradarṣir anuṣṭupchandaḥ //
KālPur, 56, 36.2 ṣaḍakṣarastṛtīyo 'yaṃ mantro māṃ pātu sarvadā //
KālPur, 56, 52.2 idaṃ rahasyaṃ paramamidaṃ sarvārthasādhakam //
KālPur, 56, 52.2 idaṃ rahasyaṃ paramamidaṃ sarvārthasādhakam //
Kṛṣiparāśara
KṛṣiPar, 1, 3.2 kṛṣyanvito hi loke'sminbhūyādekaśca bhūpatiḥ //
KṛṣiPar, 1, 28.2 anena mānena tu vatsarasya nirūpya nīraṃ kṛṣikarma kāryam //
KṛṣiPar, 1, 119.1 iyaṃ hi halasāmagrī parāśaramunermatā /
KṛṣiPar, 1, 137.2 praṇamed vāsavaṃ devaṃ mantreṇānena karṣakaḥ //
KṛṣiPar, 1, 160.2 acchinnatṛṇake hyasmin kṛṣiḥ syāt tṛṇapūritā //
KṛṣiPar, 1, 204.1 propayitvā nalaṃ kṣetre mantreṇānena ca kramāt /
KṛṣiPar, 1, 224.1 ebhiḥ suḍhaukitaṃ kṛtvā tadannaṃ kadalīdale /
KṛṣiPar, 1, 234.2 purā parāśareṇeyaṃ kṛtā sarvārthasādhinī //
KṛṣiPar, 1, 235.1 tasmādiyaṃ prayatnena puṣyayātrāvidhānataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 2.2 vakṣyāmi śāntaye hy asya kṛṣṇāmṛtamahārṇavam //
KAM, 1, 4.1 saṃsāre 'smin mahāghore janmarogabhayākule /
KAM, 1, 4.2 ayam eko mahābhāgaḥ pūjyate yad adhokṣajaḥ //
KAM, 1, 8.2 yuge 'smiṃs tāmase loke satataṃ pūjyate nṛbhiḥ //
KAM, 1, 25.2 yasyāntaḥ sarvam evedam acyutasyākhyayātmanaḥ /
KAM, 1, 52.2 idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
KAM, 1, 79.1 bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya nṛpaśor dvija /
KAM, 1, 115.1 yāvat svastham idaṃ piṇḍaṃ nirujaṃ karaṇānvitam /
KAM, 1, 131.2 yatīnāṃ snānakālo 'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ //
KAM, 1, 167.1 tāvat pāpāni dehe 'smiṃs tiṣṭhanti manujādhipa /
KAM, 1, 191.1 adhyetavyam idaṃ śāstraṃ śrotavyam anasūyayā /
KAM, 1, 192.1 adhīyāna idaṃ śāstram viṣṇor māhātmyam uttamam /
KAM, 1, 194.1 tasmād idaṃ samāśrāvyaṃ śrotavyaṃ ca sadaiva hi /
KAM, 1, 208.2 daśāvarāṇāṃ dehānāṃ kāraṇāni karoty ayam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
MPālNigh, Abhayādivarga, 55.1 bilvādibhiḥ pañcabhirebhiretaiḥ syātpañcamūlaṃ mahadagnikāri /
MPālNigh, Abhayādivarga, 156.2 kovidāro'sya bhedaḥ syātkuddālaḥ kuṇḍalī kulī //
MPālNigh, Abhayādivarga, 186.1 āsām bṛhadbalā kṛcchraṃ hanti vātānulominī /
MPālNigh, Abhayādivarga, 324.2 granthe'bhūnmadanavinodanāmni pūrṇo vargo'yaṃ lalitapadāṅkito 'bhayādiḥ //
MPālNigh, 4, 68.2 granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 14.1 śrutvedam vacanam teṣām idam āha puraṃdaram /
Mahācīnatantra, 7, 14.1 śrutvedam vacanam teṣām idam āha puraṃdaram /
Mahācīnatantra, 7, 14.2 vṛttāntam etaj jānāmi valasyāsya durātmanaḥ //
Mahācīnatantra, 7, 21.1 asyaiva vadhyaḥ sa valo durātmāsau bhaviṣyati /
Mahācīnatantra, 7, 22.1 tasmai tat paramaṃ jñānam dattvāvocam idaṃ vacaḥ /
Mahācīnatantra, 7, 25.2 niṣevyatām iyaṃ saṃvit sthīyatām ca mamāntike //
Mahācīnatantra, 7, 26.2 ity evam uktaḥ sa mayā prāñjaliś cedam abravīt //
Mahācīnatantra, 7, 27.3 vidhinā kena sevyeyaṃ ko vā mantro viśodhane //
Maṇimāhātmya
MaṇiMāh, 1, 53.2 sarvarogavināśo 'yam kathitas te varānane //
Mukundamālā
MukMā, 1, 2.1 jayatu jayatu devo devakīnandano 'yaṃ jayatu jayatu kṛṣṇo vṛṣṇivaṃśapradīpaḥ /
MukMā, 1, 18.1 bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ /
MukMā, 1, 21.1 idaṃ śarīraṃ pariṇāmapeśalaṃ patatyavaśyaṃ ślathasaṃdhi jarjaram /
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
MukMā, 1, 34.2 tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā stutiriyaṃ kulaśekhareṇa //
Mātṛkābhedatantra
MBhT, 2, 18.2 asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā /
MBhT, 3, 8.2 anena manunā devi pratigrāsaṃ samāharet //
MBhT, 3, 14.1 tadā cānena manunā tatkṣaṇāt khāditaṃ mayā //
MBhT, 3, 23.2 homakuṇḍam idaṃ devi sarvatantre pariṣkṛtam //
MBhT, 3, 40.1 devānām amṛtaṃ brahma tad iyaṃ laukikī surā /
MBhT, 3, 45.1 muktimārgam idaṃ devi goptavyaṃ paśusaṃkaṭe /
MBhT, 6, 56.1 dhyānam asyāḥ pravakṣyāmi yathā dhyātvā paṭhen naraḥ //
MBhT, 7, 23.1 idaṃ stotraṃ maheśāni yaḥ paṭhed bhaktisaṃyutaḥ /
MBhT, 7, 24.2 sa eva dhanyo loke 'smin devīputra iva kṣitau //
MBhT, 7, 26.1 strīguroḥ kavacasyāsya sadāśiva ṛṣiḥ smṛtaḥ /
MBhT, 7, 44.1 idaṃ kavacam ajñātvā daśavidyāṃ ca yo japet /
MBhT, 7, 46.2 anena vāyuyogena kuṇḍalīcakraṃ saṃcaret //
MBhT, 8, 20.2 asmiṃs tantre haviṣyānnaṃ tāmbūlaṃ mīnam uttamam //
MBhT, 8, 24.1 imaṃ mantraṃ maheśāni prajaped auṣadhopari /
MBhT, 10, 23.2 asya tantrasya deveśi kalāṃ nārhanti ṣoḍaśīm //
MBhT, 10, 24.1 brahmarūpam idaṃ tantraṃ sārāt sāraṃ parāt param //
MBhT, 11, 20.2 anena manunā devi vedisaṃskāram ācaret //
MBhT, 11, 28.1 anenaiva vidhānena kūpādyutsargam ācaret /
MBhT, 11, 28.2 vāpīkūpataḍāgādi hy anenotsargam ācaret //
MBhT, 11, 29.1 dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam /
MBhT, 11, 35.1 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 11, 36.2 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 12, 8.3 suradrumasvarūpo 'yaṃ ghaṭo hi parameśvari //
MBhT, 13, 25.1 anenaiva vidhānena vighnajālair na lipyate //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 5.1 ta ūcur nanv ayaṃ dharmaś codanāvihito mune /
MṛgT, Vidyāpāda, 1, 6.2 sāṃnidhyakaraṇe 'py asmin vihitaḥ kālpiko vidhiḥ //
MṛgT, Vidyāpāda, 1, 10.2 śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt //
MṛgT, Vidyāpāda, 1, 22.2 kiṃ ca cetasi saṃsthāpya nirmame bhagavān idam //
MṛgT, Vidyāpāda, 1, 26.1 teṣu vyaktaḥ sa bhagavān idaṃ yogyeṣu siddhaye /
MṛgT, Vidyāpāda, 1, 27.1 śivodgīrṇam idaṃ jñānaṃ mantramantreśvareśvaraiḥ /
MṛgT, Vidyāpāda, 2, 3.2 kṛtyaṃ sakārakaphalaṃ jñeyam asyaitad eva hi //
MṛgT, Vidyāpāda, 2, 8.1 iti vastutrayasyāsya prākpādakṛtasaṃsthiteḥ /
MṛgT, Vidyāpāda, 2, 11.2 upāyāḥ saphalās tadvac chaive sarvam idaṃ param //
MṛgT, Vidyāpāda, 2, 12.2 pratijñāmātram evedaṃ niścayaḥ kiṃnibandhanaḥ //
MṛgT, Vidyāpāda, 3, 1.2 kartāram asya jānīmo viśiṣṭam anumānataḥ //
MṛgT, Vidyāpāda, 3, 11.2 hṛdayaṃ bodhaparyāyaḥ so 'sya ghoraḥ śivo yataḥ //
MṛgT, Vidyāpāda, 4, 1.1 sa itthaṃ vigraho'nena karaṇenāhataujasā /
MṛgT, Vidyāpāda, 4, 10.2 yebhyaḥ sarvamidaṃ yeṣāṃ śaktiḥ karmanibandhanā //
MṛgT, Vidyāpāda, 5, 5.2 anenānumitiḥ śiṣṭahetoḥ sthūladhiyāmapi //
MṛgT, Vidyāpāda, 5, 9.2 svāpe'ṇumanugṛhṇāti sādhikāramidaṃ yataḥ //
MṛgT, Vidyāpāda, 5, 12.2 dharmasāmānya evāyaṃ sarvasya pariṇāminaḥ //
MṛgT, Vidyāpāda, 5, 14.1 tac cāsyāvṛtiśūnyatvān na vyañjakamapekṣate /
MṛgT, Vidyāpāda, 7, 4.2 muktisādhanasaṃdoho vyartho'lam anayā dhiyā //
MṛgT, Vidyāpāda, 7, 6.1 tadāvaraṇam asyāṇoḥ pañcasrotasi śāṃkare /
MṛgT, Vidyāpāda, 9, 5.1 yadyanityam idaṃ kāryaṃ kasmād utpadyate punaḥ /
MṛgT, Vidyāpāda, 10, 22.1 na tadasti jagatyasmin vastu kiṃcidacetanam /
MṛgT, Vidyāpāda, 11, 8.1 iti buddhiprakāśo'yaṃ bhāvapratyayalakṣaṇaḥ /
MṛgT, Vidyāpāda, 11, 27.1 sa udānaḥ śarīre'sminsthānaṃ yadyasya dhāraṇe /
MṛgT, Vidyāpāda, 12, 1.1 atha śeṣārthasiddhyarthaṃ skandhān asyāta eva saḥ /
MṛgT, Vidyāpāda, 12, 16.1 na prāptamapi karmādi seyaṃ vyasanasantatiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 2.0 yad vakṣyaty upasaṃhāre bhavatsu śivaśītāṃśujyotsnāpāṇḍuṣv idaṃ mayā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 6.0 iti yady api yaugikīyaṃ saṃjñā ananteśādiṣv api sāmānyā tathāpi indraśabdasaṃnidher ihomāpatāv eva haraśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.2 śivodgīrṇam idaṃ jñānaṃ mantramantreśvareśvaraiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 15.0 jñāyante anena vidyācaryākriyāyogā iti jñānaṃ śāstram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 29.0 atha pratyakṣībhūte bhagavati pinākini nikhiladuḥkhāntaś cāsya saṃjātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 30.0 śrīmatkāmikākhyaṃ cāsmai parameśvara upadideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 31.0 yataś cendrasya nṛsiṃharūpiṇaḥ samupadiṣṭam idam umāpatinā tato mṛgendrasya śrotṛtvān mṛgendrasaṃjñayā prathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 51.0 tadvākyaśravaṇāc ca tadanye manyante hanta devadatto 'yam āyāta iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 9.0 tadāsatāṃ tāvad evaṃvidhāḥ śrutyādisadāgamārthāvirodhinyaḥ paurāṇikyaḥ saṃhitāḥ anyāś ca kāścana śrutayo yāsām idaṃ tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 18.0 tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃ tatra hi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.1 rudro devatāsyā iti raudrī saṃhitā ṛgyajuḥsāmalakṣaṇe cātharvaṇe ca vede 'sti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 2.0 imā rudrāya tavase kapardine //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 3.0 imā rudrāya sthiradhanvane giraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 7.0 vipakṣavyāvṛttaś cāyaṃ hetur yatra kilātmādau kāryatvaṃ nāsti tatra sāvayavatvam api nāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 8.1 na cāsya hetor īśvaraśarīreṇānaikāntikatvaṃ yathāhur jaiminīyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 12.0 tasmād idam api niratiśayajñatvakartṛtvasampannaṃ nirmātāraṃ gamayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 16.0 etad yady abādhitaṃ syāt yāvatā paramāṇvindriyāder jagadbhāgasyāsiddhaṃ sāvayavatvam iti bhāgāsiddho 'yaṃ hetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 36.0 tac cāsya śarīraṃ svanirmitaṃ kartrantaranirmitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 39.0 śarīravāṃś cet śarīraṃ sṛjati tarhi tad apy asya śarīraṃ kiṃ kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 8.0 tathā kila viṣaṃ bhakṣaya mā cāsya gṛhe bhuṅkthāḥ ity atra viṣabhakṣaṇe 'bhyanujñānaṃ śrūyamāṇam api na vākyārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 2.0 tataś cendraṃ prati te punar idam abhyadadhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 3.0 mūrchitāṇutrāṇāddhi mūrtitvam asmadādimūrtitvavilakṣaṇaṃ cāsyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.3 atarkyaiśvarye tvayy anavasaraduḥstho hatadhiyaḥ kutarko 'yaṃ kāṃścin mukharayati mohāya jagatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 16.0 īdṛśābhyāṃ ca hetudṛṣṭāntābhyāṃ sādhyasiddhyupagame 'nyatrāpy ayam eva nyāyaḥ prasajyata ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 9.0 anyathā pravāda eva nāsau tathā ca sati nāsya mithyātvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 10.0 cirataram anekajanaprathitatve 'pi kuto 'syodbhava ity evaṃ vidhimūlaṃ parīkṣyate tarhy āgamaparīkṣaiveyaṃ na lokavādavicāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 10.0 cirataram anekajanaprathitatve 'pi kuto 'syodbhava ity evaṃ vidhimūlaṃ parīkṣyate tarhy āgamaparīkṣaiveyaṃ na lokavādavicāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.2 anayā vatsa sadbhaktyā te 'tyarthaṃ prītavān aham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 5.0 kiṃ cākalayya bhagavān idam akarot //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.1 teṣv anantādiṣu mantramaheśvareṣu maṇḍalyādiṣu ca mantreśvareṣv abhivyakto deva idam ity anantaropakrāntaṃ jñānaṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 2.0 athāsya jñānasyāsmabhyam abhidhīyamānasya kim abhidhānam ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 5.0 tadgarbhīkāreṇedaṃ mūlasūtram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 16.0 ayam arthaḥ maleneśvaranirodhaśaktyā karmabhiś ca sadbhir aṇor aśivatvaṃ tataś ca bandhāntarayogaḥ tadapohane tu śivatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 6.1 etac ca na māyādibhiḥ karmabhir vā nirvartayituṃ śakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 13.0 tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 12.0 asmāc ca hetor anāvṛtanijasāmarthyasya mukteḥ purā sa ātmā vaśya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 5.1 śarīravataḥ karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca karmajam iti so 'yaṃ tṛtīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 8.0 svakāryeṇa kalādinā sahiteyam apy anādikālīnā caturthaḥ pāśa iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 1.0 ittham asyaiva padārthatrayasya vidyāpāde sthitasya caryādipādatrayeṇa viniyogo vibhajanam abhidhāsyate vakṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 2.0 evaṃvidhena vidhinā patiḥ pāśopaśamanaṃ kṛtvā paśūnāṃ kaivalyado bhavati ātmanām iti pratipadam eṣām eva praviveko 'bhidhāsyata ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 8.0 āsāṃ ca yathā bahubhedatvaṃ tathāgre vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 9.0 athānyebhyo darśanebhyaḥ ko 'sya pārameśvarasya jñānasya viśeṣa iti muniḥ praṣṭum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 1.0 ātmaivedaṃ jagat sarvaṃ neha nānāsti kiṃcana //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 7.1 tathedam amṛtaṃ brahma nirvikāram avidyayā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 8.0 evaṃ cābhinnam evedaṃ paraṃ brahma paramātmalakṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.2 yathā hy ayaṃ jyotirātmā vivasvān apo bhinnā bahudhaiko 'nugacchan /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 11.1 api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 18.0 astv acetanaḥ ko doṣa iti cet cetanānāṃ kāraṇaṃ svayam acetana iti vicitreyam uktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 19.0 ācaitanyābhyupagame cāsya buddhimatkartranadhiṣṭhitasya mṛtpiṇḍāder iva na svakāryajanane sāmarthyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 5.0 guṇā eva prakṛtir iti hi te pratijānate guṇebhyo 'nanyatve cāvaśyam anekatvam asyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 10.0 tataś ca katham anayor ādyaḥ saṃyogaḥ tadabhāvāc ca kathaṃ tatpūrvako viyogaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 10.0 adharmāstikāyo 'pi tatpratibandhakṛd ity ayam asāv ajīvapadārthaś catuṣprakāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 10.0 paṭād bhidyamāno 'yaṃ ghaṭo 'nya eveti siddhaṃ sādhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 3.0 ayam eva hi bhāvānāṃ bhedaḥ yad viruddhadharmādhyāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 5.0 yathāyaṃ devadatto yajñadattasakāśād abhirūpaḥ caitrāpekṣayā tu nīrūpa iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 12.0 tad idam uktam apekṣā na satāṃ siddher asiddher api nāsatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 3.0 atra ca tanukaraṇabhuvanādīnāṃ bhāvānāṃ saṃniveśaviśiṣṭatvena kāryatvaṃ buddhvā anumānenaiṣāṃ buddhimatkartṛpūrvakatvaṃ pratīyata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 17.0 sa tu saṃniveśas tathā anyathāsya parisarpataḥ svabhāvata evopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 22.0 bhaved etad yadyayaṃ kāryatvahetur asiddhavyāptikaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 26.0 viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 38.0 ata eva bhavadudbhāvitaḥ pratītivirodho'pi nirastaḥ ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 1.0 śaktirevāsya viśveśituḥ karaṇaṃ tayaitatkriyāniṣpādanāt sā cec chādirūpeti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 8.0 yadi vā puruṣa evedaṃ sarvaṃ yadbhūtaṃ yac ca bhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.1 tadidam uktaṃ tatrabhavadbṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.3 tamṛte bhaven nahīdaṃ puṃskarmāśayavipākajñam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 3.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 3.0 svātmaivāyaṃ vasati sakalaprāṇinām īśvaro'ntaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 3.0 itthaṃ pṛthag anayoḥ padayorarthaṃ pradarśya vigrahaṃ karoti vāmaṃ dhāmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 5.0 tena vāmam adhastane'dhvani vamanaśīlaṃ yattejas tadguhyam aprakaṭamasyeti vāmadevaguhyaḥ parameśvaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 1.0 ittham ityanenoktaprakāreṇa mantrātmako vigraho yasya sa bhagavān itthaṃvigrahaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 1.0 adhikāramalāṃśāvaśeṣāt kiṃcidanavāptaparameśvarasāmyā ityasyaite preryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 2.0 athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid abhinnarūpatvamuta kaścidviśeṣa ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 2.0 kiṃvidhān ityāha yebhyaḥ sarvamidaṃ jagat sthāvarajaṅgamalakṣaṇam āvirbhavatīti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 3.0 yeṣāṃ śaktiḥ karmanibandhanā karmapāśo yeṣām uparodhakatvān na nivṛttaḥ sakalānāmevaiṣāṃ parameśvarād anugraho yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 2.0 yadyatheti na tv asmadādivat ayathāvastvavabhāso 'pyasya bhavatīti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.1 anenaiva cihnenāprakarṣavatā avaśiṣṭasya saṃsārasthitihetoḥ pāśajālasyāsūkṣmabuddhīnām apyanumānam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 2.0 iha punarayaṃ viśeṣaḥ yadadhikāravatīṣu muktiṣu viṣayeṣūpāyasya dīkṣādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 2.0 atraiva hetumāha sādhikāramidaṃ yataḥ yasmādyogyatātrayamadhikārāpekṣam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 3.0 evaṃ sadapi karmāpakvaṃ tatphaladānāśaktam ataḥ pākāpekṣaṃ pākaścāsya na svataḥ sambhavatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 3.0 anena māyāśaktīrvyaktiyogyāḥ prakurvan ityetadapi prakāśitaṃ tasyāpi pariṇāmitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 4.0 na caiṣāṃ malamāyākarmaṇāṃ pariṇāmakatvamanīśena suśakamityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 7.0 ata eva cāsya sarvajñatvaṃ sidhyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 5.0 nāsya jñānakriyopayogī śarīrendriyayogaḥ svabhāvata eva sarvārthakriyā śaktimattvādicchāmātreṇaiva sargasthityādikaraṇakṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 5.0 atha nirvarṇitopasaṃhārāya vyākhyeyopakṣepāya cāyaṃ ślokaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 6.0 ityanena karaṇaṃ kathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 10.0 ityanena pañcavidhaṃ vidheyamuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.1, 2.0 atra cārvākacchāyayā ātmanirāsāyedam āśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api vā anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 2.0 ata ityasmāt smṛtyanyathānupapattilakṣaṇādapi hetordehādanyaḥ smartāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 7.0 kiṃ ca pratyakṣameva pramāṇaṃ nānumānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.1 pāśarahitasya hipuṃso na baddhatvam abaddhasya ca kiṃkṛtaṃ pāratantryaṃ yad anicchato 'py asyāniṣṭaprāptir iṣṭavyāghātaśca bhavati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.2 atha manyase nāsya tatpāratantryaṃ pāśakṛtam api tu svābhāvikam iti tarhi muktāṇuṣu muktaśabdasya nivṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 1.0 asyātmanas tadāvaraṇam añjanaṃ pañcasrotasi śaive śāstre vakṣyamāṇair nāmabhir abhihitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 8.0 athāsyaiva yuktyantaramāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 3.0 na caitad utpattimad anādyātmāvārakatvāt ata ekam anekatve hi kāraṇapūrvakatvād asyādimattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 1.0 ekasyāpyasyānekāḥ pratyātmasthāś citkriyāsaṃnirodhikā nityāḥ śaktaya eṣṭavyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 3.0 tac cānugrāhyatvam eṣāṃ cidacitāṃ pāśyapāśānāṃ tulyakālaṃ na ghaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 4.0 tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 2.0 na cāsyās tulyakālamapi tadanugraho 'nupapannaḥ parasparavirodhābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 5.0 ayaṃ ca sādhūpāyaḥ yaduta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 2.0 ata evāsyāpekṣaṇam aupacārikaṃ na tu kumbhakārasya sūtradaṇḍacakrādyapekṣaṇatulyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.1 sṛṣṭāv iti sṛṣṭisamanantaram evāsya yathāsvaṃ bhogaḥ pravartate ante ca saṃhāre māyāyāṃ saṃskārarūpatayā vartate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 2.0 taccaitad yadyapi vyāpārajanyaṃ tathāpi pravāhanityatvād ādimattvaṃ nāsyopapadyata iti carcitaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 2.0 asya cānantaraprakaraṇopasaṃhāre māyāśabdopakṣepāt pāṭalikaḥ sambandho jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 5.0 evam asyāvyāpitve sarvatomukhasya kāryasyānutpādaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 2.0 idaṃ tu notpattimanna kāraṇajanyaṃ paramakāraṇatvāt ata ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 1.0 tasmātsthitam etad yaduta janyaśaktiḥ kārakavastuno niyāmikā idam asmād evotpadyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 1.0 tasmātsthitam etad yaduta janyaśaktiḥ kārakavastuno niyāmikā idam asmād evotpadyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 4.0 rūḍhiś ceyam ā bālabāliśāṅganaṃ sthitā yad ghaṭotpattyarthino na mṛtpiṇḍavyatiriktam upādānaṃ kulālasyopāharantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 5.0 taijasatvaṃ cāsya sahajamalatiraskaraṇenāṇor ekadeśena prakāśanahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 4.0 paratvaṃ cāsya sākṣāt sādhyasyaivopakārakatvāt taduttejitajñānaśakter antaḥkaraṇabahiṣkaraṇair yoga iti teṣām aparatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 4.0 kīdṛśaiḥ karaṇairityāha kāryarūḍhair avibhutvato nirāśrayāṇāmeṣāṃ ceṣṭādyayogād bhūtatanmātrātmakakāryāśrayasthaiḥ sadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 6.0 na cāyaṃ kālasya vyāpārastasya kalanamātra eva caritārthatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 1.0 dharmādiṣu sāṃsiddhikeṣu satsvidam idaṃ sampadyata iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 1.0 dharmādiṣu sāṃsiddhikeṣu satsvidam idaṃ sampadyata iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 6.0 so 'pyayaṃ pakṣo manaḥṣaṣṭhair buddhīndriyair anaikāntikaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 1.0 vidyā tāvat vyaktāṇucicchaktiḥ vyaktā uddīpitā aṇoś cicchaktir yayā etāvadevāsyāḥ karaṇīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 1.0 prāgukte'smin viṣayadvaye sarāgavītarāgātmakasthitivyavasthāpakatvena vyāpakaṃ karmāstu yat itaratreti rāge parikalpite'pi kalpyaṃ kilāvaśyam abhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 7.0 kasmiṃścidabhilaṣaṇīye vastuni kila vyāhanyamāne'sya dveṣādayaḥ saṃjāyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 4.0 nahi anayorāśraye virodhaḥ kiṃtu viṣaye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 7.0 pravṛttasya cāsya sukhaṃ vā duḥkhaṃ vā moho vā jāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 2.0 natveṣāṃ vāstavo bhedaḥ vāyurūpatvāviśeṣāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 3.0 athaiṣāmeva vyāpārabhedaṃ vakti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 5.0 ūho vimarśātmakastarkaḥ tatrāsyā dhiyaḥ prāṇe naiva preraṇaṃ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 2.0 tāvatyaśca mātrāstanmātrā iti strīliṅgo'yamiha tanmātrāśabdaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 6.0 na caiṣāṃ tāni sthānāni na santi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 4.0 tato nūnameṣāṃ pravartakaṃ kimapyasti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 2.0 vilakṣaṇaścāyaṃ saṃkalpo bījamudbhavahetuṃ gamayati jñāpayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 2.0 āhaṅkārikatve hi naiṣāṃ niyatārthatvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 9.0 na cāsyās tridravyajatvaṃ pareṇeṣyate taijasatvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 8.0 seyaṃ prakṛtiniyamagamake viṣayaniyame 'ṅgīkriyamāṇe niṣphalā kleśaparamparā prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
Narmamālā
KṣNarm, 1, 1.1 yenedaṃ svecchayā sarvaṃ māyayā mohitaṃ jagat /
KṣNarm, 1, 12.1 anena kalamāstreṇa maddattena prahāriṇā /
KṣNarm, 1, 17.2 yairiyaṃ labdhavibhavaiḥ pṛthivī na bhaviṣyati //
KṣNarm, 1, 25.2 bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
KṣNarm, 1, 67.1 kācaro 'yaṃ hiraṇyākṣaḥ pūrvavairamanusmaran /
KṣNarm, 1, 88.1 asmindevagṛhe te te prasiddhāḥ paripālakāḥ /
KṣNarm, 1, 145.1 ekaivaikāvalī kāntā laliteyaṃ priyā mama /
KṣNarm, 2, 12.1 sutoparodhovandhyāyā nāsyā na ca vayaḥkṣayaḥ /
KṣNarm, 2, 17.2 śilpasampādanaṃ cāsyā vastrālaṃkaraṇekṣitam //
KṣNarm, 2, 21.1 yo 'yaṃ tīkṣṇākṣapaṭale citraguptaviceṣṭitaḥ /
KṣNarm, 2, 50.1 nāyaṃ kiṃcinmahābhāgo jānāti na ca budhyate /
KṣNarm, 2, 53.2 anyāścāsya sadā svairamakāmayata daiśikaḥ //
KṣNarm, 2, 60.1 idaṃ suruciraṃ vastraṃ krītamābharaṇaṃ ca te /
KṣNarm, 2, 80.1 jaḍā hyasyāḥ sthitā buddhirdhātuśca viṣamaḥ sthitaḥ /
KṣNarm, 2, 90.2 iyamāpāṇḍuramukhī ratikāmena pīḍitā //
KṣNarm, 2, 120.2 āsthānadivireṇeyaṃ grastā bhagavatī mahī //
KṣNarm, 2, 121.2 āsthānadivirairgrastā yadiyaṃ noddhṛtā kṣitiḥ //
KṣNarm, 2, 132.2 acintayatkadāsyāpi ṣaṭir daivādbhavediti //
KṣNarm, 2, 145.1 kuto 'nyathā bhavatyeṣāṃ vacaścarmakṛtāmiva /
KṣNarm, 3, 54.2 tvāmiyaṃ nātha gaṇikā nimantrayitumāgatā /
KṣNarm, 3, 54.3 ghaṭīpratiṣṭhā gehe 'syāḥ kriyatāṃ śiṣyavatsala //
KṣNarm, 3, 59.1 cakṣurvaidyo 'yamāyātastapasvī sarvasaṃśrayaḥ /
KṣNarm, 3, 60.1 grīṣme 'kṣikopabāhulyādasya lagne śaratphale /
KṣNarm, 3, 61.1 nāpitaḥ śalyahartāyaṃ nṛṇāṃ yenopajīvinā /
KṣNarm, 3, 64.1 ayaṃ ca taruṇībhāryo vaṇigvṛddho mahādhanaḥ /
KṣNarm, 3, 73.2 so 'yaṃ nirīkṣate dūrānmṛṣṭaṃ bhojyamivāturaḥ //
KṣNarm, 3, 91.2 tāvadrājabhaye ghore nītirasmin vidhīyatām //
KṣNarm, 3, 113.1 iti diviraniyogivrātaduśceṣṭitānāṃ kusṛticaritacarcā narmamālā kṛteyam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 1.0 etajjñāpayati viśiṣṭakāryotpāda lakṣaṇam strīpuṃnapuṃsakalakṣaṇāni ityādiślokena guṇaviśeṣākrāntānām āha kālaṃ nirdiśannāha adhikṛtyāha tadduṣṭam copadiśannāha caiṣāṃ nirdiśannāha sāmarthyādviṣamānnahetavaḥ mānasāstvityādi //
NiSaṃ zu Su, Sū., 14, 9.2, 1.0 tatraiṣām rasādraktam śarīradhāraṇād visratetyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Śār., 3, 30.1, 2.0 ityasyopalakṣaṇatvād jāgartītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 2.0 parābhidrohalakṣaṇaḥ svasthavṛttavaiṣamyamupalakṣayati katamatsūtramidaṃ āmagandhatā evānnarasa yakṛtplīhasthenaiva yathādṛṣṭāntatāpratipādanārtham //
NiSaṃ zu Su, Sū., 24, 6.2, 2.0 iyaṃ prahāraśaktijātāḥ //
NiSaṃ zu Su, Śār., 3, 10.2, 2.0 tiṣṭhati vṛddhānām ṛtukālajaṃ tejasā ayam saumyājjātam pratyekaṃ 'visrāvya naro loke rāgamupaitītyanenaiva nocyante punaśca ityucyata pratibaddhā uktaṃ tena api kālaḥ garbha yathā yasyāḥ yāvat //
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
NiSaṃ zu Su, Sū., 1, 25.2, 2.0 tathāpyatra ambuguṇaḥ raktameva rasādeva vājīva apyārtavaṃ rañjakanāmnā pacyamānasthālītaṇḍulavat sāsya punarjantoḥ ityucyate paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tathāpyatra paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tu harṣa lakṣayati //
NiSaṃ zu Su, Sū., 14, 15.3, 2.0 punarasya dehatve mātṛbhuktamāhārarasavīryamabhivahati yacchataṃ nirnimittamanyasya te śiṣyasūtraṃ āpo tu bhavati gamananivṛttiḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Utt., 1, 8.1, 3.0 punasta caiṣāṃ śatādhikamapi vikārāṇāmeṣa bhavantīti vākyaśobhārthaḥ yasminnuttaratantre //
NiSaṃ zu Su, Sū., 1, 3.1, 3.0 ityarthaḥ iyamavayavasaṃkhyā āgantava sā kurvantīti paṭhanti niścayārthaḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 3.0 ca dvividhavīryasyeti parasparāsaṃsṛṣṭam nānāvastvavalambinī utkarṣaśabdo ekāṅgajā ityasyārtho jāḍyadāhakampādayaḥ garbhasyetyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 punarbhāvaśabdam videhādhipaproktayā śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir ā gṛhṇātīti ajñā vyādhīnāṃ ye jvarātīsāraśoṣādayaḥ //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 24, 5.5, 4.0 ityāhetareṣām nyūnādhikasamatvaṃ kimayaṃ śukraśoṇitasthitavātādidoṣajanitāḥ //
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ ātmaviṣaye vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ madyaviṣavad vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ vikārajanakatvābhāvāt anye sambhave viśiṣṭābhiprāyāya kṛtavān sādhyāsādhyaparipāṭyā //
NiSaṃ zu Su, Sū., 24, 11.2, 4.0 samuccayo'yaṃ vyākhyānayanti //
NiSaṃ zu Su, Śār., 3, 33.2, 4.0 tu dineṣvāsāṃ jīvayati bhāvaparityājyatvād dineṣvāsāṃ bhāvaparityājyatvād vadanti iti //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Utt., 1, 9.2, 5.0 suśrutamukhenedam kramaśabdenaiva rasādraktavat te cikitsitaṃ āha bhavati saṃtatyā māṣādayaḥ saptame iti karmaṇā tasmiṃs māṣādayaḥ tathoktāḥ gṛhṇanti //
NiSaṃ zu Su, Sū., 14, 17.1, 5.0 garbhasyetyatrārtavasyāgneyatvam tarhi utkarṣa yadyayamārtavaśabdaḥ grāhake bhavanti saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam vātapūrṇakoṣṭhatādayo sarveṣāṃ ādhikyam //
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 tasmāt āndhyam bhuktamātra anavagāḍham tena nityaḥ mātṛjā tacca idaṃ āśramasthaṃ videhādhipakīrtitā paramasūkṣma tadvarṣād vājīkaraṇya ārtavaśoṇitaṃ aruṇam śarīraṃ teṣāṃ yuktimāha praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā ghanaḥ tatas ayugmeṣu sphuraṇaṃ kuta sattvetyādi //
NiSaṃ zu Su, Śār., 3, 28.2, 6.0 dineṣvāsāṃ vānaprasthāśramastham saviṃśatyekādaśaśatānāṃ śṛṅgāraceṣṭāyuktam //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Sū., 24, 12.3, 6.0 caiṣāṃ pṛthak sthūlo pṛthag bhāgo ityatra rasaḥ ityatra sambadhyate //
NiSaṃ zu Su, Śār., 3, 32.2, 6.2 muñcataḥ yadyadaśnāti śukram mātāsya anyonyam bhojanaṃ anasthis hi tatra caturvidham //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Sū., 14, 26.1, 7.0 prāguktaprakāravisarpitenārtavena kiṃcinmāṃsaspṛg dūṣyaśoṇitagrahaṇe vārāṇasījanapadanṛpatiṃ śabdasaṃtānavadityanena raktajānabhidhātumāha prāguktaprakāravisarpitenārtavena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ śabdasaṃtānavadityanena raktajānabhidhātumāha prāguktaprakāravisarpitenārtavena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ śabdasaṃtānavadityanena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ 'bhiṣyandapūrvakaḥ ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 7.0 saukṣmyānnābhivyajyata ityanenādhogāmitvam balavadekaṃ skandagrahaprabhṛtayaḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
NiSaṃ zu Su, Sū., 24, 8.4, 8.0 ityanena garbhatvam viṃśatirmahadādyāḥ //
NiSaṃ zu Su, Sū., 14, 15.3, 9.0 triṃśaddināni peyādisaṃsarjanakrameṇa jagadrūpeṇa peyādisaṃsarjanakrameṇa ekasminnaṅge saṅgo atrocyata minmināḥ tatsthānadevāḥ asyādau kathitāni //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 11.0 ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti ityupasargāḥ ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti kecit jvarādayo pāram prahārādikṛtā dūṣitaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 12.0 punarayaṃ aparityajyetyarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 12.0 iti kriyāpadena māsenetyayamartho paṭhanti māsenetyayamartho vyākhyānayati //
NiSaṃ zu Su, Sū., 14, 10.2, 12.0 ityasyārthasya labdhatvāt //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
NiSaṃ zu Su, Utt., 1, 8.1, 15.0 dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ iti rogāḥ praśnakartṛtayā tantrayuktayaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 23.0 ayameva snehayatīti 'nukteṣviti //
NiSaṃ zu Su, Cik., 29, 12.32, 26.0 upaśrutaśāntiḥ ete malāyatanadoṣān asya upaśrutaśāntiḥ malāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 29.0 mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ saptasu tatkāraṇāni śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet //
NiSaṃ zu Su, Cik., 29, 12.32, 32.0 vadatyayameva aniṣṭapratigrahādayo'bhipretāḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 32.0 etena karmendriyāṇām api vacanādānaviharaṇotsargānandeṣv apyayam eva hetuḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 11.1 nirgandhe'sminkarṇikāro niṣīdhaḥ pītapuṣpakaḥ /
NighŚeṣa, 1, 95.1 jalaje'sminmadhūlaḥ syādgirijo dīrghapattrakaḥ /
NighŚeṣa, 1, 122.2 gulmārir guḍaphalaścāthāsmiṃstu girisambhave //
NighŚeṣa, 1, 128.1 bhedāstvasya trayastatra ṣaḍgranthā hastivāruṇī /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 14.0 cirantanānāṃ cāyameva pakṣaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 37.0 ityanena tu vākyena svārthamabhidadhatā udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyate na tūcyate //
NŚVi zu NāṭŚ, 6, 32.2, 45.0 nāpyayameva rāma iti //
NŚVi zu NāṭŚ, 6, 32.2, 46.0 na cāpyayaṃ na sukhīti //
NŚVi zu NāṭŚ, 6, 32.2, 47.0 nāpi rāmaḥ syādvā na vāyamiti //
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
NŚVi zu NāṭŚ, 6, 32.2, 50.3 dhīr asāvayam ityasti nāsāvevāyamityapi //
NŚVi zu NāṭŚ, 6, 32.2, 50.3 dhīr asāvayam ityasti nāsāvevāyamityapi //
NŚVi zu NāṭŚ, 6, 32.2, 53.0 tad idam apyantastattvaśūnyaṃ na vimardakṣamam ityupādhyāyāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 91.0 nartakāntare'pi ca rāmo'yamiti pratipattirasti //
NŚVi zu NāṭŚ, 6, 32.2, 94.0 na hi mameyaṃ sītā kācit iti svātmīyatvena pratipattirnaṭasya //
NŚVi zu NāṭŚ, 6, 32.2, 96.0 tasyaiva hi mukhyatvena asminnayam iti sāmājikānāṃ pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 96.0 tasyaiva hi mukhyatvena asminnayam iti sāmājikānāṃ pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
NŚVi zu NāṭŚ, 6, 32.2, 153.0 tatra pūrvapakṣo'yaṃ bhaṭṭalollaṭapakṣānabhyupagamād eva nābhyupagata iti taddūṣaṇam anutthānopahatam eva //
NŚVi zu NāṭŚ, 6, 32.2, 158.0 niṣpādanābhivyaktidvayānabhyupagame ca nityo vā asadvā rasa iti na tṛtīyā gatir asyām //
NŚVi zu NāṭŚ, 6, 66.2, 2.0 ātmagrahaṇasyāyamāśayaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 6.2 tretāyugaṃ taddhi na maithilī sā rāmasya rāgapadavī mṛdu cāsya cetaḥ /
NŚVi zu NāṭŚ, 6, 66.2, 11.0 prakṛtiścarvaṇodayahetur asya //
NŚVi zu NāṭŚ, 6, 66.2, 18.0 tannirvāhāyaiva ca rākṣasādhiṣṭhānamasya kavinā veṇīsaṃhāre varṇitam //
NŚVi zu NāṭŚ, 6, 66.2, 21.0 saṅgrāmahetuka iti cāyamarthaḥ yuddhasya kavinaṭapradarśyamānasya hetukaḥ kustitahetudhīrohitaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 36.0 asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham //
NŚVi zu NāṭŚ, 6, 66.2, 44.0 idaṃ tu pṛthagabhidhāne tucchaṃ prayojanam //
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
NŚVi zu NāṭŚ, 6, 72.2, 14.0 ayamāśayaḥ bhayaṃ tāvatstrīnīcabālādiṣu vakṣyate //
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 34.0 sattvaṃ manaḥsamādhānaṃ tajjanmakamiti naṭasyeyaṃ śikṣā //
NŚVi zu NāṭŚ, 6, 72.2, 37.0 kavinaṭaśikṣārthameva sarvamidaṃ prakaraṇam //
NŚVi zu NāṭŚ, 6, 72.2, 39.0 tasmād ayamatrārthaḥ etat tāvad bhayasvabhāvajaṃ rajastamaḥprakṛtīnāṃ nīcānāmityarthaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 40.0 ye'pi ca sattvapradhānāsteṣāṃ sattvasamutthaṃ prayatnakṛtamebhirevānubhāvaiḥ kāryam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 3.0 na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 15.0 asya vacanasya kusīdanindāparatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 4.1 yūpo 'yaṃ nihito madhye meḍhir nāma hi karṣakaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 2.0 karṣakasyāyaṃ khalayajño nityaḥ kāmyaśca iti vacanadvayabalād avagamyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 71.0 anayoḥ pakṣayor yathāgṛhyaṃ vyavasthā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 85.3 mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.2 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 132.0 ayamarthaḥ ghoṣavanti yānyakṣarāṇi vargatṛtīyacaturthāni tānyādau kāryāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.3 asmin kāle na doṣaḥ syāt sa yāvannopanīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.2 na hyasya vidyate karma kiṃcid ā mauñjibandhanāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 191.3 nāsyācamanakalpo vidyate na brahmābhivyāhared anyatra svadhāninayanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 269.1 savye mṛdaṃ gṛhītvāsmin sthāpayedbhūriti bruvan /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 326.0 ayamarthaḥ bhikṣāpravartanāvākye varṇakrameṇa ādimadhyāvasāneṣu bhavacchabdaḥ prayojyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 351.2 kāmam abhyarthito'śnīyāt vratamasya na lupyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 363.2 svādhyāyaṃ guruvṛttiśca caryeyaṃ brahmacāriṇaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403.3 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 405.2 yadi tvātyantiko vāso rocetāsya guroḥ kule /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.2 anena vidhinā dehaṃ sādayan vijitendriyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 443.0 ayaṃ ca varo guruprītyartho na tu vidyāniṣkrayārthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 445.2 yadyapyasmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etadeva tato bhūyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 445.2 yadyapyasmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etadeva tato bhūyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 451.0 vā vedaṃ vratāni ityanena snātakatraividhyaṃ darśitam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.4 kṣetrācced ubhayataḥ sasyād gṛhṇīyād annavatyasyāḥ prajā bhaviṣyatīti vidyāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 522.0 tad idaṃ nirvāpyasāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 534.0 uktaṃ dvividhaṃ sāpiṇḍyaṃ yasyā nāsti seyamasapiṇḍā tāmudvahet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 577.0 vakṣyamāṇena asamānārṣagotrajām ityanenaiva sapiṇḍāyā vivāhaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 607.0 nanu aviśeṣeṇa pravṛttānāmeṣāṃ vacanānāṃ kathaṃ viśeṣaviṣayatā viśeṣavacanabalāditi brūmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 617.0 ayam eva nyāyo mātṛṣvasrīyāyām api yojanīyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 629.2 āyāhīndra pathibhir īḍitebhir yajñamimaṃ no bhāgadheyaṃ juṣasva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 631.0 ayamarthaḥ he indra pathibhir īḍitebhiḥ stutaiḥ saha no 'smākamimaṃ yajñamāyāhi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 631.0 ayamarthaḥ he indra pathibhir īḍitebhiḥ stutaiḥ saha no 'smākamimaṃ yajñamāyāhi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 635.0 yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 640.0 yadyapyayam arthavādaḥ tathāpi mānāntaravirodhābhāvāt svārthe pramāṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 651.0 tasmācchrutāv anugrahīto 'yaṃ vivāhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 686.0 anena putrikāśaṅkā vyudasyate //
Rasahṛdayatantra
RHT, 1, 1.1 jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya /
RHT, 1, 8.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RHT, 1, 31.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RHT, 2, 6.2 tasmād ebhir miśrair vārān saṃmūrchayetsapta //
RHT, 3, 9.2 sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //
RHT, 5, 21.1 vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /
RHT, 5, 28.1 kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /
RHT, 6, 13.1 pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau /
RHT, 8, 9.1 sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /
RHT, 8, 11.1 raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /
RHT, 9, 4.2 aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //
RHT, 9, 5.2 uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //
RHT, 9, 9.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /
RHT, 10, 7.2 pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //
RHT, 11, 9.1 bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam /
RHT, 13, 7.2 śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //
RHT, 15, 6.1 gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /
RHT, 15, 12.1 kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ /
RHT, 16, 4.2 mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //
RHT, 16, 12.2 pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //
RHT, 18, 1.1 anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat /
RHT, 18, 2.2 puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam //
RHT, 18, 11.2 kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //
RHT, 18, 18.1 sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /
RHT, 18, 44.2 kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi //
RHT, 18, 73.2 śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā //
RHT, 19, 5.2 pītvā prathame yāme coṣṇodakasamamidaṃ cūrṇam //
RHT, 19, 20.2 bhuktvāmaratāṃ gacchetkṣetrīkaraṇaṃ pradhānamidam //
RHT, 19, 26.1 aprāptalokabhāvaṃ ghano'sya jaṭharāgnimupaśamaṃ nayati /
RHT, 19, 30.1 triphalāghṛtamadhumiśritam amṛtam idaṃ māsasthitaṃ dhānye /
RHT, 19, 36.1 eṣāmekaṃ yogaṃ kṣetrīkaraṇārthamāditaḥ kṛtvā /
RHT, 19, 52.1 jñātvetyevam ajīrṇam asya pracchādanāya yogo'yam /
RHT, 19, 52.1 jñātvetyevam ajīrṇam asya pracchādanāya yogo'yam /
RHT, 19, 59.2 anayā kriyayā sidhyati sa yatnādrasakriyāyogāt //
RHT, 19, 70.1 yasyāṅge nihiteyaṃ guṭikā mṛtasaṃjīvanī nāma /
RHT, 19, 71.2 tacceyaṃ vadanagatā mṛtakasyotthāpanaṃ kurute //
Rasamañjarī
RMañj, 1, 3.4 tenāvalokya vidhivad vividhaprabandhān ārambhate sukṛtinā rasamañjarīyam //
RMañj, 1, 4.2 anekarasapūrṇeyaṃ kriyate rasamañjarī //
RMañj, 1, 5.2 sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //
RMañj, 1, 6.2 tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //
RMañj, 1, 26.2 jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //
RMañj, 1, 30.2 tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam //
RMañj, 1, 35.2 vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //
RMañj, 2, 7.2 piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //
RMañj, 2, 37.1 idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /
RMañj, 2, 55.1 bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam /
RMañj, 3, 55.2 vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //
RMañj, 3, 59.1 turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /
RMañj, 3, 59.2 mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //
RMañj, 5, 11.1 anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam /
RMañj, 6, 12.2 poṭalīratnagarbho'yaṃ yogavāheṣu yojayet //
RMañj, 6, 15.2 guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak //
RMañj, 6, 16.2 pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet //
RMañj, 6, 26.1 puṭellokeśvaro nāma lokanātho'yamuttamaḥ /
RMañj, 6, 31.2 guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam //
RMañj, 6, 32.2 aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //
RMañj, 6, 39.1 raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ /
RMañj, 6, 44.0 imaṃ navajvare dadyānmāṣamātraṃ rasasya tu //
RMañj, 6, 45.2 ayaṃ ratnagirirnāma raso yogasya vāhakaḥ //
RMañj, 6, 56.2 rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ //
RMañj, 6, 61.1 guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet /
RMañj, 6, 61.2 jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ //
RMañj, 6, 72.1 eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape /
RMañj, 6, 78.2 navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet //
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
RMañj, 6, 87.2 agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //
RMañj, 6, 88.0 mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare //
RMañj, 6, 90.2 jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //
RMañj, 6, 92.1 guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ /
RMañj, 6, 92.2 jvarāṅkuśaḥ saṃnipātabhairavo'yaṃ prakāśitaḥ //
RMañj, 6, 94.1 ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ /
RMañj, 6, 112.2 ebhiḥ prakāraistāpasya jāyate śamanaṃ param //
RMañj, 6, 115.0 ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ //
RMañj, 6, 118.1 eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ /
RMañj, 6, 119.1 mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā /
RMañj, 6, 131.2 tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //
RMañj, 6, 151.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
RMañj, 6, 152.2 kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //
RMañj, 6, 159.1 agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ /
RMañj, 6, 167.2 hastapādādirogeṣu guṭikeyaṃ praśasyate //
RMañj, 6, 173.3 anupānena dātavyo raso'yaṃ meghaḍambaraḥ //
RMañj, 6, 188.1 maricānyarddhabhāgena samaṃ vāsyātha mardayet /
RMañj, 6, 188.2 ayamagnikumārākhyo raso mātrāsya raktikā //
RMañj, 6, 188.2 ayamagnikumārākhyo raso mātrāsya raktikā //
RMañj, 6, 189.1 tāmbūlīrasasaṃyukto hanti rogānamūn ayam /
RMañj, 6, 193.2 tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //
RMañj, 6, 199.1 piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /
RMañj, 6, 214.2 ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ //
RMañj, 6, 228.1 khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /
RMañj, 6, 234.1 rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ /
RMañj, 6, 246.2 nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //
RMañj, 6, 259.2 niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //
RMañj, 6, 266.2 ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ //
RMañj, 6, 276.2 rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut //
RMañj, 6, 279.2 bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ //
RMañj, 6, 281.2 vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //
RMañj, 6, 287.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
RMañj, 6, 295.1 asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate /
RMañj, 6, 300.1 rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /
RMañj, 6, 305.2 pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ //
RMañj, 6, 312.1 karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
RMañj, 6, 314.2 vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //
RMañj, 6, 342.2 dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /
RMañj, 7, 3.1 recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye /
RMañj, 7, 17.2 khadirāṅgārayogena druto 'yaṃ jāyate rasaḥ //
RMañj, 8, 18.1 daśamāṃśena karpūramasmiṃścūrṇe pradāpayet /
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
RMañj, 9, 37.2 nipatanti keśanicayāḥ kautukamidam adbhutaṃ kurute //
RMañj, 9, 69.2 tāsāṃ kuryāccikitseyaṃ punaḥ puṣpāgamo bhavet //
RMañj, 10, 2.1 kālagrahasya yasyedaṃ daṃṣṭrāsampuṭake jagat /
RMañj, 10, 20.2 na sa jīvati loke'smin kālena kavalīkṛtaḥ //
RMañj, 10, 44.1 kālo dūrasthito'syāpi yenopāyena lakṣyate /
RMañj, 10, 51.1 nānāvarṇe svarūpe'sminudvego jāyate mahān /
Rasaprakāśasudhākara
RPSudh, 1, 12.2 nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //
RPSudh, 1, 13.2 tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //
RPSudh, 1, 27.2 nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ //
RPSudh, 1, 64.0 anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //
RPSudh, 1, 68.2 anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //
RPSudh, 1, 85.2 anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //
RPSudh, 1, 92.2 gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //
RPSudh, 1, 96.1 anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /
RPSudh, 1, 107.1 kalkenānena sahitaṃ sūtakaṃ ca vimardayet /
RPSudh, 1, 118.2 sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //
RPSudh, 1, 119.0 anenaiva prakāreṇa sarvalohāni jārayet //
RPSudh, 1, 124.1 ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /
RPSudh, 1, 137.1 anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt /
RPSudh, 1, 137.2 idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam //
RPSudh, 2, 7.1 kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /
RPSudh, 2, 16.2 anenaiva prakāreṇa badhyate sūtakaḥ sadā //
RPSudh, 2, 17.1 dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /
RPSudh, 2, 27.1 anenaiva prakāreṇa puṭāni trīṇi dāpayet /
RPSudh, 2, 38.2 āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //
RPSudh, 2, 39.1 sūryātape dinaikaikaṃ krameṇānena mardayet /
RPSudh, 2, 90.1 anenaiva prakāreṇa trivāraṃ pācayed dhruvam /
RPSudh, 2, 91.2 mukham utpadyate samyak vīryastaṃbhakaro 'pyayam //
RPSudh, 2, 93.1 anenaiva prakāreṇa triguṇaṃ vāhayettrapu /
RPSudh, 2, 100.2 devīśāstrānusāreṇa dhātubaddharaso'pyayam //
RPSudh, 3, 6.2 pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //
RPSudh, 3, 12.1 udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /
RPSudh, 3, 40.1 tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /
RPSudh, 3, 59.0 mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //
RPSudh, 3, 60.2 saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
RPSudh, 4, 19.3 dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //
RPSudh, 4, 26.1 anenaiva prakāreṇa śodhayedrajataṃ sadā /
RPSudh, 4, 31.1 anena vidhinā samyak rajataṃ mriyate dhruvam /
RPSudh, 4, 63.2 pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //
RPSudh, 4, 69.2 varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //
RPSudh, 4, 70.2 anena vidhinā kāryaṃ sarvalohasya sādhanam //
RPSudh, 4, 73.1 anena vidhinā samyag bhasmībhavati niścitam /
RPSudh, 4, 83.2 anena vidhinā śeṣamapakvaṃ mārayed dhruvam //
RPSudh, 4, 89.2 samāṃśaṃ rasasindūram anena saha melayet //
RPSudh, 5, 5.2 anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //
RPSudh, 5, 10.2 tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //
RPSudh, 5, 19.2 anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /
RPSudh, 5, 27.2 vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //
RPSudh, 5, 43.2 anena vidhinā kāryaṃ pañcagavyena miśritam //
RPSudh, 5, 47.1 mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /
RPSudh, 5, 48.2 anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //
RPSudh, 5, 59.1 rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /
RPSudh, 5, 77.2 anayormudraikā kāryā śūlaghnī sā bhavet khalu //
RPSudh, 5, 86.2 anenaiva prakāreṇa dvitrivāreṇa gālayet //
RPSudh, 5, 88.2 anenaiva vidhānena tāpyasatvaṃ samāharet //
RPSudh, 5, 129.1 anenaiva prakāreṇa trivāraṃ hi kṛte sati /
RPSudh, 5, 131.2 māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam //
RPSudh, 6, 23.2 kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //
RPSudh, 6, 37.1 anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ /
RPSudh, 6, 47.2 dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /
RPSudh, 6, 63.1 kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /
RPSudh, 7, 9.2 kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //
RPSudh, 7, 26.2 nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //
RPSudh, 7, 44.2 durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //
RPSudh, 7, 46.2 ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //
RPSudh, 7, 50.2 raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //
RPSudh, 7, 60.1 golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /
RPSudh, 8, 4.3 bhakṣitā jvaragaṇān nihantyayaṃ recano jvaraharo'yam aṅkuśaḥ //
RPSudh, 8, 4.3 bhakṣitā jvaragaṇān nihantyayaṃ recano jvaraharo'yam aṅkuśaḥ //
RPSudh, 8, 11.1 golamasya ca vidhāya saṃpuṭe pācayecca puṭapākayogataḥ /
RPSudh, 9, 10.2 anayā sādhitaḥ sūto jarādāridryanāśanaḥ //
RPSudh, 10, 13.2 bhūnāgamṛttikā tulyā sarvairebhirvimarditā /
RPSudh, 10, 22.2 anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet //
RPSudh, 10, 43.0 mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam //
RPSudh, 11, 18.2 anena vidhinā samyak śatasaṃkhyāni dāpayet //
RPSudh, 11, 21.2 dṛṣṭapratyayayogo'yaṃ kathito nātra saṃśayaḥ //
RPSudh, 11, 68.2 dṛṣṭapratyayayogo'yaṃ nāthasundarabhāṣitaḥ //
RPSudh, 11, 103.2 anenaiva prakāreṇa punarevaṃ tu kārayet //
RPSudh, 11, 129.2 anena vidhinā pūryā dvitīyā mūṣikā śubhā //
RPSudh, 12, 8.2 dṛṣṭapratyayayogo'yaṃ satyametadudīritam //
RPSudh, 13, 10.2 etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt //
RPSudh, 13, 16.2 śrīgoḍānvayapadmanābhasudhiyas tasyātmajenāpyayam //
RPSudh, 13, 17.2 grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase //
Rasaratnasamuccaya
RRS, 1, 31.2 rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut //
RRS, 1, 37.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RRS, 1, 58.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RRS, 1, 61.1 śaile 'smiñ śivayoḥ prītyā parasparajigīṣayā /
RRS, 2, 131.2 mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā //
RRS, 2, 133.1 mantreṇānena mudrāmbho nipītaṃ saptamantritam /
RRS, 2, 134.1 anayā mudrayā taptaṃ tailamagnau suniścitam /
RRS, 3, 10.2 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RRS, 3, 11.1 rasasya bandhanārthāya jāraṇāya bhavatvayam /
RRS, 3, 12.2 tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //
RRS, 3, 22.1 evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /
RRS, 3, 37.2 dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān /
RRS, 3, 120.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /
RRS, 3, 122.0 sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //
RRS, 3, 166.1 anena kramayogena gairikaṃ vimalaṃ bhavet /
RRS, 4, 32.2 nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi //
RRS, 4, 37.3 anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //
RRS, 4, 42.2 brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 4, 73.2 jāyate nātra saṃdeho yogasyāsya prabhāvataḥ //
RRS, 4, 74.0 kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
RRS, 5, 95.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //
RRS, 5, 100.1 oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /
RRS, 5, 136.2 siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //
RRS, 5, 150.3 maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet //
RRS, 5, 151.3 taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet //
RRS, 5, 224.2 kharasattvam idaṃ proktaṃ rasāyanamanuttamam /
RRS, 5, 231.1 bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /
RRS, 6, 25.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 6, 38.3 anayā pūjayeddevīṃ śaktim aṅkuśavidyayā //
RRS, 6, 50.2 anena mantreṇa bhairavaṃ tatra pūjayet /
RRS, 8, 33.1 idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
RRS, 8, 45.2 capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ //
RRS, 8, 48.2 ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ //
RRS, 8, 59.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
RRS, 8, 78.3 iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //
RRS, 8, 100.2 vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //
RRS, 8, 101.1 bhavetpaṭhitavāro'yamadhyāyo rasavādinām /
RRS, 9, 23.2 anena ca krameṇaiva kuryādgandhakajāraṇam //
RRS, 9, 26.2 somānalam idaṃ proktaṃ jārayedgaganādikam //
RRS, 9, 51.2 ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam //
RRS, 9, 60.3 iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu //
RRS, 9, 64.2 nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /
RRS, 9, 64.3 anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ //
RRS, 9, 66.2 pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam //
RRS, 9, 73.2 dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane //
RRS, 9, 75.2 svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //
RRS, 9, 81.2 pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //
RRS, 9, 82.1 asminpañcapalaḥ sūto mardanīyo viśuddhaye /
RRS, 9, 84.2 ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //
RRS, 9, 85.2 mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //
RRS, 9, 87.3 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RRS, 10, 11.2 anayā sādhitaḥ sūto jāyate guṇavattaraḥ //
RRS, 10, 24.2 anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //
RRS, 10, 38.2 bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //
RRS, 10, 44.3 gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī //
RRS, 10, 45.3 vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam //
RRS, 10, 52.3 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //
RRS, 10, 82.2 pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //
RRS, 10, 83.1 rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api /
RRS, 10, 83.2 ayuktyā sevitaścāyaṃ mārayatyeva niścitam //
RRS, 10, 86.2 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu //
RRS, 10, 89.2 pītavargo 'yamādiṣṭo rasarājasya karmaṇi //
RRS, 10, 95.2 śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //
RRS, 11, 34.2 citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ //
RRS, 11, 36.1 asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /
RRS, 11, 84.2 dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //
RRS, 11, 86.1 ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /
RRS, 11, 129.1 devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ /
RRS, 12, 8.1 paripāṭyānayā sarvaṃ rogāṇāṃ hi cikitsanam /
RRS, 12, 9.2 vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva //
RRS, 12, 14.1 sārdhaṃ muhūrtaṃ vinirudhya dhīmān uddīpayed dīptakṛśānunāsya /
RRS, 12, 24.1 anena vidhinā samyak siddho bhavati tadrasaḥ /
RRS, 12, 32.2 śītabhañjī rasaḥ so 'yaṃ śītajvaranivāraṇaḥ //
RRS, 12, 40.2 guñjādvayaṃ ca jīrṇe'smindadhibhaktaṃ prayojayet //
RRS, 12, 41.2 mahājvarāṅkuśo nāma raso'yaṃ śambhunoditaḥ //
RRS, 12, 43.2 bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt //
RRS, 12, 48.2 stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai //
RRS, 12, 66.1 bhojanaṃ dadhibhaktaṃ ca rase'smin saṃprayojayet /
RRS, 12, 69.2 vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam //
RRS, 12, 73.2 mṛtasaṃjīvanākhyo 'yaṃ sūcikābharaṇo rasaḥ //
RRS, 12, 91.2 śārṅgaṣṭādikavargo 'yaṃ saṃnipātaharaḥ param //
RRS, 12, 118.2 vyādhivṛddhau prayogo'sya dvau vārau vaidyasaṃmataḥ //
RRS, 12, 122.1 mṛtasaṃjīvanākhyo'yaṃ raso vallamito 'śitaḥ /
RRS, 12, 125.1 eṣāṃ pratyekamekaikaṃ bhāgamādāya cūrṇayet /
RRS, 12, 128.2 mṛtasaṃjīvano nāma raso'yaṃvidito bhuvi /
RRS, 12, 128.3 guñjādvayaṃ dadītāsya saṃnipātāpanuttaye //
RRS, 12, 130.2 vallaprayogeṇa raso'yaṃ saṃnipātanut //
RRS, 12, 138.3 sarvān navajvarān hanti raso'yaṃ jalamañjarī //
RRS, 13, 9.2 śṛṅgāṭaṃ sārivā caiṣāṃ samānaṃ sūkṣmacūrṇakam //
RRS, 13, 11.1 ayaṃ candrakalānāmā rasendraḥ parikīrtitaḥ /
RRS, 13, 28.1 bhasmīkṛtamidaṃ sarvaṃ pṛthaṅ māṣamitaṃ matam /
RRS, 13, 30.2 tataḥ saṃcūrṇite cāsminmuktābhasma dviśāṇakam //
RRS, 13, 32.1 so 'yaṃ ratnakaraṇḍako rasavaro madhvājyasaṃkrāmaṇo hanyācchvāsagadaṃ jvaraṃ grahaṇikāṃ kāsaṃ ca hidhmāmayam /
RRS, 13, 38.2 bhakṣayed bolabaddho 'yaṃ rasaḥ saśvāsapāṇḍujit //
RRS, 13, 40.2 bhakṣayenmadhunā hanti kāsam agniraso hy ayam //
RRS, 13, 47.2 āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām //
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //
RRS, 13, 59.2 śvāsakāsādikaṃ vyādhiṃ tatkṣaṇānnāśayed iyam //
RRS, 13, 85.1 guñjāṣṭakaṃ dadītāsya tāmbūlīpattrasaṃyutam /
RRS, 13, 93.1 stanaṃdhayaśiśūnāṃ tu raso'yaṃ nitarāṃ hitaḥ /
RRS, 13, 94.2 pittājīrṇe śiraś cāsya śītatoyena secayet //
RRS, 14, 10.2 guñjādvayaṃ trayaṃ vāsya rājayakṣmāpanuttaye //
RRS, 14, 17.1 raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ /
RRS, 14, 19.3 rājayakṣmaharaḥ so'yaṃ nāmnā śaṅkheśvaro mataḥ //
RRS, 14, 36.2 aṅgakārśye'gnimāndye ca raso'yaṃ kāsahikkayoḥ //
RRS, 14, 49.1 asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca /
RRS, 14, 52.2 asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt //
RRS, 14, 56.1 cūrṇe'sminmaricāḥ sapta tutthaṭaṅkaṇayordaśa /
RRS, 14, 64.2 gate'sya ghaṭikāmātre pratiyāmaṃ ca pathyabhuk //
RRS, 14, 80.2 kramavṛddhamidaṃ sarvaṃ śāṇeyau nāgavaṅgakau //
RRS, 14, 98.1 agnimāndyaṃ viśeṣeṇa hantīyaṃ parpaṭī dhruvam /
RRS, 15, 18.1 sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
RRS, 15, 35.1 vajravallī śikhī caiṣāṃ rasaiḥ piṣṭvā viśoṣayet /
RRS, 15, 36.1 so'yaṃ mūlakuṭhārako rasavaro dīpyāgnivellottamāsaṃyuktaḥ saghṛtaśca vallatulitaḥ saṃsevito nāśayet /
RRS, 15, 44.1 ayaṃ hi nandīśvarasampradiṣṭo raso viśiṣṭaḥ khalu rogahantā /
RRS, 15, 51.2 guñjāmātraṃ dadītāsya yathāyuktānupānataḥ //
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 15, 60.2 tāpyaṃ ca kanyārasamardito'yaṃ pakvaḥ puṭe tīkṣṇamukho'rśasāṃ syāt //
RRS, 15, 73.1 trailokyatilakaḥ so'yaṃ khyātaḥ sarvarasottamaḥ /
RRS, 15, 82.2 āranālena lepo'yaṃ mūlaroganikṛntanaḥ //
RRS, 16, 6.2 puṭapakvo'tisāraghnaḥ sūto'yaṃ dardurāhvayaḥ //
RRS, 16, 23.2 nihanti sadyo vihitāmapāke dvitriprayogeṇa rasottamo'yam //
RRS, 16, 28.2 guñjācatuṣṭayaṃ cāsya marīcājyasamanvitam /
RRS, 16, 42.3 raso vajrakapāṭo'yaṃ niṣkārdhaṃ madhunā lihet //
RRS, 16, 54.1 iti siddho raseṃdro'yaṃ laghusiddhābhrako mataḥ /
RRS, 16, 74.2 itthaṃ siddho rasaḥ so'yaṃ grahaṇīgajakesarī //
RRS, 16, 75.2 vallena pramitaścāyaṃ rasaḥ śuṇṭhyā ghṛtāktayā //
RRS, 16, 80.1 ebhiḥ kajjalikāṃ kṛtvā svalpatailena bharjayet /
RRS, 16, 83.2 proktena kramayogena raso niṣpadyate hyayam //
RRS, 16, 94.2 amlapitte ca dhāroṣṇaṃ kṣīraṃ vajradharo hyayam //
RRS, 16, 106.1 ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām /
RRS, 16, 111.2 dīpano'gnikumāro'yaṃ grahaṇyāṃ ca viśeṣataḥ //
RRS, 16, 115.2 udarāgnirnarasyāsya vaḍavāgnisamo bhavet /
RRS, 16, 115.3 bahunātra kimuktena rasāyanamayaṃ nṛṇām //
RRS, 16, 118.2 deyeyaṃ vallamānena vayobalam avekṣyatām //
RRS, 16, 122.1 iyaṃ hi poṭalī proktā siṅghaṇena mahībhṛtā /
RRS, 16, 137.1 rasaḥ kravyādanāmāyaṃ prokto manthānabhairavaiḥ /
RRS, 16, 145.2 dīpako'gnikumāro'yaṃ niṣkaikaṃ madhunā lihet /
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
RRS, 16, 148.2 tenādāya samastalokagurave sūryāya tasmai namo martyānāmapi cāsya dānasamaye guṃjāṣṭakaṃ varjayet //
RRS, 16, 151.2 nāśayate hyudarāgnikaro'yaṃ dīpanajīvananāmarasendraḥ //
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
RRS, 17, 4.1 pāṣāṇabhedī nāmāyaṃ niyuñjītāsya vallayuk /
RRS, 17, 4.1 pāṣāṇabhedī nāmāyaṃ niyuñjītāsya vallayuk /
RRS, 17, 6.3 ayaṃ pāṣāṇabhinnāmnā rasaḥ pāṣāṇabhedakaḥ //
RRS, 17, 21.1 caturguṃjārasaścāyaṃ maricaikonaviṃśatiḥ /
RRS, 22, 12.2 ṛtāvṛtāvidaṃ deyaṃ yāvanmāsatrayaṃ bhavet //
RRS, 22, 13.1 rasendraḥ kathitaḥ so'yaṃ campakāraṇyavāsibhiḥ /
RRS, 22, 14.1 sevite'sminrase strīṇāṃ na bhavet sūtikāgadaḥ /
RRS, 22, 22.1 so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
RRS, 22, 27.1 raso'yaṃ cakrikābandhas tattadrogaharauṣadhaiḥ /
Rasaratnākara
RRĀ, R.kh., 1, 4.2 pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam //
RRĀ, R.kh., 1, 24.3 so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //
RRĀ, R.kh., 1, 25.2 rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ /
RRĀ, R.kh., 2, 10.1 jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /
RRĀ, R.kh., 2, 24.2 dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //
RRĀ, R.kh., 3, 18.2 tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /
RRĀ, R.kh., 3, 18.3 anena mardayetsūtaṃ grasate taptakhalvake //
RRĀ, R.kh., 4, 25.1 kāśīśasyāsya bhāgena dātavyā phullatūrikā /
RRĀ, R.kh., 4, 29.1 atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /
RRĀ, R.kh., 4, 36.3 nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 4, 45.2 yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ //
RRĀ, R.kh., 5, 14.0 mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //
RRĀ, R.kh., 5, 21.1 pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ /
RRĀ, R.kh., 6, 23.1 ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /
RRĀ, R.kh., 7, 25.1 dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /
RRĀ, R.kh., 7, 38.2 āsāmekarasenaiva trikṣārairlavaṇair yutam //
RRĀ, R.kh., 7, 54.1 abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /
RRĀ, R.kh., 7, 54.1 abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /
RRĀ, R.kh., 7, 55.1 pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet /
RRĀ, R.kh., 8, 54.1 anenaiva vidhānena tāmrabhasma bhaveddhruvam /
RRĀ, R.kh., 9, 2.4 kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RRĀ, R.kh., 9, 10.1 asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /
RRĀ, R.kh., 9, 19.2 ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //
RRĀ, R.kh., 9, 46.0 ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //
RRĀ, R.kh., 9, 51.1 siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /
RRĀ, R.kh., 9, 56.2 yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam //
RRĀ, R.kh., 9, 60.1 oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet /
RRĀ, R.kh., 9, 66.1 maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /
RRĀ, R.kh., 10, 22.1 tatkṣaṇācchravarūpaṃ ca keśatailamidaṃ bhavet /
RRĀ, R.kh., 10, 29.2 sannipāte pratīkāre prabhavaḥ prabhavo'sya hi //
RRĀ, R.kh., 10, 38.1 anena mantreṇa mardayedbhūmau na sthāpayet /
RRĀ, R.kh., 10, 38.2 amṛtamiti vadediti kramo'yam /
RRĀ, R.kh., 10, 49.1 idameva mahāśreṣṭhaṃ tridoṣakṣapaṇaṃ kṣaṇāt /
RRĀ, R.kh., 10, 71.2 ebhirdivātape śoṣyaṃ rātrau rātrau ca bhāvayet //
RRĀ, Ras.kh., 2, 7.1 śaraṇyaḥ sādhakānāṃ tu raso 'yaṃ vajrapañjaraḥ /
RRĀ, Ras.kh., 2, 33.1 raso 'yam udayādityo jarāmṛtyuharaḥ paraḥ /
RRĀ, Ras.kh., 2, 45.2 sitāyuktaṃ pibec cānu raso 'yam acaleśvaraḥ //
RRĀ, Ras.kh., 2, 55.1 māṣamātraṃ tu varṣaikaṃ raso 'yaṃ kālakaṇṭakaḥ /
RRĀ, Ras.kh., 2, 99.2 rasaḥ khecarabaddho'yaṃ ṣaṇmāsān mṛtyujid bhavet //
RRĀ, Ras.kh., 2, 105.2 śālmalīvijayādhūrtā dravaireṣāṃ pṛthakpṛthak //
RRĀ, Ras.kh., 2, 123.1 indravāruṇikā caiṣāṃ dravairmardyaṃ dinatrayam /
RRĀ, Ras.kh., 2, 125.2 māṣaikaikaṃ sadā khādedraso'yaṃ nāṭakeśvaraḥ //
RRĀ, Ras.kh., 2, 130.1 vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ /
RRĀ, Ras.kh., 2, 133.2 jīvedbrahmadinaṃ vīro raso'yaṃ brahmapañjaraḥ //
RRĀ, Ras.kh., 3, 10.1 anena tv anupānena dehe saṃkramate rasaḥ /
RRĀ, Ras.kh., 3, 24.1 anena golakaṃ liptvā vajramūṣāyāṃ nirodhayet /
RRĀ, Ras.kh., 3, 54.1 guṭikā vajratuṇḍeyaṃ jāyate dhāritā mukhe /
RRĀ, Ras.kh., 3, 88.2 guṭikā vajratuṇḍeyaṃ vaktrasthā mṛtyunāśinī //
RRĀ, Ras.kh., 3, 93.2 dhmāto mūṣāśatenāyaṃ tejaḥpuñjo bhavedrasaḥ //
RRĀ, Ras.kh., 3, 94.2 ajarāmarakārīyaṃ guṭikā gaganeśvarī //
RRĀ, Ras.kh., 3, 97.2 citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi //
RRĀ, Ras.kh., 3, 113.1 vajreṇa dvaṃdvitaṃ svarṇamanenaiva tu rañjayet /
RRĀ, Ras.kh., 3, 134.1 svarṇavaikrāntabaddho'yaṃ brahmāyuryacchate nṛṇām /
RRĀ, Ras.kh., 3, 143.2 jāyate bhasmasūto'yaṃ sarvayogeṣu yojayet //
RRĀ, Ras.kh., 3, 146.1 drutasūtaprakāreṇa drāvayitvā tv imaṃ rasam /
RRĀ, Ras.kh., 3, 150.1 pūjayedaṅkuśīmantrairnāmneyaṃ divyakhecarī /
RRĀ, Ras.kh., 3, 195.1 svāhā anena siddhamantreṇa śakticakraṃ prapūjayet /
RRĀ, Ras.kh., 4, 15.1 amṛtābhrakayogo'yaṃ śambhunā gaditaḥ purā /
RRĀ, Ras.kh., 4, 22.2 anena mantreṇa sarve abhrakayogā abhimantrya bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 64.2 anena mantreṇa sarvayogāḥ saptābhimantritā bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 73.2 ayaṃ ca grahaṇamantraḥ /
RRĀ, Ras.kh., 4, 73.4 ayaṃ sādhakasya śikhābandhanamantraḥ /
RRĀ, Ras.kh., 4, 73.6 ayaṃ bhakṣaṇamantraḥ //
RRĀ, Ras.kh., 4, 77.2 ayaṃ bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 81.4 anena pūjayet /
RRĀ, Ras.kh., 4, 86.1 siddhayogo hy ayaṃ khyāto vajrakāyakaro nṛṇām /
RRĀ, Ras.kh., 4, 91.1 vacā caiṣāṃ samaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
RRĀ, Ras.kh., 4, 95.1 eṣāṃ pātālayantreṇa tailaṃ grāhyaṃ prayatnataḥ /
RRĀ, Ras.kh., 4, 114.1 oṃ hrāṃ hrīṃ hrūṃ saḥ svāhā anena mantreṇa bhakṣayet /
RRĀ, Ras.kh., 4, 117.3 sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam //
RRĀ, Ras.kh., 5, 3.1 āsāṃ dravairdinaṃ khalve mardayettatsamuddharet /
RRĀ, Ras.kh., 5, 4.2 anenodvartanaṃ samyagvalīpalitanāśanam //
RRĀ, Ras.kh., 5, 9.1 anenodvartayedgātraṃ jāyate pūrvavatphalam /
RRĀ, Ras.kh., 5, 13.2 anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai //
RRĀ, Ras.kh., 5, 13.2 anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai //
RRĀ, Ras.kh., 5, 37.2 saptāhādrañjayetkeśān sarvanasyeṣvayaṃ vidhiḥ //
RRĀ, Ras.kh., 6, 6.3 sevanāddṛḍhakāyaḥ syādraso'yaṃ makaradhvajaḥ //
RRĀ, Ras.kh., 6, 11.2 anantaṃ vardhate vīryaṃ raso'yaṃ madanodayaḥ //
RRĀ, Ras.kh., 6, 15.1 niṣkaikaṃ bhakṣayennityaṃ raso'yaṃ madaneśvaraḥ /
RRĀ, Ras.kh., 6, 21.2 rasaḥ kāmakalākhyo'yaṃ mahāvīryakaro nṛṇām //
RRĀ, Ras.kh., 6, 30.1 anupānamidaṃ siddhaṃ sevanādramayecchatam /
RRĀ, Ras.kh., 6, 32.1 niṣkamātraṃ sadā khādedraso'yaṃ madavardhanaḥ /
RRĀ, Ras.kh., 6, 41.2 niṣkamātraṃ sadā khādedraso'yaṃ kāmanāyakaḥ //
RRĀ, Ras.kh., 6, 49.1 rasaḥ pūrṇendunāmāyaṃ khādenmāṃsaṃ sitāyutam /
RRĀ, Ras.kh., 6, 59.1 raso madanakāmo'yaṃ balavīryavivardhanaḥ /
RRĀ, Ras.kh., 6, 62.2 asya cūrṇasya karpūraṃ catuḥṣaṣṭyaṃśakaṃ kṣipet //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, Ras.kh., 7, 11.1 viṣamuṣṭikatailena liptaliṅgo hy anena vai /
RRĀ, Ras.kh., 7, 12.2 yāvajjvalati dīpo'yaṃ tāvadvīryaṃ sthiraṃ nṛṇām //
RRĀ, Ras.kh., 7, 61.2 madhunā saha lepo'yaṃ māsālliṅgasya vṛddhikṛt //
RRĀ, Ras.kh., 7, 65.1 anena lepayelliṅgaṃ sthūlaṃ syānmāsamātrataḥ /
RRĀ, Ras.kh., 7, 67.2 taile paktvā pralepo'yaṃ māsālliṅgasya vṛddhikṛt //
RRĀ, Ras.kh., 7, 68.2 anena lepayelliṅgaṃ syānmāsānmusalopamam /
RRĀ, Ras.kh., 7, 68.4 anena mardayelliṅgaṃ yonikarṇastanāṃstathā /
RRĀ, Ras.kh., 7, 69.2 anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti /
RRĀ, Ras.kh., 8, 91.1 sā vakti mama putro'yaṃ kṣaṇaṃ vakṣasi dhāraya /
RRĀ, Ras.kh., 8, 107.1 anena mantrapāṭhena kṣetrapālaḥ prasīdati /
RRĀ, V.kh., 1, 1.2 īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //
RRĀ, V.kh., 1, 1.2 īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //
RRĀ, V.kh., 1, 37.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
RRĀ, V.kh., 1, 65.2 anena mūlamantreṇa bhairavaṃ tatra pūjayet //
RRĀ, V.kh., 2, 6.1 grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /
RRĀ, V.kh., 2, 10.1 kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām /
RRĀ, V.kh., 2, 13.1 bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /
RRĀ, V.kh., 2, 14.1 pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu /
RRĀ, V.kh., 2, 38.1 anena kramayogena mṛtaṃ bhavati niścitam /
RRĀ, V.kh., 2, 46.2 tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet //
RRĀ, V.kh., 2, 51.0 saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ //
RRĀ, V.kh., 2, 53.3 vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //
RRĀ, V.kh., 3, 80.2 anena lohapātrasthaṃ bhāvayetpūrvagandhakam //
RRĀ, V.kh., 3, 81.2 idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet //
RRĀ, V.kh., 3, 94.1 āsāmekarasenaiva trikṣārapaṭupañcakam /
RRĀ, V.kh., 3, 123.2 pūrvacūrṇena tulyāṃśamidamamlena mardayet //
RRĀ, V.kh., 4, 3.1 kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /
RRĀ, V.kh., 4, 4.1 amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā /
RRĀ, V.kh., 4, 36.1 athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /
RRĀ, V.kh., 4, 75.1 anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /
RRĀ, V.kh., 4, 104.1 anena pūrvatārasya drutasya prativāpanam /
RRĀ, V.kh., 4, 109.2 siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam //
RRĀ, V.kh., 4, 116.1 jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /
RRĀ, V.kh., 4, 163.1 tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /
RRĀ, V.kh., 5, 5.1 sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /
RRĀ, V.kh., 5, 9.2 anena sitasvarṇasya patraṃ liptvā puṭe pacet //
RRĀ, V.kh., 5, 25.2 asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam //
RRĀ, V.kh., 5, 27.2 pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet //
RRĀ, V.kh., 5, 28.1 anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 34.1 guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /
RRĀ, V.kh., 6, 21.2 samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //
RRĀ, V.kh., 6, 51.1 pūrvatāmrasya patrāṇi kalkenānena lepayet /
RRĀ, V.kh., 6, 76.1 cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ /
RRĀ, V.kh., 6, 81.1 anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /
RRĀ, V.kh., 6, 82.2 anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet //
RRĀ, V.kh., 6, 97.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RRĀ, V.kh., 6, 99.2 anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ //
RRĀ, V.kh., 6, 106.2 anena śatamāṃśena sitaṃ svarṇaṃ vilepayet //
RRĀ, V.kh., 6, 124.2 anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //
RRĀ, V.kh., 6, 125.3 nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /
RRĀ, V.kh., 7, 6.2 piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //
RRĀ, V.kh., 7, 9.2 vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //
RRĀ, V.kh., 7, 10.1 athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /
RRĀ, V.kh., 7, 11.1 snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 7, 16.2 vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 7, 30.1 jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /
RRĀ, V.kh., 7, 42.2 drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet //
RRĀ, V.kh., 7, 63.1 anena madhuyuktena tārapatrāṇi lepayet /
RRĀ, V.kh., 7, 68.2 anena śatabhāgena tāravedhāttu kāñcanam //
RRĀ, V.kh., 7, 70.2 anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //
RRĀ, V.kh., 7, 74.1 asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /
RRĀ, V.kh., 7, 77.1 anena tārapatrāṇi karṣamekaṃ pralepayet /
RRĀ, V.kh., 7, 78.1 anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /
RRĀ, V.kh., 7, 86.1 anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 91.1 śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /
RRĀ, V.kh., 7, 96.2 jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //
RRĀ, V.kh., 7, 99.2 anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //
RRĀ, V.kh., 7, 116.1 anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 7, 126.1 anena śatamāṃśena sitahema ca vedhayet /
RRĀ, V.kh., 8, 33.1 asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /
RRĀ, V.kh., 8, 34.2 anena veṣṭayed golaṃ tadbahirnigaḍena ca //
RRĀ, V.kh., 8, 38.1 idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /
RRĀ, V.kh., 8, 41.1 anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /
RRĀ, V.kh., 8, 49.1 anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /
RRĀ, V.kh., 8, 55.1 anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 61.2 anena pūrvakhoṭaṃ tu rañjayetsaptavārakam //
RRĀ, V.kh., 8, 106.2 asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam //
RRĀ, V.kh., 8, 131.1 anena cārdhabhāgena tāmrapatrāṇi lepayet /
RRĀ, V.kh., 9, 21.2 anena vedhayed golaṃ tadbahirnigalena ca //
RRĀ, V.kh., 9, 32.1 anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /
RRĀ, V.kh., 9, 39.1 anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat /
RRĀ, V.kh., 9, 40.2 anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet //
RRĀ, V.kh., 9, 57.1 asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /
RRĀ, V.kh., 9, 59.2 anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 9, 72.2 jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //
RRĀ, V.kh., 9, 73.1 asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 9, 90.2 anena śatamāṃśena candrārkaṃ vedhayed drutam //
RRĀ, V.kh., 9, 94.1 bhāgatrayaṃ hemapatram anenaiva pralepayet /
RRĀ, V.kh., 9, 96.2 anena śatamāṃśena caṃdrārkaṃ madhunā saha //
RRĀ, V.kh., 9, 106.2 anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ //
RRĀ, V.kh., 9, 117.2 athāsya drutasūtasya jārayetpakvabījakam //
RRĀ, V.kh., 9, 119.2 anena koṭimāṃśena drutaśulbaṃ tu vedhayet //
RRĀ, V.kh., 9, 121.1 athāsya koṭivedhasya rasendrasyāparo vidhiḥ /
RRĀ, V.kh., 10, 3.2 pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //
RRĀ, V.kh., 10, 9.2 patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ //
RRĀ, V.kh., 10, 26.1 triguṇena hyanenaiva kartavyaṃ pratisāraṇam /
RRĀ, V.kh., 10, 57.1 ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /
RRĀ, V.kh., 10, 60.2 anena marditaḥ sūto bhakṣayed aṣṭalohakam //
RRĀ, V.kh., 10, 61.3 daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //
RRĀ, V.kh., 10, 63.2 anena mardayetsūtamabhrasattvaṃ caratyalam //
RRĀ, V.kh., 10, 76.3 saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ //
RRĀ, V.kh., 10, 77.2 ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //
RRĀ, V.kh., 10, 81.0 śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //
RRĀ, V.kh., 10, 83.2 śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe //
RRĀ, V.kh., 10, 84.2 śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe //
RRĀ, V.kh., 10, 85.0 anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe //
RRĀ, V.kh., 10, 86.2 anena biḍayogena gaganaṃ grasate rasaḥ //
RRĀ, V.kh., 10, 89.2 ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi //
RRĀ, V.kh., 10, 90.2 rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //
RRĀ, V.kh., 11, 7.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
RRĀ, V.kh., 11, 16.2 vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet //
RRĀ, V.kh., 11, 22.2 nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //
RRĀ, V.kh., 12, 6.2 śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //
RRĀ, V.kh., 12, 41.1 kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /
RRĀ, V.kh., 12, 46.1 eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /
RRĀ, V.kh., 12, 60.1 anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 12, 63.1 anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /
RRĀ, V.kh., 12, 72.2 saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //
RRĀ, V.kh., 12, 74.0 saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //
RRĀ, V.kh., 12, 75.1 asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /
RRĀ, V.kh., 12, 77.2 eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //
RRĀ, V.kh., 12, 82.1 mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /
RRĀ, V.kh., 13, 9.2 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam //
RRĀ, V.kh., 13, 14.2 anena kramayogena kāntasattvaṃ ca mākṣikam //
RRĀ, V.kh., 13, 35.1 jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /
RRĀ, V.kh., 13, 45.2 ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet //
RRĀ, V.kh., 13, 47.2 ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ //
RRĀ, V.kh., 13, 51.2 niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //
RRĀ, V.kh., 13, 53.2 madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //
RRĀ, V.kh., 13, 59.1 ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /
RRĀ, V.kh., 13, 79.2 gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet //
RRĀ, V.kh., 13, 85.3 anena pūrvavallepāddhemābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 13, 86.1 tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /
RRĀ, V.kh., 13, 89.2 mūṣālepamanenaiva kṛtvā tatra vinikṣipet /
RRĀ, V.kh., 13, 100.1 anena kāṃjikenaiva śatavāraṃ vibhāvayet /
RRĀ, V.kh., 13, 100.3 abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //
RRĀ, V.kh., 13, 103.2 anena cāraṇāvastu śatavārāṇi bhāvayet //
RRĀ, V.kh., 14, 12.3 jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //
RRĀ, V.kh., 14, 25.2 siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //
RRĀ, V.kh., 14, 26.1 anena siddhabījena pūrvavatsāraṇātrayam /
RRĀ, V.kh., 14, 29.2 dṛḍhā lohamayī kuryādanayā sadṛśī parā //
RRĀ, V.kh., 14, 33.0 jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet //
RRĀ, V.kh., 14, 37.3 sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ //
RRĀ, V.kh., 14, 42.2 bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //
RRĀ, V.kh., 14, 60.2 svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam //
RRĀ, V.kh., 14, 64.3 svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam //
RRĀ, V.kh., 14, 66.2 pūrvavattāpyacūrṇena svarṇabījamidaṃ param //
RRĀ, V.kh., 14, 72.0 anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 14, 75.2 anenaiva tu bījena sārayejjārayetpunaḥ //
RRĀ, V.kh., 14, 80.1 yāvacchataguṇaṃ yatnādanenaiva tu sārayet /
RRĀ, V.kh., 14, 84.2 yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //
RRĀ, V.kh., 14, 95.1 sahasrāṃśena cānena tāmravedhaṃ pradāpayet /
RRĀ, V.kh., 14, 105.2 anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 15, 3.0 pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt //
RRĀ, V.kh., 15, 9.1 asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet /
RRĀ, V.kh., 15, 9.2 anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham //
RRĀ, V.kh., 15, 15.1 mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /
RRĀ, V.kh., 15, 15.2 lepamaṅgulamānena mūṣāyantramidaṃ bhavet //
RRĀ, V.kh., 15, 21.3 ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 22.3 saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 24.1 samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /
RRĀ, V.kh., 15, 25.0 daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //
RRĀ, V.kh., 15, 42.1 anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet /
RRĀ, V.kh., 15, 43.3 kācakūpyāṃ prayatnena gandhanāgadrutistviyam //
RRĀ, V.kh., 15, 46.1 gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet /
RRĀ, V.kh., 15, 50.2 asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /
RRĀ, V.kh., 15, 63.2 dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet /
RRĀ, V.kh., 15, 66.2 anena kramayogena jārayettaṃ kalāguṇam //
RRĀ, V.kh., 15, 70.2 anena kramayogena saptaśṛṅkhalikākramāt //
RRĀ, V.kh., 15, 77.2 pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam //
RRĀ, V.kh., 15, 80.1 dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /
RRĀ, V.kh., 15, 85.1 asyaiva rasarājasya samāṃśaṃ vyomasattvakam /
RRĀ, V.kh., 15, 88.1 athāsya rasarājasya garbhadrāvaṇabījakam /
RRĀ, V.kh., 15, 91.2 anena kramayogena bhavellākṣānibho rasaḥ //
RRĀ, V.kh., 15, 101.2 rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet //
RRĀ, V.kh., 15, 104.2 anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 16, 1.3 tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //
RRĀ, V.kh., 16, 19.1 māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /
RRĀ, V.kh., 16, 20.3 guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //
RRĀ, V.kh., 16, 20.3 guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //
RRĀ, V.kh., 16, 21.1 asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /
RRĀ, V.kh., 16, 25.2 tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //
RRĀ, V.kh., 16, 27.0 anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 16, 46.1 śataṃ palaṃ svarṇapatre anenaiva tu lepayet /
RRĀ, V.kh., 16, 51.2 anenaivāyutāṃśena krāmaṇāntena vedhayet //
RRĀ, V.kh., 16, 57.2 anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //
RRĀ, V.kh., 16, 70.1 anena kramayogena saptadhā pācayetpuṭaiḥ /
RRĀ, V.kh., 16, 70.2 anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /
RRĀ, V.kh., 16, 76.1 anena svarṇapatrāṇi praliptāni puṭe pacet /
RRĀ, V.kh., 16, 80.0 anena śatamāṃśena tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 95.2 nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //
RRĀ, V.kh., 16, 98.2 nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //
RRĀ, V.kh., 16, 110.2 vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet //
RRĀ, V.kh., 16, 112.1 catuḥṣaṣṭitamāṃśena datte tāramanena vai /
RRĀ, V.kh., 17, 5.2 anena kṣārakalkena pūrvapatrāṇi lepayet //
RRĀ, V.kh., 17, 52.1 anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 17, 70.2 lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ //
RRĀ, V.kh., 17, 71.0 kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //
RRĀ, V.kh., 18, 8.0 milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //
RRĀ, V.kh., 18, 57.2 tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //
RRĀ, V.kh., 18, 77.2 anena kramayogena saptaśṛṅkhalikākramāt //
RRĀ, V.kh., 18, 84.2 anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 18, 95.1 pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /
RRĀ, V.kh., 18, 106.0 vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam //
RRĀ, V.kh., 18, 117.1 dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /
RRĀ, V.kh., 18, 136.1 anena cāṣṭamāṃśena pūrvaliptāni lepayet /
RRĀ, V.kh., 18, 137.2 kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //
RRĀ, V.kh., 18, 139.2 rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam /
RRĀ, V.kh., 18, 147.2 rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam /
RRĀ, V.kh., 18, 147.3 jāyate rasarājo'yaṃ kurute kanakaṃ śubham //
RRĀ, V.kh., 18, 152.1 anena kramayogena samaṃ bījaṃ tu sārayet /
RRĀ, V.kh., 18, 156.2 anena kramayogena samabījaṃ samaṃ punaḥ //
RRĀ, V.kh., 18, 158.1 anena kramayogena samabījaṃ ca jārayet /
RRĀ, V.kh., 18, 161.2 anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //
RRĀ, V.kh., 18, 165.4 anena kramayogena vajraṃ vā vajrabījakam //
RRĀ, V.kh., 18, 176.1 anenaiva śatāṃśena madhūcchiṣṭena lepayet /
RRĀ, V.kh., 18, 177.2 anenaiva suvarṇena sārayetsāraṇātrayam //
RRĀ, V.kh., 18, 179.2 anena kramayogena punaḥ sāraṇajāraṇā //
RRĀ, V.kh., 18, 180.2 śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ //
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
RRĀ, V.kh., 19, 5.1 ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam /
RRĀ, V.kh., 19, 63.1 asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /
RRĀ, V.kh., 19, 123.2 devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //
RRĀ, V.kh., 19, 131.2 anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /
RRĀ, V.kh., 20, 9.2 jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ //
RRĀ, V.kh., 20, 38.2 tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //
RRĀ, V.kh., 20, 57.3 jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //
RRĀ, V.kh., 20, 81.1 anena pūrvapatrāṇi praliptāni puṭe pacet /
RRĀ, V.kh., 20, 94.0 bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //
RRĀ, V.kh., 20, 106.2 caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //
RRĀ, V.kh., 20, 135.2 kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī //
Rasendracintāmaṇi
RCint, 1, 7.1 granthād asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti /
RCint, 1, 7.1 granthād asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti /
RCint, 1, 7.2 gotrāṇyeṣām asmadīyaśramoṣmā bhasmīkurvannāyugaṃ bobhavītu //
RCint, 1, 12.1 nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam /
RCint, 1, 12.6 dvāveva hi samau rāma jñānayogāvimau smṛtau //
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 1, 36.2 adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ //
RCint, 1, 36.2 adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ //
RCint, 2, 5.1 rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
RCint, 2, 16.1 ā ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /
RCint, 2, 17.0 prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //
RCint, 2, 19.1 anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /
RCint, 2, 22.2 raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //
RCint, 2, 24.2 saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //
RCint, 3, 2.2 kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //
RCint, 3, 14.3 doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //
RCint, 3, 18.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
RCint, 3, 30.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
RCint, 3, 32.2 anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
RCint, 3, 32.2 anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
RCint, 3, 34.2 kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /
RCint, 3, 42.1 phalaṃ cāsya svayamīśvareṇoktam /
RCint, 3, 49.3 avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //
RCint, 3, 64.2 tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ //
RCint, 3, 65.1 anena marditaḥ sūtaḥ saṃsthitas taptakhalvake /
RCint, 3, 66.3 śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //
RCint, 3, 67.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ //
RCint, 3, 72.2 eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //
RCint, 3, 77.2 ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe //
RCint, 3, 79.3 dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //
RCint, 3, 85.2 dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //
RCint, 3, 106.1 krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam /
RCint, 3, 116.1 tārakarmaṇyasya na tathā prayogo dṛśyate /
RCint, 3, 122.1 pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam /
RCint, 3, 125.3 pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam //
RCint, 3, 127.1 bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam /
RCint, 3, 142.1 sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /
RCint, 3, 146.0 puṭaḥ prāyeṇa cullikādhastādasya //
RCint, 3, 147.2 kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //
RCint, 3, 154.0 itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam //
RCint, 3, 157.3 phalamasya kalpapramitamāyuḥ /
RCint, 3, 157.5 ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 165.1 jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam /
RCint, 3, 168.2 puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam //
RCint, 3, 178.2 karmāsya tridhā patralepeneti jñeyam //
RCint, 3, 185.2 recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye //
RCint, 4, 2.2 sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //
RCint, 4, 5.1 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /
RCint, 4, 40.1 kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /
RCint, 4, 42.2 kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye //
RCint, 5, 10.2 anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //
RCint, 5, 13.1 anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /
RCint, 5, 17.2 anena piṇḍikā kāryā rasendrasyoktakarmasu //
RCint, 5, 21.3 kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //
RCint, 5, 22.0 phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //
RCint, 6, 40.2 anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ //
RCint, 6, 66.3 ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ //
RCint, 7, 91.1 malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 23.1 candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /
RCint, 8, 23.1 candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /
RCint, 8, 25.1 ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /
RCint, 8, 27.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
RCint, 8, 28.3 gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /
RCint, 8, 46.1 ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /
RCint, 8, 48.1 āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet /
RCint, 8, 51.2 raso'yaṃ hematārābhyām api sidhyati kanyayā //
RCint, 8, 55.1 brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /
RCint, 8, 57.1 ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /
RCint, 8, 61.2 arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam //
RCint, 8, 69.2 puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ //
RCint, 8, 81.2 durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ /
RCint, 8, 85.2 matsyarājā ime proktā hitamatsyeṣu yojayet //
RCint, 8, 93.2 jagatāmupakārāya durnāmārirayaṃ dhruvam //
RCint, 8, 101.0 raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā //
RCint, 8, 102.2 aṅgeṣu nāvasādo manaḥprasādo'sya paripāke //
RCint, 8, 141.2 pratyekamekamebhirmilitairvā tricaturān vārān //
RCint, 8, 155.2 bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //
RCint, 8, 157.2 kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //
RCint, 8, 160.1 idam āpyāyakam idam atipittanud idameva kāntibalajananam /
RCint, 8, 160.1 idam āpyāyakam idam atipittanud idameva kāntibalajananam /
RCint, 8, 160.1 idam āpyāyakam idam atipittanud idameva kāntibalajananam /
RCint, 8, 168.2 idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat //
RCint, 8, 170.2 idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //
RCint, 8, 197.2 pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //
RCint, 8, 213.2 anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi //
RCint, 8, 216.2 proktaḥ prayogarājo'yaṃ nāradena mahātmanā //
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
RCint, 8, 240.2 vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //
RCint, 8, 241.2 vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam //
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
RCint, 8, 256.2 śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham //
RCint, 8, 257.2 saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā //
RCint, 8, 268.1 asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /
Rasendracūḍāmaṇi
RCūM, 3, 35.1 mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /
RCūM, 4, 36.1 idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
RCūM, 4, 50.2 niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //
RCūM, 4, 52.1 guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ /
RCūM, 4, 56.1 capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ /
RCūM, 4, 58.1 ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ /
RCūM, 4, 69.1 capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /
RCūM, 4, 69.2 anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //
RCūM, 4, 71.3 so'yaṃ śrīsomadevena kathito'tīva niścitam //
RCūM, 4, 80.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
RCūM, 4, 96.2 iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //
RCūM, 4, 116.2 vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //
RCūM, 4, 117.1 paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /
RCūM, 5, 4.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
RCūM, 5, 7.2 gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //
RCūM, 5, 8.1 asminpañcapalaḥ sūto mardanīyo viśuddhaye /
RCūM, 5, 11.1 mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /
RCūM, 5, 13.2 kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //
RCūM, 5, 38.2 anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //
RCūM, 5, 56.2 nābhiyantramidaṃ proktaṃ nandinā sarvavedinā //
RCūM, 5, 57.1 anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ /
RCūM, 5, 58.2 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //
RCūM, 5, 92.2 jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //
RCūM, 5, 93.2 somānalam idaṃ proktaṃ jārayed gaganādikam //
RCūM, 5, 105.2 anayā sādhitaḥ sūto jāyate guṇavattaraḥ //
RCūM, 5, 119.2 anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //
RCūM, 5, 133.2 bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //
RCūM, 5, 140.2 gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī //
RCūM, 5, 150.1 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /
RCūM, 8, 20.1 vyāghrikādigaṇaḥ so'yaṃ rasabhasmakaraḥ paraḥ /
RCūM, 8, 30.1 nīrapippalikā ceti kadalyādigaṇas tvayam /
RCūM, 8, 34.2 caturbhedamidaṃ proktaṃ niścitaṃ rasabandhane //
RCūM, 8, 44.1 vajradaṇḍādivargo'yaṃ śreṣṭho'tīva rasāyane /
RCūM, 8, 46.1 bhūpāṭalyādivargo'yaṃ rasabandhavidhāyakaḥ /
RCūM, 9, 5.1 kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ /
RCūM, 9, 8.1 karamardaṃ ca kolāmlamamlavargo'yamucyate /
RCūM, 9, 10.1 lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ /
RCūM, 9, 11.2 pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ //
RCūM, 9, 12.1 rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /
RCūM, 9, 12.2 ayuktyā sevitaścāyaṃ mārayatyeva niścitam //
RCūM, 9, 18.1 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /
RCūM, 9, 24.2 pītavargo'yamuddiṣṭo rasarājasya karmaṇi //
RCūM, 9, 29.2 śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //
RCūM, 9, 30.2 durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ //
RCūM, 10, 59.3 āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /
RCūM, 10, 60.1 ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /
RCūM, 10, 81.1 mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /
RCūM, 10, 82.2 mantreṇānena mudrāmbho nipītaṃ saptamantritam //
RCūM, 10, 83.2 anayā mudrayā taptaṃ tailamagnau suniścitam //
RCūM, 11, 9.2 evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //
RCūM, 11, 25.2 dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān //
RCūM, 11, 75.1 sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /
RCūM, 12, 25.2 nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //
RCūM, 12, 32.1 anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /
RCūM, 12, 37.2 brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 13, 29.2 raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu /
RCūM, 13, 38.2 iti siddhamidaṃ proktaṃ puṣparāgarasāyanam //
RCūM, 13, 46.1 vartayitvā tu taṃ golaṃ kalkenānena lepayet /
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 13, 63.1 idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam /
RCūM, 14, 58.1 imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ /
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RCūM, 14, 119.1 itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /
RCūM, 14, 190.1 kharasattvamidaṃ proktaṃ rasāyanamanuttamam /
RCūM, 14, 204.2 vadhyate mriyate sūtastailenānena niścitam //
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
RCūM, 15, 18.2 rasāsvādana ityasya dhātorarthatayā khalu //
RCūM, 15, 51.2 anenaiva prakāreṇa pātanīyastadā tadā //
RCūM, 16, 34.2 ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ //
RCūM, 16, 42.1 guñjāmātro rasendro'yam arkavāriniṣevitam /
RCūM, 16, 53.2 so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //
RCūM, 16, 58.1 baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /
RCūM, 16, 60.1 samartho na rasasyāsya guṇān vaktuṃ mahītale /
RCūM, 16, 62.1 ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ /
RCūM, 16, 65.1 rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ /
RCūM, 16, 67.2 so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //
RCūM, 16, 68.2 likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //
RCūM, 16, 71.2 śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ //
RCūM, 16, 72.2 koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /
RCūM, 16, 89.1 tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /
RCūM, 16, 89.2 sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /
Rasendrasārasaṃgraha
RSS, 1, 12.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
RSS, 1, 13.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
RSS, 1, 18.2 sulauhapāṣāṇasamudbhave'smin dṛḍhe ca vedāṅguligarbhamātre //
RSS, 1, 22.2 saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //
RSS, 1, 32.1 eṣāṃ pratyekaśastāvanmardayetsvarasena ca /
RSS, 1, 33.3 jāyate śuddhasūto'yaṃ yujyate sarvakarmasu //
RSS, 1, 45.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
RSS, 1, 47.2 anena sūtarājo 'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
RSS, 1, 47.2 anena sūtarājo 'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
RSS, 1, 49.3 vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //
RSS, 1, 55.2 saṃśuddhim antareṇāpi śuddho'yaṃ rasakarmaṇi //
RSS, 1, 61.2 ebhiḥ sūto vighṛṣṭavyaḥ puṭanānmriyate dhruvam //
RSS, 1, 64.2 nijānupānair maraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
RSS, 1, 88.2 vajramūṣeyamākhyātā samyakpāradasādhikā //
RSS, 1, 165.2 vaṭaśuṅgam ajāraktam ebhir abhraṃ vimardayet //
RSS, 1, 224.3 anena mriyate nūnaṃ varāṭaṃ sarvarogajit //
RSS, 1, 276.1 śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā /
RSS, 1, 277.2 guñjāmātram idaṃ tato dviguṇitaṃ tacchuddhakāyena ced bhuktaṃ sthaulyajarāpamṛtyuśamanaṃ pathyāśinā vatsarāt //
RSS, 1, 309.2 bhṛṅgarājākhyarājānām eṣāṃ nijarasaiḥ saha //
RSS, 1, 322.2 giriśāntanakaḥ proktastriphalādirayaṃ gaṇaḥ /
RSS, 1, 325.3 paittikāmayahantāyaṃ kirātādigaṇo mataḥ //
RSS, 1, 336.1 divā vā yadi vā rātrau vidhinānena pācayet /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.2 gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ //
Rasādhyāya
RAdhy, 1, 55.1 saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /
RAdhy, 1, 60.1 kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā /
RAdhy, 1, 69.1 saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /
RAdhy, 1, 77.2 pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //
RAdhy, 1, 78.2 culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //
RAdhy, 1, 86.2 ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //
RAdhy, 1, 96.1 āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet /
RAdhy, 1, 156.3 gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //
RAdhy, 1, 162.2 saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //
RAdhy, 1, 165.2 sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam //
RAdhy, 1, 173.1 evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ /
RAdhy, 1, 185.1 athavā nirmuṣaṃ cemaṃ viḍayogena jārayet /
RAdhy, 1, 190.2 tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ //
RAdhy, 1, 191.1 anena mardayetsūtaṃ grasate taptakhalvake /
RAdhy, 1, 212.2 raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya cābhracācikam //
RAdhy, 1, 241.2 nāgarājir bhavecceyam [... au12 Zeichenjh] //
RAdhy, 1, 259.2 iyaṃ hemadrutir jātā tajjñairniṣpāditā kila //
RAdhy, 1, 263.2 anayā yāni karmāṇi vakṣyante tāni dhātuṣu //
RAdhy, 1, 265.2 tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //
RAdhy, 1, 267.2 itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //
RAdhy, 1, 279.2 punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //
RAdhy, 1, 295.2 jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum //
RAdhy, 1, 301.1 yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /
RAdhy, 1, 310.1 rasenānena sūkṣmā ca vartanīyā manaḥśilā /
RAdhy, 1, 311.2 evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //
RAdhy, 1, 319.2 sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //
RAdhy, 1, 341.2 dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //
RAdhy, 1, 350.2 atha pittalapatrāṇi liptvā yuktyānayā tathā //
RAdhy, 1, 364.2 hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //
RAdhy, 1, 366.1 śuddharūpyasya patrāṇi sūte cānena lepayet /
RAdhy, 1, 401.2 ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ //
RAdhy, 1, 406.1 vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /
RAdhy, 1, 413.2 sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //
RAdhy, 1, 433.1 dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ /
RAdhy, 1, 438.2 khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam //
RAdhy, 1, 458.2 dehakṛcchatavedhī ca ṣoṭo jāto 'yamadbhutaḥ //
RAdhy, 1, 469.2 asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati //
RAdhy, 1, 471.2 svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //
RAdhy, 1, 478.1 guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 1.0 atra cāyamāmnāyaḥ //
RAdhyṬ zu RAdhy, 52.1, 3.0 ayamatrāmnāyaḥ //
RAdhyṬ zu RAdhy, 89.2, 4.0 atra ceyaṃ buddhiḥ //
RAdhyṬ zu RAdhy, 120.2, 3.0 atra tv ayamāmnāyaḥ //
RAdhyṬ zu RAdhy, 137.2, 4.0 idaṃ ca bhūmikāyāṃ kṣiptaṃ sūkṣmatvāt tatra lagati //
RAdhyṬ zu RAdhy, 150.2, 14.0 agre'pi sarvatra thūthāviḍe śabdenedameva jñeyam //
RAdhyṬ zu RAdhy, 161.2, 2.0 bhūdharanāmāyaṃ yantraḥ procyate //
RAdhyṬ zu RAdhy, 195.2, 1.1 atrāpyayamāmnāyaḥ //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 202.2, 12.0 tadedaṃ pūrvoktayuktyāsau siddharaso niṣpannaḥ //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
RAdhyṬ zu RAdhy, 223.2, 7.0 tathā gurubhirapyasya pramāṇaṃ noktam //
RAdhyṬ zu RAdhy, 263.2, 5.0 iyamevaṃ suvarṇadrutir bhavati //
RAdhyṬ zu RAdhy, 263.2, 6.0 iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate //
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
RAdhyṬ zu RAdhy, 316.2, 3.0 līhālakair agnisamānaṃ dhmātvā kulathyāḥ kvāthamadhye kṣiptvā vidhyāpayet anayā yuktyā hīrakāḥ sukhenāpi bhasmībhavanti //
RAdhyṬ zu RAdhy, 320.2, 2.0 anayā yuktyā sukhena hīrakā mriyante //
RAdhyṬ zu RAdhy, 320.2, 4.0 anena hīrakabhasmanā yatkarma yaśca prabhāvaḥ so 'gre bhaṇiṣyate //
RAdhyṬ zu RAdhy, 364.2, 4.0 idaṃ ca gandhakavāri hṛtipīṭhīti nāmnā vārttikendramadhye vikhyātaṃ jñātavyam //
RAdhyṬ zu RAdhy, 374.2, 4.0 tato'sya kṛṣṇarūpyasya gadyāṇāḥ 8 sarvottamanavakahemagadyāṇāḥ 12 ubhayaṃ viṃśatigadyāṇakā gālyante pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 403.2, 10.2 ayaṃ tālarūpyakhoṭasya catuḥṣaṣṭipravedhako jñeyaḥ //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
RAdhyṬ zu RAdhy, 413.2, 7.0 anayā yuktyā sukhenāpi dhānyābhrakadrutirbhavati //
RAdhyṬ zu RAdhy, 438.2, 9.0 tato'yamakṣayo nirmalastejovān gadīyāṇaḥ kṣipyate //
RAdhyṬ zu RAdhy, 458.2, 18.0 triṣu dhātuṣu śatavedhako 'yaṃ rasaḥ //
RAdhyṬ zu RAdhy, 458.2, 24.0 hemapatrairvajrabhasma nāgasatvena tribhiḥ sādhito'yaṃ ṣoṭo dehakārako lohakārakaśca //
RAdhyṬ zu RAdhy, 478.2, 15.0 tatra svedane cāyaṃ vidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 25.0 asyā guṭikāyāḥ prabhāvo'tīvāścaryakārakaḥ //
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
RAdhyṬ zu RAdhy, 478.2, 32.0 tatastacchiṣyeṇa svasya visṛtyarthaṃ paraṃ parayāvyavacchedārthaṃ pareṣām upadeśārthaṃ cāyaṃ rasādhyāyo viracitaḥ //
RAdhyṬ zu RAdhy, 478.2, 33.0 granthe'sminnekaviṃśatyadhikārāḥ //
Rasārṇava
RArṇ, 1, 6.2 jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi //
RArṇ, 1, 27.2 tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //
RArṇ, 1, 36.1 sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /
RArṇ, 1, 36.2 mama deharaso yasmāt rasastenāyamucyate //
RArṇ, 1, 50.1 śvāno'yaṃ jāyate devi yāvat janmasahasrakam /
RArṇ, 1, 57.1 siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /
RArṇ, 1, 57.2 rasārṇavaṃ mahātantramidaṃ paramadurlabham //
RArṇ, 2, 34.1 mameyaṃ caṇḍikā mātā janma ca tripurāntakāt /
RArṇ, 2, 39.1 tatredaṃ kārayet karma rasabandhaṃ rasāyanam /
RArṇ, 2, 88.2 sahasraṃ vā śataṃ vāpi trisaṃdhyaṃ saṃjapedimām //
RArṇ, 2, 89.1 asyā ājñāprasādena jāyate khecaro rasaḥ /
RArṇ, 2, 129.1 anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ /
RArṇ, 3, 12.1 anena kramayogena mārjanīṃ paripūjayet /
RArṇ, 3, 12.2 anena mārjayet kṣetraṃ rasendro yatra tiṣṭhati //
RArṇ, 4, 14.2 anena kramayogena kuryādgandhakajāraṇam //
RArṇ, 4, 15.2 mūṣāyantramidaṃ devi jārayedgaganādikam //
RArṇ, 4, 21.1 auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate /
RArṇ, 4, 23.1 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
RArṇ, 5, 1.3 yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //
RArṇ, 5, 7.3 dolāsvedaḥ prakartavyo mūlenānena suvrate //
RArṇ, 5, 28.3 pañcaratnamidaṃ devi rasaśodhanajāraṇe //
RArṇ, 6, 36.1 kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /
RArṇ, 6, 54.2 anena kramayogena drāvakaṃ bhavati priye //
RArṇ, 6, 80.1 meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /
RArṇ, 6, 88.1 anena siddhakalkena mūṣālepaṃ tu kārayet /
RArṇ, 6, 94.2 kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //
RArṇ, 6, 100.1 anena siddhakalkena veṣṭitaṃ bṛhatīphale /
RArṇ, 6, 107.2 anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 6, 113.2 kvāthayet kodravakvāthe krameṇānena tu tryaham /
RArṇ, 6, 131.2 chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam //
RArṇ, 6, 138.2 anena svedavidhinā dravanti salilaṃ yathā //
RArṇ, 7, 13.3 abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //
RArṇ, 7, 50.2 maṇirāgajamasyaiva nāma carmāragandhikam //
RArṇ, 7, 64.0 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RArṇ, 7, 65.1 rasasya bandhanārthāya jāraṇāya bhavatvayam /
RArṇ, 7, 66.2 tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //
RArṇ, 7, 84.1 anena kramayogena gairikaṃ vimalaṃ dhamet /
RArṇ, 7, 90.2 ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /
RArṇ, 7, 94.1 anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā /
RArṇ, 7, 109.2 eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //
RArṇ, 7, 133.2 kadalī potakī dālī kṣārameṣāṃ tu sādhayet //
RArṇ, 8, 3.2 vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //
RArṇ, 8, 26.0 anenaiva vidhānena tārābhramapi melayet //
RArṇ, 8, 79.2 idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /
RArṇ, 9, 2.4 śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //
RArṇ, 9, 6.2 viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye //
RArṇ, 9, 8.2 kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ //
RArṇ, 9, 14.2 eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ /
RArṇ, 9, 16.3 bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ //
RArṇ, 9, 17.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //
RArṇ, 9, 18.2 haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe //
RArṇ, 10, 40.2 ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam //
RArṇ, 10, 43.0 tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //
RArṇ, 11, 18.3 marditaṃ carate devi seyaṃ samukhajāraṇā //
RArṇ, 11, 22.1 anena sakalaṃ devi cāraṇāvastu bhāvayet /
RArṇ, 11, 26.2 tumburustiktaśākaṃ vāpyeṣām ekarasena tu /
RArṇ, 11, 57.3 abhrakoparasān kṣipraṃ mukhenaiva caratyayam //
RArṇ, 11, 62.1 krameṇānena deveśi jāryate divasais tribhiḥ /
RArṇ, 11, 69.1 krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /
RArṇ, 11, 81.2 anena kramayogena sarvasattvāni jārayet //
RArṇ, 11, 133.1 anena kramayogena hy ekādaśaguṇaṃ bhavet /
RArṇ, 11, 139.1 saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye /
RArṇ, 11, 141.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
RArṇ, 11, 147.2 anena kramayogena koṭivedhī bhavedrasaḥ //
RArṇ, 11, 156.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
RArṇ, 11, 163.1 ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /
RArṇ, 11, 180.2 tārāriṣṭam idaṃ liptvā tena sūtena vedhayet //
RArṇ, 11, 184.1 kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /
RArṇ, 11, 192.2 kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //
RArṇ, 12, 9.2 gandhake samajīrṇe 'smin śatavedhī raso bhavet //
RArṇ, 12, 19.2 ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //
RArṇ, 12, 34.2 anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //
RArṇ, 12, 85.1 kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /
RArṇ, 12, 105.0 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //
RArṇ, 12, 121.1 anenaiva prakāreṇa niśārdhaṃ hema śodhayet /
RArṇ, 12, 162.2 yuktaṃ lohamanenaiva jambīrarasasaṃyutam /
RArṇ, 12, 164.2 sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //
RArṇ, 12, 180.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
RArṇ, 12, 186.2 anena manunā proktā siddhirbhavati nānyathā /
RArṇ, 12, 198.0 ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //
RArṇ, 12, 214.2 keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //
RArṇ, 12, 218.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
RArṇ, 12, 227.2 niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //
RArṇ, 12, 229.2 asyāyutaṃ japet /
RArṇ, 12, 243.2 tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /
RArṇ, 12, 245.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
RArṇ, 12, 269.2 tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //
RArṇ, 12, 272.2 krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //
RArṇ, 12, 280.2 eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //
RArṇ, 12, 332.2 dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //
RArṇ, 12, 343.2 naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //
RArṇ, 13, 2.2 yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā /
RArṇ, 13, 5.2 vasudehakaro devi sāmānyo hi bhavedayam //
RArṇ, 13, 22.1 śatavedhī bhavet so'yamāratāre ca śulvake /
RArṇ, 13, 31.2 anena drutiyogena dehalohakaro rasaḥ //
RArṇ, 14, 14.0 evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam //
RArṇ, 14, 23.0 śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //
RArṇ, 14, 46.1 anena kramayogena yāvacchakyaṃ tu mārayet /
RArṇ, 14, 53.0 anenaiva pradānena bandhameti mahārasaḥ //
RArṇ, 14, 73.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RArṇ, 14, 73.2 anena kramayogena vahennāgaṃ ca ṣaḍguṇam //
RArṇ, 14, 90.2 anena kramayogeṇa vaṅgabhasma prajāyate //
RArṇ, 14, 105.1 anena kramayogeṇa saptasaṃkalikākramāt /
RArṇ, 14, 120.1 anena kramayogeṇa mārayecca pṛthak pṛthak /
RArṇ, 14, 131.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 14, 135.2 anena kramayogeṇa saptasaṃkalikāṃ kuru //
RArṇ, 14, 142.2 catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //
RArṇ, 14, 157.2 anena kramayogeṇa saptavārāṃśca dāpayet /
RArṇ, 14, 169.1 kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /
RArṇ, 15, 23.1 asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /
RArṇ, 15, 40.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
RArṇ, 15, 41.1 caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /
RArṇ, 15, 53.1 tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 70.1 śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /
RArṇ, 15, 79.1 anena kramayogeṇa sapta saṃkalikā yadi /
RArṇ, 15, 88.2 anena kramayogeṇa jāyate gandhapiṣṭikā //
RArṇ, 15, 120.2 anena kramayogeṇa koṭivedhī bhavedrasaḥ //
RArṇ, 15, 137.1 ebhir marditasūtasya punarjanma na vidyate /
RArṇ, 15, 138.3 ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //
RArṇ, 15, 161.1 ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /
RArṇ, 15, 166.1 piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /
RArṇ, 15, 169.0 ukto nigalabandho 'yaṃ putrasyāpi na kathyate //
RArṇ, 15, 179.1 ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ /
RArṇ, 15, 185.1 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /
RArṇ, 15, 201.1 dhmāto mūṣāgataścaiva raso'yaṃ suravandite /
RArṇ, 16, 4.1 kalkenānena saṃchannamāroṭarasasaṃyutam /
RArṇ, 16, 5.2 anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //
RArṇ, 16, 41.1 eṣāmanyatamaṃ devi pūrvakalpasamanvitam /
RArṇ, 16, 44.2 pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //
RArṇ, 16, 57.1 anena kramayogeṇa caturvāraṃ tu rañjayet /
RArṇ, 16, 57.2 pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //
RArṇ, 16, 66.0 anena kurute tāraṃ kanakena tu kāñcanam //
RArṇ, 16, 70.2 mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //
RArṇ, 16, 72.1 anena kramayogeṇa śataṃ dadyāt puṭāni ca /
RArṇ, 16, 72.2 nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //
RArṇ, 16, 76.1 anena kramayogeṇa trīṇi vārāṇi kārayet /
RArṇ, 16, 106.2 anenaiva prakāreṇa saptavāraṃ tu kārayet //
RArṇ, 17, 5.2 anena vidhinā devi bhaveddvedhā tu vedhakaḥ //
RArṇ, 17, 20.1 anena kramayogeṇa tāre tāmraṃ tu vāhayet /
RArṇ, 17, 21.1 asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /
RArṇ, 17, 49.2 anena siddhakalkena tārāriṣṭaṃ tu yojayet //
RArṇ, 17, 53.2 taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //
RArṇ, 17, 87.1 vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /
RArṇ, 17, 88.1 prativāpaniṣiktaśca krameṇānena rañjitaḥ /
RArṇ, 17, 135.2 aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //
RArṇ, 17, 153.2 anena kramayogeṇa sahasrāṃśena vedhakaḥ //
RArṇ, 18, 36.2 baddhaśca rasarājo'yaṃ dehasiddhiṃ pradāpayet //
RArṇ, 18, 47.1 eko hi doṣaḥ sūkṣmo'yaṃ bhakṣite bhasmasūtake /
RArṇ, 18, 81.2 anayā kramavṛddhyā tu bhakṣayet saptasaptakam //
RArṇ, 18, 97.1 vajrabaddhastu yo devi raso'yaṃ vajratāṃ nayet /
RArṇ, 18, 113.2 stanyena hemaghṛṣṭena na khādyo'yaṃ sureśvari //
RArṇ, 18, 137.1 rasarāje tvajīrṇe tu pratyayo'yaṃ bhavet priye /
RArṇ, 18, 171.0 idaṃ rahasyaṃ paramaṃ mayā proktaṃ sureśvari //
RArṇ, 18, 198.2 vaktre sthitamidaṃ golaṃ cāmaratāpradāyakam //
RArṇ, 18, 211.1 baddhasyāsya prabhāvena samāvarto yadā bhavet /
RArṇ, 18, 229.0 bhūtakālāntako nāma caṇḍo'yamupavarṇitaḥ //
RArṇ, 18, 230.1 tattvato'yaṃ mahādevi yadā kartuṃ na śakyate /
RArṇ, 18, 230.2 anenaiva śarīreṇa tadā siddhirbhaviṣyati //
Ratnadīpikā
Ratnadīpikā, 1, 36.1 anenaiva krameṇāha parīkṣākāra eva naḥ /
Ratnadīpikā, 1, 39.2 māhendro'yaṃ maṇirdhāryo dhanadhānyasamṛddhidaḥ //
Ratnadīpikā, 1, 49.2 yathāpūrvamime śreṣṭhāḥ śuddhāpāradavarṇakāḥ //
Ratnadīpikā, 4, 8.2 guṇāṃścaiṣāṃ pravakṣyāmi yathādṛṣṭaṃ purātanaiḥ //
Ratnadīpikā, 4, 10.1 chāyāṃ caiṣāṃ pravakṣyāmi yathāpyuktā purātanaiḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 3.0 ayam arthaḥ //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 2.0 tathāhi bhūtānāṃ paridṛśyamānaṃ viśiṣṭākāravad rūpaṃ sthūlaṃ svarūpaṃ caiṣāṃ yathākramaṃ kāryaṃ gandhasnehoṣṇatāpreraṇāvakāśadānalakṣaṇam //
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
RājMār zu YS, 3, 45.1, 14.0 taddharmānabhighātaś ca tasya kāyasya ye dharmā rūpādayasteṣāmabhighāto nāśo nāsya kutaścid api bhavati //
RājMār zu YS, 3, 45.1, 15.0 nāsya rūpamagnirdahati na ca vāyuḥ śoṣayati ityādi yojyam //
RājMār zu YS, 3, 46.1, 2.0 vajrasaṃhananaṃ vajravat kaṭhinā saṃhatirasya śarīre bhavatītyarthaḥ //
RājMār zu YS, 3, 48.1, 5.0 tāśca asmin śāstre madhupratīkā ityucyante //
RājMār zu YS, 3, 49.1, 5.0 eṣā ca asmin śāstre parasyāṃ vaśīkārasaṃjñāyāṃ prāptāyāṃ viśokā nāma siddhir ityucyate //
RājMār zu YS, 3, 50.1, 3.1 asminn eva samādhau sthityupāyamāha //
RājMār zu YS, 3, 51.1, 7.0 tasmin upanimantraṇe nānena saṅgaḥ kartavyaḥ nāpi smayaḥ //
RājMār zu YS, 3, 51.1, 11.1 asyāmeva phalabhūtāyāṃ vivekakhyātau pūrvoktasaṃyamavyatiriktam upāyāntaram āha //
Rājanighaṇṭu
RājNigh, Gr., 3.2 so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ //
RājNigh, Gr., 4.2 muhyaty avaśyam anavekṣya nighaṇṭum enaṃ tasmād ayaṃ viracito bhiṣajāṃ hitāya //
RājNigh, Gr., 13.2 arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ //
RājNigh, Gr., 16.1 atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ /
RājNigh, Gr., 18.2 seyaṃ śrīnarasiṃhanāmaviduṣaḥ svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā //
RājNigh, 2, 7.2 sūkṣmatvāl lakṣma tattvasya tadvidhair vedam iṣyate //
RājNigh, 2, 11.2 siddhakiṃnarasuparvasevitaṃ vaiśyam ākhyad idam induśekharaḥ //
RājNigh, 2, 21.1 brahmā viṣṇuś ca rudro 'smād īśvaro 'tha sadāśivaḥ /
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Dharaṇyādivarga, 4.2 samastavastūdbhavanād urvarā nāma bhūriyam //
RājNigh, Dharaṇyādivarga, 26.1 athāvakeśī bandhyo 'yaṃ viphalo niṣphalo 'phalaḥ /
RājNigh, Dharaṇyādivarga, 28.1 arvāgbhāgo 'sya budhnaḥ syāt nitambaḥ sapṛthur bhavet /
RājNigh, Guḍ, 8.2 asmin vīrudvarge nāmnā ca guṇaiś ca kīrtyante //
RājNigh, Guḍ, 43.2 hemavallī hemalatā nāmāny asyāś caturdaśa //
RājNigh, Guḍ, 74.2 syād bṛhadvāruṇī saumyā nāmāny asyāś caturdaśa //
RājNigh, Guḍ, 102.2 dīrghavallī dṛḍhalatā nāmāny asyāś caturdaśa //
RājNigh, Guḍ, 107.2 kākaprāṇā ca vijñeyā nāmāny asyās trayodaśa //
RājNigh, Guḍ, 149.2 tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ //
RājNigh, Parp., 33.1 prayogeṣv anayor ekaṃ yathālābhaṃ prayojayet /
RājNigh, Parp., 144.3 teṣāṃ kṣupāṇāṃ vargo 'yam ādāne dhātur ucyate //
RājNigh, Pipp., 46.2 citrāṅgo 'yaṃ raktacitro mahāṅgaḥ syād rudrāhvaś citrako 'nyo guṇāḍhyaḥ //
RājNigh, Pipp., 147.2 sāmānyena mateyam ekādaśasaṃjñā bahujñadhiyā //
RājNigh, Pipp., 239.2 trayodaśāhvayaś cāyaṃ kathitas tu bhiṣagvaraiḥ //
RājNigh, Śat., 24.2 ḍoralī vanavṛntākī nāmāny asyāś caturdaśa //
RājNigh, Śat., 48.2 siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa //
RājNigh, Śat., 120.2 śatavīryā suvīryā ca nāmāny asyās trayodaśa //
RājNigh, Śat., 203.2 svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam //
RājNigh, Mūl., 6.1 eṣu nāgakarāhvā ca pattraśākam athocyate /
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 69.2 romāhvaḥ syāt so 'pi tāmbūlapattro lālākandaḥ piṇḍako 'yaṃ daśāhvaḥ //
RājNigh, Mūl., 171.2 dhārāphalā dīrghaphalā sukośā dhāmārgavaḥ syān navasaṃjñako 'yam //
RājNigh, Mūl., 177.2 phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam //
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 223.2 avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ //
RājNigh, Mūl., 224.2 teṣāṃ śākānām ayam āśrayabhūḥ śākavarga iti kathitaḥ //
RājNigh, Mūl., 225.1 labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
RājNigh, Śālm., 102.2 nālavaṃśaḥ poṭagala ity asyāhvās tripañcadhā //
RājNigh, Śālm., 142.2 tatra sthūlo laghuś cānyas tridhāyaṃ dvādaśābhidhaḥ //
RājNigh, Śālm., 158.1 dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca /
RājNigh, Śālm., 158.2 amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau //
RājNigh, Prabh, 123.2 kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī //
RājNigh, Prabh, 158.2 tasyāyaṃ navamaḥ kṛtau naraharer vargaḥ prabhadrādiko bhadrātmany abhidhānaśekharaśikhācūḍāmaṇau saṃsthitaḥ //
RājNigh, Kar., 16.2 kṛṣṇas tu kṛṣṇakusumaś caturvidho 'yaṃ guṇe tulyaḥ //
RājNigh, Kar., 40.2 raktapuṣpo raktareṇur aruṇo 'yaṃ navāhvayaḥ //
RājNigh, Kar., 75.2 janeṣṭā hṛdyagandhā ca nāmāny asyāś caturdaśa /
RājNigh, Kar., 130.2 subhago bhramarānandaḥ syād ity ayaṃ pakṣacandramitaḥ //
RājNigh, Kar., 182.2 utpalam īṣan nīlaṃ trividham itīdaṃ bhavet kamalam //
RājNigh, Kar., 183.1 utpalādir ayaṃ dāharaktapittaprasādanaḥ /
RājNigh, Kar., 206.2 teṣāṃ bhūṣayatāṃ surādikaśiraḥ pattraprasūnātmanāṃ vargo 'yaṃ vasatir matā sumanasām uttaṃsavargākhyayā //
RājNigh, Kar., 207.2 tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau //
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 152.2 pavanī mahāphalā ca syād iyam iti vedabhūmimitā //
RājNigh, Āmr, 171.2 yogīraṅgo nāgaro yogaraṅgaḥ gandhāḍhyo 'yaṃ gandhapattro ravīṣṭaḥ //
RājNigh, Āmr, 217.2 māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam //
RājNigh, Āmr, 221.2 tryasrāṃ tu cetakīṃ vidyād ity āsāṃ rūpalakṣaṇam //
RājNigh, Āmr, 224.2 itthaṃ yathāyogam iyaṃ prayojitā jñeyā guṇāḍhyā na kadācid anyathā //
RājNigh, Āmr, 263.2 tasyāyaṃ kavituḥ kṛtau naraharer āmrādir ekādaśo vargaḥ svargasabhābhiṣagbhir abhidhācūḍāmaṇāv īritaḥ //
RājNigh, 12, 21.1 raktacandanam idaṃ ca lohitaṃ śoṇitaṃ ca haricandanaṃ himam /
RājNigh, 12, 36.2 madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn //
RājNigh, 12, 51.2 sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā //
RājNigh, 12, 55.2 yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
RājNigh, 12, 56.1 śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
RājNigh, 12, 61.2 paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ //
RājNigh, 12, 156.2 teṣām ayaṃ malayajādisugandhināmnāṃ bhūr gandhavarga iti viśrutim eti vargaḥ //
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, 13, 11.2 prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt //
RājNigh, 13, 13.2 tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //
RājNigh, 13, 36.1 idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /
RājNigh, 13, 111.2 pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ //
RājNigh, 13, 115.2 vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //
RājNigh, 13, 123.2 kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //
RājNigh, 13, 134.2 karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //
RājNigh, 13, 141.2 ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ //
RājNigh, 13, 142.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, 13, 172.2 tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, 13, 176.2 sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //
RājNigh, 13, 183.1 sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /
RājNigh, 13, 183.2 viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //
RājNigh, 13, 185.2 svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi //
RājNigh, 13, 186.2 dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //
RājNigh, 13, 205.2 yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //
RājNigh, 13, 208.2 yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, 13, 219.2 avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //
RājNigh, 13, 220.2 teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā //
RājNigh, Pānīyādivarga, 19.2 vahnidīpanakaraṃ virocanaṃ yāmunaṃ jalam idaṃ balapradam //
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Pānīyādivarga, 71.2 abhivṛṣṭamidaṃ toyaṃ sāmudramiti śabditam //
RājNigh, Pānīyādivarga, 102.1 syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī /
RājNigh, Pānīyādivarga, 123.2 yadvṛkṣakoṭarāntasthaṃ madhu dālamidaṃ smṛtam //
RājNigh, Pānīyādivarga, 157.2 prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām //
RājNigh, Pānīyādivarga, 158.2 teṣāṃ rasānāṃ vasatiḥ kilāyaṃ vargaḥ prasiddho rasavarganāmnā //
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Kṣīrādivarga, 22.2 dohāntaśītaṃ mahiṣīpayaśca gavyaṃ tu dhāroṣṇamidaṃ praśastam //
RājNigh, Kṣīrādivarga, 50.2 yāvadyāvanmadhuraṃ doṣaharaṃ tāvad uktam idam //
RājNigh, Kṣīrādivarga, 78.2 durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ cakṣuṣyaṃ navagavyataḥ paramidaṃ hṛdyaṃ manohāri ca //
RājNigh, Śālyādivarga, 4.2 tasmād eṣāṃ yeṣu bhogopayogās tānyasmābhir vyākriyante kiyanti //
RājNigh, Śālyādivarga, 10.1 rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ /
RājNigh, Śālyādivarga, 11.2 ṣaṣṭivāsarajaḥ so 'yaṃ jñeyo māsadvayodbhavaḥ //
RājNigh, Śālyādivarga, 12.1 gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī /
RājNigh, Śālyādivarga, 12.2 balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ //
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Śālyādivarga, 163.2 āmnāya vargam imam āśu labheta vaidyo vidyāṃ viṣaṇṇajanajīvanadānadhanyām //
RājNigh, Śālyādivarga, 164.2 teṣāṃ khalu dhānyānāṃ vargo 'yaṃ bhojyavarga iti kathitaḥ //
RājNigh, Śālyādivarga, 165.2 tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ //
RājNigh, Māṃsādivarga, 9.1 athaiṣāṃ kramaśo lakṣmaguṇān vakṣyāmi vargaśaḥ /
RājNigh, Māṃsādivarga, 19.1 ayameva guṇo jñeyaḥ pakṣiṇāṃ ca yathākramam /
RājNigh, Māṃsādivarga, 71.1 pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ /
RājNigh, Māṃsādivarga, 82.2 tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān //
RājNigh, Māṃsādivarga, 88.2 tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau //
RājNigh, Manuṣyādivargaḥ, 17.2 eṣāmeva prātilomyānulomyājjāyante'nyā jātayaḥ saṃkareṇa //
RājNigh, Manuṣyādivargaḥ, 83.2 prādeśatālābhidhagosravas tathā vitastir atyartham iha kramād iyam //
RājNigh, Manuṣyādivargaḥ, 103.2 asthno majjā tataḥ śukram ittham eṣāṃ janikramaḥ //
RājNigh, Manuṣyādivargaḥ, 123.2 naraharikṛtināyaṃ nirmite yāti nāmapracayamukuṭaratne śāntimaṣṭādaśāṅkaḥ //
RājNigh, Siṃhādivarga, 5.2 drāghiṣṭhaḥ syāt dīrghakeśaś cirāyur jñeyaḥ so 'yaṃ duścaro dīrghadarśī //
RājNigh, Siṃhādivarga, 38.2 śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ //
RājNigh, Siṃhādivarga, 39.1 itthaṃ nānāvarṇabhedena vājī jñātavyo 'yaṃ lokarūḍhaiḥ sudhībhiḥ /
RājNigh, Siṃhādivarga, 39.2 atrāsmābhirna prapañcaḥ kṛto'smādājāneyo 'pyatra vājī kulīnaḥ //
RājNigh, Siṃhādivarga, 53.2 mandurābhūṣaṇākhyo 'yaṃ vijñeyaḥ kṛṣṇavānaraḥ //
RājNigh, Siṃhādivarga, 183.1 kathiteṣveṣu yo jīvaḥ kṣodīyān vṛścikādikaḥ /
RājNigh, Rogādivarga, 54.1 vipraḥ paṭhann imaṃ mantraṃ prayatātmā mahauṣadhīm /
RājNigh, Rogādivarga, 56.1 pratyāyitāḥ pramuditā muditena rājñā somena sākamidamoṣadhayaḥ samūcuḥ /
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Rogādivarga, 103.2 imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
RājNigh, Sattvādivarga, 14.2 miśraprakṛtikaḥ so 'yaṃ vijñātavyo manīṣibhiḥ //
RājNigh, Sattvādivarga, 18.1 pittaṃ ca tiktāmlarasaṃ ca sārakaṃ coṣṇaṃ dravaṃ tīkṣṇam idaṃ madhau bahu /
RājNigh, Sattvādivarga, 33.1 pakṣaḥ syātpañcadaśabhirahorātrair ubhāv imau /
RājNigh, Sattvādivarga, 92.1 kṛtvaikam avadhiṃ tasmād idaṃ pūrvaṃ ca paścimam /
RājNigh, Miśrakādivarga, 19.2 kaṭupūrvam idaṃ cānyaccāturjātakamucyate //
RājNigh, Miśrakādivarga, 20.2 mṛgāṅkamukuṭārho 'yaṃ militair devakardarmaḥ //
RājNigh, Miśrakādivarga, 21.2 ekīkṛtamidaṃ sarvaṃ yakṣakardama iṣyate //
RājNigh, Miśrakādivarga, 22.2 tryakṣapūjanaparaikagocaraṃ yakṣakardamam imaṃ pracakṣate //
RājNigh, Miśrakādivarga, 26.2 tathā gokṣurakaśceti laghvidaṃ pañcamūlakam //
RājNigh, Miśrakādivarga, 35.2 samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam //
RājNigh, Miśrakādivarga, 38.1 śairīṣaṃ kusumaṃ mūlaṃ phalaṃ pattraṃ tvagityayam /
RājNigh, Miśrakādivarga, 41.2 prokto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ //
RājNigh, Miśrakādivarga, 42.2 saktukaśceti yogo'yaṃ mahāpañcaviṣābhidhaḥ //
RājNigh, Miśrakādivarga, 59.2 jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ //
RājNigh, Miśrakādivarga, 63.2 yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 3.3 supto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /
SDS, Rāseśvaradarśana, 3.4 mama deharaso yasmād rasastenāyam ucyate /
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
SDS, Rāseśvaradarśana, 10.2 anayormelanaṃ devi mṛtyudāridryanāśanamiti //
SDS, Rāseśvaradarśana, 11.0 atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte //
SDS, Rāseśvaradarśana, 13.1 ayamevāsyārthaḥ parameśvareṇa parameśvarīṃ prati prapañcitaḥ /
SDS, Rāseśvaradarśana, 13.1 ayamevāsyārthaḥ parameśvareṇa parameśvarīṃ prati prapañcitaḥ /
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
SDS, Rāseśvaradarśana, 32.1 jñānajñeyamidaṃ viddhi sarvamantreṣu saṃmatam /
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
SDS, Rāseśvaradarśana, 49.2 raso vai saḥ rasaṃ hyevāyaṃ labdhvānandībhavatīti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 20.0 jaladher iva pratyakṣeṇaivāsya nīlarūpatopalabdherastitvaṃ siddham //
SarvSund zu AHS, Sū., 9, 1.2, 21.0 tathā kavayo'pi nīlatvamevāsya varṇayanti //
SarvSund zu AHS, Sū., 9, 1.2, 27.0 tathā hi dūrāt bhrāntimātreṇaiva nīlarūpatvam asyopalabhyate //
SarvSund zu AHS, Sū., 9, 1.2, 35.0 nanu darśanavaicitryādasya rūpavattvam upapannam //
SarvSund zu AHS, Sū., 9, 1.2, 39.0 yato rūpavattve 'bhyupagamyamāne sparśavattvamasya prasajyeta rūpasya sparśena nityasambandhāt //
SarvSund zu AHS, Sū., 9, 1.2, 46.0 tad idam anavagatapadārthasvarūpāṇāṃ vilapanam //
SarvSund zu AHS, Sū., 9, 1.2, 74.0 sa naiṣāmagnyādīnāṃ dṛṣṭānāṃ nāpy adṛṣṭānām ātmadikkālādīnām //
SarvSund zu AHS, Sū., 9, 1.2, 91.0 tad evamanayā yuktyākāśasyāpi nyūnādhikabhāva upapannaḥ //
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 8.0 yathā sarvaṃ dravyaṃ pañcamahābhūtātmakaṃ bhūyasā mahābhūtenānyamahābhūtābhibhavaṃ kṛtvā yathā tena vyapadiśyate pārthivamidam āpyam idamiti //
SarvSund zu AHS, Sū., 9, 3.1, 8.0 yathā sarvaṃ dravyaṃ pañcamahābhūtātmakaṃ bhūyasā mahābhūtenānyamahābhūtābhibhavaṃ kṛtvā yathā tena vyapadiśyate pārthivamidam āpyam idamiti //
SarvSund zu AHS, Sū., 9, 4.1, 5.0 nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti //
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 13.1, 3.0 tat tasmāt evam anena prakāreṇa vīryamaṣṭadhā aṣṭaprakāraṃ gurvādivādināṃ matam //
SarvSund zu AHS, Sū., 9, 16.2, 1.0 ato 'smācca kāraṇakadambakāt viparītatvāt vaiparītyena sthitatvāt na rasādayo vīryam //
SarvSund zu AHS, Sū., 9, 24.2, 2.0 ata idamāha viruddhetyādi //
SarvSund zu AHS, Sū., 9, 26.1, 2.0 ayamasya dravyasya prabhāva iti viśiṣṭakarmakaraṇānniścīyata ityarthaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 2.0 ayamasya dravyasya prabhāva iti viśiṣṭakarmakaraṇānniścīyata ityarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 1.0 itiprakāre anena prakāreṇa dravyarasavīryādīnāṃ sāmānyena karma vyākhyātam na viśeṣeṇa //
SarvSund zu AHS, Sū., 9, 28.1, 4.0 sāmprataṃ viśiṣṭaṃ karma pratidravyaṃ vaktum idam āha punaśca taditi //
SarvSund zu AHS, Sū., 9, 28.1, 11.0 parasparavailakṣaṇye caiṣāṃ vicitrapratyayārabdhatvameva kāraṇam //
SarvSund zu AHS, Sū., 9, 28.1, 12.0 yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca //
SarvSund zu AHS, Sū., 9, 29, 16.1 munināpyayam artho yuktyaivoktaḥ /
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 15, 8.2, 2.0 udāharaṇamātraṃ cedam //
SarvSund zu AHS, Sū., 15, 8.2, 9.0 āryārdhe nātrāyuji jaḥ ṣaṣṭho'yaṃ nalaghukau vā //
SarvSund zu AHS, Sū., 16, 3.1, 4.0 na cedaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 16, 3.1, 5.0 yad asya śaityādayo guṇā vinaśyantyauṣṇyādayaś cotpadyante iti //
SarvSund zu AHS, Sū., 16, 3.1, 8.0 tenāyam arthaḥ sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartante na tu tailādīnām //
SarvSund zu AHS, Sū., 16, 3.2, 5.0 na hy anyo 'smāt kaścid uttaro 'sti yadapekṣyaiṣaḥ pūrvatvam ātmana āsādayet //
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Sū., 16, 11.1, 5.0 athavā atyagniṣv api vasāmajjānāv anujajñe apavādavākyatvād asyeti vyākhyeyam //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 18.2, 12.3 iyaṃ hrasvā iyaṃ hrasvā iyamanayoratiśayena hrasvā iti hrasīyasī //
SarvSund zu AHS, Sū., 16, 18.2, 12.3 iyaṃ hrasvā iyaṃ hrasvā iyamanayoratiśayena hrasvā iti hrasīyasī //
SarvSund zu AHS, Sū., 16, 18.2, 12.3 iyaṃ hrasvā iyaṃ hrasvā iyamanayoratiśayena hrasvā iti hrasīyasī //
SarvSund zu AHS, Sū., 16, 18.2, 12.3 iyaṃ hrasvā iyaṃ hrasvā iyamanayoratiśayena hrasvā iti hrasīyasī //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Sū., 16, 19.2, 4.0 tasmātkṣudvata evāyaṃ śasyate //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Utt., 39, 14.2, 4.1 yataḥ śīlayatām enāṃ teneyamabhayā smṛtā /
SarvSund zu AHS, Utt., 39, 23.2, 10.0 yā mātrā ekamāhāraṃ sāyantanaṃ noparundhyāt sāsya rasāyanasya mātrā smṛtā //
SarvSund zu AHS, Utt., 39, 23.2, 12.0 asmiṃśca lehe jīrṇe ṣaṣṭikaḥ kṣīreṇa saha bhojanam iṣṭam //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 23.2, 20.0 āmayavarjite svāsthyānuvṛttikaraṇasāmarthyamasya rasāyanasyāvādīt tantrakṛt //
SarvSund zu AHS, Utt., 39, 23.2, 21.0 tandrādigrahaṇaṃ ca roganāśe'pyasya jyāyastvamiti pratipādanārtham //
SarvSund zu AHS, Utt., 39, 32.2, 8.0 tato'sya rasāyanavidhātur ekādaśe 'hni vyatikrānte keśādayaḥ patanti //
SarvSund zu AHS, Utt., 39, 41.3, 6.0 ity evaṃ prakāraḥ ayaṃ cyavanaprāśākhyo lehaḥ //
SarvSund zu AHS, Utt., 39, 41.3, 8.0 ayaṃ lehaḥ kāsādīn vyapohati //
SarvSund zu AHS, Utt., 39, 41.3, 11.0 medhādīṃśca vidadhyāt vidhinā rasāyanoktenopayukto 'yam //
SarvSund zu AHS, Utt., 39, 53.2, 7.0 jīrṇe cāsmin bheṣaje bahughṛtaṃ bhojanaṃ samākṣikaṃ yojayet //
SarvSund zu AHS, Utt., 39, 53.2, 11.0 viśeṣeṇa kuṣṭhādayo'nena śāmyanti atibalā vātāśca //
SarvSund zu AHS, Utt., 39, 74.2, 1.0 piṣṭaṃ śālicūrṇaṃ svedyate 'sminn iti piṣṭasvedanaṃ bhāṇḍam //
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 10.0 tena tailenāsya puṃsa ūrdhvam adhaśca punaḥ punar doṣā yānti //
SarvSund zu AHS, Utt., 39, 91.2, 12.0 ittham anena prakāreṇa parihāryān pariharan pañca divasāni tailaṃ pibet //
SarvSund zu AHS, Utt., 39, 100.2, 4.0 ayam evaṃprakāraḥ sahasrapippalīnāṃ prayogo rasāyanaṃ syāt //
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //
SarvSund zu AHS, Utt., 39, 102.2, 1.0 ebhiḥ pūrvoktaiḥ prayogaiḥ pippalya upayuktāḥ kāsādīñśophādīṃś ca jayanti //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Skandapurāṇa
SkPur, 1, 12.1 ime hi munayaḥ sarve tvadupāstiparāyaṇāḥ /
SkPur, 1, 13.2 provācedaṃ munīnsarvānvaco bhūtārthavācakam //
SkPur, 1, 23.2 idamāha vaco viprāściraṃ yaddhṛdaye sthitam //
SkPur, 1, 24.2 kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum //
SkPur, 3, 1.2 śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm /
SkPur, 3, 2.2 imāṃ kathāmanubrūyāttathā cāsūyake nare //
SkPur, 3, 3.1 idaṃ putrāya śiṣyāya dhārmikāyānasūyave /
SkPur, 3, 4.1 purā brahmā prajādhyakṣaḥ aṇḍe 'sminsamprasūyate /
SkPur, 3, 29.1 yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja /
SkPur, 4, 5.3 mūḍho 'yamiti saṃcintya provāca varadaḥ svayam //
SkPur, 4, 22.2 prajā dhārayato yogādasminkalpa upasthite //
SkPur, 4, 33.3 tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat //
SkPur, 4, 38.1 yatrāsya nemiḥ śīryeta sa deśastapasaḥ śubhaḥ /
SkPur, 5, 18.1 yasmādiyaṃ nadī puṇyā brahmalokādihāgatā /
SkPur, 5, 18.2 iyaṃ sarasvatī nāma brahmalokavibhūṣaṇā //
SkPur, 5, 19.1 prathamaṃ martyaloke 'sminyuṣmatsiddhyarthamāgatā /
SkPur, 5, 19.2 nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate //
SkPur, 5, 27.3 ayaṃ hi tava sammoho vināśāya bhaviṣyati //
SkPur, 5, 34.1 yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam /
SkPur, 5, 36.1 matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ /
SkPur, 5, 59.1 tasyeyaṃ phalaniṣpattiḥ śirasaśchedanaṃ tava /
SkPur, 5, 60.3 stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha //
SkPur, 5, 62.2 icchāmi śiraso hy asya dhāraṇaṃ sarvadā tvayā /
SkPur, 5, 66.2 ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam /
SkPur, 5, 67.1 yaścemaṃ paṭhate nityaṃ brāhmaṇānāṃ samīpataḥ /
SkPur, 5, 68.1 nāputraśiṣyayogibhya idamākhyānamaiśvaram /
SkPur, 5, 69.1 idaṃ mahad divyam adharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi /
SkPur, 6, 3.2 na cāsya kaścit tāṃ bhikṣāmanurūpāmadādvibhoḥ //
SkPur, 6, 8.1 tuṣṭo 'smi tava dānena yuktenānena mānada /
SkPur, 6, 11.3 devakāryakaraḥ śrīmānsahānena carasva ca //
SkPur, 6, 12.2 narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi //
SkPur, 6, 14.1 ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā /
SkPur, 7, 4.2 icchāmi devadeveśa tvayā cihnamidaṃ kṛtam /
SkPur, 7, 4.3 yena cihnena loko 'yaṃ cihnitaḥ syāj jagatpate //
SkPur, 7, 6.1 śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī /
SkPur, 7, 8.1 yasmādbrahmasaraścedaṃ mukhaṃ mama samāśritā /
SkPur, 7, 9.1 imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe /
SkPur, 7, 12.3 tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat //
SkPur, 7, 13.2 imaṃ lokamanuprāpya deśe śreṣṭhe 'vātiṣṭhata //
SkPur, 7, 19.1 daityo 'yaṃ gaṇapā duṣṭastrailokyasurakaṇṭakaḥ /
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 8, 17.2 rūpiṇī darśanaṃ prādāduvācedaṃ ca tāndvijān //
SkPur, 8, 21.2 āgamya tānṛṣīnprāha ayaṃ somo 'bhiṣūyatām //
SkPur, 9, 12.1 tuṣṭo 'smyanena vaḥ samyaktapasā ṛṣidevatāḥ /
SkPur, 9, 23.1 ayaṃ caivāśramaḥ śreṣṭhaḥ svarṇaśṛṅgo 'calottamaḥ /
SkPur, 9, 29.1 yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ /
SkPur, 9, 31.2 ya imaṃ śṛṇuyānmartyo dvijātīñchrāvayeta vā /
SkPur, 10, 12.1 ye tv ime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ /
SkPur, 10, 20.3 pūjāmasaṃmatāṃ hīnāmidaṃ covāca taṃ śubhā //
SkPur, 10, 22.1 tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā /
SkPur, 10, 23.3 uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ //
SkPur, 10, 26.2 uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ //
SkPur, 10, 27.3 utpatsyante punaryajñe tava jāmātarastvime //
SkPur, 10, 40.1 ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām /
SkPur, 11, 12.1 narako 'yaṃ mahābhāga gartārūpaṃ samāsthitaḥ /
SkPur, 11, 14.2 utpādayasi tenāsmānmucyema vayamekaśaḥ //
SkPur, 11, 20.2 brūhi tuṣṭo 'smi te śaila tapasānena suvrata //
SkPur, 11, 36.3 tvayā sṛṣṭamidaṃ viśvaṃ mā kṛtvā tadvināśaya //
SkPur, 11, 37.1 tvaṃ hi dhārayase lokānimānsarvānsvatejasā /
SkPur, 11, 38.2 yadarthaṃ tapaso hy asya caraṇaṃ me pitāmaha /
SkPur, 12, 11.2 bhītaḥ śāpācca vimanā idaṃ vacanamabravīt //
SkPur, 12, 13.2 varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti //
SkPur, 12, 14.3 devyāḥ samīpamāgatya idamāha mahāmanāḥ //
SkPur, 12, 32.2 tadrūpaṃ saraso madhye kṛtvedaṃ samabhāṣata /
SkPur, 12, 33.2 yāsyāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ //
SkPur, 12, 42.1 so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje /
SkPur, 12, 43.3 tena bālamimaṃ muñca grāharāja namo 'stu te //
SkPur, 12, 46.2 dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati //
SkPur, 12, 52.1 uvāca cedaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm /
SkPur, 12, 53.1 gṛhāṇa tapa etacca bālaṃ cemaṃ śucismite /
SkPur, 12, 54.1 sā tv evamuktā grāheṇa uvācedaṃ mahāvratā /
SkPur, 12, 56.2 tvayyeva ramatāmetadbālaścāyaṃ vimucyatām //
SkPur, 12, 63.1 idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
SkPur, 13, 32.2 ko 'yamatreti saṃmantrya cukrudhur bhṛśamārditāḥ //
SkPur, 13, 38.1 yamasya stambhito daṇḍastejo vahneḥ śaśeḥ prabhā /
SkPur, 13, 43.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam /
SkPur, 13, 45.1 devādyāsta ime sṛṣṭā mūḍhāstvadyogamohitāḥ /
SkPur, 13, 45.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
SkPur, 13, 46.2 stambhitānsarvadevāṃstānidamāha mahādyutiḥ //
SkPur, 13, 48.1 ayaṃ rudro mahādevaḥ śarvo bhīmaḥ kapardimān /
SkPur, 13, 58.1 athāsminnantare vyāsa brahmā lokapitāmahaḥ /
SkPur, 13, 58.2 himavantaṃ mahāśailamidamāha mahādyutiḥ //
SkPur, 13, 59.2 śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān /
SkPur, 13, 60.2 tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
SkPur, 13, 129.3 dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ //
SkPur, 13, 136.1 iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham /
SkPur, 14, 25.3 stūyamānaḥ suraiḥ sarvairamarānidamabravīt //
SkPur, 14, 30.2 pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta vā /
SkPur, 15, 5.1 tato 'sya netrajo vahnirjvālāmālāsahasravān /
SkPur, 15, 10.1 dagdha eṣa dhruvaṃ bhadre nāsyotpattiriheṣyate /
SkPur, 15, 11.2 tadā tasya suto 'yaṃ syātpatiste sa bhaviṣyati //
SkPur, 15, 30.3 stūyamānastutoṣātha tuṣṭaścedaṃ tamabravīt //
SkPur, 16, 5.1 atha dṛṣṭvā tamīśānam idam āhānatānanaḥ /
SkPur, 17, 5.2 athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā /
SkPur, 17, 10.3 jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham /
SkPur, 17, 12.2 gatvā niśi mahārājam idaṃ vacanamarthavat //
SkPur, 17, 13.1 rājanna piśitaṃ tv asti pure 'smiñchuci karhicit /
SkPur, 17, 21.2 samarcayitvā vidhivadannamasyopapādayat //
SkPur, 17, 24.1 yasmāttvaṃ rākṣasamidaṃ mahyaṃ ditsasi bhojanam /
SkPur, 18, 11.1 adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho /
SkPur, 18, 14.2 tato 'sya nirgataḥ kāyādrakṣaḥ paramadāruṇaḥ //
SkPur, 18, 17.2 prasādayāmāsa tadā sa covācedamarthavat //
SkPur, 18, 20.3 devyāmasyāṃ mahāsattvaṃ tatkuruṣva mama priyam //
SkPur, 18, 27.2 ṛṣibhirdaivataiścaiva idamāha parāśaram //
SkPur, 18, 30.3 uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ //
SkPur, 18, 35.2 viśvāmitrasya miṣata idaṃ provāca susvaram //
SkPur, 18, 36.1 ya eṣāṃ brāhmaṇo vāpi kṣatriyo vā durātmavān /
SkPur, 18, 40.2 ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān /
SkPur, 18, 41.1 parāśarasyedamadīnasambhavaṃ viśuddhavākkarmavidhānasambhavam /
SkPur, 19, 2.2 uvāca prītisampannamidamarthavadavyayaḥ //
SkPur, 19, 4.1 ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ /
SkPur, 19, 21.3 tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi //
SkPur, 19, 26.2 ya imaṃ śṛṇuyānnityaṃ brāhmaṇāñ śrāvayīta vā /
SkPur, 20, 19.2 yadā hetustvamevāsya jagataḥ sthitināśayoḥ //
SkPur, 20, 23.2 uvāca cedaṃ deveśaṃ sa vācā sajjamānayā //
SkPur, 20, 29.2 rākṣaso 'yamiti jñātvā bhayānnopasasāra tam //
SkPur, 20, 33.1 yasmānnandīkaraste 'yaṃ sadaiva dvijasattama /
SkPur, 20, 33.2 tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava //
SkPur, 20, 34.4 cūḍopanayanādīni karmāṇyasya cakāra saḥ //
SkPur, 21, 13.2 śailāde varado 'haṃ te tapasānena toṣitaḥ /
SkPur, 21, 55.2 ya imaṃ prātarutthāya paṭhedavimanā naraḥ /
SkPur, 21, 56.1 yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu /
SkPur, 22, 11.1 āśramaścāyamatyarthaṃ tapasā tava bhāvitaḥ /
SkPur, 22, 20.3 putraste 'yamiti procya pādayostaṃ vyanāmayat //
SkPur, 22, 22.1 tāni srotāṃsi trīṇyasyāḥ srutānyoghavatī nadī /
SkPur, 22, 25.2 mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave //
SkPur, 23, 1.3 praṇamya devaṃ devīṃ ca idaṃ vacanamabruvan //
SkPur, 23, 8.1 nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ /
SkPur, 23, 9.1 tamimaṃ mama saṃdeśādyūyaṃ sarve 'bhisaṃmatāḥ /
SkPur, 23, 10.1 adyaprabhṛti yuṣmākamayaṃ nandīśvaraḥ śubhaḥ /
SkPur, 23, 15.2 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
SkPur, 23, 62.2 nandīśvarasya ya imaṃ stavaṃ devābhinirmitam /
SkPur, 23, 64.1 yatrāyaṃ sthāpyate nityaṃ stavaḥ paramapūjitaḥ /
SkPur, 25, 8.1 svayaṃ hotāsya tatrāsīdbrahmā lokapitāmahaḥ /
SkPur, 25, 14.2 varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā /
SkPur, 25, 14.3 varaṃ dadāmi te vatsa anayā sahamīpsitam //
SkPur, 25, 16.1 pitaraṃ caiva me deva utpādakam imaṃ prabho /
SkPur, 25, 17.3 pārvatyā sahito dhīmann idaṃ ca śṛṇu me vacaḥ //
SkPur, 25, 20.1 ayaṃ ca te pitā vipraḥ paramaiśvaryasaṃyutaḥ /
SkPur, 25, 21.1 parvataṃ cāsya vaibhrājaṃ kāmagaṃ sarvakāñcanam /
SkPur, 25, 21.3 tenāyaṃ sarvalokeṣu cariṣyati yathepsitam //
SkPur, 25, 22.1 sthānaṃ śrīparvate cāsya bhaviṣyati supūjitam /
SkPur, 25, 22.3 sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati //
SkPur, 25, 24.2 varaṃ vṛṇu yatheṣṭaṃ vai tāv idaṃ pratyuvāca ha //
SkPur, 25, 27.1 gaṇāścāsya tato 'bhyetya sarve devapriyepsayā /
SkPur, 25, 54.2 imau nandigaṇendrāṇāṃ stavau yo 'dhyeti nityaśaḥ /
SkPur, 25, 58.1 ya imaṃ nandino janma varadānaṃ tathaiva ca /
SkPur, 25, 59.1 yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā /
Smaradīpikā
Smaradīpikā, 1, 10.2 tena sarvam idaṃ dṛṣṭaṃ punar āvartitaṃ jagat //
Spandakārikā
SpandaKār, 1, 2.1 yatra sthitamidaṃ sarvaṃ kāryaṃ yasmāc ca nirgatam /
SpandaKār, 1, 6.1 yataḥ karaṇavargo 'yaṃ vimūḍho 'mūḍhavat svayam /
SpandaKār, 1, 7.2 yataḥ svatantratā tasya sarvatreyam akṛtrimā //
SpandaKār, 1, 8.1 na hīcchānodanasyāyaṃ prerakatvena vartate /
SpandaKār, 1, 10.1 tadāsyākṛtrimo dharmo jñatvakartṛtvalakṣaṇaḥ /
SpandaKār, 1, 11.2 smayamāna ivāste yas tasyeyaṃ kusṛtiḥ kutaḥ //
SpandaKār, 1, 23.1 yāmavasthāṃ samālambya yadayaṃ mama vakṣyati /
SpandaKār, Dvitīyo niḥṣyandaḥ, 6.1 ayamevodayastasya dhyeyasya dhyāyicetasi /
SpandaKār, Dvitīyo niḥṣyandaḥ, 7.1 yamevāmṛtaprāptir ayam evātmano grahaḥ /
SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2 iyaṃ nirvāṇadīkṣā ca śivasadbhāvadāyinī //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.1 anenādhiṣṭhite dehe yathā sarvajñatādayaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.1 ato bindur ato nādo rūpam asmād ato rasaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.1 svarūpāvaraṇe cāsya śaktayaḥ satatotthitāḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.1 seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2 saṃsṛtipralayasyāsya kāraṇaṃ sampracakṣmahe //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
SpandaKārNir zu SpandaKār, 1, 1.2, 3.0 tam ity anena yad asya asāmānyatvam api dhvanitaṃ tat prathayati yasyety ardhena //
SpandaKārNir zu SpandaKār, 1, 1.2, 3.0 tam ity anena yad asya asāmānyatvam api dhvanitaṃ tat prathayati yasyety ardhena //
SpandaKārNir zu SpandaKār, 1, 1.2, 6.0 sphurattāsāraspandaśaktimayaśaṃkarātmakasvasvabhāvapratipādanāyaiva cedaṃ śāstraṃ samucitaspandābhidhānaṃ mahāgurubhir nibaddham //
SpandaKārNir zu SpandaKār, 1, 2.2, 1.0 tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 2.2, 16.0 ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 34.0 evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam //
SpandaKārNir zu SpandaKār, 1, 2.2, 35.3 aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti //
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 3.2, 11.0 kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti //
SpandaKārNir zu SpandaKār, 1, 3.2, 16.0 anena cātidurghaṭakiratvam eva bhagavato dhvanitam //
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 4.2, 2.0 anyathā kṣaṇikajñānānāṃ svātmamātrakṣīṇatvāt tatsaṃskārajanmanām api vikalpānāmanubhavāgocare pravṛttyabhāvādanusaṃdhānam idaṃ na ghaṭeta //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 2.0 yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 14.2 napuṃsakamidaṃ nātha paraṃ brahma phalet kiyat /
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 2.1 yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.2 nijanijeṣu padeṣu patantv imāḥ karaṇavṛttaya ullasitā mama /
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 11.2, 4.2 iyaṃ sā bhairavī mudrā sarvatantreṣu gopitā //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 1.0 asad evedam agra āsīt //
SpandaKārNir zu SpandaKār, 1, 13.2, 3.0 atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 14.0 atha kuto jñātaṃ tatra mūḍhatāstītyatrānenottaram āha yata iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 21.0 prāyaścāsmin śūnye duruttare mahāmohārṇava eva vedāntavidakṣapādasāṃkhyasaugatādiprāyā bahavo 'nupraviṣṭāḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 36.0 ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā //
SpandaKārNir zu SpandaKār, 1, 13.2, 37.0 yastu tattattvamitīha tacchabdenāsya nirdeśaḥ kṛtaḥ sa //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 6.0 nanv abhāvasamādhānaniṣpattau suṣuptādau cāsya kartṛtvaṃ nopalabhāmahe kvacidapi pravṛttyadarśanāt //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 4.0 yatheyaṃ jāgarādimadhyadaśāpi prabuddhaṃ na pratibadhnāti tathopapādayati //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 3.0 yathāsyodyuktasya balavadālambanavaśoditānāyāsatadanyasakalavṛttikṣayamayīṣu niyatāsu yāsvavasthāsu spandanidhānam unmudritam abhimukhībhūtam āste tā etāḥ prathamam udyogasya viṣayā ityupadeṣṭum āha //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 11.1 ghaṭo 'yam ityadhyavasā nāmarūpātirekiṇī /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 1.0 vāśabdaḥ prathamaniḥṣyandoktanimīlanasamādhiprakāraṃ vikalpayan asyāḥ samāpatter durlabhatāṃ dhvanayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.3 kiṃ na bhaktimatāṃ kṣetraṃ mantraḥ kvaiṣāṃ na sidhyati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.1 evaṃ sarvatrānenaivāśayena śrīsvacchande sthūladṛṣṭyāmṛtaprāptiprakaraṇe /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.2 jīvann eva vimukto 'sau yasyeyaṃ bhāvanā sadā /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 12.0 ityanena sahajasaṃdarbheṇa sapraśaṃsaṃ paścādupadiṣṭaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 17.0 iyaṃ svapratyayasiddhā putrakādeḥ śivātmanaḥ sadbhāvasya pāramārthikasvarūpasya dāyinī nirvāṇadīkṣā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 9.0 atrābhīṣṭārthaprakāśe āvṛttyā ayameva hetuḥ praṇayasya prārthanāyā antarmukhasvarūpapariśīlanopāsāsaṃpādyasya māyākāluṣyopaśamalakṣaṇasya prasādasya bhagavatānatikramāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 11.0 yadi punarevaṃ sāvadhāno na bhavati tadā nāsya yogitetyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.2 tvaṃ kañcuke śīryamāṇe nije'smin dehe heye mūḍhatāṃ mā vrajethāḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 7.0 atha yo 'yam unmeṣaḥ sa kiṃsvarūpaḥ kim upāyalabhyaś cety ākāṅkṣāyām āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.2 yo 'vikalpam idam artham aṇḍajaṃ paśyatīśa nikhilaṃ bhavadvapuḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.3 svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.1 iha yo 'yaṃ prakāśātmā svasvabhāvaḥ śāṃkara uktaḥ asau /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 9.2 evaṃ bhavatvidaṃ sarvamiti kāryonmukhī yadā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 24.0 nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 3.0 tena ca pratyayodbhavenāyam asvatantratām eti tadvaśaḥ sampadyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 3.0 anenaiva ca dehena maheśvaratvam avāpnotyeveti yāvat //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 4.0 evaṃ copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkaroti śāstrasya śrīmān vasuguptācāryaḥ iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 5.0 prasiddhaprabhāvasvanāmodīraṇāt sambhāvanāpratyayenārthinaḥ pravartayan gūhanīyatayā mahāphalatām asya śāstrasya nirūpayati śāstrakāraḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 3.2 vivṛtaṃ spandaśāstraṃ no guruṇā no mayāsya tu //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 5.0 anenānumānena tatra pramāṇānupalabhyamānatvaṃ hetum asiddhaṃ darśayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 8.0 yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 11.0 anena svaviṣayadeśaprāpitvapakṣasya dharmiviśeṣaviparyayāpakṣālatvaṃ darśayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 15.0 anena doṣeṇānanumānatvāt tatpramāṇānupalabhyamānatvaṃ siddhaṃ vyavasthāpayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 3.0 ucchrāya uccaistvaṃ tasya yā helā līlā tayā upahasito viḍambitas tvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 18.0 athavā pragacchantyaneneti pragamaḥ panthāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 9.0 maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti //
Tantrasāra
TantraS, 1, 2.2 ṛjuvacanaviracitam idaṃ tu tantrasāraṃ tataḥ śṛṇuta //
TantraS, 1, 16.0 svabhyastajñānamūlatvāt parapuruṣārthasya tatsiddhaye idam ārabhyate //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 16.0 sā iyaṃ kriyāśaktiḥ tad eva ca varṇacatuṣṭayam e ai o au iti //
TantraS, 4, 4.0 sa ca ayaṃ māyāndhānāṃ na utpadyate sattarkādīnām abhāvāt //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 4, 29.0 śaktayaś ca asya asaṃkhyeyāḥ //
TantraS, 4, 30.0 kiṃ bahunā yat viśvaṃ tā asya śaktayaḥ tāḥ katham upadeṣṭuṃ śakyāḥ iti //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 4, 32.0 yayā ca darpaṇahastyādivat bhedābhedābhyāṃ sā asya śrīparāparaśaktiḥ //
TantraS, 4, 33.0 yayā parasparaviviktātmanā bhedenaiva sā asya śrīmadaparaśaktiḥ //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 5, 18.0 tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt //
TantraS, 5, 28.1 vyāptyātha viśrāmyati tā imāḥ syuḥ śūnyena sākaṃ ṣaḍupāyabhūmyaḥ /
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 6, 5.1 tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 28.0 tatra mānuṣaṃ varṣaṃ devānāṃ tithiḥ anena krameṇa divyāni dvādaśavarṣasahasrāṇi caturyugam //
TantraS, 6, 33.0 anena mānena varṣaśataṃ brahmāyuḥ //
TantraS, 6, 54.0 asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 6, 57.0 tata eva svapnasaṃkalpādau vaicitryam asya na virodhāvaham //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 8, 3.0 tatra eṣāṃ tattvānāṃ kāryakāraṇabhāvo darśyate sa ca dvividhaḥ //
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
TantraS, 8, 22.0 so 'yaṃ malaḥ parameśvarasya svātmapracchādanecchātaḥ nānyat kiṃcit vastv api ca tatparameśvarecchātmanaiva dharāder api vastutvāt //
TantraS, 8, 30.0 anena ca māyākalāprakṛtibuddhyādiviṣayaṃ sākṣātkārarūpaṃ jñānaṃ ye bhajante te 'pi siddhāḥ siddhā eva //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 8, 53.0 kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 55.0 tad idaṃ māyādiṣaṭkaṃ kañcukaṣaṭkam ucyate //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 71.0 eṣo 'sya ahaṃkārasya karaṇaskandhaḥ //
TantraS, 8, 86.0 śabdatanmātraṃ kṣubhitaṃ vāyuḥ śabdas tu asya nabhasā virahābhāvāt //
TantraS, 8, 92.0 asmiṃś ca tattvakalāpe ūrdhvordhvaguṇaṃ vyāpakaṃ nikṛṣṭaguṇaṃ tu vyāpyam //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 9, 30.0 yathā śrutiḥ pṛthivy evedaṃ brahma iti //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 9, 46.0 imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 19.0 sa ca daiśiko guruḥ ācāryo dīkṣakaḥ cumbakaḥ sa cāyaṃ pūrṇajñāna eva sarvottamaḥ tena vinā dīkṣādyasampatteḥ //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 9.0 dehanyāsānantaram arghapātre ayam eva nyāsaḥ //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
TantraS, Trayodaśam āhnikam, 35.0 dvādaśāntam idaṃ prāgraṃ viśūlaṃ mūlataḥ smaran //
TantraS, Trayodaśam āhnikam, 38.0 khecarīyaṃ khasaṃcāram sthitibhyāṃ khāmṛtāśanāt //
TantraS, Caturdaśam āhnikam, 22.0 tato yadi bhogecchuḥ syāt tato yatraiva tattve bhogecchā asya bhavati tatraiva samastavyastatayā yojayet //
TantraS, Caturdaśam āhnikam, 23.0 tadanantaraṃ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṃ śuddhatattvamayaṃ deham asmai cintayet ity eṣā samastapāśaviyojikā dīkṣā //
TantraS, 15, 1.0 yadā punar āsannamaraṇasya svayaṃ vā bandhumukhena śaktipāta upajāyate tadā asmai sadyaḥ samutkramaṇadīkṣāṃ kuryāt //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
TantraS, 17, 5.0 tato 'sya adhivāsādi prāgvat //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 19, 5.0 mumukṣor api tanmayībhāvasiddhaye ayam jīvataḥ pratyaham anuṣṭhānābhyāsavat //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 37.0 tato 'nte dakṣiṇātāmbūlavastrādibhiḥ tarpayet iti pradhānatamo 'yaṃ mūrtiyāgaḥ //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, 21, 2.0 adhunā asyaiva āgamasya prāmāṇyam ucyate //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
TantraS, Dvāviṃśam āhnikam, 5.0 tad anayā sthityā kulayāgaḥ sa ca ṣoḍhā bāhye śaktau svadehe yāmale prāṇe saṃvidi ca iti //
TantraS, Dvāviṃśam āhnikam, 28.2 atha sṛṣṭe dvitaye 'smin śāntoditadhāmni ye 'nusaṃdadhate //
TantraS, Dvāviṃśam āhnikam, 32.2 ucchalati prāgvad iti trividho 'nvartho visargo 'yam //
TantraS, Dvāviṃśam āhnikam, 48.2 ākuñcya hastadvitayaṃ prapaśyan mudrām imāṃ vyomacarīṃ bhajeta //
Tantrāloka
TĀ, 1, 13.2 yadudīritaśāsanāṃśubhirme prakaṭo 'yaṃ gahano 'pi śāstramārgaḥ //
TĀ, 1, 15.2 arthito racaye spaṣṭāṃ pūrṇārthāṃ prakriyāmimām //
TĀ, 1, 16.2 bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo 'bhinavagupta idaṃ karoti //
TĀ, 1, 20.1 abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā /
TĀ, 1, 27.2 saṃśleṣetarayogābhyām ayamarthaḥ pradarśitaḥ //
TĀ, 1, 31.2 na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate //
TĀ, 1, 39.1 ahamitthamidaṃ vedmītyevamadhyavasāyinī /
TĀ, 1, 53.2 yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi //
TĀ, 1, 54.1 prakāśo nāma yaścāyaṃ sarvatraiva prakāśate /
TĀ, 1, 60.1 parasya tadapekṣatvātsvatantro 'yamataḥ sthitaḥ /
TĀ, 1, 62.2 tato 'sya bahurūpatvamuktaṃ dīkṣottarādike //
TĀ, 1, 65.2 anavacchinnatārūḍhāvavacchedalaye 'sya ca //
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 1, 67.2 eka evāsya dharmo 'sau sarvākṣepeṇa vartate //
TĀ, 1, 68.2 bahuśaktitvam apyasya tacchaktyaivāviyuktatā //
TĀ, 1, 78.1 bahuśaktitvamasyoktaṃ śivasya yadato mahān /
TĀ, 1, 92.1 evaṃ svātantryapūrṇatvādatidurghaṭakāryayam /
TĀ, 1, 95.2 mahābhairavadevo 'yaṃ patiryaḥ paramaḥ śivaḥ //
TĀ, 1, 100.2 bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre //
TĀ, 1, 102.2 nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam //
TĀ, 1, 110.2 pañcamūrtiḥ ṣaḍātmāyaṃ saptako 'ṣṭakabhūṣitaḥ //
TĀ, 1, 117.1 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
TĀ, 1, 122.1 amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham /
TĀ, 1, 122.1 amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham /
TĀ, 1, 122.1 amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham /
TĀ, 1, 122.2 tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām //
TĀ, 1, 126.1 svayaṃprathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ /
TĀ, 1, 134.2 so 'yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ //
TĀ, 1, 159.2 ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate //
TĀ, 1, 162.2 na sā mukhyā tato nāyaṃ prasaṃga iti niścitam //
TĀ, 1, 163.2 yato vahati tenāsyāṃ citratā dṛśyatāṃ kila //
TĀ, 1, 165.1 anena caitatpradhvastaṃ yatkecana śaśaṅkire /
TĀ, 1, 174.2 tenāyamatra vākyārtho vijñeyaṃ pronmiṣatsvayam //
TĀ, 1, 177.1 itarattu tathā satyaṃ tadvibhāgo 'yamīdṛśaḥ /
TĀ, 1, 183.2 kevalaṃ saṃvidaḥ so 'yaṃ nairmalyetaraviśramaḥ //
TĀ, 1, 185.2 nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho //
TĀ, 1, 186.2 pañcāśadvidhatā cāsya samāveśasya varṇitā //
TĀ, 1, 189.1 avyāpakebhyastenedaṃ bhedena gaṇitaṃ kila /
TĀ, 1, 193.1 prasaṃgādetaditicetsamādhiḥ sambhavannayam /
TĀ, 1, 195.1 yāvānṣaṭtriṃśakaḥ so 'yaṃ yadanyadapi kiṃcana /
TĀ, 1, 196.1 tata eva dvitīye 'smin adhikāre nyarūpyata /
TĀ, 1, 213.1 evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ /
TĀ, 1, 217.2 yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ //
TĀ, 1, 235.1 yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ /
TĀ, 1, 237.2 dīkṣādikā kriyā ceyaṃ sā kathaṃ muktaye bhavet //
TĀ, 1, 245.1 ityanenaiva pāṭhena mālinīvijayottare /
TĀ, 1, 248.1 etatkimiti mukhye 'smin etadaṃśaḥ suniścitaḥ /
TĀ, 1, 249.2 kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam //
TĀ, 1, 264.1 nago 'yamiti coddeśo dhūmitvādagnimāniti /
TĀ, 1, 265.1 uddeśo 'yamiti prācyo gotulyo gavayābhidhaḥ /
TĀ, 1, 266.1 svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam /
TĀ, 1, 271.1 prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ /
TĀ, 1, 272.1 icchādi śaktitritayamidameva nigadyate /
TĀ, 1, 272.2 etatprāṇita evāyaṃ vyavahāraḥ pratāyate //
TĀ, 1, 275.2 saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī //
TĀ, 1, 276.1 anenaiva nayena syātsaṃbandhāntaramapyalam /
TĀ, 1, 277.1 itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā /
TĀ, 1, 286.1 kiṃ citramaṇavo 'pyasya dṛśā bhairavatāmiyuḥ /
TĀ, 1, 307.1 samayitvavidhāvasminsyātpañcadaśa āhnike /
TĀ, 1, 329.2 athāsya lakṣaṇāvekṣe nirūpyete yathākramam //
TĀ, 1, 330.2 ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ //
TĀ, 2, 1.2 tannirṇetuṃ prakaraṇamidamārabhe 'haṃ dvitīyam //
TĀ, 2, 3.1 anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ /
TĀ, 2, 10.1 saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ /
TĀ, 2, 15.1 kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam /
TĀ, 2, 18.1 idaṃ dvaitamayaṃ bheda idamadvaitamityapi /
TĀ, 2, 18.1 idaṃ dvaitamayaṃ bheda idamadvaitamityapi /
TĀ, 2, 18.1 idaṃ dvaitamayaṃ bheda idamadvaitamityapi /
TĀ, 2, 18.2 prakāśavapurevāyaṃ bhāsate parameśvaraḥ //
TĀ, 2, 19.1 asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitirjaḍaḥ /
TĀ, 2, 22.1 ata ekaprakāśo 'yamiti vāde 'tra susthite /
TĀ, 2, 29.1 ayamityavabhāso hi yo bhāvo 'vacchidātmakaḥ /
TĀ, 2, 31.1 ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ /
TĀ, 2, 35.1 teṣāmidaṃ samābhāti sarvato bhāvamaṇḍalam /
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 2, 39.2 yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram //
TĀ, 2, 40.2 te 'pi tadrūpiṇas tāvaty evāsyānugrahātmatā //
TĀ, 2, 46.1 tadarthameva cāsyāpi parameśvararūpiṇaḥ /
TĀ, 2, 48.2 idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ //
TĀ, 2, 50.1 idamanuttaradhāmavivecakaṃ vigalitaupayikaṃ kṛtamāhnikam //
TĀ, 3, 7.1 na hi sparśo 'sya vimalo rūpameva tathā yataḥ /
TĀ, 3, 15.2 na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ //
TĀ, 3, 26.2 citratvāccāsya śabdasya pratibimbaṃ mukhādivat //
TĀ, 3, 27.1 idamanyasya vedyasya rūpamityavabhāsate /
TĀ, 3, 46.1 tathā viśvamidaṃ bodhe pratibimbitamāśrayet /
TĀ, 3, 57.1 bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam /
TĀ, 3, 60.1 ataśca lakṣaṇasyāsya proktasya tadasaṃbhave /
TĀ, 3, 60.2 na hānirhetumātre tu praśno 'yaṃ paryavasyati //
TĀ, 3, 64.2 yatrāsya vicchidā bhānaṃ saṃkalpasvapnadarśane //
TĀ, 3, 65.2 itthaṃ viśvamidaṃ nāthe bhairavīyacidambare /
TĀ, 3, 66.1 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /
TĀ, 3, 67.1 akulasyāsya devasya kulaprathanaśālinī /
TĀ, 3, 71.2 saṃghaṭṭe 'smiṃścidātmatvādyattatpratyavamarśanam //
TĀ, 3, 74.2 iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm //
TĀ, 3, 77.2 idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ //
TĀ, 3, 81.2 kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit //
TĀ, 3, 85.1 kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ /
TĀ, 3, 86.3 yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ //
TĀ, 3, 91.1 prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam /
TĀ, 3, 99.2 śṛṇu tāvadayaṃ saṃvinnātho 'parimitātmakaḥ //
TĀ, 3, 104.2 asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike //
TĀ, 3, 105.2 nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ //
TĀ, 3, 123.1 yo 'yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat /
TĀ, 3, 123.1 yo 'yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat /
TĀ, 3, 131.2 eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate //
TĀ, 3, 134.2 makārādanya evāyaṃ tacchāyāmātradhṛdyathā //
TĀ, 3, 136.2 asyāntarvisisṛkṣāsau yā proktā kaulikī parā //
TĀ, 3, 144.1 visargatā ca saivāsyā yadānandodayakramāt /
TĀ, 3, 146.1 ata eva visargo 'yam avyaktahakalātmakaḥ /
TĀ, 3, 153.1 jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam /
TĀ, 3, 158.1 idaṃ catuṣkamantaḥsthamata eva nigadyate /
TĀ, 3, 159.2 kṣobhātmakamidaṃ prāhuḥ kṣobhākṣobhātmanāmapi //
TĀ, 3, 165.2 tata eva sakāre 'sminsphuṭaṃ viśvaṃ prakāśate //
TĀ, 3, 180.1 kādihāntam idaṃ prāhuḥ kṣobhādhāratayā budhāḥ /
TĀ, 3, 188.1 ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate /
TĀ, 3, 191.1 icchādikaṃ bhogyameva tata evāsya śaktitā /
TĀ, 3, 193.2 tenākṣiptaṃ yato viśvamato 'sminsamupāsite //
TĀ, 3, 201.2 visarga eva śākto 'yaṃ śivabindutayā punaḥ //
TĀ, 3, 205.2 tadidaṃ viśvamantaḥsthaṃ śaktau sānuttare pare //
TĀ, 3, 209.1 tata evasamasto 'yamānandarasavibhramaḥ /
TĀ, 3, 211.2 cittaviśrāntisaṃjño 'yamāṇavastadanantaram //
TĀ, 3, 220.1 nirūpito 'yamarthaḥ śrīsiddhayogīśvarīmate /
TĀ, 3, 236.1 vibhāgābhāsane cāsya tridhā vapurudāhṛtam /
TĀ, 3, 239.2 tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ //
TĀ, 3, 245.2 asminsthūlatraye yattadanusandhānamādivat //
TĀ, 3, 250.2 āsāmeva samāveśātkriyāśaktitayoditāt //
TĀ, 3, 265.2 āsāṃ bahuvidhaṃ rūpamabhede 'pyavabhāsate //
TĀ, 3, 266.1 āsāmeva ca devīnāmāvāpodvāpayogataḥ /
TĀ, 3, 268.1 saṃvidātmani viśvo 'yaṃ bhāvavargaḥ prapañcavān /
TĀ, 3, 270.1 pūrṇāhaṃtāparāmarśo yo 'syāyaṃ pravivecitaḥ /
TĀ, 3, 270.1 pūrṇāhaṃtāparāmarśo yo 'syāyaṃ pravivecitaḥ /
TĀ, 3, 271.1 bhūyobhūyaḥ samāveśaṃ nirvikalpamimaṃ śritaḥ /
TĀ, 3, 272.2 yatra sūtraṇayāpīyam upāyopeyakalpanā //
TĀ, 3, 275.2 paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ //
TĀ, 3, 280.1 matta evoditamidaṃ mayyeva pratibimbitam /
TĀ, 3, 280.2 madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ //
TĀ, 3, 284.2 sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā //
TĀ, 3, 288.1 tadasminparamopāye śāmbhavādvaitaśālini /
TĀ, 3, 294.1 iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam //
TĀ, 4, 2.1 anantarāhnikokte 'sminsvabhāve pārameśvare /
TĀ, 4, 9.2 nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā //
TĀ, 4, 12.1 tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ /
TĀ, 4, 12.2 taddvayāpāsanenāyaṃ parāmarśo 'bhidhīyate //
TĀ, 4, 13.1 durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ /
TĀ, 4, 42.2 yasya svato 'yaṃ sattarkaḥ sarvatraivādhikāravān //
TĀ, 4, 45.2 sarvaśāstrārthavettṛtvamakasmāccāsya jāyate //
TĀ, 4, 47.2 asya bhedāśca bahavo nirbhittiḥ sahabhittikaḥ //
TĀ, 4, 54.2 śrīsiddhāyāmidaṃ dhātrā proktamanyatra ca sphuṭam //
TĀ, 4, 61.2 ātmīyamasya saṃjñānakrameṇa svātmadīkṣaṇam //
TĀ, 4, 62.2 anena svātmavijñānaṃ sasphuratvaprasādhakam //
TĀ, 4, 79.1 tripratyayamidaṃ jñānamiti yacca niśāṭane /
TĀ, 4, 92.1 pratyāhāraśca nāmāyamarthebhyo 'kṣadhiyāṃ hi yaḥ /
TĀ, 4, 94.2 grāhyagrahaṇatādvaitaśūnyateyaṃ samāhitiḥ //
TĀ, 4, 101.1 nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā /
TĀ, 4, 108.1 tattenākṛtakasyāsya kalāṃ nārhanti ṣoḍaśīm /
TĀ, 4, 113.1 śuddhavidyātmakaṃ sarvamevedamahamityalam /
TĀ, 4, 113.2 idaṃ vikalpanaṃ śuddhavidyārūpaṃ sphuṭātmakam //
TĀ, 4, 122.2 tathāhi saṃvideveyamantarbāhyobhayātmanā //
TĀ, 4, 148.1 tataśca prāgiyaṃ śuddhā tathābhāsanasotsukā /
TĀ, 4, 156.1 śubhāśubhatayā so 'yaṃ soṣyate phalasaṃpadam /
TĀ, 4, 156.2 pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate //
TĀ, 4, 157.1 anyad āśyānitamapi tadaiva drāvayediyam /
TĀ, 4, 162.2 abhedini svahastādau layastadvadayaṃ vidhiḥ //
TĀ, 4, 166.1 kālāgnirudrasaṃjñāsya śāstreṣu paribhāṣitā /
TĀ, 4, 169.1 etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ /
TĀ, 4, 173.1 imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ /
TĀ, 4, 177.1 mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu /
TĀ, 4, 179.1 ekaiveti na ko 'pyasyāḥ kramasya niyamaḥ kvacit /
TĀ, 4, 180.2 tadasyāḥ saṃvido devyā yatra kvāpi pravartanam //
TĀ, 4, 184.2 ūrmireṣā vibodhābdherna saṃvidanayā vinā //
TĀ, 4, 186.2 tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam //
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 4, 191.2 idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam //
TĀ, 4, 193.2 vinānena jaḍāste syurjīvā iva vinā hṛdā //
TĀ, 4, 194.2 prāṇyādvā mṛśate vāpi sa sarvo 'sya japo mataḥ //
TĀ, 4, 195.2 nirmīyate tadevāsya dhyānaṃ syātpāramārthikam //
TĀ, 4, 217.1 nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate /
TĀ, 4, 224.1 anyonyāśrayatā seyamaśuddhatve 'pyayaṃ kramaḥ /
TĀ, 4, 224.1 anyonyāśrayatā seyamaśuddhatve 'pyayaṃ kramaḥ /
TĀ, 4, 230.1 vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet /
TĀ, 4, 237.2 na nirarthakaṃ evāyaṃ saṃnidher gajaḍādivat //
TĀ, 4, 238.1 svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate /
TĀ, 4, 245.1 pramātṛdharma evāyaṃ cidaikyānaikyavedanāt /
TĀ, 4, 246.2 anena codanānāṃ ca svavākyairapi bādhanam //
TĀ, 4, 254.1 idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ /
TĀ, 4, 254.1 idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ /
TĀ, 4, 258.1 jaṭādi kaule tyāgo 'sya sukhopāyopadeśataḥ /
TĀ, 4, 263.2 parakīyamidaṃ rūpaṃ dhyeyametattu me nijam //
TĀ, 4, 270.1 akhaṇḍe 'pi pare tattve bhedenānena jāyate /
TĀ, 4, 271.1 nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive /
TĀ, 4, 277.1 asmiṃśca yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ /
TĀ, 4, 278.2 yogyo 'bhinavagupto 'sminko 'pi yāgavidhau budhaḥ //
TĀ, 5, 7.2 apāramārthike 'pyasmin paramārthaḥ prakāśate //
TĀ, 5, 15.2 tathāpi nirvikalpe 'sminvikalpo nāsti taṃ vinā //
TĀ, 5, 20.1 yaḥ prakāśaḥ svatantro 'yaṃ citsvabhāvo hṛdi sthitaḥ /
TĀ, 5, 25.1 parā parāparā ceyamaparā ca sadoditā /
TĀ, 5, 26.1 caturthaṃ cānavacchinnaṃ rūpamāsāmakalpitam /
TĀ, 5, 27.1 ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam /
TĀ, 5, 30.1 cakreṇānena patatā tādātmyaṃ paribhāvayet /
TĀ, 5, 30.2 anena kramayogena yatra yatra patatyadaḥ //
TĀ, 5, 34.2 anena dhyānayogena viśvaṃ cakre vilīyate //
TĀ, 5, 40.1 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ /
TĀ, 5, 42.1 anayaiva diśānyāni dhyānānyapi samāśrayet /
TĀ, 5, 48.2 tatra viśrāntimabhyetya śāmyatyasminmahārciṣi //
TĀ, 5, 69.1 vitprāṇaguṇadehāntarbahirdravyamayīmimām /
TĀ, 5, 77.2 vilīnaṃ tat trikoṇe 'smiñśaktivahnau vilīyate //
TĀ, 5, 83.1 divyo yaścākṣasaṃgho 'yaṃ bodhasvātantryasaṃjñakaḥ /
TĀ, 5, 96.2 iti praveśopāyo 'yamāṇavaḥ parikīrtitaḥ //
TĀ, 5, 108.2 pradarśite 'smin ānandaprabhṛtau pañcake yadā //
TĀ, 5, 113.2 atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate //
TĀ, 5, 114.1 idaṃ tallakṣaṇaṃ pūrṇaśaktibhairavasaṃvidaḥ /
TĀ, 5, 115.2 vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam //
TĀ, 5, 117.3 avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā //
TĀ, 5, 119.2 avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā //
TĀ, 5, 121.1 yoginīhṛdayaṃ liṅgamidamānandasundaram /
TĀ, 5, 151.1 svayambhāsātmanānena tādātmyaṃ yāty ananyadhīḥ /
TĀ, 5, 155.2 uccārakaraṇadhyānavarṇairebhiḥ pradarśitaḥ //
TĀ, 5, 158.3 mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā //
TĀ, 6, 5.1 adhvā samasta evāyaṃ ṣaḍvidho 'pyativistṛtaḥ /
TĀ, 6, 11.1 sa eva khātmā meye 'sminbhedite svīkriyonmukhaḥ /
TĀ, 6, 13.1 iyaṃ sā prāṇanāśaktirāntarodyogadohadā /
TĀ, 6, 18.1 tadvāsanākṣaye tveṣāmakṣīṇaṃ vāsanāntaram /
TĀ, 6, 20.2 nāstikyavāsanāmāhuḥ pāpātpāpīyasīmimām //
TĀ, 6, 21.2 yāvānsamasta evāyamadhvā prāṇe pratiṣṭhitaḥ //
TĀ, 6, 23.2 yato 'horātramadhye 'syāścaturviṃśatidhā gatiḥ //
TĀ, 6, 28.2 ataḥ saṃvidi sarvo 'yamadhvā viśramya tiṣṭhati //
TĀ, 6, 33.1 ato 'dhvaśabdasyokteyaṃ niruktirnoditāpi cet /
TĀ, 6, 36.2 yato 'sti tena sarvo 'yamadhvā ṣaḍvidha ucyate //
TĀ, 6, 38.1 tattvamadhyasthitātkālādanyo 'yaṃ kāla ucyate /
TĀ, 6, 40.1 udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ /
TĀ, 6, 45.2 tena prāṇapathe viśvā kalaneyaṃ virājate //
TĀ, 6, 46.2 dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ //
TĀ, 6, 91.2 alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ //
TĀ, 6, 91.2 alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ //
TĀ, 6, 113.2 prāgvadanyadayaṃ māsaḥ prāṇacāre 'bda ucyate //
TĀ, 6, 121.2 varṣe 'smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ //
TĀ, 6, 127.1 śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam /
TĀ, 6, 129.1 iti prāṇodaye yo 'yaṃ kālaḥ śaktyekavigrahaḥ /
TĀ, 6, 145.2 svakavarṣaśatānte 'sya kṣayastadvaiṣṇavaṃ dinam //
TĀ, 6, 187.2 śaśvadyadyapyapāno 'yam itthaṃ vahati kiṃtvasau //
TĀ, 6, 192.1 anena jñātamātreṇa dīkṣānugrahakṛdbhavet /
TĀ, 6, 193.2 adhovaktraṃ tvidaṃ dvaitakalaṅkaikāntaśātanam //
TĀ, 6, 224.1 uktaḥ paro 'yamudayo varṇānāṃ sūkṣma ucyate /
TĀ, 6, 225.1 tadevendvarkamatrānye varṇāḥ sūkṣmodayastvayam /
TĀ, 6, 226.2 ekāśītimimām ardhamātrāṇām āha no guruḥ //
TĀ, 6, 235.1 viśrāntāvardhamātrāsya tasmiṃstu kalite sati /
TĀ, 6, 238.1 hṛdyakāro dvādaśānte hakārastadidaṃ viduḥ /
TĀ, 6, 239.1 śivaśaktyavibhāgena mātraikāśītikā tviyam /
TĀ, 6, 245.2 sthūlo vargodayaḥ so 'yamathārṇodaya ucyate //
TĀ, 6, 249.1 iti pañcāśikā seyaṃ varṇānāṃ paricarcitā /
TĀ, 6, 251.1 sthūlo varṇodayaḥ so 'yaṃ purā sūkṣmo nigadyate //
TĀ, 7, 1.1 atha paramarahasyo 'yaṃ cakrāṇāṃ bhaṇyate 'bhyudayaḥ //
TĀ, 7, 19.2 krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā //
TĀ, 7, 30.1 vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet /
TĀ, 7, 53.2 vyutthāya yāvadviśrāmyettāvaccārodayo hyayam //
TĀ, 7, 59.2 asmiṃstattvodaye tasmādahorātrastriśastriśaḥ //
TĀ, 7, 63.1 sa spade khe sa taccityāṃ tenāsyāṃ viśvaniṣṭhitiḥ /
TĀ, 7, 66.1 dehe pratiṣṭhitasyāsya tato rūpaṃ nirūpyate /
TĀ, 7, 67.1 sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam /
TĀ, 8, 1.1 deśādhvano 'pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ //
TĀ, 8, 2.1 vicārito 'yaṃ kālādhvā kriyāśaktimayaḥ prabhoḥ /
TĀ, 8, 3.1 adhvā samasta evāyaṃ cinmātre sampratiṣṭhitaḥ /
TĀ, 8, 5.1 tatrādhvaivaṃ nirūpyo 'yaṃ yatastatprakriyākramam /
TĀ, 8, 13.2 samastatattvabhāvo 'yaṃ svātmanyevāvibhāgakaḥ //
TĀ, 8, 23.2 sa ca vyāptāpi viśvasya yasmātpluṣyannimāṃ bhuvam //
TĀ, 8, 27.1 pratyekameṣāmekonā koṭirucchritirantaram /
TĀ, 8, 27.2 lakṣamatra khavedāsyasaṃkhyānāmantarā sthitiḥ //
TĀ, 8, 45.2 bhairavīyaṃ ca talliṅgaṃ dharaṇī cāsya pīṭhikā //
TĀ, 8, 54.2 mahodayendorguhyāḥ syuḥ paścime 'syāḥ punaḥ punaḥ //
TĀ, 8, 56.2 mairave cakravāṭe 'smin evaṃ mukhyāḥ puro 'ṣṭadhā //
TĀ, 8, 62.1 eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam /
TĀ, 8, 71.1 pūrvapaścimataḥ savyottarataśca kramādime /
TĀ, 8, 91.2 kanyādvīpe yatastena karmabhūḥ seyamuttamā //
TĀ, 8, 95.1 tasyābhavannava sutāstato 'yaṃ navakhaṇḍakaḥ /
TĀ, 8, 97.1 lakṣaikamātro lavaṇastadbāhye 'sya puro 'drayaḥ /
TĀ, 8, 106.2 svādvarṇavāntaṃ mervardhād yojananām iyaṃ pramā //
TĀ, 8, 109.1 pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau /
TĀ, 8, 139.1 mahāparivahānto 'yamṛtarddheḥ prāṅmarutpathaḥ /
TĀ, 8, 170.2 rajo'nuviddhaṃ nirmṛṣṭaṃ sattvamasyādharaṃ tamaḥ //
TĀ, 8, 182.2 śarāṣṭaniyutaṃ koṭirityeṣāṃ saṃniveśanam //
TĀ, 8, 197.1 vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram /
TĀ, 8, 212.2 punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale //
TĀ, 8, 230.1 uktaṃ ca śivatanāvidam adhikārapadasthitena guruṇā naḥ /
TĀ, 8, 231.1 tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ /
TĀ, 8, 235.1 aṇimādyātmakamasminpaiśācādye viriñcānte /
TĀ, 8, 244.1 svacchandaṃ tā niṣevante saptadheyamumā yataḥ /
TĀ, 8, 248.2 tato bhogaphalāvāptibhedādbhedo 'yamucyate //
TĀ, 8, 251.2 buddhitattvamidaṃ proktaṃ devayonyaṣṭakāditaḥ //
TĀ, 8, 256.2 sāṃkhyasya doṣa evāyaṃ yadi vā tena te guṇāḥ //
TĀ, 8, 308.1 māyābilamidamuktaṃ paratastu guhā jagadyoniḥ /
TĀ, 8, 308.2 utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu //
TĀ, 8, 310.1 pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante /
TĀ, 8, 313.2 pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ //
TĀ, 8, 318.1 gahanāsādhyau hariharadaśeśvarau trikalagopatī ṣaḍime /
TĀ, 8, 321.2 granthyākhyamidaṃ tattvaṃ māyākāryaṃ tato māyā //
TĀ, 8, 324.2 niḥsaṃkhyaṃ ca vicitraṃ māyaivaikā tvabhinneyam //
TĀ, 8, 334.1 idaṃ tattvamidaṃ neti vivadantīha vādinaḥ /
TĀ, 8, 334.1 idaṃ tattvamidaṃ neti vivadantīha vādinaḥ /
TĀ, 8, 344.2 tannāyakā ime tena vidyeśāścakravartinaḥ //
TĀ, 8, 356.1 rūpāvaraṇasaṃjñaṃ tattattve 'smin aiśvare viduḥ /
TĀ, 8, 362.1 asyāṃ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ /
TĀ, 8, 375.1 pratyekamasya nijanijaparivāre parārdhakoṭayo 'saṃkhyāḥ /
TĀ, 8, 380.2 tasminbhogaḥ samuddiṣṭa ityatredaṃ ca varṇitam //
TĀ, 8, 386.2 nirodhikāmimāṃ bhittvā sādākhyaṃ bhuvanaṃ param //
TĀ, 8, 392.1 nādaḥ suṣumnādhārastu bhittvā viśvamidaṃ jagat /
TĀ, 8, 397.2 śaktitattvamidaṃ yasya prapañco 'yaṃ dharāntakaḥ //
TĀ, 8, 397.2 śaktitattvamidaṃ yasya prapañco 'yaṃ dharāntakaḥ //
TĀ, 8, 411.1 aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt /
TĀ, 8, 427.2 iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt //
TĀ, 8, 428.1 śrīmanmataṅgaśāstre ca kramo 'yaṃ purapūgagaḥ /
TĀ, 8, 433.2 vāmādyāstriśatī seyaṃ triparvaṇyabdhirasyayuk //
TĀ, 8, 433.2 vāmādyāstriśatī seyaṃ triparvaṇyabdhirasyayuk //
TĀ, 8, 442.1 śrīśailahariścandrāviti guhyāṣṭakamidaṃ mahasi /
TĀ, 8, 449.2 bhuvaneśapuraḥsarakāvaṅguṣṭha ime niśi sthitā hyaṣṭau //
TĀ, 8, 450.1 aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam /
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
TĀ, 9, 7.1 tatraiṣāṃ darśyate dṛṣṭaḥ siddhayogīśvarīmate /
TĀ, 9, 13.1 bījamaṅkura ityasmin satattve hetutadvatoḥ /
TĀ, 9, 18.2 upalabdhāpi vijñānasvabhāvo yo 'sya so 'pi hi //
TĀ, 9, 32.1 tattasya hetu cetso 'yaṃ kuṇṭhatarko na naḥ priyaḥ /
TĀ, 11, 8.2 vidyā niśānte śāntā ca śaktyante 'ṇḍamidaṃ catuḥ //
TĀ, 11, 14.1 uktā tathāpyapratighe nāsmin āvṛtisaṃbhavaḥ /
TĀ, 11, 16.1 pratyakṣamidamābhāti tato 'nyannāsti kiṃcana /
TĀ, 11, 32.1 ato bindurato nādo rūpamasmādato rasaḥ /
TĀ, 11, 34.1 ebhiḥ śabdairvyavaharan nivṛttyādernijaṃ vapuḥ /
TĀ, 11, 36.1 imau bhedāvubhau tattvabhedamātrakṛtāviti /
TĀ, 11, 36.2 tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ //
TĀ, 11, 53.1 ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam /
TĀ, 11, 54.1 so 'yaṃ samasta evādhvā bhairavābhedavṛttimān /
TĀ, 11, 63.1 pramātmātra sthito 'dhvāyaṃ varṇātmā dṛśyatāṃ kila /
TĀ, 11, 67.2 asyāṃ cākṛtrimānantavarṇasaṃvidi rūḍhatām //
TĀ, 11, 68.2 anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ //
TĀ, 11, 70.1 aṅgulyādeśane 'pyasya nāvikalpā tathā matiḥ /
TĀ, 11, 99.2 arūḍhāyāḥ svatantro 'yaṃ sthitaścidvyomabhairavaḥ //
TĀ, 11, 105.1 abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ /
TĀ, 11, 109.1 asyā ghanāham ityādirūḍhireva dharāditā /
TĀ, 11, 110.2 paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit //
TĀ, 12, 1.1 athādhvano 'sya prakṛta upayogaḥ prakāśyate //
TĀ, 12, 2.1 itthamadhvā samasto 'yaṃ yathā saṃvidi saṃsthitaḥ /
TĀ, 12, 4.1 āsaṃvittattvam ābāhyaṃ yo 'yamadhvā vyavasthitaḥ /
TĀ, 12, 22.2 saṃkarābhāvataḥ keyaṃ śaṅkā tasyāmapi sphuṭam //
TĀ, 12, 26.1 anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ //
TĀ, 16, 7.2 ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam //
TĀ, 16, 45.2 anena vidhinā sarvānrasaraktādikāṃstathā //
TĀ, 16, 58.2 paśormahopakāro 'yaṃ tadātve 'pyapriyaṃ bhavet //
TĀ, 16, 61.1 tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī /
TĀ, 16, 62.1 iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe /
TĀ, 16, 75.2 tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham //
TĀ, 16, 81.1 maṇḍalastho 'hamevāyaṃ sākṣī cākhilakarmaṇām /
TĀ, 16, 91.1 mahāprakāśastattena mayi sarvamidaṃ jagat /
TĀ, 16, 92.1 kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam /
TĀ, 16, 95.2 śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam //
TĀ, 16, 110.1 kalāpañcakavedāṇḍanyāso 'nenaiva lakṣitaḥ /
TĀ, 16, 118.2 krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit //
TĀ, 16, 133.1 tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā /
TĀ, 16, 156.2 ekavīratayā so 'yaṃ caturdaśatayā sthitaḥ //
TĀ, 16, 158.1 itthaṃ śodhakavargo 'yaṃ mantrāṇāṃ saptatiḥ smṛtā /
TĀ, 16, 161.1 yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ /
TĀ, 16, 186.2 aṣṭau śatāni dīkṣābhedo 'yaṃ mālinītantre //
TĀ, 16, 194.2 apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā //
TĀ, 16, 197.2 tattvamidametadātmakam etasmāt proddhṛto mayā śiṣyaḥ //
TĀ, 16, 201.2 saṃskāraśeṣavartanajīvitamadhye 'sya samayalopādyam //
TĀ, 16, 216.1 ekonaviṃśatiḥ seyaṃ padānāṃ syātparāparā /
TĀ, 16, 217.2 ekānnaviṃśatau syādakṣarasaṃkhyā padeṣviyaṃ devyāḥ //
TĀ, 16, 229.2 aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse //
TĀ, 16, 237.2 iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat //
TĀ, 16, 240.1 dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam /
TĀ, 16, 245.2 tadāsmāduddharāmīti yuktamūhaprakalpanam //
TĀ, 16, 252.1 śrīsāraśāstre tadidaṃ parameśena bhāṣitam /
TĀ, 16, 281.1 vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ /
TĀ, 16, 292.2 naca yogādhikāritvam ekamevānayā bhavet //
TĀ, 16, 293.2 anenaitadapi proktaṃ yogī tattvaikyasiddhaye //
TĀ, 16, 296.1 tatsyādasyānyatattve 'pi yuktasya guruṇā śiśoḥ /
TĀ, 16, 296.2 dīkṣā hyasyopayujyeta saṃskriyāyāṃ sa saṃskṛtaḥ //
TĀ, 16, 305.1 karmāsya śodhayāmīti juhuyāddaiśikottamaḥ /
TĀ, 16, 306.2 yadāsyāśubhakarmāṇi śuddhāni syustadā śubham //
TĀ, 16, 309.2 bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ //
TĀ, 17, 19.1 anenaiva pathāneyamityasmadguravo jaguḥ /
TĀ, 17, 23.1 svātantryāttaṃ darśayituṃ tatrohamimamācaret /
TĀ, 17, 35.2 māyāyāṃ taddharātattvaśarīrāṇyasya saṃsṛjet //
TĀ, 17, 36.1 tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ /
TĀ, 17, 37.2 tato 'sya teṣu bhogeṣu kuryāttanmayatāṃ layam //
TĀ, 17, 38.2 saṃskārāṇāṃ catuṣke 'smin aparāṃ ca parāparām //
TĀ, 17, 47.1 saṃskārāṇāṃ catuṣke 'sminye mantrāḥ kathitā mayā /
TĀ, 17, 49.1 tattveśvara tvayā nāsya putrakasya śivājñayā /
TĀ, 17, 56.2 anye tu guravaḥ prāhurbhāvanāmayamīdṛśam //
TĀ, 17, 64.2 āhvānādyakhilaṃ yāvattejasyasya vimiśraṇam //
TĀ, 17, 69.1 karmapāśe 'tra hotavye pūrṇayāsya śubhāśubham /
TĀ, 17, 73.1 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
TĀ, 17, 100.1 viśeṣastvayametasyāṃ yāvajjīvaṃ śiśorguruḥ /
TĀ, 17, 103.1 pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā /
TĀ, 17, 108.1 śivātmatvena yatseyaṃ śuddhatā mānasādike /
TĀ, 17, 109.2 itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam //
TĀ, 17, 118.1 purādhvani hutīnāṃ yā saṃkhyeyaṃ tattvavarṇayoḥ /
TĀ, 18, 1.1 atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate /
TĀ, 18, 3.2 parāmantrastato 'syeti tattvaṃ saṃśodhayāmyatha //
TĀ, 18, 7.2 yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ //
TĀ, 18, 11.1 saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ /
TĀ, 19, 5.1 athavā bandhumitrādidvārā sāsya vibhoḥ patet /
TĀ, 19, 10.2 kṣurikāmasya vinyasyejjvalantīṃ marmakartarīm //
TĀ, 19, 14.1 anena kramayogena yojito hutivarjitaḥ /
TĀ, 19, 20.2 devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ //
TĀ, 19, 23.2 iyam utkrāmaṇī dīkṣā kartavyā yogino guroḥ //
TĀ, 19, 25.1 karṇe 'sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet /
TĀ, 19, 27.2 anayotkramyate śiṣyo balādevaikakaṃ kṣaṇam //
TĀ, 19, 28.1 kālasyollaṅghya bhogo hi kṣaṇiko 'syāstu kiṃ tataḥ /
TĀ, 19, 29.1 dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ /
TĀ, 19, 31.2 samayī putrako vāpi paṭhedvidyāmimāṃ tathā //
TĀ, 19, 33.2 paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ //
TĀ, 19, 38.1 hanta kuḍyāgrato 'pyasya niṣedhastvatha kathyate /
TĀ, 19, 43.2 tenāsya galitākṣasya prabodho jāyate svayam //
TĀ, 19, 46.1 dīkṣā hi nāma saṃskāro na tvanyatso 'sti cāsya hi /
TĀ, 19, 47.1 tacchrutvā ko 'pi dhanyaścenmucyate nāsya sā kṣatiḥ /
TĀ, 19, 49.2 yato 'sya pratyayaprāptiprepsoḥ samayinastathā //
TĀ, 19, 54.1 itīyaṃ sadya utkrāntiḥ sūcitā mālinīmate /
TĀ, 19, 56.1 ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ //
TĀ, 20, 6.1 dagdhāni na svakāryāya nirbījapratyayaṃ tvimam /
TĀ, 20, 9.1 avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ /
TĀ, 20, 16.1 uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī //
TĀ, 21, 2.2 ityasminmālinīvākye pratiḥ sāṃmukhyavācakaḥ //
TĀ, 21, 3.1 sāṃmukhyaṃ cāsya śiṣyasya tatkṛpāspadatātmakam /
TĀ, 21, 4.2 ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ //
TĀ, 21, 4.2 ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ //
TĀ, 21, 5.1 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
TĀ, 21, 15.2 bhūyodine ca devārcā sākṣānnāsyopakāri tat //
TĀ, 21, 32.1 tasmindehe tu kāpy asya jāyate śāṅkarī parā /
TĀ, 21, 33.1 taddehasaṃsthito 'pyeṣa jīvo jālabalādimam /
TĀ, 21, 41.1 sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ /
TĀ, 21, 53.2 tadā tasya na kartavyā dīkṣāsmin akṛte vidhau //
TĀ, 21, 55.2 ante pūrṇā ca dātavyā tato 'smai dīkṣayā guruḥ //
TĀ, 21, 58.2 kṛtvā vidhimimāṃ cāpi dīkṣāṃ kuryādaśaṅkitaḥ //
TĀ, 26, 2.1 dīkṣā bahuprakāreyaṃ śrāddhāntā yā prakīrtitā /
TĀ, 26, 11.1 tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve /
TĀ, 26, 12.2 gurvagniśāstrasahite pūjā bhūtadayetyayam //
TĀ, 26, 14.1 ācāryasya ca dīkṣeyaṃ bahubhedā vivecitā /
TĀ, 26, 16.2 dṛṣṭvā śiṣye tamevāsmai mūlamantraṃ samarpayet //
TĀ, 26, 19.2 jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret //
TĀ, 26, 22.2 saṃketabalato nāsya pustakātprathate mahaḥ //
TĀ, 26, 34.1 sandhyānāmāhuretacca tāntrikīyaṃ na no matam /
TĀ, 26, 54.2 yadyadevāsya manasi vikāsitvaṃ prayacchati //
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
TĀ, 26, 76.2 uktaḥ sthaṇḍilayāgo 'yaṃ nityakarmaṇi śambhunā //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 7.2 saptasvargamidaṃ bhadre pātālaṃ śṛṇu yatnataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 10.2 siddhavidyā tv iyaṃ bhadre vidyārājñī sudurlabhā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 11.1 idaṃ bījatrayaṃ cādyaṃ gaganaṃ bindubhūṣitam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 24.1 vāmanetrendusaṃyuktaṃ mantrarājamimaṃ priye /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 37.1 asmin jale ca saṃnidhiṃ kuru śabdamatho vadet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 45.2 anena manunā devi tajjalaṃ cābhimantritam //
ToḍalT, Pañcamaḥ paṭalaḥ, 3.2 asya mantrasya māhātmyam ūrdhvāmnāye mayoditam //
ToḍalT, Pañcamaḥ paṭalaḥ, 5.1 ayaṃ pañcākṣaro mantraḥ pañcāmnāyaphalapradaḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 16.1 anena manunā devi jīvanyāso vidhīyate /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 23.1 atha ṣaḍakṣarasyāsya śṛṇu devi puraskriyām /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 35.1 asya mantrasya māhātmyaṃ kiṃ mayā kathyate'dhunā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 41.2 vaikharīyaṃ mahāvidyā varṇāśritā suniścalā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 42.2 brahmavidyāsvarūpeyaṃ bhogamokṣaphalapradā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 49.1 yatheyaṃ vaikharī vidyā kūrcavidyā tathaiva ca /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 12.2 pramāṇaṃ cāsya devasya kiṃ vaktuṃ śakyate mayā //
ToḍalT, Navamaḥ paṭalaḥ, 37.2 śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam //
ToḍalT, Navamaḥ paṭalaḥ, 39.1 dhyānamasyāḥ pravakṣyāmi śṛṇu sundari sādaram /
ToḍalT, Daśamaḥ paṭalaḥ, 12.3 āsāṃ dhyānādikaṃ sarvaṃ kathitaṃ me purā tava //
Vetālapañcaviṃśatikā
VetPV, Intro, 1.2 lokānāṃ ca vinodāya kariṣyāmi kathām imām //
VetPV, Intro, 16.1 anayā rītyā rājño haste phalaṃ dattvā pratyahaṃ darśanaṃ karoti //
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
VetPV, Intro, 25.3 sabhāmadhye na vaktavyaṃ provācedaṃ bṛhaspatiḥ //
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 3.0 ity anayā uktibhaṅgyā tulyakālakathanopadeśam uktvā idānīṃ pustakakathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
VNSūtraV zu VNSūtra, 13.1, 2.0 asya akārasya hatānāhatānāhatahatānāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanam //
VNSūtraV zu VNSūtra, 13.1, 24.0 tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛtā iti śivam //
Ānandakanda
ĀK, 1, 1, 16.2 bhinnaḥ prāpto rasendro'yaṃ janmadāridryabhañjanaḥ //
ĀK, 1, 2, 21.1 bhūpatiścāsya mantrī ca sarvaśāstraviśāradaḥ /
ĀK, 1, 2, 62.1 samarpayecca sūtāya rasasandhyeyamīśvari /
ĀK, 1, 2, 66.1 idaṃ pañcākṣaraṃ kūṭaṃ tataḥ karṣaṇasaṃyutaḥ /
ĀK, 1, 2, 66.2 savisargo 'pyayaṃ kūṭaścaturvarṇātmakaḥ priye //
ĀK, 1, 2, 67.1 rasendrabhairavasyāyaṃ mantro dvātriṃśadarṇakaḥ /
ĀK, 1, 2, 76.2 anenaiva ca mantreṇa digvidikṣv akṣatān kṣipet //
ĀK, 1, 2, 95.4 anenaiva tu mantreṇa cāsane kusumaṃ kṣipet //
ĀK, 1, 2, 97.1 dhyeyā jānvādikaṭyantam uparyasyārdhacandrakā /
ĀK, 1, 2, 152.9 asya śrīprāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvarā ṛṣayaḥ /
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.4 oṃ hrīṃ śrīṃ sthānakṣetrapāla imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.5 oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 197.1 ayaṃ nityārcanavidhiḥ proktaḥ sarvatra durlabhaḥ /
ĀK, 1, 2, 237.1 rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ /
ĀK, 1, 2, 255.2 japetstotramidaṃ devi dhyātvā śrīrasabhairavam //
ĀK, 1, 2, 257.2 anenaiva ca mantreṇa rasendrāya samarpayet //
ĀK, 1, 3, 15.2 śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet //
ĀK, 1, 3, 19.1 śiṣyasyāsyāyurārogyasaṃpatsaṃtānavṛddhaye /
ĀK, 1, 3, 30.2 vijñeyaḥ śivahasto'yaṃ bhavapāśanikṛntanaḥ //
ĀK, 1, 3, 82.1 proktā nirvāṇadīkṣeyam athācāryābhiṣecanam /
ĀK, 1, 3, 82.2 nirvāṇadīkṣitasyāsya śiṣyasyāpi mahātmanaḥ //
ĀK, 1, 3, 85.1 śivakumbhavadanyacca sarvamasmin vinikṣipet /
ĀK, 1, 3, 86.1 gurukumbhamimaṃ viddhi gurumantreṇa pūjayet /
ĀK, 1, 3, 97.1 iti cācāryadīkṣeyaṃ siddhadīkṣādya kathyate /
ĀK, 1, 3, 105.2 rasamantramimaṃ viddhi cāgnīṣomātmakaṃ bhaja //
ĀK, 1, 3, 107.1 mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ /
ĀK, 1, 3, 118.1 yena tvaṃ dhriyase nātha tvayāyaṃ striyatekṣaṇam /
ĀK, 1, 3, 124.2 siddhadīkṣeyamākhyātā śivasāyujyadāyinī //
ĀK, 1, 4, 15.1 dhānyasya ca caturthāṃśān dhānyāmlamidamuttamam /
ĀK, 1, 4, 32.2 vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi //
ĀK, 1, 4, 41.1 eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam /
ĀK, 1, 4, 57.1 āpyāyito bhavetsūto'nena ṣaṇḍatvavarjitaḥ /
ĀK, 1, 4, 79.1 anena lepayed gartadvayam ekeṣṭakāntare /
ĀK, 1, 4, 86.2 grasate guhyasūto'yaṃ sarvasiddhiprado bhavet //
ĀK, 1, 4, 100.2 sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye //
ĀK, 1, 4, 112.2 gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam //
ĀK, 1, 4, 121.2 saptadhā bhāvayedasya mardanena ca pāradaḥ //
ĀK, 1, 4, 135.1 vaṅgaṃ vānena vastūni cāraṇārhāṇi bhāvayet /
ĀK, 1, 4, 136.1 śigrukā meghanādaśca rasaireṣāṃ vibhāvayet /
ĀK, 1, 4, 139.1 ekenaiṣāṃ rasenaiva vyoṣasarṣapasaṃyutam /
ĀK, 1, 4, 145.1 tataśchāyāgate śuṣke ghane'sminnavasārakam /
ĀK, 1, 4, 148.2 sāranāle tu śatadhā niṣicya tamanena ca //
ĀK, 1, 4, 158.1 khyāto gandhābhrayogo'yaṃ śreṣṭhaścāraṇakarmaṇi /
ĀK, 1, 4, 220.1 melayedvajramelāpo'yaṃ kathito mayā /
ĀK, 1, 4, 223.1 anena lepayenmūṣāṃ hemavajraṃ milatyalam /
ĀK, 1, 4, 224.2 anena liptamūṣāyāṃ hemavajraṃ mileddhruvam //
ĀK, 1, 4, 237.2 asya hemnaḥ ṣoḍaśāṃśaṃ mṛtaṃ vajraṃ vinikṣipet //
ĀK, 1, 4, 245.1 pakvabījam idaṃ khyātaṃ jārayetpārade kramāt /
ĀK, 1, 4, 247.1 svarṇaśeṣaṃ bhaved yāvat pakvabījam idaṃ bhavet /
ĀK, 1, 4, 267.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 271.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 275.2 yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye //
ĀK, 1, 4, 277.1 tāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye /
ĀK, 1, 4, 279.2 dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye //
ĀK, 1, 4, 287.1 tāvattāpyaṃ vahedyuktyā syādidaṃ hemabījakam /
ĀK, 1, 4, 299.1 tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam /
ĀK, 1, 4, 301.1 tārabījamidaṃ khyātaṃ pārade tacca jārayet /
ĀK, 1, 4, 304.2 tārabījam idaṃ śreṣṭhaṃ rasarājasya jāraṇe //
ĀK, 1, 4, 307.1 tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam /
ĀK, 1, 4, 310.1 tārabījamidaṃ śreṣṭhaṃ jāraṇe paramaṃ hitam /
ĀK, 1, 4, 320.2 tāmrabījamidaṃ khyātaṃ bhāsvatkiraṇasaṃnibham //
ĀK, 1, 4, 323.1 nāgabījamidaṃ proktametatsūte tu jārayet /
ĀK, 1, 4, 328.2 vaṅgabījamidaṃ jñeyametatsūte tu jārayet //
ĀK, 1, 4, 331.1 biḍo'yaṃ jāraṇe śreṣṭho nāmnā ca vaḍabānalaḥ /
ĀK, 1, 4, 332.1 śatadhāyaṃ viḍaḥ prokto nāmnā vaiśvānaro mahān /
ĀK, 1, 4, 333.2 bhāvito 'yaṃ biḍaḥ prokto nāmnā jvālāmukhaḥ smṛtaḥ //
ĀK, 1, 4, 336.1 sakṣāramūtrair vipacennāmnāyaṃ vaḍabāmukhaḥ /
ĀK, 1, 4, 346.2 biḍo'yaṃ citrabhānuḥ syāt pradhānaṃ hemajāraṇe //
ĀK, 1, 4, 348.1 anena bhāvito gandhaḥ śatadhā syānmahābiḍaḥ /
ĀK, 1, 4, 359.2 evaṃ kuryādaṣṭavāram ayaṃ siddhabiḍaḥ smṛtaḥ //
ĀK, 1, 4, 366.1 pratigrāse tvidaṃ kuryātpunargrāsam apekṣate /
ĀK, 1, 4, 378.2 jāritastu rasendro'yaṃ vṛddho lohāni vidhyati //
ĀK, 1, 4, 394.1 pūtibījamidaṃ sūtagarbhe dravati tatkṣaṇāt /
ĀK, 1, 4, 402.1 punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam /
ĀK, 1, 4, 402.2 bhasma saṃmardayedamlairanena svarṇapatrakam //
ĀK, 1, 4, 407.2 anena lepayenmūṣāṃ biḍenāṃgulamātrakam //
ĀK, 1, 4, 408.1 mūṣāyantramidaṃ śreṣṭhaṃ garbhadrāvaṇakarmaṇi /
ĀK, 1, 4, 409.2 drute'smiṃstāpyacūrṇaṃ ca kṣiptvā kṣiptvā dhamandhaman //
ĀK, 1, 4, 420.2 mūṣālepamanenaiva kṛtvā kuryādbiḍena ca //
ĀK, 1, 4, 448.1 idaṃ nāgaṃ pakvabīje drute nirvāhayettridhā /
ĀK, 1, 4, 463.2 anena dvandvayogena vāpo deyo drutasya ca //
ĀK, 1, 4, 473.1 haṭhāttacca milatyeva vajrabījam idaṃ priye /
ĀK, 1, 4, 476.2 dhameddhaṭhānmilatyeva vajrabījam idaṃ bhavet //
ĀK, 1, 4, 479.2 saptadhaivaṃ milatyeva vajrabījamidaṃ bhavet //
ĀK, 1, 4, 492.1 anena karmaṇā devi sūto baddhamukho bhavet /
ĀK, 1, 4, 500.2 gandhakena yutaṃ sūtaṃ krameṇānena suvrate //
ĀK, 1, 4, 507.2 anena veṣṭayet siddhasūtaṃ loheṣu vedhayet //
ĀK, 1, 5, 41.1 anena kramayogena hyekādaśaguṇaṃ bhavet /
ĀK, 1, 5, 47.1 saṃsparśād vedhayet sarvam idaṃ hema mṛtaṃ priye /
ĀK, 1, 5, 49.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
ĀK, 1, 5, 55.2 anena kramayogena koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 64.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
ĀK, 1, 6, 23.1 amladoṣavināśo 'yaṃ kathitaśca rasāyane /
ĀK, 1, 6, 32.1 ayamāroṭakaraso dehasiddhikaraḥ paraḥ /
ĀK, 1, 6, 39.2 na prarohedasya śubhaṃ bījam ivoṣare //
ĀK, 1, 6, 66.1 baddhaśca rasarājo'yaṃ dehasiddhiprado bhavet /
ĀK, 1, 6, 110.1 rasājīrṇapraśāntyarthaṃ yogo'yaṃ kathyate mayā /
ĀK, 1, 7, 39.2 vajraudanam idaṃ proktaṃ vajradrutir athocyate //
ĀK, 1, 7, 65.1 nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam /
ĀK, 1, 7, 80.1 imāṃ drutiṃ kāñcanavad bhasma sevāṃ ca kalpayet /
ĀK, 1, 7, 95.2 rasadvipāṅkuśamidaṃ kāntaṃ pañcavidhaṃ priye //
ĀK, 1, 7, 112.2 svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ //
ĀK, 1, 7, 113.2 rakṣāyai lohanarayorayamekodbhavo manuḥ /
ĀK, 1, 7, 115.2 tataḥ svāheti mantro'yaṃ balikarmaṇi kīrtitaḥ //
ĀK, 1, 7, 135.1 asya vatsarayogena kṣudrāmayavināśanam /
ĀK, 1, 7, 167.1 śataniṣke 'bhrasatve 'smin vidrute vaṭikāḥ kṣipet /
ĀK, 1, 7, 168.2 idam abhrakasattvaṃ tu devayogyaṃ rasāyanam //
ĀK, 1, 8, 15.2 ghanakāntasvarṇavajrarasam asmātparaṃ na hi //
ĀK, 1, 9, 50.1 dravaireṣāṃ pṛthaṅmardyaṃ kalye guñjādvayaṃ lihet /
ĀK, 1, 9, 58.2 caturviṃśatiguñjāsya vṛddhiḥ syātparamāvadhiḥ //
ĀK, 1, 9, 192.2 ya imaṃ pāradaṃ divyaṃ sevate pathyabhuksadā //
ĀK, 1, 9, 195.2 saccidānandarūpo'yaṃ rasasevī bhaveddhruvam //
ĀK, 1, 10, 1.2 uvāca vinayenedaṃ lokānāṃ hitakāṃkṣiṇī //
ĀK, 1, 10, 8.2 siddhacūrṇamidaṃ khyātaṃ śreṣṭhaṃ syād bījakarmaṇi //
ĀK, 1, 10, 11.2 kālenedaṃ vyomasatvabījaṃ jāryaṃ rasāyane //
ĀK, 1, 10, 21.2 anena kramaṇenaiva sūtaḥ saṃkramate tanum //
ĀK, 1, 10, 23.2 kāntabījamidaṃ proktaṃ śreṣṭhaṃ jāryaṃ rasāyane //
ĀK, 1, 10, 24.1 samukhe pārade cedaṃ bījaṃ cāryaṃ ca pūrvavat /
ĀK, 1, 10, 33.1 asya sūtasya tulyāṃśaṃ kāntabījābhrabījakam /
ĀK, 1, 10, 36.2 kāmeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 39.2 hemabījam idaṃ khyātaṃ śreṣṭhaṃ rasarasāyane //
ĀK, 1, 10, 44.1 iyaṃ tu ghuṭikā divyā vikhyātā hemasundarī /
ĀK, 1, 10, 66.2 vajrabījamidaṃ śreṣṭhaṃ jāryaṃ rasarasāyane //
ĀK, 1, 10, 75.1 ghuṭikā jāyate divyā nāmneyaṃ vajrakhecarī /
ĀK, 1, 10, 77.1 asya jīrṇasya sūtasya samaṃ kuliśakāntayoḥ /
ĀK, 1, 10, 83.2 gaganeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 85.2 asya sūtasya sadṛśaṃ hemno vajrasya bījakam //
ĀK, 1, 10, 90.1 asya sūtasya sadṛśaṃ hemavajrābhrabījakam /
ĀK, 1, 10, 92.2 ghuṭikā jāyate divyā nāmneyaṃ vajrabhairavī //
ĀK, 1, 10, 99.1 asya sūtasya jīrṇasya samaṃ vyomādibījakam /
ĀK, 1, 10, 101.2 nāmnā mahābhairavīyaṃ ghuṭikā sarvasiddhidā //
ĀK, 1, 10, 139.2 śastrastambhakaraścāsāṃ sarvāsām api vidyate //
ĀK, 1, 10, 140.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 10, 140.2 vakṣyate mantrarājo'yaṃ sarvasiddhipradāyakaḥ //
ĀK, 1, 10, 141.4 pumānanena mantreṇa śīghraṃ siddhimavāpnuyāt //
ĀK, 1, 11, 15.1 goghṛtaṃ ca mahātailaṃ samabhāgamidaṃ dvayam /
ĀK, 1, 11, 29.1 divyadṛṣṭir vajradehaḥ sa sākṣādbhairavastvayam /
ĀK, 1, 11, 38.2 pūjyate devasiddhaughaiḥ yathāyaṃ bhairavastathā //
ĀK, 1, 11, 40.1 mahākalpāntakāle'pi prakṣīṇe'sminvarānane /
ĀK, 1, 11, 41.1 bhūtakālāntako nāma rasasyāsya prabhāvataḥ /
ĀK, 1, 11, 41.2 abhedyo 'yam akhaṇḍyaśca tvadāhyo bhavati priye //
ĀK, 1, 11, 42.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 11, 42.2 vakṣyate mantrarājo'yaṃ rasasiddhipradāyakaḥ //
ĀK, 1, 12, 7.1 asminyadasti nānyatra yadanyatra sthitaṃ ca tat /
ĀK, 1, 12, 8.2 vāmapārśve'sya liṅgasya ghaṇṭāsiddheśvaraḥ sthitaḥ //
ĀK, 1, 12, 12.1 ghaṇṭāsiddheśvarasyāsya dakṣiṇe nikhanetpriye /
ĀK, 1, 12, 74.2 divyo bhavati siddho'yaṃ bilaṃ paśyati bhūtale //
ĀK, 1, 12, 79.2 divyo bhavati siddho'yaṃ valīpalitamṛtyujit //
ĀK, 1, 12, 97.2 uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet //
ĀK, 1, 12, 122.2 kṣetrapālo'pyanenaiva mantreṇāśu prasīdati //
ĀK, 1, 12, 130.1 tasya pānena siddho'yamamaratvaṃ labheta ca /
ĀK, 1, 12, 201.22 anena mantreṇa devatāmāvāhayet /
ĀK, 1, 12, 201.24 anena mantreṇa tatkṣetradevatāṃ pūjayet /
ĀK, 1, 13, 11.2 gandhako'yaṃ bhavatvasya nāmnā jātaṃ tu matpriye //
ĀK, 1, 13, 11.2 gandhako'yaṃ bhavatvasya nāmnā jātaṃ tu matpriye //
ĀK, 1, 13, 12.2 samartho'yaṃ gandhakastu rasabandhe ca jāraṇe //
ĀK, 1, 13, 14.1 tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye /
ĀK, 1, 13, 14.1 tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye /
ĀK, 1, 14, 42.2 lāṃ proṃ lāṃ anena mantreṇa stambhanam /
ĀK, 1, 14, 42.5 yāṃ proṃ yāṃ anena stobhanamantreṇa viṣāturasya śikhinamandhayet /
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 14, 42.7 hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati /
ĀK, 1, 15, 11.1 etattailasya paramā mātrā hyasyaivam īritā /
ĀK, 1, 15, 34.1 asya varṣopayogena purīṣamapi mūtrakam /
ĀK, 1, 15, 97.2 oṃ āṃ haṃsamālini svāhā ayaṃ bhakṣaṇamantraḥ /
ĀK, 1, 15, 102.2 ayaṃ grahaṇamantraḥ /
ĀK, 1, 15, 102.4 anena mantreṇa pūjayet /
ĀK, 1, 15, 102.6 ayaṃ bhakṣaṇamantraḥ /
ĀK, 1, 15, 117.2 eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ //
ĀK, 1, 15, 131.2 ayaṃ bhakṣaṇamantraḥ /
ĀK, 1, 15, 178.2 guḍaṃ cāsya samaṃ yojyaṃ madhunā goghṛtena ca //
ĀK, 1, 15, 199.1 eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet /
ĀK, 1, 15, 228.2 ayaṃ grahaṇamantraḥ /
ĀK, 1, 15, 228.4 ayam āloḍanamantraḥ /
ĀK, 1, 15, 228.6 ayaṃ bhakṣaṇamantraḥ /
ĀK, 1, 15, 259.2 tāmimāṃ bhajatāṃ puṃsāṃ dehasiddhirbhaveddhruvam //
ĀK, 1, 15, 301.1 rasāyanam idaṃ divyaṃ na kurvanti ca mānavāḥ /
ĀK, 1, 15, 351.1 tato'syāṃ vitatāyāṃ ca śiraśchittvā ca randhrayet /
ĀK, 1, 15, 353.2 asyāṃ baddhvā jaṭāmāṃsīṃ sakṣaudraṃ vāri secayet //
ĀK, 1, 15, 355.2 ayaṃ sthāpanamantraḥ /
ĀK, 1, 15, 355.4 ayaṃ sevanamantraḥ /
ĀK, 1, 15, 357.2 oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā /
ĀK, 1, 15, 357.3 ayaṃ tantubandhanamantraḥ /
ĀK, 1, 15, 361.3 ayaṃ lāvanamantraḥ /
ĀK, 1, 15, 370.2 ayam agnipākamantraḥ /
ĀK, 1, 15, 376.1 japanmantram imaṃ bhaktyā dehasiddhyai sureśvari /
ĀK, 1, 15, 380.1 asya mantraṃ punarvacmi sarvasiddhipradāyakam /
ĀK, 1, 15, 383.2 brāhmī kumāryā yuktā cedam apasmāravināśinī //
ĀK, 1, 15, 390.1 sādhako'nena yogena jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 428.2 kṛtvājyagalitāṃ golīm imāṃ pañcāgadaṃ viduḥ //
ĀK, 1, 15, 449.2 pañcabāṇābhidhāno'yaṃ cūrṇaṃ sarvarujāpaham //
ĀK, 1, 15, 454.2 balapuṣṭikarā siddhā rasāyanamidaṃ param //
ĀK, 1, 15, 470.1 saṃskṛtaḥ sukhasevyo'yaṃ nāmnā vyañjanayogarāṭ /
ĀK, 1, 15, 476.1 vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ /
ĀK, 1, 15, 492.2 duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye //
ĀK, 1, 15, 538.1 aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate /
ĀK, 1, 15, 553.1 ahno vidhirayaṃ kāryo dvikālaṃ pāyayetpayaḥ /
ĀK, 1, 15, 562.1 tvagasya jāyate snigdhā nīlotpalasamadyutiḥ /
ĀK, 1, 15, 573.2 balaṃ gajasahasrāṇāṃ bhavedasya na saṃśayaḥ //
ĀK, 1, 15, 593.1 mantreṇānena seveta sarvo doṣo vinaśyati /
ĀK, 1, 16, 41.2 tailenānena cābhyajya śiro'bhyaṅgaṃ samācaret //
ĀK, 1, 16, 53.1 sarpākṣī ca dravairāsāṃ dinamekaṃ vimardayet /
ĀK, 1, 16, 54.1 etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ /
ĀK, 1, 16, 74.1 kākamācīmidaṃ sarvamayaḥpātre vimardayet /
ĀK, 1, 16, 83.1 tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam /
ĀK, 1, 16, 100.2 varākvāthaḥ sarvamidaṃ mandavahnau vipācayet //
ĀK, 1, 16, 109.1 prātaḥ snānamidaṃ karma sarvasādhāraṇaṃ smṛtam /
ĀK, 1, 16, 119.4 anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam //
ĀK, 1, 16, 122.1 samantrakaṃ khaneddhīmānmantro 'yamapi kathyate /
ĀK, 1, 16, 124.3 anenaiva tu mantreṇa nikhanet siddhimūlikām //
ĀK, 1, 16, 125.4 utpāṭayedanenaiva mantreṇa parameśvari /
ĀK, 1, 16, 127.2 anenaiva tu mantreṇa gṛhītvā gṛhamānayet //
ĀK, 1, 17, 19.1 anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ /
ĀK, 1, 19, 6.1 avibhājyo hi kālo'yaṃ tathāpi pravibhajyate /
ĀK, 1, 19, 7.2 tadyo'yaṃ syāttruṭiḥ kālo mātrā syāttaddvayānvitā //
ĀK, 1, 19, 23.1 śleṣmakopaśca bhavati kālaḥ sarvottamo hyayam /
ĀK, 1, 19, 52.1 gate bhūtalatāpe'smin prāṇināṃ prativāsaram /
ĀK, 1, 19, 82.1 ariṣṭo'yamiti jñeyo mārdvīko gostanībhavaḥ /
ĀK, 1, 19, 118.2 ayameva tu sāndraś cel lehyaṃ ṣāḍava īritaḥ //
ĀK, 1, 19, 144.2 tāpaḥ saṃhriyate cāsya cādānoṣṇābhitāpinaḥ //
ĀK, 1, 19, 178.2 meghātyaye rūkṣaśītaṃ vidhinānena sevayet //
ĀK, 1, 20, 27.2 taddvayor melanācca syājjīvanmuktiriyaṃ smṛtā //
ĀK, 1, 20, 30.2 dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam //
ĀK, 1, 20, 52.2 siddhāsanamidaṃ jñeyaṃ muktimārgapradāyakam //
ĀK, 1, 20, 71.2 haṃsākhyo'yaṃ mahāmantro hyajapeti prakīrtitaḥ //
ĀK, 1, 20, 72.1 japākhyeyaṃ ca gāyatrī yamikaivalyadāyinī /
ĀK, 1, 20, 83.2 eṣāṃ vakṣye lakṣaṇāni gopyāni tava śāmbhavi //
ĀK, 1, 20, 90.1 viśrāntaḥ syānmahāmāye coḍyāṇo 'yaṃ prakīrtitaḥ /
ĀK, 1, 20, 93.1 khecarīti prasiddheyaṃ mṛtyurogajarāpahā /
ĀK, 1, 20, 107.2 siddhideyaṃ mahāmudrā kālaṃ hanti jarābhayam //
ĀK, 1, 20, 121.1 prokto 'yam adhamas tasmād dviguṇo madhyamaḥ smṛtaḥ /
ĀK, 1, 20, 121.2 uttamastriguṇaḥ proktaḥ prāṇāyāmo'yamīśvari //
ĀK, 1, 20, 126.2 prathameyaṃ na dharmaḥ syāddvitīye kampate vapuḥ //
ĀK, 1, 20, 136.1 śītalīkaraṇākhyo'yaṃ yogastu jvarapittahṛt /
ĀK, 1, 20, 155.2 yāvatsyuḥ pañca ghaṭikā nabhovidyeyamīśvari //
ĀK, 1, 20, 163.1 mūlādhāre suvarṇābhe cakre'sminprathame priye /
ĀK, 1, 20, 165.1 bālāruṇābhe cātmānaṃ cakre'sminmaṇipūrake /
ĀK, 1, 20, 190.1 mayoditamidaṃ sarvaṃ divyavāyurasāyanam /
ĀK, 1, 21, 21.2 mūrtidvayorayaṃ mantraḥ kathitaḥ suravandite //
ĀK, 1, 21, 22.1 mantrasyāsya ca yadyantraṃ tadyantraṃ tatra saṃlikhet /
ĀK, 1, 21, 36.1 idaṃ cintāmaṇer mantraṃ cintitārthapradaṃ śubham /
ĀK, 1, 21, 44.2 idaṃ hi mātṛkāyantraṃ viṣamṛtyugadāpaham //
ĀK, 1, 21, 50.1 ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ /
ĀK, 1, 22, 46.2 phalgunyor anyayor haste'pyayameva vidhiḥ smṛtaḥ //
ĀK, 1, 23, 50.1 kākajaṅghāstvimāḥ sarvāḥ piṣṭvā mūṣāntare kṣipet /
ĀK, 1, 23, 60.1 viṣṇukrāntā tryahaṃ caiṣāṃ rasaiḥ ślakṣṇaṃ vimardayet /
ĀK, 1, 23, 106.2 mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet //
ĀK, 1, 23, 108.2 ayaṃ rasāyano vṛṣyo rasaḥ syācchaśisannibhaḥ //
ĀK, 1, 23, 114.2 pūrvavattaṃ pacetso'yaṃ raso bhasmati niścayaḥ //
ĀK, 1, 23, 174.2 evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ //
ĀK, 1, 23, 181.1 nāmnā gandhakabaddho'yaṃ sarvayogeṣu yojayet /
ĀK, 1, 23, 182.2 yāmamamlena saṃmardyaṃ khyāto'yaṃ hemapiṣṭikā //
ĀK, 1, 23, 191.1 gandhahāṭakabandho'yaṃ jarāvyādhidaridrahā /
ĀK, 1, 23, 195.2 jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ //
ĀK, 1, 23, 251.1 gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 262.2 saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ //
ĀK, 1, 23, 268.1 anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye /
ĀK, 1, 23, 314.2 kṣmāpālena haredvajram anenaiva tu kāñcanam //
ĀK, 1, 23, 333.2 śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet //
ĀK, 1, 23, 366.1 āṣāḍhapūrvapakṣe'syā gṛhītvā bījamuttamam /
ĀK, 1, 23, 385.1 sthānasyāsya niṣekaṃ tu sudaṇḍena tu kārayet /
ĀK, 1, 23, 399.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
ĀK, 1, 23, 425.1 ayaṃ tu sparśamātreṇa lohānyaṣṭau ca vedhayet /
ĀK, 1, 23, 429.1 keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate /
ĀK, 1, 23, 433.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
ĀK, 1, 23, 445.3 asya ayutaṃ japet /
ĀK, 1, 23, 454.2 tilāṃśca sarṣapāṃścaiva mantreṇānena sarṣapān /
ĀK, 1, 23, 456.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
ĀK, 1, 23, 474.2 krameṇānena deveśi śulbaṃ ṣoḍaśavarṇakam //
ĀK, 1, 23, 483.1 eṣāṃ gandhāpahāraṃ tu kurute tacca vedhakam /
ĀK, 1, 23, 537.2 nānāvidhaphalāścāsyā ghuṭikāṃ śṛṇu sundari //
ĀK, 1, 23, 542.2 naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ //
ĀK, 1, 23, 562.1 yo bhakṣayet tribhir varṣaiḥ sarvavyādhīñjayatyayam /
ĀK, 1, 23, 583.2 yā pūrvā nirmitā seyamadhamā bālajāraṇā //
ĀK, 1, 23, 587.1 vasudehakaro devi sāmānyo hi bhavedayam /
ĀK, 1, 23, 636.2 anena kramayogena yāvacchakyaṃ tu mārayet //
ĀK, 1, 23, 644.1 anenaiva pratāpena bandhameti mahārasaḥ /
ĀK, 1, 23, 658.1 anena kramayogena vaṅgaṃ nirvāhya ṣaḍguṇam /
ĀK, 1, 23, 658.2 anena kramayogena vahannāgaṃ ca ṣaḍguṇam //
ĀK, 1, 23, 673.1 anena kramayogena vaṅgabhasma prajāyate /
ĀK, 1, 23, 688.1 anena kramayogena saptasaṅkalikākramāt /
ĀK, 1, 23, 700.1 anena kramayogena mārayecca pṛthak pṛthak /
ĀK, 1, 23, 711.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
ĀK, 1, 23, 715.1 anena kramayogena saptasaṅkalikāṃ kuru /
ĀK, 1, 23, 721.2 catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //
ĀK, 1, 23, 735.2 anena kramayogena saptavārāṃśca dāpayet //
ĀK, 1, 24, 22.1 asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /
ĀK, 1, 24, 33.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
ĀK, 1, 24, 34.1 caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet /
ĀK, 1, 24, 43.2 tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 62.1 śulbe tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /
ĀK, 1, 24, 68.2 anena kramayogena sapta saṅkalikā yadi //
ĀK, 1, 24, 79.1 anena kramayogena jāyate gandhapiṣṭikā /
ĀK, 1, 24, 113.1 anena kramayogena koṭivedhī bhavedrasaḥ /
ĀK, 1, 24, 128.1 ebhirmarditasūtasya punarjanma na vidyate /
ĀK, 1, 24, 130.1 ebhistu marditaḥ sūtaḥ pūrvavatkhoṭatāṃ nayet /
ĀK, 1, 24, 152.1 ebhirvyastaiḥ samastairvā piṣṭiṃ kṛtvā same samām /
ĀK, 1, 24, 156.2 piṣṭikābandhanaṃ kṛtvā kalkenānena sundari //
ĀK, 1, 24, 159.2 ukto nigalabandho'yaṃ putrasyāpi na kathyate //
ĀK, 1, 24, 166.2 ebhistu nigale baddhaḥ pāradīyo mahārasaḥ //
ĀK, 1, 24, 173.2 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu //
ĀK, 1, 24, 198.2 eṣāṃ dravaistaptakhalve sarvaṃ mardyamatandritaḥ //
ĀK, 1, 24, 206.1 jalūkā madanākhyeyaṃ jāyate śubhadā nṛṇām /
ĀK, 1, 25, 33.2 idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu //
ĀK, 1, 25, 48.2 niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //
ĀK, 1, 25, 50.1 guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ /
ĀK, 1, 25, 54.1 capalo'yaṃ samādiṣṭo vārtikairnāgasambhavaḥ /
ĀK, 1, 25, 56.1 ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ /
ĀK, 1, 25, 67.1 capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /
ĀK, 1, 25, 67.2 anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham //
ĀK, 1, 25, 69.2 jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //
ĀK, 1, 25, 80.1 dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /
ĀK, 1, 25, 96.1 iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā /
ĀK, 1, 26, 7.1 ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ /
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
ĀK, 1, 26, 9.1 asminpañcapalaḥ sūto mardanīyo viśuddhaye //
ĀK, 1, 26, 11.1 mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /
ĀK, 1, 26, 13.2 kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ //
ĀK, 1, 26, 38.2 anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi //
ĀK, 1, 26, 47.1 ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam /
ĀK, 1, 26, 57.1 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu /
ĀK, 1, 26, 59.2 nābhiyantramidaṃ proktaṃ nandinā tattvavedinā //
ĀK, 1, 26, 60.1 anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ /
ĀK, 1, 26, 84.1 dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /
ĀK, 1, 26, 89.1 jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet /
ĀK, 1, 26, 90.1 somānalamidaṃ proktaṃ jārayedgaganādikam /
ĀK, 1, 26, 99.1 gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam /
ĀK, 1, 26, 102.2 koṣṭhīyantramidaṃ nāmnā tatratyaiḥ parikīrtitam //
ĀK, 1, 26, 106.2 garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam //
ĀK, 1, 26, 111.1 jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /
ĀK, 1, 26, 111.2 mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam //
ĀK, 1, 26, 113.2 stanayantramidaṃ sūtapiṣṭīnāṃ jāraṇe varam //
ĀK, 1, 26, 120.1 cakrayantramidaṃ sūtabhasmakarmaṇi śasyate /
ĀK, 1, 26, 138.2 idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet //
ĀK, 1, 26, 141.1 dhūpayantramidaṃ devi nandinā parikīrtitam /
ĀK, 1, 26, 149.2 muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate //
ĀK, 1, 26, 158.2 anayā sādhitaḥ sūto jāyate guṇavattaraḥ //
ĀK, 1, 26, 170.2 anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //
ĀK, 1, 26, 201.1 oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate /
ĀK, 1, 26, 208.1 bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /
ĀK, 1, 26, 216.2 gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī //
ĀK, 1, 26, 225.2 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //
ĀK, 2, 1, 35.2 anena lohapātrasthaṃ bhāvayetpūrvagandhakam //
ĀK, 2, 1, 36.2 idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet //
ĀK, 2, 1, 42.2 na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //
ĀK, 2, 1, 62.1 ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ /
ĀK, 2, 1, 71.2 ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet //
ĀK, 2, 1, 99.1 dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam /
ĀK, 2, 1, 112.1 abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /
ĀK, 2, 1, 125.2 vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //
ĀK, 2, 1, 127.2 yojayedvāpane cedaṃ bījānāṃ yatra yatra vai //
ĀK, 2, 1, 146.2 ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate //
ĀK, 2, 1, 148.2 ayaṃ viśeṣasaṃskārastattadrogaharo bhavet //
ĀK, 2, 1, 219.4 baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā //
ĀK, 2, 1, 225.2 asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat //
ĀK, 2, 1, 243.2 pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //
ĀK, 2, 1, 286.2 gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //
ĀK, 2, 1, 316.1 ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ /
ĀK, 2, 1, 359.1 āsāmekarasenaiva trikṣārair lavaṇaiḥ saha /
ĀK, 2, 2, 18.2 saindhavaṃ bhūmibhasmābhiḥ svarṇaṃ śudhyati pūrvavat //
ĀK, 2, 4, 14.2 imāṃ śuddhiṃ vijānīyācchivo vā nandikeśvaraḥ //
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
ĀK, 2, 5, 14.2 anena kramayogena drāvakaṃ bhavati priye //
ĀK, 2, 5, 22.1 gopālī tumbururdantī gomūtre peṣayedimāḥ /
ĀK, 2, 5, 24.2 svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ //
ĀK, 2, 5, 25.1 rakṣāyai loharasayorayamevaikamudbhavam /
ĀK, 2, 5, 27.2 tatastvāheti mantro'yaṃ balikarmaṇi pūjitaḥ //
ĀK, 2, 5, 28.1 anenaiva baliṃ kṛtvā yathoktāmācaretkriyām /
ĀK, 2, 5, 64.1 yogavāham idaṃ khyātaṃ mṛtalohaṃ mahāmṛtam /
ĀK, 2, 5, 64.2 itthaṃ kāntasya tīkṣṇasya muṇḍasyāpi hyayaṃ vidhiḥ //
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 6, 23.2 yathālābhaṃ tu bhasmaiṣāṃ vajrīkṣīreṇa bhāvayet //
ĀK, 2, 7, 44.1 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam /
ĀK, 2, 7, 47.2 anena kramayogena kāntasasyakamākṣikam //
ĀK, 2, 7, 48.2 muñcanti drutisaṅghātaṃ gṛhṇantīmaṃ pṛthakpṛthak //
ĀK, 2, 7, 60.1 bījasatvamidaṃ śreṣṭhaṃ vaidye vāde rasāyane /
ĀK, 2, 7, 80.2 anena kramayogena satvaṃ sindūrasannibham //
ĀK, 2, 7, 81.1 ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate /
ĀK, 2, 7, 101.1 maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /
ĀK, 2, 8, 89.2 anena kramayogena mṛto bhavati niścitam //
ĀK, 2, 8, 149.1 yo dadhāti śarīre'sya saurir maṅgalado bhavet /
ĀK, 2, 8, 150.1 svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi /
ĀK, 2, 8, 155.1 dīpanaṃ pācanaṃ caiva dhṛto'yaṃ pāpanāśanaḥ /
ĀK, 2, 8, 186.1 anena gulikā kṛtvā koṣṭhīyantre dhameddṛḍham /
ĀK, 2, 8, 214.2 ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā //
ĀK, 2, 8, 217.2 satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ //
ĀK, 2, 9, 24.1 iyaṃ somalatā nāma vallī paramadurlabhā /
ĀK, 2, 9, 24.2 anayā baddhasūtendro lakṣavedhī prajāyate //
ĀK, 2, 9, 99.1 ābhirbaddho raso nṝṇāṃ dehalohārthasādhakaḥ /
ĀK, 2, 10, 33.1 syādbṛhadvāruṇī saumyā nāmānyasyāścaturdaśa /
Āryāsaptaśatī
Āsapt, 1, 2.1 mā vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ /
Āsapt, 1, 53.1 āryāsaptaśatīyaṃ pragalbhamanasām anādṛtā yeṣām /
Āsapt, 2, 11.1 aparādhād adhikaṃ māṃ vyathayati tava kapaṭavacanaracaneyam /
Āsapt, 2, 16.2 asyāḥ punar ārabhaṭīṃ kusumbhavāṭī vijānāti //
Āsapt, 2, 21.1 atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu /
Āsapt, 2, 22.1 alam aviṣayabhayalajjāvañcitam ātmānam iyam iyat samayam /
Āsapt, 2, 25.2 sa luṭhati virahe jīvaḥ kaṇṭhe'syās tvam iva sambhoge //
Āsapt, 2, 27.2 rahasi vyapadeśād ayam arthaḥ ivārājake bhogyaḥ //
Āsapt, 2, 34.1 akaruṇa kātaramanaso darśitanīrā nirantarāleyam /
Āsapt, 2, 37.1 asyāḥ kararuhakhaṇḍitakāṇḍapaṭaprakaṭanirgatā dṛṣṭiḥ /
Āsapt, 2, 38.1 asyāḥ patigṛhagamane karoti mātāśrupicchilāṃ padavīm /
Āsapt, 2, 42.2 kṣaṇavāmyadahyamānaḥ pratāpam asyāḥ priyo veda //
Āsapt, 2, 44.2 asyāḥ premṇaḥ pātraṃ na bhavasi sarito rasasyeva //
Āsapt, 2, 63.1 atirabhasena bhujo 'yaṃ vṛtivivareṇa praveśitaḥ sadanam /
Āsapt, 2, 64.1 ambaramadhyaniviṣṭaṃ tavedam aticapalam alaghu jaghanataṭam /
Āsapt, 2, 65.1 ayam andhakārasindhurabhārākrāntāvanībharākrāntaḥ /
Āsapt, 2, 67.1 agaṇitajanāpavādā tvatpāṇisparśaharṣataraleyam /
Āsapt, 2, 71.1 aviralapatitāśru vapuḥ pāṇḍu snigdhaṃ tavopanītam idam /
Āsapt, 2, 73.1 amunā hatam idam idam iti rudatī prativeśine'ṅgam aṅgam iyam /
Āsapt, 2, 73.1 amunā hatam idam idam iti rudatī prativeśine'ṅgam aṅgam iyam /
Āsapt, 2, 73.1 amunā hatam idam idam iti rudatī prativeśine'ṅgam aṅgam iyam /
Āsapt, 2, 78.1 āsādya bhaṅgam anayā dyūte vihitābhirucitakelipaṇe /
Āsapt, 2, 79.2 tava lāghavadoṣo 'yaṃ saudhapatākeva yaccalasi //
Āsapt, 2, 89.2 sutanoḥ śvasitakramanamadudarasphuṭanābhi śayanam idam //
Āsapt, 2, 91.1 āstāṃ varam avakeśī mā dohadamasya racaya pūgataroḥ /
Āsapt, 2, 94.1 āmrāṅkuro 'yam aruṇaśyāmalarucir asthinirgataḥ sutanu /
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āsapt, 2, 103.1 ājñākaraś ca tāḍanaparibhavasahanaś ca satyam aham asyāḥ /
Āsapt, 2, 103.2 na tu śīlaśītaleyaṃ priyetarad vaktum api veda //
Āsapt, 2, 107.1 iyam udgatiṃ harantīnetranikocaṃ ca vidadhatī purataḥ /
Āsapt, 2, 108.1 idam ubhayabhittisaṃtatahāraguṇāntargataikakucamukulam /
Āsapt, 2, 110.2 bhrūlatikā ca taveyaṃ bhaṅge rasam adhikam āvahati //
Āsapt, 2, 111.1 indor ivāsya purato yad vimukhī sāpavāraṇā bhramasi /
Āsapt, 2, 112.2 tava rabhasataraliteyaṃ vyādhavadhūr vāladhau valate //
Āsapt, 2, 113.1 iha vahati bahu mahodadhivibhūṣaṇā mānagarvam iyam urvī /
Āsapt, 2, 115.1 īśvaraparigrahocitamoho 'syāṃ madhupa kiṃ mudhā patasi /
Āsapt, 2, 115.2 kanakābhidhānasārā vītarasā kitavakalikeyam //
Āsapt, 2, 119.1 ullasitalāñchano 'yaṃ jyotsnāvarṣī sudhākaraḥ sphurati /
Āsapt, 2, 122.1 uḍḍīnānām eṣāṃ prāsādāt taruṇi pakṣiṇāṃ paṅktiḥ /
Āsapt, 2, 125.1 uddiśya niḥsarantīṃ sakhīm iyaṃ kapaṭakopakuṭilabhrūḥ /
Āsapt, 2, 131.2 dhūmo 'pi neha viramabhramaro 'yaṃ śvasitam anusarati //
Āsapt, 2, 132.1 upari pariplavate mama bāleyaṃ gṛhiṇi haṃsamāleva /
Āsapt, 2, 143.1 eṣyati mā punar ayam iti gamane yad amaṅgalaṃ mayākāri /
Āsapt, 2, 151.1 kālakramakamanīyakroḍeyaṃ ketakīti kāśaṃsā /
Āsapt, 2, 158.2 prāleyāniladīrghaḥ kathayati kāñcīninādo 'yam //
Āsapt, 2, 163.1 kleśe'pi tanyamāne militeyaṃ māṃ pramodayatyeva /
Āsapt, 2, 167.2 dayitavahanena vakṣasi yadi bhāras tad idam acikitsyam //
Āsapt, 2, 181.1 karṇagateyam amoghā dṛṣṭis tava śaktir indradattā ca /
Āsapt, 2, 181.2 sā nāsāditavijayā kvacid api nāpārthapatiteyam //
Āsapt, 2, 192.2 tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo 'yam //
Āsapt, 2, 200.1 grīṣmamaye samaye'smin vinirmitaṃ kalaya kelivanamūle /
Āsapt, 2, 201.2 asmin valayitaśākhe kṣaṇena guṇayantraṇaṃ truṭati //
Āsapt, 2, 212.1 gaṇayati na madhuvyayam ayam aviratam āpibatu madhukaraḥ kumudam /
Āsapt, 2, 217.2 nayanam idaṃ sphuṭanakhapadaniveśakṛtakopakuṭilabhru //
Āsapt, 2, 226.2 jaghanabharaklamakūṇitanayanam idaṃ harati gatam asyāḥ //
Āsapt, 2, 226.2 jaghanabharaklamakūṇitanayanam idaṃ harati gatam asyāḥ //
Āsapt, 2, 227.1 caraṇaiḥ parāgasaikatam aphalam idaṃ likhasi madhupa ketakyāḥ /
Āsapt, 2, 228.2 tvannistriṃśāśleṣavraṇakiṇarājīyam etasyāḥ //
Āsapt, 2, 229.1 capalāṃ yathā madāndhaś chāyāmayam ātmanaḥ karo hanti /
Āsapt, 2, 229.2 āsphālayati karaṃ pratigajas tathāyaṃ puro ruddhaḥ //
Āsapt, 2, 231.2 tvām iyam aṅgulikalpitakacāvakāśā vilokayati //
Āsapt, 2, 237.2 ati śaradanurūpaṃ tava śīlam idaṃ jātiśālinyāḥ //
Āsapt, 2, 242.2 kiṃ prāvṛṣeva padmākarasya karaṇīyam asya mayā //
Āsapt, 2, 256.2 yaśasaiva jīvitam idaṃ tyaja yojitaśṛṅgasaṅgrāmaḥ //
Āsapt, 2, 274.2 raudrīm upāgate'smin kaḥ kṣamate dṛṣṭim api dātum //
Āsapt, 2, 293.1 duṣṭasakhīsahiteyaṃ pūrṇendumukhī sukhāya nedānīm /
Āsapt, 2, 311.2 jaghanam anaṃśukam asyāḥ koka ivāśiśirakarabimbam //
Āsapt, 2, 314.2 ayam udgṛhītabaḍiśaḥ karkaṭa iva markaṭaḥ purataḥ //
Āsapt, 2, 317.1 nītā laghimānam iyaṃ tasyāṃ garimāṇam adhikam arpayasi /
Āsapt, 2, 325.2 tvayi saurabheyi ghaṇṭā kapilāputrīti baddheyam //
Āsapt, 2, 329.1 nihitāyām asyām api saivaikā manasi me sphurati /
Āsapt, 2, 347.1 paramohanāya mukto niṣkaruṇe taruṇi tava kaṭākṣo 'yam /
Āsapt, 2, 349.1 prātar upāgatya mṛṣā vadataḥ sakhi nāsya vidyate vrīḍā /
Āsapt, 2, 349.2 mukhalagnayāpi yo 'yaṃ na lajjate dagdhakālikayā //
Āsapt, 2, 354.2 śūlaprotaṃ sarudhiram idam andhakavapur ivābhāti //
Āsapt, 2, 359.1 prathamāgata sotkaṇṭhā ciracaliteyaṃ vilambadoṣe tu /
Āsapt, 2, 373.1 prakaṭayasi rāgam adhikaṃ lapanam idaṃ vakrimāṇam āvahati /
Āsapt, 2, 376.2 muñca madam asya gandhād yuvabhir gaja gaūjanīyo 'si //
Āsapt, 2, 379.2 bhīr adhikeyaṃ kathayati rāgaṃ bālāvibhaktam iva //
Āsapt, 2, 382.2 tvām anudhāvati taraṇis tad api guṇākarṣataraleyam //
Āsapt, 2, 384.1 prācīrāntariteyaṃ priyasya vadane'dharaṃ samarpayati /
Āsapt, 2, 407.1 bhūmilulitaikakuṇḍalam uttaṃsitakāṇḍapaṭam iyaṃ mugdhā /
Āsapt, 2, 416.2 āvartapatitanaukāyitam anayā vinayam apanīya //
Āsapt, 2, 420.2 arthaḥ satām iva hato mukhavailakṣyeṇa māno 'yam //
Āsapt, 2, 425.2 yat tava padam adasīyaṃ surabhayituṃ saurabhodbhedaḥ //
Āsapt, 2, 448.1 mama bhayam asyāḥ kopo nirvedo 'syā mamāpi mandākṣam /
Āsapt, 2, 448.1 mama bhayam asyāḥ kopo nirvedo 'syā mamāpi mandākṣam /
Āsapt, 2, 449.2 iyam eva narmadā mama vaṃśaprabhavānurūparasā //
Āsapt, 2, 451.2 patito 'si pathika viṣame ghaṭṭakuṭīyaṃ kusumaketoḥ //
Āsapt, 2, 461.2 tenānayātidāruṇaśaṅkām āropitaṃ cetaḥ //
Āsapt, 2, 470.2 pītāṃśukapriyeyaṃ tadavadhi pallīpateḥ putrī //
Āsapt, 2, 476.1 rūpam idaṃ kāntir asāv ayam utkarṣaḥ suvarṇaracaneyam /
Āsapt, 2, 476.1 rūpam idaṃ kāntir asāv ayam utkarṣaḥ suvarṇaracaneyam /
Āsapt, 2, 476.1 rūpam idaṃ kāntir asāv ayam utkarṣaḥ suvarṇaracaneyam /
Āsapt, 2, 478.2 tiṣṭhati tathaiva tadguṇaviddheyaṃ hārayaṣṭir iva //
Āsapt, 2, 481.2 sasmitasalajjam īkṣitam idam iṣṭaṃ siddham ācaṣṭe //
Āsapt, 2, 484.2 ṛjutām anīyatāyaṃ sadyaḥ svedena vaṃśa iva //
Āsapt, 2, 485.1 rajanīm iyam upanetuṃ pitṛprasūḥ prathamam upatasthe /
Āsapt, 2, 486.2 ayam akhilanayanasubhago nu bhuktamuktāṃ punaḥ spṛśati //
Āsapt, 2, 491.2 bhuktam aviśadam avedanam idam adhikasarāgasābādham //
Āsapt, 2, 515.1 vrīḍāprasaraḥ prathamaṃ tad anu ca rasabhāvapuṣṭaceṣṭeyam /
Āsapt, 2, 526.1 viparītam api rataṃ te sroto nadyā ivānukūlam idam /
Āsapt, 2, 530.2 tāpas tvadūrukadalīdvayamadhye śāntimayam eti //
Āsapt, 2, 545.2 gūḍhaśvāso vadane suratam idaṃ cet tṛṇaṃ tridivam //
Āsapt, 2, 552.1 śyāmā vilocanaharī bāleyaṃ manasi hanta sajantī /
Āsapt, 2, 558.2 asyāpy udarasyārdhaṃ bhajatas tava vetti kas tattvam //
Āsapt, 2, 572.1 sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ /
Āsapt, 2, 573.2 idam api tamaḥsamūhaṃ so 'pi nabho nirbharaṃ viśati //
Āsapt, 2, 575.1 sphuradadharam aviratāśru dhvanirodhotkampakucam idaṃ ruditam /
Āsapt, 2, 585.2 anayā sevita pavana tvaṃ kiṃ kṛtamalayabhṛgupātaḥ //
Āsapt, 2, 590.2 subhagā subhagety anayā sakhi nikhilā mukharitā pallī //
Āsapt, 2, 595.1 surasapravartamānaḥ saṃghāṭo 'yaṃ samānavṛttānām /
Āsapt, 2, 604.1 stanajaghanadvayam asyā laṅghitamadhyaḥ sakhe mama kaṭākṣaḥ /
Āsapt, 2, 613.1 sucirāyāte gṛhiṇī niśi bhuktā dinamukhe vidagdheyam /
Āsapt, 2, 614.2 priya kālapariṇatir iyaṃ virajyase yan nakhāṅka iva //
Āsapt, 2, 621.2 bhavanāntaramayam adhunā saṃkrāntas te guruḥ premā //
Āsapt, 2, 633.1 sakhi mihirodgamanādipramodam apidhāya so 'yam avasāne /
Āsapt, 2, 637.1 subhaga vyajanavicālanaśithilabhujābhūd iyaṃ vayasyāpi /
Āsapt, 2, 638.2 bahuyācñācaraṇagrahasādhyā roṣeṇa jāteyam //
Āsapt, 2, 657.2 ayam ekahṛdaya eva druhiṇa iva priyatamas tad api //
Āsapt, 2, 662.2 tvaṃ pravayaso 'sya rakṣāvīkṣaṇamātropayogyāsi //
Āsapt, 2, 677.2 vidvadvinodakandaḥ sandarbho 'yaṃ mayā sṛṣṭaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.2 vyākhyābhāsarasaprakāśanam idaṃ tv asmin yadi prāpyate kvāpi kvāpi kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām //
ĀVDīp zu Ca, Sū., 1, 1, 6.2 vyākhyābhāsarasaprakāśanam idaṃ tv asmin yadi prāpyate kvāpi kvāpi kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 19.0 śāstrāntare cādau maṅgalatvena dṛṣṭo'yamathaśabdaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 26.0 dīrghaṃjīvitīyam ityatra dīrghaṃjīvitaśabdo 'sminn astīti matvarthe adhyāyānuvākayor luk ca iti chapratyayaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 1, 1, 38.0 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate //
ĀVDīp zu Ca, Sū., 1, 1, 38.0 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate //
ĀVDīp zu Ca, Sū., 1, 1, 39.0 vakṣyati hi adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā iti nāmasaṃjñā yogarūḍhasaṃjñetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 42.0 adhīyate'sminnanena vārthaviśeṣa ityadhyāyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 42.0 adhīyate'sminnanena vārthaviśeṣa ityadhyāyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 47.0 āṅ ayaṃ kriyāyoge ye tu maryādāyām abhividhau vā āṅprayogaṃ manyante teṣām abhiprāyaṃ na vidmaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 8.0 atrerapatyamātreyaḥ anena viśuddhavaṃśatvaṃ darśitaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 13.0 anena ca nyāyena tamuvāca bhagavānātreya ityādāv api liḍvidhir upapanno bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //
ĀVDīp zu Ca, Sū., 1, 15.1, 9.0 imāmiti agre vakṣyamāṇām //
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 10.0 ayamiti rogaprādurbhāvarūpaḥ //
ĀVDīp zu Ca, Sū., 1, 23.2, 2.0 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati //
ĀVDīp zu Ca, Sū., 1, 23.2, 8.0 anena prakaraṇena bharadvājasyāyurvedāgame viśeṣeṇārthitvānna preraṇamiti darśitaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 24.2, 2.0 hetuliṅgauṣadhajñānamiti hetvādīni jñāyante 'neneti hetuliṅgauṣadhajñānaṃ yāvac cāyurvedavācyaṃ tāvaddhetvādyantarbhūtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 24.2, 7.0 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi //
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 26.2, 16.0 āyurvedam adhītyānantaram evāyaṃ tamṛṣibhyo dattavān //
ĀVDīp zu Ca, Sū., 1, 29.2, 4.0 eṣāṃ cottaratra lakṣaṇaṃ ṣaṇṇāṃ padārthānāṃ viśvarūpāṇāṃ bhaviṣyati tenaitat tatraiva vyākaraṇīyam //
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 6, 3.2, 3.0 viditamityanena samyagjñānapūrvakam ṛtusātmyānuṣṭhānaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 8.3, 4.0 anena nyāyena varṣāsu daurbalyaṃ vasantaśaradośca madhyamaṃ balaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 21.0 garbhāniti vikṛtim āpādayatyatikālaṃ dhārayatītyanena ca sambadhyate //
ĀVDīp zu Ca, Sū., 20, 3, 1.6 prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni lakṣaṇāni āyatanāni bāhyahetavo duṣṭāhārācārāḥ eṣāṃ vikalparūpo viśeṣo vikalpaviśeṣaḥ teṣāmaparisaṃkhyeyatvāditi /
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 12, 1.0 vāyoridamityādau vāyoridamātmarūpaṃ svarūpam //
ĀVDīp zu Ca, Sū., 20, 12, 1.0 vāyoridamityādau vāyoridamātmarūpaṃ svarūpam //
ĀVDīp zu Ca, Sū., 20, 26.1, 3.0 deśa iti dvividhaṃ caiṣāmadhiṣṭhānam ityādinā //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 3.0 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 14.0 liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 10.2, 4.0 asminn arthe asmin prakaraṇe //
ĀVDīp zu Ca, Sū., 26, 10.2, 4.0 asminn arthe asmin prakaraṇe //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 14, 1.0 samprati dravyam abhidhāya vikṛtānāṃ rasānām eva bhedam āha bhedaś caiṣām ityādi //
ĀVDīp zu Ca, Sū., 26, 17.1, 4.0 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ //
ĀVDīp zu Ca, Sū., 26, 21.1, 3.0 svādūṣaṇau tathetyanena svādukaṭukatiktakaṣāyarūpam ekam //
ĀVDīp zu Ca, Sū., 26, 21.1, 6.0 amlakaṭū tathetyanenāmlakaṭutiktakaṣāyarūpam ekam //
ĀVDīp zu Ca, Sū., 26, 23.2, 7.0 kiṃvā rasānurasatvenaiva yāsaṃkhyeyatā tatraivāyaṃ hetuḥ rasās taratamābhyāmityādiḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 9.0 evaṃ ca vyākhyāne sati kvacideko rasa ityādinā samamasya na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 4.0 ayaṃ cārthaḥ pūrvaṃ pratiṣiddho 'pyanuguṇaspaṣṭahetuprāptyā punar niṣidhyate //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 9.0 yuktiśceyaṃ saṃyogaparimāṇasaṃskārādyantargatāpy atyupayuktatvāt pṛthagucyate //
ĀVDīp zu Ca, Sū., 26, 35.2, 13.0 saheti militānāṃ dravyāṇāṃ yogaḥ prāptirityarthaḥ sahetyanenehākiṃcitkaraṃ parasparasaṃyogaṃ nirākaroti //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 33.0 ayaṃ ca saṃyogasaṃskāraviśeṣarūpo 'pi viśeṣeṇa cikitsopayuktatvāt pṛthagucyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 6.0 ayaṃ ca bhūtānāṃ saṃniveśo 'dṛṣṭaprabhāvakṛta eva sa ca saṃniveśaḥ kāryadarśanenonneyaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 8.0 āgamavedanīyaścāyamartho nātrāsmadvidhānāṃ kalpanāḥ prasaranti //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 5.0 asmiṃśca pakṣe upadekṣyate iti yathā payaḥ ityādinā sambadhyate //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 19.0 anayā diśā tiktakaṣāyayorapi pūrvapakṣaparihāraḥ //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 1.0 asyaiva durabhigamatvād udāharaṇāni bahūnyāha kaṭuka ityādinā //
ĀVDīp zu Ca, Sū., 26, 79.2, 1.0 vijñāyate'neneti vijñānaṃ lakṣaṇamityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 80, 2.0 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 85.2, 4.0 anena vamanavirecanadravyāṇi nirākaroti tāni hi doṣānāsrāvya nirharanti //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 98.1, 5.0 nātyuṣṇaśītavīryeti noṣṇatvaṃ prakarṣaprāptamasyā nāpi śītatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 37.0 priyālo'yaṃ magadhaprasiddhaḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 42.0 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 19.0 ayaṃ ca dhānyakādīnām ārdrāṇāṃ guṇaḥ śuṣkāṇāṃ tv āhārayogigaṇe kāravī kuñcikā ityādinā guṇaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 28, 2, 2.0 iyam apyarthaparā saṃjñā //
ĀVDīp zu Ca, Sū., 28, 3.2, 2.0 vividhamiti anenāśitādīnāmavāntarabhedaṃ darśayati aśitādiṣu yo yaḥ prāya upayujyate sa pūrvam uktaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.1 ata eva ca mukhyārtho 'yaṃ grantho bhavati yathā /
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 42.0 nimittata ityanenānimitte ariṣṭarūpe kṣayavṛddhī nirākaroti //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 47.0 utsargo bahirniḥsaraṇaṃ saṃśodhanarūpameṣāṃ śāstroktamasti utsargaṃ vā vahantītyutsargiṇaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 34.0 anena prasaṅgena vātādīnāṃ rasādisthānaviśeṣeṣu kupitānāṃ ye vyādhayo bhavanti tān darśayitum āha ta evetyādi //
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 6.0 iyaṃ ca kālaviśeṣaprāptyā balavadvyādhijanikā saṃprāptivyādher viśeṣaṃ sphuṭameva bodhayati //
ĀVDīp zu Ca, Vim., 1, 2, 3.0 imaṃ ca sthānasambandhaṃ svayameva darśayiṣyati //
ĀVDīp zu Ca, Vim., 1, 2, 4.0 viśeṣeṇa mīyate jñāyate doṣabheṣajādy aneneti vimānaṃ doṣabheṣajādīnāṃ prabhāvādiviśeṣa ityarthaḥ evaṃbhūtaṃvimānam abhidheyatayā yatra tiṣṭhati tad vimānasthānam //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 7.2, 8.0 paraspareṇāsaṃsṛṣṭānāmiti padaṃ doṣāṇāmityanenāpi yojyam //
ĀVDīp zu Ca, Vim., 1, 9, 3.0 anena nyāyena sākṣādanukte'pi ekarasadravyaikadoṣavikārayor api prabhāvo 'saṃsṛṣṭarasadoṣaprabhāvakathanād ukta eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 1.0 ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 16, 11.0 ayaṃ ca pippalyatiyoganiṣedho'pavādaṃ parityajya jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 1.0 eṣāmityādau śubhaphalā viśeṣā aśubhaphalāśca parasparopakārakā bhavantīti jñeyam //
ĀVDīp zu Ca, Vim., 1, 23, 8.0 ahitamityasya vivaraṇamasukhodarkam iti //
ĀVDīp zu Ca, Vim., 1, 24, 1.0 tatretyādau idamiti vakṣyamāṇam //
ĀVDīp zu Ca, Vim., 1, 24, 4.0 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 9.0 pramīyate'neneti pramāṇaṃ jñānamātramīpsitam //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 4.0 dhīmanniti viśeṣaṇena ya eva dhīmān sa eva puruṣabhedādikam imaṃ vakṣyamāṇaṃ susūkṣmaṃ vaktuṃ samartha iti darśayati //
ĀVDīp zu Ca, Śār., 1, 15.2, 6.0 prabhavatyasmād iti prabhavaḥ kāraṇam //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.1 yadyapi pañcaviṃśatitattvamayo'yaṃ puruṣaḥ sāṃkhyairucyate yadāha mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 7.0 yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 4.0 yebhyo buddhiḥ pravartata iti yāni buddhīndriyāṇi tānīmāni pañceti darśayati //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 36.2, 2.0 saṃyogo 'yam iti caturviṃśatirāśirūpo melakaḥ //
ĀVDīp zu Ca, Śār., 1, 38.2, 11.0 yacca kiṃcanetyanenānuktamapi kṛtsnaṃ jñeyamavaruṇaddhi //
ĀVDīp zu Ca, Śār., 1, 42.2, 10.0 na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 1.0 athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ kā vā gatirityāha nimeṣetyādi //
ĀVDīp zu Ca, Śār., 1, 53.2, 1.0 prabhavaḥ puruṣasya kaḥ ityasyottaraṃ prabhava ityādi //
ĀVDīp zu Ca, Śār., 1, 55.2, 1.0 kimajño jñaḥ ityasyottaram ātmetyādi //
ĀVDīp zu Ca, Śār., 1, 55.2, 4.0 nanu yadyayam ātmā jñaḥ tat kimityasya sarvadā jñānaṃ na bhavatītyāha paśyato'pītyādi //
ĀVDīp zu Ca, Śār., 1, 55.2, 4.0 nanu yadyayam ātmā jñaḥ tat kimityasya sarvadā jñānaṃ na bhavatītyāha paśyato'pītyādi //
ĀVDīp zu Ca, Śār., 1, 59.2, 1.0 sa nityaḥ kimanityaḥ ityasyottaramanādir ityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 64.2, 1.0 prakṛtiḥ kā vikārāḥ ke ityasyottaraṃ khādīnītyādi //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 69.2, 11.0 ayaṃ ca layakramo mokṣe'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 69.2, 13.0 ayaṃ saṃsāraḥ kuto bhavatītyāha raja ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 17.0 ahaṃkāraparā iti ahaṃkārānmamedam ityādimithyājñānaparāḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 1.0 kiṃ liṅgaṃ puruṣasya ca ityasyottaraṃ prāṇāpānāvityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 9.0 savyenāvagama iti savyenākṣṇā sa evāyaṃ dakṣiṇākṣidṛṣṭo ghaṭa ityavagama ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 1.0 niṣkriyasya kriyā tasya katham ityasyottaram acetanamityādi //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 78.2, 1.0 vaśī yadyasukhaiḥ kasmādbhāvair ākramyate ityasyottaraṃ vaśītyādi //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 7.0 vaśī sannayaṃ mokṣārthaṃ pravṛttaḥ sarvārambhaṃ śubhāśubhaphalaṃ tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 8.0 anena yoginaḥ samādhibalāt tirohitamapi paśyatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 1.0 sākṣibhūtaśca kasyāyam ityasyottaraṃ jña ityādi //
ĀVDīp zu Ca, Śār., 1, 83.2, 1.0 sākṣibhūtaśca kasyāyam ityasyottaraṃ jña ityādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 3.0 bhūtānāmadhiṣṭhātā ātmā bhūtātmā ayaṃ bhūtātmā eko bhūtavyatirikto na lakṣaṇaiḥ prāṇāpānādibhiruktair upalabhyate //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 1.0 kāraṇaṃ vedanānāṃ kim ityasyottaramāha dhīdhṛtītyādi //
ĀVDīp zu Ca, Śār., 1, 98.2, 2.0 ayaṃ cārthaḥ prakaraṇāgatatvāducyamāno na punaruktatāmāvahati //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 3.0 ityanena tathā hyudāharaṇena ca //
ĀVDīp zu Ca, Śār., 1, 113.2, 5.0 kathaṃ svakīya eva kāle pravartanta ityāha kāle hyeṣāṃ balāgama iti //
ĀVDīp zu Ca, Śār., 1, 114.2, 2.0 anye cetyanenānyān api kālaviśeṣaprāptiprādurbhāvinaḥ śothakuṣṭhādīn sūcayati //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 6.0 ayaṃ ca yoga indriyārthāvadhikṛtya spaṣṭatvenoktaḥ tena prajñākālayorapi boddhavyaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 3.0 iyaṃ cotpannā tṛṣṇā īpsite'rthe pravartayantī dviṣṭe ca nivartayantī pravṛttinivṛttiviṣayasya sukhaduḥkhahetutāmapekṣya sukhaduḥkhe janayatīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 1.0 vedanānāṃ kim adhiṣṭhānam ityasyottaram āha vedanānām ityādi //
ĀVDīp zu Ca, Śār., 1, 136.2, 2.0 dehaḥ sendriya iti anena nirindriyo dehaḥ keśalomādiko nirastaḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 146.2, 6.0 anahaṃkāra iti mamedam ahaṃ karomītyādibuddhivarjanam //
ĀVDīp zu Ca, Śār., 1, 153.2, 7.0 svateti mamatā mameyaṃ buddhiḥ ityādirūpā //
ĀVDīp zu Ca, Śār., 1, 153.2, 8.0 atha kiyantaṃ kālamiyaṃ bhrāntyā yutotpadyate ityāha yāvad ityādi //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 16.0 imāṃ hi vikṛtimāyuṣo 'ntargatasya jñānārthaṃ vadanti //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 37.2, 9.0 vīryasya tu viparyaya ityanenāmalakasya śītavīryatvam uktam //
ĀVDīp zu Ca, Cik., 1, 40.2, 4.0 agadānītyanena pavanadahanādyadoṣaṃ phalasya darśayati //
ĀVDīp zu Ca, Cik., 2, 3.4, 6.0 anena hītyādinā purāvṛttakathanena rasāyanāni vakṣyamāṇāni pravṛttyarthaṃ stauti //
ĀVDīp zu Ca, Cik., 2, 7.3, 1.0 palāśataruṇaḥ taruṇapalāśaḥ anena bālavṛddhapalāśavarjanam ucyate //
ĀVDīp zu Ca, Cik., 2, 10, 1.0 pūrveṇeti pūrvayogaphalaśrutiparyantaṃ pūrvayogenāsya samānamityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 8.2 kiṃca sahasradvayasya tatropayogo vihitaḥ atra sahasraparyantaḥ prayogaḥ tena vyādhiviṣayo'nya eva sa prayogaḥ ayaṃ tu rasāyanaviṣayaḥ //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 6.0 dehe ityanena etāsāṃ tṛṣṇānāṃ śarīratvaṃ darśayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 3.0 phālgunīm ityasyānte prāpyeti śeṣaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 4.0 na drumamārohet ityasyeha āruhya drumamiti vacanenāpavādaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 7.0 sauhityameṣāmiti karaṇe ṣaṣṭhī //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 4.0 lauhānāmityanenaiva lohāntarniviṣṭayoḥ suvarṇarajatayor grahaṇe siddhe punas tayor vacanaṃ tayor viśeṣeṇādaropadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 4, 2, 1.0 āyurvedasamutthānīyo nāma rasāyanapādaḥ pāriśeṣyād ucyate āyurvedasamutthānam asminn astīti matvarthīyacchapratyayeṇāyurvedasamutthānīyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 5.0 indraparyāyakathanaṃ stutyarthaṃ stutiś ceyam indrasyāyurvedaprakāśakatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 5, 4.0 ayaṃ śabda ubhābhyāṃ kālaśabdābhyāṃ yojanīyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 8.0 alpastapaḥprabhṛtīnāṃ saṃcayo'smin alpe āyuṣi tat tathā //
ĀVDīp zu Ca, Cik., 1, 4, 7, 3.0 aśvabaleti jñāyata iti ṛṣibhirevānena nāmnā jñāyate nalaukikaiḥ lokāprasiddhatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 2, 1, 2, 1.2 saṃyogaḥ śaramūlānām asminn astīti saṃyogaśaramūlīyaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 7.0 nityam ityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 8.0 ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi kuryāt //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 7.0 kāmasukhāni cetyanena putrotpādātiriktaṃ nātiślāghyaṃ phalaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 49, 1.0 niśītyanena sakalaniśāmaithune 'pīti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 49, 2.0 haṃsetyādi haṃsabarhidakṣāṇām aṇḍaprayogā yadyapi bhinnāḥ tathāpi prayogāpekṣayā eka evāyaṃ prayogaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 2, 2.0 āsiktakṣīramiti padam asty asminn iti āsiktakṣīrī tatra svārthikaḥ kapratyayaḥ kiṃvā ḍhakpratyayena vaiśeṣikaśabdavat āsiktakṣīrika iti sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 5.0 ayaṃ tulyadravyatayā vividhabhakṣyarūpo 'pyeka eva yogaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 2.0 catuḥstanīm ityanena sampūrṇacatuḥstanīṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 6.0 eṣāṃ jīvanīyaprabhṛtīnāṃ phalānāṃ cūrṇitānāṃ militvā kuḍavo grāhyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 2.0 nityam ityanena vyavāyanityatayā śukramārgānavarodhena vyavāyaśaktiṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 2, 2.0 pumāñjātabalādayaḥ śabdā asmin vidyanta iti pumāñjātabalādikaḥ āsiktakṣīrikavacchabdasiddhiḥ //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 7.0 trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.2 vyāsāt tvayā vai viditaṃ hi samyag yuddhaṃ yathābhūd anayor hataḥ saḥ //
ŚivaPur, Dharmasaṃhitā, 4, 11.1 papraccha ko'yaṃ bhagavan virūpas tādṛgvidhaṃ tacca nirīkṣya bhūtam /
ŚivaPur, Dharmasaṃhitā, 4, 13.1 tato'sya kartāsmi yathānurūpaṃ tvayā sasakhyā sadayaṃ gaṇebhyaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 16.2 tuṣṭaḥ pinākī tapasāsya samanyag varapradānāya yayau dvijendrāḥ //
ŚivaPur, Dharmasaṃhitā, 4, 19.2 mameha nāstīti niranvayo'haṃ yo māmakaṃ rājyamidaṃ bubhūṣet //
ŚivaPur, Dharmasaṃhitā, 4, 24.2 vṛṇīṣva puttraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sukhaṃ hi cemam //
ŚivaPur, Dharmasaṃhitā, 4, 27.2 imāṃ dharitrīmanayat svadeśaṃ daityo vijitya tridaśānaśeṣān //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 3.0 athavā ko 'yam ātmeti praṣṭṝn bodhayituṃ śiśūn //
ŚSūtraV zu ŚSūtra, 1, 1.1, 7.0 viśeṣācodanād asya jagataś cety arūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 2.1, 5.0 kim āṇavamalātmaiva bandho 'yaṃ nety udīryate //
ŚSūtraV zu ŚSūtra, 1, 3.1, 9.0 dvidhāṇavaṃ malam idaṃ svasvarūpāpahārataḥ //
ŚSūtraV zu ŚSūtra, 1, 3.1, 12.0 ity athaiṣāṃ malānāṃ tu bandhakatvaṃ nirūpyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 6.0 ity uktanītyā jñānasya vividhasyāsya mātṛkā //
ŚSūtraV zu ŚSūtra, 1, 5.1, 1.1 yo 'yaṃ vimarśarūpāyāḥ prasarantyāḥ svasaṃvidaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.1 yo 'yam uktaḥ svasaṃvitter udyamo bhairavātmakaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.2 asyāsti mahatī śaktir atikrāntakramākramā //
ŚSūtraV zu ŚSūtra, 1, 6.1, 5.1 tayā prasāritasyāsya śakticakrasya yat punaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.1 tasmin saty asya viśvasya kālāgnyādikalāvadheḥ /
ŚSūtraV zu ŚSūtra, 1, 10.1, 4.0 tritayasyāsya yo bhoktā camatkartā sa yogirāṭ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 11.0 kim asya paracittattvārohaviśrāntisūcikāḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 12.0 bhūmikāḥ santy ayaṃ yābhir yāti sarvottarāṃ sthitim //
ŚSūtraV zu ŚSūtra, 1, 11.1, 2.0 tathāsya yogino nityaṃ tattadvedyāvalokane //
ŚSūtraV zu ŚSūtra, 1, 12.1, 10.0 ayam eva sphuṭaḥ pāṭho dṛṣṭo 'nuttaradaiśikaiḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 4.0 dṛśyam evāsya paśuvat draṣṭṛtvena na bhāsate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 5.0 evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 19.0 ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate //
ŚSūtraV zu ŚSūtra, 1, 14.1, 5.0 śuddhatattvānusaṃdhānavata evāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 4.0 kiṃ cāsya proktavaitarkasvātmavijñānaśālinaḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 4.0 yogināṃ tu viśeṣo 'yaṃ sambandhe sāvadhānatā //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya yā //
ŚSūtraV zu ŚSūtra, 1, 18.1, 8.0 viśvātmatāprathārūpāṃ parāṃ siddhiṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 1, 19.1, 4.0 sāmānādhikaraṇyaṃ ca sadvidyāhamidaṃdhiyoḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 11.0 icchati svacchacidrūpo yadā yogī tadāsya tu //
ŚSūtraV zu ŚSūtra, 2, 1.1, 1.0 cetyate 'nena paramaṃ svātmatattvaṃ vimṛśyate //
ŚSūtraV zu ŚSūtra, 2, 1.1, 4.0 svasvarūpam aneneti mantras tenāsya daiśikaiḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 4.0 svasvarūpam aneneti mantras tenāsya daiśikaiḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 9.0 asya coktasya mantrasya mananatrāṇadharmiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 11.0 iyaṃ yoniḥ samākhyātā sarvatantreṣu sarvadā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 30.0 madhye saṃsthāpitasyāsya dhāraṇād dhāraṇātmanām //
ŚSūtraV zu ŚSūtra, 2, 7.1, 42.0 asyās tv evaṃprabhāvāyāś cakraṃ yat tad ihoditam //
ŚSūtraV zu ŚSūtra, 2, 8.1, 3.0 ity uktanītyā śūnyādeḥ pramātā tv asya bhittibhūḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 6.0 tadā jñānavato 'py asya samādhānāvalepataḥ //
ŚSūtraV zu ŚSūtra, 2, 10.1, 2.0 śuddhavidyātha saṃhāre 'nutthāne 'syā nimajjane //
ŚSūtraV zu ŚSūtra, 2, 10.1, 5.0 unmajjanaṃ bhavaty asya prāgvyākhyātottamātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 13.0 asya cittasvarūpasya dehāder ātmanas tv aṇoḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 3.0 bhedābhāsātmakaṃ cāsya jñānaṃ bandho 'ṇurūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 6.0 anayor apṛthagbhāvāj jñānī jñāne prakāśate //
ŚSūtraV zu ŚSūtra, 3, 2.1, 11.0 tanmāyāśaktito naiṣa vimarśo 'sya yadā tadā //
ŚSūtraV zu ŚSūtra, 3, 3.1, 6.0 ataś caitaj janyamāyāpraśamāyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 3.0 tattattattvopabhogātmā na tv asya paracitprathā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 17.0 svaparastheṣu bhūteṣu jagaty asmin samānadhīḥ //
ŚSūtraV zu ŚSūtra, 3, 8.1, 2.0 jāgarūkaḥ sadā yogī jāgrad ity ayam ucyate //
ŚSūtraV zu ŚSūtra, 3, 8.1, 4.0 dvitīyam idam ākāraṃ karo yasya svadīdhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 8.1, 6.0 īdṛśo 'yaṃ sadā svātmavimarśāveśitāśayaḥ //
ŚSūtraV zu ŚSūtra, 3, 9.1, 5.0 evaṃvidhajagannāṭyanartakasyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 10.1, 1.0 rajyate 'smin jagannāṭyakrīḍākautukinātmanā //
ŚSūtraV zu ŚSūtra, 3, 10.1, 5.0 dehāntaraṅge raṅge 'smin nṛtyataḥ svāntarātmani //
ŚSūtraV zu ŚSūtra, 3, 13.1, 1.0 siddhaḥ sampanna evāsya bhavet paramayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 13.1, 4.0 svatantrabhāva evāsya svānandabharitātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 16.1, 6.0 saṃplutedaṃpadadvīpe sampūrṇe saṃvidarṇave //
ŚSūtraV zu ŚSūtra, 3, 18.1, 4.0 vināśo mūlavidhvaṃso bhavaty asyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 19.1, 10.0 idaṃ tu prāptatattvo 'pi pramādyan sādhakaḥ punaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 13.0 bahvībhiḥ sā punar mauḍhyādy athāsya na vinaśyati //
ŚSūtraV zu ŚSūtra, 3, 20.1, 13.0 darśitānena sūtreṇa tv āṇavopāyayuktitaḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 1.0 mātrāḥ padārthāḥ rūpādyās tāsv ebhiś cakṣurādibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 6.0 yenedaṃ sādhitaṃ yatra tadbhuktyā vinivartate //
ŚSūtraV zu ŚSūtra, 3, 25.1, 8.0 bhaviṣyad api saṃruddhaṃ yenedaṃ taddhi bhogataḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 4.0 bhavatpūjopayogāya śarīram idam astu me //
ŚSūtraV zu ŚSūtra, 3, 26.1, 6.0 śivabhaktisudhāpūrṇe śarīre vṛttir asya yā //
ŚSūtraV zu ŚSūtra, 3, 26.1, 8.0 evaṃvidhasya tasyāsya yā yā svālāparūpiṇī //
ŚSūtraV zu ŚSūtra, 3, 27.1, 14.0 atha cāsyocyate caryā maryādānuvidhāyinī //
ŚSūtraV zu ŚSūtra, 3, 28.1, 2.0 yat taj jñānaṃ tad evāsya dānaṃ yatnena dīyate //
ŚSūtraV zu ŚSūtra, 3, 28.1, 7.0 kṛpayā svātmaśiṣyebhyas tad anenaiva dīyate //
ŚSūtraV zu ŚSūtra, 3, 28.1, 10.0 ayam eva mahāyogī mahāmantradhuraṃdharaḥ //
ŚSūtraV zu ŚSūtra, 3, 29.1, 11.0 ity evam avipasthasya jñāhetor asya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 1.0 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃs tu maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 3.0 śivasya tatsamasyāpi tathāsya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 9.0 iti śrīspandaśāstroktanītyā tasyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 6.0 ahaṃtācchāditatvena sarvam asya prakāśate //
ŚSūtraV zu ŚSūtra, 3, 35.1, 6.0 svātantryayogaḥ sahajaḥ prādurasti tadāsya tu //
ŚSūtraV zu ŚSūtra, 3, 39.1, 6.0 evaṃ svānandarūpāsya śaktiḥ svātantryalakṣaṇā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 10.0 apūrṇamanyatārūpād asyāṇavamalātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 5.0 viṣayonmukhataivāsya nāntas tattvānusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 7.0 ātmīyam eva vimṛśan nāste rūpaṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 3, 41.1, 3.0 yasya tasyāsya tad iti proktāṇavamalātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 41.1, 6.0 prāpnoti dehapāto 'sya nanv evaṃ jīvasaṃkṣaye //
ŚSūtraV zu ŚSūtra, 3, 42.1, 5.0 bhūyo bāhulyataḥ patyā samo 'yaṃ parameśinā //
ŚSūtraV zu ŚSūtra, 3, 42.1, 8.0 bhūtakañcukitāpy asya tadaiva na nivartate //
ŚSūtraV zu ŚSūtra, 3, 43.1, 6.0 uktam arthaṃ dṛḍhīkartuṃ saṃvādaḥ so 'yam atra tu //
ŚSūtraV zu ŚSūtra, 3, 43.1, 11.0 iti vājasaneyāyām iyam eva citiḥ parā //
ŚSūtraV zu ŚSūtra, 3, 44.1, 9.0 kim atra saṃyame vācyam iyam eva samāhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 3.0 bhūyaḥ syād iti vākyasya sphuṭam evāyam āśayaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 6.0 nāyaṃ vikalpadaurātmyād bhāsamānam api svataḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 7.0 vimraṣṭuṃ kṣama ity asya proktopāyakrameṇa tat //
ŚSūtraV zu ŚSūtra, 3, 45.1, 9.0 ity unmeṣas tṛtīyo 'yam āṇavopāyasūcakaḥ //
Śukasaptati
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 1, 8.7 śuka uvāca yuktamidaṃ kartavyameva paraṃ duṣkaraṃ ninditaṃ ca kulastrīṇām /
Śusa, 1, 9.2 sasambhramā jagādedaṃ kimidaṃ bhāṣitaṃ śukaḥ //
Śusa, 1, 9.2 sasambhramā jagādedaṃ kimidaṃ bhāṣitaṃ śukaḥ //
Śusa, 1, 10.2 sthirībhūya tvayā paścāt śrāvyeyaṃ mahatī kathā //
Śusa, 2, 1.2 śukamāpṛcchya calitā śukastāmidamabravīt //
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śusa, 2, 3.16 anayā tu naiva /
Śusa, 2, 3.17 ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā /
Śusa, 2, 3.20 ato 'hamanukampayā imāṃ śunakīṃ tvāṃ ca dṛṣṭvā kathayitumāgatā /
Śusa, 2, 4.3 sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa /
Śusa, 3, 2.9 vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati /
Śusa, 3, 2.18 ayaṃ ca dhūrtarāṭ dvārasthaḥ /
Śusa, 4, 6.10 govindaḥ pṛṣṭhastho mārgāsanne grāme gatvā phūtkṛtavān yadanena caureṇa mama bhāryā gṛhītā /
Śusa, 4, 6.14 pṛṣṭenottaraṃ dattaṃ viṣṇunā yatheyaṃ mayā pariṇītā /
Śusa, 4, 6.16 govindenāpi pṛṣṭena idamevottaritam /
Śusa, 4, 6.22 tato mantriṇā brāhmaṇau pṛthakpṛthakpṛṣṭau kimanayā kalye bhojanavelāyāṃ bhuktam /
Śusa, 4, 6.26 dhigimāṃ brāhmaṇīṃ paratreha ca duḥkhadāṃ muñca śīghram /
Śusa, 5, 3.1 tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati /
Śusa, 5, 18.2 tataḥ sandehe 'sminmā viṣādībhava /
Śusa, 5, 22.4 iyaṃ rājñī na spṛśati hyasmānmatsyānmahāsatī /
Śusa, 5, 23.1 paribhāvyastvayā rājan ślokārtho 'yaṃ sadā hṛdi /
Śusa, 6, 6.2 anyadā anena tṛṇakāṣṭhādikaṃ kimapi vane na prāptam /
Śusa, 6, 6.6 prāṇārthamete hi samācaranti mataṃ satāṃ yanna mataṃ tadeṣām //
Śusa, 6, 7.3 paraṃ kasyāpi idaṃ rahasyaṃ na kathanīyam /
Śusa, 6, 7.10 padminyapi maṇḍakāgamanamidaṃ na jānāti /
Śusa, 6, 8.1 tataḥ padminyāha madīyaḥ patiridaṃ guhyaṃ mamāgre kathamapi na brūte mayā śataśaḥ pṛṣṭo 'pi /
Śusa, 6, 8.2 tayoktaṃ tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
Śusa, 6, 10.2 patirāha asminkathite mahatī hāniḥ paścāttāpaśca bhaviṣyati /
Śusa, 6, 12.5 so 'pi ca padminīpatiruktaḥ re tvadīya evāyamanarthaḥ /
Śusa, 6, 12.14 idaṃ ślokaṃ svayameva vicintaya /
Śusa, 7, 5.6 asādhyaṃ sādhyate kasya kāle 'smin atitheraho //
Śusa, 7, 11.2 paraṃ satyamidaṃ jātaṃ sindūraṃ dhanadaṃ yataḥ //
Śusa, 7, 12.1 sa ca janairvaideśiko 'yamiti jñātvā nirvāsitaḥ /
Śusa, 9, 1.7 rājā prāhānvartho 'yaṃ puṣpahāsaḥ /
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Śusa, 9, 1.9 iyaṃ ca kathāpararājyamaṇḍaleṣu khyātābhūt /
Śusa, 9, 1.14 bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi /
Śusa, 9, 3.4 atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate //
Śusa, 9, 4.2 rājāpīdamākarṇya puṣpahastakai rājñīmāhṛtya sammukhamavalokayāmāsa /
Śusa, 9, 4.6 rājāpi sakopo mantrin idaṃ tvayā dṛṣṭaṃ śrutaṃ veti papraccha /
Śusa, 9, 4.7 mantryāha svāmindṛṣṭamevedam /
Śusa, 9, 4.10 mantriṇo dvijasutāyāśca mukhamavalokya kimidamityavādīt /
Śusa, 9, 4.11 mantryāha svāmin yadidaṃ dvijaputryā gūḍhārthaṃ matsyahāsyakāraṇaṃ niveditaṃ tanmayā prakaṭīkṛtam /
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 11, 9.9 tataḥ sā prāha ayaṃ mātṛsvasuḥ suto yo mayā śiśutve muktaḥ /
Śusa, 11, 23.1 tayā ca phūtkṛte kimidamiti kurvāṇo bāndhavaiḥ saha dhāvito bhartā /
Śusa, 11, 23.6 āgataṃ ca patiṃ jagāda asya viṣūcikā upapannā /
Śusa, 12, 3.4 tasmiṃśca vṛkṣamārūḍhe patiḥ prāha kamidamiti /
Śusa, 12, 3.5 sā āha ayaṃ śatrubhirabhibhūto 'dhovastram api tyaktvā vavvūlamadhirūḍhaḥ /
Śusa, 13, 2.10 patiḥ kruddho raktekṣaṇaḥ kimidamityāha /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śusa, 14, 7.10 tena pūjayatā veṇīṃ dṛṣṭvā uktaṃ kimidamiti /
Śusa, 15, 6.8 pitrā coktaṃ yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam /
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 17, 3.18 gate ca tasmin ekā ceṭī utthitā ṣaṇḍam adṛṣṭvā kuṭṭinīṃ pratyāha āue kimidam /
Śusa, 22, 3.8 yāvacca bhartrā uṣṭrikā dṛṣṭā tāvatkimidamiti sā pṛṣṭā /
Śusa, 22, 3.10 tato mayā vighnāpahārāya viparītamidaṃ kṛtam /
Śusa, 23, 11.4 kharaśca pavano bhīru grīṣme sarvamidaṃ kharam //
Śusa, 23, 19.2 asya rāmanāmā sutaḥ saṃjātaḥ /
Śusa, 23, 21.1 ityuktvā dhūrtamāyāṃ kuṭṭinīmākāryedamabravīt tava kanakasahasraṃ dāsye /
Śusa, 23, 25.13 tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi /
Śusa, 23, 30.7 cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugma /
Śusa, 23, 31.1 kimanena dhanenāpi satvareṇa manasvinām /
Śusa, 23, 32.1 evaṃ sutaṃ samāśvāsya dhūrtamāyāmākārya idamabravīt śṛṇu yadatra kautukaṃ saṃvṛttam /
Śusa, 23, 36.3 diggajakūrmakulācalaphaṇipatividhṛtāpi calati vasudheyam /
Śusa, 23, 41.15 uktaṃ ca kimidamiti /
Śusa, 23, 41.16 rāmastāmuvāca bhadre iyaṃ mama jananī /
Śusa, 23, 41.20 mlecchībhūtā iyaṃ veśyā sarvasvaṃ me tvayā hṛtam //
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 23, 42.3 ayaṃ ca madīyaṃ dravyaṃ hṛtvā ihāgataḥ /
Śusa, 23, 42.6 tataḥ kuṭṭinī kalāvatāsahitā tatpādayorlagnā uvāca gṛhāṇedaṃ dravyam /
Śusa, 23, 42.9 tato veśyāmātāpi atiśayena bhītā mātaṅgīṃ pratijagāda imāṃ matsutāṃ rakṣa rakṣa /
Śusa, 26, 2.9 tasmiṃścaiva gacchati bhayātpatiḥ kimidamityāha /
Śusa, 26, 2.10 tataḥ sā hasantī prāha asya putrastvadgṛhe śaraṇāgataḥ /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śusa, 27, 2.15 anena muktā lālākṛśā sthitā /
Śusa, 27, 2.17 uktaśca hataka anena pauruṣeṇa kṣayaṃ vrajasi /
Śusa, 28, 2.6 dṛṣṭvā tatrasthenāpi jalpitam dhūrtike bahudinebhyo 'dya samprāptā ityuktā kathamiyaṃ bhartāraṃ pratyāyayatu /
Śusa, 28, 2.15 tena mūrkheṇa jñātam satyamidam /
Śyainikaśāstra
Śyainikaśāstra, 1, 25.1 ayamapyapavargasya mārgaḥ prakṛtisundaraḥ /
Śyainikaśāstra, 3, 4.1 eṣām aprokṣitānāṃ ca hiṃsā doṣāya jāyate /
Śyainikaśāstra, 3, 4.2 asmin arthe purā ślokā yathā dvaipāyanoditāḥ //
Śyainikaśāstra, 3, 16.2 svalakṣaṇam athaiṣāṃ hi tathākartavyatocyate //
Śyainikaśāstra, 3, 39.1 parāvṛtto yadi bhavettadāsya purayāyinā /
Śyainikaśāstra, 3, 45.2 asmin arthe vālivadhe yathā vālmīkinodanā //
Śyainikaśāstra, 3, 70.1 asyā eva bhidā kāpi kṛṣṇasāre rurau hi yaḥ /
Śyainikaśāstra, 4, 3.2 kuhyādiṣv ayamevokto vāsādiṣvapi śasyate //
Śyainikaśāstra, 4, 11.1 kṛtvā raktāparaktatvaṃ jñeyaṃ caiṣāṃ viceṣṭitaiḥ /
Śyainikaśāstra, 4, 17.1 krameṇānena ye na syurvaśyāstān atijāgaraiḥ /
Śyainikaśāstra, 4, 23.1 viśrambhaścākṣuṣaścāsya kṣiprameva prajāyate /
Śyainikaśāstra, 4, 33.1 ubhayorgaṇayoścaiṣāṃ strīṇāṃ prādhānyam ūrjitam /
Śyainikaśāstra, 4, 53.1 udagranakharau caiṣāmāsanaṃ svastikākṛti /
Śyainikaśāstra, 4, 53.2 etāni lakṣaṇānyeṣāṃ sāmānyāni vijānate //
Śyainikaśāstra, 5, 8.1 prakalpayedimāṃ mātrāṃ dvivāraṃ teṣu yojayet /
Śyainikaśāstra, 5, 9.2 tathaiṣāṃ kālapāto'pi nāhāreṣu praśasyate //
Śyainikaśāstra, 5, 25.2 puṣṭyai pravardhayed eṣāṃ mātrāmatha śanaiḥśanaiḥ //
Śyainikaśāstra, 5, 26.2 bhuktaṃ yadyudgireyuste māṃsameṣāṃ tadauṣadham //
Śyainikaśāstra, 5, 27.2 bhuktaṃ pariṇamennaiṣāṃ yadi deyaṃ tadāmiṣam //
Śyainikaśāstra, 5, 43.2 eṣāṃ śākhārujārtānāṃ andhakāre 'tinirjane //
Śyainikaśāstra, 5, 52.2 athaiṣāṃ śākhināṃ śastā mimāyī yā prakīrtyate //
Śyainikaśāstra, 5, 57.1 eṣāṃ cūrṇaṃ vastrapūtamajākṣīrasamanvitam /
Śyainikaśāstra, 5, 72.2 tasyauṣadhamidaṃ deyaṃ vakṣyamāṇamatandriṇā //
Śyainikaśāstra, 6, 10.1 śikṣāvaiśadyamālakṣya tadaiṣāṃ svayamīśvaraḥ /
Śyainikaśāstra, 7, 12.2 naikadhā vājinā so'yaṃ tṛṇabarhiryathā hataḥ //
Śāktavijñāna
ŚāktaVij, 1, 20.2 ghūrṇate hṛdayaṃ cāsya samyagvidyāprabhāvataḥ //
ŚāktaVij, 1, 22.1 amṛte seyam unmattā vikārān kurute bahūn /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 15.2 tatastu gālite hemni kalko'yaṃ dīyate samaḥ //
ŚdhSaṃh, 2, 11, 78.1 ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā /
ŚdhSaṃh, 2, 12, 44.1 ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ /
ŚdhSaṃh, 2, 12, 72.2 pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //
ŚdhSaṃh, 2, 12, 83.2 ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //
ŚdhSaṃh, 2, 12, 96.2 mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //
ŚdhSaṃh, 2, 12, 115.1 hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ /
ŚdhSaṃh, 2, 12, 117.2 viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ /
ŚdhSaṃh, 2, 12, 133.2 rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ //
ŚdhSaṃh, 2, 12, 138.1 raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /
ŚdhSaṃh, 2, 12, 140.1 dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /
ŚdhSaṃh, 2, 12, 147.2 guñjādvayaṃ dadītāsya madhunā sarvamehanut //
ŚdhSaṃh, 2, 12, 151.2 raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ //
ŚdhSaṃh, 2, 12, 158.2 siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ //
ŚdhSaṃh, 2, 12, 178.2 triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 183.2 rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanivāraṇaḥ //
ŚdhSaṃh, 2, 12, 203.2 niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //
ŚdhSaṃh, 2, 12, 221.2 asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī //
ŚdhSaṃh, 2, 12, 226.2 ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //
ŚdhSaṃh, 2, 12, 245.2 madhūkajātīmadanarasaireṣāṃ vimardayet //
ŚdhSaṃh, 2, 12, 247.2 prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ //
ŚdhSaṃh, 2, 12, 248.2 dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //
ŚdhSaṃh, 2, 12, 251.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
ŚdhSaṃh, 2, 12, 252.2 kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ //
ŚdhSaṃh, 2, 12, 253.2 agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ //
ŚdhSaṃh, 2, 12, 263.2 tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //
ŚdhSaṃh, 2, 12, 266.2 asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate //
ŚdhSaṃh, 2, 12, 271.2 bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //
ŚdhSaṃh, 2, 12, 284.1 tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /
ŚdhSaṃh, 2, 12, 285.1 palamātraṃ varākvāthaṃ pibedasyānupānakam /
ŚdhSaṃh, 2, 12, 288.2 jayetsarvāmayānkālādidaṃ loharasāyanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 7.0 kecidatra vanopalair viṃśatisaṃkhyakaireva manyante evamityanena prakāreṇa saptapuṭaiḥ kṛtvā hemabhasma bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 ayaṃ kalkaḥ śilāsindūrajaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 3.0 tathānena prakāreṇa nirguṇḍīsvarasena gandhakakalkaṃ kāryamiti prayogāntaram //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 yadyapi śuddhirasya pūrvaṃ kathitā tathāpi punaḥ śodhanamasya viṣanivṛttyarthaṃ kālimāpagamārthaṃ ca vihitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 yadyapi śuddhirasya pūrvaṃ kathitā tathāpi punaḥ śodhanamasya viṣanivṛttyarthaṃ kālimāpagamārthaṃ ca vihitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 26.0 rodhayedityanena vibhūtilavaṇāmbubhiḥ kṛtvā śarāvasandhau mudrāṃ kārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 31.0 anena tat kṣaṇena bhakṣaṇayogyaṃ bhavati ardhagandhakaṃ tāmraparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ vā śodhanamasya pūrvaṃ kathitameva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 30.0 puṭaṣaṭkamityanena pratyekaṃ puṭatrayaṃ pūrvavad bodhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 6.0 evamityanena saptapuṭaiḥ kṛtvā siddhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 8.0 anenāpi saptapuṭaiḥ siddhametat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.0 dattvopari śarāvam ityanena taddravyapiṇḍaṃ pūrvam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 12.0 satyamityanena vāritaraṃ bhavedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 5.0 veṣṭayed arkapatraiścetyanena cakrākāraṃ dravyaṃ patrair veṣṭayitvāgnau puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 3.0 asya bhedaḥ sauvīrāñjanaṃ śvetakṛṣṇavarṇabhedāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 15.0 kaṅkuṣṭhaṃ suvarṇakṣīrī asya bhedaḥ coka iti prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 17.0 niścitamityanenānyat śodhanamapi nāpekṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 18.0 yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 5.0 tata ityanena yāmaikaṃ svedanaṃ sūcitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 12.0 kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 18.1 kathamasya śreṣṭhatvam ityatrāha kaścit /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 6.0 yato'sya karaṇaṃ kālādikamapekṣate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.1 punaśca tasmādaparaṃ tu pātrād asmācca pātrādaparaṃ tu bhūyaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 12.0 kāryakṣamamiti anena prakāreṇa yacchilājatu snehaśuddhaṃ kṛtaṃ tat sarvakāryeṣu yojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 14.1 śuddhaṃ bhāvitayuktaṃ tu vidhinānena mānavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 19.1 doṣāścāsya yathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 14.0 ata eva poṣaṇādvājīkaraṇaśaktyāyamapi vikhyātaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 36.2 tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 79.3 niveśya cullyāṃ tu śanaiḥ pradīpapramāṇam asyādyatale vidadhyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 80.1 agniṃ śirasyasya jalārdramekaṃ vastraṃ kṣipedalpamanuṣṇameva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 82.0 tasmāt pañcaiva saṃskārā anenātra svīkṛtāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.1 anenaiva bhavecchuddhaḥ sarvadoṣavivarjitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 7.0 asya jātyādikaṃ ca likhyate keṣāṃcit subodhārtham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 2.0 ebhirvakṣyamāṇadravyaistridinaṃ mardyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 6.2 kaukkuṭaiḥ pañcabhiḥ siṃho meghanādo'sya yugmakaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 18.0 atra gandhakavidhānaṃ tu asyaiva sampradāyato vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 2.0 hariṇasyedaṃ hāriṇaṃ śṛṅgaṃ viṣāṇaṃ tacca khaṇḍitaṃ śakalīkṛtaṃ saṃkṣuṇṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 7.0 kecit tu jvālāmukhītyanena bhallātakam iti vyākhyānayanti tanna sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 11.0 aṣṭāṃśaṃ trikaṭuṃ dadyāditi śṛṅgabhāgānmilitakaṭutrayasya sarvajvarāpaha ityanenānvayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 9.2 raso jvarārisiddho'yaṃ dviguñjo vātaje jvare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 2.0 śuddhiścāsya pūrvaṃ kathitā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 13.0 tasmādasaṅgato'yaṃ pāṭhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 3.0 hemna iti grahaṇenāsya patrāṇi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 2.0 vyākhyāyāmasyābhiprāyaḥ sakalaṃ svasvaparimitaṃ rasasuvarṇādikamekatra saṃmardya pacediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 5.0 kevalo'yaṃ kaphāgnimadhye yojyaḥ iti vyavahāro vṛddhavaidyānāṃ dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 3.0 śuddhireṣāṃ pūrvakathitaiva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 22.0 anena pāvako'gniḥ śaktaḥ samartho bhavati pākārthamiti yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 2.0 ayaṃ raso nāvane yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 1.0 atha mahānārāco'yaṃ rasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 6.0 nirguṇḍikādravair iti nirguṇḍīpatrasvarasaiḥ muṇḍī kedāramuṇḍī vikhyātā asyāḥ svarasairapi dinaikaṃ mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 12.0 evaṃ saṃsiddhamidaṃ ṣaṭpalapramitaṃ saṃgṛhya vakṣyamāṇadravyaiḥ saha punarmardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 16.0 punarapi evaṃ siddhasyāsya yattriṃśadbhāgaṃ tena samaṃ viṣaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 19.0 sadā śabdo'tra rasasaṃsevyaviṣayaṃ sūcayati tena sevyo'yaṃ rasa iti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 3.0 karañjo bṛhatkarañjaḥ asya bījaṃ phalaṃ catuḥṣaṣṭiśāṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.2 kathaṃ bhajet pratyahamasya yasya śālyodanaṃ dugdhamadhutrayaṃ ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.3 viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 20.0 eke kilāsa ityasya sthāne na saṃśayamiti paṭhanti tathā vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.2 kecit piṣṭvā mūlāt pralepayet ityasya sthāne tulyaṃ piṣṭvā pralepayet iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 16.0 evaṃ tridinam ityanena trivelamiti vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 2.0 takraghaṭādividhānaṃ cāsya śuddhau kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 5.0 kṣālayitvā viśodhayedityasya sthāne jalaiḥ prakṣālya viśoṣayediti pāṭhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 10.0 eke bhṛṅgarājena bhāvayed ityasya sthāne samaṃ bhāvyaṃ ca bhṛṅginām iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 7.0 sampuṭaṃ cūrṇayediti vacanādayameva pakṣaḥ samīcīnaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.1 eke vahnimāndyapraśāntaye ityasyānte tadanupānaślokamekaṃ paṭhanti mānayanti ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 13.0 ayameva raso granthāntare bhūtonmādārthaṃ paṭhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 10.0 trivāsaram ityanenaikadravyasyaikāham eva bhāvanā deyetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 11.0 lohapātra ityādinā piṭharīyaṃ vālukābhiḥ prapūryetyasmadīyasampradāyāt kāryo na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 10.0 atyantapiṇḍitam ityanena eraṇḍapatraveṣṭanādikam abhipretam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 14.0 trivelam ityanenāparadravyāṇāmapi saṃbandhaḥ //
Abhinavacintāmaṇi
ACint, 1, 22.1 syād ebhis tribhir eva toḍitatanu gaurāhvayaḥ sarṣapaḥ ṣaḍbhis taiś ca yavo bhaved atha yavair etais tribhī raktikā /
ACint, 1, 50.1 anirdiṣṭaḥ pramāṇānāṃ pramāṇam idam īritam /
ACint, 1, 86.2 kṣīrāvaśeṣakartavyaḥ kṣīrapāke tv ayaṃ vidhiḥ //
ACint, 1, 122.1 mudgaparṇīmāṣaparṇī jīvanīyagaṇas tv ayam /
ACint, 1, 128.2 tṛṣite gaṇḍūṣatoyasya pāne kvātheṣv ayaṃ kramaḥ //
ACint, 2, 26.1 sadugdhabhāṇḍārddhapurasthito 'yaṃ śuddho bhavet kūrmapuṭena gandhaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 17.2 anenaiva kramenaiva hīyate ca yathākramam //
AgRPar, 1, 25.1 gurviṇībhir na dhartavyo yuvatībhir ayam maṇiḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.2 teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate hā dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ //
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Bhāvaprakāśa
BhPr, 6, 2, 11.2 trirekhā cetakī jñeyā saptānām iyamākṛtiḥ //
BhPr, 6, 2, 135.1 eṣā kiṃcid bhavet kṛṣṇā bhedo 'yam ubhayor api /
BhPr, 6, 2, 140.2 ṛddhir yogyaṃ siddhilakṣmyau vṛddher apyāhvayā ime //
BhPr, 6, 2, 143.1 rājñāmapyaṣṭavargastu yato'yam atidurlabhaḥ /
BhPr, 6, 2, 143.2 tasmādasya pratinidhiṃ gṛhṇīyāttadguṇaṃ bhiṣak /
BhPr, 6, 2, 176.2 padmapattraṃ ca kāśmīraṃ kuṣṭhabhedamimaṃ jaguḥ //
BhPr, 6, 8, 22.2 tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ //
BhPr, 6, 8, 54.2 santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //
BhPr, 6, 8, 65.2 tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //
BhPr, 6, 8, 131.2 vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //
BhPr, 6, 8, 164.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
BhPr, 6, 8, 189.2 kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ //
BhPr, 6, 8, 197.3 niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /
BhPr, 7, 3, 17.1 tatastu galite hemni kalko'yaṃ dīyate samaḥ /
BhPr, 7, 3, 36.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
BhPr, 7, 3, 47.2 dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //
BhPr, 7, 3, 149.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam /
BhPr, 7, 3, 165.2 tasmād ebhir miśrair vārān saṃmūrchayetsapta //
BhPr, 7, 3, 184.1 ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet /
BhPr, 7, 3, 185.2 savastrakuṭṭitamṛdā mudrayedanayormukham //
BhPr, 7, 3, 236.1 eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 5.0 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 6.0 idaṃ tūdāharaṇaikadeśamātraṃ tenāparāṇy apyevaṃjātīyāny udāhartavyānītyāha evamādīnītyādi //
Caurapañcaśikā
CauP, 1, 26.2 haṃhojanā mama viyogahutāśano 'yaṃ soḍhuṃ na śakyateti praticintayāmi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 4.1, 4.0 anena vākyenātyāvaśyakatvenānutarṣasvīkaraṇaṃ sampādya tatpurastāt nidhuvanavyāpāre pravṛttir vidheyā iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 12.1, 2.0 varāṅgavidīrṇād anantaram uttarasmin ghasre dine asaṃbheditam iva avidīrṇam iva paridṛśyate varāṅgam idam eva upakārakāntaram //
KādSvīSComm zu KādSvīS, 13.1, 5.0 anena vākyena dvitīyavṛttāv api punaḥ yo 'nividīrṇasukhaṃ puruṣo 'nubhūyate iti tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
KādSvīSComm zu KādSvīS, 32.1, 3.0 anena vākyena śravaṇādivyavasāyarahite 'pi jane niṣprayāsenaiva tridaśānāṃ gīḥ svamukhāt prādurbhūyata ity arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 4.0 anena vākyena sāyujyādikaṃ phalam api nirāyāsena prāpnotīty arthaḥ //
Dhanurveda
DhanV, 1, 3.2 granthe 'smin cāpacaturair vīracintāmaṇau kvacit //
DhanV, 1, 14.1 ebhir dinaiśca śiṣyāya guruḥśastrāṇi dāpayet /
DhanV, 1, 53.2 tadvṛttaṃ triguṇaṃ kāryaṃ pramāṇo'yaṃ guṇasya ca //
DhanV, 1, 61.2 anena lepayecchastraṃ liptaṃ cāgnau pratāpayet //
DhanV, 1, 63.2 ebhiḥ pralepayecchastraṃ liptaṃ cāgnau pratāpayet //
DhanV, 1, 211.2 api ca svaśriyai sainyaṃ vṛtheyaṃ muṇḍamaṇḍalī //
DhanV, 1, 218.1 dvāvimau puruṣau loke sūryamaṇḍalabhedinau /
Gheraṇḍasaṃhitā
GherS, 1, 21.3 vahnisāram iyaṃ dhautir yogināṃ yogasiddhidā //
GherS, 1, 25.2 idaṃ prakṣālanaṃ gopyaṃ devānām api durlabham /
GherS, 2, 36.2 tiṣṭhati vṛkṣavad bhūmau vṛkṣāsanam idaṃ viduḥ //
GherS, 2, 38.2 viparītaṃ spṛśed bhūmiṃ vṛṣāsanam idaṃ bhavet //
GherS, 3, 17.1 abhyāsād bandhanasyāsya marutsiddhir bhaved dhruvam /
GherS, 3, 20.2 prasādād asya bandhasya sādhayet sarvavāñchitam //
GherS, 3, 24.2 gopanīyaḥ prayatnena vedho 'yaṃ yogipuṃgavaiḥ //
GherS, 3, 36.1 mudreyaṃ sādhayen nityaṃ jarāṃ mṛtyuṃ ca nāśayet /
GherS, 3, 46.1 ayaṃ yogo yogaśreṣṭho yogināṃ muktikāraṇam /
GherS, 3, 46.2 ayaṃ hitaprado yogo yogināṃ siddhidāyakaḥ //
GherS, 3, 59.1 mudreyaṃ paramā gopyā jarāmaraṇanāśinī /
GherS, 3, 65.2 iyaṃ tu śāmbhavī mudrā guptā kulavadhūr iva //
GherS, 3, 69.1 anena naradehena svargeṣu gamanāgamam /
GherS, 3, 74.1 iyaṃ tu paramā mudrā gopanīyā prayatnataḥ /
GherS, 3, 77.1 yad bhinnāñjanapuñjasaṃnibham idaṃ dhūmrāvabhāsaṃ paraṃ tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā /
GherS, 3, 78.1 iyaṃ tu paramā mudrā jarāmṛtyuvināśinī /
GherS, 3, 87.2 asyāḥ prasādamātreṇa na rogī kākavad bhavet //
GherS, 3, 94.1 idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham /
GherS, 3, 98.1 na tasya jāyate mṛtyur nāsya jarādikaṃ tathā /
GherS, 5, 21.2 bhujyate surasaṃprītyā mitāhāram imaṃ viduḥ //
GherS, 5, 90.1 svabhāve 'sya gater nyūne param āyuḥ pravardhate /
GherS, 6, 8.2 tad rūpaṃ dhyāyate nityaṃ sthūladhyānam idaṃ viduḥ //
GherS, 6, 21.2 sūkṣmadhyānam idaṃ gopyaṃ devānām api durlabham //
GherS, 7, 6.2 ṣaḍvidho 'yaṃ rājayogaḥ pratyekam avadhārayet //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 8.2 tato 'bravīd idaṃ vākyaṃ śaunakaḥ sūtam ādarāt //
GokPurS, 1, 10.2 tīrthayātrāṃ gato brahman triḥ parītya dharām imām /
GokPurS, 1, 15.1 papracchedaṃ sabhāmadhye sūtaṃ vai romaharṣaṇim /
GokPurS, 1, 17.3 śrūyatāṃ kuruśārdūla sahaibhir munipuṅgavaiḥ //
GokPurS, 1, 22.1 ekārṇave jagaty asmin sṛṣṭikāla upasthite /
GokPurS, 1, 27.1 śrutvedaṃ prakṛter vākyāt tayā rudraḥ sahotthitaḥ /
GokPurS, 1, 31.1 gośabdenākhyāyase tvaṃ karṇasthānam idaṃ hy ataḥ /
GokPurS, 1, 43.1 didhakṣor mama saṃsthityā bhūyād īśānabhūr iyam /
GokPurS, 1, 56.1 śṛṇudhvam asya māhātmyaṃ sarvalokaikaviśrutam /
GokPurS, 1, 59.1 evamādikathāḥ śrutvā rāvaṇo 'sya jighṛkṣayā /
GokPurS, 1, 64.2 pañcabrahmātmakam idaṃ na nidhehi bhuvi kvacit //
GokPurS, 1, 68.2 parantv ayam apātro 'tiduṣṭātmā iti niścayaḥ //
GokPurS, 1, 78.2 muniputra gṛhāṇedaṃ liṅgaratnaṃ muhūrtakam //
GokPurS, 1, 79.1 nadyām asyāṃ vidhiṃ sāndhyaṃ samāpyādāsya āśv aham /
GokPurS, 2, 16.1 tatredaṃ nu mahadbhāgyaṃ gokarṇe supratiṣṭhitam /
GokPurS, 2, 18.1 liṅgaratnam idaṃ devā ajaiṣīd rāvaṇaṃ balāt /
GokPurS, 2, 18.2 trailokye balinaṃ tasmād asya nāma mahābalam //
GokPurS, 2, 24.1 mūrdhni tasya vraṇaṃ dṛṣṭvā sāntvayann idam abravīt /
GokPurS, 2, 94.1 imaṃ mantraṃ samuccārya snāyāt tīrtheṣu ca kramāt /
GokPurS, 3, 9.1 athedaṃ gāruḍaṃ karma buddhvā brahmā cukopa ha /
GokPurS, 3, 14.2 agastyaṃ ślāghayitvātha garuḍaṃ cedam abravīt //
GokPurS, 3, 15.1 bho vatsa śaṅkarasyaiva manasā cintitaṃ tv idam /
GokPurS, 3, 19.1 kamaṇḍaluṃ ca saṃsthāpya sarvatīrtham ayaṃ svakam /
GokPurS, 3, 33.1 atraivodāharantīmam itihāsaṃ purātanam /
GokPurS, 3, 58.2 bhagavan tapyate antar me śrutvā pūrvakathām imām /
GokPurS, 4, 20.1 tvām eva varayantīyaṃ kalyāṇī jagadīśvaram /
GokPurS, 4, 20.2 tasmāt pāṇiṃ gṛhāṇāsyāḥ sarvalokaikamaṅgalam //
GokPurS, 4, 40.1 vicitram idam ālokya rājā cintākulo 'bhavat /
GokPurS, 4, 48.1 tatpuṇyajalasaṃsparśān mukham asya narākṛti /
GokPurS, 4, 50.2 pātayet tāmranadyāṃ tu nṛdehaḥ syād ayaṃ tadā //
GokPurS, 5, 9.2 asyopari mama kṣetraṃ gokarṇaṃ surapūjitam /
GokPurS, 5, 55.2 śapanti taṃ divārātraṃ piśāco 'yaṃ bhavatv iti //
GokPurS, 6, 3.1 mṛkaṇḍo tava putro 'yaṃ ṣoḍaśābde mariṣyati /
GokPurS, 6, 8.1 mṛkaṇḍo tava putro 'yaṃ ṣoḍaśe 'bde mariṣyati /
GokPurS, 6, 25.2 mahāviṣṇo munir ayaṃ gatāyur api bhaktitaḥ /
GokPurS, 6, 26.2 rudreṇāyur dattam eva tvam apy asmai prasādaya //
GokPurS, 6, 47.1 brahmaviṣṇvādibhiḥ sārdham idam ūce nṛpottama /
GokPurS, 6, 63.3 idaṃ śaktyā yudhaṃ dṛṣṭvā śatravas tava bhūpate //
GokPurS, 6, 68.2 tāṃ dṛṣṭvā cakame devaḥ provācedaṃ caturmukhaḥ //
GokPurS, 7, 25.2 arājakam idaṃ viśvaṃ yathāpūrvaṃ kuru prabho //
GokPurS, 7, 26.3 idaṃ tava tapasthānaṃ gogarbham iti viśrutam //
GokPurS, 7, 38.1 tato nimim uvācedaṃ kim icchasi nṛpādhunā /
GokPurS, 7, 55.1 ity uktvāhūya surabhiṃ nandinīm idam abravīt /
GokPurS, 7, 55.2 sabalasya nṛpasyāsya dehi bhojanam uttamam //
GokPurS, 7, 59.1 kāmadhenur iyaṃ rājño mama yogyā munīśvara /
GokPurS, 7, 59.2 ayutena gavāṃ tasmād imāṃ me dātum arhasi //
GokPurS, 7, 60.2 na deyā gaur nṛpaśreṣṭha homadhenur iyaṃ mama /
GokPurS, 7, 62.2 upekṣase kim arthaṃ māṃ duṣṭair ebhiḥ prakarṣitām //
GokPurS, 7, 80.3 asmanmanoratham imaṃ kartum arhasi suvrata //
GokPurS, 7, 82.2 pratyakṣīkṛtya sa śivam idam ūce maheśvaram //
GokPurS, 7, 83.1 dehi gaṅgāṃ mahādevīṃ hitārthaṃ jagato 'sya vai /
GokPurS, 8, 23.2 rūpeṇānena tiṣṭhātra mayā saha janārdana /
GokPurS, 8, 65.2 sarvāḥ striyaḥ parityajya tām eva ramayaty ayam //
GokPurS, 8, 76.1 jñānaṃ dehi mahādeva tīrthaṃ śreṣṭhaṃ bhaved idam /
GokPurS, 9, 7.2 pratyakṣīkṛtya lakṣmīśam idaṃ vacanam abravīt //
GokPurS, 9, 19.2 eṣāṃ madhye gamiṣyanti trayo nirvāṇam eva hi /
GokPurS, 9, 46.1 śive kṛtasvāghaśāntyai triḥ parītya dharām imām /
GokPurS, 9, 54.3 aghanāśananāmnīyaṃ nadīnāṃ pravarā bhavet //
GokPurS, 10, 3.1 asya liṅgasya mūrdhānaṃ mūlaṃ vā yo 'bhipaśyati /
GokPurS, 10, 22.2 brahmahatyā tv iyaṃ deva bādhate māṃ divāniśam //
GokPurS, 10, 35.1 śivaḥ svaputram ādāya idaṃ vacanam abravīt /
GokPurS, 10, 36.1 idam eva yathā bhūyāt punaḥ saurūpyam ātmanaḥ /
GokPurS, 11, 46.3 tatra snātvā tv ihāyātaḥ śṛṇuṣvedaṃ vaco mama //
GokPurS, 11, 59.2 niṣpāpo 'yaṃ satyatapāḥ śiṣyas te bhṛgunandana //
GokPurS, 12, 10.2 tato rudro 'py uvācedaṃ varaṃ varaya kāṅkṣitam //
GokPurS, 12, 11.2 atraiva vastum icchāmi kṣetre asmiṃs tava śaṅkara /
GokPurS, 12, 16.3 vastum icchāmy ahaṃ cātra kṣetre 'smin śaṅkarādhunā //
GokPurS, 12, 45.1 utthāya prāñjalir bhūtvā idaṃ vacanam abravīt /
GokPurS, 12, 46.2 uvāca madhuraṃ vipraḥ kim idaṃ tava ceṣṭitam //
GokPurS, 12, 73.1 rājānam ūcus te dūtāś coro 'yaṃ brāhmaṇādhamaḥ /
GokPurS, 12, 76.1 dūtān ājñāpayāmāsa pātyetāṃ narake tv imau /
GokPurS, 12, 97.1 idaṃ yaḥ kṣetramāhātmyaṃ śṛṇoti paṭhati dvija /
GokPurS, 12, 103.1 idaṃ rahasyam atyantaṃ nābhaktāya vadet kvacit /
Gorakṣaśataka
GorŚ, 1, 22.2 svādhiṣṭhānāt padād asmān meḍhram evābhidhīyate //
GorŚ, 1, 43.2 asyāḥ saṃkalpamātreṇa sarvapāpaiḥ pramucyate //
GorŚ, 1, 44.1 anayā sadṛśī vidyā anayā sadṛśo japaḥ /
GorŚ, 1, 44.1 anayā sadṛśī vidyā anayā sadṛśo japaḥ /
GorŚ, 1, 44.2 anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati //
GorŚ, 1, 62.1 kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām /
GorŚ, 1, 77.2 uḍḍīyanasya bandho 'yaṃ tatra bandho vidhīyate //
GorŚ, 1, 83.1 bhūr bhuvaḥ svar ime lokāḥ somasūryāgnidevatāḥ /
GorŚ, 1, 99.2 sūryacandramasor anena vidhinā bimbadvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti yamino māsatrayād ūrdhvataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 daradaṃ hiṃgulaṃ svarṇatulyaṃ nāgaṃ sīsakaṃ mṛtaṃ nāgacūrṇaṃ vajrīkṣīreṇa marditam asya madhye suvarṇasya kalkaśca mriyate iti svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.5 imaṃ rūkṣam atistabdhaṃ śvetaṃ vāpi ca vāsaham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 42.1 vājigandhānvitairebhiḥ kṣayeṣu ca nigadyate /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 44.0 rogaviśeṣānebhirvāratrayaṃ puṭena sthālīpāke adhikataḥ puruṣasvabhāvaṃ buddhimānkathitamapi hemamauṣadham ucitam upādeyam anyadapi //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 3.0 ṛ gatāvityasya ṛcchādeśe prayogaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.0 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmyād vajrakṛṣṇābhrayor grahaṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 3.0 idaṃ dolāyantram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 2.0 eṣāṃ lakṣaṇaṃ viṣaparīkṣakebhyo jñeyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 9.1 punarjambīratoyena grāse grāse tvayaṃ vidhiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 yadvā pūrve mṛgāṅke ca kṣayarogatvāt pūrvaṃ dattastasmādayaṃ mṛgāṅkaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.5 pītamasya tu kaṇairmadhuplutai rājadugdhamatha yojayettathā /
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 4.0 idaṃ vālukāyantram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 tālaṃ haritālaṃ kaṭukī etatsamaṃ mṛtasūtādyam aṣṭauṣadhaṃ cūrṇitam ebhiḥ punarnavādibhirbhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 2.0 punarnavā varṣābhūḥ devadālī nirguṇḍī taṇḍulīyakaṃ meghanādaḥ tiktakośātakī jālinī eṣāṃ drāvairdinaikaṃ mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 parūṣakaphalaviśeṣaḥ kaseruḥ prasiddhaḥ madhūkaṃ guḍapuṣpaḥ vānarī kapikacchūḥ eṣāṃ rasairbhāvayitvā śoṣayitvā vicūrṇayet //
Haribhaktivilāsa
HBhVil, 1, 3.2 jātaṃ bhaktivilāsākhyaṃ tadbhaktāḥ śīlayantv imam //
HBhVil, 1, 5.2 guruḥ śiṣyaḥ parīkṣādir bhagavān manavo 'sya ca //
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
HBhVil, 1, 51.3 svadeśato 'that vānyatra nedaṃ kāryaṃ śubhārthinā //
HBhVil, 1, 56.2 vaiṣṇavo 'bhihito 'bhijñair itaro 'smād avaiṣṇavaḥ //
HBhVil, 1, 80.2 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
HBhVil, 1, 81.1 nāsya nirmālyaśayanaṃ pādukopāsanahāv api /
HBhVil, 1, 82.1 sādhayed dantakāṣṭhādīn kṛtyaṃ cāsmai nivedayet //
HBhVil, 1, 83.2 na pādau sārayed asya sannidhāne kadācana //
HBhVil, 1, 93.3 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
HBhVil, 1, 105.2 sattvaṃ rajas tama iti prakṛter guṇās tair yuktaḥ paramapuruṣa eka ihāsya dhatte /
HBhVil, 1, 143.1 nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ /
HBhVil, 1, 151.1 mantreṣv aṣṭasv anāyāsaphalado 'yaṃ ṣaḍakṣaraḥ /
HBhVil, 1, 151.2 ṣaḍakṣaro 'yaṃ mantras tu mahāghaughanivāraṇaḥ //
HBhVil, 1, 161.6 kenedaṃ viśvaṃ saṃsaratīti /
HBhVil, 1, 161.10 svāhayedaṃ saṃsaratīti /
HBhVil, 1, 162.2 bhaktir asya bhajanam /
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 1, 190.3 naitena sadṛśaḥ kaścid jagaty asmin carācare //
HBhVil, 1, 191.3 teṣu sarveṣu mantreṣu mantrarājam imaṃ śṛṇu //
HBhVil, 1, 192.1 suprasannam imaṃ mantraṃ tantre sammohanāhvaye /
HBhVil, 1, 193.1 anena mantrarājena mahendratvaṃ purandaraḥ /
HBhVil, 1, 213.1 tathā ca tantre asya ca mantraviśeṣe'pavādaḥ /
HBhVil, 1, 219.3 etair doṣair yuto nāyaṃ yatas tribhunottamaḥ //
HBhVil, 1, 235.1 mantre mūlatrayaṃ mantrī vimalīkaraṇaṃ tv idam /
HBhVil, 2, 60.6 ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti /
HBhVil, 2, 64.1 yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam //
HBhVil, 2, 69.2 kakkolakapimāṃsyaś ca gandhāṣṭakam idaṃ matam //
HBhVil, 2, 89.2 ullikhya cāsmin yonyādisahitaṃ maṇḍalaṃ likhet //
HBhVil, 2, 95.3 bahurūpātirūpā ca sapta jihvā vasor imāḥ //
HBhVil, 2, 99.1 tato 'sya garbhadhānādīn vivhāntān yathākramam /
HBhVil, 2, 135.2 kare'rpayed vadan mantro 'yaṃ samo 'stv āvayor iti //
HBhVil, 2, 189.1 prāyaḥ prapañcasārādāv ukto 'yaṃ tāntriko vidhiḥ /
HBhVil, 2, 218.2 raudreṇa jñānahetus tu lokapālaghaṭās tv ime //
HBhVil, 2, 239.2 yaś cemaṃ śṛṇuyād devi sarve muktā iti śrutiḥ //
HBhVil, 2, 247.1 nidhāyāmuṃ japet karṇe upadeśeṣv ayaṃ vidhiḥ /
HBhVil, 3, 27.2 catuḥślokīm imāṃ sarvadoṣaśāntyai śubhāptaye //
HBhVil, 3, 31.1 ślokatrayam idaṃ puṇyaṃ prātaḥ prātaḥ paṭhet tu yaḥ /
HBhVil, 3, 39.2 iyam eva parā hānir upasargo 'yam eva ca /
HBhVil, 3, 39.2 iyam eva parā hānir upasargo 'yam eva ca /
HBhVil, 3, 41.1 nityatve'py asya māhātmyaṃ vicitraphaladānataḥ /
HBhVil, 3, 57.3 mahāvipatpātavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ //
HBhVil, 3, 120.2 kintv asya bahubhis tīrthaiḥ kiṃ tasya bahubhir vrataiḥ /
HBhVil, 3, 126.3 idam eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
HBhVil, 3, 129.2 prabodhya stutibhiḥ kṛṣṇaṃ nīrājyaṃ prārthayed idam //
HBhVil, 3, 150.1 nīrājanaṃ tv idaṃ sarvaiḥ kartavyaṃ śucivigrahaiḥ /
HBhVil, 3, 154.1 tato nirgatya nilayānnāmānīmāni kīrtayet /
HBhVil, 3, 209.1 mantraś cāyam /
HBhVil, 3, 212.3 eṣu strītailamāṃsāni dantakāṣṭhāni varjayet //
HBhVil, 3, 253.2 prātaḥsnānāt yataḥ śudhyet kāyo 'yaṃ malinaḥ sadā /
HBhVil, 3, 263.1 imaṃ mantraṃ samuccārya tīrthasnānaṃ samācaret /
HBhVil, 3, 264.1 natvātha tīrthaṃ snānārtham anujñāṃ prārthayed imām /
HBhVil, 3, 272.1 tīrthaṃ prakalpayed dhīmān mūlamantram imaṃ paṭhan /
HBhVil, 3, 274.1 prakalpyāvāhayed gaṅgāṃ mantreṇānena mānavaḥ /
HBhVil, 3, 346.2 saṃtarpya vidhinā sarvān imaṃ mantram udīrayet //
HBhVil, 3, 348.2 manyante sakṛd evedaṃ purāṇoktānusārataḥ //
HBhVil, 4, 62.2 ity ayaṃ sarvato loke sadācāro virājate //
HBhVil, 4, 102.1 āvāhanamantraś cāyam /
HBhVil, 4, 102.3 narmade sindhukāveri jale'smin sannidhiṃ kuru //
HBhVil, 4, 113.2 idaṃ snānāntaraṃ māntrāt sahasram adhikaṃ smṛtam //
HBhVil, 4, 115.2 āpo nārāyaṇodbhūtās tā evāsyāyanaṃ yathaḥ /
HBhVil, 4, 252.2 ebhir vayam urukramasya cihnair aṅkitā loke subhagā bhavema /
HBhVil, 4, 296.2 ebhir bhāgavataiś cihnaiḥ kalikāle dvijātayaḥ /
HBhVil, 5, 5.2 teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ /
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
HBhVil, 5, 15.3 pūjāmantram idaṃ proktaṃ sarvatrārcanakarmaṇi //
HBhVil, 5, 47.1 kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ //
HBhVil, 5, 62.2 avyayabrahmasamparkād bhūtaśuddhir iyaṃ matā //
HBhVil, 5, 66.1 dehaṃ saṃśoṣya dagdhvedam āplāvyāmṛtavarṣataḥ /
HBhVil, 5, 70.2 ābhir varṇamayībhiś ca pañcabhūtātmakaṃ vapuḥ /
HBhVil, 5, 110.2 dadāty ayaṃ keśavādinyāso 'trākhilasampadam //
HBhVil, 5, 113.2 keśavādir ayaṃ nyāso nyāsamātreṇa dehinaḥ /
HBhVil, 5, 114.1 yaś ca kuryād imaṃ nyāsaṃ lakṣmībījapuraḥsaram /
HBhVil, 5, 117.2 nyāsenānena loko hi bhavet pūjādhikāravān //
HBhVil, 5, 125.2 tattvanyāso 'yam acirāt kṛṣṇasānnidhyakārakaḥ //
HBhVil, 5, 140.2 ṛṣyādikaṃ smared asyāṣṭādaśārṇamanos tataḥ //
HBhVil, 5, 144.2 pīṭhamahāmanur vyaktaḥ paryāpto 'yaṃ saparyāsu //
HBhVil, 5, 145.16 pīṭhātmane hṛdanto 'yaṃ mantras tārādir īritaḥ /
HBhVil, 5, 149.2 tvam eva parameśāni asyādhiṣṭhātṛdevatā /
HBhVil, 5, 158.1 tataś cāpādam ā keśān nyased dorbhyām imaṃ manum /
HBhVil, 5, 159.1 tato 'ṣṭādaśavarṇāṃś ca mantrasyāsya yathākramam /
HBhVil, 5, 166.1 ṛṣyādīn saptabhāgāṃś ca nyased asya manoḥ kramāt /
HBhVil, 5, 173.1 suhemaśikharāvaler uditabhānuvad bhāsvaram adho 'sya kanakasthalīm amṛtaśīkarāsāriṇaḥ /
HBhVil, 5, 200.7 gopagopīpaśūnāṃ bahiḥ smared agrato 'sya gīrvāṇaghaṭām /
HBhVil, 5, 201.2 asya kṛṣṇasya agrataḥ sammukhe /
HBhVil, 5, 202.1 dakṣiṇe cāsya muninikaraṃ smaret /
HBhVil, 5, 242.1 gītādibhiś ca saṃtoṣya kṛṣṇam asmai tato 'khilam /
HBhVil, 5, 245.2 ayaṃ yo mānaso yāgo jarāvyādhibhayāpahaḥ /
HBhVil, 5, 257.1 dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ /
HBhVil, 5, 263.3 ādimūrtes tu bhedo 'yaṃ keśaveti prakīrtyate //
HBhVil, 5, 265.3 ādimūrtes tu bhedo 'yaṃ mādhaveti prakīrtyate //
HBhVil, 5, 266.3 saṅkarṣaṇasya bhedo 'yaṃ govindeti prakīrtyate //
HBhVil, 5, 267.2 saṅkarṣaṇasya bhedo 'yaṃ viṣṇur ity abhiśabdyate //
HBhVil, 5, 268.3 madhusūdananāmāyaṃ bhedaḥ saṅkarṣaṇasya ca //
HBhVil, 5, 272.2 pradyumnasya hi bhedo 'yaṃ śrīdhareti prakīrtyate //
HBhVil, 5, 275.3 aniruddhasya bhedo 'yaṃ dāmodara iti smṛtaḥ //
HBhVil, 5, 468.2 ebhiś cācyutarūpo 'sau phalam aindraṃ prayacchati //
Haṃsadūta
Haṃsadūta, 1, 3.2 cirādasyāścittaṃ paricitakuṭīrāvakalanād avasthāṃ tastāra sphūṭam atha suṣupteḥ priyasakhīm //
Haṃsadūta, 1, 8.2 na tasyā doṣo'yaṃ yadiha vihagaṃ prārthitavatī na kasmin visrambhaṃ diśati haribhaktipraṇayitā //
Haṃsadūta, 1, 15.2 tamādau panthānaṃ racaya caritārthā bhavatu te virājantī sarvopari paramahaṃsasthitiriyam //
Haṃsadūta, 1, 20.1 mama syādarthānāṃ kṣatiriha vilambādyadapi te vilokethāḥ sarvaṃ tadapi harikelisthalamidam /
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṃsadūta, 1, 32.1 iti krāntvā kekākṛtavirutim ekādaśavanīṃ ghanībhūtaṃ cūtair vrajam anuvanaṃ dvādaśamidam /
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //
Haṃsadūta, 1, 37.1 ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī /
Haṃsadūta, 1, 55.2 himaṃ vande nīcairanucitavidhānavyasanināṃ yadeṣāṃ prāṇāntaṃ damanam anuvarṣaṃ praṇayati //
Haṃsadūta, 1, 62.1 kimebhirvyāhāraiḥ kalaya kathayāmi sphuṭamahaṃ sakhe niḥsaṃdehaṃ paricayapadaṃ kevalam idam /
Haṃsadūta, 1, 62.1 kimebhirvyāhāraiḥ kalaya kathayāmi sphuṭamahaṃ sakhe niḥsaṃdehaṃ paricayapadaṃ kevalam idam /
Haṃsadūta, 1, 62.2 parānando yasminnayanapadavībhāji bhavitā tvayā vijñātavyo madhurarava so'yaṃ madhuripuḥ //
Haṃsadūta, 1, 66.2 cirād ūdhobhāraspuraṇagarimākrāntajaghanā babhūva praṣṭhauhī muramathana seyaṃ kapilikā //
Haṃsadūta, 1, 67.2 iyaṃ sā vāsantī galadamalamādhvīkapaṭalīm iṣād agre gopīramaṇa rudatī rodayati naḥ //
Haṃsadūta, 1, 72.1 vayaṃ tyaktāḥ svāmin yadi ha tava kiṃ dūṣaṇamidaṃ nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ /
Haṃsadūta, 1, 72.1 vayaṃ tyaktāḥ svāmin yadi ha tava kiṃ dūṣaṇamidaṃ nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ /
Haṃsadūta, 1, 73.1 ayaṃ pūrvo raṅgaḥ kila viracito yasya tarasā rasādākhyātavyaṃ parikalaya tannāṭakam idam /
Haṃsadūta, 1, 73.1 ayaṃ pūrvo raṅgaḥ kila viracito yasya tarasā rasādākhyātavyaṃ parikalaya tannāṭakam idam /
Haṃsadūta, 1, 75.1 tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtam idaṃ na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām /
Haṃsadūta, 1, 76.2 iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ //
Haṃsadūta, 1, 77.2 hatā seyaṃ premānalam anuviśantī sarabhasaṃ pataṃgīvātmānaṃ murahara muhur dāhitavatī //
Haṃsadūta, 1, 79.1 trivakrāho dhanyā hṛdayamiva te svaṃ vapuriyaṃ samāsādya svairaṃ yadiha vilasantī nivasati /
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Haṃsadūta, 1, 80.2 iti vyagrairasyāṃ gurubhir abhito veṇuninadaśravād vibhraṣṭāyāṃ murahara vikalpā vidadhire //
Haṃsadūta, 1, 81.1 navīneyaṃ sampratyakuśalaparīpākalaharī narīnarti smaraṃ mama sahacarīcittakuhare /
Haṃsadūta, 1, 85.1 kadācinmūḍheyaṃ nibiḍabhavadīyasmṛtimadād amandādātmānaṃ kalayati bhavantaṃ mama sakhī /
Haṃsadūta, 1, 85.2 tathāsyā rādhāyā virahadahanākalpitadhiyo murāre duḥsādhā kṣaṇamapi na rādhā viramati //
Haṃsadūta, 1, 89.2 tanūbhūtaṃ sadyas tanuvanam idaṃ hāsyati hare haṭhādadya śvo vā mama sahacarī prāṇahariṇaḥ //
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Haṃsadūta, 1, 91.2 samantādadhyātmaṃ yadiha pavanavyādhiralapad balād asyāstena vyasanakulameva dviguṇitam //
Haṃsadūta, 1, 92.1 gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ sakhī kālindīyaṃ kila bhavati kālasya bhaginī /
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Haṃsadūta, 1, 96.2 sa cenmuktāpekṣastvamasi dhig imāṃ tūlaśakalaṃ yadetasyā nāsānihitamidamadyāpi calati //
Haṃsadūta, 1, 96.2 sa cenmuktāpekṣastvamasi dhig imāṃ tūlaśakalaṃ yadetasyā nāsānihitamidamadyāpi calati //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.2 bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ //
HYP, Prathama upadeśaḥ, 31.1 jānūparinyastalalāṭadeśo vased idaṃ paścimatānam āhuḥ /
HYP, Prathama upadeśaḥ, 38.2 gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet //
HYP, Prathama upadeśaḥ, 50.2 idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam //
HYP, Prathama upadeśaḥ, 58.2 gorakṣāsanam ity āhur idaṃ vai siddhayoginaḥ //
HYP, Prathama upadeśaḥ, 64.1 bhojanam ahitaṃ vidyāt punar asyoṣṇīkṛtaṃ rūkṣam /
HYP, Dvitīya upadeśaḥ, 10.2 sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ //
HYP, Dvitīya upadeśaḥ, 23.1 karma ṣaṭkam idaṃ gopyaṃ ghaṭaśodhanakārakam /
HYP, Dvitīya upadeśaḥ, 35.1 aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ /
HYP, Dvitīya upadeśaḥ, 51.1 punaḥ punar idaṃ kāryaṃ sūryabhedanam uttamam /
HYP, Dvitīya upadeśaḥ, 56.2 anena vidhinā satyaṃ yogīndro bhūmimaṇḍale //
HYP, Dvitīya upadeśaḥ, 58.2 viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi //
HYP, Dvitīya upadeśaḥ, 67.2 viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam //
HYP, Dvitīya upadeśaḥ, 73.1 prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ /
HYP, Tṛtīya upadeshaḥ, 7.2 idaṃ hi mudrādaśakaṃ jarāmaraṇanāśanam //
HYP, Tṛtīya upadeshaḥ, 14.1 iyaṃ khalu mahāmudrā mahāsiddhaiḥ pradarśitā /
HYP, Tṛtīya upadeshaḥ, 18.1 kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām /
HYP, Tṛtīya upadeshaḥ, 23.1 ayaṃ tu sarvanāḍīnām ūrdhvaṃ gatinirodhakaḥ /
HYP, Tṛtīya upadeshaḥ, 23.2 ayaṃ khalu mahābandho mahāsiddhipradāyakaḥ //
HYP, Tṛtīya upadeshaḥ, 29.1 mahāvedho'yam abhyāsān mahāsiddhipradāyakaḥ /
HYP, Tṛtīya upadeshaḥ, 55.2 tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ //
HYP, Tṛtīya upadeshaḥ, 70.2 bandho jālaṃdharākhyo'yaṃ jarāmṛtyuvināśakaḥ //
HYP, Tṛtīya upadeshaḥ, 73.2 madhyacakram idaṃ jñeyaṃ ṣoḍaśādhārabandhanam //
HYP, Tṛtīya upadeshaḥ, 75.1 anenaiva vidhānena prayāti pavano layam /
HYP, Tṛtīya upadeshaḥ, 76.1 bandhatrayam idaṃ śreṣṭhaṃ mahāsiddhaiś ca sevitam /
HYP, Tṛtīya upadeshaḥ, 94.1 sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā /
HYP, Tṛtīya upadeshaḥ, 94.2 ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ //
HYP, Tṛtīya upadeshaḥ, 95.1 ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattvadarśinām /
HYP, Tṛtīya upadeshaḥ, 103.2 ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ //
HYP, Tṛtīya upadeshaḥ, 118.2 jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ //
HYP, Tṛtīya upadeshaḥ, 124.1 iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām /
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
HYP, Caturthopadeśaḥ, 30.1 so 'yam evāstu mokṣākhyo māstu vāpi matāntare /
HYP, Caturthopadeśaḥ, 37.2 mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam //
HYP, Caturthopadeśaḥ, 61.1 manodṛśyam idaṃ sarvaṃ yat kiṃcit sacarācaram /
HYP, Caturthopadeśaḥ, 78.2 layodbhavam idaṃ saukhyaṃ rājayogād avāpyate //
HYP, Caturthopadeśaḥ, 83.1 abhyasyamāno nādo'yaṃ bāhyam āvṛṇute dhvanim /
HYP, Caturthopadeśaḥ, 91.2 samartho'yaṃ niyamane ninādaniśitāṅkuśaḥ //
HYP, Caturthopadeśaḥ, 114.2 yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 1.0 kutaḥ khalvidaṃ kṣīyate yena śarīrāṇi śīryanta ityāha abhighātādityādi //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 3.0 nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 5.0 ebhyo 'bhighātādibhya evetyarthaḥ //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 10.0 dhātavo gṛhyante yaistāni dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyante śarīre'smin samantataḥ iti //
Janmamaraṇavicāra
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 22.2 anenaiva vidhānena puṃstattvāt tu kalāntikam //
JanMVic, 1, 28.0 tad evam anekāvasāyo 'yaṃ tattvakramaḥ //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 46.0 ṣoḍaśa varṇāḥ padamantratattvam ekaṃ ca śāntyatīteyam //
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
JanMVic, 1, 69.0 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ //
JanMVic, 1, 83.1 uttarau ca gudau koṣṭhau vistāro 'yam udāhṛtaḥ /
JanMVic, 1, 98.2 rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 131.2 mṛtibhogaḥ samasto 'yaṃ marmacchin mūḍhatākṣagaḥ /
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 166.2 ayuktam imam ācāraṃ tyajed vai naurdhvadaihikam /
JanMVic, 1, 169.0 anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam //
JanMVic, 1, 182.1 tad ayaṃ tāvat ūrdhvaśāsanavartināṃ kramaḥ //
JanMVic, 1, 183.1 itareṣāṃ tu svaśāstrasamayopanyastānuṣṭhānam eva śreyaḥ tad alam anena //
JanMVic, 1, 186.2 vāmadevaś cakāredaṃ janmamṛtyuvicāraṇam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 8, 2.0 kimartho 'yaṃ saṃskāraḥ //
KauśSDār, 5, 8, 11, 4.0 asya vā sūktasya saṃpratyayāt parihārya vaśāṃ saṃskāryatvāt //
KauśSDār, 5, 8, 15, 1.0 darbhāvāsanānantaraṃ prāṇānasyā āsthāpayati prāṇānniruṇaddhi //
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //
KauśSDār, 5, 8, 31-33, 5.0 idam aham akṣabrāhmaṇāyanaputrasya veccikāputrasya prāṇāpānāv apakṛntāmīti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
KauśSKeśava, 5, 8, 31, 1.0 idam ahaṃ mahumadasya bhūtikarṇaputrasyety anena mantreṇa darbhasahitaṃ nābhideśaṃ chinatti //
KauśSKeśava, 5, 8, 31, 1.0 idam ahaṃ mahumadasya bhūtikarṇaputrasyety anena mantreṇa darbhasahitaṃ nābhideśaṃ chinatti //
KauśSKeśava, 5, 8, 32-33, 1.0 idam aham iti mantreṇāvaradarbhakhaṇḍaṃ lohitaliptam āsyasthāne 'pahanti //
KauśSKeśava, 5, 8, 34-36, 1.0 vapayā dyāvāpṛthivī ityanena vapāśrapaṇyau vapayā pracchādya svadhitinā prakṛtyotkṛtya tataś chedanasthānaṃ ghṛtenābhighārya //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 30.0 devī dyāvāpṛthivī devayajane 'nu me maṃsāthām itīme vai mahāvīrāt saṃbhriyamāṇād abibhītām //
KaṭhĀ, 2, 1, 41.0 tad imām prāviśat //
KaṭhĀ, 2, 1, 44.0 yad varāhavihatam bhavaty asyā eva tejo yajñiyaṃ saṃbharati //
KaṭhĀ, 2, 1, 45.0 devīr vamriyo 'sya bhūtasya prathamajā iti //
KaṭhĀ, 2, 1, 46.0 vamriyo vā asya bhūtasya prathamajāḥ //
KaṭhĀ, 2, 1, 47.0 tā vā etad vidur yatrāsyā jīvaṃ yajñiyaṃ //
KaṭhĀ, 2, 1, 48.1 yad valmīkavāpanāṃ saṃbharaty asyā eva jīvaṃ yajñiyaṃ saṃbharati /
KaṭhĀ, 2, 1, 85.0 imān eva lokān rohati //
KaṭhĀ, 2, 1, 102.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena samardhayāmīti //
KaṭhĀ, 2, 1, 105.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena vyardhayāmīti //
KaṭhĀ, 2, 1, 107.0 tejasā brahmavarcasena vyardhayatīdam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa samardhayāmīti //
KaṭhĀ, 2, 1, 110.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa vyardhayāmīti //
KaṭhĀ, 2, 1, 113.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhis samardhayāmīti vaiśyam //
KaṭhĀ, 2, 1, 116.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhir vyardhayāmīti //
KaṭhĀ, 2, 1, 119.0 idam aham māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmīty ātmā vai brahmavarcasī //
KaṭhĀ, 2, 1, 122.0 imān eva lokān pratyavarohati //
KaṭhĀ, 2, 1, 124.0 yad vā idam manuṣyāṇāṃ cakṣuṣā prekṣeta pradahec cakṣur andhāḥ prajā jāyeran //
KaṭhĀ, 2, 2, 8.0 adhvaryur evāsya sarvasya praṇetā //
KaṭhĀ, 2, 2, 10.0 idaṃ kurutedaṃ kurutety evaitad āha //
KaṭhĀ, 2, 2, 10.0 idaṃ kurutedaṃ kurutety evaitad āha //
KaṭhĀ, 2, 2, 11.0 sāmabhir āktakhan tveti sāmāny evāsyābhitaś cakre //
KaṭhĀ, 2, 2, 33.0 anayā tvā diśā prajāpatinā devatayānāptena śchandasā śiśiram ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 34.0 imāṃ caiva śiśiraṃ cāsyāḥ praviśanty apradāhāya //
KaṭhĀ, 2, 2, 34.0 imāṃ caiva śiśiraṃ cāsyāḥ praviśanty apradāhāya //
KaṭhĀ, 2, 3, 2.0 ime vai lokā mahāvīrāt pravṛjyamānād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 3, 2.0 ime vai lokā mahāvīrāt pravṛjyamānād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 4, 3.0 diśo vai mahāvīrāt pravṛktād abibhayus sarvā no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 4, 24.2 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam arhann idaṃ dayase viśvam abhvam //
KaṭhĀ, 2, 4, 25.0 na vā ojīyo rudra tvad astīti mahimānam evāsyaitad uddharṣayati //
KaṭhĀ, 2, 4, 38.0 [... au3 letterausjhjh] prajvalite rukmam apadatte [... au3 letterausjhjh] divyo gandharvo bhuvanasya yas patiḥ [... au3 letterausjhjh] ime vai lokā bhuvanaṃ //
KaṭhĀ, 2, 5-7, 17.0 anavadyābhis sam u jagmābhir iti hotrā vā anavadyāḥ //
KaṭhĀ, 2, 5-7, 20.0 samudra āsāṃ sadanaṃ va āhur iti vedā vai samudrāḥ //
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
KaṭhĀ, 2, 5-7, 27.0 tā vā eṣa vasāna imāṃllokāṃs tejasāvṛṇoti //
KaṭhĀ, 2, 5-7, 36.0 asau vā āditya imāṃllokāṃs tejasā dhārayati //
KaṭhĀ, 2, 5-7, 38.0 ūrdhvam imam adhvaram iti yajño vā adhvaro yajñasyordhvatvāya //
KaṭhĀ, 2, 5-7, 45.0 ato hīmāḥ prajāḥ prajāyante prajananāya //
KaṭhĀ, 2, 5-7, 48.0 tau devā abruvan bhiṣajau vai sthaḥ idaṃ yajñasya śiraḥ pratidhattam iti //
KaṭhĀ, 2, 5-7, 85.0 ime vai śaphā //
KaṭhĀ, 2, 5-7, 86.0 ābhyām evainam parigṛhṇāti //
KaṭhĀ, 2, 5-7, 101.0 divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhā itīme vai lokā diśaś ca gharme 'pitvam aicchanta //
KaṭhĀ, 2, 5-7, 101.0 divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhā itīme vai lokā diśaś ca gharme 'pitvam aicchanta //
KaṭhĀ, 2, 5-7, 101.0 divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhā itīme vai lokā diśaś ca gharme 'pitvam aicchanta //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 2, 5-7, 114.0 [... au1 letterausjhjh] dvitīyāṃ tad evāsyātmane hutaṃ vaṣaṭkṛtam bhavati //
KaṭhĀ, 2, 5-7, 118.0 tad evāsyātmane hutam bhavati //
KaṭhĀ, 2, 5-7, 120.0 asmai brahmaṇe pinvasvāsmai kṣatrāya pinvasvāsyai viśe pinvasveti brahmakṣatre viśaṃ caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 120.0 asmai brahmaṇe pinvasvāsmai kṣatrāya pinvasvāsyai viśe pinvasveti brahmakṣatre viśaṃ caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 120.0 asmai brahmaṇe pinvasvāsmai kṣatrāya pinvasvāsyai viśe pinvasveti brahmakṣatre viśaṃ caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 121.0 asmai sunvate yajamānāya pinvasveti yajamānāyaivaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 127.0 dharmāsi sudharmemāny asmai brahmāṇi dhārayeti //
KaṭhĀ, 2, 5-7, 127.0 dharmāsi sudharmemāny asmai brahmāṇi dhārayeti //
KaṭhĀ, 3, 1, 1.0 gharmājaṭharānnādam māsmiñ jane kurutam annādo 'ham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 1.0 gharmājaṭharānnādam māsmiñ jane kurutam annādo 'ham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 4.0 tā asmā annādyam prayacchataḥ //
KaṭhĀ, 3, 1, 6.0 kavīmātariśvānā puṣṭivantaṃ māsmiñ jane kurutam //
KaṭhĀ, 3, 1, 7.0 puṣṭivān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 10.0 tā asmai puṣṭim prayacchataḥ //
KaṭhĀ, 3, 1, 12.0 arkāsadhasthā cakṣuṣmantam māsmiñ jane kurutam //
KaṭhĀ, 3, 1, 13.0 cakṣuṣmān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 16.0 tā asmai cakṣuḥ prayacchataḥ //
KaṭhĀ, 3, 1, 18.0 pitarāmātarā śrotravantaṃ māsmiñ jane kurutaṃ //
KaṭhĀ, 3, 1, 19.0 śrotravān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 22.0 tā asmai śrotraṃ prayacchataḥ //
KaṭhĀ, 3, 1, 24.0 yamāṅgirasā āyuṣmantaṃ māsmiñ jane kurutam //
KaṭhĀ, 3, 1, 25.0 āyuṣmān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 28.0 tā asmā āyuḥ prayacchataḥ //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 14.0 iyaṃ vā anumatiḥ //
KaṭhĀ, 3, 3, 15.0 iyaṃ pratiṣṭhā //
KaṭhĀ, 3, 3, 16.0 asyām evaṃ pratitiṣṭhati //
KaṭhĀ, 3, 4, 12.0 upagāyanam evāsyaitat //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 14.0 imāṃllokān mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 60.0 vaya evāsyaitad ardhayati //
KaṭhĀ, 3, 4, 61.0 śiśur janadhāyā iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 70.0 durmitrās tasmai santv iti yasyām asya diśi dveṣyas syāt tāṃ diśam parāsiñcet //
KaṭhĀ, 3, 4, 126.0 yad amuto 'rvāṅ pratyādadhāty asmiṃs tena loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 165.0 tad yathā vā idam agner jātād agnayo 'nye vihriyanta evam asmād anye yajñakratavaḥ prajāyante //
KaṭhĀ, 3, 4, 165.0 tad yathā vā idam agner jātād agnayo 'nye vihriyanta evam asmād anye yajñakratavaḥ prajāyante //
KaṭhĀ, 3, 4, 169.0 yad ukthye pravṛñjyāt prajāṃ cāsya paśūṃś ca nirdahet //
KaṭhĀ, 3, 4, 192.0 prāṇam evāsya bhūyiṣṭhaṃ karoti //
KaṭhĀ, 3, 4, 196.0 [... au1 letterausjhjh] kalpate 'smai tredhā yogakṣemaḥ prajāyāḥ paśūnāṃ viśaḥ //
KaṭhĀ, 3, 4, 213.0 tapasaivāsya prayunakti //
KaṭhĀ, 3, 4, 224.0 nāsmād u [... au1 letterausjhjh] āhus te bhaga cakṣuṣī tābhyāṃ vipaśya mām abhīti //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 232.0 nāsyāndhāḥ prajā jāyante //
KaṭhĀ, 3, 4, 251.0 ko ha tad veda yāvanta ime lokāḥ //
KaṭhĀ, 3, 4, 254.0 teja evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 257.0 devā vai mahāvīrād rucitād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 3, 4, 276.0 ayaṃ vai loko gārhapatyo 'sā āhavanīyaḥ //
KaṭhĀ, 3, 4, 277.0 yanti vā ete 'smāllokāt //
KaṭhĀ, 3, 4, 280.0 tvam agne gṛhapata iti gārhapatyam upatiṣṭhate 'sminneva loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 294.0 etarhi sva evāsmā āyatane rucaṃ dadhāti //
KaṭhĀ, 3, 4, 325.0 iyaṃ vai śukram asau candram //
KaṭhĀ, 3, 4, 337.0 upagāyanam evāsyaitat //
KaṭhĀ, 3, 4, 338.0 atho ny evāsmai hnuvate //
KaṭhĀ, 3, 4, 368.0 parjanyāya pragāyatedaṃ vacaḥ parjanyāyeti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 401.0 etāvaddhīme //
KaṭhĀ, 3, 4, 410.0 ayaṃ vai loko gārhapatyo 'sā āhavanīyaḥ //
Kokilasaṃdeśa
KokSam, 1, 1.2 citrā daivī gatiriyamasau śailajāmaṇḍitāyāṃ kāñcyāṃ kampātaṭabhuvi tayānanvito budhyate sma //
KokSam, 1, 3.1 kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
KokSam, 1, 3.2 ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ //
KokSam, 1, 4.1 tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit /
KokSam, 1, 18.1 uḍḍīyāsmād bakulasarasāt sa tvamudyānadeśāt prādakṣiṇyād vraja parisare puṇyamekāmravṛkṣam /
KokSam, 1, 22.2 suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam //
KokSam, 1, 31.1 bhūyo gacchan janapadamimaṃ sa tvamullaṅghya colān ālokethās taralahariṇīnetratāpiñchitāni /
KokSam, 1, 36.1 puṇyānasyāstaṭabhuvi purīkharvaṭagrāmaruddhān udyānadruprasavasurabhīn hosalān gāhamānaḥ /
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
KokSam, 1, 47.2 svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī //
KokSam, 1, 48.2 kiṃciccañcūkalitakalikāśīthubhāreṇa siñceś cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān //
KokSam, 1, 74.1 śaivālaughacchuritakamalā saikatasraṃsihaṃsā nītā kārśyaṃ tapanakiraṇairvāsareṣveṣu sindhuḥ /
KokSam, 1, 74.2 ākīrṇāsyāmalakanikaraiḥ śroṇivibhraṃśikāñcīṃ manye dīnāṃ virahadaśayā preyasīṃ me 'nuyāyāt //
KokSam, 1, 76.2 tatrāpyasyāḥ salilapavanā yatra yatra prathante teṣāṃ teṣāmatiśayajuṣaḥ śīlavidyānubhāvāḥ //
KokSam, 1, 80.1 śāstravyākhyā hariharakathā satkriyābhyāgatānām ālāpo vā yadi saha budhairākṣipedasya cetaḥ /
KokSam, 1, 82.1 pārśvādasya pracalitavataḥ pāvanānāharantaḥ kundasvacchān vṛṣapatimukhāsaktaromanthaphenān /
KokSam, 2, 2.2 harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ //
KokSam, 2, 12.2 eṣāmādyakṣaragaṇamupādāya baddhena nāmnā mānyaṃ mārakkaranilayanaṃ yatkavīndrā gṛṇanti //
KokSam, 2, 14.2 pārśve cāsya stabakanamitā mādhavīmugdhavallī preyasyā me pariṇayamahaṃ prāpitau sādaraṃ yau //
KokSam, 2, 18.1 sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt /
KokSam, 2, 18.2 prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taḍidiva ghane cārurūpā priyā me //
KokSam, 2, 24.1 ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ /
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 25.1 adya prāyaḥ praṇayini mayi proṣite bhāgyadoṣāt kalpaprāyairahaha divasairebhirutkaṇṭhamānā /
KokSam, 2, 26.2 tasmin asyā bhavati niyataṃ hanta cintākulāyā gaṇḍanyastaḥ karakisalayaḥ karṇajāhe 'vataṃsaḥ //
KokSam, 2, 28.2 narmālāpasmitalavasudhāsecanair mucyamānas tāmyatyuṣṇaśvasitapavanaiḥ so 'ti bimbādharo 'syāḥ //
KokSam, 2, 33.1 yadyapyasyāḥ kraśayati vapurvallarīṃ dīpyamāno viśleṣāgnirdviguṇayati tāṃ kintu lāvaṇyalakṣmīm /
KokSam, 2, 44.2 kaṇṭhotsaṅgānmama sa vidhinā vairiṇā dūrakṛṣṭo vāmo bāhustvayi savidhage yāsyati spandamasyāḥ //
KokSam, 2, 49.2 tādṛkpremṇaściravirahiṇaḥ prāṇanāthasya vāṇī seyaṃ mattaḥ śravaṇasarasā śrūyatāṃ śrāvyabandhā //
KokSam, 2, 50.2 dhanyaṃ cetaḥ punaridam ahorātram anyānapekṣaṃ tvayyāmagnaṃ bata nanu pṛthagbhāgyamapyekajānām //
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
KokSam, 2, 67.2 so 'yaṃ bhedo viṣayabhidayā saṅgame tvaṃ kilaikā viśleṣe tu tribhuvanamidaṃ jāyate tvanmayaṃ hi //
KokSam, 2, 67.2 so 'yaṃ bhedo viṣayabhidayā saṅgame tvaṃ kilaikā viśleṣe tu tribhuvanamidaṃ jāyate tvanmayaṃ hi //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 2.0 anena padyena kavirharajasya hareśca samatvaṃ sūcayati //
MuA zu RHT, 1, 2.2, 10.0 kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt //
MuA zu RHT, 1, 2.2, 12.0 brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 3.2, 28.0 iti yukto'yam arthaḥ //
MuA zu RHT, 1, 5.2, 2.0 kavinānenānumānena lokapratītaḥ kriyate //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 5.0 sa punarasya sūtarājasya svayaṃ sphurati prakāśata iti //
MuA zu RHT, 1, 6.2, 6.0 jarā pālityaṃ maraṇaṃ prāṇatyāga ābhyāṃ rahitaṃ yathā mahyāṃ jarāmaraṇaṃ na yuktam //
MuA zu RHT, 1, 9.2, 2.0 idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ //
MuA zu RHT, 1, 9.2, 2.0 idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 11.2, 4.1 ke ta ime rasāvatāre yathā /
MuA zu RHT, 1, 11.2, 9.0 sūtalohādinā dehamanityaṃ nityaṃ bhavet ayameva yatna iti tātparyārthaḥ //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 1, 13.2, 9.0 anenaiva sarvasaṃgrahaṇaṃ jñātavyam //
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //
MuA zu RHT, 1, 23.2, 9.0 anena sāmānyatvamuktam //
MuA zu RHT, 1, 31.2, 1.0 pūrvapadyābhiprāyaṃ vicārya muktiprāptau praśaṅkitaḥ prāhāsminn ityādi //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 2, 3.2, 8.0 sarvasaṃmatamidaṃ vyākhyānām //
MuA zu RHT, 2, 4.2, 5.0 aṃśa ityasya pratyekaṃ sambandhaḥ //
MuA zu RHT, 2, 4.2, 14.0 pālyāṃ hy aṅgulavistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khalvo mato mardane iti //
MuA zu RHT, 2, 6.2, 10.0 eṣāmapaharaṇaṃ kāryamiti bhāvaḥ //
MuA zu RHT, 2, 6.2, 16.2 catvāryāmalakānyeva triphaleyaṃ prakīrtitā /
MuA zu RHT, 2, 6.2, 18.0 tasmāddhetor ebhis tribhir gṛhakanyātriphalācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt //
MuA zu RHT, 2, 7.2, 6.0 anena vidhinā hiṅgulasthasya sūtasyāpi utthāpanaṃ bhavati //
MuA zu RHT, 2, 16.2, 11.2 ayaṃ nirodhako nāmnā mahāmukhakaro rase //
MuA zu RHT, 2, 17.2, 7.2 ayaṃ niyāmako nāma vahnipratyantakārakaḥ //
MuA zu RHT, 2, 17.2, 10.3 ghaṭayantramidaṃ proktaṃ tadāpyāyanakaṃ smṛtam iti //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 2, 21.1, 8.3 piṣṭastataḥ svinnatanuḥ suvarṇamukhānayaṃ khādati sarvadhātūn //
MuA zu RHT, 3, 1.2, 1.2 tathā vibhūtayaścāsya sajjanānandakārakāḥ //
MuA zu RHT, 3, 1.2, 2.0 anena padyena granthasya guṇādhikyaṃ saṃmatatvaṃ ca varṇayannāha ghanetyādi //
MuA zu RHT, 3, 1.2, 6.0 tathā evaṃvidhāḥ kṛpaṇā idaṃ śāstraṃ ratnākararūpaṃ bahuratnaṃ prāpya dalādidravyeṇa kṛtakṛtyāḥ //
MuA zu RHT, 3, 2.2, 8.0 satām ayameva svabhāvaḥ daridrāṇāṃ kṛpaṇānāṃ pūrvavat //
MuA zu RHT, 3, 4.2, 24.0 ayamoṣadhīgaṇaḥ saṃdhāne 'pi yojyaḥ //
MuA zu RHT, 3, 5.2, 8.0 svarjikākṣāranāmāyaṃ drāvaṇe paramo mataḥ //
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 3, 5.2, 13.3 vaṭaśuṅgamajāraktam ebhir abhraṃ sumarditam //
MuA zu RHT, 3, 6.2, 4.1 yadā sarasauṣadhābhāvas tadāyaṃ vidhiḥ yathā /
MuA zu RHT, 3, 9.2, 12.1 iyaṃ hi samukhā proktā cāraṇā varavārttikaiḥ /
MuA zu RHT, 3, 9.2, 24.0 anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt //
MuA zu RHT, 3, 11.2, 6.0 sārasya tīkṣṇajātasyāyaṃ sārastasminnevaṃvidhe //
MuA zu RHT, 3, 18.2, 2.0 pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt //
MuA zu RHT, 3, 24.1, 6.3 bhāvyam ebhiḥ kramād gandhaṃ śiśumāravasāpi vā //
MuA zu RHT, 3, 27.2, 2.0 mayā granthakartrā asmin śāstre karmaṇyati saṃvādī prakāraḥ agrimaprakaraṇe sattvaniṣkāsanarūpaḥ nirdiśyate nirdeśaḥ kriyate //
MuA zu RHT, 4, 1.2, 5.0 anukto'pi śvetavarṇo ghanaḥ śvetakarmaṇi yojyaḥ granthāntarasāmyād ayam abhiprāyaḥ //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 4.2, 5.0 pakṣacchedanaṃ kṛtvā bandhanaṃ kāryamayaṃ vidhiḥ anyathā tv avidhiḥ //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 14.2, 6.0 vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 18.2, 3.0 kasmāt abhiṣavayogāt abhiṣavaḥ saṃmardanaṃ tadyogāt ṣuñ abhiṣave ityasya dhāto rūpaṃ abhiṣavaḥ //
MuA zu RHT, 4, 20.2, 6.0 asmin satve kācakiṭṭābhāvaḥ //
MuA zu RHT, 4, 20.2, 7.0 sarvotkṛṣṭavidhirayaṃ pūrvamuditāt bahalasatvapātādityarthaḥ //
MuA zu RHT, 4, 24.2, 5.0 nirvāhyaṃ iti vaha prāpaṇe ityasya rūpaṃ pūrvavat //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 7.2, 3.2 lavaṇakṣāroparasair ebhir amlairbiḍo mataḥ /
MuA zu RHT, 5, 7.2, 3.3 same garbhe tu saṃsthāpyo hyanenaiva dravībhavet /
MuA zu RHT, 5, 12.2, 18.0 svarṇajāraṇamidaṃ gaditam //
MuA zu RHT, 5, 13.2, 3.0 kena saṃsvedya yantrayogena saṃsvedaḥ prabalāgnis tasyedaṃ sambandhi yadyantraṃ yasya yo yogastena //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 38.2, 5.0 anena vidhinā kṣipraṃ śīghraṃ nirnāgaṃ syāditi //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 5, 58.2, 1.0 bījasyāsya piṣṭīkaraṇamāha evamityādi //
MuA zu RHT, 6, 12.2, 2.0 atrāsmin śāstre ādau prathamaṃ grāsapramāṇaniyamaḥ kartuṃ na śakyaḥ //
MuA zu RHT, 6, 18.2, 10.0 tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ //
MuA zu RHT, 7, 3.2, 3.3 bhāvyam ebhiḥ kramādgandhaṃ śiśumāravasāpi vā //
MuA zu RHT, 7, 7.2, 2.0 yathālābhaṃ lābham anatikramya eṣāṃ kṣāraḥ kartavyaḥ //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 7.2, 3.0 vā rasarañjane ayameva saṃkaraḥ sarveṣāṃ kāntādīnāṃ melāpaḥ sarvatrābhīṣṭaḥ //
MuA zu RHT, 8, 9.2, 6.0 kaiḥ saha jīrṇaḥ ebhiḥ pūrvoktaiḥ sarvair lohairdhātubhiḥ //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 9, 4.2, 3.0 tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti //
MuA zu RHT, 9, 5.2, 2.0 idaṃ vakṣyamāṇaṃ uparasasaṃjñakaṃ syāt //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 9.2, 3.0 śodhanadrāvakāṇāṃ śodhanadrāvaṇavidhānam āha āsāmityādi //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 11, 7.2, 1.3 pītavargo'yamuddiṣṭo rasarājasya karmaṇi iti //
MuA zu RHT, 11, 9.2, 2.0 idaṃ niṣpannabījaṃ raktagaṇe niṣecitaṃ kuryāt //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 12, 3.2, 2.0 idaṃ dvaṃdvitaṃ dvaṃdvīkṛtaṃ lohaṃ sattvena militaṃ rasāyane jarāvyādhināśane yojyam //
MuA zu RHT, 12, 7.2, 3.0 ca punastāpyakanakaṃ mākṣikasvarṇaṃ idaṃ dvandvaṃ ca milati //
MuA zu RHT, 13, 1.2, 4.3 sūtrakramo'yaṃ bījena samajīrṇena śudhyati /
MuA zu RHT, 13, 4.2, 3.0 punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 15, 1.2, 4.0 kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ yā ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ //
MuA zu RHT, 15, 6.2, 2.0 ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam //
MuA zu RHT, 15, 6.2, 3.0 ayaṃ pratyakṣāntargataḥ hi niścitaṃ rasasya sūtasya saṃpradāyo jñeyaḥ //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
MuA zu RHT, 16, 5.2, 9.0 kiṃviśiṣṭo'yaṃ raktavargaḥ mañjiṣṭhālākṣārasacandanasahitaḥ mañjiṣṭhā pratītā lākṣārasaḥ alaktakaḥ candanaṃ raktacandanam //
MuA zu RHT, 17, 5.2, 3.0 etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati loheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam //
MuA zu RHT, 18, 1.2, 2.0 krāmaṇasaṃskārādhikāramāha anayetyādi //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 2.2, 4.0 evaṃvidhaṃ śulbaṃ tāre nirvāhitaṃ iyaṃ hemakṛṣṭiḥ svarṇakaraṇamityarthaḥ //
MuA zu RHT, 18, 10.2, 2.0 patrarañjanavidhir ayam //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 17.2, 2.0 kanakaṃ hema aruṇaṃ tāmraṃ samaṃ tulyabhāgaṃ mākṣikaṃ tāpyaṃ ayaṃ gaṇaḥ karañjatailapluto dhmātaḥ kāryaḥ //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 46.2, 13.0 punaḥ sāritapiṣṭiṃ sāritā yā rasendrabījapiṣṭis tām anena kalkena haṇḍikāyāṃ pacet vahninā pākaḥ kartavyaḥ //
MuA zu RHT, 18, 67.2, 11.0 yukto'yamarthaḥ //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 26.2, 1.0 jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptalokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 36.2, 1.0 viśeṣamāha eṣāmityādi //
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
MuA zu RHT, 19, 38.2, 6.3 asya prabhāvādvegena vyāptirbhavati niścitam /
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 47.2, 1.0 asmin rasāyane laṅghanaṃ na kāryaṃ punar yāmādhaḥ praharamadhye bhojanaṃ na kāryam ityarthaḥ //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 56.2, 2.0 āsāṃ auṣadhīnāṃ madhye ekatamā yā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ //
MuA zu RHT, 19, 59.2, 1.0 rasācchatasahasralakṣavedhī bhavet sa yatnāt anayā pūrvoktakriyayā sidhyati //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
MuA zu RHT, 19, 66.2, 8.0 guṭir iyaṃ nāmnā abhidhānena amarasundarīguṭikā jñeyā //
MuA zu RHT, 19, 66.2, 9.0 iyaṃ śarīrasthā mukhe anyasthale vā sthitā satī śarīrasthān rogān hanti vināśayati //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 79.2, 6.0 atha cāsya kārayitur guṇavarṇanamāha yasyetyādi //
MuA zu RHT, 19, 79.2, 11.0 anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam //
MuA zu RHT, 19, 80.2, 2.0 idaṃ rasatantraṃ śāstraṃ viracitavān kṛtavāniti bhāvaḥ //
MuA zu RHT, 19, 80.2, 3.0 kiṃviśiṣṭaṃ idaṃ tantraṃ rasahṛdayākhyaṃ kiṃ kṛtvā tasmādityādi //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.2 vyākhyā śrījayakṛṣṇadāsakathanānnāḍīparīkṣopari prītyai sadbhiṣajāṃ vidhīyata iyaṃ bhāṣāmayī śobhanā /
Nāḍīparīkṣā, 1, 57.1 iyamaikāhikādīnāṃ vyādhīnāṃ jananī matā /
Nāḍīparīkṣā, 1, 72.1 yātyuccakāsthirā yā ca yā ceyaṃ māṃsavāhinī /
Nāḍīparīkṣā, 1, 89.2 śūnye cittātmamārge sphuraṇavirahite naṣṭasaṃjñāpracāre sūrye candrātmasaṃsthe 'vagataguṇagaṇe pañcateyaṃ pravācyā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 3.1 tatrāyaṃ siddhāntaḥ //
Paraśurāmakalpasūtra, 1, 30.2 sarveṣu darśaneṣu gupteyaṃ vidyā //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 16.1 asmin manvantare dharmāḥ kṛtatretādike yuge /
ParDhSmṛti, 1, 31.2 kumāryaś ca prasūyante asmin kaliyuge sadā //
ParDhSmṛti, 3, 31.1 dvāv imau puruṣau loke sūryamaṇḍalabhedinau /
ParDhSmṛti, 3, 38.2 kṣaṇadhvaṃsini kāye 'smin kā cintā maraṇe raṇe //
ParDhSmṛti, 3, 39.2 tat somapānena kilāsya tulyaṃ saṃgrāmayajñe vidhivac ca dṛṣṭam //
ParDhSmṛti, 6, 69.1 kenedaṃ śudhyate ceti brāhmaṇebhyo nivedayet /
ParDhSmṛti, 11, 35.2 irāvatī idaṃ viṣṇur mānastoketi śaṃvatī //
ParDhSmṛti, 11, 46.2 apacasya ca yad dānaṃ dātuś cāsya kutaḥ phalam //
ParDhSmṛti, 12, 73.2 gāś caivaikaśataṃ dadyāccaturvidhyeṣu dakṣiṇām //
ParDhSmṛti, 12, 82.1 yathādhyayanakarmāṇi dharmaśāstram idaṃ tathā /
Rasakāmadhenu
RKDh, 1, 1, 2.2 jayati rasakāmadhenuś cūḍāmaṇisaṃgṛhīteyam //
RKDh, 1, 1, 7.5 eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ /
RKDh, 1, 1, 7.6 ata evaiṣāṃ prathamata eva kathanam /
RKDh, 1, 1, 7.8 kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //
RKDh, 1, 1, 10.1 asmin pañcapalaḥ sūto mardanīyo viśuddhaye /
RKDh, 1, 1, 18.2 mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //
RKDh, 1, 1, 20.2 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 29.1 dolāyantram idaṃ proktam /
RKDh, 1, 1, 38.2 āsyam asya śarāveṇa chidragarbheṇa rodhayet //
RKDh, 1, 1, 39.2 vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //
RKDh, 1, 1, 71.1 idaṃ śrīrañjakaṃ yantraṃ sarvatantreṣu gopitam /
RKDh, 1, 1, 73.2 tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //
RKDh, 1, 1, 75.3 ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam //
RKDh, 1, 1, 77.1 rasasāre tv idam eva cakrayantram /
RKDh, 1, 1, 94.1 gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam /
RKDh, 1, 1, 100.1 liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /
RKDh, 1, 1, 100.2 idaṃ tu piṣṭījāraṇārthaṃ garbhayantram /
RKDh, 1, 1, 108.1 jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam /
RKDh, 1, 1, 111.1 jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi /
RKDh, 1, 1, 111.2 idameva somānalayantram /
RKDh, 1, 1, 119.1 ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /
RKDh, 1, 1, 125.2 dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane //
RKDh, 1, 1, 127.2 svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //
RKDh, 1, 1, 139.1 nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham /
RKDh, 1, 1, 141.2 rasajñaiḥ kīrtitamidam ūrdhvapātanayantrakam //
RKDh, 1, 1, 142.3 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //
RKDh, 1, 1, 149.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
RKDh, 1, 1, 155.2 mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam //
RKDh, 1, 1, 158.2 rasajñaiḥ kīrtitamidam adhaḥpātanayantrakam //
RKDh, 1, 1, 164.2 tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam //
RKDh, 1, 1, 206.2 iyaṃ hi toyamṛtproktā durbhedyā salilairapi //
RKDh, 1, 1, 221.1 ebhir viliptamūṣāyāṃ bandhanārthaṃ mahauṣadham /
RKDh, 1, 1, 240.2 piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari //
RKDh, 1, 1, 243.2 ukto nigaḍabandho'yaṃ putrasyāpi na kathyate //
RKDh, 1, 1, 247.2 piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu //
RKDh, 1, 2, 4.2 sadvārā culhikā koṣṭhī rasajñeṣu iyaṃ matā //
RKDh, 1, 2, 35.1 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /
RKDh, 1, 2, 43.5 idaṃ sarvatra lohādimāraṇe jñeyam /
RKDh, 1, 5, 5.1 tumbarus tiktaśākaṃ cāpyeṣām ekarasena tu /
RKDh, 1, 5, 7.2 ayamarthaḥ kṣārāmlādimarditapuṭitasya yavaciñcārasena piṣṭiḥ kāryā /
RKDh, 1, 5, 22.1 karṣapramāṇāṃ tu tato'sya vartiṃ prajvālayettadgalitaṃ ghṛtaṃ syāt /
RKDh, 1, 5, 22.2 anena kuryādrasanāyakasya sarvatra piṣṭiṃ balijāraṇāya //
RKDh, 1, 5, 106.1 taddvātriṃśadguṇaṃ jāryaṃ mahābījamidaṃ rase /
RKDh, 1, 5, 109.2 anenaiva tu bījena jārayetsārayetpunaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 130.2, 2.0 pītavikaṭahatacūrṇakāḥ iti ime trayaḥ paryāyāḥ //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 8, 33.2, 1.0 uttaraṇamāha idamiti //
RRSBoṬ zu RRS, 8, 33.2, 2.0 idaṃ saṃsṛṣṭalohayor ityādinā vakṣyamāṇarūpam ityarthaḥ //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 66.2, 4.0 asyaiva naṣṭapiṣṭir iti saṃjñāntaramāha vidvadbhiriti //
RRSBoṬ zu RRS, 8, 68.2, 3.0 idaṃ hi svedanādikriyājanitakadarthanena ṣaṇḍhabhāvaprāptasya rasasya taddoṣanāśapūrvakavīryaprakarṣādhānārthaṃ jñātavyam //
RRSBoṬ zu RRS, 8, 68.2, 4.0 granthāntare 'sya bodhanam iti saṃjñā nirdiṣṭā //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 8, 95.2, 3.0 dhama dhvāne ityasmāt lyuḥ //
RRSBoṬ zu RRS, 9, 25.2, 5.0 koṣṭhīyantramiti saṃjñāntaramasya //
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 35.3, 13.0 avaguṇṭhayedityasya maṇikayā ityanena sambandhaḥ maṇikayā śarāveṇa //
RRSBoṬ zu RRS, 9, 35.3, 13.0 avaguṇṭhayedityasya maṇikayā ityanena sambandhaḥ maṇikayā śarāveṇa //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 43.2, 3.0 atrisaṃhitāyām etacchlokānantaram asyaivāparāṃśaḥ paṭhitaḥ tadyathā //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 56.3, 4.0 granthāntare'sya ūrdhvapātanamiti nāmāntaram //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 73.2, 3.0 atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate //
RRSBoṬ zu RRS, 9, 73.2, 3.0 atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 38.2, 6.0 dvāraṃ sārdhavitastyā ca ityasya dehalyadhaḥ ityanena saṃbandhaḥ //
RRSBoṬ zu RRS, 10, 38.2, 6.0 dvāraṃ sārdhavitastyā ca ityasya dehalyadhaḥ ityanena saṃbandhaḥ //
RRSBoṬ zu RRS, 10, 38.2, 13.0 iyam aṅgārakoṣṭhī kharadravyāṇāṃ sattvapātane śubhā jñeyā //
RRSBoṬ zu RRS, 10, 42.3, 4.0 mṛdudravyāṇāṃ sattvapātanārtham iyaṃ pātālakoṣṭhīti jñeyamiti niṣkarṣaḥ //
RRSBoṬ zu RRS, 10, 62.2, 1.0 vahnimitrāḥ mūṣāḥ dīrghakālaṃ vahninā sahāvasthānāt asyā vahnimitratvaṃ jñātavyam //
RRSBoṬ zu RRS, 11, 76.2, 6.0 vahniyoge'pi nirgamanāsāmarthyāt asya nirjīvatvaṃ bodhyam //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 23.0 bālasya cālanaśvāsocchvāsādikriyayā cānumīyate tadvad asyāpīti bhāvaḥ //
RRSṬīkā zu RRS, 1, 85.1, 24.0 tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ //
RRSṬīkā zu RRS, 2, 3.2, 3.0 idam upalakṣaṇaṃ sarveṣāṃ khanijadravyāṇām //
RRSṬīkā zu RRS, 2, 12.2, 6.0 rasa īyate prāpyate'neneti vyutpattyātra rasaśabdena rasarasāyanayoḥ saṃgrahāt //
RRSṬīkā zu RRS, 2, 91.2, 3.0 tāramākṣīkasya guṇair alpāntaro 'pyayaṃ tatparyāyo bhavituṃ nārhati //
RRSṬīkā zu RRS, 2, 136.1, 2.0 ayaṃ padārtho vyāvahārikanāmnāsmin deśe loke na prasiddhaḥ //
RRSṬīkā zu RRS, 2, 136.1, 2.0 ayaṃ padārtho vyāvahārikanāmnāsmin deśe loke na prasiddhaḥ //
RRSṬīkā zu RRS, 2, 136.1, 3.0 pāṣāṇaviśeṣo'yaṃ jasadakhanisaṃnihitabhūgarbha upalabhyata ityanumīyate //
RRSṬīkā zu RRS, 2, 136.1, 4.0 āṅglabhāṣāyāṃ reḍiyam iti nāmnopalabdhaḥ padārtho 'yam eveti kecit //
RRSṬīkā zu RRS, 3, 65.2, 3.0 yato jāraṇāyām asyā viḍadravyatvenopayogāt //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 3, 130.2, 2.0 ayam eva sphaṭikasamānacākacikyaviśiṣṭaḥ //
RRSṬīkā zu RRS, 3, 145.2, 3.0 ayaṃ loke prāyo nopalabhyate //
RRSṬīkā zu RRS, 3, 145.2, 4.0 kecittu kāmiyāṃ sindūra iti nāmnā prasiddho'yaṃ padārtho'tiraktavarṇa iti vadanti //
RRSṬīkā zu RRS, 3, 149, 2.0 ayaṃ rasaḥ pāradakhanijamṛdviśeṣaḥ //
RRSṬīkā zu RRS, 3, 149, 5.0 khanijo'yaṃ dvividhaḥ //
RRSṬīkā zu RRS, 3, 149, 9.0 ayaṃ uttamaḥ //
RRSṬīkā zu RRS, 4, 4.2, 2.0 ata evāsyābhraloham iti paryāyāntaram //
RRSṬīkā zu RRS, 4, 57.2, 2.0 asya lokabhāṣāyāṃ laśanyākhaḍā iti prasiddhaḥ //
RRSṬīkā zu RRS, 5, 42.2, 6.0 athavā rūḍhasaṃjñeyam //
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 7, 10.3, 1.0 iyaṃ catuṣkoṇā dīrghacālanī //
RRSṬīkā zu RRS, 8, 7.2, 10.0 ato bhakṣyanāmnā bhedabodhakeneyaṃ navanītākhyetyabhidhīyate //
RRSṬīkā zu RRS, 8, 7.2, 11.0 asyā nāmāntaraṃ gandhakapiṣṭīti //
RRSṬīkā zu RRS, 8, 23.2, 5.0 cīritapattrā hrasvakṣupaviśeṣarūpā ceyamupavana utpadyate //
RRSṬīkā zu RRS, 8, 26.2, 16.0 āvāpalakṣaṇam asminnevādhyāye vakṣyati //
RRSṬīkā zu RRS, 8, 32.2, 2.0 nirvāhyate prakṣepeṇaikīkriyate 'neneti vyutpattyā nirvāhaṇaśabdena nirvāhakaṃ dravyaṃ grāhyam //
RRSṬīkā zu RRS, 8, 32.2, 20.0 evaṃ cedamuktalakṣaṇaṃ sarvabījānāṃ saṃgrāhakaṃ bodhyam //
RRSṬīkā zu RRS, 8, 37.2, 3.0 asyā eva nāliśaketi paryāyāntaram //
RRSṬīkā zu RRS, 8, 39.2, 6.0 ārdrakamarditād ityasyāgre hiṅgulāditi śeṣaḥ //
RRSṬīkā zu RRS, 8, 41.2, 7.0 uttarapadasya pūrvanipātena siddho'yaṃ śabdaḥ //
RRSṬīkā zu RRS, 8, 41.2, 8.0 asyopayogaṃ tvasthirāṇāṃ kharparādisattvānāṃ sthirīkaraṇārthaṃ pūjyapādā udājahrū rasasāre //
RRSṬīkā zu RRS, 8, 51.2, 8.2 puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam //
RRSṬīkā zu RRS, 8, 52.2, 11.2 asya kalkasya siddhasya bhāga ekaśca ṭaṅkaṇaḥ //
RRSṬīkā zu RRS, 8, 62.2, 9.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakam idaṃ smṛtam /
RRSṬīkā zu RRS, 8, 64.2, 11.0 tanmūrchanaṃ hi vaṅgāhibhūjakañcukanāśanam iti pāṭhaṃ gṛhītveyaṃ vyākhyā //
RRSṬīkā zu RRS, 8, 64.2, 13.0 ata evāyaṃ pāṭho rasahṛdayaṭīkāyāṃ caturbhujamiśritair ādṛtaḥ //
RRSṬīkā zu RRS, 8, 64.2, 14.0 naisargikadoṣetaradoṣāṇāṃ vāraṇāya pūrvoktamardanasaṃskāro naisargikadoṣavāraṇāyāyam iti vyavasthāyāḥ sukaratvāt //
RRSṬīkā zu RRS, 8, 72.2, 6.0 eṣāṃ lakṣaṇānyanupadaṃ vakṣyati //
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 9, 5.2, 3.0 asyaiva yantrasya kandukasaṃjñāṃ vakṣyati //
RRSṬīkā zu RRS, 9, 9.2, 1.0 adhaḥpātanayantramāha asyordhveti //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 25.2, 5.0 iti vakṣyamāṇaḥ sthālīyantrādasyākṛtiviśeṣaḥ sphuṭīkṛtaḥ //
RRSṬīkā zu RRS, 9, 25.2, 12.0 asyopayogastu saumyavīryadravyāṇāṃ mṛdvagninā pākārthaṃ bodhyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 7.2 nālaṃ prapūrayed ebhir nābheścopari sādhakaḥ //
RRSṬīkā zu RRS, 9, 43.2, 4.0 asyāṃ koṣṭhyāṃ madhya ucitāṃ dhātugarbhitāṃ vṛntākādimūṣāṃ saṃsthāpya kokilair mūṣām uparyuparibhāvena pārśvataśca sampūrya yathocitaṃ dhamet //
RRSṬīkā zu RRS, 9, 43.2, 7.1 eṣām uparasānāṃ ca koṣṭhe sattvanipātanam /
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 9, 46.3, 5.0 mūrchito rasa utthāya khale'ṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 12.0 lohakiṭṭaṃ ca sarvametanmithaḥ samaṃ gṛhītvā mahiṣīdugdhena saṃmardya vihiteyaṃ mṛdvahnimṛdākhyātā //
RRSṬīkā zu RRS, 9, 64.3, 13.0 iyaṃ ca tīkṣṇaṃ vahnipātaṃ sahata ityanvarthākhyā //
RRSṬīkā zu RRS, 9, 64.3, 15.0 asya yantrasya jalayantramiti nāmāntaraṃ kecidvadanti //
RRSṬīkā zu RRS, 9, 64.3, 16.0 pāṣāṇabhedirasavidhāvasyopayogaṃ vakṣyati //
RRSṬīkā zu RRS, 9, 64.3, 17.0 rasasāre pāradabandhanārthamapyasya yantrasyopayogamudājahāra //
RRSṬīkā zu RRS, 9, 65.3, 4.0 anena hi svodare ruddhagatiḥ pārado grastaḥ pīḍito mārakabheṣajena mārito vā bhavati //
RRSṬīkā zu RRS, 9, 75.2, 4.0 evaṃ ca teṣāṃ mate svedanīyantram asmād bhinnam eveti bhāvaḥ //
RRSṬīkā zu RRS, 9, 75.2, 5.0 puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 11.2, 3.0 iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā //
RRSṬīkā zu RRS, 10, 11.2, 5.0 evaṃ ceyaṃ yogavāhimūṣā yogamūṣetyanvarthanāmiketi bhāvaḥ //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 16.3, 4.0 yasmādiyaṃ niyujyata upayujyate nirvāhaṇena dhātoḥ pāradasya vā raktavarṇotpādanārtham //
RRSṬīkā zu RRS, 10, 16.3, 9.0 atra nirvāhaṇaṃ cāsyāṃ mūṣāyāṃ kāryam //
RRSṬīkā zu RRS, 10, 16.3, 10.0 raktavargaḥ śvetavargaścāsminnevādhyāye vakṣyamāṇaḥ //
RRSṬīkā zu RRS, 10, 18.2, 4.0 iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 21.2, 5.0 iyaṃ mūṣā dravadraveṇa vyathitā satī antaḥsthataijasadravyayogasaṃyogena bāhyāgnisaṃyogena ca saṃtataṃ pīḍitā satyapyagniṃ sahate //
RRSṬīkā zu RRS, 10, 25.2, 3.0 śikharākārapidhānakasahiteyameva cāndhamūṣābhidhīyate //
RRSṬīkā zu RRS, 10, 25.2, 4.0 dvaṃdvitabījamelāpādividhāvasyā upayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 26.2, 3.0 saptaviṃśatitame'dhyāye'syā upayogaṃ vakṣyati madanasaṃjīvanarasavidhau //
RRSṬīkā zu RRS, 10, 38.2, 26.0 paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā //
RRSṬīkā zu RRS, 10, 44.3, 5.0 iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ //
RRSṬīkā zu RRS, 10, 46.3, 2.0 asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare 'ntarāntarā muhuḥ kācacūrṇādi dattvā dhamet //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
RRSṬīkā zu RRS, 10, 62.2, 3.0 jayasundarādirasavidhāvasyā upayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 94.2, 3.0 ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī //
RRSṬīkā zu RRS, 10, 94.2, 4.0 ata evāyaṃ rasavādibhir iṣyate //
RRSṬīkā zu RRS, 11, 60.3, 4.0 yantramūrchanaṃ tvasminnadhyāye dehopayogisarvabandhottaraṃ vakṣyāmi //
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
RRSṬīkā zu RRS, 11, 74.2, 5.0 kiṃtu yogavāhitveneyaṃ sarvaroganāśiketi bodhanāya taduktiḥ //
RRSṬīkā zu RRS, 11, 81.2, 5.0 asyopayogaḥ pattralepe'pi bodhyaḥ //
RRSṬīkā zu RRS, 11, 87.2, 7.2 eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //
RRSṬīkā zu RRS, 11, 88.2, 4.0 ata evāyam agnibaddha ityucyate //
RRSṬīkā zu RRS, 11, 88.2, 5.0 ayaṃ mukhe dhṛtaścet puruṣasyākāśagāmitvaśastrāgnyabhedyatvasāyujyasārūpyādimuktikaro bhavet //
Rasasaṃketakalikā
RSK, 1, 39.2 cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //
RSK, 1, 46.2 guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam //
RSK, 2, 1.2 akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ //
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
RSK, 4, 12.2 anena bhāvitaścāpi deyaścaitanyabhairavaḥ //
RSK, 4, 27.1 grahaṇīdoṣanāśārthaṃ nāstyanena samaṃ bhuvi /
RSK, 4, 30.1 śilātāleśvarasyāsya guñjaikā śvāsakāsajit /
RSK, 4, 33.1 raso rājamṛgāṅko'yaṃ caturguñcaḥ kṣayāpahaḥ /
RSK, 4, 75.1 asya saṃsevanādete sarve jātā mahāśanāḥ /
RSK, 4, 100.1 sevayā vajradeho'sya drāvadvayenitāśatam /
RSK, 4, 123.2 ṭaṅkaiko'mbuyuto datto raso'yaṃ vāmakaḥ smṛtaḥ //
RSK, 5, 40.2 snāne vastre ratāgāre dhūpo'yaṃ rājavallabhaḥ /
Rasataraṅgiṇī
RTar, 2, 25.2 eṣāṃ dugdhaiḥ samākhyāto dugdhavargaḥ samāsataḥ //
RTar, 2, 35.2 pūrvācāryaiḥ kīrtito'yaṃ dhātūnāṃ drāvako gaṇaḥ //
RTar, 2, 71.2 bhiṣagvarāya loke'smin svāsthyamaṅgalakāmyayā //
RTar, 2, 74.1 iyamiha rasatantrāgādharatnākarādyā /
RTar, 3, 3.1 vahnirmitraṃ yataścāsyā vahnimitrā tataḥ smṛtā /
RTar, 3, 9.1 ebhiḥ kṛtā tu yā mūṣā vajramūṣā tu sā matā /
RTar, 3, 20.2 sādhayetkharparādīnāṃ sattvaṃ vai mūṣayānayā //
RTar, 3, 28.2 sattvānāṃ pātane ceyaṃ viśeṣādviniyujyate //
RTar, 4, 1.2 yantryante'nena yasmāttu tasmādyantraṃ prakīrtitam //
RTar, 4, 8.1 nimnagāyāṃ rasaṃ kṣiptvā melayedanayormukham /
RTar, 4, 10.2 rasajñaiḥ kīrtitamidamūrdhvapātanayantrakam //
RTar, 4, 12.2 rasajñaiḥ kīrtitamidam adhaḥpātanayantrakam //
RTar, 4, 19.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
RTar, 4, 26.2 mṛdaṅgayantrakam idaṃ rasajñaiḥ parikīrtitam //
RTar, 4, 28.2 sthālyadho jvālayedagniṃ sthālīyantramidaṃ smṛtam //
RTar, 4, 37.2 tasmādyantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam //
RTar, 4, 48.2 āsyamasya śarāveṇa chidragarbheṇa rodhayet //
RTar, 4, 49.2 vidadhyādanayor yatnāt sudṛḍhaṃ sandhibandhanam //
RTar, 4, 56.2 bhittyā dvyaṃgulasaṃmitaḥ khalu yathā cendrāṅgulo gharṣakaḥ khalvo'yaṃ khalu vartulo nigaditaḥ sūtādisiddhipradaḥ //
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //
Rasārṇavakalpa
RAK, 1, 56.2 tatra kāryam idaṃ spaṣṭam ekānte suvicāritam //
RAK, 1, 71.2 tasyā madhye niveśayedidaṃ mudrayantu sudṛḍhaṃ kūpikāmukham //
RAK, 1, 79.2 gandhake samajīrṇe'smin śatavedhī bhavedrasaḥ //
RAK, 1, 94.2 ardhamāsaprayogena pratyakṣo'yaṃ bhavetpriye //
RAK, 1, 96.1 asya valkalacūrṇasya pūrvoktalakṣaṇāvadhiḥ /
RAK, 1, 102.2 anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye //
RAK, 1, 143.2 kṣmāpālena hataṃ vajram anenaiva tu kāñcanam //
RAK, 1, 160.1 śatāṃśavedhakartāyaṃ dehasiddhiṃ karoti hi /
RAK, 1, 208.2 aparājitā ca loke'smin khyātā ca girikarṇikā /
RAK, 1, 251.2 muṣalītalavīryeyaṃ mahāvyādhivināśinī /
RAK, 1, 297.1 asyāḥ kalpaprabhāvena tannāsti yatra jāyate /
RAK, 1, 297.2 asmātparataraṃ kiṃcinnāsti cānyad rasāyanam //
RAK, 1, 322.2 anenaiva vidhānena sādhakaḥ siddhibhāg bhavet //
RAK, 1, 387.2 tālaṃ saṃsthāpya tanmadhye goṣṭhe ca nikhanettvidam //
RAK, 1, 429.2 eṣu sthāneṣu vikhyātā auṣadhī surapūjitā //
RAK, 1, 445.1 anena kurute divyaṃ rūpametanna saṃśayaḥ /
RAK, 1, 471.1 niṣeko'yaṃ tridhā pūrvaṃ punaḥ śulvaṃ tridhā tridhā /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.3 ebhiścānyaiśca mahāśrāvakaiḥ āyuṣmatā ca ānandena śaikṣeṇa /
SDhPS, 1, 25.1 atha khalu maitreyasya bodhisattvasya mahāsattvasyaitad abhūn mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam //
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 27.1 imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma //
SDhPS, 1, 28.2 tasyaitadabhūd ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ //
SDhPS, 1, 29.1 dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 1, 33.1 atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṃ kumārabhūtam ābhirgāthābhiradhyabhāṣata //
SDhPS, 1, 34.1 kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena /
SDhPS, 1, 90.1 atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ /
SDhPS, 1, 91.1 yathā mama kulaputrāḥ pratibhāti yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso 'bhūt //
SDhPS, 1, 92.1 tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān //
SDhPS, 1, 93.2 sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati //
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
SDhPS, 1, 131.2 adya bhikṣavo 'syāmeva rātryāṃ madhyame yāme tathāgato 'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti //
SDhPS, 1, 132.2 ayaṃ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
SDhPS, 1, 151.1 iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ //
SDhPS, 1, 151.1 iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ //
SDhPS, 1, 152.1 atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 14.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 36.3 gambhīraścāyaṃ mayā dharmo 'bhisaṃbuddha iti saṃvarṇayati /
SDhPS, 2, 37.1 asya ca vayaṃ bhagavato bhāṣitasyārthaṃ na jānīmaḥ //
SDhPS, 2, 41.1 imāśca bhagavaṃścatasraḥ parṣado vicikitsākathaṃkathāprāptāḥ //
SDhPS, 2, 43.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 56.1 kimanenārthena bhāṣitena /
SDhPS, 2, 56.3 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 2, 56.3 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 2, 59.1 atha khalvāyuṣmān śāriputro bhagavantamanayā gāthayādhyabhāṣata //
SDhPS, 2, 61.2 alaṃ śāriputra anenārthena prakāśitena //
SDhPS, 2, 62.1 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 2, 62.1 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 2, 64.1 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata //
SDhPS, 2, 69.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 76.1 samanantarabhāṣitā ceyaṃ bhagavatā vāk /
SDhPS, 2, 76.3 yathāpīdamabhimānākuśalamūlena aprāpte prāptasaṃjñino 'nadhigate 'dhigatasaṃjñinaḥ //
SDhPS, 2, 90.2 yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 98.1 ekamevāhaṃ śāriputra yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānam //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 111.1 ye 'pi te śāriputra sattvā etarhi mamemaṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 112.1 tadanenāpi śāriputra paryāyeṇa evaṃ veditavyaṃ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ kutaḥ punastṛtīyasya //
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 2, 122.1 ekamevedaṃ śāriputra yānaṃ yadidaṃ buddhayānam //
SDhPS, 2, 122.1 ekamevedaṃ śāriputra yānaṃ yadidaṃ buddhayānam //
SDhPS, 2, 123.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 3, 1.2 āścaryādbhutaprāpto 'smi bhagavan audbilyaprāptaḥ idamevaṃrūpaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
SDhPS, 3, 3.1 yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi //
SDhPS, 3, 6.2 sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma //
SDhPS, 3, 13.1 apagataparidāho 'smyadya bhagavan imamevaṃrūpamadbhutadharmam aśrutapūrvaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 14.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṣata //
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 3, 43.1 so 'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodham anusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 60.1 ayaṃ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
SDhPS, 3, 65.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 82.1 idaṃ punarbhagavatā adya anuttaraṃ dvitīyaṃ dharmacakraṃ pravartitam //
SDhPS, 3, 83.1 te ca devaputrāstasyāṃ velāyāmimā gāthā abhāṣanta //
SDhPS, 3, 90.2 niṣkāṅkṣo 'smi bhagavan vigatakathaṃkatho bhagavato 'ntikāt saṃmukhamidamātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 3, 92.2 te bhagavato 'ntikādimamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā kathaṃkathāmāpannāḥ //
SDhPS, 3, 93.1 tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārthaṃ yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ //
SDhPS, 3, 95.1 imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhir bodhisattvayānam eva samādāpayati //
SDhPS, 3, 96.1 api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 108.2 pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum //
SDhPS, 3, 108.2 pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 112.1 yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam //
SDhPS, 3, 112.1 yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam //
SDhPS, 3, 113.2 idaṃ khalu niveśanamekapraveśaṃ saṃvṛtadvārameva //
SDhPS, 3, 116.1 te 'nena mahatāgniskandhenānayavyasanamāpadyeran //
SDhPS, 3, 119.1 ādīptamidaṃ gṛhaṃ mahatā agniskandhena //
SDhPS, 3, 120.1 mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha anayavyasanamāpatsyatha //
SDhPS, 3, 123.2 yathāpīdaṃ bālabhāvatvāt //
SDhPS, 3, 124.2 ādīptamidaṃ niveśanaṃ mahatāgniskandhena saṃpradīptam //
SDhPS, 3, 125.1 mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe //
SDhPS, 3, 125.1 mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe //
SDhPS, 3, 126.1 yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam //
SDhPS, 3, 126.1 yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam //
SDhPS, 3, 133.1 āgacchantu bhavanto nirdhāvantvasmānniveśanāt //
SDhPS, 3, 143.2 alaṃ ma eṣāṃ kumārakāṇām anyair yānair dattairiti //
SDhPS, 3, 145.1 saṃvidyante ca me imānyevaṃrūpāṇi mahāyānāni //
SDhPS, 3, 148.1 sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyāṃ kimaṅga punaḥ svakānāṃ putrāṇām //
SDhPS, 3, 152.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ //
SDhPS, 3, 155.3 upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti //
SDhPS, 3, 156.1 anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet //
SDhPS, 3, 170.2 ahaṃ khalveṣāṃ sattvānāṃ pitā //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 3, 172.2 sacedahaṃ jñānabalo 'smīti kṛtvā ṛddhibalo 'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam /
SDhPS, 3, 172.3 naite sattvā ebhirdharmair niryāyeyuḥ //
SDhPS, 3, 178.2 evaṃ caiṣāṃ vadati /
SDhPS, 3, 178.3 mā bhavanto 'sminnādīptāgārasadṛśe traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu //
SDhPS, 3, 180.1 nirdhāvadhvam asmāt traidhātukāt //
SDhPS, 3, 181.1 trīṇi yānānyanuprāpsyatha yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 208.1 anenāpi śāriputra paryāyeṇaivaṃ veditavyaṃ yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati //
SDhPS, 3, 209.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 4, 2.2 vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ //
SDhPS, 4, 4.1 nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā //
SDhPS, 4, 5.2 yaccāsmādbhagavaṃstraidhātukānnirdhāvitā nirvāṇasaṃjñino vayaṃ ca jarājīrṇāḥ //
SDhPS, 4, 9.1 bhagavannadya sahasaivemamevaṃrūpam aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ //
SDhPS, 4, 11.1 bhagavan amārgitam aparyeṣṭam acintitam aprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham //
SDhPS, 4, 33.1 sarvamidam aparibhuktaṃ vinaśyet //
SDhPS, 4, 34.2 aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta //
SDhPS, 4, 38.2 sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ //
SDhPS, 4, 45.3 āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ //
SDhPS, 4, 47.1 ayaṃ ca svayamevehāgataḥ //
SDhPS, 4, 57.1 āsanne cāsya sa pitā bhavet //
SDhPS, 4, 69.1 atha khalu sa daridrapuruṣa idaṃ vacanaṃ śrutvā āścaryādbhutaprāpto bhavet //
SDhPS, 4, 81.1 anenopāyena taṃ putramālapet saṃlapecca //
SDhPS, 4, 92.1 mama ca tvayā bahu karma kṛtamimaṃ saṃkāradhānaṃ śodhayatā //
SDhPS, 4, 94.1 sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante //
SDhPS, 4, 94.1 sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante //
SDhPS, 4, 98.1 anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet //
SDhPS, 4, 103.1 idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti //
SDhPS, 4, 106.2 yādṛśa eva ahamasya dravyasya svāmī tādṛśastvamapi //
SDhPS, 4, 108.1 atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt //
SDhPS, 4, 112.3 ayaṃ mama putra auraso mayaiva janitaḥ //
SDhPS, 4, 118.2 ahamasya pitā //
SDhPS, 4, 119.1 yaḥ kaścinmamopabhogo 'sti taṃ sarvamasmai puruṣāya niryātayāmi //
SDhPS, 4, 121.1 atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet //
SDhPS, 4, 122.2 sahasaiva mayedameva tāvaddhiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti //
SDhPS, 4, 132.1 bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā //
SDhPS, 4, 133.2 yo 'yaṃ tathāgatasya jñānakośa eṣa eva yuṣmākaṃ bhaviṣyatīti //
SDhPS, 4, 134.1 bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati //
SDhPS, 4, 141.1 tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavatā etarhi kathitam /
SDhPS, 4, 144.4 asmākaṃ cedānīṃ bhagavānadhimuktibalaṃ jñātvā idamudāhṛtavān //
SDhPS, 4, 145.1 anena vayaṃ bhagavan paryāyeṇaivaṃ vadāmaḥ /
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //
SDhPS, 4, 146.1 atha khalvāyuṣmān mahākāśyapastasyāṃ velāyāmimā gāthā abhāṣat //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 22.1 ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī //
SDhPS, 5, 42.1 atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata //
SDhPS, 5, 42.1 atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata //
SDhPS, 5, 94.1 evameva kāśyapa ekamevedaṃ yānaṃ yaduta buddhayānam //
SDhPS, 5, 108.3 yāni khalvimāni dravyāṇi pracaranti na taiḥ śakyo 'yaṃ vyādhiścikitsitum //
SDhPS, 5, 108.3 yāni khalvimāni dravyāṇi pracaranti na taiḥ śakyo 'yaṃ vyādhiścikitsitum //
SDhPS, 5, 111.1 imāścatasraḥ oṣadhayaḥ //
SDhPS, 5, 143.1 iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye //
SDhPS, 5, 144.1 ayaṃ ca punaratrārtho draṣṭavyaḥ //
SDhPS, 5, 147.1 avidyāndhāśca saṃskārānupavicinvati saṃskārapratyayaṃ ca nāmarūpaṃ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 5, 161.1 avidyānirodhāt saṃskāranirodho yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 5, 162.1 evaṃ cāsya cittaṃ na kuśale tiṣṭhati na pāpe //
SDhPS, 5, 174.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 5, 174.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 5, 188.2 evaṃ cāsya bhavetpūrvajñānāttadudāhṛtam //
SDhPS, 5, 204.2 jino 'tha deśayettasmai viśrāmo 'yaṃ na nirvṛtiḥ //
SDhPS, 5, 205.1 upāya eṣa buddhānāṃ vadanti yadimaṃ nayam /
SDhPS, 6, 1.1 atha khalu bhagavānimā gāthā bhāṣitvā sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 2.1 ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati /
SDhPS, 6, 4.1 dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 5.1 viṃśatiṃ cāsyāntarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 7.1 taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyam apagataśvabhraprapātam apagatasyandanikāgūthoḍigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam //
SDhPS, 6, 13.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 24.1 tasyāṃ ca velāyāṃ pṛthak pṛthaṅmanaḥsaṃgītyā imā gāthā abhāṣanta //
SDhPS, 6, 32.1 atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 32.2 ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 35.1 ratnasaṃbhavaṃ ca nāmāsya tad buddhakṣetraṃ bhaviṣyati //
SDhPS, 6, 39.1 bahavaścāsya śrāvakā bhaviṣyantyaparimāṇā yeṣāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 6, 45.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 46.2 sthaviraḥ subhūtirmama śrāvako 'yaṃ bhaviṣyate buddha anāgate 'dhvani //
SDhPS, 6, 47.2 cariṣyate carya tadānulomikīmimasya jñānasya kṛtena caiṣaḥ //
SDhPS, 6, 55.1 ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 62.1 dvādaśa cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 63.1 viṃśatiṃ cāsya antarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 65.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 72.1 ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano 'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 79.1 manobhirāmaṃ ca nāmāsya tadbuddhakṣetraṃ bhaviṣyati //
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
SDhPS, 6, 82.1 caturviṃśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 85.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 7, 6.0 anena paryāyeṇa sa puruṣaḥ sarvāvantaṃ pṛthivīdhātumupanikṣipet pūrvasyāṃ diśi //
SDhPS, 7, 9.0 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 7, 9.0 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 7, 14.0 taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi //
SDhPS, 7, 15.0 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 7, 31.1 na ca tāvadasya te dharmā āmukhībhavanti sma //
SDhPS, 7, 46.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 55.1 tasyāṃ ca velāyāmimā gāthā abhāṣanta //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 66.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 67.1 kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 76.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 7, 77.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākam anukampāmupādāya //
SDhPS, 7, 78.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhir gāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 82.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 85.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 86.1 deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 88.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta //
SDhPS, 7, 93.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 94.1 kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 105.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya //
SDhPS, 7, 106.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya //
SDhPS, 7, 107.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 112.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 116.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 117.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 119.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 124.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 125.1 kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyati /
SDhPS, 7, 133.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 7, 134.1 paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 7, 135.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 139.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ /
SDhPS, 7, 142.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 145.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 152.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 153.1 kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 162.2 pratigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya //
SDhPS, 7, 163.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti //
SDhPS, 7, 164.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 176.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 180.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 183.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
SDhPS, 7, 189.1 evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 7, 191.1 evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 7, 199.2 imāni khalu punarbhagavaṃstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni //
SDhPS, 7, 202.1 bhagavānevāsmākamasminnevārthe sākṣī //
SDhPS, 7, 208.1 tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ //
SDhPS, 7, 210.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
SDhPS, 7, 217.2 āścaryaprāptā bhikṣavo 'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhajñānāvatārakā buddhajñānasaṃdarśakāḥ //
SDhPS, 7, 219.1 ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti //
SDhPS, 7, 221.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṃprakāśito 'bhūt //
SDhPS, 7, 238.1 ahaṃ ca bhikṣavaḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddhaḥ ṣoḍaśamo madhye khalvasyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 241.1 eṣaivaiṣāmānupūrvī anuttarāyāḥ samyaksaṃbodherabhisaṃbodhanāya //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 250.3 upāyakauśalyaṃ khalvidaṃ bhikṣavastathāgatānāmarhatām /
SDhPS, 7, 250.4 dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnāṃs tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante //
SDhPS, 7, 253.1 deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām //
SDhPS, 7, 258.2 mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti //
SDhPS, 7, 262.1 ayamasau mahājanapadaḥ //
SDhPS, 7, 274.1 idaṃ tu mayā nagaraṃ yuṣmākaṃ viśrāmaṇārthamabhinirmitamiti //
SDhPS, 7, 276.2 mahadidaṃ kleśakāntāraṃ nirgantavyaṃ niṣkrāntavyaṃ prahātavyam //
SDhPS, 7, 277.1 mā khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyur naivopasaṃkrameyuḥ //
SDhPS, 7, 278.1 bahuparikleśamidaṃ buddhajñānaṃ samudānayitavyamiti //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 284.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 7, 284.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 7.1 catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayālamasya dharmasyākhyātālamanugrahītā sabrahmacāriṇām //
SDhPS, 8, 9.1 tatkiṃ manyadhve bhikṣavo mamaivāyaṃ saddharmaparigrāhaka iti /
SDhPS, 8, 10.2 abhijānāmyahaṃ bhikṣavo 'tīte 'dhvani navanavatīnāṃ buddhakoṭīnāṃ yatra anenaiva teṣāṃ buddhānāṃ bhagavatāṃ śāsane saddharmaḥ parigṛhītaḥ //
SDhPS, 8, 16.1 sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīd aprameyānasaṃkhyeyāṃśca sattvān paripācitavān anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 8, 20.1 eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptama eṣa evāgryo dharmakathikānāmabhūt //
SDhPS, 8, 21.1 yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati //
SDhPS, 8, 24.1 sa imāmevaṃrūpāṃ bodhisattvacaryāṃ paripūrya aprameyairasaṃkhyeyaiḥ kalpairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
SDhPS, 8, 26.1 asminneva buddhakṣetra utpatsyate //
SDhPS, 8, 31.1 tena khalu punarbhikṣavaḥ samayena idaṃ buddhakṣetramapagatapāpaṃ bhaviṣyati apagatamātṛgrāmaṃ ca //
SDhPS, 8, 36.1 gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti maharddhikā mahānubhāvā aṣṭavimokṣadhyāyinaḥ //
SDhPS, 8, 40.1 aprameyānasaṃkhyeyāṃścāsya kalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 8, 44.1 idamavocadbhagavān //
SDhPS, 8, 45.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
SDhPS, 8, 67.1 saced asmākamapi bhagavān yatheme 'nye mahāśrāvakā vyākṛtā evamasmākamapi tathāgataḥ pṛthak pṛthag vyākuryāt //
SDhPS, 8, 68.2 imāni kāśyapa dvādaśa vaśībhūtaśatāni yeṣāmahametarhi saṃmukhībhūtaḥ //
SDhPS, 8, 71.1 tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti //
SDhPS, 8, 75.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 8, 90.3 idamasmākaṃ parinirvāṇam //
SDhPS, 8, 92.1 yathāpīdaṃ bhagavan avyaktā akuśalā avidhijñāḥ //
SDhPS, 8, 94.2 asyedaṃ maṇiratnaṃ bhavatviti //
SDhPS, 8, 94.2 asyedaṃ maṇiratnaṃ bhavatviti //
SDhPS, 8, 115.1 etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve //
SDhPS, 8, 117.1 atha khalu tāni pañca vaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṃ velāyāmimā gāthā abhāṣanta //
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 9, 19.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 28.1 ayaṃ punarānandabhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma /
SDhPS, 9, 28.2 yaduta bodhisattvānāṃ pariniṣpattihetoḥ praṇidhānametatkulaputrā asya kulaputrasyeti //
SDhPS, 9, 31.1 atha khalvāyuṣmānānandastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 39.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 48.1 paripūrṇaṃ caiṣāṃ kalpamāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 9, 49.1 samāścaiṣāṃ buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 51.1 samaṃ caiṣāṃ parinirvāṇaṃ bhaviṣyati //
SDhPS, 9, 52.1 samaścaiṣāṃ saddharmaḥ sthāsyati //
SDhPS, 9, 53.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 60.1 tṛptāḥ sma lokapradyota śrutvā vyākaraṇaṃ idam /
SDhPS, 9, 61.2 adyāsmābhiḥ sukhaṃ prāptaṃ śrutvā vyākaraṇaṃ idam //
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 4.1 ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanty antaśa ekagāthāmapi śrutvāntaśa ekenāpi cittotpādena abhyanumodayiṣyanti tānapyahaṃ bhaiṣajyarāja kulaputrān vā kuladuhitṝr vā vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 7.1 sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyā ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti likhitvā cānusmariṣyanti kālena ca kālaṃ vyavalokayiṣyanti //
SDhPS, 10, 12.1 ayaṃ sa kulaputro vā kuladuhitā vā yo hyanāgate 'dhvani tathāgato 'rhan samyaksaṃbuddho bhaviṣyati //
SDhPS, 10, 15.1 tasya ca tathāgatasyaivaṃ satkāraḥ kartavyo yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet /
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 10, 19.1 lokasya hitānukampakaḥ praṇidhānavaśenopapanno 'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyai //
SDhPS, 10, 19.1 lokasya hitānukampakaḥ praṇidhānavaśenopapanno 'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyai //
SDhPS, 10, 20.1 yaḥ svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṣetropapattiṃ sthāpayitvā asya dharmaparyāyasya saṃprakāśanahetormayi parinirvṛte sattvānāṃ hitārthamanukampārthaṃ ca ihopapanno veditavyaḥ //
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 25.1 tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 10, 28.2 apyeva nāma ekavāramapi imaṃ dharmaparyāyaṃ saṃśrāvayed yaṃ śrutvā aprameyā asaṃkhyeyāḥ sattvāḥ kṣipramanuttarāyāṃ samyaksaṃbodhau pariniṣpadyeyuḥ //
SDhPS, 10, 29.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 10, 30.2 satkartavyāśca te sattvā ye dhārenti imaṃ nayam //
SDhPS, 10, 47.1 sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ //
SDhPS, 10, 48.1 tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam //
SDhPS, 10, 49.1 bahujanapratikṣipto 'yaṃ bhaiṣajyarāja dharmaparyāyastiṣṭhato 'pi tathāgatasya kaḥ punarvādaḥ parinirvṛtasya //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā //
SDhPS, 10, 61.1 na tāvatte bhaiṣajyarāja bodhisattvacaryāyāṃ kuśalā bhavanti yāvannemaṃ dharmaparyāyaṃ śṛṇvanti //
SDhPS, 10, 62.1 ye tvimaṃ dharmaparyāyaṃ śṛṇvanti śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṃ samyaksaṃbodhāvabhyāśībhūtāḥ //
SDhPS, 10, 66.2 āsannamidaṃ khalūdakamiti //
SDhPS, 10, 67.1 evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti nāvagāhante na cintayanti //
SDhPS, 10, 68.1 yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhāvayanti tadā te 'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 70.2 paramasaṃdhābhāṣitavivaraṇo hyayaṃ dharmaparyāyastathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ //
SDhPS, 10, 72.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyen navayānasamprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ //
SDhPS, 10, 73.1 sacet punaḥ śrāvakayānīyo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyetādhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 80.1 tatra tena kulaputreṇa niṣattavyaṃ niṣadya cāyaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 85.1 sacetkhalu punararaṇyagato bhaviṣyati tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 10, 87.1 yāni ca asya asmāddharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi //
SDhPS, 10, 87.1 yāni ca asya asmāddharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi //
SDhPS, 10, 88.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 11, 3.1 tena ca gandhena sarvāvatīyaṃ lokadhātuḥ saṃmūrchitābhūt //
SDhPS, 11, 4.0 chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī tadyathā suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya //
SDhPS, 11, 7.1 subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ //
SDhPS, 11, 10.2 ko bhagavan hetuḥ kaḥ pratyayo 'syaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya /
SDhPS, 11, 10.5 asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ //
SDhPS, 11, 15.2 ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto 'nuttarāyāṃ samyaksaṃbodhau yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto 'bhūt //
SDhPS, 11, 16.1 yadā tu mayā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śrutas tadā paścādahaṃ pariniṣpanno 'bhūvamanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 17.2 mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ //
SDhPS, 11, 19.2 ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet //
SDhPS, 11, 19.2 ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet //
SDhPS, 11, 19.2 ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet //
SDhPS, 11, 20.1 taistairbuddhairbhagavadbhirasmin saddharmapuṇḍarīke dharmaparyāye bhāṣyamāṇe parṣanmaṇḍalasyopari vaihāyasaṃ tiṣṭhet //
SDhPS, 11, 21.1 teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt //
SDhPS, 11, 21.1 teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt //
SDhPS, 11, 22.1 tadayaṃ mahāpratibhāna tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpaḥ //
SDhPS, 11, 23.1 asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe 'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma //
SDhPS, 11, 23.1 asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe 'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma //
SDhPS, 11, 23.1 asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe 'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma //
SDhPS, 11, 26.1 etadasya praṇidhānam /
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 46.1 atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 11, 49.1 atha khalu te buddhā bhagavanta upasthāyakadvitīyā upasthāyakatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma //
SDhPS, 11, 54.1 anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan //
SDhPS, 11, 55.1 tena khalu punaḥ samayena iyaṃ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt //
SDhPS, 11, 64.1 anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānām āgatānām avakāśārtham //
SDhPS, 11, 77.1 anena ca ratnarāśinā abhyavakiradhvam evaṃ ca vadadhvam /
SDhPS, 11, 77.2 dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samudghāṭane //
SDhPS, 11, 86.1 subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ //
SDhPS, 11, 87.1 sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase //
SDhPS, 11, 88.1 asyaivāhaṃ bhagavan saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāyehāgataḥ //
SDhPS, 11, 94.2 dūrasthā vayamābhyāṃ tathāgatābhyām //
SDhPS, 11, 97.2 ko bhikṣavo yuṣmākamutsahate tasyāṃ sahāyāṃ lokadhātau imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśayitum /
SDhPS, 11, 97.3 ayaṃ sa kālo 'yaṃ sa samayaḥ //
SDhPS, 11, 97.3 ayaṃ sa kālo 'yaṃ sa samayaḥ //
SDhPS, 11, 99.1 parinirvāyitukāmo bhikṣavastathāgata imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamupanikṣipya //
SDhPS, 11, 100.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 11, 147.1 tena ca samayena ayaṃ loko dīrghāyur abhūt //
SDhPS, 11, 160.1 atha khalu bhagavāṃstasyāṃ velāyāmetamevārthaṃ paridyotayannimā gāthā abhāṣata //
SDhPS, 11, 169.1 ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhūt //
SDhPS, 11, 181.1 ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam //
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
SDhPS, 11, 187.1 daśadigbuddhakṣetropapannaścedameva sūtraṃ janmani janmani śroṣyati //
SDhPS, 11, 188.1 devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati //
SDhPS, 11, 199.1 samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam //
SDhPS, 11, 207.2 sarvo 'yaṃ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ //
SDhPS, 11, 208.1 sa cāyaṃ saṃdṛśyate //
SDhPS, 11, 210.2 sattvā amī kasya cāyaṃ prabhāvas tadbrūhi pṛṣṭo naradeva tvametat //
SDhPS, 11, 213.2 idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśaṃ na cānena sūtreṇa kiṃcidanyat sūtraṃ samamasti //
SDhPS, 11, 213.2 idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśaṃ na cānena sūtreṇa kiṃcidanyat sūtraṃ samamasti //
SDhPS, 11, 214.1 asti kaścit sattvo ya idaṃ sūtraratnaṃ satkuryādavaboddhumanuttarāṃ samyaksaṃbodhimabhisaṃboddhum /
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //
SDhPS, 11, 223.1 ka evaṃ śraddadhyād yadanayā śakyaṃ muhūrtena anuttarāṃ samyaksaṃbodhimabhisaṃboddhum /
SDhPS, 11, 224.2 tasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 11, 237.2 yo 'yaṃ maṇirmayā bhagavato dattaḥ sa ca bhagavatā śīghraṃ pratigṛhīto veti /
SDhPS, 11, 239.1 na cāsya maṇeḥ pratigrāhakaḥ syāt //
SDhPS, 11, 246.1 sā ca vimalā lokadhātur iyaṃ ca sahā lokadhātuḥ ṣaḍvikāraṃ prākampat //
SDhPS, 12, 1.1 atha khalu bhaiṣajyarājo bodhisattvo mahāsattvo mahāpratibhānaśca bodhisattvo mahāsattvo viṃśatibodhisattvaśatasahasraparivāro bhagavataḥ saṃmukhamimāṃ vācamabhāṣetām /
SDhPS, 12, 1.2 alpotsuko bhagavān bhavatvasminnarthe //
SDhPS, 12, 2.1 vayamimaṃ bhagavan dharmaparyāyaṃ tathāgatasya parinirvṛtasya sattvānāṃ deśayiṣyāmaḥ saṃprakāśayiṣyāmaḥ //
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
SDhPS, 12, 4.1 kāyajīvitaṃ ca vayaṃ bhagavan utsṛjya idaṃ sūtraṃ prakāśayiṣyāmaḥ //
SDhPS, 12, 6.2 vayamapi bhagavan utsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayitum api tu khalu punarbhagavan anyāsu lokadhātuṣviti //
SDhPS, 12, 8.1 vayamapīmaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu //
SDhPS, 12, 9.2 asyāṃ bhagavan sahāyāṃ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṃ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ //
SDhPS, 12, 14.1 imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti //
SDhPS, 12, 22.1 atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato 'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta //
SDhPS, 12, 24.1 atha khalu tā bhikṣuṇyaḥ imāṃ gāthāṃ bhāṣitvā bhagavantametadūcuḥ /
SDhPS, 12, 24.2 vayamapi bhagavan samutsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayituṃ paścime kāle paścime samaye 'pi tvanyāsu lokadhātuṣviti //
SDhPS, 12, 26.2 asmākaṃ bhagavān adhyeṣati asya dharmaparyāyasya saṃprakāśanatāyai //
SDhPS, 12, 27.2 kathaṃ vayaṃ kulaputrāḥ kariṣyāmo yad bhagavānadhyeṣati asya dharmaparyāyasyānāgate 'dhvani saṃprakāśanatāyai /
SDhPS, 12, 27.4 vayaṃ bhagavan anāgate 'dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāṃllekhayiṣyāmaḥ pāṭhayiṣyāmaś cintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena //
SDhPS, 12, 29.1 atha khalu te bodhisattvā mahāsattvāḥ samasaṃgītyā bhagavantamābhirgāthābhiradhyabhāṣanta //
SDhPS, 13, 1.2 duṣkaraṃ bhagavan paramaduṣkaram ebhir bodhisattvairmahāsattvair utsoḍhaṃ bhagavato gauraveṇa //
SDhPS, 13, 2.1 kathaṃ bhagavan ebhirbodhisattvairmahāsattvairayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ /
SDhPS, 13, 2.1 kathaṃ bhagavan ebhirbodhisattvairmahāsattvairayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ /
SDhPS, 13, 2.3 caturṣu mañjuśrīrdharmeṣu pratiṣṭhitena bodhisattvena mahāsattvena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ //
SDhPS, 13, 3.2 iha mañjuśrīrbodhisattvena mahāsattvena ācāragocarapratiṣṭhitena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ //
SDhPS, 13, 5.1 yā khalveṣu dharmeṣv avicāraṇā avikalpanāyam ucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ //
SDhPS, 13, 5.1 yā khalveṣu dharmeṣv avicāraṇā avikalpanāyam ucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ //
SDhPS, 13, 13.1 anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 23.1 ayamucyate mañjuśrīr bodhisattvasya mahāsattvasya prathamo gocaraḥ //
SDhPS, 13, 25.1 evaṃ hi mañjuśrīrbodhisattvo mahāsattvo 'bhīkṣṇaṃ sarvadharmān vyavalokayan viharaty anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati //
SDhPS, 13, 26.1 ayaṃ mañjuśrīrbodhisattvasya dvitīyo gocaraḥ //
SDhPS, 13, 27.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 13, 53.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati //
SDhPS, 13, 56.2 yathāpīdaṃ sukhasthānasthitatvāt //
SDhPS, 13, 60.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
SDhPS, 13, 83.1 anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharaty aviheṭhitaś cemaṃ dharmaparyāyaṃ saṃprakāśayati //
SDhPS, 13, 83.1 anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharaty aviheṭhitaś cemaṃ dharmaparyāyaṃ saṃprakāśayati //
SDhPS, 13, 83.1 anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharaty aviheṭhitaś cemaṃ dharmaparyāyaṃ saṃprakāśayati //
SDhPS, 13, 84.1 bhavanti cāsya dharmasaṃgītyāṃ sahāyakāḥ //
SDhPS, 13, 85.1 utpatsyante cāsya dhārmaśrāvaṇikā ye 'syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 13, 85.1 utpatsyante cāsya dhārmaśrāvaṇikā ye 'syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 13, 85.1 utpatsyante cāsya dhārmaśrāvaṇikā ye 'syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 13, 86.1 idamavocad bhagavān //
SDhPS, 13, 94.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam //
SDhPS, 13, 96.1 evaṃ cānena cittamutpādayitavyam //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 13, 98.1 kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 13, 100.1 antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato 'nubaddhā bhaviṣyanti dharmaśravaṇāya //
SDhPS, 13, 101.1 devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā //
SDhPS, 13, 104.2 sarvabuddhādhiṣṭhito 'yaṃ mañjuśrīrdharmaparyāyaḥ //
SDhPS, 13, 105.1 atītānāgatapratyutpannair mañjuśrīs tathāgatair arhadbhiḥ samyaksaṃbuddhairayaṃ dharmaparyāyo nityādhiṣṭhitaḥ //
SDhPS, 13, 106.1 durlabho 'sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo vā ghoṣo vā nāmaśravo vā //
SDhPS, 13, 108.1 tato 'sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti //
SDhPS, 13, 121.1 nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti //
SDhPS, 13, 123.1 na punarimamevaṃrūpaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 127.1 eṣā hi mañjuśrīstathāgatānāṃ paramā dharmadeśanāyaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ //
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
SDhPS, 13, 129.1 evameva mañjuśrīs tathāgato 'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam //
SDhPS, 13, 130.1 tadidaṃ tathāgatenādya saṃprakāśitamiti //
SDhPS, 13, 131.1 atha khalu bhagavānetam evārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 2.2 saced bhagavānasmākamanujānīyād vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśayema vācayema lekhayema pūjayemāsmiṃśca dharmaparyāye yogam āpadyemahi //
SDhPS, 14, 2.2 saced bhagavānasmākamanujānīyād vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśayema vācayema lekhayema pūjayemāsmiṃśca dharmaparyāye yogam āpadyemahi //
SDhPS, 14, 3.1 tatsādhu bhagavānasmākamapīmaṃ dharmaparyāyamanujānātu //
SDhPS, 14, 5.1 kiṃ yuṣmākamanena kṛtyena /
SDhPS, 14, 5.2 santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ //
SDhPS, 14, 6.1 evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti //
SDhPS, 14, 7.1 samanantarabhāṣitā ceyaṃ bhagavatā vāg atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt //
SDhPS, 14, 7.1 samanantarabhāṣitā ceyaṃ bhagavatā vāg atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt //
SDhPS, 14, 8.1 tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma //
SDhPS, 14, 9.1 imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ //
SDhPS, 14, 9.1 imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ //
SDhPS, 14, 20.1 imāṃ ca sahāṃ lokadhātuṃ śatasahasrākāśaparigṛhītāṃ bodhisattvaparipūrṇāmadrākṣuḥ //
SDhPS, 14, 22.1 ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan /
SDhPS, 14, 23.1 atha khalu te catvāro bodhisattvā mahāsattvā bhagavantam ābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 14, 33.1 atha khalu te bodhisattvā mahāsattvāstasyāṃ velāyāmime gāthe abhāṣanta //
SDhPS, 14, 35.1 ye cedaṃ jñānagambhīraṃ śṛṇvanti tava nāyaka /
SDhPS, 14, 37.2 adṛṣṭapūrvo 'yamasmābhirmahābodhisattvagaṇo mahābodhisattvarāśiḥ //
SDhPS, 14, 38.1 aśrutapūrvaśca yo 'yaṃ pṛthivīvivarebhyaḥ samunmajjya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante //
SDhPS, 14, 39.1 kutaḥ khalvime bodhisattvā mahāsattvā āgatā iti //
SDhPS, 14, 76.1 susaṃnaddhā dṛḍhasthāmāśca bhavadhvaṃ sarvaścāyaṃ bodhisattvagaṇaḥ //
SDhPS, 14, 78.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 83.1 atha khalu bhagavānimā gāthā bhāṣitvā tasyāṃ velāyāṃ maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma /
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 14, 85.1 mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṃsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ //
SDhPS, 14, 86.1 ete ca ajita bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātau adhastādākāśadhātuparigrahe prativasanti //
SDhPS, 14, 91.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 99.2 kathaṃ nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisattvā mahāsattvā asaṃkhyeyāḥ samādāpitāḥ paripācitāśca anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 101.2 asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrair apy anto nopalabhyate //
SDhPS, 14, 102.1 evamaprameyā bhagavan ime bodhisattvā mahāsattvā evam asaṃkhyeyāś ciracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 14, 107.3 mayaite ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ pariṇāmitāśca asyāṃ bodhisattvabhūmāviti //
SDhPS, 14, 112.1 atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 14, 115.1 atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāṃ bhagavantam ābhir gāthābhir adhyabhāṣata //
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 15, 18.1 asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānām asmin sthāne cittagocaro na pravartate //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
SDhPS, 15, 34.1 pratyakṣadharmā tathāgataḥ khalvasmin sthāne 'saṃpramoṣadharmā //
SDhPS, 15, 44.2 sattvānahaṃ kulaputrā anena paryāyeṇa paripācayāmi /
SDhPS, 15, 57.1 sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ //
SDhPS, 15, 61.1 te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ //
SDhPS, 15, 64.1 tadasmākam asmād ātmoparodhād garādvā viṣādvā parimocayasva //
SDhPS, 15, 66.2 pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasampannaṃ gandhasampannaṃ rasasampannam //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 73.2 ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ //
SDhPS, 15, 73.2 ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ //
SDhPS, 15, 74.1 te khalvidaṃ mahābhaiṣajyaṃ na pibanti māṃ cābhinandanti //
SDhPS, 15, 75.1 yannvahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti //
SDhPS, 15, 75.1 yannvahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti //
SDhPS, 15, 79.1 idaṃ vo mayā mahābhaiṣajyamupanītam //
SDhPS, 15, 89.3 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 15, 89.3 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 15, 90.2 evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham //
SDhPS, 15, 92.1 atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata //
SDhPS, 15, 92.1 atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata //
SDhPS, 16, 1.1 asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kṛto 'bhūt //
SDhPS, 16, 2.2 asmin khalu punarajita tathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne aṣṭaṣaṣṭigaṅgānadīvālukāsamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām anutpattikadharmakṣāntirutpannā //
SDhPS, 16, 3.1 ebhyaḥ sahasraguṇena yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ dhāraṇīpratilambho 'bhūt //
SDhPS, 16, 4.1 anyeṣāṃ ca sāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāmimaṃ dharmaparyāyaṃ śrutvā asaṅgapratibhānatāpratilambho 'bhūt //
SDhPS, 16, 6.1 anye ca trisāhasrikalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā avaivartyadharmacakraṃ pravartayāmāsuḥ //
SDhPS, 16, 7.1 anye ca madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā vimalanirbhāsacakraṃ pravartayāmāsuḥ //
SDhPS, 16, 8.1 anye ca kṣudrakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā aṣṭajātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 9.1 anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 10.1 anye ca tricāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā trijātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 11.1 anye ca dvicāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā dvijātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 12.1 anye caikacāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā ekajātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 13.1 aṣṭatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaiśca bodhisattvair mahāsattvairimaṃ dharmaparyāyaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni //
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //
SDhPS, 16, 24.1 anena paryāyeṇa sarveṣāṃ teṣām aprameyāṇām asaṃkhyeyānāṃ buddhakoṭīnayutaśatasahasrāṇāṃ te bodhisattvā mahāsattvā ratnamayīṃ chatrāvalīṃ yāvad brahmalokād upari vaihāyasamantarīkṣe dhārayāmāsuḥ //
SDhPS, 16, 26.1 atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 48.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 71.1 yadā ca ajita sa kulaputro vā kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā adhyāśayenādhimucyate tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam /
SDhPS, 16, 71.1 yadā ca ajita sa kulaputro vā kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā adhyāśayenādhimucyate tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam /
SDhPS, 16, 72.1 idaṃ ca me buddhakṣetraṃ sahāṃ lokadhātuṃ vaiḍūryamayīṃ samaprastarāṃ drakṣyati suvarṇasūtrāṣṭāpadavinaddhāṃ ratnavṛkṣairvicitritām //
SDhPS, 16, 74.1 idamajita adhyāśayenādhimuktasya kulaputrasya vā kuladuhitur vā adhyāśayalakṣaṇaṃ veditavyam //
SDhPS, 16, 75.1 api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti //
SDhPS, 16, 77.1 tatastathāgataṃ so'ṃsena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 16, 87.2 bodhimaṇḍasamprasthito 'yaṃ kulaputro vā kuladuhitā vā bodhimabhisaṃboddhuṃ bodhivṛkṣamūlaṃ gacchati //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 16, 89.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti //
SDhPS, 17, 2.1 atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimāṃ gāthāmabhāṣata //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 6.1 ityanena paryāyeṇa yāvatpañcāśat paraṃparayā //
SDhPS, 17, 13.1 anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṃ varṣāṇi dānaṃ dadyāt //
SDhPS, 17, 14.2 ime khalu sattvāḥ sarve mayā krīḍāpitā ramāpitāḥ sukhaṃ jīvāpitāḥ //
SDhPS, 17, 15.1 ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā //
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 28.1 yo 'yaṃ puruṣaḥ pañcāśattamas tataḥ puruṣaparaṃparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodet //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
SDhPS, 17, 32.1 kaḥ punarvādo 'jita yo 'yaṃ mama saṃmukham imaṃ dharmaparyāyaṃ śṛṇuyācchrutvā cābhyanumoded aprameyataram asaṃkhyeyataraṃ tasyāhamajita taṃ puṇyābhisaṃskāraṃ vadāmi //
SDhPS, 17, 32.1 kaḥ punarvādo 'jita yo 'yaṃ mama saṃmukham imaṃ dharmaparyāyaṃ śṛṇuyācchrutvā cābhyanumoded aprameyataram asaṃkhyeyataraṃ tasyāhamajita taṃ puṇyābhisaṃskāraṃ vadāmi //
SDhPS, 17, 33.1 yaḥ khalu punarajita asya dharmaparyāyasya śravaṇārthaṃ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṃ gacchet //
SDhPS, 17, 34.1 sa ca gatvā tasminnimaṃ dharmaparyāyaṃ muhūrtakamapi śṛṇuyāt sthito vā niṣaṇṇo vā //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
SDhPS, 17, 42.1 nāpyasya jihvārogo bhavati na mukharogo bhavati //
SDhPS, 17, 53.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 2.1 tasyaibhir bahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati //
SDhPS, 18, 5.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 17.1 idamavocadbhagavān //
SDhPS, 18, 18.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
SDhPS, 18, 47.1 divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati nāmāni caiṣāṃ saṃjānīte //
SDhPS, 18, 55.1 anena paryāyeṇa yāvad bhavāgropapannānāmapi sattvānām ātmabhāvagandhān ghrāyati //
SDhPS, 18, 57.1 anena paryāyeṇa sarvadevanikāyānāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 61.1 na cāsya tad ghrāṇendriyaṃ taistair vividhairgandhaiḥ pratihanyate nopahanyate na sampīḍyate //
SDhPS, 18, 63.1 na cāsya smṛtirupahanyate //
SDhPS, 18, 64.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 95.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate //
SDhPS, 18, 100.1 madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ //
SDhPS, 18, 101.1 tenāsya te sattvāstuṣṭā udagracittā bhaviṣyanti //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 109.1 te cāsya satkāraṃ kariṣyanti gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kariṣyanti //
SDhPS, 18, 115.1 tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti //
SDhPS, 18, 116.1 pratyekabuddhā apyasya darśanakāmā bhaviṣyanti //
SDhPS, 18, 117.1 buddhā apyasya bhagavanto darśanakāmā bhaviṣyanti //
SDhPS, 18, 120.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 135.2 yathāpīdaṃ pariśuddhatvādātmabhāvasyeti //
SDhPS, 18, 136.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 143.1 punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati //
SDhPS, 18, 143.1 punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati //
SDhPS, 18, 146.1 yaṃ ca dharmaṃ bhāṣiṣyati so 'sya smṛto na sa saṃpramoṣaṃ yāsyati //
SDhPS, 18, 150.1 apratilabdhe ca tāvadāryajñāne evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṣyati //
SDhPS, 18, 153.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 19.1 tisro vidyā imā mukhyāḥ sarvaśāstravinirṇaye /
SkPur (Rkh), Revākhaṇḍa, 1, 22.1 bibhetyalpaśrutādvedo māmayaṃ pratariṣyati /
SkPur (Rkh), Revākhaṇḍa, 1, 22.2 itihāsapurāṇaiśca kṛto'yaṃ niścayaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 1, 25.2 purāṇamekamevāsīd asmin kalpāntare mune //
SkPur (Rkh), Revākhaṇḍa, 1, 29.1 tadaṣṭādaśadhā kṛtvā bhūloke 'smin prabhāṣyate /
SkPur (Rkh), Revākhaṇḍa, 1, 47.1 idaṃ brahmapurāṇasya sulabhaṃ sauramuttamam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 39.2 ko bhavānityuvācedaṃ dharmaṃ dhīmānapṛcchata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 40.2 āhāyaṃ dharmarājaste darśanārthaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 11.2 mārkaṇḍaḥ pratyuvācedamṛṣisaṃghaiḥ samāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.2 tāṃ manuḥ pratyuvācedaṃ kā tvaṃ divyavarāṅgane //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 34.1 sāhaṃ potamimaṃ tubhyaṃ gṛhītvā hyāgatā dvija /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 34.2 na hyasya potasya kṣayo yatra tiṣṭhati śaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 9.2 keyaṃ padmapalāśākṣī śyāmā caṃdranibhānanā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 13.2 śṛṇu vatsa yathānyāyamasyā vakṣyāmi saṃbhavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 13.3 yayā rudrasamudbhūtā yā ceyaṃ varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 51.2 puṇyaṃ pavitramatulaṃ rudrodgītamidaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 2.1 aho bhagavatī puṇyā narmadeyamayonijā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 3.1 saptakalpakṣaye prāpte tvayeyaṃ saha suvrata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 4.2 na mṛtā cediyaṃ devī tvaṃ caiva ṛṣipuṃgava //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.1 vibhakteyaṃ kimarthaṃ ca śrūyate munisattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.1 kathaṃ mlecchasamākīrṇo deśo 'yaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 21.2 sapta kalpā mahāghorā yair iyaṃ na mṛtā sarit //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 37.2 sa imāṃ prāpsyate kanyāṃ nānyathā vai surottamāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 47.1 narma caibhyo dade yasmāt tatkṛtaiś ceṣṭitaiḥ pṛthak /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.2 narmadā tena cokteyaṃ suśītalajalā śivā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 52.1 evaṃ brāhme purā kalpe samudbhūteyamīśvarāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 6.1 oṃkṛtvā devadeveśaṃ yenedaṃ gahanīkṛtam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 20.1 evaṃ jagadidaṃ sarvaṃ mayūrādabhavatpurā /
SkPur (Rkh), Revākhaṇḍa, 7, 27.1 prādurbhāvamimaṃ kaurmyaṃ ye 'dhīyante dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 4.2 asmin mahārṇave ghore kuto 'yaṃ pakṣisaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 4.2 asmin mahārṇave ghore kuto 'yaṃ pakṣisaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 37.1 kā tvamasminpure devi vasase śivamarcatī /
SkPur (Rkh), Revākhaṇḍa, 8, 42.2 ebhiḥ śivapurādvipra ānītaḥ sa maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 47.2 asya prasādādamarastathā tvaṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 8, 53.1 evaṃ bake purā kalpe mayā dṛṣṭeyam avyayā /
SkPur (Rkh), Revākhaṇḍa, 9, 11.1 sakalaṃ yugasāhasraṃ narmadeyaṃ vijānatī /
SkPur (Rkh), Revākhaṇḍa, 9, 21.1 yāvadvedanidhirayaṃ nopatiṣṭhetsanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 25.2 duhiteyaṃ viśālākṣī sarvaḥ sarvaṃ vijānate //
SkPur (Rkh), Revākhaṇḍa, 9, 26.2 ṛṣiścāyaṃ mahābhāgo mārkaṇḍo dhīmatāṃ varaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 27.1 kalpe kalpe mahādeva tvāmayaṃ paryupāsate /
SkPur (Rkh), Revākhaṇḍa, 9, 31.1 bhavataśchidramāsādya ghore 'sminsalilāvṛte /
SkPur (Rkh), Revākhaṇḍa, 9, 33.1 tau vāyubhūtau sūkṣmau ca paṭhato 'smātpitāmahāt /
SkPur (Rkh), Revākhaṇḍa, 10, 1.2 kasminkalpe mahābhāgā narmadeyaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 10, 3.1 atīte tu purā kalpe yatheyaṃ vartate 'nagha /
SkPur (Rkh), Revākhaṇḍa, 10, 3.2 asyāntyasya ca kalpasya vyavasthāṃ kathaya prabho /
SkPur (Rkh), Revākhaṇḍa, 10, 4.2 vakṣye 'haṃ śrūyatāṃ sarvaiḥ katheyaṃ pūrvataḥ śrutā //
SkPur (Rkh), Revākhaṇḍa, 10, 5.1 mahatkatheyaṃ vaiśiṣṭī kalpādasmātparaṃ tu yā /
SkPur (Rkh), Revākhaṇḍa, 10, 5.1 mahatkatheyaṃ vaiśiṣṭī kalpādasmātparaṃ tu yā /
SkPur (Rkh), Revākhaṇḍa, 10, 6.1 tasminnapi mahāghore yatheyaṃ vā mṛtā satī /
SkPur (Rkh), Revākhaṇḍa, 10, 6.2 parituṣṭairvibhaktā ca śṛṇudhvaṃ tāṃ kathāmimām //
SkPur (Rkh), Revākhaṇḍa, 10, 38.1 iyamekā saricchreṣṭhā ṛṣikoṭiniṣevitā /
SkPur (Rkh), Revākhaṇḍa, 10, 39.1 yatheyaṃ puṇyasalilā indrasyevāmarāvatī /
SkPur (Rkh), Revākhaṇḍa, 10, 60.2 idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 10, 70.1 yugaṃ kaliṃ ghoramimaṃ ya iccheddraṣṭuṃ kadācinna punar dvijendraḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 45.2 nandigītāmimāṃ rājañchṛṇuṣvaikamanāḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 11, 75.1 evaṃ vai vartamāne 'smiṃlloke tu nṛpapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 11, 86.1 tānahaṃ pratyuvācedaṃ mā bhaiṣṭeti punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 92.1 tasmādiyaṃ mahābhāgā na moktavyā kadācana /
SkPur (Rkh), Revākhaṇḍa, 12, 13.1 sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'smin hi kalau pradūṣite /
SkPur (Rkh), Revākhaṇḍa, 12, 14.1 tava prasādād varade variṣṭhe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 12, 16.1 paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 17.2 ante hi teṣāṃ sariduttameyaṃ gatiṃ viśuddhām acirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 13, 18.2 vibhakteyaṃ vibhaktāṅgī narmadā śarmadā nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 13, 27.2 kālakṣepo na kartavyaḥ pralayo 'yamupasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 38.1 janmato'dya dinaṃ yāvanna jāne 'syāḥ purāsthitim //
SkPur (Rkh), Revākhaṇḍa, 13, 39.1 iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā /
SkPur (Rkh), Revākhaṇḍa, 13, 40.2 caturdaśasu kalpeṣu teṣviyaṃ sukhasaṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 13, 46.1 ime sapta mayā sākaṃ revayā pariśīlitāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 8.1 samalokānvibhidyemānbhagavānnīlalohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 25.1 tyaja saumyamidaṃ rūpaṃ sitacandrāṃśunirmalam /
SkPur (Rkh), Revākhaṇḍa, 14, 26.2 jīvalokamimaṃ sarvaṃ bhakṣayasvāmbujekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 14, 30.1 tasmāt tvaṃ svayamevedaṃ jagatsaṃhara śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 15, 15.1 taiḥ kaṭairāvṛto yasmāt parvato 'yaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 16, 8.2 kālānalaṃ gātramidaṃ dadhāno yasyāṭṭahāsena jagadvimūḍham //
SkPur (Rkh), Revākhaṇḍa, 16, 9.1 vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm /
SkPur (Rkh), Revākhaṇḍa, 16, 13.1 saṃvatsaro 'yaṃ parivatsaraśca udvatsaro vatsara eṣa devaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 14.1 nātaḥ paraṃ kiṃcidihāsti loke parāparo 'yaṃ prabhurātmavādī /
SkPur (Rkh), Revākhaṇḍa, 16, 21.3 īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam //
SkPur (Rkh), Revākhaṇḍa, 16, 23.1 idaṃ mahatpuṇyatamaṃ variṣṭhaṃ stotraṃ niśamyeha gatiṃ labhante /
SkPur (Rkh), Revākhaṇḍa, 16, 24.1 bhayaṃ ca teṣāṃ na bhavetkadācitpaṭhanti ye tāta idaṃ dvijāgryāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 10.1 tathā tataṃ viśvamidaṃ samastamanekajīvārṇavadurvigāhyam /
SkPur (Rkh), Revākhaṇḍa, 18, 1.2 nirdagdhe 'smiṃstato loke sūryairīśvarasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 6.2 pravarṣamāṇo jagadapramāṇamekārṇavaṃ sarvamidaṃ cakāra //
SkPur (Rkh), Revākhaṇḍa, 18, 9.2 āpūryamāṇāḥ salilaughajālair ekārṇavaṃ sarvamidaṃ babhūva //
SkPur (Rkh), Revākhaṇḍa, 18, 11.1 mahājalaughe 'sya viśuddhasattvā stutirmayā bhūpa kṛtā tadānīm /
SkPur (Rkh), Revākhaṇḍa, 19, 9.2 ghorād asmād bhayād vipra yāvat saṃplavate jagat //
SkPur (Rkh), Revākhaṇḍa, 19, 12.2 tatastāṃ pratyuvācedaṃ kā tvamekārṇavīkṛte //
SkPur (Rkh), Revākhaṇḍa, 20, 49.2 akāryametadviprāṇāṃ yastvimaṃ pibate stanam /
SkPur (Rkh), Revākhaṇḍa, 20, 59.1 ebhir aṣṭacatvāriṃśadbhiḥ saṃskāraiḥ saṃkṛto brāhmaṇo bhavati //
SkPur (Rkh), Revākhaṇḍa, 20, 78.2 imāṃ ca prekṣase vipra narmadāṃ saritāṃ varām //
SkPur (Rkh), Revākhaṇḍa, 21, 13.2 asmādgirivarādbhūpa vakṣye tīrthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 21, 21.1 jāleśvarāditīrthāni parvate 'sminnarādhipa /
SkPur (Rkh), Revākhaṇḍa, 21, 29.1 asmiṃstu parvate tāta rudrāṇāṃ koṭayaḥ sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 52.2 yādṛśo 'yaṃ naraśreṣṭha parvato 'marakaṇṭakaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 74.1 tasmādiyaṃ sarijjajñe kapilākhyā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 22, 9.2 narmadeyaṃ mahābhāgā sarito yāśca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 22, 21.1 trāyasva no hṛṣīkeśā ghorādasmānmahābhayāt /
SkPur (Rkh), Revākhaṇḍa, 22, 24.2 nirdahemān mahāghorān nārmadeya mahāsurān //
SkPur (Rkh), Revākhaṇḍa, 26, 51.2 utphullanayano bhūtvā idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 26, 70.2 śṛṇvatāṃ sarvayodhānāmidaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 26, 72.2 dvāḥsthamāha mahādaityaḥ savismayamidaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 26, 85.2 praviśyākathayaddevyai nārado 'yaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 93.2 sādhu sādhu mahābhāge praśno 'yaṃ veditastvayā /
SkPur (Rkh), Revākhaṇḍa, 26, 102.1 tithau yasyāmidaṃ deyaṃ tatte rājñi vadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 26, 133.1 tathā duḥkhaṃ ca daurbhāgyaṃ vratādasmādvilīyate /
SkPur (Rkh), Revākhaṇḍa, 26, 140.2 arghyeṇānena me sarvaṃ daurbhāgyaṃ nāśaya prabho /
SkPur (Rkh), Revākhaṇḍa, 26, 143.1 mantreṇānena viprāya dadyāt karakamuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 144.2 anena vidhinā sārdhaṃ māsi māsi hy apakramet //
SkPur (Rkh), Revākhaṇḍa, 26, 149.2 vidhānamāsāṃ sarvāsāṃ sāmānyaṃ manasaḥ priye //
SkPur (Rkh), Revākhaṇḍa, 26, 159.2 idaṃ tu dhanibhir deyamanyair deyaṃ yathocyate //
SkPur (Rkh), Revākhaṇḍa, 26, 162.2 anena vidhinā kṛtvā tṛtīyāṃ madhusaṃjñikām //
SkPur (Rkh), Revākhaṇḍa, 26, 164.1 anena vidhinā yā tu kumārī vratamācaret /
SkPur (Rkh), Revākhaṇḍa, 28, 113.2 asmānnityaṃ bhaved rājansarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 117.1 patanaṃ kurute yo 'sminparvate 'marakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 28, 126.1 anenaiva vidhānena ātmānaṃ yastu nikṣipet /
SkPur (Rkh), Revākhaṇḍa, 29, 47.1 anyadeśakṛtaṃ pāpam asmin kṣetre vinaśyati /
SkPur (Rkh), Revākhaṇḍa, 29, 47.2 asmiṃstīrthe kṛtaṃ pāpaṃ vajralepo bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 30, 8.1 yaḥ kuryād upavāsaṃ ca satyaśaucaparāyaṇaḥ sautrāmaṇiphalaṃ cāsya sambhavatyavicāritam //
SkPur (Rkh), Revākhaṇḍa, 32, 11.2 loko'yaṃ pāpināṃ naiva iti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 19.2 vahnināśaṃ vimanaso rājānam idam abruvan //
SkPur (Rkh), Revākhaṇḍa, 33, 23.2 nirīkṣya ca diśaḥ sarvā idaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 33, 32.1 prārthito 'yaṃ mayā rājā sutāṃ dātuṃ na cecchati /
SkPur (Rkh), Revākhaṇḍa, 33, 33.2 tadāsya jvalamāno 'haṃ gṛhe tiṣṭhāmi nānyathā //
SkPur (Rkh), Revākhaṇḍa, 33, 34.2 vismayotphullanayanā rājānam idam abruvan //
SkPur (Rkh), Revākhaṇḍa, 33, 36.2 tato 'sya bhūyo 'pi gṛhe jvale 'haṃ nānyathā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 6.2 pūjito dānasanmānair idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 35, 7.1 kasyeyaṃ padmapatrākṣī pūrṇacandranibhānanā /
SkPur (Rkh), Revākhaṇḍa, 36, 14.2 kathito 'yaṃ mayā pūrvaṃ yathā me śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 38, 4.3 purāṇe vistaro hyasya na śakyo hi mayādhunā //
SkPur (Rkh), Revākhaṇḍa, 38, 13.2 kasyāyamāśramo deva vedadhvaninināditaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 18.3 brāhmaṇā hi mahadbhūtaṃ na caiṣāṃ vipriyaṃ caret //
SkPur (Rkh), Revākhaṇḍa, 38, 44.1 yad idaṃ ca hutaṃ kiṃcid guravas toṣitā yadi /
SkPur (Rkh), Revākhaṇḍa, 39, 9.2 brahmā lokagurustāta praṇamyedam uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 39, 36.2 tṛptā rohanti vai svarge dhyāyanto 'sya manorathān //
SkPur (Rkh), Revākhaṇḍa, 42, 18.2 pratīkāro 'sya yenaiva vimṛśya kriyate tvarā //
SkPur (Rkh), Revākhaṇḍa, 42, 42.2 krodhasaṃraktanayana idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 51.1 tasya tadvacanaṃ śrutvā devarājo 'bravīd idam /
SkPur (Rkh), Revākhaṇḍa, 42, 58.1 tataḥ susūkṣmadehasthaṃ bhūtaṃ dṛṣṭvābravīdidam /
SkPur (Rkh), Revākhaṇḍa, 42, 58.2 kimasya tvaṃ mahābhūta kariṣyasi vadasva me //
SkPur (Rkh), Revākhaṇḍa, 42, 59.3 asya dehaṃ haniṣyāmi hiṃsārthaṃ viddhi māṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 42, 65.2 parituṣṭo 'smi te vipra tapasānena suvrata /
SkPur (Rkh), Revākhaṇḍa, 45, 2.2 idaṃ tīrthaṃ mahāpuṇyaṃ sarvadevamayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 45, 5.1 sūnur brahmasutasyāyam andhako nāma durmadaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 14.2 ko 'styayaṃ mānuṣe loke tapasogreṇa saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 29.2 yaṃ kāmaṃ kāmayatyeṣa tamasmai dehi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 45, 34.3 tamevāsmai pradāsyāmi yastvayā kathito varaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 35.1 tato 'mṛtena saṃsiktaḥ svastho 'bhūt tatkṣaṇād ayam /
SkPur (Rkh), Revākhaṇḍa, 46, 28.1 tasya tadvacanaṃ śrutvā śakraś cintitavān idam /
SkPur (Rkh), Revākhaṇḍa, 47, 16.2 evamuktāstu kṛṣṇena kathayāmāsurasya tat //
SkPur (Rkh), Revākhaṇḍa, 48, 14.1 muhūrtātsa samāśvasya utthāyedaṃ vyacintayat /
SkPur (Rkh), Revākhaṇḍa, 48, 39.1 cintayāmāsa deveśo hyandhako 'yaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 75.2 pibāsya rudhiraṃ bhadre yatheṣṭaṃ dānavasya ca /
SkPur (Rkh), Revākhaṇḍa, 49, 28.1 ayaṃ tu saṅgamaḥ puṇyo yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 29.2 idaṃ tīrthaṃ tu deveśa gayātīrthena te samam //
SkPur (Rkh), Revākhaṇḍa, 50, 19.1 sāpi tatphalamāpnoti tīrthe 'sminnātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 33.2 tena sarvamidaṃ dattaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 51, 2.3 idaṃ tīrthaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 9.2 śrāddhakālā ime sarve dattameṣvakṣayaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 51, 9.2 śrāddhakālā ime sarve dattameṣvakṣayaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 51, 32.1 aṣṭamaṃ śivapuṣpaṃ syād eṣāṃ śṛṇu vinirṇayam /
SkPur (Rkh), Revākhaṇḍa, 51, 36.1 satyaṃ caivāṣṭamaṃ puṣpamebhis tuṣyanti devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 6.2 arghasyāsya na yogyo 'haṃ maharṣe nāsmi bhāṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 54, 9.1 hā hatāsmītyuvācedaṃ papāta dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 54, 23.1 anenaiva vidhānena pañcatvaṃ vihitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 54, 71.2 jāteyaṃ yattvayā kāryaṃ kṛtaṃ paramaśobhanam //
SkPur (Rkh), Revākhaṇḍa, 55, 11.2 tathaivedaṃ prakartavyaṃ śūlabhedaṃ ca pāvanam //
SkPur (Rkh), Revākhaṇḍa, 55, 17.1 parasparaṃ vadantyevaṃ puṇyatīrthamidaṃ param /
SkPur (Rkh), Revākhaṇḍa, 55, 18.2 idaṃ tīrthaṃ tathā puṇyaṃ yathā puṇyaṃ gayāśiraḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 37.1 ya idaṃ śrāvayen nityamākhyānaṃ dvijapuṃgavān /
SkPur (Rkh), Revākhaṇḍa, 56, 21.1 priye duḥkham idaṃ jātaṃ yāvajjīvaṃ suduḥsaham /
SkPur (Rkh), Revākhaṇḍa, 56, 28.2 dāsīdāsānpadātīṃśca cāsyāḥ saṃrakṣaṇakṣamān //
SkPur (Rkh), Revākhaṇḍa, 56, 34.2 dṛṣṭvā munisamūhaṃ sā praṇipatyedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 56, 35.1 māhātmyam asya tīrthasya nāma caivāsya kīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 56, 35.1 māhātmyam asya tīrthasya nāma caivāsya kīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 56, 54.2 matpituśca tathā mātuḥ kathayadhvam idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 72.2 kimayaṃ snāti loko 'yaṃ kiṃ vā snānasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 72.2 kimayaṃ snāti loko 'yaṃ kiṃ vā snānasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 100.1 satyādhāram idaṃ sarvaṃ jagat sthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 56, 107.2 śabarastu tato bhāryām idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 57, 18.2 śiśuḥ saṃdṛśyase 'dyāpi kāraṇaṃ kathyatāmidam //
SkPur (Rkh), Revākhaṇḍa, 57, 21.2 tasmātpatitumicchāmi tīrthe 'sminpāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 58, 6.2 vijñāpya brāhmaṇān sarvān idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 58, 15.1 ya idaṃ paṭhate bhaktyā tīrthe devakule 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 58, 21.1 ya idaṃ śrāvayecchrāddhe viprāṇāṃ bhuñjatāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 58, 22.1 yaścedaṃ śṛṇuyādbhaktyā paṭhyamānaṃ naro vaśī /
SkPur (Rkh), Revākhaṇḍa, 58, 23.1 idaṃ yaśasyamāyuṣyamidaṃ pāvanamuttamam /
SkPur (Rkh), Revākhaṇḍa, 58, 23.1 idaṃ yaśasyamāyuṣyamidaṃ pāvanamuttamam /
SkPur (Rkh), Revākhaṇḍa, 58, 24.1 iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 3.2 idaṃ tīrthaṃ tathā puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 60, 34.1 sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'sminkalināvasṛṣṭe /
SkPur (Rkh), Revākhaṇḍa, 60, 35.1 tava prāsādādvarade viśiṣṭe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 60, 36.2 tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 38.2 paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 39.2 tebhyo 'ntakāle sariduttameyaṃ gatiṃ viśuddhāmacirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 60, 42.1 prasannā narmadā devī stotreṇānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 60, 51.1 atha te puruṣāḥ pañca śrutvā vākyamidaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 60, 54.1 niṣpāpāścātha saṃjātāstīrthasyāsya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 59.2 tīrthasyāsya prabhāvena narmadāyāḥ prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 66.2 tīrthasyāsya ca yatpuṇyaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 66, 6.1 tasya syurmātaraḥ prītāḥ prīto 'yaṃ vṛṣavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 2.1 idaṃ tīrthaṃ mahāpuṇyaṃ nānāścaryaṃ mahītale /
SkPur (Rkh), Revākhaṇḍa, 67, 2.2 asya tīrthasya māhātmyam utpattiṃ śṛṇu bhārata //
SkPur (Rkh), Revākhaṇḍa, 67, 22.2 anena saha pāpena yudhyasva sāmprataṃ kṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 36.2 dṛṣṭvā devo 'tha taṃ vipraṃ pratipūjyābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 67, 42.3 keśavaḥ preraṇe hyeṣāmādeśo dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 67, 98.2 ya idaṃ śṛṇuyādbhaktyā caritaṃ dānavasya ca //
SkPur (Rkh), Revākhaṇḍa, 67, 105.1 prāptaṃ tu nānyathā rājañchaṅkaro vadate tvidam /
SkPur (Rkh), Revākhaṇḍa, 67, 105.2 sparśaliṅgamidaṃ rājañchaṅkareṇa tu nirmitam //
SkPur (Rkh), Revākhaṇḍa, 69, 6.1 sthāne 'smin devadeveśa mama nāmnā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 5.2 ayuktamidamasmākaṃ dvija kleśo na śāmyati //
SkPur (Rkh), Revākhaṇḍa, 72, 7.4 śṛṇuṣva tasmātsaha bāndhavaiśca kathāmimāṃ pāpaharāṃ praśastām //
SkPur (Rkh), Revākhaṇḍa, 72, 15.3 ahaṃ bravīmi kṛṣṇo 'yaṃ tvaṃ kiṃ vadasi tadvada //
SkPur (Rkh), Revākhaṇḍa, 72, 19.2 evaṃ parasparaṃ dvābhyāṃ saṃvādo 'yaṃ vyavardhata //
SkPur (Rkh), Revākhaṇḍa, 72, 62.1 ebhireva guṇair yuktā ye narāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 72, 63.2 tīrthākhyānamidaṃ puṇyaṃ yaḥ paṭhecchṛṇuyād api //
SkPur (Rkh), Revākhaṇḍa, 75, 4.3 gopradāne dvijendro 'yaṃ sarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 21.1 pretā yāntu pare loke tīrthasyāsya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 20.1 asya śrāddhasya bhāvena brāhmaṇasya prasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 36.2 śatabāhurbabhūvāsya putro bhīmaparākramaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 51.3 na hi pratīkṣate mṛtyuḥ kṛtaṃ cāsya na cākṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 84.2 lobhāvṛto hyayaṃ vipro lobhāt pāpasya saṃgrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 85.2 naiva pāpakṣayaścāsya brāhmaṇasya nareśvara //
SkPur (Rkh), Revākhaṇḍa, 83, 102.1 godānaṃ ca prakartavyam asmiṃstīrthe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 84, 29.2 tadeva devayātreyam iti devā jagurmudā //
SkPur (Rkh), Revākhaṇḍa, 84, 37.2 caturviṃśatime varṣe tatheyaṃ devabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 84, 44.1 tīrthasyāsya varaṃ dattvā sa rāmo lakṣmaṇāgrajaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 10.1 kṣayarogyabhavaccandro dakṣasyāyaṃ prajāpateḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 13.3 nirhāraścāsya śāpasya kathyatāṃ me pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 85, 39.1 abalā tamuvācedaṃ tiṣṭha tiṣṭha dvijottama /
SkPur (Rkh), Revākhaṇḍa, 85, 52.2 somanāthaprabhāvo 'yaṃ vārāṇasyāḥ samaḥ smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 64.2 somanāthaprabhāvo 'yaṃ śṛṇuṣvaikamanā vidhim /
SkPur (Rkh), Revākhaṇḍa, 85, 91.1 tīrthākhyānamidaṃ puṇyaṃ yaḥ śṛṇoti jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 92.2 naikāpi nṛpa loke 'smin bhrūṇahatyā sudustyajā //
SkPur (Rkh), Revākhaṇḍa, 85, 93.2 so 'pi tīrthamidaṃ prāpya tapastaptvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 86, 6.3 saṃnidhau samupetyātha vacanaṃ cedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 90, 14.1 kiṃ cāyamaridurvāraḥ pāṇau pāśaḥ pracetasaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 16.2 kurute 'sminn amogho 'pi nirvāṇālātalāghavam //
SkPur (Rkh), Revākhaṇḍa, 90, 21.1 vācaspatiruvācedaṃ prāñjalir jalajāsanam /
SkPur (Rkh), Revākhaṇḍa, 90, 46.2 ko 'yaṃ mṛtyuvaśaṃ prāpto hyajñātvā mama vikramam /
SkPur (Rkh), Revākhaṇḍa, 90, 71.2 tadāprabhṛti loke 'smiñjalaśāyī mahīpate //
SkPur (Rkh), Revākhaṇḍa, 90, 73.1 tattīrthasya prabhāvo 'yaṃ śrūyatāmavanīpate /
SkPur (Rkh), Revākhaṇḍa, 90, 92.1 idaṃ paramamāyuṣyaṃ maṅgalyaṃ kīrtivardhanam /
SkPur (Rkh), Revākhaṇḍa, 92, 14.2 pitṝṇāṃ paramaṃ guhyamidaṃ bhūmau nareśvara //
SkPur (Rkh), Revākhaṇḍa, 92, 28.2 tvatprasādena te somyāstīrthasyāsya prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 29.1 dānasyāsya prabhāveṇa yamarājaprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 30.1 yamahāsyasya cākhyānam idaṃ śṛṇvanti ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 93, 3.1 tattu tīrthamidaṃ puṇyamityevaṃ śūlino vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 10.2 pañcāmṛtam idaṃ puṇyaṃ snāpayed vṛṣabhadhvajam //
SkPur (Rkh), Revākhaṇḍa, 97, 17.1 evamuktastayā so 'tha kṣaṇaṃ dhyātvābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 97, 75.1 kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati /
SkPur (Rkh), Revākhaṇḍa, 97, 171.1 nīlo 'yamīdṛśaḥ prokto yastu dvīpeśvare tyajet /
SkPur (Rkh), Revākhaṇḍa, 97, 178.2 asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 9.3 vṛthā kleśo bhavedasyāḥ prabhāyāḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 103, 67.2 asmiṃstīrthe tu sāṃnidhyādvaradāḥ santu me sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 110.2 āścaryabhūtaṃ loke 'sminnarmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 103, 126.1 imāṃ tu vikalāṃ dīnāṃ vihīnāṃ sutabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 129.1 mṛṣāyaṃ vadate lokaścandanaṃ kila śītalam /
SkPur (Rkh), Revākhaṇḍa, 103, 165.2 yaṃ gato 'si prabhāvo 'yaṃ tasya nānyasya me sthitam //
SkPur (Rkh), Revākhaṇḍa, 103, 209.1 tīrthākhyānamidaṃ puṇyaṃ ye paṭhiṣyanti mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 44.1 idaṃ te kathitaṃ rājanskandatīrthasya sambhavam /
SkPur (Rkh), Revākhaṇḍa, 125, 6.1 āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 125, 8.2 sa śivo 'pāṇipādaśca yena sarvamidaṃ tatam //
SkPur (Rkh), Revākhaṇḍa, 125, 25.1 mantramūlam idaṃ sarvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 126, 8.2 vijñāpayaṃśca satataṃ mantreṇānena bhārata //
SkPur (Rkh), Revākhaṇḍa, 131, 16.2 satyānṛte tu vacane paṇo 'yaṃ te mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 131, 20.2 dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate //
SkPur (Rkh), Revākhaṇḍa, 131, 28.1 bho bhoḥ sarpā nivartadhvaṃ tapaso 'sya mahatphalam /
SkPur (Rkh), Revākhaṇḍa, 131, 30.2 ekaścāyaṃ mahābāhurvāsukirbhujagottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 4.1 asyā apyatirūpeṇa devarājaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 11.2 nirgataḥ sa tato dṛṣṭvā śakro 'yamiti cintayan //
SkPur (Rkh), Revākhaṇḍa, 142, 4.2 tīrthasyāsya kathaṃ jāto mahimedṛṅmunīśvara /
SkPur (Rkh), Revākhaṇḍa, 142, 10.1 caturbhujāya dātavyā kanyeyaṃ bhuvi bhīṣmaka /
SkPur (Rkh), Revākhaṇḍa, 142, 11.2 svastikaṃ vācayitvāsyāścakre nāmeti rukmiṇī //
SkPur (Rkh), Revākhaṇḍa, 142, 19.2 bhīṣmakasya vacaḥ śrutvā damaghoṣo 'bravīd idam //
SkPur (Rkh), Revākhaṇḍa, 142, 20.2 tasyeyaṃ dīyatāṃ kanyā śiśupālasya bhīṣmaka //
SkPur (Rkh), Revākhaṇḍa, 142, 40.2 ajeyo yena saṃjātastīrthasyāsya prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 75.1 brāhmaṇānāṃ vacaḥ śrutvā bhagavān idam abravīt /
SkPur (Rkh), Revākhaṇḍa, 142, 93.2 dānasyāsya prabhāvena labhate svargamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 143, 11.2 brahmahatyādikaṃ pāpaṃ tāvad eṣāṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 143, 17.1 śrutvā vāpi paṭhitvedaṃ śrāvayipatvātha dhārmikān /
SkPur (Rkh), Revākhaṇḍa, 146, 4.2 nāsya sāmyaṃ labhante te nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 146, 64.2 uparyasyā yathānyāyaṃ pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 148, 23.2 tīrthasyāsya prabhāvena nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 150, 28.2 kāmanāśājjagannāśo bhavitāyaṃ carācare /
SkPur (Rkh), Revākhaṇḍa, 153, 15.2 ṛtukāle tu sā gatvā bhartāram idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 153, 32.1 sāgre varṣaśate pūrṇe ravistuṣṭo 'bravīd idam //
SkPur (Rkh), Revākhaṇḍa, 155, 10.1 krośadvayamidaṃ cakre bhuktimuktipradāyakam /
SkPur (Rkh), Revākhaṇḍa, 155, 25.3 cāṇakyo nāma rājarṣir bubhuje pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 155, 38.2 dvādaśāhe mṛtasyāsya tarpitāvaśanādinā //
SkPur (Rkh), Revākhaṇḍa, 155, 41.3 dvādaśāhe mṛtasyāsya tarpitāvaśanādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 42.2 citraguptaṃ kaliṃ kālaṃ vīkṣyatām idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 155, 52.1 asmātsthānādgatāvāvāṃ yamasya puramuttamam /
SkPur (Rkh), Revākhaṇḍa, 155, 64.1 dvādaśāhe mṛtasyāsya bhuktvā prāptau yamālayam /
SkPur (Rkh), Revākhaṇḍa, 156, 42.2 ya idaṃ śṛṇuyādbhaktyā purāṇe vihitaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 157, 9.1 reṇuguṇṭhitagātrasya yāvanto 'sya rajaḥkaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 34.1 tasyedamātmanaḥ sarvamanāderādimicchataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 79.2 imamuccārayenmantraṃ saṃgṛhyāsyāśca pucchakam //
SkPur (Rkh), Revākhaṇḍa, 159, 79.2 imamuccārayenmantraṃ saṃgṛhyāsyāśca pucchakam //
SkPur (Rkh), Revākhaṇḍa, 159, 96.1 anena vidhinā kṛtvā na paśyennarakānnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 11.3 asminsthāne sadā stheyaṃ saha devairasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 167, 13.2 asminsthāne sthitau viddhi saha devaiḥ savāsavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 30.1 ya idaṃ śṛṇuyādbhaktyā paṭhedvā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 167, 31.1 idaṃ yaśasyamāyuṣyaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 168, 25.1 mama nāmnā sthito 'nena vareṇa tripurāntaka /
SkPur (Rkh), Revākhaṇḍa, 168, 43.1 ye 'pi śṛṇvanti bhaktyedaṃ kīrtyamānaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 169, 4.2 asya tīrthasya māhātmyaṃ māṇḍavyasya kutūhalāt //
SkPur (Rkh), Revākhaṇḍa, 169, 8.2 vaṃśastambe sthito rājā saṃśāsti pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 169, 20.2 prasannavadanā devī rājānamidamabravīt //
SkPur (Rkh), Revākhaṇḍa, 170, 7.1 kiṃ kurma ityuvācedamasminkāle vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 170, 7.1 kiṃ kurma ityuvācedamasminkāle vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 171, 13.1 apāpasya tu yeneha kṛtamasya jighāṃsanam /
SkPur (Rkh), Revākhaṇḍa, 171, 23.3 yena kaṣṭamidaṃ prāptaṃ sandhānaṃ śūlagarhitam //
SkPur (Rkh), Revākhaṇḍa, 171, 32.1 imām avasthāṃ bhuktvāhaṃ kaṃcicchape na coccare /
SkPur (Rkh), Revākhaṇḍa, 171, 33.2 kṣantavyamasya rājño 'tha kopaścaiva visarjyatām //
SkPur (Rkh), Revākhaṇḍa, 171, 35.2 idaṃ jalaṃ mantrapūtaṃ kasminsthāne kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 171, 36.2 idaṃ jalaṃ ca rakṣasva kālakūṭaviṣopamam /
SkPur (Rkh), Revākhaṇḍa, 171, 49.2 ayaṃ bhartā vijānītha jholikāsaṃsthitaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 171, 57.1 prājāpatyām imāṃ dṛṣṭvā māṃ yathā prākṛtāḥ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 22.1 mānayasva imān viprān mocayasva divākaram /
SkPur (Rkh), Revākhaṇḍa, 173, 5.2 tato hi devadeveśaḥ paryaṭan pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 176, 18.2 avatāraṃ ca kṛtavān gīrvāṇān idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 176, 22.2 yaḥ kaściddevakhāte 'sminmṛdālambhanapūrvakam //
SkPur (Rkh), Revākhaṇḍa, 178, 4.1 tato janārdano deva āgatyedamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 180, 4.1 atyāścaryamidaṃ tattvaṃ tvayoktaṃ vadatā satā /
SkPur (Rkh), Revākhaṇḍa, 180, 5.2 idamāścaryabhūtaṃ hi gauryā pṛṣṭastriyambakaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 8.1 kṛtāñjalipuṭaṃ devaṃ dṛṣṭvā devīdamabravīt //
SkPur (Rkh), Revākhaṇḍa, 180, 19.1 prahasya pratyuvācedaṃ brāhmaṇaṃ ślakṣṇayā girā /
SkPur (Rkh), Revākhaṇḍa, 180, 39.3 asmiṃstīrthe mahādeva sthātavyaṃ sarvadaiva hi //
SkPur (Rkh), Revākhaṇḍa, 180, 43.2 katham etad bhavet satyaṃ yatredam asamañjasam /
SkPur (Rkh), Revākhaṇḍa, 180, 49.1 śrutvākhyānam idaṃ devī vavande tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 181, 9.2 uvāca devī deveśaṃ kimidaṃ dṛśyate prabho //
SkPur (Rkh), Revākhaṇḍa, 181, 38.1 tataḥ provāca bhagavān smitapūrvam idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 42.2 yasmāt tasmād idaṃ tāta krodhasthānaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 181, 43.2 jānubhyām avaniṃ gatvā idaṃ stotram udairayat //
SkPur (Rkh), Revākhaṇḍa, 181, 45.1 tvadguṇanikarānvaktuṃ kā śaktirmānuṣasyāsya /
SkPur (Rkh), Revākhaṇḍa, 181, 48.2 tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam //
SkPur (Rkh), Revākhaṇḍa, 181, 55.1 karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam /
SkPur (Rkh), Revākhaṇḍa, 181, 57.3 siddhikṣetram idaṃ sarvaṃ bhavitā mama nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 58.2 devakṣetramidaṃ puṇyaṃ yena sarvaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 181, 60.2 śriyā kṛtamidaṃ pūrvaṃ kiṃ na jñātaṃ tvayā dvija /
SkPur (Rkh), Revākhaṇḍa, 181, 60.3 anumānya śriyaṃ devīṃ yadīyaṃ manyate bhavān //
SkPur (Rkh), Revākhaṇḍa, 181, 62.2 śriyā ca sahitaḥ kāla idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 182, 21.3 uktaṃ ca tālakaṃ haste yasya tasyedamuttaram //
SkPur (Rkh), Revākhaṇḍa, 182, 29.2 krodhalobhamidaṃ sthānaṃ te 'pi coktvā divaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 33.3 apavitramidaṃ coktvā tato devā vinirgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 38.1 koṭitīrtham idaṃ sthānaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 182, 62.2 na paśyāmi tvidaṃ kṣetram iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 182, 63.1 yaḥ śṛṇoti tvidaṃ bhaktyā nārī vā puruṣo 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 182, 65.1 ya imaṃ śṛṇuyād bhaktyā bhṛgukacchasya vistaram /
SkPur (Rkh), Revākhaṇḍa, 183, 4.1 apavitramidaṃ kṣetraṃ sarvavedavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 183, 9.2 pañcakrośamidaṃ kṣetraṃ padmayā śāpitaṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 183, 9.3 upavitram idaṃ kṣetraṃ sarvavedavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 183, 10.1 punaḥ pavitratāṃ yāti yathedaṃ kṣetramuttamam /
SkPur (Rkh), Revākhaṇḍa, 183, 11.2 kedārākhyamidaṃ brahmaṃl liṅgamādyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 183, 11.3 kṛtvedamādiliṅgāni bhaviṣyanti daśaiva hi //
SkPur (Rkh), Revākhaṇḍa, 184, 6.2 āścaryabhūtaṃ loke 'sminkathayasva dvijottama /
SkPur (Rkh), Revākhaṇḍa, 189, 2.1 dhanvadaṃṣṭrāṃ karālāgrāṃ bibhracca pṛthivīm imām /
SkPur (Rkh), Revākhaṇḍa, 189, 17.2 yugapaddarśanaṃ caiṣāṃ brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 189, 22.2 anena vidhinā pūjya paścādgacchejjayaṃ tvaran //
SkPur (Rkh), Revākhaṇḍa, 189, 26.2 ebhistu saha saṃyogo viśvastānāṃ ca vañcanam //
SkPur (Rkh), Revākhaṇḍa, 189, 42.1 yathedamuktaṃ tava dharmasūno śrutaṃ ca yacchaṅkarāccandramauleḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 42.2 śrutvedam icchanmucyate sarvapāpaiḥ paṭhanpadaṃ yāti hi vṛtraśatroḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 23.1 anena vidhinā rājaṃstuṣṭo devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 8.2 ta ime dvādaśādityā icchanto bhāskaraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 192, 3.2 ko 'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 22.2 tadgacchata na bhīḥ kāryā bhavatībhir idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 47.1 prasīdatu sa vāṃ devo yasya rūpamidaṃ dvidhā /
SkPur (Rkh), Revākhaṇḍa, 192, 51.1 jaṭākalāpabaddho 'yamanayor naḥ kṣamāvatoḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 51.1 jaṭākalāpabaddho 'yamanayor naḥ kṣamāvatoḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 78.1 samyag dṛṣṭir iyaṃ proktā samastaikyāvalokinī /
SkPur (Rkh), Revākhaṇḍa, 192, 80.2 na vāribhedato bhinnāstathaivaikyādidaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 84.1 yatheyaṃ cārusarvāṅgī bhavatīnāṃ mayāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 87.2 mayeyaṃ darśitā tanvī tatastu śamameṣyatha //
SkPur (Rkh), Revākhaṇḍa, 192, 88.1 yasmān madūrorniṣpannā tviyamindīvarekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 192, 89.1 tadiyaṃ devarājasya nīyatāṃ varavarṇinī /
SkPur (Rkh), Revākhaṇḍa, 192, 91.1 sanmārgamasya jagato darśayiṣye karomyaham /
SkPur (Rkh), Revākhaṇḍa, 192, 95.1 yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 192, 95.1 yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 193, 2.2 bhagavanbhavatā yo 'yamupadeśo hitārthinā /
SkPur (Rkh), Revākhaṇḍa, 193, 3.2 darśiteyaṃ viśālākṣī darśayiṣyāmi vo jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 4.2 darśayātmānamakhilaṃ darśiteyaṃ yathorvaśī //
SkPur (Rkh), Revākhaṇḍa, 193, 25.2 ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam //
SkPur (Rkh), Revākhaṇḍa, 193, 30.2 imāśca gaṅgāpramukhāḥ sravantyo dvīpāṇyaśeṣāṇi vanādideśāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 31.1 stuvanti ceme munayastaveśa dehe sthitāstvanmahimānamagryam /
SkPur (Rkh), Revākhaṇḍa, 193, 33.2 tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva //
SkPur (Rkh), Revākhaṇḍa, 193, 45.1 kiṃ varṇayāmo rūpaṃ te kiṃ pramāṇamidaṃ hare /
SkPur (Rkh), Revākhaṇḍa, 193, 58.2 tadgacchadhvaṃ samasto 'yaṃ bhūtagrāmo madaṃśakaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 59.2 asmātparataraṃ nāsti yo 'nantaḥ paripathyate //
SkPur (Rkh), Revākhaṇḍa, 194, 18.2 śraddadhāmi na caivāhaṃ rūpasyāsya kathaṃcana //
SkPur (Rkh), Revākhaṇḍa, 194, 51.2 devānāṃ ca ṛṣīṇāṃ ca saṅgamo 'yaṃ supuṇyakṛt //
SkPur (Rkh), Revākhaṇḍa, 194, 52.1 asminpuṇye sureśāna vastuṃ vāñchāmahe sadā /
SkPur (Rkh), Revākhaṇḍa, 194, 65.2 dvādaśaiṣāṃ sahasrāṇi santi vai vṛṣabhadhvaja //
SkPur (Rkh), Revākhaṇḍa, 194, 75.2 brūhi śambho kimatrāyaṃ akasmād vārisambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 76.2 pādodakam idaṃ viṣṇorahaṃ jānāmi vai surāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 77.2 bhaviṣyatīti tenāśu idaṃ vo 'rthe vinirmitam //
SkPur (Rkh), Revākhaṇḍa, 195, 39.2 idaṃ yaḥ paṭhyamānaṃ tu śṛṇuyāt paṭhate 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 195, 40.2 idaṃ yaśasyamāyuṣyaṃ svargyaṃ pitṛguṇapriyam //
SkPur (Rkh), Revākhaṇḍa, 198, 39.2 idameva tapo matvā kṣipanti suvicetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 48.3 prasādapravaṇo mahyamidānīṃ cānayā saha //
SkPur (Rkh), Revākhaṇḍa, 198, 52.1 tasmāt satīti saṃjajña iyamindīvarekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 198, 60.2 tvamasya jagato mātā jagatsaubhāgyadevatā /
SkPur (Rkh), Revākhaṇḍa, 198, 93.1 idameva paraṃ vipra sarveṣāṃ tu bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 198, 104.1 eṣāmekatamaṃ kuryād yathā vittānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 105.1 tāvattiṣṭhennaro nārī paścādidamudīrayet /
SkPur (Rkh), Revākhaṇḍa, 198, 106.1 tvamume tārayasvāsmānasmātsaṃsārakardamāt /
SkPur (Rkh), Revākhaṇḍa, 198, 109.2 anena vidhinā yā tu kuryānnārī mamālaye //
SkPur (Rkh), Revākhaṇḍa, 200, 6.2 jihvāchedo 'sya kartavyaḥ śūdrasyeti viniścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 202, 5.2 anena vidhinābhyarcya śikhitīrthe maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 208, 3.2 punnāmno narakātputro 'smānayaṃ mocayiṣyati //
SkPur (Rkh), Revākhaṇḍa, 208, 7.1 ṛṇatrayamidaṃ proktaṃ putrāṇāṃ dharmanandana /
SkPur (Rkh), Revākhaṇḍa, 209, 21.2 dhyātvā vanaspatīḥ sarvā idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 209, 31.1 yadi siddhamidaṃ sarvamannaṃ syād āśrame guroḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 36.2 pratibhāsyanti te vipra madīyo 'stu varastvayam //
SkPur (Rkh), Revākhaṇḍa, 209, 67.1 asyādhīnamidaṃ sarvaṃ dravyaratnam aśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 67.1 asyādhīnamidaṃ sarvaṃ dravyaratnam aśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 81.1 dvijā anena mitraṃ svaṃ prasuptaṃ niśi ghātitam /
SkPur (Rkh), Revākhaṇḍa, 209, 81.2 viśvastaṃ dhanalobhena ko daṇḍo 'sya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 209, 82.3 kṛtvā paṭāntare hyenaṃ śṛṇvantu gatimasya tām //
SkPur (Rkh), Revākhaṇḍa, 209, 92.2 iti sthiteṣu pāpeṣu gatireṣāṃ na vidyate //
SkPur (Rkh), Revākhaṇḍa, 209, 98.1 asya saṃsparśanād eva pīḍā śataguṇā bhavet /
SkPur (Rkh), Revākhaṇḍa, 209, 100.1 sannidhānāt tathāsyāśu kṣate kṣārāvasecanam /
SkPur (Rkh), Revākhaṇḍa, 209, 119.2 śucipradeśācca mṛdaṃ mantreṇānena gṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 209, 121.2 dadarśa bhāskaraṃ paścānmantreṇānena cālabhet //
SkPur (Rkh), Revākhaṇḍa, 209, 124.2 sa snātvānena vidhinā saṃtarpya pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 128.2 argheṇānena deveśaṃ mantreṇānena śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 209, 128.2 argheṇānena deveśaṃ mantreṇānena śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 209, 129.2 gṛhāṇārghamimaṃ deva saṃsārāghamapākuru //
SkPur (Rkh), Revākhaṇḍa, 209, 132.1 anena vidhinā tena pūjitaḥ prathame śivaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 138.1 anena vidhinā rājā yāminīyāmapūjanam /
SkPur (Rkh), Revākhaṇḍa, 209, 155.2 asminnagādhe saṃsāre patantaṃ māṃ samuddhara //
SkPur (Rkh), Revākhaṇḍa, 209, 156.1 dhenuṃ svalaṃkṛtāṃ dadyād anena vidhinā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 162.2 anena mitrahananaṃ pāpaṃ viśvāsaghātanam //
SkPur (Rkh), Revākhaṇḍa, 209, 165.1 snāpitaśca tvayā tīrthe hyasmin parvasamāgame /
SkPur (Rkh), Revākhaṇḍa, 209, 186.2 bhāratedaṃ mahākhyānaṃ śṛṇu caiva tataḥ param //
SkPur (Rkh), Revākhaṇḍa, 211, 4.1 brāhmaṇāvasathaṃ gatvā skhalandvāre 'bravīd idam /
SkPur (Rkh), Revākhaṇḍa, 211, 5.1 tvadgṛhe kartum icchāmi hyebhiḥ saha susaṃskṛtam /
SkPur (Rkh), Revākhaṇḍa, 211, 10.2 tataḥ kaścid uvācedaṃ brāhmaṇo guṇavānajaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 12.1 tasyedaṃ krīḍitaṃ manye bhartsitasya vipākajam /
SkPur (Rkh), Revākhaṇḍa, 216, 2.1 cāturyugam idaṃ tīrthaṃ sarvatīrtheṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 218, 16.3 kāmadhenumimāṃ tāta na dadmi pratigamyatām //
SkPur (Rkh), Revākhaṇḍa, 218, 17.2 krodhasaṃraktanayana idaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 218, 28.2 kenedamātmanāśāya hyajñānāt sāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 42.2 rāmaḥ paramadharmātmā yadidaṃ rudhiraṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 218, 47.2 anena tatra mantreṇa snātavyaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 218, 50.2 mantreṇānena rājendra dadyādarghaṃ mahodadheḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 10.1 tasmāt te sampravakṣyāmi praśnasyāsyottaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 220, 13.1 saṃcintya manasā keyamiti māṃ vai saridvarā /
SkPur (Rkh), Revākhaṇḍa, 220, 38.2 śubhāśubhaṃ ca yatkarma tasya niṣṭhāmimāṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 220, 55.1 yaḥ śṛṇoti naro bhaktyā paṭhyamānam idaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 221, 6.2 pitāmahamupāgamya praṇipatyedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 221, 11.2 ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva //
SkPur (Rkh), Revākhaṇḍa, 221, 16.1 śikṣākṣaraviyukteyaṃ vāṇī me stauti kiṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 221, 16.2 kā śaktiḥ kiṃ parijñānamidamuktaṃ kṣamasva me //
SkPur (Rkh), Revākhaṇḍa, 221, 17.3 śikṣā dattā tavaiveyaṃ mā viṣādaṃ kṛthāḥ khaga //
SkPur (Rkh), Revākhaṇḍa, 223, 2.2 pratyūṣaśca prabhāsaśca vasavo 'ṣṭāvime purā //
SkPur (Rkh), Revākhaṇḍa, 227, 6.1 iyaṃ māheśvarī gaṅgā maheśvaratanūdbhavā /
SkPur (Rkh), Revākhaṇḍa, 227, 7.2 iyaṃ māheśvarī gaṅgā revā nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 18.1 asminmahāmohamaye kaṭāhe sūryāgninā rātridivendhanena /
SkPur (Rkh), Revākhaṇḍa, 227, 19.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 25.1 paramā modapūrṇāste prayānty asyānuyāyinaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 31.2 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 33.1 viprāṇāṃ bhojanaṃ śaktyā sarvatīrtheṣvayaṃ vidhiḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 8.2 na cāsyopadiśeddharmaṃ na cāsya vratamādiśet //
SkPur (Rkh), Revākhaṇḍa, 228, 8.2 na cāsyopadiśeddharmaṃ na cāsya vratamādiśet //
SkPur (Rkh), Revākhaṇḍa, 229, 16.1 idaṃ yaḥ śṛṇuyān nityaṃ purāṇaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 229, 21.1 pūjayanta idaṃ devāḥ pūjitā guravaśca taiḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.1 iyaṃ puṇyā saricchreṣṭhā revā viśvaikapāvanī /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.2 praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.1 asmin mārkaṇḍagadite revātīrthakrame śubhe /
SkPur (Rkh), Revākhaṇḍa, 232, 16.1 idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 16.1 idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 16.1 idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 16.2 idaṃ brahma nirākāraṃ kaivalyaṃ narmadājalam //
SkPur (Rkh), Revākhaṇḍa, 232, 18.2 śaktiḥ kāpi saridrūpā reveyamavatāritā //
SkPur (Rkh), Revākhaṇḍa, 232, 24.1 idaṃ pavitramatulaṃ revāyāścaritaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 30.1 dharmārthakāmamokṣāṇāṃ mārge 'yaṃ devasevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 31.1 yaścedaṃ śṛṇuyānnityaṃ purāṇaṃ devabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 232, 39.2 śāstre 'sminpūjite devāḥ pūjitā guravastathā //
SkPur (Rkh), Revākhaṇḍa, 232, 47.1 dharmākhyānamidaṃ puṇyaṃ sarvākhyāneṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 54.1 yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ /
Sātvatatantra
SātT, 1, 16.2 ukto 'yaṃ puruṣaḥ sākṣād īśvaro bhagavattanuḥ //
SātT, 1, 26.1 rasagandhāv ime sarve smṛtāḥ prakṛtivikriyāḥ /
SātT, 1, 43.1 eṣām aṃśāvatārān me nibodha gadato mama /
SātT, 1, 45.1 eṣāṃ putrāś ca pautrāś ca prapautrāś ca mahaujasaḥ /
SātT, 1, 47.1 eṣāṃ putrāś ca pautrāś ca tathendrādyāś ca devatāḥ /
SātT, 1, 49.2 saṃhāriṇo 'sya jagato ghorarūpā vilakṣaṇāḥ //
SātT, 2, 5.2 yasmin kalārpitam idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ //
SātT, 2, 40.2 bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ //
SātT, 3, 7.2 eṣāṃ saṃdarśanāt sākṣāt pūrṇo vidvadbhir ucyate //
SātT, 3, 11.2 eṣāṃ jñānaṃ vadanty aṅga jñānaṃ ṣaḍvidham uttamam //
SātT, 3, 25.1 eṣāṃ prakāśo yatrāsīt sa pūrṇaḥ parikīrtitaḥ /
SātT, 4, 11.1 tad idaṃ te pravakṣyāmi bhaktibhedaṃ sasādhanam /
SātT, 4, 48.2 premamayyāṃ satāṃ dveṣo bhaktināśakarā ime //
SātT, 5, 26.2 sarvaṃ carācaram idaṃ bhagavadrūpādhiṣṭhitam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.2 etat paṭhan dvijo vidyāṃ kṣatriyaḥ pṛthivīm imām //
SātT, 7, 6.2 eṣāṃ ca sādhanaṃ nāma kāmināṃ dvijasattama //
SātT, 7, 51.1 ete 'parādhā bhaktānāṃ śṛṇv eṣāṃ pratikriyā /
SātT, 8, 26.2 eṣāṃ bādhe pṛthak tiṣṭhed vaiṣṇaveṣu ca saṅgavān //
SātT, 9, 5.2 anena pūjā yuṣmākaṃ bhaviṣyati sukhāvahā //
SātT, 9, 51.2 śravaṇāt kīrtanād asya kṛṣṇe bhaktir hi jāyate //
SātT, 9, 53.1 tantre 'smin kathitaṃ vipra viśvasambhavam uttamam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 34.3 yathā rajata idaṃ rajatam iti jñānam /
Tarkasaṃgraha, 1, 34.6 yathā śuktāv idaṃ rajatam iti jñānam //
Tarkasaṃgraha, 1, 37.4 tatra nirvikalpakaṃ jñānaṃ nirvikalpakaṃ yathedaṃ kiṃcit /
Tarkasaṃgraha, 1, 37.5 saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo 'yaṃ śyāmo'yam iti //
Tarkasaṃgraha, 1, 37.5 saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo 'yaṃ śyāmo'yam iti //
Tarkasaṃgraha, 1, 37.5 saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo 'yaṃ śyāmo'yam iti //
Tarkasaṃgraha, 1, 39.4 yathā vahnivyāpyadhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ /
Tarkasaṃgraha, 1, 40.4 tadantaraṃ vahnivyāpyadhūmavān ayaṃ parvata iti jñānam utpadyate /
Tarkasaṃgraha, 1, 40.5 ayam eva liṅgaparāmarśa ity ucyate /
Tarkasaṃgraha, 1, 40.11 tathā cāyam /
Tarkasaṃgraha, 1, 40.13 anena pratipāditālliṅgāt paro'py agniṃ pratipadyate //
Tarkasaṃgraha, 1, 41.5 tathā cāyam iti upanayaḥ /
Tarkasaṃgraha, 1, 43.12 na ceyaṃ tathā /
Tarkasaṃgraha, 1, 54.6 asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ //
Tarkasaṃgraha, 1, 54.6 asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ //
Tarkasaṃgraha, 1, 59.5 yathā śuktāv idaṃ rajatam iti /
Uḍḍāmareśvaratantra
UḍḍT, 1, 20.2 sūryaṃ ca pātayed bhūmau nedaṃ mithyā bhaviṣyati //
UḍḍT, 1, 28.2 bhūto gṛhṇāti taṃ śīghraṃ mantreṇānena mantritaḥ //
UḍḍT, 1, 67.1 agado 'yaṃ mahāmantro bhūtānāṃ ca bhayāvahaḥ /
UḍḍT, 1, 68.3 aṣṭottarasahasraṃ tu tato mantram imaṃ japet //
UḍḍT, 2, 7.2 anena mantrayitvā tu tataḥ sidhyati nānyathā //
UḍḍT, 2, 21.1 aṣṭottaraśatenaiva mantreṇānena mantrayet /
UḍḍT, 2, 21.3 imaṃ yogaṃ prayuñjāno vidhipūrveṇa karmaṇā /
UḍḍT, 2, 25.2 śatavārābhijaptena anenaiva tu mantritaḥ //
UḍḍT, 2, 29.2 ekaviṃśativāraṃ hi mantreṇānena mantritām //
UḍḍT, 2, 30.3 prasthitānāṃ ca karaṇe mantreṇānena mantravit //
UḍḍT, 2, 33.2 ekaviṃśativāraṃ ca mantreṇānena mantritam //
UḍḍT, 2, 37.1 khāne pāne pradātavyaṃ mantreṇānena mantritam /
UḍḍT, 2, 47.1 anena kriyamāṇena naraḥ sampadyate sukham /
UḍḍT, 2, 50.1 saptavāraṃ mantrayitvā mantreṇānena mantravit /
UḍḍT, 2, 52.2 saptāhaṃ mantritaṃ kṛtvā mantreṇānena mantravit //
UḍḍT, 2, 61.2 anenāñjitanetro hi rātrau paśyed yathā divā //
UḍḍT, 2, 62.1 eteṣāṃ yogamantro 'yaṃ manuhīno na sidhyati /
UḍḍT, 2, 65.2 yogam imaṃ samāghrāti sa vaśyo jāyate bhṛśam //
UḍḍT, 4, 2.2 idaṃ mantraṃ pūrvaṃ sahasradaśakaṃ japet /
UḍḍT, 4, 2.5 anena mantreṇa bilvamaricaṃ ghṛtāktaṃ sahasrahavanaṃ kuryāt samastajanapadāḥ kiṃkarā bhavanti /
UḍḍT, 4, 2.8 anena mantreṇa sahasrajaptena kavitvaṃ karoti nātra saṃdehaḥ /
UḍḍT, 4, 2.10 anena mantreṇa daśasahasrajaptena kavitvaṃ karoti //
UḍḍT, 5, 4.1 saptarātre sthite pātre tailam ebhiḥ paced budhaḥ /
UḍḍT, 5, 11.1 gajahastaprayogo 'yaṃ sarvanarīprayojakaḥ /
UḍḍT, 5, 19.2 ebhir viliptaliṅgo yāṃ bhajate sā vaśā bhavet //
UḍḍT, 6, 4.7 yady eṣām adhikā bhavanti tadā pānīyatattvāni bhavanti tattvākṣarāṇīty arthaḥ /
UḍḍT, 7, 3.2 anena vidhinā devi catuścaraṇagāminī //
UḍḍT, 7, 6.2 yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet /
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 8, 7.4 anena mantreṇa yā narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā /
UḍḍT, 8, 7.6 anenaiva vidhānena kanyā prāpnoti satpatim //
UḍḍT, 8, 11.8 uoṃ ghaṇṭākarṇāya svāhā imaṃ saptadhā japtvā grāme nagare vā praviśet tatra viśiṣṭaṃ bhojanaṃ prāpnoti /
UḍḍT, 8, 11.9 anyac ca bho alla me siddhā anenāṣṭottaraśataṃ japet /
UḍḍT, 8, 12.7 vidhānam asyā bravīmīti devī /
UḍḍT, 8, 12.9 anena mantreṇa caturdaśyāṃ śucir bhūtvā mayūraśikhām utpāṭayet tadā mahāprabhāvayuktā bhavati /
UḍḍT, 9, 2.1 asyā vidhānaṃ vakṣyāmi durlabhaṃ tridivaukasām /
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 3.15 mantreṇānena mantrayet uoṃ aiṃ hrīṃ śrīṃ klīṃ hūṃ phaṭ svāhā /
UḍḍT, 9, 16.3 tagarajaṃ caiṣāṃ cūrṇaṃ kṣiptaṃ vimohane //
UḍḍT, 9, 17.2 pakṣāvaler idaṃ cūrṇaṃ kṣiptaṃ śirasi mohanam //
UḍḍT, 9, 21.5 drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate /
UḍḍT, 9, 21.7 anena mantreṇa mayūrāsthimayaṃ kīlakaṃ tryaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā catuṣpathe nikhanet sa tatra bhramati /
UḍḍT, 9, 21.8 tatrānenāvatiṣṭhati paryaṭati kṣaṇamātreṇa uttolanena śāntir bhavati /
UḍḍT, 9, 21.10 anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati /
UḍḍT, 9, 23.3 anenaiva tu mantreṇa dhyātavyāḥ krodhayājakāḥ //
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /
UḍḍT, 9, 26.8 anena mantreṇa mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃ secayet tena jvaravimuktir bhavati niścitam /
UḍḍT, 9, 27.1 ravivāre ślokam imaṃ likhitvā śirasi nyaset /
UḍḍT, 9, 30.2 anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ /
UḍḍT, 9, 30.2 anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ /
UḍḍT, 9, 32.4 tena anena mantreṇa saptavāraṃ jalaṃ prajapya kāminyai pānārthaṃ dātavyam /
UḍḍT, 9, 32.6 anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 9, 58.1 yatprabhāvena loke 'smin durlabhaṃ rājyam āpnuyāt /
UḍḍT, 10, 1.4 japto 'vaśyaṃ vaśyakaro mantro 'yaṃ nātra saṃśayaḥ //
UḍḍT, 10, 4.2 sahasrāṣṭam imaṃ mantraṃ japet saptadināvadhi /
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //
UḍḍT, 11, 2.2 ebhir māsaprayogaṃ ca bhagalepanam uttamam //
UḍḍT, 12, 15.1 asmin śāpe pūruṣās te varjanīyāḥ prayatnataḥ /
UḍḍT, 12, 20.2 mantreṇānena mantrajñaḥ kumbhakāramṛdā tathā /
UḍḍT, 12, 27.1 oṃ klīṃ mantreṇānena deveśi sādhakaḥ japam ārabhet /
UḍḍT, 12, 32.2 mantreṇānena pūrvāhṇe pūjayann upacārakaiḥ /
UḍḍT, 12, 38.3 ayaṃ sarvadalanamantraḥ //
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
UḍḍT, 12, 39.6 anena mantreṇa japaṃ kṛtvā śīghram īpsitaṃ labhet //
UḍḍT, 12, 40.2 imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 41.2 imaṃ mantraṃ śataṃ japet sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 12, 41.2 imaṃ mantraṃ śataṃ japet sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 12, 43.2 anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati //
UḍḍT, 12, 44.2 anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati /
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
UḍḍT, 12, 45.4 anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 13, 1.2 imaṃ mantraṃ prathamam ayutam ekaṃ japet paścān manasā saṃsmaret /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 9.2 ayaṃ jvaragrahaṇamantraḥ //
UḍḍT, 13, 10.2 anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /
UḍḍT, 13, 10.4 imaṃ mantraṃ pūrvam ayutaṃ japtvā trimadhuyutā bilvasamidho hunet tataḥ samastajanapadāḥ kiṃkarā bhavanti //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 1.2 anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta /
UḍḍT, 14, 1.5 imaṃ mantraṃ trisaṃdhyaṃ japet śatrunāśo bhavati /
UḍḍT, 14, 1.7 imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti //
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 3.2 anena mantreṇa pūrvavidhinā japtvārdhamāsād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 5.2 anena mantreṇa sarvajvaranāśanaṃ bhavati //
UḍḍT, 14, 6.2 anena mantreṇa sarvajanavaśīkaraṇam //
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //
UḍḍT, 14, 8.2 imaṃ mantraṃ pūrvavidhinā japet pādukāsiddhir bhavati //
UḍḍT, 14, 9.2 imaṃ mantraṃ pūrvakrameṇa japed vetālasiddhir bhavati //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 12.2 imāṃ mahāvidyāṃ śatruvaśaṃkarīṃ manasā smaret sa sarvatra nirbhayo bhavati //
UḍḍT, 14, 13.0 oṃ oṃ oṃ haṃ haṃ haṃ haṃ sāṃ sāṃ sāṃ sāṃ imaṃ mantraṃ japitvā sthāvarajaṅgamaviṣanāśanaṃ bhavati //
UḍḍT, 14, 14.2 anena mantreṇa kākapakṣaṃ sahasraikaṃ hunet yasya nāmnā tam uccāṭayati //
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 16.2 imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti //
UḍḍT, 14, 17.2 sahasrajapādadhikādhikaṃ kavitvado 'yaṃ mantraḥ /
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 19.2 huṃ kṣaṃ amukaṃ phaṭ svāhā anena mantreṇa pecakapakṣimāṃsaṃ kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati //
UḍḍT, 14, 20.2 iyaṃ hi trailokyavijayānamnī vidyā /
UḍḍT, 14, 20.3 manasā smaret sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
UḍḍT, 14, 22.2 ayaṃ samastaviṣanāśanamantraḥ /
UḍḍT, 14, 22.4 imaṃ mantram aṣṭottarasahasraṃ śataṃ vā japtvā saptame divase siddhiḥ samākarṣaṇaṃ bhavati //
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
UḍḍT, 14, 25.2 anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /
UḍḍT, 14, 25.4 anena mantreṇa rājikāṃ lavaṇaghṛtamiśritāṃ yasya nāmnā saha homayet tāṃ striyaṃ puruṣaṃ vā vaśayaty ākarṣaṇaṃ ca karoti //
UḍḍT, 14, 26.2 anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati //
UḍḍT, 14, 27.2 anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati //
UḍḍT, 14, 28.2 anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate //
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
UḍḍT, 15, 9.2 vālivāte 'yaṃ prayogaḥ kāryaḥ /
Yogaratnākara
YRā, Dh., 37.2 kaphāmayāruciplīhnas traputāmram idaṃ kṣaṇāt //
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //
YRā, Dh., 42.2 liptvā tāmradalānyadhordhvamanayā bhāṇḍe pacedyāmakaṃ yantrādhyāyasamuktaśāstravidhinā tatsvāṅgaśītaṃ haret //
YRā, Dh., 61.2 somāmṛtābhidham idaṃ lohabhasma prakīrtitam //
YRā, Dh., 114.2 tasmātsaṃśuddha evāyaṃ māraṇīyo bhiṣagvaraiḥ //
YRā, Dh., 130.2 vaṭabhṛṅgam ajāraktam ebhir abhraṃ sumarditam /
YRā, Dh., 138.2 mṛdvagninā pacellehyam amṛtīkaraṇaṃ tvidam //
YRā, Dh., 201.2 pārade kañcukā sapta guṇā naisargikā ime //
YRā, Dh., 217.2 śeṣadoṣāpanuttyartham idaṃ svedanamīritam //
YRā, Dh., 224.2 nityodyamastatparatā ca vahnirebhirguṇaiḥ sidhyati sūtakendraḥ //
YRā, Dh., 237.3 ebhistu marditaḥ sūtaḥ punarjanma na vidyate //
YRā, Dh., 255.1 sindūraṃ haravīryasaṃbhavamidaṃ rūkṣāgnimāndyāpahaṃ yakṣmādikṣayapāṇḍuśophamudaraṃ gulmapramehāpaham /
YRā, Dh., 260.2 nijānupānairmaraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
YRā, Dh., 272.2 mūtrakṛcchre praśasto'yaṃ satyaṃ nāgārjunoditam //
YRā, Dh., 273.2 pippalī vijayā caiva samānīmāni kārayet //
YRā, Dh., 275.2 asyānupānayogena sarvajvaravināśanaḥ //
YRā, Dh., 278.2 anenodarapīḍāṃ ca sadyojātāṃ vināśayet //
YRā, Dh., 279.2 asyānupānayogena kṛmidoṣavināśanaḥ //
YRā, Dh., 280.2 asyānupānataḥ sadyaḥ sarvātīsāranāśanaḥ //
YRā, Dh., 292.1 sadugdhabhāṇḍasya paṭasthito'yaṃ śuddho bhavetkūrmapuṭena gandhaḥ /
YRā, Dh., 292.2 ābhyāṃ kṛtā kajjalikānupānaiḥ sarvāmayaghnī rasagandhakābhyām //
YRā, Dh., 326.1 śilājatu śreṣṭhamavāpya pātre prakṣipya toyaṃ dviguṇaṃ tato'smāt /
YRā, Dh., 395.2 mantreṇānena mantrajño jalaṃ culakamātrakam /
YRā, Dh., 399.2 mahiṣīmalasaṃmiśrānvidhāyāsyātha golakān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 6, 3.5 sinanti pākam adhi dhīra emi syone me dyāvāpṛthivī ubhe ime /
ŚāṅkhŚS, 1, 6, 9.0 idam aham arvāvasoḥ sadasi sīdāmīty upaviśya //
ŚāṅkhŚS, 1, 8, 6.0 agnīṣomāv imam ity upāṃśuyājasya puronuvākyā //
ŚāṅkhŚS, 1, 8, 8.0 idam viṣṇur vaṣaṭ te viṣṇav iti vaiṣṇavasya //
ŚāṅkhŚS, 1, 12, 2.2 daivyā adhvaryava upahūtā upahūtā manuṣyā ya imam yajñam avānye ca yajñapatiṃ vardhān /
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 12, 10.0 idam āpa iti tṛcenāntarvedi pavitravati mārjayante //
ŚāṅkhŚS, 1, 13, 4.0 tāṃ sasanuṣīṃ hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛccāgne hotā bhūr vasuvane vasudheyasya namovāke vīhīty anuyājayājyāḥ //
ŚāṅkhŚS, 1, 14, 2.0 idaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asīty avasāya //
ŚāṅkhŚS, 1, 14, 3.0 upaśrutī divaspṛthivyor omanvatī te 'smin yajñe yajamāna dyāvāpṛthivī stām ity avasāya //
ŚāṅkhŚS, 1, 14, 16.0 asyām ṛdhaddhotrāyāṃ devaṃgamāyām āśāste 'yam yajamānaḥ //
ŚāṅkhŚS, 1, 14, 16.0 asyām ṛdhaddhotrāyāṃ devaṃgamāyām āśāste 'yam yajamānaḥ //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 14, 19.0 iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti //
ŚāṅkhŚS, 1, 14, 19.0 iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti //
ŚāṅkhŚS, 1, 15, 6.0 upahūteyaṃ yajamānīti vā vikāraḥ //
ŚāṅkhŚS, 1, 15, 17.1 etenāgne brahmaṇāyāḍ yajñam jātavedā antaraḥ pūrvo 'smin niṣadya /
ŚāṅkhŚS, 1, 17, 14.0 huve havāmahe śrudhy āgahy edaṃ barhir niṣīda devatānām iti puronuvākyālakṣaṇāni //
ŚāṅkhŚS, 1, 17, 19.1 imam ā śṛṇudhī havaṃ yat tvā gīrbhir havāmahe /
ŚāṅkhŚS, 1, 17, 19.2 edaṃ barhir niṣīda naḥ /
ŚāṅkhŚS, 1, 17, 19.4 aheḍanā manasedaṃ juṣasva vīhi havyaṃ prayatam āhutaṃ naḥ /
ŚāṅkhŚS, 2, 2, 15.0 preddho 'gna imo 'gna iti virājau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 12, 1.0 saṃhitāsi viśvarūpy ūrjā māviśa gaupatyenety asyā lalāṭam upaspṛśya //
ŚāṅkhŚS, 2, 13, 8.0 anena vaiva sāyaṃ prātaḥ //
ŚāṅkhŚS, 2, 15, 4.1 ayam agniḥ purīṣyo rayimān puṣṭivardhanaḥ /
ŚāṅkhŚS, 2, 15, 5.1 ayam agnir gṛhapatir gārhapatyāt prajāyā vasuvittamaḥ /
ŚāṅkhŚS, 2, 17, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhŚS, 4, 2, 10.0 prāgnaye vācam imaṃ stomam iti copasthānaṃ sūktābhyām //
ŚāṅkhŚS, 4, 4, 2.3 parāpuro nipuro ye bharanty agniṣṭāṃllokāt praṇudāty asmāt /
ŚāṅkhŚS, 4, 8, 4.3 idam aham anṛtāt satyam upaimīty āhavanīye samidham ādhāya vācaṃ yacchati //
ŚāṅkhŚS, 4, 9, 1.1 mahīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
ŚāṅkhŚS, 4, 10, 1.2 idaṃ vāṃ tena prīṇāmi tasya tṛmpatam ahāhāhuhū svāhā /
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 11, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe 'smin /
ŚāṅkhŚS, 4, 11, 6.2 acchāyaṃ vo yayor ojaseti prācīr ninīya udīcīr vā //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 12.3 bhūr bhuvaḥ svaḥ saṃ mā kāmena gamayety asyāṅgāram upaspṛśya //
ŚāṅkhŚS, 4, 13, 1.8 idaṃ haviḥ prajananaṃ me 'stu daśavīraṃ sarvagaṇaṃ svastaye /
ŚāṅkhŚS, 4, 14, 36.1 ayaṃ vai tvat tvam asmād ayaṃ te yonis tvam asya yoniḥ /
ŚāṅkhŚS, 4, 14, 36.1 ayaṃ vai tvat tvam asmād ayaṃ te yonis tvam asya yoniḥ /
ŚāṅkhŚS, 4, 14, 36.1 ayaṃ vai tvat tvam asmād ayaṃ te yonis tvam asya yoniḥ /
ŚāṅkhŚS, 4, 14, 36.1 ayaṃ vai tvat tvam asmād ayaṃ te yonis tvam asya yoniḥ /
ŚāṅkhŚS, 4, 14, 36.3 ayaṃ vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhety upohanty agnibhiḥ //
ŚāṅkhŚS, 4, 14, 36.3 ayaṃ vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhety upohanty agnibhiḥ //
ŚāṅkhŚS, 4, 16, 5.1 imaṃ jīvebhyaḥ /
ŚāṅkhŚS, 4, 18, 2.1 yasyedaṃ sarvaṃ tam imaṃ havāmahe /
ŚāṅkhŚS, 4, 18, 2.1 yasyedaṃ sarvaṃ tam imaṃ havāmahe /
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 4, 21, 2.2 idaṃ tam adhitiṣṭhāmi yo 'smān abhidāsati /
ŚāṅkhŚS, 5, 3, 7.0 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāsta ity āśiṣāṃ sthāna iḍāyāṃ sūktavāke ca prāktārtīyasavanikyāḥ puroḍāśeḍāyāḥ //
ŚāṅkhŚS, 5, 3, 7.0 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāsta ity āśiṣāṃ sthāna iḍāyāṃ sūktavāke ca prāktārtīyasavanikyāḥ puroḍāśeḍāyāḥ //
ŚāṅkhŚS, 5, 3, 7.0 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāsta ity āśiṣāṃ sthāna iḍāyāṃ sūktavāke ca prāktārtīyasavanikyāḥ puroḍāśeḍāyāḥ //
ŚāṅkhŚS, 5, 3, 7.0 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāsta ity āśiṣāṃ sthāna iḍāyāṃ sūktavāke ca prāktārtīyasavanikyāḥ puroḍāśeḍāyāḥ //
ŚāṅkhŚS, 5, 5, 2.4 tat savitur vareṇyaṃ ya imā viśvā jātāni /
ŚāṅkhŚS, 5, 6, 3.0 imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yāsta iti catasro 'nusaṃyann antareṇa vartmanī //
ŚāṅkhŚS, 5, 9, 5.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
ŚāṅkhŚS, 5, 9, 6.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūma neṣṭhāḥ /
ŚāṅkhŚS, 5, 9, 17.0 ayaṃ vena iti sūktaṃ nāke suparṇam ity uddhṛtya //
ŚāṅkhŚS, 5, 10, 21.1 asya pibatam /
ŚāṅkhŚS, 5, 10, 21.2 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ su vām aśvinā bhāga ā gatam /
ŚāṅkhŚS, 5, 11, 2.0 imāṃ me 'gne samidham iti tisro 'parāhṇe //
ŚāṅkhŚS, 5, 11, 10.0 imāṃ me 'gne samidham iti dvitīye 'hani pūrvāhṇe tisraḥ sāmidhenīḥ //
ŚāṅkhŚS, 5, 13, 5.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavad yame iveti dakṣiṇasyottaraṃ vartmopaniśrito 'nusaṃyan //
ŚāṅkhŚS, 5, 14, 8.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ŚāṅkhŚS, 5, 14, 8.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ŚāṅkhŚS, 5, 14, 17.0 tam asya rājeti prapādyamāne //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 5, 17, 3.0 udīcīnān asya pado nidhattāt sūryaṃ cakṣur gamayatād vātaṃ prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotraṃ pṛthivīṃ śarīram //
ŚāṅkhŚS, 5, 17, 4.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antarā ivoṣmāṇaṃ vārayadhvāt //
ŚāṅkhŚS, 5, 17, 5.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapā ivāṃsāchidre śroṇī kavaṣā ūrū srekaparṇāṣṭhīvantā //
ŚāṅkhŚS, 5, 17, 6.0 ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnam kṛṇutāt //
ŚāṅkhŚS, 5, 17, 6.0 ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnam kṛṇutāt //
ŚāṅkhŚS, 5, 17, 9.0 vaniṣṭum asya mā rāviṣṭorūkaṃ manyamānā ned vas toke tanaye ravitā ravacchamitāra ity adhrigau navama ucchvāsaḥ //
ŚāṅkhŚS, 5, 18, 1.0 stokebhya ity ukto juṣasva saprathastamam imaṃ no yajñam iti ca sūktam anvāha //
ŚāṅkhŚS, 5, 18, 9.0 agnīṣomāvimam iti vapāyāḥ puronuvākyā //
ŚāṅkhŚS, 5, 18, 12.0 yathāprapannam upaniṣkramyedam āpa iti tṛcena cātvāla upaspṛśyotsṛjyete //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 6, 4, 1.14 ime viprasya /
ŚāṅkhŚS, 6, 4, 7.1 enā vaḥ /
ŚāṅkhŚS, 6, 4, 7.7 ayam agniḥ suvīryasya //
ŚāṅkhŚS, 15, 1, 26.0 prāsmā agniṃ bharatovadhyagoham iti tantram uttamaḥ prayājaḥ parivāpyau ca //
ŚāṅkhŚS, 15, 3, 2.0 imaṃ mahe vidathyāyoṣasaḥ pūrvā ityṛkchaḥ //
ŚāṅkhŚS, 15, 3, 9.0 ayaṃ vena iti vā //
ŚāṅkhŚS, 15, 5, 13.1 āpto vai batāyaṃ yāmo yo devāṃś ca saṃvatsaraṃ cānubhavatīti /
ŚāṅkhŚS, 15, 8, 11.0 idaṃ viṣṇur ity acchāvākasya //
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //
ŚāṅkhŚS, 15, 12, 4.0 sa eva ayaṃ catuṣṭomo rathantarapṛṣṭho 'gniṣṭomaḥ //
ŚāṅkhŚS, 15, 12, 15.0 ṣoḍaśakalaṃ vā idaṃ sarvam //
ŚāṅkhŚS, 15, 12, 16.0 asyaiva sarvasyāptyai //
ŚāṅkhŚS, 15, 14, 4.7 indrāyāsmai /
ŚāṅkhŚS, 15, 15, 13.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi /
ŚāṅkhŚS, 15, 16, 11.2 na kṣatrasya dhṛtināyaṣṭa imam eva prati samaram kuravaḥ kurukṣetrāccyoṣyanta iti //
ŚāṅkhŚS, 15, 17, 2.1 yan nv imaṃ putram icchanti ye ca jānanti ye ca na /
ŚāṅkhŚS, 15, 17, 3.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca vindate /
ŚāṅkhŚS, 15, 17, 9.1 tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ /
ŚāṅkhŚS, 16, 1, 6.0 athāsmā adhvaryur niṣkaṃ pratimuñcati //
ŚāṅkhŚS, 16, 1, 9.0 anena tapasemaṃ svasti saṃvatsaraṃ samaśnavāmahā iti //
ŚāṅkhŚS, 16, 1, 9.0 anena tapasemaṃ svasti saṃvatsaraṃ samaśnavāmahā iti //
ŚāṅkhŚS, 16, 1, 18.0 savitā vai prasavitā sa ma imaṃ yajñaṃ prasuvā iti //
ŚāṅkhŚS, 16, 1, 19.0 savitā vā āsavitā sa ma imaṃ yajñam āsuvā iti //
ŚāṅkhŚS, 16, 1, 20.0 savitā vai satyaprasavaḥ sa ma imaṃ yajñaṃ satyena prasavena prasuvā iti //
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //
ŚāṅkhŚS, 16, 2, 2.0 tasya manuṣyā viśas ta ima āsata iti gṛhamedhina upadiśati //
ŚāṅkhŚS, 16, 2, 3.0 ṛco vedo vedaḥ so 'yam iti sūktaṃ nigadet //
ŚāṅkhŚS, 16, 2, 5.0 tasya pitaro viśas ta ima āsata iti sthavirān upadiśati //
ŚāṅkhŚS, 16, 2, 6.0 yajurvedo vedaḥ so 'yam iti yājuṣam anuvākaṃ nigadet //
ŚāṅkhŚS, 16, 2, 8.0 tasya gandharvā viśas ta ima āsata iti yūnaḥ śobhanān upadiśati //
ŚāṅkhŚS, 16, 2, 9.0 atharvavedo vedaḥ so 'yam iti bheṣajaṃ nigadet //
ŚāṅkhŚS, 16, 2, 11.0 tasyāpsaraso viśas tā imā āsata iti yuvatīḥ śobhanā upadiśati //
ŚāṅkhŚS, 16, 2, 12.0 āṅgiraso vedo vedaḥ so 'yam iti ghoraṃ nigadet //
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //
ŚāṅkhŚS, 16, 2, 15.0 sarpavidyā vedaḥ so 'yam iti sarpavidyāṃ nigadet //
ŚāṅkhŚS, 16, 2, 17.0 tasya rakṣāṃsi viśas tānīmānyāsata iti selagān pāpakṛto vopadiśati //
ŚāṅkhŚS, 16, 2, 18.0 rakṣovidyā vedaḥ so 'yam iti rakṣovidyāṃ nigadet //
ŚāṅkhŚS, 16, 2, 20.0 tasyāsurā viśas ta ima āsata iti kusīdina upadiśati //
ŚāṅkhŚS, 16, 2, 21.0 asuravidyā vedaḥ so 'yam iti māyām kāṃcit kuryāt //
ŚāṅkhŚS, 16, 2, 23.0 tasyodakacarā viśas ta ima āsata iti matsyān matsyavido vopadiśati //
ŚāṅkhŚS, 16, 2, 24.0 itihāsavedo vedaḥ so 'yam itītihāsam ācakṣīta //
ŚāṅkhŚS, 16, 2, 26.0 tasya vayāṃsi viśas tānīmāny āsata iti vayāṃsi brahmacāriṇo vopadiśati //
ŚāṅkhŚS, 16, 2, 27.0 purāṇavedo vedaḥ so 'yam iti purāṇam ācakṣīta //
ŚāṅkhŚS, 16, 2, 29.0 tasya devā viśas ta ima āsata iti yūno 'pratigrāhakān śrotriyān upadiśati //
ŚāṅkhŚS, 16, 2, 30.0 sāmavedo vedaḥ so 'yam iti sāma gāyāt //
ŚāṅkhŚS, 16, 3, 8.0 tenemaṃ lokam āpnoti //
ŚāṅkhŚS, 16, 3, 26.2 yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmā iti //
ŚāṅkhŚS, 16, 4, 2.2 athāsyai madhyam ejati śīte vāte punann iva /
ŚāṅkhŚS, 16, 4, 3.0 yad asyā aṃhubhedyā ity udgātā parivṛktām //
ŚāṅkhŚS, 16, 6, 2.2 sadyaḥ paryemi pṛthivīm uta dyām ekenāṅgena divo 'sya pṛṣṭham //
ŚāṅkhŚS, 16, 9, 17.0 tato hāsya taddevatāḥ sabhāsado babhūvuḥ //
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 10, 7.0 agnir vai dātā sa evāsmai yajñaṃ dadāti //
ŚāṅkhŚS, 16, 10, 14.0 anumatyānumato 'nena yajñena yajā iti //
ŚāṅkhŚS, 16, 10, 16.0 iyaṃ vā aditiḥ pratiṣṭhā vā aditir asyām evainaṃ tad adīnāyām antataḥ pratiṣṭhāpayanti //
ŚāṅkhŚS, 16, 10, 16.0 iyaṃ vā aditiḥ pratiṣṭhā vā aditir asyām evainaṃ tad adīnāyām antataḥ pratiṣṭhāpayanti //
ŚāṅkhŚS, 16, 17, 10.0 divam ayaṃ yajamāno rohati svargam ayaṃ yajamāno rohatīti vā //
ŚāṅkhŚS, 16, 17, 10.0 divam ayaṃ yajamāno rohati svargam ayaṃ yajamāno rohatīti vā //
ŚāṅkhŚS, 16, 18, 8.0 manasāsmai hiraṇmayau pravṛttau dadāti //
ŚāṅkhŚS, 16, 18, 11.0 anenāyam aśvena medhyena rājeṣṭvā vijayatām abrahmaṇyuñjitāyā iti //
ŚāṅkhŚS, 16, 18, 11.0 anenāyam aśvena medhyena rājeṣṭvā vijayatām abrahmaṇyuñjitāyā iti //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //
ŚāṅkhŚS, 16, 20, 2.1 dve vā ahorātre dve dyāvāpṛthivī dve ime pratiṣṭhe /
ŚāṅkhŚS, 16, 21, 2.1 trayo vā ime lokās trīṇi jyotīṃṣi tripavaṇo yajñaḥ /
ŚāṅkhŚS, 16, 21, 13.0 ayaṃ vai loko rathantaram //
ŚāṅkhŚS, 16, 21, 21.0 tad imāṃllokān sambhoginaḥ karoti tasmāddhīme lokā anyonyam abhibhuñjantīti //
ŚāṅkhŚS, 16, 21, 21.0 tad imāṃllokān sambhoginaḥ karoti tasmāddhīme lokā anyonyam abhibhuñjantīti //
ŚāṅkhŚS, 16, 21, 28.0 kad ū nv asyeti kadvān //
ŚāṅkhŚS, 16, 22, 10.0 etenāsmāllokāt prajigāṃsan yajeta //
ŚāṅkhŚS, 16, 22, 13.0 ayaṃ loko gāyatras tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām //
ŚāṅkhŚS, 16, 22, 13.0 ayaṃ loko gāyatras tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām //
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 23, 14.1 tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante /
ŚāṅkhŚS, 16, 24, 4.0 tad vā idam āsām eva rūpeṇa //
ŚāṅkhŚS, 16, 24, 4.0 tad vā idam āsām eva rūpeṇa //
ŚāṅkhŚS, 16, 24, 5.0 iyam eva trivṛto rūpeṇa //
ŚāṅkhŚS, 16, 24, 6.0 iyaṃ pañcadaśasya //
ŚāṅkhŚS, 16, 24, 7.0 iyam ekaviṃśasya //
ŚāṅkhŚS, 16, 24, 8.0 iyaṃ saptadaśasya //
ŚāṅkhŚS, 16, 24, 9.0 ayaṃ catuṣṭomasyātirātrasya //
ŚāṅkhŚS, 16, 24, 10.0 tad yad ekaviṃśastomānāṃ varṣiṣṭhas tasmād iyam āsāṃ varṣiṣṭhā //
ŚāṅkhŚS, 16, 24, 10.0 tad yad ekaviṃśastomānāṃ varṣiṣṭhas tasmād iyam āsāṃ varṣiṣṭhā //
ŚāṅkhŚS, 16, 24, 11.0 atha yaccatuṣṭomo 'tirātra uttamam ahas tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //