Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 3.1 nirdeśalakṣaṇaparīkṣaṇanirṇayena nānāvidhauṣadhavicāraparāyaṇo yaḥ /
RājNigh, Gr., 3.2 so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ //
RājNigh, Gr., 6.1 nānādeśaviśeṣabhāṣitavaśād yat saṃskṛtaprākṛtāpabhraṃśādikanāmni naiva gaṇanā dravyoccayavyāhṛtau /
RājNigh, Gr., 8.1 nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat /
RājNigh, Gr., 12.1 aprasiddhābhidhaṃ cātra yad auṣadham udīritam /
RājNigh, Gr., 13.1 rambhāśyāmādināmnā ye svargastrītaruṇīti ca /
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 4.2 tac cāpi kūpakhanane sulabhāmbu yat taj jñeyaṃ kanīya iti jāṅgalakaṃ trirūpam //
RājNigh, 2, 9.1 tatra kṣetre brahmabhūmīruhāḍhyaṃ vārisphāraṃ yat kuśāṅkūrakīrṇam /
RājNigh, 2, 9.2 ramyaṃ yac ca śvetamṛtsnāsametaṃ tad vyācaṣṭe brāhmam ity aṣṭamūrtiḥ //
RājNigh, 2, 10.1 tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam /
RājNigh, 2, 15.1 pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam /
RājNigh, 2, 19.2 yacca sthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇas tv āntarikṣam //
RājNigh, 2, 20.2 yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam //
RājNigh, 2, 28.1 dravyaṃ yad aṅkūrajam āhur āryās tat te punaḥ pañcavidhaṃ vadanti /
RājNigh, 2, 29.1 jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate /
RājNigh, 2, 29.2  vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā //
RājNigh, 2, 37.1 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
RājNigh, 2, 37.1 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
RājNigh, 2, 37.1 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
RājNigh, 2, 37.2 yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam //
RājNigh, 2, 37.2 yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam //
RājNigh, 2, 39.1 asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ /
RājNigh, Dharaṇyādivarga, 4.1 sā bhūmir urvarākhyā sarvaśasyodbhavapradā /
RājNigh, Dharaṇyādivarga, 7.1 maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ /
RājNigh, Dharaṇyādivarga, 8.1 sa śārkaraḥ śārkarilo deśo yaḥ śarkarānvitaḥ /
RājNigh, Dharaṇyādivarga, 8.2 saikataḥ syāt sikatilaḥ sikatāvāṃś ca yo bhavet //
RājNigh, Dharaṇyādivarga, 12.1 mudgādīnāṃ kṣetram udbhūtidaṃ yat tan maudgīnaṃ kodravīṇaṃ tathānyat /
RājNigh, Dharaṇyādivarga, 23.2 athopavanam ārāmaḥ puraprānte vanaṃ tu yat //
RājNigh, Dharaṇyādivarga, 25.2 phalegrahir abandhyo yaḥ syād amoghaphalodayaḥ //
RājNigh, Guḍ, 148.1 dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau ca yāḥ /
RājNigh, Guḍ, 148.2 tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ //
RājNigh, Guḍ, 149.1 prāptā yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravanti sahasā vīryāṇy ajaryād iva /
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, Parp., 145.2 vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ //
RājNigh, Pipp., 225.1 viṣasyāṣṭādaśabhidāś caturvargāś ca yat pṛthak /
RājNigh, Pipp., 261.1 sāphalyāya kilaitya yāni januṣaḥ kāntāradūrāntarāt svaujaḥpātravicāraṇāya vipaṇer madhyaṃ samadhyāsate /
RājNigh, Pipp., 262.1 yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ /
RājNigh, Śat., 203.1 yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān /
RājNigh, Śat., 204.1 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
RājNigh, Śat., 204.2 dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ //
RājNigh, Mūl., 224.1 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
RājNigh, Mūl., 225.1 labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
RājNigh, Mūl., 225.2 tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ //
RājNigh, Śālm., 157.1 durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana /
RājNigh, Śālm., 157.1 durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana /
RājNigh, Śālm., 158.1 dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca /
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, Āmr, 227.1 kṣiptāpsu nimajjati sā jñeyā guṇavatī bhiṣagvaryaiḥ /
RājNigh, Āmr, 227.2 yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt //
RājNigh, Āmr, 227.2 yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt //
RājNigh, Āmr, 228.1 harate prasabhaṃ vyādhīn bhūyas tarati yad vapuḥ /
RājNigh, Āmr, 240.1 pūgīphalaṃ ceulasaṃjñakaṃ yat tat koṅkaṇeṣu prathitaṃ sugandhi /
RājNigh, Āmr, 241.1 yat koṅkaṇe valligulābhidhānakaṃ grāmodbhavaṃ pūgaphalaṃ tridoṣanut /
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
RājNigh, Āmr, 258.1 anidhāya mukhe parṇaṃ pūgaṃ khādate yo naraḥ /
RājNigh, Āmr, 262.1 yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ /
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
RājNigh, 12, 9.1 śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe /
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 11.2 tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate //
RājNigh, 12, 50.1 sāpy ekā kharikā tataś ca tilakā jñeyā kulitthāparā piṇḍānyāpi ca nāyiketi ca parā pañcabhedābhidhā /
RājNigh, 12, 52.2 yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā rājabhogyāpraśastā //
RājNigh, 12, 53.1  gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
RājNigh, 12, 53.2 dāhaṃ naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
RājNigh, 12, 55.1  snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
RājNigh, 12, 55.1 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
RājNigh, 12, 55.2  ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
RājNigh, 12, 56.2 yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām //
RājNigh, 12, 156.1 ye gandhayanti sakalāni ca bhūtalāni lokāṃś ca ye 'pi sukhayanti ca gandhalubdhān /
RājNigh, 12, 156.1 ye gandhayanti sakalāni ca bhūtalāni lokāṃś ca ye 'pi sukhayanti ca gandhalubdhān /
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, 13, 12.1 dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 17.1 dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
RājNigh, 13, 154.2 nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //
RājNigh, 13, 155.1 yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /
RājNigh, 13, 157.2 marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //
RājNigh, 13, 162.2  na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //
RājNigh, 13, 167.1 yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, 13, 170.2 yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //
RājNigh, 13, 172.1 ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, 13, 177.1 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
RājNigh, 13, 177.1 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, 13, 180.2 yo dadhāti śarīre syāt saurirmaṅgalado bhavet //
RājNigh, 13, 184.2 yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //
RājNigh, 13, 196.2 yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //
RājNigh, 13, 202.1 yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, 13, 205.2 yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //
RājNigh, 13, 208.2 yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //
RājNigh, 13, 211.1 snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /
RājNigh, 13, 211.2 yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
RājNigh, 13, 218.2 yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ //
RājNigh, 13, 220.1 kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni /
RājNigh, 13, 221.1 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
RājNigh, Pānīyādivarga, 39.1 sarvā gurvī prāṅmukhī vāhinī laghvī paścādvāhinī niścayena /
RājNigh, Pānīyādivarga, 40.1 vindhyāt prācī yāpy avācī pratīcī yā codīcī syānnadī sā krameṇa /
RājNigh, Pānīyādivarga, 40.1 vindhyāt prācī yāpy avācī pratīcī codīcī syānnadī sā krameṇa /
RājNigh, Pānīyādivarga, 41.1 himavati malayācale ca vindhye prabhavati sahyagirau ca sravantī /
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
RājNigh, Pānīyādivarga, 71.1 anyadā mṛgaśīrṣādinakṣatreṣu yad ambudaiḥ /
RājNigh, Pānīyādivarga, 76.1 patitaṃ bhuvi yattoyaṃ gāṅgaṃ sāmudrameva vā /
RājNigh, Pānīyādivarga, 116.2 yāḥ sthūlāstābhirutpannaṃ madhu mākṣikamucyate //
RājNigh, Pānīyādivarga, 117.1 ye snigdhāñjanagolābhāḥ puṣpāsavaparāyaṇāḥ /
RājNigh, Pānīyādivarga, 118.2 tābhirutpāditaṃ yattu tat kṣaudraṃ madhu kathyate //
RājNigh, Pānīyādivarga, 120.2 yatkurvanti tadutpannaṃ madhu chāttrakam īritam //
RājNigh, Pānīyādivarga, 121.1 makṣikāstīkṣṇatuṇḍā yāstathā ṣaṭpadasaṃnibhāḥ /
RājNigh, Pānīyādivarga, 121.2 tadudbhūtaṃ yadarghārhaṃ tadārghyaṃ madhu varṇyate //
RājNigh, Pānīyādivarga, 123.2 yadvṛkṣakoṭarāntasthaṃ madhu dālamidaṃ smṛtam //
RājNigh, Pānīyādivarga, 135.1 kīṭakādiyutamamladūṣitaṃ yacca paryuṣitakaṃ madhu svataḥ /
RājNigh, Pānīyādivarga, 136.1 daṇḍair nihatya yadupāttamapāstadaṃśaṃ tādṛgvidhaṃ madhu rasāyanayogayogyam /
RājNigh, Pānīyādivarga, 138.1 yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā /
RājNigh, Pānīyādivarga, 138.1 yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā /
RājNigh, Pānīyādivarga, 158.1 yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān /
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Kṣīrādivarga, 24.1 kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti /
RājNigh, Kṣīrādivarga, 26.1 caturthabhāgaṃ salilaṃ nidhāya yatnād yad āvartitam uttamaṃ tat /
RājNigh, Kṣīrādivarga, 27.2 kṣīraṃ saśarkaraṃ pathyaṃ yad vā sātmye ca sarvadā //
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 124.1 yacca ciñcībhavaṃ tailaṃ kaṭu pāke vilekhanam /
RājNigh, Kṣīrādivarga, 126.1 trapusairvārukacārakakuṣmāṇḍaprabhṛtibījajaṃ ca yattailam /
RājNigh, Kṣīrādivarga, 127.1 tailaṃ na sevayeddhīmān yasya kasya ca yadbhavet /
RājNigh, Kṣīrādivarga, 127.1 tailaṃ na sevayeddhīmān yasya kasya ca yadbhavet /
RājNigh, Kṣīrādivarga, 130.1 pātāram ātmanaḥ kila yānti pratyupacikīrṣayā yāni /
RājNigh, Kṣīrādivarga, 131.1 pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam /
RājNigh, Śālyādivarga, 2.1 vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tacchūkadhānyam atha mudgamakuṣṭakādi /
RājNigh, Śālyādivarga, 4.2 tasmād eṣāṃ yeṣu bhogopayogās tānyasmābhir vyākriyante kiyanti //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 57.0 śālayo ye chinnaruhā rūkṣās te baddhavarcasaḥ //
RājNigh, Śālyādivarga, 139.0 ye ke ca vrīhayo bhṛṣṭāste lājā iti kīrtitāḥ //
RājNigh, Śālyādivarga, 140.0 yavādayaśca ye bhṛṣṭā dhānāste parikīrtitāḥ //
RājNigh, Śālyādivarga, 145.0 ye cānye yāvanālādyāś cipiṭās taptataṇḍulāḥ //
RājNigh, Śālyādivarga, 150.2 yad ardhapakvaṃ taddhānyaṃ viṣṭambhādhmānadoṣakṛt //
RājNigh, Śālyādivarga, 158.1 dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam /
RājNigh, Śālyādivarga, 158.1 dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam /
RājNigh, Śālyādivarga, 158.2 dagdhāyāṃ bhuvi yatnato'pi vipine ye vāpitāḥ śālayo ye ca chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ //
RājNigh, Śālyādivarga, 158.2 dagdhāyāṃ bhuvi yatnato'pi vipine ye vāpitāḥ śālayo ye ca chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ //
RājNigh, Śālyādivarga, 164.1 yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante /
RājNigh, Śālyādivarga, 164.1 yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante /
RājNigh, Śālyādivarga, 165.1 yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam /
RājNigh, Māṃsādivarga, 10.1 ajaśaśahariṇādayaḥ svayaṃ ye drutagamanā drutasaṃjñakāḥ smṛtāste /
RājNigh, Māṃsādivarga, 14.1 kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ /
RājNigh, Māṃsādivarga, 16.1 śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti /
RājNigh, Māṃsādivarga, 17.1 bhoktā niṣkṛṣyāmiṣaṃ sa pratudaḥ prokto gṛdhraśyenakākādiko yaḥ /
RājNigh, Māṃsādivarga, 20.1 yatra sthitā ye gatito 'pi deśādanyatra yātā mṛgapakṣimukhyāḥ /
RājNigh, Māṃsādivarga, 46.1 anye bileśayā ye syuḥ kokaḍondurukādayaḥ /
RājNigh, Māṃsādivarga, 67.1 kṛṣṇaḥ śalkī śvetakukṣistu matsyo yaḥ śreṣṭho'sau rohito vṛttavaktraḥ /
RājNigh, Māṃsādivarga, 68.1 yaḥ pītavarṇo 'pi ca picchilāṅgaḥ pṛṣṭhe tu rekhābahulaḥ saśalkaḥ /
RājNigh, Māṃsādivarga, 71.1 pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ /
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
RājNigh, Māṃsādivarga, 74.1 yaḥ kṛṣṇo dīrghakāyaḥ syāt sthūlaśalko balādhikaḥ /
RājNigh, Māṃsādivarga, 75.1 śuklāṅgas tāmrapakṣo yaḥ svalpāṅgaś cāvilāhvayaḥ /
RājNigh, Māṃsādivarga, 76.1 yaḥ sthūlāṅgo māhiṣākārako yas tālusthāne nīrajābhāṃ dadhāti /
RājNigh, Māṃsādivarga, 76.1 yaḥ sthūlāṅgo māhiṣākārako yas tālusthāne nīrajābhāṃ dadhāti /
RājNigh, Māṃsādivarga, 76.2 śalkaṃ sthūlaṃ yasya vātūkako 'sau datte vīryaṃ dīpanaṃ vṛṣyadāyī //
RājNigh, Māṃsādivarga, 78.0 yo vṛttagaulyaḥ kṛṣṇāṅgaḥ śalkī karṇavaśābhidhaḥ //
RājNigh, Māṃsādivarga, 81.1 hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ /
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
RājNigh, Manuṣyādivargaḥ, 10.0 bhoginyo 'nyā vilāsinyaḥ saṃbhuṅkte yāstu pārthivaḥ //
RājNigh, Manuṣyādivargaḥ, 11.0 rājabhogyāḥ sumukhyo yāstā bhaṭṭinya iti smṛtāḥ //
RājNigh, Manuṣyādivargaḥ, 37.2 tayorubhayato deśau yau prāntau sṛkkaṇī ca tau //
RājNigh, Manuṣyādivargaḥ, 44.0 tadūrdhvaṃ sūkṣmajihvā ghaṇṭikā lambikā ca sā //
RājNigh, Manuṣyādivargaḥ, 72.0 gudamuṣkadvayormadhye yo bhāgaḥ sa bhagaḥ smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 86.1 vyāmaḥ sahastayoḥ syāttu tiryagbāhvoryadantaram /
RājNigh, Siṃhādivarga, 62.1 phaṇino dhavalāṅgā ye te nāgā iti kīrtitāḥ /
RājNigh, Siṃhādivarga, 86.2 tatrātikrūrakarmā yaḥ sa jalavyāla ucyate //
RājNigh, Siṃhādivarga, 132.1 anye ca plavagā ye ye te sarve kṣudrasārasāḥ /
RājNigh, Siṃhādivarga, 132.1 anye ca plavagā ye ye te sarve kṣudrasārasāḥ /
RājNigh, Siṃhādivarga, 183.1 kathiteṣveṣu yo jīvaḥ kṣodīyān vṛścikādikaḥ /
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
RājNigh, Rogādivarga, 24.2 vraṇo bhagapradeśe yaḥ sa bhagaṃdaranāmakaḥ //
RājNigh, Rogādivarga, 26.2 yaścāpi koṣṭhasaṃtāpaḥ so 'ntardāha iti smṛtaḥ //
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
RājNigh, Rogādivarga, 53.1 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
RājNigh, Rogādivarga, 53.1 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
RājNigh, Rogādivarga, 53.2 yenendro yena varuṇaḥ khanate yena keśavaḥ /
RājNigh, Rogādivarga, 53.2 yenendro yena varuṇaḥ khanate yena keśavaḥ /
RājNigh, Rogādivarga, 53.2 yenendro yena varuṇaḥ khanate yena keśavaḥ /
RājNigh, Rogādivarga, 55.2 jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet //
RājNigh, Rogādivarga, 56.2 yasmai dvijo diśati bheṣajamāśu rājan taṃ pālayāma iti ca śrutirāha sākṣāt //
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //
RājNigh, Rogādivarga, 104.1 yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ /
RājNigh, Sattvādivarga, 20.1 doṣatrayasya ye bhedā vṛddhikṣayavikalpataḥ /
RājNigh, Sattvādivarga, 21.1 ekaikavṛddhau syur bhedās trayo ye vṛddhidās trayaḥ /
RājNigh, Sattvādivarga, 92.2 iti deśau nidiśyete yayā sā digiti smṛtā //
RājNigh, Sattvādivarga, 98.1 diśordvayordvayormadhye yo bhāgaḥ koṇasaṃjñakaḥ /
RājNigh, Sattvādivarga, 104.1 dhānye sā niṣṭikā puṃso yattu muṣṭicatuṣṭayam /
RājNigh, Miśrakādivarga, 1.1 yānyauṣadhāni militāni paraspareṇa saṃjñāntarair vyavahṛtāni ca yogakṛdbhiḥ /
RājNigh, Miśrakādivarga, 44.2 mūtreṇa gardabhīnāṃ yattanmūtraṃ mūtrapañcakam //
RājNigh, Miśrakādivarga, 71.2 vaidyaḥ kuryād yogam atratyasaṃjñāprajñāsaṃjño bandhubhiryena dhīraḥ //
RājNigh, Miśrakādivarga, 72.1 śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā /
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //