Occurrences

Amaruśataka

Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
AmaruŚ, 1, 13.1 dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ /
AmaruŚ, 1, 32.2 śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ //
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
AmaruŚ, 1, 52.2 yastāḍyate dayitayā praṇayārādhāt so'ṅgīkṛto bhagavatā makaradhvajena //
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
AmaruŚ, 1, 77.1 yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi /
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
AmaruŚ, 1, 85.2 pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate //
AmaruŚ, 1, 91.1 tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ /
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //