Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 1.1 yasyānandabhavena maṅgalakalāsaṃbhāvitena sphuradhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā /
RRS, 1, 13.2 bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ //
RRS, 1, 14.1 jvaladauṣadhayo yasya nitambamaṇibhūmayaḥ /
RRS, 1, 15.1 kaṭake saṃcarantīnāṃ yasya kiṃnarayoṣitām /
RRS, 1, 16.2 yo guhādhigato lokairgirīśa iti gīyate //
RRS, 1, 17.1 nimīlitadṛśo nityaṃ munayo yasya sānuṣu /
RRS, 1, 18.1 śilātalapratihatairyasya nirjharaśīkaraiḥ /
RRS, 1, 20.1 saṃcaran kaṭake yasya nidāghe 'pi divākaraḥ /
RRS, 1, 22.2 rasātmanā jagattrātuṃ jāto yasmānmahārasaḥ //
RRS, 1, 23.2 nṛṇāṃ bhavetsūtakadarśanena yatsarvatīrtheṣu kṛtābhiṣekāt //
RRS, 1, 24.1 vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet /
RRS, 1, 28.1 abhrakaṃ truṭimātraṃ yo rasasya parijārayet /
RRS, 1, 29.1 yaśca nindati sūtendraṃ śambhostejaḥ parātparam /
RRS, 1, 30.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RRS, 1, 33.1 udare saṃsthite sūte yasyotkrāmati jīvitam /
RRS, 1, 35.2 śvitraṃ tadapi ca śamayati yastasmātkaḥ pavitrataraḥ sūtāt //
RRS, 1, 36.1 rasabandha eva dhanyaḥ prārambhe yasya satatamitikaraṇā /
RRS, 1, 37.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RRS, 1, 47.2 yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvam //
RRS, 1, 49.1 bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
RRS, 1, 55.1 pratyakṣeṇa pramāṇena yo na jānāti sūtakam /
RRS, 1, 56.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca /
RRS, 1, 58.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RRS, 1, 76.1 etāṃ rasasamutpattiṃ yo jānāti sa dhārmikaḥ /
RRS, 2, 3.1 rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ /
RRS, 2, 9.3 pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //
RRS, 2, 14.1 yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /
RRS, 2, 107.1 vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /
RRS, 2, 109.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RRS, 2, 121.1 dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /
RRS, 2, 145.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RRS, 3, 11.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RRS, 3, 15.1 tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /
RRS, 3, 62.2 vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //
RRS, 3, 158.1 yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
RRS, 5, 4.1 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
RRS, 5, 5.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
RRS, 5, 8.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RRS, 5, 23.1 himālayādikūṭeṣu yadrūpyaṃ jāyate hi tat /
RRS, 5, 24.1 śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /
RRS, 5, 70.0 hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //
RRS, 5, 71.0 yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam //
RRS, 5, 75.2 namane bhaṅguraṃ yattatkharalohamudāhṛtam //
RRS, 5, 76.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
RRS, 5, 87.0 bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam //
RRS, 5, 89.0 sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet //
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 129.2 tāreṇāvartate yattatkāntalohaṃ tanūkṛtam //
RRS, 5, 134.1 yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /
RRS, 5, 152.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RRS, 5, 192.0 evaṃ jāyate kṛṣṇā kākatuṇḍīti sā matā //
RRS, 6, 2.2 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk //
RRS, 6, 8.1 nāstikā ye durācārāścumbakā guruto'parāt /
RRS, 6, 19.1 liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt /
RRS, 6, 32.1 yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā /
RRS, 6, 32.1 yasyāstu kuñcitāḥ keśāḥ śyāmā padmalocanā /
RRS, 6, 35.1 tadabhāve surūpā tu kācit taruṇāṅganā /
RRS, 6, 36.1 evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ /
RRS, 6, 58.1 anyathā yo vimūḍhātmā mantradīkṣākramādvinā /
RRS, 7, 21.2 kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /
RRS, 7, 22.1 śālāsammārjanādyaṃ hi rasapākāntakarma yat /
RRS, 7, 22.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RRS, 8, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //
RRS, 8, 3.1 bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /
RRS, 8, 4.1 pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham /
RRS, 8, 27.0 mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //
RRS, 8, 28.1 aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /
RRS, 8, 36.2 yastato nirgataḥ sāraḥ sattvamityabhidhīyate //
RRS, 8, 39.2 samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate //
RRS, 8, 54.1 drute dravyāntarakṣepo lohādye kriyate hi yaḥ /
RRS, 8, 60.0 vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //
RRS, 8, 61.0 agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //
RRS, 8, 65.1 svedātapādiyogena svarūpāpādanaṃ hi yat /
RRS, 8, 68.2 sthitir āsthāpanī kumbhe yāsau rodhanamucyate //
RRS, 8, 71.2 iyatītyucyate yāsau grāsamānaṃ samīritam //
RRS, 8, 79.2 bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān //
RRS, 8, 88.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RRS, 8, 93.1 saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca /
RRS, 9, 2.2 yantryate pārado yasmāttasmādyantramiti smṛtam //
RRS, 9, 13.2 yasminnipatati sūtaḥ proktaṃ taddīpikāyantram //
RRS, 10, 2.0 muṣṇāti doṣān mūṣā sā mūṣeti nigadyate //
RRS, 10, 7.1  mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /
RRS, 10, 11.1 tayā vihitā mūṣā yogamūṣeti kathyate /
RRS, 10, 22.2 kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate //
RRS, 10, 25.1 mūṣā gostanākārā śikhāyuktapidhānakā /
RRS, 10, 26.1 nirdiṣṭā mallamūṣā malladvitayasampuṭāt /
RRS, 10, 27.1 kulālabhāṇḍarūpā dṛḍhā ca paripācitā /
RRS, 10, 29.1 tale kūrparākārā kramādupari vistṛtā /
RRS, 10, 30.1 maṇḍūkākāramūṣā nimnatāyāmavistarā /
RRS, 10, 31.1 mūṣā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
RRS, 10, 43.1 dvādaśāṅgulanimnā prādeśapramitā tathā /
RRS, 10, 57.1 yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ /
RRS, 10, 92.1 raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
RRS, 11, 13.2 rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //
RRS, 11, 33.2 mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //
RRS, 11, 60.2 yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /
RRS, 11, 60.2 yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /
RRS, 11, 67.1 puṭito yo raso yāti yogaṃ muktvā svabhāvatām /
RRS, 11, 68.1 asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /
RRS, 11, 70.1 śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /
RRS, 11, 71.1 bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /
RRS, 11, 78.1 piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /
RRS, 11, 82.1 harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /
RRS, 11, 84.1 yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
RRS, 11, 85.1 yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /
RRS, 11, 94.2 tapte khallatale vimardya vidhivadyatnādvaṭī kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //
RRS, 11, 131.1 yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ /
RRS, 12, 12.0 miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat //
RRS, 12, 36.2 sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām //
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
RRS, 12, 49.1 aśītir yasya varṣāṇi vasuvarṣāṇi yasya vā /
RRS, 12, 49.1 aśītir yasya varṣāṇi vasuvarṣāṇi yasya vā /
RRS, 12, 108.2 saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ //
RRS, 16, 114.2 śuddhadeho narastasya pānaṃ yadbhojanottaram //
RRS, 16, 120.2 rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ //