Occurrences

Kāvyādarśa

Kāvyādarśa
KāvĀ, 1, 20.1 nyūnam apy atra yaiḥ kaiścid aṅgaiḥ kāvyaṃ na duṣyati /
KāvĀ, 1, 34.2 sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam //
KāvĀ, 1, 51.2 yena mādyanti dhīmanto madhuneva madhuvratāḥ //
KāvĀ, 1, 52.1 yayā kayācicchrutyā yat samānam anubhūyate /
KāvĀ, 1, 52.1 yayā kayācicchrutyā yat samānam anubhūyate /
KāvĀ, 1, 66.2 duṣpratītikaraṃ grāmyaṃ yathā bhavataḥ priyā //
KāvĀ, 1, 76.1 utkarṣavān guṇaḥ kaścid yasminn ukte pratīyate /
KāvĀ, 1, 86.2 saṃbhāvayati yāny eva pāvanaiḥ pādapāṃsubhiḥ //
KāvĀ, 1, 89.2 yo 'rthas tenāti tuṣyanti vidagdhā netare janāḥ //
KāvĀ, 1, 100.1 tad etat kāvyasarvasvaṃ samādhir nāma yo guṇaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 48.2 yad bruvanti smṛtā seyaṃ tulyayogopamā yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 60.2 savarṇatulatau śabdau ye cānyūnārthavādinaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 82.1 viśeṣaṇasamagrasya rūpaṃ ketor yadīdṛśam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 169.2 tatsādhanasamarthasya nyāso yo 'nyasya vastunaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 180.2 tatra yad bhedakathanaṃ vyatirekaḥ sa kathyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 199.1 prasiddhahetuvyāvṛttyā yat kiṃcit kāraṇāntaram /
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.1 yad apītādijanyaṃ syāt kṣībatvādyanyahetujam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 214.1 vivakṣā viśeṣasya lokasīmātivartinī /