Occurrences

Mūlamadhyamakārikāḥ

Mūlamadhyamakārikāḥ
MMadhKār, 1, 11.2 pratyayebhyaḥ kathaṃ tacca bhavenna pratyayeṣu yat //
MMadhKār, 1, 13.2 phalamasvamayebhyo yattatpratyayamayaṃ katham //
MMadhKār, 2, 4.1 gamyamānasya gamanaṃ yasya tasya prasajyate /
MMadhKār, 2, 5.2 yena tad gamyamānaṃ ca yaccātra gamanaṃ punaḥ //
MMadhKār, 2, 5.2 yena tad gamyamānaṃ ca yaccātra gamanaṃ punaḥ //
MMadhKār, 2, 10.1 pakṣo gantā gacchatīti yasya tasya prasajyate /
MMadhKār, 2, 11.2 ganteti cājyate yena gantā san yacca gacchati //
MMadhKār, 2, 11.2 ganteti cājyate yena gantā san yacca gacchati //
MMadhKār, 2, 18.1 yad eva gamanaṃ gantā sa eveti na yujyate /
MMadhKār, 2, 19.1 yad eva gamanaṃ gantā sa eva hi bhaved yadi /
MMadhKār, 2, 21.1 ekībhāvena vā siddhir nānābhāvena vā yayoḥ /
MMadhKār, 2, 22.1 gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati /
MMadhKār, 2, 22.2 yasmānna gatipūrvo 'sti kaścid kiṃciddhi gacchati //
MMadhKār, 2, 23.1 gatyā yayājyate gantā tato 'nyāṃ sa na gacchati /
MMadhKār, 2, 23.2 gatī dve nopapadyete yasmād eke tu gantari //
MMadhKār, 4, 8.1 vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet /
MMadhKār, 4, 9.1 vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet /
MMadhKār, 5, 7.2 ākāśam ākāśasamā dhātavaḥ pañca ye 'pare //
MMadhKār, 5, 8.1 astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ /
MMadhKār, 7, 16.1 pratītya yad yad bhavati tat tacchāntaṃ svabhāvataḥ /
MMadhKār, 7, 16.1 pratītya yad yad bhavati tat tacchāntaṃ svabhāvataḥ /
MMadhKār, 7, 21.2 yaścānirudhyamānastu sa bhāvo nopapadyate //
MMadhKār, 7, 23.2 yaścānirudhyamānastu sa bhāvo nopapadyate //
MMadhKār, 7, 24.2 tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā //
MMadhKār, 9, 1.2 bhavanti yasya prāg ebhyaḥ so 'stītyeke vadantyuta //
MMadhKār, 9, 3.2 yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate 'tha saḥ //
MMadhKār, 9, 10.2 bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate //
MMadhKār, 9, 11.2 na vidyate ced yasya sa na vidyanta imānyapi //
MMadhKār, 9, 12.1 prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca /
MMadhKār, 10, 1.1 yad indhanaṃ sa ced agnir ekatvaṃ kartṛkarmaṇoḥ /
MMadhKār, 10, 10.1 yo 'pekṣya sidhyate bhāvastam evāpekṣya sidhyati /
MMadhKār, 10, 10.2 yadi yo 'pekṣitavyaḥ sa sidhyatāṃ kam apekṣya kaḥ //
MMadhKār, 10, 11.1 yo 'pekṣya sidhyate bhāvaḥ so 'siddho 'pekṣate katham /
MMadhKār, 10, 16.1 ātmanaśca satattvaṃ ye bhāvānāṃ ca pṛthak pṛthak /
MMadhKār, 12, 4.2 svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam //
MMadhKār, 12, 5.1 parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate /
MMadhKār, 12, 6.2 vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat //
MMadhKār, 12, 7.2 paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam //
MMadhKār, 18, 3.1 nirmamo nirahaṃkāro yaśca so 'pi na vidyate /
MMadhKār, 18, 3.2 nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati //
MMadhKār, 18, 10.1 pratītya yad yad bhavati na hi tāvat tad eva tat /
MMadhKār, 18, 10.1 pratītya yad yad bhavati na hi tāvat tad eva tat /
MMadhKār, 25, 8.2 nirvāṇaṃ na hyabhāvo 'sti yo 'nupādāya vidyate //
MMadhKār, 25, 9.1 ya ājavaṃjavībhāva upādāya pratītya vā /
MMadhKār, 25, 15.1 naivābhāvo naiva bhāvo nirvāṇam iti yāñjanā /
MMadhKār, 25, 20.1 nirvāṇasya ca koṭiḥ koṭiḥ saṃsaraṇasya ca /