Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 1, 1.1 yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā /
RMañj, 1, 1.2 yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu //
RMañj, 1, 2.1 indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām /
RMañj, 1, 5.1 harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /
RMañj, 1, 7.1 tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ /
RMañj, 1, 8.1 yo na vetti kṛpārāśiṃ rasahariharātmakam /
RMañj, 1, 9.1 gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /
RMañj, 1, 37.1 saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /
RMañj, 2, 1.2 athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //
RMañj, 2, 53.2 yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //
RMañj, 2, 62.1 yasya rogasya yo yogastenaiva saha yojayet /
RMañj, 2, 62.1 yasya rogasya yo yogastenaiva saha yojayet /
RMañj, 3, 5.1 dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /
RMañj, 3, 41.1 kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /
RMañj, 3, 64.2 anyāni yānyasādhyāni vyomasattvasya kā kathā //
RMañj, 4, 20.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RMañj, 4, 20.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RMañj, 5, 68.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RMañj, 6, 4.1 yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /
RMañj, 6, 4.1 yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /
RMañj, 6, 20.2 triśūlī samākhyātā tanmūlaṃ kvāthayed valam //
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
RMañj, 6, 70.2 ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat //
RMañj, 6, 125.3 sannipātārṇave magnaṃ yo'bhyuddharati dehinam //
RMañj, 6, 314.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /
RMañj, 6, 325.1 śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ /
RMañj, 7, 4.2 yatkṣetrīkaraṇe sūtastvamṛto'pi viṣaṃ bhavet //
RMañj, 9, 17.1 ūrṇanābhistu yo jīvo madhunā saha lepayet /
RMañj, 9, 36.2 patitaṃ yauvanaṃ yasyāstasyāḥ stanonnatirbhavet //
RMañj, 9, 40.1 kāñjikena japāpuṣpaṃ piṣṭvā pibati yāṅganā /
RMañj, 9, 48.1 anyad yogavaraṃ vakṣye yena sā saphalā bhavet /
RMañj, 9, 69.1 yāsāṃ puṣpāgamo nāsti ṛtukāle ca yoṣitām /
RMañj, 10, 2.1 kālagrahasya yasyedaṃ daṃṣṭrāsampuṭake jagat /
RMañj, 10, 4.2 bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau //
RMañj, 10, 6.1 śarīraṃ śītalaṃ yasya prakṛter vikṛtir bhavet /
RMañj, 10, 7.2 yaścākasmānna śṛṇute taṃ gatāyuṣamādiśet //
RMañj, 10, 8.1 yo vā gandhaṃ na gṛhṇāti dīpe śānte ca mānavaḥ /
RMañj, 10, 8.2 divājyotīṃṣi yaścāpi jvalitāni ca paśyati //
RMañj, 10, 10.1 vimānayānaprāsādairyaśca saṃkulamambaram /
RMañj, 10, 10.2 yaśca nīlaṃ mūrtimantam antarikṣaṃ ca paśyati //
RMañj, 10, 11.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
RMañj, 10, 11.2 saṃjātaḥ saṃśayo yasya taṃ vadanti gatāyuṣam //
RMañj, 10, 12.1 viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ /
RMañj, 10, 13.1 pradīptamiva lokaṃ ca yo'valuptamivāmbhasā /
RMañj, 10, 13.2 bhūmim aṣṭādaśākārāṃ lekhābhiryastu paśyati //
RMañj, 10, 14.1 jyotsnādarśe hi toyeṣu chāyāṃ yaśca na paśyati /
RMañj, 10, 15.2 piśācoraganāgānāṃ vikṛtāmapi yo naraḥ //
RMañj, 10, 16.1 hrīśriyau yasya naśyetāṃ teja ojaḥ smṛtis tathā /
RMañj, 10, 16.2 akasmājjṛmbhate yaśca sa parāsurasaṃśayam //
RMañj, 10, 17.1 yasyādharoṣṭhaḥ patati sthitaścordhvaṃ tathottaram /
RMañj, 10, 17.2 pāśaśaṅkā bhavedyasya durlabhaṃ tasya jīvitam //
RMañj, 10, 18.1 kuṭilā sphuṭitā vāpi suptā yasya ca nāsikā /
RMañj, 10, 19.1 svarūpaṃ paranetreṣu puttikāṃ yo na paśyati /
RMañj, 10, 21.1 rātrau dāho bhavedyasya divā śītaṃ ca jāyate /
RMañj, 10, 22.1 caraṇau śītalau yasya śītalaṃ nābhimaṇḍalam /
RMañj, 10, 22.2 śirastāpo bhavedyasya tasya mṛtyurna saṃśayaḥ //
RMañj, 10, 23.1 huṅkāraḥ śītalo yasya phutkāro vahṇisannibhaḥ /
RMañj, 10, 23.2 sadā dāho bhavedyasya tasya mṛtyurna saṃśayaḥ //
RMañj, 10, 26.1 vātaṃ mūtraṃ purīṣaṃ yaḥ suvarṇaṃ rajataṃ tathā /
RMañj, 10, 27.1 kvacit paśyati yo dīptaṃ svarṇavat kānanaṃ naraḥ /
RMañj, 10, 30.1 madhyāṅgulīnāṃ tritayaṃ viraktaṃ rogaṃ vinā śuṣyati yasya kaṇṭhaḥ /
RMañj, 10, 31.1 yasya na sphuraṇaṃ kiṃcid vidyate yasya karmaṇi /
RMañj, 10, 31.1 yasya na sphuraṇaṃ kiṃcid vidyate yasya karmaṇi /
RMañj, 10, 32.1 yasya na sphurate jyotiḥ pīḍite nayanadvaye /
RMañj, 10, 33.1 spandate vṛṣaṇo yasya na kiṃcidapi pīḍitaḥ /
RMañj, 10, 34.1 tārā divā candraprabhaṃ niśānte yo vidyutaṃ paśyati caiva śvabhre /
RMañj, 10, 35.1 yasya jānugataṃ marma na kiṃcidapi ceṣṭitam /
RMañj, 10, 37.1 ghṛte taile jale vāpi darpaṇe yasya dṛśyate /
RMañj, 10, 38.1 śaityaṃ dadhyannapānāni yasya tāpakarāṇi ca /
RMañj, 10, 39.1 na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ /
RMañj, 10, 40.1 snātamātrasya yasyaite trayaḥ śuṣyanti tatkṣaṇāt /
RMañj, 10, 41.2 yo na paśyetpurādṛṣṭaṃ saptarātraṃ sa jīvati //
RMañj, 10, 42.1 dhārā bindusamā yasya patate ca mahītale /
RMañj, 10, 43.2 yasya vijñānamātreṇa trikālajño bhavennaraḥ //
RMañj, 10, 44.1 kālo dūrasthito'syāpi yenopāyena lakṣyate /
RMañj, 10, 49.1 yatkṛtābhyāsayogena nāsti kiṃcit sudurlabham /