Occurrences

Gṛhastharatnākara

Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 1.2 asapiṇḍā tu māturasagotrā ca yā /
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 1.2 asapiṇḍā tu yā māturasagotrā ca /
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 2.0 māturasapiṇḍā mātuladuhitrādibhyo 'nyā asapiṇḍeti samāna ekaḥ piṇḍo deho yasyāḥ sā sapiṇḍā na tathā asapiṇḍā sapiṇḍatā ca ekadehāvayavānvayena bhavati //
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
GṛRĀ, Brāhmalakṣaṇa, 8.2 adbhiryā dīyate kanyā brahmadeyeti tāṃ viduḥ //
GṛRĀ, Brāhmalakṣaṇa, 15.0 sahatvakarmmabhya iti yeṣu karmmasvādhānādiṣu patnīsahabhāvaḥ śrutaḥ tadarthatayā pratipādayet dadyāt //
GṛRĀ, Brāhmalakṣaṇa, 22.2 tatra savarṇaḥ savarṇāya vidito viditāya yo nagnikāṃ dadyāt /
GṛRĀ, Āsuralakṣaṇa, 3.0 yat kanyāyā ā pradānaṃ grahaṇaṃ kriyate //
GṛRĀ, Āsuralakṣaṇa, 6.0 pratyādānamiha grahaṇameva vittaṃ heturyasya sa vittahetuḥ //
GṛRĀ, Āsuralakṣaṇa, 9.0 parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ //
GṛRĀ, Āsuralakṣaṇa, 14.0 adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye //
GṛRĀ, Āsuralakṣaṇa, 16.2 krītā dravyeṇa nārī na sā patnī vidhīyate /
GṛRĀ, Āsuralakṣaṇa, 22.1 strīdhanāni tu ye mohād upajīvanti bāndhavāḥ /
GṛRĀ, Āsuralakṣaṇa, 25.0 iyaṃ vyavasthā yat kanyārthaṃ mūlagrahaṇena vikraye doṣa iti //
GṛRĀ, Āsuralakṣaṇa, 28.2 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
GṛRĀ, Āsuralakṣaṇa, 31.2 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
GṛRĀ, Gāndharvalakṣaṇa, 5.2 vivikte svayamanyonyaṃ strīpuṃsayoryaḥ samāgamaḥ /
GṛRĀ, Gāndharvalakṣaṇa, 7.0 alaṃkṛtya alaṅkāraṃ kṛtvā icchantī tayā saha saṃyogo varasya gāndharvvo vivāha ityarthaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 11.2 sakāmāṃ kāmayamānaḥ sadṛśīṃ yo nirundhyāt sa gāndharvaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 11.2 yasmin balena pramathya haret sa kṣātraḥ //