Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 2, 39.1 kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate /
KāSū, 1, 2, 40.1 trivargasādhakaṃ yat syād dvayor ekasya vā punaḥ /
KāSū, 1, 4, 4.9 yaḥ kaścit pustakaḥ /
KāSū, 1, 4, 21.1  goṣṭhī lokavidviṣṭā yā ca svairavisarpiṇī /
KāSū, 1, 4, 21.1 yā goṣṭhī lokavidviṣṭā ca svairavisarpiṇī /
KāSū, 1, 4, 21.2 parahiṃsātmikā ca na tām avatared budhaḥ //
KāSū, 1, 5, 17.1 yāmanyāṃ kāmayiṣye sāsyā vaśagā /
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 1, 5, 26.1 yad ubhayoḥ sādhāraṇam ubhayatrodāraṃ viśeṣato nāyikāyāḥ suvisrabdhaṃ tatra dūtakarma //
KāSū, 2, 1, 5.1 yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
KāSū, 2, 1, 35.1 śabdādibhyo bahirbhūtā karmābhyāsalakṣaṇā /
KāSū, 2, 1, 36.2 saṃkalpājjāyate prītir sā syād ābhimānikī //
KāSū, 2, 1, 37.1 prakṛter tṛtīyasyāḥ striyāś caivopariṣṭake /
KāSū, 2, 1, 39.1 pratyakṣā lokataḥ siddhā prītir viṣayātmikā /
KāSū, 2, 1, 40.2 yo yathā vartate bhāvastaṃ tathaiva prayojayet //
KāSū, 2, 2, 30.1 ye api hyaśāstritāḥ kecit saṃyogā rāgavardhanāḥ /
KāSū, 2, 5, 37.1 vāryamāṇaśca puruṣo yat kuryāt tad anu kṣatam /
KāSū, 2, 5, 40.2 maṇimālāṃ prayuñjīta yaccānyad api lakṣitam //
KāSū, 2, 7, 30.2 suratavyavahāreṣu ye syustatkṣaṇakalpitāḥ //
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 2, 9, 21.1 tasmād yāstvaupariṣṭakam ācaranti na tābhiḥ saha saṃsṛjyante prācyāḥ //
KāSū, 2, 9, 37.2 santi kālāśca yeṣv ete yogā na syur nirarthakāḥ //
KāSū, 2, 10, 6.1 ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ /
KāSū, 2, 10, 11.1 madhyastharāgayor ārabdhaṃ yad anurajyate tad āhāryarāgam //
KāSū, 2, 10, 27.1 varjito 'pyanyavijñānair etayā yastvalaṃkṛtaḥ /
KāSū, 3, 1, 3.1 yāṃ gṛhītvā kṛtinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravṛttir iti ghoṭakamukhaḥ //
KāSū, 3, 1, 12.1 yasyāṃ manaścakṣuṣor nibandhastasyām ṛddhiḥ /
KāSū, 3, 2, 12.3 tacchravaṇārthaṃ yat kiṃcid alpākṣarābhidheyam ajānann iva pṛcchet /
KāSū, 3, 2, 23.2 kanyāvisrambhaṇaṃ vetti yaḥ sa tāsāṃ priyo bhavet //
KāSū, 3, 2, 24.1 atilajjānvitety eyaṃ yastu kanyām upekṣate /
KāSū, 3, 3, 3.1 yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt /
KāSū, 3, 3, 3.9 krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet /
KāSū, 3, 3, 3.9 krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet /
KāSū, 3, 3, 5.9 yat kiṃcid dṛṣṭvā vihasitaṃ karoti /
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 4, 42.1 kanyābhiyujyamānā tu yaṃ manyetāśrayaṃ sukham /
KāSū, 3, 4, 47.1 nīco yastvabhiyuñjīta puruṣaḥ palito 'pi vā /
KāSū, 3, 4, 48.1 yadṛcchayābhiyukto yo dambhadyūtādhiko 'pi vā /
KāSū, 3, 5, 2.5 yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet /
KāSū, 3, 5, 11.2 pūrvābhāve tataḥ kāryo yo ya uttara uttaraḥ //
KāSū, 3, 5, 11.2 pūrvābhāve tataḥ kāryo yo ya uttara uttaraḥ //
KāSū, 4, 2, 9.1 yāṃ tu nāyako 'dhikāṃ cikīrṣet tāṃ bhūtapūrvasubhagayā protsāhya kalahayet //
KāSū, 4, 2, 31.1 vidhavā tvindriyadaurbalyād āturā bhoginaṃ guṇasampannaṃ ca punar vindet sā punarbhūḥ //
KāSū, 4, 2, 45.1 durbhagā tu sāpatnakapīḍitā tāsām adhikam iva patyāvupacaret tām āśrayet /
KāSū, 4, 2, 52.1 yayā ca kalahitaḥ syāt kāmaṃ tām āvartayet //
KāSū, 4, 2, 53.1 yāṃ ca pracchannāṃ kāmayet tām anena saha saṃgamayed gopayecca //
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
KāSū, 4, 2, 61.2 tatra rājā yad gṛhṇīyāt tasyā vāsakam ājñāpayet //
KāSū, 4, 2, 65.1 ekasyāṃ ratikrīḍā vaikṛtaṃ vā śarīrajam /
KāSū, 5, 1, 8.1 yaṃ kaṃcid ujjvalaṃ puruṣaṃ dṛṣṭvā strī kāmayate /
KāSū, 5, 1, 12.1 teṣu yadātmani lakṣayet tadādita eva paricchindyāt //
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
KāSū, 5, 2, 10.2 tatra vṛddhānubhūtaviṣayā priyopagrahaiśca tām upagṛhṇīyāt //
KāSū, 5, 3, 16.1 ākāreṇātmano bhāvaṃ nārī prāk prayojayet /
KāSū, 5, 3, 17.1 ślakṣṇam ākāritā tu darśayet sphuṭam uttaram /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 4, 1.6 yena ca doṣeṇodvignāṃ lakṣayet tenaivānupraviśet /
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā śrāvayet sā vātadūtī /
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
KāSū, 5, 5, 14.7 yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 12.3 mama guṇair bhāvito yo 'nyasyāṃ na ramate //
KāSū, 6, 4, 22.2 anyadūtānupāte ca yaḥ syād ativiśāradaḥ //
KāSū, 6, 5, 34.1 anartho varjane yeṣāṃ gamane abhyudayastathā /
KāSū, 6, 5, 35.1 prasannā ye prayacchanti svalpe apyagaṇitaṃ vasu /
KāSū, 6, 6, 6.1 yasyottamasyābhigamane pratyakṣato 'rthalābho grahaṇīyatvam āyatir āgamaḥ prārthanīyatvaṃ cānyeṣāṃ syāt so 'rtho 'rthānubandhaḥ //
KāSū, 6, 6, 22.3 suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet /
KāSū, 7, 1, 1.13 tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 2.6 tasmai tu tāṃ dadyur ya eṣāṃ tūryaviśiṣṭam upakuryāt /
KāSū, 7, 1, 3.6 etair eva cūrṇitair vānarapurīṣamiśritair yāṃ kanyām avakiret sānyasmai na dīyate /
KāSū, 7, 1, 3.9 tathā khadirasārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti /
KāSū, 7, 1, 5.2 āptebhyaścāvaboddhavyā yogā ye prītikārakāḥ //
KāSū, 7, 2, 30.0 snuhīkaṇṭakacūrṇaiḥ punarnavāvānarapurīṣalāṅgalikāmūlamiśrair yām avakiret sā nānyaṃ kāmayeta //
KāSū, 7, 2, 41.0 bahupādikākuṣṭhatagaratālīśadevadāruvajrakandakair upaliptaṃ vaṃśaṃ vādayato śabdaṃ śṛṇoti sā vaśyā bhavati //
KāSū, 7, 2, 44.0 haritālamanaḥśilābhakṣiṇo mayūrasya purīṣeṇa liptahasto yad dravyaṃ spṛśati tan na dṛśyate //
KāSū, 7, 2, 52.1 adhikāravaśād uktā ye citrā rāgavardhanāḥ /