Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 11.2 kalpeṣvanekeṣu ca bhāvitātmā yaḥ samprajānan suṣuve na mūḍhaḥ //
BCar, 1, 12.1 dīptyā ca dhairyeṇa ca yo rarāja bālo ravibhūmimivāvatīrṇaḥ /
BCar, 1, 18.1 adṛśyabhāvāśca divaukasaḥ khe yasya prabhāvātpraṇataiḥ śirobhiḥ /
BCar, 1, 19.2 yam avyajan bhaktiviśiṣṭanetrā mandārapuṣpaiḥ samavākiraṃśca //
BCar, 1, 21.1 yasya prasūtau girirājakīlā vātāhatā nauriva bhūścacāla /
BCar, 1, 23.2 antaḥpurāṇyāgatavismayāni yasmin kriyāstīrtha iva pracakruḥ //
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 1, 34.1 dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti /
BCar, 1, 41.1 yadrājaśāstraṃ bhṛguraṅgirā vā na cakratur vaṃśakarāvṛṣī tau /
BCar, 1, 42.1 sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve /
BCar, 1, 42.2 vyāsastathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ //
BCar, 1, 43.1 vālmīkirādau ca sasarja padyaṃ jagrantha yanna cyavano maharṣiḥ /
BCar, 1, 43.2 cikitsitaṃ yacca cakāra nātriḥ paścāttadātreya ṛṣirjagāda //
BCar, 1, 44.1 yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sūnur avāpa rājan /
BCar, 1, 44.2 velāṃ samudre sagaraśca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ //
BCar, 1, 45.2 khyātāni karmāṇi ca yāni śaureḥ śūrādayasteṣvabalā babhūvuḥ //
BCar, 1, 56.1 etacca tadyena nṛparṣayaste dharmeṇa sūkṣmeṇa dhanānyavāpya /
BCar, 1, 57.1 prayojanaṃ yattu mamopayāne tanme śṛṇu prītimupehi ca tvam /
BCar, 1, 63.1 alpāntaraṃ yasya vapuḥ surebhyo bahvadbhutaṃ yasya ca janma dīptam /
BCar, 1, 63.1 alpāntaraṃ yasya vapuḥ surebhyo bahvadbhutaṃ yasya ca janma dīptam /
BCar, 1, 63.2 yasyottamaṃ bhāvinamāttha cārthaṃ taṃ prekṣya kasmāttava dhīra bāṣpaḥ //
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 1, 76.2 mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam //
BCar, 2, 3.1 ye padmakalpairapi ca dvipendrairna maṇḍalaṃ śakyam ihābhinetum /
BCar, 2, 35.1 nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yattu tadadhyagīṣṭa /
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
BCar, 3, 30.2 nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ //
BCar, 3, 42.2 rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ //
BCar, 3, 46.2 vistīrṇamajñānamaho narāṇāṃ hasanti ye rogabhayairamuktāḥ //
BCar, 3, 55.2 dīnairmanuṣyairanugamyamāno yo bhūṣitaścāpyavarudyate ca //
BCar, 4, 23.1  hi kāścidyuvatayo haranti sadṛśaṃ janam /
BCar, 4, 23.2 nikṛṣṭotkṛṣṭayorbhāvaṃ gṛhṇanti tu tāḥ striyaḥ //
BCar, 4, 47.2 yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ //
BCar, 4, 48.2 yo 'smākaṃ hastaśobhābhirlajjamāna iva sthitaḥ //
BCar, 4, 60.1 yastu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtameva ca /
BCar, 4, 90.1 yadapyāttha mahātmānaste 'pi kāmātmakā iti /
BCar, 4, 92.1 yadapyātthānṛtenāpi strījane vartyatāmiti /
BCar, 4, 99.1 asaṃśayaṃ mṛtyuriti prajānato narasya rāgo hṛdi yasya jāyate /
BCar, 4, 99.2 ayomayīṃ tasya paraimi cetanāṃ mahābhaye rajyati yo na roditi //
BCar, 5, 24.1 sukhitā bata nirvṛtā ca sā strī patirīdṛkṣa ihāyatākṣa yasyāḥ /
BCar, 5, 69.1 hṛdi mama tuṣṭiradya jātā vyavasāyaśca yathā matau niviṣṭaḥ /
BCar, 5, 77.1 iha caiva bhavanti ye sahāyaḥ kaluṣe karmaṇi dharmasaṃśraye vā /
BCar, 5, 82.1 guruparighakapāṭasaṃvṛtā na sukhamapi dviradair apāvriyante /
BCar, 6, 2.2 viśrānta iva yaddṛṣṭvā kṛtārtha iva cābhavat //
BCar, 6, 6.2 bhartṛsnehaśca yasyāyamīdṛśaḥ śaktireva ca //
BCar, 6, 8.2 yasya te mayi bhāvo 'yaṃ phalebhyo 'pi parāṅmukhaḥ //
BCar, 6, 38.1 yadapyātthāpi nairguṇyaṃ vācyaṃ narapatāviti /
BCar, 6, 39.2 ahaṃ yadapi vā brūyāṃ kastacchraddhātumarhati //
BCar, 6, 40.1 yo hi candramasastaikṣṇyaṃ kathayecchraddadhīta vā /
BCar, 6, 45.1 mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ /
BCar, 7, 12.2 tasmādbhavānarhati bhāṣituṃ me yo niścayo yatprati vaḥ pravṛttaḥ //
BCar, 7, 12.2 tasmādbhavānarhati bhāṣituṃ me yo niścayo yatprati vaḥ pravṛttaḥ //
BCar, 7, 21.1 priyāṃśca bandhūnviṣayāṃśca hitvā ye svargahetorniyamaṃ caranti /
BCar, 7, 22.1 kāyaklamairyaśca tapo'bhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ /
BCar, 7, 25.1 na khalvayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣagāmī /
BCar, 7, 28.2 ye cāpi bāhyāḥ puruṣāḥ phalebhyo bhāgyāparādhena parāṅmukhārthāḥ //
BCar, 7, 30.1 tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrthamiti pravṛttāḥ /
BCar, 7, 31.1 spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam /
BCar, 7, 31.1 spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam /
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 7, 52.1 dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ /
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
BCar, 7, 54.2 asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ //
BCar, 7, 57.1 gambhīratā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
BCar, 7, 57.1 gambhīratā yā bhavatastvagādhā dīptatā yāni ca lakṣaṇāni /
BCar, 7, 57.1 gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
BCar, 7, 57.2 ācāryakaṃ prāpsyasi tatpṛthivyāṃ yannarṣibhiḥ pūrvayuge 'pyavāptam //
BCar, 8, 2.1 yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā /
BCar, 8, 61.2 kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktumicchati //
BCar, 8, 65.2 vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca //
BCar, 8, 68.2 kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yastyajatīdṛśaṃ bata //
BCar, 8, 75.2 guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ //
BCar, 8, 79.2 gate vanaṃ yastanaye divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīva ha //
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 16.1 meghāmbukakṣādriṣu hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
BCar, 9, 20.1 dhruvānujau yau balivajrabāhū vaibhrājamāṣāḍhamathāntidevam /
BCar, 9, 31.1 avaimi bhāvaṃ tanaye pitṝṇāṃ viśeṣato yo mayi bhūmipasya /
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 9, 47.1 yaśca pradīptāccharaṇātkathaṃcinniṣkramya bhūyaḥ praviśettadeva /
BCar, 9, 48.1  ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 54.2 hetoradṛṣṭasya phalasya yastvaṃ pratyakṣam arthaṃ paribhūya yāsi //
BCar, 9, 63.2 ya eva heturjagataḥ pravṛttau heturnivṛttau niyataḥ sa eva //
BCar, 9, 65.2 utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ //
BCar, 9, 68.1  ca pravṛttā tava doṣabuddhistapovanebhyo bhavanaṃ praveṣṭum /
BCar, 9, 73.1 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
BCar, 9, 73.2 avetya tattvaṃ tapasā śamena ca svayaṃ grahīṣyāmi yadatra niścitam //
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
BCar, 9, 77.1 gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam /
BCar, 10, 4.1 taṃ prekṣya yo 'nyena yayau sa tasthau yastatra tasthau pathi so 'nvagacchat /
BCar, 10, 4.1 taṃ prekṣya yo 'nyena yayau sa tasthau yastatra tasthau pathi so 'nvagacchat /
BCar, 10, 4.2 drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta //
BCar, 10, 4.2 drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta //
BCar, 10, 8.2 yadeva yastasya dadarśa tatra tadeva tasyātha babandha cakṣuḥ //
BCar, 10, 11.1 jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti /
BCar, 10, 29.1 yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
BCar, 10, 40.2 nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva maharṣayo yayuḥ //
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
BCar, 11, 4.1 ye cārthakṛcchreṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ /
BCar, 11, 5.1 evaṃ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayanti /
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 16.1 balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ /
BCar, 11, 17.2 yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn //
BCar, 11, 18.1 ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt /
BCar, 11, 21.2 madādakāryaṃ kurute na kāryaṃ yena kṣato durgatimabhyupaiti //
BCar, 11, 22.1 yatnena labdhāḥ parirakṣitāśca ye vipralabhya pratiyānti bhūyaḥ /
BCar, 11, 23.1 anviṣya cādāya ca jātatarṣā yān atyajantaḥ pariyānti duḥkham /
BCar, 11, 24.1 anātmavanto hṛdi yairvidaṣṭā vināśam archanti na yānti śarma /
BCar, 11, 25.1 asthi kṣudhārtā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ /
BCar, 11, 26.1 ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham /
BCar, 11, 28.1 girau vane cāpsu ca sāgare ca yān bhraṃśam archanti vilaṅghamānāḥ /
BCar, 11, 29.1 tīvraiḥ prayatnairvividhairavāptāḥ kṣaṇena ye nāśamiha prayānti /
BCar, 11, 30.1 yānarjayitvāpi na yānti śarma vivardhayitvā paripālayitvā /
BCar, 11, 31.1 vināśamīyuḥ kuravo yadarthaṃ vṛṣṇyandhakā mekhaladaṇḍakāśca /
BCar, 11, 32.1 sundopasundāvasurau yadarthamanyonyavairaprasṛtau vinaṣṭau /
BCar, 11, 33.1 yeṣāṃ kṛte vāriṇi pāvake ca kravyātsu cātmānam ihotsṛjanti /
BCar, 11, 40.1 yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet /
BCar, 11, 41.2 ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti //
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 52.1 yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum /
BCar, 11, 53.1 andhāya yaśca spṛhayed anandho baddhāya mukto vidhanāya cāḍhyaḥ /
BCar, 11, 54.2 ihottamaṃ śāntisukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni //
BCar, 11, 55.2 prāpnoti yaḥ śāntisukhaṃ na ceha paratra duḥkhaiḥ pratigṛhyate ca //
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
BCar, 11, 60.1 yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti /
BCar, 11, 64.1 yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti /
BCar, 11, 64.2 namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate //
BCar, 11, 65.2 kratoḥ phalaṃ yadyapi śāśvataṃ bhavettathāpi kṛtvā kimu yatkṣayātmakam //
BCar, 11, 66.2 tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam //
BCar, 11, 67.1 ihāpi tāvatpuruṣasya tiṣṭhataḥ pravartate yatparahiṃsayā sukham /
BCar, 11, 67.2 tadapyaniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ bata yanna dṛśyate //
BCar, 12, 6.2 yastvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalāmiva //
BCar, 12, 12.1 viraktasyāpi yadidaṃ saumukhyaṃ bhavataḥ param /
BCar, 12, 22.1 jāyate jīryate caiva bādhyate mriyate ca yat /
BCar, 12, 27.1 yastu bhāvānasaṃdigdhānekībhāvena paśyati /
BCar, 12, 28.1 ya evāhaṃ sa evedaṃ mano buddhiśca karma ca /
BCar, 12, 28.2 yaścaivaiṣa gaṇaḥ so 'hamiti yaḥ so 'bhisaṃplavaḥ //
BCar, 12, 28.2 yaścaivaiṣa gaṇaḥ so 'hamiti yaḥ so 'bhisaṃplavaḥ //
BCar, 12, 29.2 prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ //
BCar, 12, 32.1 mamedamahamasyeti yadduḥkhamabhimanyate /
BCar, 12, 32.2 vijñeyo 'bhyavapātaḥ sa saṃsāre yena pātyate //
BCar, 12, 53.1 hriyamāṇastayā prītyā yo viśeṣaṃ na paśyati /
BCar, 12, 54.1 yastu prītisukhāttasmādvivecayati mānasam /
BCar, 12, 55.1 yastu tasminsukhe magno na viśeṣāya yatnavān /
BCar, 12, 56.1 tādṛśaṃ sukham āsādya yo na rajyatyupekṣakaḥ /
BCar, 12, 61.1 śarīre khāni yānyasmintānyādau parikalpayan /
BCar, 12, 65.2 yanmokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ //
BCar, 12, 73.1 yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate /
BCar, 12, 76.1 ahaṃkāraparityāgo yaścaiṣa parikalpyate /
BCar, 12, 97.1 dehādapacayastena tapasā tasya yaḥ kṛtaḥ /
BCar, 12, 101.2 jambumūle mayā prāpto yastadā sa vidhirdhruvaḥ //
BCar, 12, 106.1 dhyānapravartanāddharmāḥ prāpyante yairavāpyate /
BCar, 13, 2.1 yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva /
BCar, 13, 10.1 panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ /
BCar, 13, 11.2 mayodyato hyeṣa śaraḥ sa eva yaḥ śūrpake mīnaripau vimuktaḥ //
BCar, 13, 13.2 priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣviva notsṛjāmi //
BCar, 13, 16.1 śailendraputrīṃ prati yena viddho devo 'pi śambhuścalito babhūva /
BCar, 13, 40.2 yanmuktapātraṃ gaganasthameva tasyānubhāvācchatadhā paphāla //
BCar, 13, 52.2 sattvāni yaiḥ saṃcukucuḥ samantādvajrāhatā dyauḥ phalatīti matvā //
BCar, 13, 59.1 yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
BCar, 13, 59.1 yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
BCar, 13, 59.1 yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
BCar, 13, 62.1 hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgamanvicchati yaḥ śrameṇa /
BCar, 13, 64.2 yaścedamuttārayituṃ pravṛttaḥ kaścintayettasya tu pāpamāryaḥ //
BCar, 13, 66.1 baddhāṃ dṛḍhaiścetasi mohapāśairyasya prajāṃ mokṣayituṃ manīṣā /
BCar, 13, 67.1 bodhāya karmāṇi hi yānyanena kṛtāni teṣāṃ niyato 'dya kālaḥ /
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
BCar, 13, 70.2 jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate //
BCar, 14, 17.1 sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye /
BCar, 14, 18.1 sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ /
BCar, 14, 19.1 hasadbhiryatkṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ /