Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 6.1 dharmeṇādhigato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
BaudhDhS, 1, 1, 13.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
BaudhDhS, 1, 1, 14.2 tadvat kartari yat pāpaṃ jalavat sampralīyate //
BaudhDhS, 1, 2, 2.1 yāni dakṣiṇatas tāni vyākhyāsyāmaḥ //
BaudhDhS, 1, 2, 9.2 tasmin ya ācāraḥ sa pramāṇam //
BaudhDhS, 1, 2, 15.2 padbhyāṃ sa kurute pāpaṃ yaḥ kaliṅgān prapadyate /
BaudhDhS, 1, 3, 31.1 samiddhāry udakumbhapuṣpānnahasto nābhivādayed yaccānyad apy evaṃyuktam //
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
BaudhDhS, 1, 8, 25.2 dantavad dantalagneṣu yaccāpyantar mukhe bhavet /
BaudhDhS, 1, 9, 1.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yac ca prasāritam /
BaudhDhS, 1, 9, 4.1 amedhyeṣu ca ye vṛkṣā uptāḥ puṣpaphalopagāḥ /
BaudhDhS, 1, 9, 8.1 khalakṣetreṣu yad dhānyaṃ kūpavāpīṣu yaj jalam /
BaudhDhS, 1, 9, 8.1 khalakṣetreṣu yad dhānyaṃ kūpavāpīṣu yaj jalam /
BaudhDhS, 1, 9, 8.2 abhojyād api tad bhojyaṃ yac ca goṣṭhagataṃ payaḥ //
BaudhDhS, 1, 9, 9.2 adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //
BaudhDhS, 1, 9, 10.1 āpaḥ pavitraṃ bhūmigatā gotṛptir yāsu jāyate /
BaudhDhS, 1, 10, 9.1 śaṅkāvihatacāritro yaḥ svābhiprāyam āśritaḥ /
BaudhDhS, 1, 10, 25.2 yaḥ samargham ṛṇaṃ gṛhya mahārghaṃ saṃprayojayet /
BaudhDhS, 1, 10, 31.2 kulāny akulatāṃ yānti yāni hīnāni mantrataḥ //
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā /
BaudhDhS, 1, 10, 37.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
BaudhDhS, 1, 11, 17.2 paramaṃ hy etad viṣaṃ yad brāhmaṇasvam iti //
BaudhDhS, 1, 11, 36.1 yas tato jāyate so 'bhiśasta iti vyākhyātāny asyai vratāni //
BaudhDhS, 1, 11, 42.2 śunā daṣṭas tu yo vipro nadīṃ gatvā samudragām /
BaudhDhS, 1, 13, 4.2 tasmād yat kiṃ cejyāsaṃyuktaṃ syāt sarvaṃ tad ahatair vāsobhiḥ kuryāt //
BaudhDhS, 1, 16, 16.1 triṣu varṇeṣu sādṛśyād avrato janayet tu yān /
BaudhDhS, 1, 18, 13.2 adhyāpakaṃ kule jātaṃ yo hanyād ātatāyinam /
BaudhDhS, 1, 19, 11.1 yāṃ rātrim ajaniṣṭhās tvaṃ yāṃ ca rātriṃ mariṣyasi /
BaudhDhS, 1, 19, 11.1 yāṃ rātrim ajaniṣṭhās tvaṃ yāṃ ca rātriṃ mariṣyasi /
BaudhDhS, 1, 19, 11.2 etayor antarā yat te sukṛtaṃ sukṛtaṃ bhavet /
BaudhDhS, 1, 21, 2.2 krītā dravyeṇa nārī sā na patnī vidhīyate /
BaudhDhS, 1, 21, 3.1 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 1, 21, 14.4 atha yad avācīnaṃ nābhes tena hāsyaurasī prajā bhavati /
BaudhDhS, 2, 1, 23.1 surādhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ pibet /
BaudhDhS, 2, 1, 28.1 yenecchet tena cikitset //
BaudhDhS, 2, 1, 31.1 yo brahmacārī striyam upeyāt so 'vakīrṇī //
BaudhDhS, 2, 1, 39.2 yan ma ātmano mindābhūt /
BaudhDhS, 2, 1, 40.1 parivittaḥ parivettā cainaṃ parivindati /
BaudhDhS, 2, 1, 41.1 parivittaḥ parivettā dātā yaś cāpi yājakaḥ /
BaudhDhS, 2, 2, 11.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
BaudhDhS, 2, 2, 23.1 evam aśuci śukraṃ yan nirvartate na tena saha saṃprayogo vidyate //
BaudhDhS, 2, 2, 26.2 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
BaudhDhS, 2, 2, 27.1 pitṝn vā eṣa vikrīṇīte yas tilān vikrīṇīte /
BaudhDhS, 2, 2, 27.2 prāṇān vā eṣa vikrīṇīte yas taṇḍulān vikrīṇīte /
BaudhDhS, 2, 2, 27.3 sukṛtāṃśān vā eṣa vikrīṇīte yaḥ paṇamāno duhitaraṃ dadāti //
BaudhDhS, 2, 2, 32.1 yad arvācīnam eno bhrūṇahatyāyās tasmān mucyata iti //
BaudhDhS, 2, 3, 17.1 mṛtasya prasūto yaḥ klībavyādhitayor vānyenānumate sve kṣetre sa kṣetrajaḥ //
BaudhDhS, 2, 3, 20.1 mātāpitṛbhyāṃ datto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa dattaḥ //
BaudhDhS, 2, 3, 21.1 sadṛśaṃ yaṃ sakāmaṃ svayaṃ kuryāt sa kṛtrimaḥ //
BaudhDhS, 2, 3, 23.1 mātāpitṛbhyām utsṛṣṭo 'nyatareṇa vā yo 'patyārthe parigṛhyate so 'paviddhaḥ //
BaudhDhS, 2, 3, 24.1 asaṃskṛtām anatisṛṣṭāṃ yām upagacchet tasyāṃ yo jātaḥ sa kānīnaḥ //
BaudhDhS, 2, 3, 24.1 asaṃskṛtām anatisṛṣṭāṃ yām upagacchet tasyāṃ yo jātaḥ sa kānīnaḥ //
BaudhDhS, 2, 3, 25.1  garbhiṇī saṃskriyate vijñātā vāvijñātā vā tasyāṃ yo jātaḥ sa sahoḍhaḥ //
BaudhDhS, 2, 3, 25.1 yā garbhiṇī saṃskriyate vijñātā vāvijñātā vā tasyāṃ yo jātaḥ sa sahoḍhaḥ //
BaudhDhS, 2, 3, 26.1 mātāpitror hastāt krīto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa krītaḥ //
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
BaudhDhS, 2, 3, 28.1 mātāpitṛvihīno yaḥ svayam ātmānaṃ dadyāt sa svayaṃdattaḥ //
BaudhDhS, 2, 4, 10.3 nākāmā saṃniyojyā syāt phalaṃ yasyāṃ na vidyata iti //
BaudhDhS, 2, 5, 9.2 gurusaṃkariṇaś caiva śiṣyasaṃkariṇaś ca ye /
BaudhDhS, 2, 5, 11.1 sāyaṃ prātar yad aśanīyaṃ syāt tenānnena vaiśvadevaṃ balim upahṛtya brāhmaṇakṣatriyaviṭśūdrān abhyāgatān yathāśakti pūjayet //
BaudhDhS, 2, 5, 13.1 yo vā prathamam upagataḥ syāt //
BaudhDhS, 2, 5, 16.1 ye nityā bhāktikāḥ syus teṣām anuparodhena saṃvibhāgo vihitaḥ //
BaudhDhS, 2, 5, 18.2 yo mām adattvā pitṛdevatābhyo bhṛtyātithīnāṃ ca suhṛjjanasya /
BaudhDhS, 2, 5, 19.2 tuṣṭaḥ śuciḥ śraddadhad atti yo māṃ tasyāmṛtaṃ syāṃ sa ca māṃ bhunakti //
BaudhDhS, 2, 7, 15.2 anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām /
BaudhDhS, 2, 7, 16.1 sāyaṃ prātaḥ sadā saṃdhyāṃ ye viprā no upāsate /
BaudhDhS, 2, 7, 19.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 19.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 19.3 bāhubhyāṃ manasā vāpi vācā vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 8, 3.3 yan mayā bhuktam asādhūnāṃ pāpebhyaś ca pratigrahaḥ //
BaudhDhS, 2, 8, 4.1 yan me manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam /
BaudhDhS, 2, 8, 6.1 tāṃ diśaṃ nirukṣati yasyām asya diśi dveṣyo bhavati /
BaudhDhS, 2, 8, 6.2 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhDhS, 2, 8, 6.2 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhDhS, 2, 8, 7.2 yad apāṃ krūraṃ yad amedhyaṃ yad aśāntaṃ tad apagacchatād iti //
BaudhDhS, 2, 8, 7.2 yad apāṃ krūraṃ yad amedhyaṃ yad aśāntaṃ tad apagacchatād iti //
BaudhDhS, 2, 8, 7.2 yad apāṃ krūraṃ yad amedhyaṃ yad aśāntaṃ tad apagacchatād iti //
BaudhDhS, 2, 8, 12.1 yad ucchiṣṭam abhojyaṃ yad vā duścaritaṃ mama /
BaudhDhS, 2, 8, 12.1 yad ucchiṣṭam abhojyaṃ yad vā duścaritaṃ mama /
BaudhDhS, 2, 8, 14.6 ya udagād iti //
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 2, 11, 9.3 ye catvāra iti /
BaudhDhS, 2, 11, 11.2 ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti /
BaudhDhS, 2, 11, 11.3 teṣāṃ yo ajyānim ajītim āvahāt tasmai no devāḥ pari datteha sarva iti //
BaudhDhS, 2, 11, 29.2 ye catvāra iti /
BaudhDhS, 2, 11, 31.2 yena sūryas tapati tejaseddhaḥ pitā putreṇa pitṛmān yoniyonau /
BaudhDhS, 2, 11, 32.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
BaudhDhS, 2, 11, 34.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti /
BaudhDhS, 2, 13, 6.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte yathāvidhi /
BaudhDhS, 2, 13, 10.1 gṛhastho brahmacārī vā yo 'naśnaṃs tu tapaś caret /
BaudhDhS, 2, 13, 12.3 sadopavāsī bhavati yo na bhuṅkte kadācana //
BaudhDhS, 2, 15, 2.2 niraṅguṣṭhaṃ tu yad dattaṃ na tat prīṇāti vai pitṝn //
BaudhDhS, 2, 15, 5.1 kāṣāyavāsā yān kurute japahomapratigrahān /
BaudhDhS, 2, 15, 5.2 na tad devaṃgamaṃ bhavati havyakavyeṣu yaddhaviḥ //
BaudhDhS, 2, 15, 6.1 yac ca dattam anaṅguṣṭhaṃ yac caiva pratigṛhyate /
BaudhDhS, 2, 15, 6.1 yac ca dattam anaṅguṣṭhaṃ yac caiva pratigṛhyate /
BaudhDhS, 2, 15, 6.2 ācāmati ca yas tiṣṭhan na sa tena samṛdhyata iti //
BaudhDhS, 2, 17, 14.3 oṃ suvaḥ sāvitrīṃ praviśāmi dhiyo yo naḥ pracodayād iti /
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 2, 17, 26.2  te agne yajñiyā tanūr iti tris trir ekaikaṃ samājighrati //
BaudhDhS, 2, 17, 30.2 abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ /
BaudhDhS, 2, 17, 33.1 yad asya pāre rajasa iti śikyaṃ gṛhṇāti //
BaudhDhS, 2, 17, 34.1 yena devāḥ pavitreṇeti jalapavitraṃ gṛhṇāti //
BaudhDhS, 2, 17, 35.1 yena devā jyotiṣordhvā udāyann iti kamaṇḍaluṃ gṛhṇāti //
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 18, 23.3 athaitasyaivānto nāsti yad brahma /
BaudhDhS, 3, 1, 18.1 kṛṣṇājinādīnām upakᄆptānāṃ yasminn arthe yena yena yatprayojanaṃ tena tena tat kuryāt //
BaudhDhS, 3, 1, 18.1 kṛṣṇājinādīnām upakᄆptānāṃ yasminn arthe yena yena yatprayojanaṃ tena tena tat kuryāt //
BaudhDhS, 3, 1, 18.1 kṛṣṇājinādīnām upakᄆptānāṃ yasminn arthe yena yena yatprayojanaṃ tena tena tat kuryāt //
BaudhDhS, 3, 1, 18.1 kṛṣṇājinādīnām upakᄆptānāṃ yasminn arthe yena yena yatprayojanaṃ tena tena tat kuryāt //
BaudhDhS, 3, 1, 26.2 śrūyate dvividhaṃ śaucaṃ yacchiṣṭaiḥ paryupāsitam /
BaudhDhS, 3, 2, 8.2 pṛthivī cāntarikṣaṃ ca dyaur nakṣatrāṇi diśaḥ /
BaudhDhS, 3, 3, 16.1 yaḥ svaśāstram abhyupetya daṇḍaṃ ca maunaṃ cāpramādaṃ ca //
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.4 rajasā kṛtaṃ rajaḥ karoti rajasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.5 tamasā kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.7 manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti //
BaudhDhS, 3, 6, 5.4 sarvaṃ punīta me pāpaṃ yan mayā duṣkṛtaṃ kṛtam /
BaudhDhS, 3, 6, 5.7 śvasūkarāvadhūtaṃ ca kākocchiṣṭahataṃ ca yat /
BaudhDhS, 3, 6, 6.5 ye devāḥ puraḥsado 'gninetrā rakṣohaṇa iti pañcabhiḥ paryāyaiḥ /
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 7, 1.1 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
BaudhDhS, 3, 7, 2.1 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
BaudhDhS, 3, 7, 3.1 yad arvācīnam eno bhrūṇahatyāyās tasmān mucyata iti //
BaudhDhS, 3, 7, 10.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 10.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 7, 12.1 siṃhe vyāghra uta pṛdākāv iti catasraḥ sruvāhutīḥ /
BaudhDhS, 3, 7, 13.1 yan mayā manasā vācā kṛtam enaḥ kadācana /
BaudhDhS, 3, 7, 16.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 16.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 8, 8.1 agnaye tithiḥ syān nakṣatrāya sadaivatāya /
BaudhDhS, 3, 8, 24.1 paurṇamāsyāṃ sthālīpākasya juhoty agnaye tithiḥ syān nakṣatrebhyaś ca sadaivatebhyaḥ //
BaudhDhS, 3, 8, 29.1 yaṃ kāmaṃ kāmayate tam etenāpnoti //
BaudhDhS, 3, 8, 31.1 nakṣatrāṇāṃ dyutiṃ sūryācandramasor eva sāyujyaṃ salokatām āpnoti ya u cainad adhīte /
BaudhDhS, 3, 8, 31.2 ya u cainad adhīte //
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
BaudhDhS, 3, 10, 7.2 sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
BaudhDhS, 4, 1, 3.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 4, 1, 3.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 7.1 pātakapatanīyopapātakavarjeṣu yac cānyad apy evaṃ yuktam ardhamāsaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 8.1 pātakapatanīyavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśa dvādaśāhān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 9.1 pātakavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśārdhamāsān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 12.1 trīṇi varṣāṇy ṛtumatīṃ yaḥ kanyāṃ na prayacchati /
BaudhDhS, 4, 1, 16.1 nisṛṣṭāyāṃ hute vāpi yasyai bhartā mriyeta saḥ /
BaudhDhS, 4, 1, 17.1 trīṇi varṣāṇy ṛtumatīṃ yo bhāryāṃ nādhigacchati /
BaudhDhS, 4, 1, 18.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
BaudhDhS, 4, 1, 19.1 ṛtau nopaiti yo bhāryām anṛtau yaś ca gacchati /
BaudhDhS, 4, 1, 19.1 ṛtau nopaiti yo bhāryām anṛtau yaś ca gacchati /
BaudhDhS, 4, 1, 19.2 tulyam āhus tayor doṣam ayonau yaś ca siñcati //
BaudhDhS, 4, 1, 20.1 bhartuḥ pratiniveśena bhāryā skandayed ṛtum /
BaudhDhS, 4, 2, 6.2 vidhinā yena mucyante pātakebhyo 'pi sarvaśaḥ //
BaudhDhS, 4, 2, 12.1 yo 'pūta iva manyeta ātmānam upapātakaiḥ /
BaudhDhS, 4, 2, 16.2 caraṇaṃ pavitraṃ vitataṃ purāṇaṃ yena pūtas tarati duṣkṛtāni /
BaudhDhS, 4, 3, 6.6 yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.7 yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.8 yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 5, 1.2 karmabhir yair avāpnoti kṣipraṃ kāmān manogatān //
BaudhDhS, 4, 5, 15.1 yat ātmano 'pramattasya dvādaśāham abhojanam /
BaudhDhS, 4, 5, 32.1 yo 'nnadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ /
BaudhDhS, 4, 6, 5.1 yo 'śnīyād yāvakaṃ pakvaṃ gomūtre saśakṛdrase /
BaudhDhS, 4, 6, 6.1 prasūto yaś ca śūdrāyāṃ yenāgamyā ca laṅghitā /
BaudhDhS, 4, 6, 6.1 prasūto yaś ca śūdrāyāṃ yenāgamyā ca laṅghitā /
BaudhDhS, 4, 6, 9.2 bharadvājādayo yena brahmaṇaḥ sātmatāṃ gatāḥ //
BaudhDhS, 4, 6, 10.2 kāmāṃs tāṃs tān avāpnoti ye ye kāmā hṛdi sthitāḥ //
BaudhDhS, 4, 6, 10.2 kāmāṃs tāṃs tān avāpnoti ye ye kāmā hṛdi sthitāḥ //
BaudhDhS, 4, 6, 11.1 ye ye kāmā hṛdi sthitā iti //
BaudhDhS, 4, 6, 11.1 ye ye kāmā hṛdi sthitā iti //
BaudhDhS, 4, 7, 1.2 yo vipras tasya sidhyanti vinā yantrair api kriyāḥ //
BaudhDhS, 4, 7, 2.1 brāhmaṇā ṛjavas tasmād yad yad icchanti cetasā /
BaudhDhS, 4, 7, 2.1 brāhmaṇā ṛjavas tasmād yad yad icchanti cetasā /
BaudhDhS, 4, 7, 4.2 tad ārabheta yenarddhiṃ karmaṇā prāptum icchati //
BaudhDhS, 4, 7, 5.2 pāvamānyaś ca kūśmāṇḍyo vaiśvānarya ṛcaś ca yāḥ //
BaudhDhS, 4, 7, 8.1 vṛddhatve yauvane bālye yaḥ kṛtaḥ pāpasaṃcayaḥ /
BaudhDhS, 4, 8, 1.1 atilobhāt pramādād vā yaḥ karoti kriyām imām /
BaudhDhS, 4, 8, 4.1 yat kiṃcit puṇyanāmeha triṣu lokeṣu viśrutam /
BaudhDhS, 4, 8, 6.1 yo 'bdāyanartupakṣāhāñ juhoty aṣṭau gaṇān imān /
BaudhDhS, 4, 8, 9.1 sūnavo yasya śiṣyā vā juhvaty aṣṭau gaṇān imān /
BaudhDhS, 4, 8, 13.1 sarvapāpārṇamuktātmā kriyā ārabhate tu yāḥ /
BaudhDhS, 4, 8, 15.1 yān siṣādhayiṣur mantrān dvādaśāhāni tāñ japet /