Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 8.2 kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt //
KātySmṛ, 1, 9.2 avīcivāsino ye tu vyapetācāriṇaḥ sadā //
KātySmṛ, 1, 10.1 gacchet samyag avijñāya vaśaṃ krodhasya yo nṛpaḥ /
KātySmṛ, 1, 18.1 evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ /
KātySmṛ, 1, 19.1 anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ /
KātySmṛ, 1, 22.1 akleśenārthine yas tu rājā samyaṅ nivedayet /
KātySmṛ, 1, 23.1 nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
KātySmṛ, 1, 25.2 sādhyamūlas tu yo vādo vyavahāraḥ sa ucyate //
KātySmṛ, 1, 28.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 30.1 sādhyavādasya mūlaṃ syād vādinā yan niveditam /
KātySmṛ, 1, 33.2 āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ //
KātySmṛ, 1, 34.1 nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum /
KātySmṛ, 1, 36.1 smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ /
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
KātySmṛ, 1, 38.2 yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam //
KātySmṛ, 1, 42.1 viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ /
KātySmṛ, 1, 43.1 anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram /
KātySmṛ, 1, 43.1 anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram /
KātySmṛ, 1, 46.1 yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ /
KātySmṛ, 1, 46.1 yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ /
KātySmṛ, 1, 48.1 deśasyānumatenaiva vyavasthā nirūpitā /
KātySmṛ, 1, 49.2 naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam //
KātySmṛ, 1, 49.2 naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam //
KātySmṛ, 1, 50.2 pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam //
KātySmṛ, 1, 61.1 divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat /
KātySmṛ, 1, 62.1 ādyād ahno 'ṣṭabhāgād yad ūrdhvaṃ bhāgatrayaṃ bhavet /
KātySmṛ, 1, 68.1 ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat /
KātySmṛ, 1, 69.2 vivecayati yas tasmin prāḍvivākas tataḥ smṛtaḥ //
KātySmṛ, 1, 75.1 anyāyenāpi taṃ yāntaṃ ye 'nuyānti sabhāsadaḥ /
KātySmṛ, 1, 81.1 sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
KātySmṛ, 1, 85.1 gotrasthitis tu teṣāṃ kramād āyāti dharmataḥ /
KātySmṛ, 1, 87.2 evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ //
KātySmṛ, 1, 89.1 samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi /
KātySmṛ, 1, 89.2 prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam //
KātySmṛ, 1, 91.2 yo yasyārthe vivadate tayor jayaparājayau //
KātySmṛ, 1, 91.2 yo yasyārthe vivadate tayor jayaparājayau //
KātySmṛ, 1, 92.2 vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk //
KātySmṛ, 1, 98.1 tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ /
KātySmṛ, 1, 98.2 niṣkulā yāś ca patitās tāsām āhvānam iṣyate //
KātySmṛ, 1, 100.1 āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
KātySmṛ, 1, 102.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 102.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 103.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 106.1 yas tv indriyanirodhena vyāhārocchvasanādibhiḥ /
KātySmṛ, 1, 115.2 rājakāryaniyuktaś ca ye ca pravrajitā narāḥ //
KātySmṛ, 1, 116.2 jīvan vāpi pitā yasya tathaivecchāpravartakaḥ /
KātySmṛ, 1, 122.1 yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet /
KātySmṛ, 1, 122.2 pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 123.1 yasya vārthagatā pīḍā śārīrī vādhikā bhavet /
KātySmṛ, 1, 123.2 tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 129.1 rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet /
KātySmṛ, 1, 132.1 anyad uktaṃ likhed anyad yo 'rthipratyarthināṃ vacaḥ /
KātySmṛ, 1, 134.1 yasmāt kāryasamārambhāc cirāt tena viniścayaḥ /
KātySmṛ, 1, 136.1 yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ /
KātySmṛ, 1, 136.1 yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ /
KātySmṛ, 1, 137.1 bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam /
KātySmṛ, 1, 139.2 na lekhayati yat tv evaṃ tasya pakṣo na sidhyati //
KātySmṛ, 1, 144.1 śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ /
KātySmṛ, 1, 164.1 yāvan yasmin samācāraḥ pāraṃparyakramāgataḥ /
KātySmṛ, 1, 170.1 yo 'rthinārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā /
KātySmṛ, 1, 173.1 aprasiddhaṃ viruddhaṃ yad atyalpam atibhūri ca /
KātySmṛ, 1, 175.1 yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam /
KātySmṛ, 1, 177.2 yad evam āha vijñeyaṃ viruddhaṃ tad ihottaraṃ //
KātySmṛ, 1, 178.2 purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam //
KātySmṛ, 1, 179.2 purā gṛhītaṃ yad dravyam iti yac cātibhūri tat //
KātySmṛ, 1, 179.2 purā gṛhītaṃ yad dravyam iti yac cātibhūri tat //
KātySmṛ, 1, 182.2 pratidattaṃ tadardhaṃ yat tad ihāvyāpakaṃ smṛtam //
KātySmṛ, 1, 186.1 kākasya dantā no santi santītyādi yad uttaram /
KātySmṛ, 1, 189.1 pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
KātySmṛ, 1, 193.1 mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
KātySmṛ, 1, 194.1 upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
KātySmṛ, 1, 197.1 lekhayitvā tu yo vākyaṃ hīnaṃ vāpy adhikaṃ punaḥ /
KātySmṛ, 1, 198.2 tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate //
KātySmṛ, 1, 206.3 ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate //
KātySmṛ, 1, 207.1 sākṣiṇo yas tu nirdiśya kāmato na vivādayet /
KātySmṛ, 1, 209.1 yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ /
KātySmṛ, 1, 209.2 svavākyahīno yas tu syāt tasyoddhāro na vidyate //
KātySmṛ, 1, 210.1 āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ /
KātySmṛ, 1, 213.1 vādinā yad abhipretaṃ svayaṃ sādhayitum sphuṭam /
KātySmṛ, 1, 213.2 tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam //
KātySmṛ, 1, 221.1 kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate /
KātySmṛ, 1, 222.2 saṃsādhayet kriyā tu tāṃ jahyāt sāravarjitām /
KātySmṛ, 1, 222.3 pakṣadvayaṃ sādhayed tāṃ jahyād dūrataḥ kriyām //
KātySmṛ, 1, 225.1 pūgaśreṇigaṇādīnāṃ sthitiḥ parikīrtitā /
KātySmṛ, 1, 254.2 tatsiddhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam //
KātySmṛ, 1, 256.2 vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam //
KātySmṛ, 1, 263.1 sabhāsadaś ca ye tatra smṛtiśāstravidaḥ sthitāḥ /
KātySmṛ, 1, 270.1 deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam /
KātySmṛ, 1, 270.2 kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati //
KātySmṛ, 1, 275.1 pramāṇasya hi ye doṣā vaktavyās te vivādinā /
KātySmṛ, 1, 279.1 evaṃ duṣṭaṃ nṛpasthāne yasmiṃs taddhi vicāryate /
KātySmṛ, 1, 290.2 nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam //
KātySmṛ, 1, 291.1 āḍhyasya nikaṭasthasya yac chaktena na yācitam /
KātySmṛ, 1, 292.1 lekhyaṃ triṃśatsamātītam adṛṣṭāśrāvitaṃ ca yat /
KātySmṛ, 1, 293.1 prayukte śāntalābhe tu likhitaṃ yo na darśayet /
KātySmṛ, 1, 294.1 paścāt kāranibaddhaṃ yat tad yatnena vicārayet /
KātySmṛ, 1, 297.1 nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt //
KātySmṛ, 1, 299.1 śaktasya saṃnidhāv arthe yena lekhyena bhujyate /
KātySmṛ, 1, 305.1 darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā /
KātySmṛ, 1, 309.1 dravyaṃ gṛhītvā yal lekhyaṃ parasmai sampradīyate /
KātySmṛ, 1, 311.1 sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ /
KātySmṛ, 1, 312.1 malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā /
KātySmṛ, 1, 317.2 tripuruṣī svatantrā sā ced alpā tu sāgamā //
KātySmṛ, 1, 319.1 sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
KātySmṛ, 1, 322.2 kāraṇaṃ bhuktir evaikā saṃtatā tripauruṣī //
KātySmṛ, 1, 324.1 yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet /
KātySmṛ, 1, 324.1 yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet /
KātySmṛ, 1, 326.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
KātySmṛ, 1, 327.1 tribhir eva tu bhuktā puruṣair bhūr yathāvidhi /
KātySmṛ, 1, 329.1 bhuktir balavatī śāstre saṃtatā cirantanī /
KātySmṛ, 1, 329.2 vicchinnāpi sā jñeyā tu pūrvaprasādhitā //
KātySmṛ, 1, 334.1 suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām /
KātySmṛ, 1, 335.1 sanābhibhir bāndhavaiś ca yad bhuktaṃ svajanais tathā /
KātySmṛ, 1, 336.1 arthinābhyarthito yas tu vighātaṃ na prayojayet /
KātySmṛ, 1, 337.1 dānaṃ prajñāpanā bhedaḥ saṃpralobhakriyā ca /
KātySmṛ, 1, 343.1 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
KātySmṛ, 1, 346.1 arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet /
KātySmṛ, 1, 347.2 āptāḥ śuddhā viśiṣṭā ye teṣāṃ sākṣyam asaṃśayam //
KātySmṛ, 1, 349.2 samūhasthāś ca ye cānye vargās tān abravīd bhṛguḥ //
KātySmṛ, 1, 354.1 saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
KātySmṛ, 1, 354.1 saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
KātySmṛ, 1, 355.2 nṛpe paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ //
KātySmṛ, 1, 357.1 kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ /
KātySmṛ, 1, 357.1 kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ /
KātySmṛ, 1, 361.1 tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ /
KātySmṛ, 1, 364.1 nagaragrāmadeśeṣu niyuktā ye padeṣu ca /
KātySmṛ, 1, 367.1 antarveśmani rātrau ca bahirgrāmāc ca yad bhavet /
KātySmṛ, 1, 371.1 arthinā svayam ānīto yo lekhye saṃniveśyate /
KātySmṛ, 1, 372.1 yas tu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ /
KātySmṛ, 1, 373.1 prayojanārtham ānītaḥ prasaṅgād āgataś ca yaḥ /
KātySmṛ, 1, 374.2 yaḥ śrāvitaḥ sthito gūḍho gūḍhasākṣī sa ucyate //
KātySmṛ, 1, 375.1 sākṣiṇām api yaḥ sākṣyam uparyupari bhāṣate /
KātySmṛ, 1, 376.1 ullapyaṃ yasya viśrambhāt kāryaṃ vā viniveditam /
KātySmṛ, 1, 378.1 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
KātySmṛ, 1, 378.1 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
KātySmṛ, 1, 379.1 ukter arthe sākṣiṇo yas tu dūṣayet prāgdūṣitān /
KātySmṛ, 1, 392.1 svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam /
KātySmṛ, 1, 393.1 svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
KātySmṛ, 1, 393.2 ato yad anyad vibrūyur dharmārthaṃ tad apārthakam //
KātySmṛ, 1, 394.1 samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu /
KātySmṛ, 1, 394.2 vibhinnaikaikakāryaṃ yad vaktavyaṃ tat pṛthak pṛthak //
KātySmṛ, 1, 395.1 bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /
KātySmṛ, 1, 397.2 strīsaṅge sāhase caurye yat sādhyaṃ parikalpitam //
KātySmṛ, 1, 404.1 yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ /
KātySmṛ, 1, 407.1 yena kāryasya lobhena nirdiṣṭāḥ kūṭasākṣiṇaḥ /
KātySmṛ, 1, 409.2 śuddhāc ca vākyād yaḥ śuddhaḥ sa śuddho 'rtha iti sthitiḥ //
KātySmṛ, 1, 426.2 kośaḥ prājñair na dātavyo ye ca nāstikavṛttayaḥ //
KātySmṛ, 1, 444.2 apsu praveśane yasya śuddhaṃ tam api nirdiśet //
KātySmṛ, 1, 445.1 nimajjyotplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ /
KātySmṛ, 1, 451.1 viṣasya palaṣaḍbhāgād bhāgo viṃśatim astu yaḥ /
KātySmṛ, 1, 455.2 gātraṃ ca kampate yasya tam aśuddhaṃ vinirdiśet //
KātySmṛ, 1, 463.1 ā caturdaśakād ahno yasya no rājadaivikam /
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 470.1 nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ /
KātySmṛ, 1, 470.1 nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ /
KātySmṛ, 1, 474.1 sarvāpalāpaṃ yaḥ kṛtvā mitho 'lpam api saṃvadet /
KātySmṛ, 1, 485.1 yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ /
KātySmṛ, 1, 487.1 sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ /
KātySmṛ, 1, 490.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 490.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 495.1 asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
KātySmṛ, 1, 496.1 kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ /
KātySmṛ, 1, 497.2 dātā na labhate tat tu tebhyo dadyāt tu yad vasu //
KātySmṛ, 1, 498.1 ṛṇikena tu vṛddhir adhikā saṃprakalpitā /
KātySmṛ, 1, 501.1 ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ /
KātySmṛ, 1, 502.1 yo yācitakam ādāya tam adattvā diśaṃ vrajet /
KātySmṛ, 1, 503.1 kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet /
KātySmṛ, 1, 504.1 svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit /
KātySmṛ, 1, 507.1 paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
KātySmṛ, 1, 513.1 ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam /
KātySmṛ, 1, 514.1 nānarṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
KātySmṛ, 1, 514.1 nānarṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
KātySmṛ, 1, 515.1 yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
KātySmṛ, 1, 515.1 yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
KātySmṛ, 1, 515.1 yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
KātySmṛ, 1, 517.1 ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet /
KātySmṛ, 1, 520.1 yo 'vidyamānaṃ prathamam anirdiṣṭasvarūpakam /
KātySmṛ, 1, 520.3 yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet //
KātySmṛ, 1, 520.3 yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet //
KātySmṛ, 1, 521.1 yas tu sarvasvam ādiśya prāk paścān nāmacihnitam /
KātySmṛ, 1, 523.1 ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ /
KātySmṛ, 1, 525.1 akāmam ananujñātam adhiṃ yaḥ karma kārayet /
KātySmṛ, 1, 526.1 yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ /
KātySmṛ, 1, 528.1 ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī /
KātySmṛ, 1, 531.1 darśanapratibhūryas taṃ deśe kāle na darśayet /
KātySmṛ, 1, 535.1 yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
KātySmṛ, 1, 535.1 yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
KātySmṛ, 1, 539.1 prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ /
KātySmṛ, 1, 540.1 yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
KātySmṛ, 1, 540.1 yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
KātySmṛ, 1, 540.1 yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
KātySmṛ, 1, 543.1 kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam /
KātySmṛ, 1, 544.2 deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam //
KātySmṛ, 1, 544.2 deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam //
KātySmṛ, 1, 547.1 martukāmena bhartrā proktā deyam ṛṇaṃ tvayā /
KātySmṛ, 1, 554.1 yad dṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat /
KātySmṛ, 1, 555.1 pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt /
KātySmṛ, 1, 556.1 paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ /
KātySmṛ, 1, 558.1 yad deyaṃ pitṛbhir nityaṃ tadabhāve tu taddhanāt /
KātySmṛ, 1, 564.1 likhitaṃ muktakaṃ vāpi deyaṃ yat tu pratiśrutam /
KātySmṛ, 1, 564.2 parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām //
KātySmṛ, 1, 565.2 uktaṃ tuṣṭikaraṃ yat tu vidyāt krodhakṛtaṃ tu tat //
KātySmṛ, 1, 567.1 nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ /
KātySmṛ, 1, 571.1 amatenaiva putrasya pradhanā yānyam āśrayet /
KātySmṛ, 1, 573.1  svaputraṃ tu jahyāt strī samartham api putriṇī /
KātySmṛ, 1, 574.1 bālaputrādhikārthā ca bhartāraṃ yānyam āśritā /
KātySmṛ, 1, 578.2 bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam //
KātySmṛ, 1, 579.1 deyaṃ putrakṛtaṃ tat syād yac ca syād anuvarṇitam /
KātySmṛ, 1, 579.2 kṛtāsaṃvāditaṃ yac ca śrutvā caivānucoditam //
KātySmṛ, 1, 581.1 viṇmūtraśaṅkā yasya syād dhāryamāṇasya dehinaḥ /
KātySmṛ, 1, 583.1 yo darśanapratibhuvaṃ nādhigacchen na cāśrayet /
KātySmṛ, 1, 591.1 uddhārādikam ādāya svāmine na dadāti yaḥ /
KātySmṛ, 1, 593.1 nikṣiptaṃ yasya yat kiṃcit tatprayatnena pālayet /
KātySmṛ, 1, 593.1 nikṣiptaṃ yasya yat kiṃcit tatprayatnena pālayet /
KātySmṛ, 1, 594.1 yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā /
KātySmṛ, 1, 594.1 yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā /
KātySmṛ, 1, 596.2 ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat //
KātySmṛ, 1, 600.1 grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat /
KātySmṛ, 1, 603.1 yaiś ca saṃskriyate nyāso divasaiḥ pariniścitaiḥ /
KātySmṛ, 1, 604.2 dāpayecchilpidoṣāt tat saṃskārārthaṃ yad arpitam //
KātySmṛ, 1, 605.1 svalpenāpi ca yat karma naṣṭaṃ ced bhṛtakasya tat /
KātySmṛ, 1, 610.1 yo yācitakam ādāya na dadyāt pratiyācitaḥ /
KātySmṛ, 1, 610.2 sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ //
KātySmṛ, 1, 611.2 dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate //
KātySmṛ, 1, 624.1 samavetās tu ye kecicchalpino vaṇijo 'pi vā /
KātySmṛ, 1, 626.1 prayogaṃ kurvate ye tu hemadhānyarasādinā /
KātySmṛ, 1, 627.1 bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ /
KātySmṛ, 1, 630.1 samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat /
KātySmṛ, 1, 630.2 na ca yāceta yaḥ kaścil lābhāt sa parihīyate //
KātySmṛ, 1, 631.1 corataḥ salilād agner dravyaṃ yas tu samāharet /
KātySmṛ, 1, 633.1 pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
KātySmṛ, 1, 635.1 teṣāṃ cet prasṛtānāṃ yo grahaṇaṃ samavāpnuyāt /
KātySmṛ, 1, 635.2 tanmokṣaṇārthaṃ yad dattaṃ vaheyus te yathāṃśataḥ //
KātySmṛ, 1, 640.2 yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā //
KātySmṛ, 1, 642.1 svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham /
KātySmṛ, 1, 646.1 prāṇasaṃśayam āpannaṃ yo mām uttārayed itaḥ /
KātySmṛ, 1, 647.2 vyatyāsaparihāsāc ca yad dattaṃ tat punar haret //
KātySmṛ, 1, 648.1  tu kāryasya siddhyartham utkocā syāt pratiśrutā /
KātySmṛ, 1, 651.1 prāptam etais tu yat kiṃcit tad utkocākhyam ucyate /
KātySmṛ, 1, 652.1 niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt /
KātySmṛ, 1, 653.1 aniyuktas tu kāryārtham utkocaṃ yam avāpnuyāt /
KātySmṛ, 1, 655.2 yasya vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet //
KātySmṛ, 1, 657.1 karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
KātySmṛ, 1, 660.1 tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
KātySmṛ, 1, 662.1 hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ /
KātySmṛ, 1, 663.1 gṛhavāryāpaṇādīṇi gṛhītvā bhāṭakena yaḥ /
KātySmṛ, 1, 668.1 samūhināṃ tu yo dharmas tena dharmeṇa te sadā /
KātySmṛ, 1, 670.1 rājapravartitān dharmān yo naro nānupālayet /
KātySmṛ, 1, 671.1 yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
KātySmṛ, 1, 671.1 yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
KātySmṛ, 1, 671.2 ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam //
KātySmṛ, 1, 673.1 ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet /
KātySmṛ, 1, 673.1 ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet /
KātySmṛ, 1, 674.1 gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet /
KātySmṛ, 1, 675.1 gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām /
KātySmṛ, 1, 677.1 yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam /
KātySmṛ, 1, 679.2 pravrajyāvasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ //
KātySmṛ, 1, 680.2 śilpopajīvino ye tu śilpinaḥ parikīrtitāḥ //
KātySmṛ, 1, 682.2 samūhasthāś ca ye cānye vargākhyās te bṛhaspatiḥ //
KātySmṛ, 1, 683.1 krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
KātySmṛ, 1, 686.1 krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ /
KātySmṛ, 1, 688.1 avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
KātySmṛ, 1, 689.1 nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati /
KātySmṛ, 1, 691.1 dīyamānaṃ na gṛhṇāti krītapaṇyaṃ ca yaḥ krayī /
KātySmṛ, 1, 696.1 paribhuktaṃ tu yad vāsaḥ kliṣṭarūpaṃ malīmasam /
KātySmṛ, 1, 697.1 sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ /
KātySmṛ, 1, 698.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
KātySmṛ, 1, 707.2 krayavikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati //
KātySmṛ, 1, 713.1 yas tu na grāhayecchilpaṃ karmāṇy anyāni kārayet /
KātySmṛ, 1, 714.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
KātySmṛ, 1, 720.2 prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat //
KātySmṛ, 1, 723.1 svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ /
KātySmṛ, 1, 724.1 dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
KātySmṛ, 1, 724.2 prakāśaṃ vikrayād yat tu na svāmī dhanam arhati //
KātySmṛ, 1, 725.1 dāsenoḍhā svadāsī sāpi dāsītvam āpnuyāt /
KātySmṛ, 1, 726.1 ādadyād brāhmaṇīṃ yas tu cikrīṇīta tathaiva ca /
KātySmṛ, 1, 727.1 kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam /
KātySmṛ, 1, 728.1 bāladhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ /
KātySmṛ, 1, 729.1 vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum icchati /
KātySmṛ, 1, 730.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
KātySmṛ, 1, 743.1 ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
KātySmṛ, 1, 744.1 niṣpādyamānaṃ yair dṛṣṭaṃ tat kāryaṃ nṛguṇānvitaiḥ /
KātySmṛ, 1, 755.1 sarve janāḥ sadā yena prayānti sa catuṣpathaḥ /
KātySmṛ, 1, 757.1 yas tatra saṃkaraśvabhrān vṛkṣāropaṇam eva ca /
KātySmṛ, 1, 758.1 taṭākodyānatīrthāni yo 'medhyena vināśayet /
KātySmṛ, 1, 761.2 svāminaṃ taṃ vijānīyād yasya kṣetreṣu saṃśritāḥ //
KātySmṛ, 1, 762.1 asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ /
KātySmṛ, 1, 764.1 aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ /
KātySmṛ, 1, 768.1 huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam /
KātySmṛ, 1, 770.1 yat tv asatsaṃjñitair aṅgaiḥ paramākṣipati kvacit /
KātySmṛ, 1, 772.1 mahāpātakayoktrī ca rāgadveṣakarī ca /
KātySmṛ, 1, 773.1 yo 'guṇān kīrtayet krodhān niguṇo vā guṇajñatām /
KātySmṛ, 1, 774.1 aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt /
KātySmṛ, 1, 775.1 mohāt pramādāt saṃgharṣāt prītyā coktaṃ mayeti yat /
KātySmṛ, 1, 780.1 ābhīṣaṇena daṇḍena prahared yas tu mānavaḥ /
KātySmṛ, 1, 788.1 vāgdaṇḍas tāḍanaṃ caiva yeṣūktam aparādhiṣu /
KātySmṛ, 1, 794.2 yenātyarthaṃ bhavet pīḍā vādaḥ syācchiṣyataḥ pituḥ //
KātySmṛ, 1, 795.1 sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam //
KātySmṛ, 1, 796.1 sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
KātySmṛ, 1, 796.1 sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
KātySmṛ, 1, 797.1 vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate /
KātySmṛ, 1, 798.2 marmaghātas tu yas teṣāṃ sa ghātaka iti smṛtaḥ //
KātySmṛ, 1, 800.2 nivṛttās tu yadārambhād grahaṇaṃ na vadhaḥ smṛtaḥ //
KātySmṛ, 1, 804.2 anākṣāritapūrvo yas tv aparādhe pravartate /
KātySmṛ, 1, 807.1 kṣataṃ bhaṅgopamardau ca kuryād dravyeṣu yo naraḥ /
KātySmṛ, 1, 808.2 tadgṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 809.1 prākāraṃ bhedayed yas tu pātayec chātayet tathā /
KātySmṛ, 1, 810.2 yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam //
KātySmṛ, 1, 815.1 svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu /
KātySmṛ, 1, 815.1 svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu /
KātySmṛ, 1, 819.1 yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /
KātySmṛ, 1, 820.1 svadeśaghātino ye syus tathā mārganirodhakāḥ /
KātySmṛ, 1, 822.1 yena yena paradrohaṃ karoty aṅgena taskaraḥ /
KātySmṛ, 1, 822.1 yena yena paradrohaṃ karoty aṅgena taskaraḥ /
KātySmṛ, 1, 824.2 gautamānām aniṣṭaṃ yat prāṇyucchedād vigarhitam //
KātySmṛ, 1, 828.1 corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
KātySmṛ, 1, 828.3 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
KātySmṛ, 1, 832.1 kāmārtā svairiṇī tu svayam eva prakāmayet /
KātySmṛ, 1, 835.1 aniṣeddhākṣamo yaḥ syāt sarve tatkāryakāriṇaḥ /
KātySmṛ, 1, 838.1 mṛte bhartari sādhvī brahmacarye vyavasthitā /
KātySmṛ, 1, 839.1 sakalaṃ dravyajātaṃ yad bhāgair gṛhṇanti tat samaiḥ /
KātySmṛ, 1, 841.1 paitāmahaṃ ca pitryaṃ ca yac cānyat svayam arjitam /
KātySmṛ, 1, 847.1 proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam /
KātySmṛ, 1, 850.1 dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam /
KātySmṛ, 1, 857.2 kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt //
KātySmṛ, 1, 861.1 kṣetrikasya matenāpi phalam utpādayet tu yaḥ /
KātySmṛ, 1, 862.1 klībaṃ vihāya patitaṃ punar labhate patim /
KātySmṛ, 1, 863.1 na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati /
KātySmṛ, 1, 865.2 asavarṇaprasūtaś ca kramoḍhāyāṃ ca yo bhavet //
KātySmṛ, 1, 866.1 pratilomaprasūtā tasyāḥ putro na rikthabhāk /
KātySmṛ, 1, 868.1 svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet /
KātySmṛ, 1, 869.1 parabhaktopayogena vidyā prāptān yatas tu /
KātySmṛ, 1, 869.2 tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate //
KātySmṛ, 1, 870.1 upanyaste tu yal labdhaṃ vidyayā paṇapūrvakam /
KātySmṛ, 1, 871.2 svajñānaśaṃsanād vādāl labdhaṃ prādhyayanāc ca yat /
KātySmṛ, 1, 872.1 śilpiṣv api hi dharmo 'yaṃ mūlyād yac cādhikaṃ bhavet //
KātySmṛ, 1, 873.1 paraṃ nirasya yal labdhaṃ vidyāto dyūtapūrvakam /
KātySmṛ, 1, 874.1 vidyāpratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet /
KātySmṛ, 1, 874.2 ṛtviṅnyāyena yal labdham etad vidyādhanaṃ bhṛguḥ //
KātySmṛ, 1, 875.2 etad vidyādhanaṃ prāhuḥ sāmānyaṃ yad ato 'nyathā //
KātySmṛ, 1, 876.2 śauryaprāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ //
KātySmṛ, 1, 878.3 tatra labdhaṃ tu yat kiṃcit dhanaṃ śauryeṇa tad bhavet //
KātySmṛ, 1, 879.1 śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yat smṛtam /
KātySmṛ, 1, 880.1 dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam /
KātySmṛ, 1, 880.2 saṃgrāmād āhṛtaṃ yat tu vidrāvya dviṣatāṃ balam /
KātySmṛ, 1, 881.1 yal labdhaṃ dānakāle tu svajātyā kanyayā saha /
KātySmṛ, 1, 882.1 vaivāhikaṃ tu tad vidyād bhāryayā yat sahāgatam /
KātySmṛ, 1, 883.1 vivāhakāle yat kiṃcid varāyoddiśya dīyate /
KātySmṛ, 1, 884.2 udakaṃ caiva dāsaś ca nibandho yaḥ kramāgataḥ //
KātySmṛ, 1, 885.1 dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
KātySmṛ, 1, 886.1 gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam /
KātySmṛ, 1, 887.1 deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /
KātySmṛ, 1, 889.1 anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet /
KātySmṛ, 1, 890.1 vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet /
KātySmṛ, 1, 890.2 hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet //
KātySmṛ, 1, 892.1 kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nyadeśaṃ samāśritaḥ /
KātySmṛ, 1, 893.1 tṛtīyaḥ pañcamo vāpi saptamaś cāpi yo bhavet /
KātySmṛ, 1, 894.1 yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ /
KātySmṛ, 1, 898.1 vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau /
KātySmṛ, 1, 899.1 yat punar labhate nārī nīyamānā pitur gṛhāt /
KātySmṛ, 1, 900.1 prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /
KātySmṛ, 1, 901.2 mūlyaṃ labdhaṃ tu yat kiṃcicchulkaṃ tat parikīrtitam //
KātySmṛ, 1, 902.1 vivāhāt parato yat tu labdhaṃ bhartṛkulāt striyā /
KātySmṛ, 1, 903.1 ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /
KātySmṛ, 1, 906.1 yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā /
KātySmṛ, 1, 906.1 yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā /
KātySmṛ, 1, 907.1 prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
KātySmṛ, 1, 907.1 prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
KātySmṛ, 1, 917.2 jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ //
KātySmṛ, 1, 918.2 anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye //
KātySmṛ, 1, 919.2 tiṣṭhed bhartṛkule tu na sā pitṛkule vaset //
KātySmṛ, 1, 922.1 pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam /
KātySmṛ, 1, 923.1 āsurādiṣu yal labdhaṃ strīdhanaṃ paitṛkaṃ striyā /
KātySmṛ, 1, 929.1 patnī bhartur dhanaharī syād avyabhicāriṇī /
KātySmṛ, 1, 932.1 vyabhicāraratā ca strī dhanaṃ sā na cārhati //
KātySmṛ, 1, 933.2 viphalaṃ tad bhavet tasyā yat karoty aurdhvadehikam //
KātySmṛ, 1, 941.1 ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ /
KātySmṛ, 1, 941.2 dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā //
KātySmṛ, 1, 947.1 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
KātySmṛ, 1, 948.2 anena vidhinā yac ca vākyaṃ tat syāt prakīrṇakam //
KātySmṛ, 1, 955.1 aśāstravihitaṃ yac ca prajāyāṃ sampravartate /
KātySmṛ, 1, 955.2 upāyaiḥ sāmabhedād yair etāni śamaye nṛpaḥ //
KātySmṛ, 1, 957.2 kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam //
KātySmṛ, 1, 958.1 rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
KātySmṛ, 1, 958.2 apriyasya ca yo vaktā vadhaṃ teṣāṃ pravartayet //
KātySmṛ, 1, 959.1 pratirūpasya kartāraḥ prekṣakāḥ prakarāś ca ye /
KātySmṛ, 1, 963.3 yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet //
KātySmṛ, 1, 963.3 yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet //
KātySmṛ, 1, 965.1 paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ /
KātySmṛ, 1, 965.1 paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ /