Occurrences

Kṛṣṇāmṛtamahārṇava

Kṛṣṇāmṛtamahārṇava
KAM, 1, 1.2 yo dadāty amṛtatvaṃ hi sa māṃ rakṣatu keśavaḥ //
KAM, 1, 2.1 tāpatrayeṇa saṃtaptaṃ yad etad akhilaṃ jagat /
KAM, 1, 3.2 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
KAM, 1, 5.2 ādhāraḥ sarvabhūtānāṃ yena viṣṇuḥ prasāditaḥ //
KAM, 1, 7.2 ye 'rcayanti narā nityaṃ te 'pi vandyā yathā hariḥ //
KAM, 1, 12.1 sakṛd abhyarcito yena helayā 'pi namaskṛtaḥ /
KAM, 1, 12.2 sa yāti paramaṃ sthānaṃ yat surair api durlabham //
KAM, 1, 18.2 yo dadāti svakaṃ sthānaṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 19.2 na prāptā yair harer dīkṣā sarvaduḥkhavimocanī //
KAM, 1, 20.2 sakṛd abhyarcito yena devadevo janārdanaḥ /
KAM, 1, 20.3 yat kṛtaṃ tatkṛtaṃ tena samprāptaṃ paramaṃ padam //
KAM, 1, 22.2 praṇāmaṃ ye 'pi kurvanti teṣām api namo namaḥ //
KAM, 1, 24.2 paraḥ parāṇāṃ puruṣas tuṣṭo yasya janārdanaḥ /
KAM, 1, 25.2 yasyāntaḥ sarvam evedam acyutasyākhyayātmanaḥ /
KAM, 1, 26.2 paraṃ brahma paraṃ dhāma yo 'sau brahma sanātanam /
KAM, 1, 27.1 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
KAM, 1, 28.1 prāpnoty ārādhite viṣṇau manasā yad yad icchati /
KAM, 1, 28.1 prāpnoty ārādhite viṣṇau manasā yad yad icchati /
KAM, 1, 29.1 ye smaranti sadā viṣṇuṃ śaṅkhacakragadādharam /
KAM, 1, 32.2 yo yān icchen naraḥ kāmān nārī vā varavarṇinī /
KAM, 1, 32.2 yo yān icchen naraḥ kāmān nārī vā varavarṇinī /
KAM, 1, 34.2 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
KAM, 1, 39.1 ye smaranti sadā viṣṇuṃ viśuddhenāntarātmanā /
KAM, 1, 41.2 svapne 'pi ca na paśyeta yaḥ smared garuḍadhvajam //
KAM, 1, 42.2 pādodakaṃ ca nirmālyaṃ mastake yasya so 'cyutaḥ //
KAM, 1, 48.1 yasya saṃsmaraṇād eva vāsudevasya śārṅgiṇaḥ /
KAM, 1, 49.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 50.1 ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
KAM, 1, 51.2 nūnaṃ yaś cintitaḥ puṃsāṃ hanti saṃsārabandhanam //
KAM, 1, 54.2 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ puṇyaṃ smṛte tat khalu vāsudeve //
KAM, 1, 55.2 ārādhyaiva naro viṣṇuṃ manaso yad yad icchati /
KAM, 1, 55.2 ārādhyaiva naro viṣṇuṃ manaso yad yad icchati /
KAM, 1, 56.1 yan nāmakīrtanaṃ bhaktyā vilāyanam anuttamam /
KAM, 1, 65.2 sakṛd uccāritaṃ yais tu kṛṣṇeti na viśanti te /
KAM, 1, 72.1 sā jihvā hariṃ stauti tac cittaṃ yat tadarpaṇam /
KAM, 1, 72.1 sā jihvā yā hariṃ stauti tac cittaṃ yat tadarpaṇam /
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
KAM, 1, 73.1 yas tu viṣṇuparo nityaṃ dṛḍhabhaktir jitendriyaḥ /
KAM, 1, 74.3 yan māṃ pṛcchasi dharmajña keśavārādhanaṃ prati //
KAM, 1, 76.1 kiṃ tena manasā kāryaṃ yan na tiṣṭhati keśave /
KAM, 1, 77.1 rogo nāma na sā jihvā yayā na stūyate hariḥ /
KAM, 1, 77.2 gartau nāma na tau karṇau yābhyāṃ tat karma na śrutam //
KAM, 1, 78.2 rogo nāma na sā jihvā na vakti harer guṇān //
KAM, 1, 79.3 te ca netre mahābhāga yābhyāṃ saṃdṛśyate hariḥ //
KAM, 1, 80.2 yair hi na vrajate jantuḥ keśavālayadarśane //
KAM, 1, 83.1 aśvamedhasahasrāṇāṃ yaḥ sahasraṃ samācaret /
KAM, 1, 83.2 nāsau tat phalam āpnoti tadbhaktair yad avāpyate //
KAM, 1, 84.2 kriyājuṣāṃ ko bhavatāṃ prayāsaḥ phalaṃ hi yat padam acyutasya //
KAM, 1, 85.1 viṣṇor vimānaṃ yaḥ kuryāt sakṛd bhaktyā pradakṣiṇam /
KAM, 1, 86.1 pradakṣiṇaṃ tu yaḥ kuryāddharibhaktyā samanvitaḥ /
KAM, 1, 93.2 yat phalaṃ labhyate puṃbhir viṣṇor naivedyabhakṣaṇāt //
KAM, 1, 94.1 trirātraphaladā nadyo yāḥ kāścid asamudragāḥ /
KAM, 1, 97.1 yāni kāni ca tīrthāni brahmāṇḍāntargatāni vai /
KAM, 1, 106.2 sa yasya sarvabhāveṣu tasya taiḥ kiṃ prayojanam //
KAM, 1, 107.1 harir yāti harir yāti dasyuvyājena yo vadet /
KAM, 1, 108.1 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
KAM, 1, 112.1 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
KAM, 1, 113.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
KAM, 1, 114.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
KAM, 1, 142.2 yaḥ kuryān mandabuddhitvān nirayaṃ so 'dhigacchati //
KAM, 1, 143.1 yāni kāni ca vākyāni viddhopāsyāparāṇi tu /
KAM, 1, 147.1 yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati /
KAM, 1, 147.1 yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati /
KAM, 1, 151.1 ekādaśyāṃ tu yo bhuṅkte mohenāvṛtacetanaḥ /
KAM, 1, 152.1 vivecayati yo mohācchuklā kṛṣṇeti pāpakṛt /
KAM, 1, 154.1 yāni kāni ca vākyāni kṛṣṇaikādaśivarjane /
KAM, 1, 159.1 dvādaśyām atiriktāyāṃ yo bhuṅkte pūrvavāsare /
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
KAM, 1, 168.1 ekādaśendriyaiḥ pāpaṃ yat kṛtaṃ bhavati prabho /
KAM, 1, 172.1 ekādaśīdine puṇye bhuñjate ye narādhamāḥ /
KAM, 1, 173.1 pṛthivyāṃ yāni pāpāni brahmahatyādikāni ca /
KAM, 1, 174.2 aṣṭavarṣādhiko yas tu aśītir na hi pūryate /
KAM, 1, 174.3 yo bhuṅkte mānavaḥ pāpo viṣṇor ahani cāgate //
KAM, 1, 195.1 saṃsāraviṣapānena ye mṛtāḥ prāṇino bhuvi /
KAM, 1, 196.1 klinnaṃ pādodakenaiva yasya nityaṃ kalebaram /
KAM, 1, 198.1 sālagrāmaśilāsparśaṃ ye kurvanti dine dine /
KAM, 1, 202.1 sakṛd uccāritaṃ yena harir ity akṣaradvayam /
KAM, 1, 204.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 205.2 yeṣāṃ hṛdistho bhagavān maṅgalāyatano hariḥ //
KAM, 1, 209.2 kriyate yena devo 'pi svapadād bhraśyate hi saḥ //
KAM, 1, 210.2 etāni mānyasthānāni garīyo yad yad uttaram //
KAM, 1, 210.2 etāni mānyasthānāni garīyo yad yad uttaram //
KAM, 1, 211.1 guṇānusāriṇīṃ pūjāṃ samāṃ dṛṣṭiṃ ca yo naraḥ /
KAM, 1, 214.1 naivedyaśeṣaṃ devasya yo bhunakti dine dine /
KAM, 1, 219.1 gopīcandanaliptāṅgo yaṃ yaṃ paśyati cakṣuṣā /
KAM, 1, 219.1 gopīcandanaliptāṅgo yaṃ yaṃ paśyati cakṣuṣā /
KAM, 1, 222.2 yo jāto nārcayed viṣṇuṃ na smaren nāpi kīrtayet //
KAM, 1, 223.1 yo dadāti dvijātibhyaś candanaṃ gopimarditam /
KAM, 1, 226.1 yad eva vidyayā karoti śraddhayopaniṣadā /