Occurrences

Kokilasaṃdeśa

Kokilasaṃdeśa
KokSam, 1, 16.2 ādhatte yat kanakavalabhīnīḍalīnaiḥ kapotair adyāpyambhoruhabhavamakhālagnadhūmābhiśaṅkām //
KokSam, 1, 17.2 sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe //
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
KokSam, 1, 35.2 meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ //
KokSam, 1, 39.2 kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe saṃnidhatte //
KokSam, 1, 41.2 kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ //
KokSam, 1, 42.2 āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā yasyādūre mṛgapatiśirastasthuṣī bhadrakālī //
KokSam, 1, 45.1 yeṣāṃ vaṃśe samajani hariścandranāmā narendraḥ pratyāpattiḥ pataga yadupajñaṃ ca kaumārilānām /
KokSam, 1, 45.1 yeṣāṃ vaṃśe samajani hariścandranāmā narendraḥ pratyāpattiḥ pataga yadupajñaṃ ca kaumārilānām /
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
KokSam, 1, 64.2 yad dorvīryadraḍhimakaradībhūtarājanyavīrāḥ śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti //
KokSam, 1, 71.2 yenākrānte sati giripatau loṣṭamānāsyacakraś cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī //
KokSam, 1, 72.1 pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva /
KokSam, 1, 72.2 nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiṃcit //
KokSam, 1, 78.1 yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi /
KokSam, 1, 83.2 itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ //
KokSam, 1, 84.2 maulau yasya druhiṇaśirasāṃ maṇḍalaṃ maṇḍapāntaḥ kṣmādevānāṃ śrutipadajuṣāṃ saṃśayānucchinatti //
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
KokSam, 2, 2.2 harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ //
KokSam, 2, 4.1 yasyāṃ rātrau yuvativadanāmbhojasaundaryacauryāt satyaṃ saudhadhvajapaṭaśikhāghṛṣṭabimbe himāṃśau /
KokSam, 2, 7.2 itthaṃ yasyāṃ smitalavajuṣo hrepayante navoḍhāṃ sakhyastasyāstanumanupamāṃ bimbitāṃ darśayantyaḥ //
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //
KokSam, 2, 14.2 pārśve cāsya stabakanamitā mādhavīmugdhavallī preyasyā me pariṇayamahaṃ prāpitau sādaraṃ yau //
KokSam, 2, 16.2 madhye tasyāṃ sa khalu latikāmaṇḍapo ratnabhūmiḥ śaśvadyasmin kimapi valati smāvayoḥ premavallī //
KokSam, 2, 17.1 snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 27.1 pakṣmaspandaḥ samajani sakhe paśyatormāṃ yayoḥ prāṅniṣpatrākṛn mayi tu vidhinā tādṛśe dūranīte /
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 30.1 bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā /
KokSam, 2, 32.2 mithyāgotraskhalanamasakṛt prastutaṃ hanta yābhyāṃ labdhuṃ pādapraṇatiṣu mayā hanta saṃtāḍanāni //
KokSam, 2, 39.1 kopaṃ caṇḍi tyaja parijane daivamatrāparāddhaṃ yenākāṇḍe samaghaṭi mahānāvayorviprayogaḥ /
KokSam, 2, 44.1 gāḍhāśleṣavyatikararasagranthanādūyamānaḥ sambhogānte svapanavidhaye yaḥ purā dhūyate sma /
KokSam, 2, 47.2 jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram //
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /