Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 14.1 māhātmyam iyatīṃ bhūmim ārūḍhaṃ yasya bhūbhṛtām /
KSS, 1, 1, 16.2 ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ //
KSS, 1, 1, 18.1 piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ /
KSS, 1, 1, 19.1 yenāndhakāsurapaterekasyārpayatā hṛdi /
KSS, 1, 1, 24.2 bhavatī yan na jānīyād iti śarvo 'py uvāca tām //
KSS, 1, 1, 32.2 yo hi nārāyaṇaḥ sā tvaṃ śaktiḥ śaktimato mama //
KSS, 1, 1, 64.1 avadacca candramauliḥ kauśāmbītyasti mahānagarī /
KSS, 1, 2, 8.2 ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te //
KSS, 1, 2, 18.1 piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ /
KSS, 1, 2, 52.2 svavṛttāntaśca tadbhartṛmaurkhyavārtā ca śrutā //
KSS, 1, 2, 70.2 yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat //
KSS, 1, 2, 70.2 yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat //
KSS, 1, 3, 18.1 tattathā kuru yenāyametā bālo 'pi jīvayet /
KSS, 1, 3, 26.1 tatsadā dehi viprebhyo yenāyānti niśamya te /
KSS, 1, 3, 48.1 etannimittaṃ yuddhaṃ nau yo balī sa hared iti /
KSS, 1, 3, 50.1 yaṣṭyā yallikhyate kiṃcitsatyaṃ saṃpadyate hi tat /
KSS, 1, 3, 50.2 bhājane yo ya āhāraścintyate sa sa tiṣṭhati //
KSS, 1, 3, 50.2 bhājane yo ya āhāraścintyate sa sa tiṣṭhati //
KSS, 1, 3, 51.2 dhāvan balādhiko yaḥ syāt sa evaitaddhared iti //
KSS, 1, 4, 65.2 uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam //
KSS, 1, 4, 77.2 yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham //
KSS, 1, 4, 117.1 tasmādvararuciṃ mantrimukhyatve kuru yena te /
KSS, 1, 4, 124.2 yaḥ śakto yoganandasya kartuṃ vairapratikriyām //
KSS, 1, 5, 11.1 pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate /
KSS, 1, 5, 52.1  yasyābhimatā mūrkha surūpā tasya sā bhavet /
KSS, 1, 5, 52.1 yā yasyābhimatā mūrkha surūpā tasya sā bhavet /
KSS, 1, 5, 108.1 śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
KSS, 1, 6, 26.1 yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ /
KSS, 1, 6, 36.1 mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale /
KSS, 1, 6, 53.2 yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja //
KSS, 1, 6, 61.1 tatsakāśaṃ tato 'gacchadyenāsau preṣito 'bhavat /
KSS, 1, 6, 148.2 bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu sambhavet //
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 1, 7, 34.1 purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat /
KSS, 1, 7, 69.1 yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram /
KSS, 1, 7, 108.1 yaḥ sa govindadattākhyo devadattapitā dvijaḥ /
KSS, 1, 7, 111.1 yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena /
KSS, 1, 8, 6.1 piśācā ye 'pi tatrāsannanye tatsahacāriṇaḥ /
KSS, 2, 1, 3.2 yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam //
KSS, 2, 1, 7.1 abhimanyuprapautraśca yasyādipuruṣo 'rjunaḥ /
KSS, 2, 1, 14.1 tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ /
KSS, 2, 1, 34.1 yayā hṛtamanā rājan na śṛṇoṣi vaco mama /
KSS, 2, 1, 44.2 yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ //
KSS, 2, 1, 50.2 jahre yena sa niḥsaṃjñaḥ papāta bhuvi bhūpatiḥ //
KSS, 2, 2, 45.2 pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi //
KSS, 2, 2, 52.2 tasmād eva samuttasthau yasmāt pūrvam avātarat //
KSS, 2, 2, 100.1 tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ /
KSS, 2, 2, 185.2 yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi //
KSS, 2, 2, 192.1 tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam /
KSS, 2, 3, 12.2 nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ //
KSS, 2, 3, 23.1 bhuvi vyasanitākhyātiḥ prarūḍhā te lateva /
KSS, 2, 3, 32.1 yasyāṃ vasati viśveśo mahākālavapuḥ svayam /
KSS, 2, 3, 53.1 yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ /
KSS, 2, 3, 72.1 tṛṣito 'haṃ hato yena sa mām adbhirna tarpayet /
KSS, 2, 4, 8.1 asmin iyati bhūloke naiva yo 'nyatra dṛśyate /
KSS, 2, 4, 13.2 yadūcurgaṇakāstasya tatsa naiva vyacārayat //
KSS, 2, 4, 41.2 āpadi sphurati prajñā yasya dhīraḥ sa eva hi //
KSS, 2, 4, 66.2 tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam //
KSS, 2, 4, 190.1 yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
KSS, 2, 5, 62.1 asti kaścidupāyo me yena syurbahavaḥ sutāḥ /
KSS, 2, 5, 115.1 tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā /
KSS, 2, 5, 167.1 yo naraḥ prāpyate tatra rātrau saha parastriyā /
KSS, 2, 6, 82.1 atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
KSS, 2, 6, 82.1 atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
KSS, 3, 1, 1.1 nirvighnaviśvanirmāṇasiddhaye yadanugraham /
KSS, 3, 1, 2.1 āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā /
KSS, 3, 1, 20.1 tattasya kanyakāratnamasti padmāvatīti yat /
KSS, 3, 1, 40.2 gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha //
KSS, 3, 1, 110.2 yatpūrvaṃ mantritaṃ tena sarvaṃ saha rumaṇvatā //
KSS, 3, 1, 137.1 rūpam ālokituṃ yasyāścaturdikkaṃ caturmukhaḥ /
KSS, 3, 2, 34.2 mānuṣī kāpi devī sā yasyā vijñānam īdṛśam //
KSS, 3, 2, 102.2 āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat //
KSS, 3, 2, 115.1 ahamevāparādhyāmi yatkṛte sumahānayam /
KSS, 3, 2, 119.2 dhanyastvaṃ nṛpate yasya mantrī yaugandharāyaṇaḥ //
KSS, 3, 2, 120.1 yasya vāsavadattā ca bhāryā prāgjanmadevatā /
KSS, 3, 3, 4.2 abhūdbhuvīva nāke 'pi yasyāpratihatā gatiḥ //
KSS, 3, 3, 22.1 jāne 'hamurvaśī saṅgāttadyadvetti na tumburuḥ /
KSS, 3, 3, 39.1 yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
KSS, 3, 3, 45.1 hitaiṣitā hi patyuḥ sā devītvasya kāraṇam /
KSS, 3, 3, 46.1 sā mantritā ca yad rājyakāryabhāraikacintanam /
KSS, 3, 3, 46.2 cittānuvartanaṃ yattadupajīvakalakṣaṇam //
KSS, 3, 3, 54.2 kuryāḥ śokamayo yena jīvaloko bhavenna naḥ //
KSS, 3, 3, 113.1  sanmārgataroreṣā vidvatsaṃgatimañjarī /
KSS, 3, 3, 136.2 kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam //
KSS, 3, 3, 144.2 divyastrīṃ viśvakarmā yāṃ nirmāsyati tilottamām //
KSS, 3, 3, 148.2 yo yadvapati bījaṃ hi labhate so 'pi tatphalam //
KSS, 3, 3, 148.2 yo yadvapati bījaṃ hi labhate so 'pi tatphalam //
KSS, 3, 3, 162.2 tadyadartho 'yamārambhastatkuru praṇatā vayam //
KSS, 3, 3, 168.2 yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ //
KSS, 3, 4, 24.1 prabhāte yābjasaraso yābdherindūdaye tathā /
KSS, 3, 4, 24.1 prabhāte yābjasaraso yābdherindūdaye tathā /
KSS, 3, 4, 39.1 nūnaṃ nidhānādiyutaṃ tatsthānaṃ yatprabhāvataḥ /
KSS, 3, 4, 42.1 so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
KSS, 3, 4, 52.2 yat prāptaṃ tatsamāruhya devālaṃkriyatāmiti //
KSS, 3, 4, 61.2 jāhnavījalapūto yaḥ sa praśasyatamo mataḥ //
KSS, 3, 4, 69.1 asti bhūtalavikhyātā yeyamujjayinī purī /
KSS, 3, 4, 70.1 ādityasyeva yasyeha na caskhāla kila kvacit /
KSS, 3, 4, 110.1 yo yuvā bāhuśālī ca tapasārādhya pāvakam /
KSS, 3, 4, 127.1 yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
KSS, 3, 4, 135.1 vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ /
KSS, 3, 4, 140.1 nāsāsteṣāṃ niśi chittvā yaḥ susattva ihānayet /
KSS, 3, 4, 142.2 yo vā śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ //
KSS, 3, 4, 177.1 bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ /
KSS, 3, 4, 189.2 yad astu me na gacchāmi muñcet prāṇān bhayādiyam //
KSS, 3, 4, 204.2 gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ //
KSS, 3, 4, 236.2 yenaiṣa paścāt tatraiva sattvavānāgamiṣyati //
KSS, 3, 4, 247.1 tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ /
KSS, 3, 4, 247.1 tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ /
KSS, 3, 4, 267.1 uttariṣyati yaścātra so 'syā bhartā bhaviṣyati /
KSS, 3, 4, 271.2 dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī //
KSS, 3, 4, 296.1 yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama /
KSS, 3, 4, 310.2  sāntarjalasuptasya puṃsastasya nyakṛtyata //
KSS, 3, 4, 322.2 prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe //
KSS, 3, 4, 325.1 yo hi tatra praviśati kṣapāyāṃ na sa jīvati /
KSS, 3, 4, 331.2 yasya bāhur mayā chinno nagare pauṇḍravardhane //
KSS, 3, 4, 385.2 yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ //
KSS, 3, 5, 13.1 dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
KSS, 3, 5, 54.1 yas tveṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
KSS, 3, 5, 77.1 yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
KSS, 3, 5, 97.1 yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ /
KSS, 3, 6, 6.1 kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet /
KSS, 3, 6, 26.1 yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
KSS, 3, 6, 35.1 phalabhūtir ahaṃ nāmnā vipraḥ śṛṇuta vacmi yat /
KSS, 3, 6, 56.2 yena nirvighnam evāśu svocitaṃ patim āpsyasi //
KSS, 3, 6, 194.1 ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike /
KSS, 3, 6, 195.2 naye 'tra sthāpyatāṃ yas taṃ svayaṃ hanti pacaty api //
KSS, 3, 6, 199.2 āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ //
KSS, 4, 1, 35.2 sarvavidyādharāṇāṃ yaś cakravartī bhaviṣyati //
KSS, 4, 1, 92.2 yasyāṃ tatra sthito dṛṣṭaḥ sa ko'pi pathiko mayā //
KSS, 4, 1, 98.2 yāḥ suvṛttācchahṛdayā yānti bhūṣaṇatāṃ bhuvi //
KSS, 4, 1, 101.1 yanmayā vidhure 'pyasmiṃścāritraṃ devi rakṣitam /
KSS, 4, 1, 138.1 yuṣmādṛśeṣu jāyeta yaḥ sa ko 'pyuttamo bhavet /
KSS, 4, 1, 144.2 nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ //
KSS, 4, 2, 16.2 na kevalaṃ girīṇāṃ yo gurur gaurīpater api //
KSS, 4, 2, 18.2 nāmnānvarthena vikhyāto yo manorathadāyakaḥ //
KSS, 4, 2, 28.2 lolā kvāpi layaṃ yāti parānupakāriṇī //
KSS, 4, 2, 29.1 tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
KSS, 4, 2, 91.1 sā dhanyā kanyakā loke yasyāsteneha gṛhyate /
KSS, 4, 2, 146.2 suhṛtsu naiva tṛpyanti prāṇair apyupakṛtya ye //
KSS, 4, 2, 230.1 kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā /
KSS, 4, 2, 240.2 mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam //
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
KSS, 4, 3, 32.2 yo raṇeṣviva sarveṣu dyūteṣvapyasamo jayī //
KSS, 4, 3, 40.1 tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ /
KSS, 4, 3, 42.2 sarvasya jantoḥ prāgjātiṃ syājjijñāsitā tava //
KSS, 4, 3, 65.1 yena jātena na paraṃ mandiraṃ tatprakāśitam /
KSS, 4, 3, 88.1 yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi /
KSS, 4, 3, 88.1 yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi /
KSS, 5, 1, 21.2 rūpadarpopaśāntyai lakṣmyā dhātreva nirmitā //
KSS, 5, 1, 34.1 prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ /
KSS, 5, 1, 42.1 yadyevaṃ tāta tad yena vipreṇa kṣatriyeṇa vā /
KSS, 5, 1, 48.1 yena dṛṣṭā ca sā tasmai viprāya kṣatriyāya vā /
KSS, 5, 1, 53.1 vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm /
KSS, 5, 1, 55.2  vṛddhairapi nāsmābhir dṛṣṭā jātu na ca śrutā //
KSS, 5, 1, 111.2 mantrayāmāsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param //
KSS, 5, 1, 138.1 yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe /
KSS, 5, 1, 140.1 tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
KSS, 5, 1, 140.1 tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
KSS, 5, 1, 142.1 tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
KSS, 5, 1, 156.1 yacca pratigrahadhanaṃ tasmāt prāpnoṣi mādhavāt /
KSS, 5, 1, 178.2 aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam //
KSS, 5, 1, 206.1 gaṅgopakaṇṭhe kusumapuraṃ nāmāsti yat puram /
KSS, 5, 1, 231.1 dṛṣṭā kanakapurī sā vipreṇa kṣatriyeṇa vā yena /
KSS, 5, 1, 233.1 yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
KSS, 5, 2, 22.2 yadi te niścayastarhi yad ahaṃ vacmi tat kuru //
KSS, 5, 2, 78.1 dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ /
KSS, 5, 2, 116.2 nisargo hyeṣa mahatāṃ yadāpannānukampanam //
KSS, 5, 2, 190.1 yo dadātyasya sadṛśaṃ dvitīyaṃ nūpurasya me /
KSS, 5, 2, 192.1 saivāhaṃ tvayā dṛṣṭā śūlaviddhasya pārśvataḥ /
KSS, 5, 2, 193.1 tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
KSS, 5, 2, 194.2 yat tvaṃ vadasi tat sarvaṃ karomyeva kṣaṇād iti //
KSS, 5, 2, 290.2 taistaiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattastadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ //
KSS, 5, 3, 69.2 yaddāvānalataptasya sudhāhradanimajjane //
KSS, 5, 3, 81.1 yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati /
KSS, 5, 3, 94.1 viprakṣatriyamadhyāt kanakapurī yena tattvato dṛṣṭā /
KSS, 5, 3, 116.2 yena sākaṃ gatasyābdhiṃ potam ādāvabhajyata //
KSS, 5, 3, 135.1 yaḥ sa bandhur mahātmā me viṣṇudatto 'tra tiṣṭhati /
KSS, 5, 3, 159.1 vandyāstrijagato 'pyetā yāḥ kṛśodari dhenavaḥ /
KSS, 5, 3, 168.2 athedaṃ śṛṇu cāhaṃ dāśajanma yathā ca me //
KSS, 5, 3, 189.1 vīra tat smara yanmahyaṃ pratiśrutam abhūt tvayā /
KSS, 5, 3, 202.2 vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā //
KSS, 5, 3, 241.1 tad bhadra kim abhipretaṃ tava yat sādhayāmi te /
KSS, 5, 3, 265.2 yasyā dṛṣṭaḥ sa śāpāntaḥ sā ca tāṃ svāṃ purīṃ gatā //
KSS, 5, 3, 271.1 tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni /
KSS, 5, 3, 275.1  tatra kanakarekhā rājasutā subhaga vardhamānapure /
KSS, 5, 3, 276.1  dāśādhipaputrī bindumatī prathamam utsthaladvīpe /
KSS, 5, 3, 277.1  tadanu bindurekhā rājasutā tatra dānavānītā /
KSS, 5, 3, 282.2 yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ //
KSS, 6, 1, 1.1 tarjayann iva vighnaughānnamitonnamitena yaḥ /
KSS, 6, 1, 2.1 namaḥ kāmāya yadbāṇapātairiva nirantaram /
KSS, 6, 1, 3.2 prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau //
KSS, 6, 1, 10.1 atrāntare kathāsaṃdhau yad abhūt tanniśamyatām /
KSS, 6, 1, 11.1 tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ /
KSS, 6, 1, 13.1 rarāja sā purī yasya caityaratnair nirantaraiḥ /
KSS, 6, 1, 14.1 prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
KSS, 6, 1, 20.2 yam āśrayanti kiṃ tena saugatena nayena te //
KSS, 6, 1, 22.1 brāhmaṇyam api tat prāhur yad rāgādivivarjanam /
KSS, 6, 1, 49.2 yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcinna ca śrutam //
KSS, 6, 1, 56.1 yayā sa rājā śuśubhe rītimatyā suvṛttayā /
KSS, 6, 1, 57.1  prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ /
KSS, 6, 1, 63.1 ekā yad ācaratyeva vismṛtyāsmān svatantravat /
KSS, 6, 1, 69.2 praveśitaḥ surān hitvā yayāyam iha nandane //
KSS, 6, 1, 80.1 nāgaśrīriti tasyāsīd rājñī patidevatā /
KSS, 6, 1, 93.1 ekaikato 'dhikaṃ kiṃcid yad ācchādanam apyabhūt /
KSS, 6, 1, 96.2 prāṇasaṃśayakāle 'pi dattaṃ yāvacca yacca tat //
KSS, 6, 1, 106.1 evaṃ bhavanti bhadrāṇi dharmād eva yadādarāt /
KSS, 6, 1, 125.2 ye yathākāmam aśnanti pratyahaṃ śapharāmiṣam //
KSS, 6, 1, 132.1 iti dharmataror mūlam aśuddhaṃ yasya mānasam /
KSS, 6, 1, 132.2 śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ //
KSS, 6, 1, 134.1 kiṃca sattvādhikaṃ karma devī yannāma yādṛśam /
KSS, 6, 1, 136.1 rājate sitaharmyair mahākālanivāsabhūḥ /
KSS, 6, 1, 137.2 yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ //
KSS, 6, 1, 138.2 rājā vairimṛgā yasya naivāsansaṃmukhāḥ kvacit //
KSS, 6, 1, 158.2 sthitau dadarśa puruṣau nirgacchanyau sa dṛṣṭavān //
KSS, 6, 1, 178.2 kiṃ me kuśalametasmai dattā kāpuruṣāya //
KSS, 6, 1, 179.1 īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho /
KSS, 6, 1, 180.2 yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham //
KSS, 6, 1, 192.1 tūṣṇīṃ bhavāstyupāyo 'tra yatkṛte tvam ihāgataḥ /
KSS, 6, 1, 208.1 itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
KSS, 6, 1, 210.1 tatsvapnavṛttanibhato nabhasaścyutā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā /
KSS, 6, 2, 21.1 sā dhanyā strī tavānena cakṣuṣā nirīkṣyate /
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
KSS, 6, 2, 34.1 mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
KSS, 6, 2, 48.2 ye bhakṣayanti janakaṃ bata markaṭakā iva //
KSS, 6, 2, 50.1 phalaṃ yacca sutādānāt kutaḥ putrāt paratra tat /
KSS, 6, 2, 51.2 kāmo 'nya iva yo dhātrā nirmitastryambakerṣyayā //