Occurrences

Taittirīyopaniṣad

Taittirīyopaniṣad
TU, 1, 3, 4.8 ya evametā mahāsaṃhitā vyākhyātā veda /
TU, 1, 4, 1.1 yaśchandasām ṛṣabho viśvarūpaḥ /
TU, 1, 5, 3.10 tā yo veda /
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
TU, 1, 6, 1.2 antareṇa tāluke ya eṣa stana ivāvalambate sendrayoniḥ /
TU, 1, 11, 2.6 yānyanavadyāni karmāṇi tāni sevitavyāni /
TU, 1, 11, 2.8 yānyasmākaṃ sucaritāni tāni tvayopāsyāni //
TU, 1, 11, 3.2 ye ke cāsmacchreyāṃso brāhmaṇās teṣāṃ tvayāsanena praśvasitavyam /
TU, 1, 11, 4.1 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te tatra varteran tathā tatra vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
TU, 2, 1, 2.4 yo veda nihitaṃ guhāyāṃ parame vyoman /
TU, 2, 2, 1.2 yāḥ kāśca pṛthivīṃ śritāḥ /
TU, 2, 2, 1.8 ye 'nnaṃ brahmopāsate /
TU, 2, 3, 1.1 prāṇaṃ devā anu prāṇanti manuṣyāḥ paśavaśca ye /
TU, 2, 3, 1.3 sarvameva ta āyuryanti ye prāṇaṃ brahmopāsate /
TU, 2, 3, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 4, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 5, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 6, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 6, 1.10 sa tapastaptvā idaṃ sarvamasṛjata yadidaṃ kiñca /
TU, 2, 6, 1.14 satyamabhavat yadidaṃ kiñca /
TU, 2, 8, 1.7 te ye śataṃ mānuṣā ānandāḥ //
TU, 2, 8, 2.2 te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.4 te ye śataṃ pitṝṇāṃ ciralokalokānāmānandāḥ sa eka ājānajānāṃ devānāmānandaḥ //
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.4 te ye śataṃ devānāmānandāḥ sa eka indrasyānandaḥ //
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
TU, 2, 8, 5.1 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ /
TU, 2, 8, 5.1 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ /
TU, 2, 8, 5.2 sa ya evaṃvit asmāllokātpretya etamannamayam ātmānam upasaṃkrāmati /
TU, 2, 9, 1.6 sa ya evaṃ vidvānete ātmānaṃ spṛṇute /
TU, 2, 9, 1.7 ubhe hyevaiṣa ete ātmānaṃ spṛṇute ya evaṃ veda /
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 6, 1.7 sa ya evaṃ veda pratitiṣṭhati /
TU, 3, 7, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 8, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 9, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 10, 1.3 tasmādyayā kayā ca vidhayā bahvannaṃ prāpnuyāt /
TU, 3, 10, 2.1 ya evaṃ veda /
TU, 3, 10, 4.6 paryeṇaṃ mriyante dviṣantaḥ sapatnāḥ pari ye 'priyā bhrātṛvyāḥ /
TU, 3, 10, 4.7 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ //
TU, 3, 10, 4.7 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ //
TU, 3, 10, 5.1 sa ya evaṃvit asmāllokātpretya /
TU, 3, 10, 6.6 yo mā dadāti sa ideva mā3vāḥ /
TU, 3, 10, 6.10 ya evaṃ veda /