Occurrences

Drāhyāyaṇaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 1.0 ṣoḍaśisāmnā stoṣyamāṇo yathāsanam upaviśya havirdhānaṃ gatvā ṣoḍaśigraham avekṣetodgātā yasmād anya iti //
DrāhŚS, 7, 1, 7.0 tadabhāve yaḥ kaścāśvaḥ //
DrāhŚS, 7, 1, 9.0 yo yaḥ sāmāṅgaṃ brūyāt sa hiraṇyaṃ dhārayet //
DrāhŚS, 7, 1, 9.0 yo yaḥ sāmāṅgaṃ brūyāt sa hiraṇyaṃ dhārayet //
DrāhŚS, 7, 2, 7.2 imām agne śaraṇiṃ mīmṛṣo na imamadhvānaṃ yamagāma dūrāt /
DrāhŚS, 7, 3, 1.5 yeṣām adhyeti pravasanyeṣu saumanaso bahur gṛhānupahvayāmahe /
DrāhŚS, 7, 3, 1.5 yeṣām adhyeti pravasanyeṣu saumanaso bahur gṛhānupahvayāmahe /
DrāhŚS, 7, 3, 1.7 upahūtā ajāvayo 'tho annasya yo rasa upahūto gṛheṣu na iti //
DrāhŚS, 7, 3, 3.0 agnes tṛṇāni pratyūhya yaḥ suhṛt tam abhibhāṣeta //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 7, 3, 7.0 yo no'vratyaṃ careddīkṣito naḥ sa dīkṣitān yājayet //
DrāhŚS, 7, 4, 3.0 eṣa vai yajamānasya prajāpatir yad udgāteti hyāha //
DrāhŚS, 7, 4, 16.0 pañcame 'hani yad ahar grāmegeyaṃ santani syānmānavātpūrvaṃ vāmraṃ syāt //
DrāhŚS, 8, 4, 2.0 tatra yadādito 'ntatas tad ūrdhvaṃ viṣuvataḥ //
DrāhŚS, 8, 4, 5.0 ṣaṣṭhād yasyābhiplavasya sthāne jyotir gauśca jyotir evāvṛtte sa navono nākṣatra eva trayodaśī //
DrāhŚS, 9, 1, 15.0 yo yaḥ sāmāṅgaṃ brūyātsa udaghoṣaṃ janayet //
DrāhŚS, 9, 1, 15.0 yo yaḥ sāmāṅgaṃ brūyātsa udaghoṣaṃ janayet //
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 9, 2, 14.0 anyatra caitasmin kāle yān āhareyuḥ //
DrāhŚS, 9, 3, 11.0 saptaiva tṛceṣu yairajāmīty aparam //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 4, 11.0 yam adhvaryur bhakṣaṃ prayacchan manyeta tasya manasopahūya kastvā kaṃ bhakṣayāmīti bhakṣayeyuḥ //
DrāhŚS, 9, 4, 19.0 etasyāṃ velāyāṃ varān vṛṇīran manasā yāniccheyuḥ //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 10, 3, 4.2 ye naḥ satre anindiṣurdīkṣāyāṃ śrānta āsite /
DrāhŚS, 10, 3, 4.5 parāvada dviṣato vādyaṃ durhārdo yo viṣūkuho 'thāsmabhyaṃ puṣṭiṃ rāddhiṃ śriyam āvada dundubhe ity enam etairmantraiḥ pṛthag āhatya vāladhānena //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 7.5 yaṃ manuṣyāṇāṃ bhūtau saṃpaśyasi teṣvabhibhūyāsam /
DrāhŚS, 11, 1, 8.0 mūlato svayaṃ vakrā sendraṇatā //
DrāhŚS, 11, 2, 3.2 yo vakrāyāṃ kapiśīrṣṇyāṃ dundubhau ca yacca vādyam /
DrāhŚS, 11, 2, 3.2 yo vakrāyāṃ kapiśīrṣṇyāṃ dundubhau ca yacca vādyam /
DrāhŚS, 11, 2, 3.3 ghoṣo yo mahato mahāṃstena no rāddhim āvadeti //
DrāhŚS, 11, 2, 5.2 alābuvīṇāpiśīlī ca yaṃ mantram adhijagmatuḥ /
DrāhŚS, 11, 2, 9.2 yāṃ patnyapaghāṭilāṃ mṛdukaṃ vādayiṣyati /
DrāhŚS, 11, 2, 10.2 ākrandā ulūlayaḥ prakrośā yacca ceṣṭati /
DrāhŚS, 11, 3, 6.0 aryābhāve yaḥ kaścāryo varṇaḥ //
DrāhŚS, 11, 3, 16.0 paścimenāgnīdhrīyaṃ bahirvedi pariśrite mithunau saṃbhavetāṃ yau varṇau labheran //
DrāhŚS, 11, 4, 13.0 yasyātra patnī syāt pṛṣṭhaṃ tayā vyuddhāvayet //
DrāhŚS, 11, 4, 18.0 yeneto gaccheyur anyena pratyāvrajeyuḥ pāpmano 'vyatiṣaṅgāya //
DrāhŚS, 12, 1, 13.0 yena yajñāṅgena saṃyujyeta tad abhyāvarteta //
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad vā me 'pigacchati yad vā jāyate punas tena mā śivam āviśa /
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad vā me 'pigacchati yad vā jāyate punas tena mā śivam āviśa /
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad vā me 'pigacchati yad vā jāyate punas tena mā śivam āviśa /
DrāhŚS, 13, 2, 10.2 teṣāṃ yam adhvaryur ākhūtkara upavapet tasminn apa upaspṛśeyuḥ śivā naḥ śantamā bhava sumṛḍīkā sarasvati /
DrāhŚS, 13, 3, 3.3 jāmī kumārī vā syāt patikāmā sāpi parīyāt /
DrāhŚS, 13, 3, 6.0 teṣāṃ brahmaikaṃ lipsitvā yasya sa syāt tasmai prayacchet //
DrāhŚS, 13, 3, 17.0 āhṛtaṃ puroḍāśam ālabhya brūyāt prāśnantu ye prāśiṣyanta iti //
DrāhŚS, 13, 3, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca dviṣmaḥ /
DrāhŚS, 13, 3, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca dviṣmaḥ /
DrāhŚS, 13, 4, 7.2 yat te pavitram arciṣyagne vitatamantarā /
DrāhŚS, 13, 4, 8.2 yam aśvinā namucer āsurādadhi sarasvatyasunod indriyeṇa /
DrāhŚS, 14, 3, 3.0 rucito gharma ityukte 'nuvākena tiṣṭhanto 'vekṣeran yam adhvaryur brūyāt //
DrāhŚS, 15, 3, 15.0 yad yat stotraṃ lupyeta sahaiva stomabhāgena //
DrāhŚS, 15, 3, 15.0 yad yat stotraṃ lupyeta sahaiva stomabhāgena //
DrāhŚS, 15, 4, 5.0 tadabhāve yat kiṃca rathacakram //