Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 9.1 mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /
RRĀ, R.kh., 1, 16.1 yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /
RRĀ, R.kh., 1, 17.1 vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /
RRĀ, R.kh., 1, 18.2 yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //
RRĀ, R.kh., 1, 19.1 anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /
RRĀ, R.kh., 1, 19.2 tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //
RRĀ, R.kh., 1, 19.2 tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //
RRĀ, R.kh., 1, 19.2 tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //
RRĀ, R.kh., 1, 19.2 tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //
RRĀ, R.kh., 1, 22.2 yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /
RRĀ, R.kh., 1, 22.2 yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /
RRĀ, R.kh., 1, 22.2 yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /
RRĀ, R.kh., 1, 25.1 yadanyatra tadatrāsti yadatrāsti na tatkvacit /
RRĀ, R.kh., 1, 25.1 yadanyatra tadatrāsti yadatrāsti na tatkvacit /
RRĀ, R.kh., 3, 1.2 ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //
RRĀ, R.kh., 4, 48.2 valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //
RRĀ, R.kh., 4, 54.1 rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
RRĀ, R.kh., 4, 54.2 sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //
RRĀ, R.kh., 6, 10.0 adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //
RRĀ, R.kh., 6, 27.2 piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //
RRĀ, R.kh., 7, 40.1 śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /
RRĀ, R.kh., 7, 45.1 kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye /
RRĀ, R.kh., 9, 2.1 pātre yasminprasarati na cettailabindurvisṛṣṭaḥ /
RRĀ, R.kh., 9, 4.1 kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /
RRĀ, R.kh., 9, 18.2 dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //
RRĀ, R.kh., 10, 1.2 yantrayogena yattailaṃ grāhyaṃ yogeṣu yojayet //
RRĀ, R.kh., 10, 61.4 jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu //
RRĀ, R.kh., 10, 63.2 madhuraṃ ca satiktaṃ ca japāpuṣpanibhaṃ ca yat //
RRĀ, R.kh., 10, 65.2 yacca guggulusaṃkāśaṃ satiktaṃ lavaṇānvitam //
RRĀ, Ras.kh., 1, 1.2 valipalitavināśaṃ sevito vīryavṛddhiṃ sthiram api kurute yaḥ kāminīnāṃ prasaṅgam //
RRĀ, Ras.kh., 1, 2.2 yasyāḥ siddhau manuṣyāṇāṃ jāyante sarvasiddhayaḥ //
RRĀ, Ras.kh., 2, 1.2 rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām //
RRĀ, Ras.kh., 2, 3.1 yasmād abhraṃ rasakṣetraṃ tataḥ kuryād rasāyanam /
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 3, 72.1 mārtaṇḍī guṭikā hy eṣā varṣaikaṃ yasya vaktragā /
RRĀ, Ras.kh., 3, 82.1 yasya vaktre sthitā tasya jarā mṛtyurna vidyate /
RRĀ, Ras.kh., 3, 119.2 varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā //
RRĀ, Ras.kh., 3, 139.2 hemnā yaddvaṃdvitaṃ vajraṃ kuryāttatsūkṣmacūrṇitam //
RRĀ, Ras.kh., 3, 150.2 yasya vaktre sthitā hy eṣā sa bhavedbhairavopamaḥ //
RRĀ, Ras.kh., 3, 169.1 varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam /
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
RRĀ, Ras.kh., 3, 183.1 ṛddhikhaṇḍe tu yatproktaṃ vividhaṃ rasabandhanam /
RRĀ, Ras.kh., 3, 186.2 lakṣavedhakarī tu sā datte viṣṇuvadbalam //
RRĀ, Ras.kh., 3, 187.1 vedhikā daśalakṣe sā rudrapadadāyinī /
RRĀ, Ras.kh., 3, 187.2 koṭivedhakarī sā īśvaratvakarī nṛṇām //
RRĀ, Ras.kh., 3, 188.2 guṭikārbudavedhī sā śrīkaṇṭhapadapradā //
RRĀ, Ras.kh., 3, 189.2 dhūmravedhī tu siddhā sā śaktipadadāyinī //
RRĀ, Ras.kh., 3, 190.1 parāśaktipadaṃ datte sparśavedhakarī tu /
RRĀ, Ras.kh., 3, 190.2 śabdavedhakarā tu sā yasya vatsarāvadhi //
RRĀ, Ras.kh., 3, 190.2 śabdavedhakarā yā tu sā yasya vatsarāvadhi //
RRĀ, Ras.kh., 3, 197.2 kālāntarasasiddhiryā proktā manthānabhairave //
RRĀ, Ras.kh., 3, 217.2 tasmādvīrataro yo 'tra bhairavo'sau na saṃśayaḥ //
RRĀ, Ras.kh., 4, 63.1 anye yogā yathā rakte brahmavṛkṣe ca ye guṇāḥ /
RRĀ, Ras.kh., 5, 11.1 kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ /
RRĀ, Ras.kh., 6, 1.1 yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca /
RRĀ, Ras.kh., 6, 60.1 bhāgatrayaṃ tu yatpūrvaṃ pṛthakcūrṇaṃ surakṣitam /
RRĀ, Ras.kh., 7, 1.1 vīryaṃ sthiraṃ yonimukheṣu yeṣāṃ sthūlaṃ dṛḍhaṃ dīrghatamaṃ ca liṅgam /
RRĀ, Ras.kh., 7, 17.1 ḍuṇḍubho nāma yaḥ sarpaḥ kṛṣṇavarṇastamāharet /
RRĀ, Ras.kh., 7, 45.2 yo vā tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet //
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, Ras.kh., 8, 2.2 śilā tiṣṭhati rātrau sravate gugguluṃ sadā //
RRĀ, Ras.kh., 8, 44.2 yo 'sau gacchati tasyādho nāsau kenāpi dṛśyate //
RRĀ, Ras.kh., 8, 45.2 athavā sādhayeddūrātkhyātaṃ siddhyaṣṭakaṃ tu yat //
RRĀ, Ras.kh., 8, 49.2 tābhyāmañjitanetro yo nidhiṃ paśyati bhūgatam //
RRĀ, Ras.kh., 8, 52.2 tena cāñjitanetro yo devairapi na dṛśyate //
RRĀ, Ras.kh., 8, 57.1 navamaṃ yattu sopānaṃ nadyāṃ tattādṛśaṃ sthitam /
RRĀ, Ras.kh., 8, 64.2 yogeśvarīti vikhyātā devatā tv alampure //
RRĀ, Ras.kh., 8, 114.1 āgatya cāmṛtaṃ datte yatpānādamaro bhavet /
RRĀ, Ras.kh., 8, 120.1 nadīsthāne ca yo vṛkṣo vidyate kuṇḍaleśvare /
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
RRĀ, V.kh., 1, 12.1 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /
RRĀ, V.kh., 1, 18.2 nāstikā ye durācārāścumbakā gurutalpagāḥ //
RRĀ, V.kh., 1, 30.2 liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt //
RRĀ, V.kh., 1, 44.1 yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā /
RRĀ, V.kh., 1, 44.1 yasyāḥ saṃkucitāḥ keśāḥ śyāmā padmalocanā /
RRĀ, V.kh., 1, 47.2 tadabhāve surūpā tu kācit taruṇāṅganā //
RRĀ, V.kh., 1, 49.1 evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /
RRĀ, V.kh., 3, 4.2 trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //
RRĀ, V.kh., 3, 4.2 trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //
RRĀ, V.kh., 3, 15.2 kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //
RRĀ, V.kh., 4, 1.2 yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt /
RRĀ, V.kh., 4, 48.1 yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /
RRĀ, V.kh., 6, 1.3 paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /
RRĀ, V.kh., 6, 2.1 stambhitā gandhapiṣṭī gandhajāraṇavarjitā /
RRĀ, V.kh., 6, 92.2 stambhitā gandhapiṣṭī gandhajāraṇavarjitā //
RRĀ, V.kh., 6, 104.1 pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam /
RRĀ, V.kh., 6, 116.1 stambhitā gandhapiṣṭī gandhajāraṇavarjitā /
RRĀ, V.kh., 7, 7.1 pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /
RRĀ, V.kh., 7, 56.2 pūrvā viḍavaṭī tu tāmekaikāṃ pradāpayet //
RRĀ, V.kh., 8, 50.1 ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /
RRĀ, V.kh., 8, 72.1 vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /
RRĀ, V.kh., 9, 53.2 pūrvoktā gandhapiṣṭī stambhitā jāraṇaṃ vinā //
RRĀ, V.kh., 9, 54.2 caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //
RRĀ, V.kh., 9, 116.1 divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /
RRĀ, V.kh., 9, 129.1 tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /
RRĀ, V.kh., 12, 25.2 yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam //
RRĀ, V.kh., 12, 36.1 yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /
RRĀ, V.kh., 13, 81.1 vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /
RRĀ, V.kh., 13, 89.3 yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //
RRĀ, V.kh., 13, 100.2 yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /
RRĀ, V.kh., 14, 1.2 vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //
RRĀ, V.kh., 14, 20.2 ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //
RRĀ, V.kh., 14, 43.1 rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /
RRĀ, V.kh., 15, 58.1 mahārasaiścoparasairyatkiṃcitsatvamāharet /
RRĀ, V.kh., 15, 64.1 gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam /
RRĀ, V.kh., 15, 74.2 mahārasaiścoparasairyatsattvaṃ pātitaṃ purā //
RRĀ, V.kh., 15, 110.1 jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ /
RRĀ, V.kh., 15, 124.2 abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //
RRĀ, V.kh., 16, 1.1 yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau /
RRĀ, V.kh., 18, 57.1 drutayo mīlitā yena mūṣāṃ tenaiva lepayet /
RRĀ, V.kh., 18, 122.2 ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //
RRĀ, V.kh., 18, 126.1 sparśavedhī raso yo'sau guṭikāṃ tena kārayet /
RRĀ, V.kh., 18, 127.1 śabdavedhī raso yo'sau guṭikāṃ tena kārayet /
RRĀ, V.kh., 18, 128.1 pāṣāṇavedhako yo'sau parvatāni tu tena vai /
RRĀ, V.kh., 18, 129.1 medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /
RRĀ, V.kh., 18, 130.1 trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /
RRĀ, V.kh., 18, 130.1 trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /
RRĀ, V.kh., 18, 138.1 tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /
RRĀ, V.kh., 18, 163.2 athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam //
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
RRĀ, V.kh., 19, 115.2 yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //
RRĀ, V.kh., 19, 133.1 pravātātimukhaṃ yattu tatkāṣṭhaṃ tu samāharet /
RRĀ, V.kh., 19, 135.2 yasminkasminbhave dravye dhānye vā vṛddhikārakam //
RRĀ, V.kh., 19, 136.1 kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /
RRĀ, V.kh., 19, 137.2 yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /