Occurrences

Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 3.0 tayā yoṣayā kāpiśāyane pīte sati uttarasūtreṇa pānajanyaṃ yat sukhaṃ tad darśayati //
KādSvīSComm zu KādSvīS, 13.1, 5.0 anena vākyena dvitīyavṛttāv api punaḥ yo 'nividīrṇasukhaṃ puruṣo 'nubhūyate iti tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 3.0 yad vā tatsvarūpaṃ sākṣād avyavadhānena paśyatīty arthaḥ //