Occurrences

Sātvatatantra

Sātvatatantra
SātT, 1, 1.2 ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate /
SātT, 1, 4.1 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ /
SātT, 1, 4.1 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ /
SātT, 1, 4.1 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ /
SātT, 1, 4.1 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ /
SātT, 1, 5.1 avatāranimittaṃ yac cirād vigrahasambhavam /
SātT, 1, 6.3 yad ahaṃ noditaḥ samyagbhagavadvīryavarṇane //
SātT, 1, 10.1 brahmeti yad vidur vijñā bhagavān iti sātvatāḥ /
SātT, 1, 13.1 guṇatrayasvarūpeṇa svayaṃ bhidyate punaḥ /
SātT, 1, 13.2 yaḥ kālas taṃ vadanty eke hareś ceṣṭāṃ duranvayām //
SātT, 1, 14.1 yasmād guṇatrayakṣobhāt pṛthagbhūto 'bhavat purā /
SātT, 1, 14.2 jīvasya yasmād bhavati śubhāśubhaphalagrahaḥ //
SātT, 1, 19.1 vaikārikas taijasaś ca tāmasaś ceti yaṃ viduḥ /
SātT, 1, 31.1 sarvāṇy etāni saṃgṛhya puruṣasyecchayā /
SātT, 1, 38.1 yasmin carācaraṃ bhūtaṃ sraṣṭā brahmā hares tanūḥ /
SātT, 1, 41.1 yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata /
SātT, 1, 48.2 sarpāś ca śataśo jātā ye ca hiṃsrāḥ svabhāvataḥ //
SātT, 1, 51.1 ya īśa eko bhagavān ananto brahmasvarūpī puruṣo 'dhiyajñaḥ /
SātT, 2, 5.2 yasmin kalārpitam idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ //
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //
SātT, 2, 30.1 yasmin prapaśyati baliḥ sagaṇaṃ trilokaṃ tenāpi vāmanatanuṃ bhagavān gṛhītvā /
SātT, 2, 58.1 kāmena snehabhayarāgakuṭumbasaṃdhe yasmin mano nivasataḥ śamalaṃ nirasya /
SātT, 2, 59.1 yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam /
SātT, 2, 63.1 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ /
SātT, 2, 64.1 śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yacchraddhayā kalijanā api yānti śāntim /
SātT, 2, 71.1 khyāto bhaviṣyati tato bhagavān svadhāmā yasmāj janā jagati saukhyam apāram āpuḥ /
SātT, 2, 74.1 yal līlātanubhir nityaṃ pālyate sacarācaram /
SātT, 3, 33.2 guṇāvatārā brahmādyās tadaṃśā ye vibhūtayaḥ //
SātT, 4, 3.2 yaj jñātvā hy añjasā viṣṇoḥ sāmyaṃ yāti janaḥ prabho //
SātT, 4, 10.1 yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva /
SātT, 4, 16.1 harilīlāśrutoccāre jātā premamayī tu /
SātT, 4, 17.2 yām āśritya samāpnoti jano bhaktiṃ janārdane //
SātT, 4, 23.2 yat sarvayatnataḥ kāryaṃ puruṣeṇa manīṣiṇā //
SātT, 4, 36.2 sadā śaśvat prītiyukto yaḥ kuryād etad anvaham //
SātT, 4, 43.4 niṣedhanīyaṃ kiṃ cātra bhaktistambhakaraṃ ca yat //
SātT, 4, 45.2 bhaktīnāṃ sādhanānāṃ yad bahirbhūtaṃ mahāmune /
SātT, 4, 46.1 dehapravāhād ādhikyaṃ viṣayādaraṇaṃ ca yat /
SātT, 4, 51.2 yayā bhaktir bhagavati hy añjasā syāt sukhāvahā //
SātT, 4, 55.2 yadvinā sravate bhaktir āmabhāṇḍāt payo yathā //
SātT, 4, 56.3 vinā yena pumān yāti kurvan bhaktim api śramam //
SātT, 4, 57.3 pariniṣṭhāśrayaṃ yad vai śaraṇaṃ parikīrtitam //
SātT, 4, 59.2 yad buddhiniṣṭhitaṃ kṛṣṇe kṛtaṃ tat prathamaṃ smṛtam //
SātT, 4, 60.2 yan mamatvāśrayaṃ kṛṣṇe kṛtaṃ tan madhyamaṃ smṛtam //
SātT, 4, 61.1 dehādāv ātmano yāvad ātmatvāśrayaṇādi yat /
SātT, 4, 67.1 tathāpi sāratas teṣāṃ lakṣaṇaṃ yad alaukikam /
SātT, 4, 78.1 yasyendriyāṇāṃ sarveṣāṃ harau svābhāvikī ratiḥ /
SātT, 4, 79.1 yasya yatnenendriyāṇāṃ viṣṇau prītir hi jāyate /
SātT, 4, 80.1 yasyendriyaiḥ kṛṣṇasevā kṛtā prītivivarjitā /
SātT, 4, 81.1 harilīlāśrutoccāraṃ yaḥ prītyā kurute sadā /
SātT, 4, 82.1 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ /
SātT, 4, 83.1 yāmaikamātraṃ yaḥ kuryāc chravaṇaṃ kīrtanaṃ hareḥ /
SātT, 4, 85.1 yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama /
SātT, 4, 85.1 yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama /
SātT, 4, 86.1 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ /
SātT, 4, 86.1 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ /
SātT, 5, 41.1 indranīlasamaḥ śyāmas tantramantrair ya ijyate /
SātT, 5, 43.2 dhyāneneṣṭayā pūjanena yat phalaṃ labhyate janaiḥ //
SātT, 5, 46.2 kṛtādāv api ye jīvā na muktā nijadharmataḥ //
SātT, 5, 50.2 yena kenāpi bhāvena kīrtayan satataṃ harim //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 2.1 tatrāhaṃ yāni nāmāni kīrtayāmi surottama /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.2 bhūmyambutejasāṃ ye vai paramāṇūn api dvija /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 7.2 yasyaikasmaraṇenaiva pumān siddhim avāpnuyāt //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.1 yasyaikakīrtanenāpi bhavabandhād vimucyate /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 225.1 yan nāmakīrtanenaiva pumān saṃsārasāgaram /
SātT, 7, 1.2 śṛṇvanti pratyahaṃ ye vai viṣṇor nāmasahasrakam /
SātT, 7, 22.2 yogaiś ca vividhair vipra yad viṣṇoḥ paramaṃ padam //
SātT, 7, 29.3 yān kṛtvā narakaṃ yānti mānavāḥ satataṃ mune //
SātT, 7, 43.1 ato yena prakāreṇa taranti prākṛtā api /
SātT, 7, 45.1 pradakṣiṇaṃ sakṛt kṛtvā yo na jānuśiraṃ namet /
SātT, 8, 1.3 yacchraddhayā tu tiṣṭhan vai harau bhaktir dṛḍhā bhavet //
SātT, 8, 6.1 eteṣu cānyadevānāṃ pūjā vidhinā smṛtā /
SātT, 8, 8.2 harikīrtiratā ye ca teṣāṃ kṛtyaṃ na vidyate //
SātT, 8, 11.1 yajñe paśor ālabhane naiva doṣo 'sti yad vacaḥ /
SātT, 8, 13.1 sa māṃ punar bhakṣayitā yasya māṃsam adāmy aham /
SātT, 8, 15.1 mānuṣyaṃ prāpya ye jīvā na bhajanti hareḥ padam /
SātT, 8, 16.1 ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam /
SātT, 8, 17.1 yatprasādaṃ pratīkṣante sarve lokāḥ sapālakāḥ /
SātT, 8, 17.2 sāpi lakṣmīr yaccaraṇaṃ sevate tadanādṛtā //
SātT, 8, 18.2 yannāmni ke na saṃyānti puruṣāḥ paramaṃ padam //
SātT, 8, 19.1 dharmārthakāmamokṣāṇāṃ mūlaṃ yac caraṇārcanam /
SātT, 8, 20.1 bhajanasyālpamātreṇa bahu manyeta yaḥ sadā /
SātT, 8, 21.1 yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ /
SātT, 8, 21.1 yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ /
SātT, 8, 22.2 yo jaganmuktaye kīrtim avatīrya tatāna ha //
SātT, 8, 29.2 yatsaṅgāc chrutikīrtibhyāṃ harau bhaktiḥ prajāyate //
SātT, 8, 33.1 yeṣāṃ saṅgāddhareḥ saṅgaṃ sakṛd ākarṇya mānavaḥ /
SātT, 9, 16.1 śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus tava /
SātT, 9, 17.1 niṣkiṃcanā ye tava pādasaṃśrayāḥ puṣṇanti te tat sukham ātmasambhavam /
SātT, 9, 19.2 yaccintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt //
SātT, 9, 43.1 mayāpi hy āgame hiṃsā vihitā vidhānataḥ /
SātT, 9, 45.1 pravṛttaśāstraṃ śṛṇuyād yac chrutvā tatparo bhavet /
SātT, 9, 47.2 ye bhajanti hareḥ pādaṃ kṛṣṇaikaśaraṇaṃ narāḥ //
SātT, 9, 49.1 ye tu naivaṃvido 'śāntā mūḍhāḥ paṇḍitamāninaḥ /
SātT, 9, 57.1 yan nāmaikaṃ karṇamūlaṃ praviṣṭaṃ vācānviṣṭaṃ cetanāsu smṛtaṃ vā /