Occurrences

Haṭhayogapradīpikā

Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 1.1 śryādināthāya namo 'stu tasmai yenopadiṣṭā haṭhayogavidyā /
HYP, Prathama upadeśaḥ, 51.1 durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi /
HYP, Prathama upadeśaḥ, 53.1 mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ /
HYP, Dvitīya upadeśaḥ, 9.1 yena tyajet tena pītvā dhārayed anirodhataḥ /
HYP, Dvitīya upadeśaḥ, 43.1 yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī /
HYP, Dvitīya upadeśaḥ, 72.2 recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyudhāraṇam //
HYP, Tṛtīya upadeshaḥ, 17.2 tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset //
HYP, Tṛtīya upadeshaḥ, 18.2 gopanīyā prayatnena na deyā yasya kasyacit //
HYP, Tṛtīya upadeshaḥ, 39.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 40.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 41.1 cittaṃ carati khe yasmāj jihvā carati khe gatā /
HYP, Tṛtīya upadeshaḥ, 42.1 khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
HYP, Tṛtīya upadeshaḥ, 44.1 ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ /
HYP, Tṛtīya upadeshaḥ, 45.1 nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ /
HYP, Tṛtīya upadeshaḥ, 49.2 candrāt sravati yaḥ sāraḥ sā syād amaravāruṇī //
HYP, Tṛtīya upadeshaḥ, 51.2 utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati //
HYP, Tṛtīya upadeshaḥ, 52.1 yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām /
HYP, Tṛtīya upadeshaḥ, 55.1 baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ /
HYP, Tṛtīya upadeshaḥ, 56.1 uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ /
HYP, Tṛtīya upadeshaḥ, 58.2 abhyaset satataṃ yas tu vṛddho'pi taruṇāyate //
HYP, Tṛtīya upadeshaḥ, 77.1 yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ /
HYP, Tṛtīya upadeshaḥ, 82.3 yāmamātraṃ tu yo nityam abhyaset sa tu kālajit //
HYP, Tṛtīya upadeshaḥ, 83.2 vajrolīṃ yo vijānāti sa yogī siddhibhājanam //
HYP, Tṛtīya upadeshaḥ, 84.1 tatra vastudvayaṃ vakṣye durlabhaṃ yasya kasyacit /
HYP, Tṛtīya upadeshaḥ, 97.1 amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine /
HYP, Tṛtīya upadeshaḥ, 102.1 rakṣed ākuñcanād ūrdhvaṃ rajaḥ sā hi yoginī /
HYP, Tṛtīya upadeshaḥ, 106.1 yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam /
HYP, Tṛtīya upadeshaḥ, 107.2 bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit //
HYP, Tṛtīya upadeshaḥ, 108.2 sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 120.1 yena saṃcālitā śaktiḥ sa yogī siddhibhājanam /
HYP, Tṛtīya upadeshaḥ, 129.1 upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam /
HYP, Caturthopadeśaḥ, 13.2 patitaṃ vadane yasya jagad etac carācaram //
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
HYP, Caturthopadeśaḥ, 19.1 vāyuḥ paricito yasmād agninā saha kuṇḍalīm /
HYP, Caturthopadeśaḥ, 21.1 pavano badhyate yena manas tenaiva badhyate /
HYP, Caturthopadeśaḥ, 21.2 manaś ca badhyate yena pavanas tena badhyate //
HYP, Caturthopadeśaḥ, 41.1 ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ /
HYP, Caturthopadeśaḥ, 45.2 saṃsthitā vyomacakre sā mudrā nāma khecarī //
HYP, Caturthopadeśaḥ, 61.1 manodṛśyam idaṃ sarvaṃ yat kiṃcit sacarācaram /
HYP, Caturthopadeśaḥ, 82.1 karṇau pidhāya hastābhyāṃ yaḥ śṛṇoti dhvaniṃ muniḥ /
HYP, Caturthopadeśaḥ, 100.1 anāhatasya śabdasya dhvanir ya upalabhyate /
HYP, Caturthopadeśaḥ, 102.1 yat kiṃcin nādarūpeṇa śrūyate śaktir eva sā /
HYP, Caturthopadeśaḥ, 102.2 yas tattvānto nirākāraḥ sa eva parameśvaraḥ //
HYP, Caturthopadeśaḥ, 110.2 na cāstam eti nodeti yasyāsau mukta eva saḥ //
HYP, Caturthopadeśaḥ, 112.1 svastho jāgrad avasthāyāṃ suptavad yo 'vatiṣṭhate /